% Mahābhārata: supplementary passages - Anuśāsanaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 13, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 13*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 13*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Before the introductory mantra, ... % D7 [ins.:] 13*0002_01 yaḥ śvetatvam upāgataḥ kr̥tayuge tretāyuge raktatāṁ 13*0002_02 yugme yaḥ kapilaḥ kalau sa bhagavān kr̥ṣṇatvam abhyāgataḥ 13*0002_03 yaṁ vedāntavido vadanti munayo yo yogibhir gīyate 13*0002_04 sa brahmā yadi vā haro yadi hariḥ pāyāj jagad durgateḥ 13*0002_05 kr̥ṣṇadvaipāyanaṁ vyāsaṁ viddhi nārāyaṇaṁ svayam 13*0002_06 ko ’nyo hi puṇḍarīkākṣān mahābhāratakr̥d bhavet % After the introductory mantra, D3 ins.: 13*0003_01 lakṣmīmaṭhanivāso ’haṁ gopālākhyo dvijottamaḥ 13*0003_02 śrīkr̥ṣṇaṁ tu namaskr̥tya likhyāmi muktikāmyayā % Before 1, T2.3 G4 ins.: 13*0004_01 śibirād dhāstinapuraṁ prāpya bhārata saṁjayaḥ 13*0004_02 praviveśa mahāprājño dhr̥tarāṣṭraniveśanam 13*0004_03 śokenāpahataḥ sūto vihvalan bhr̥śaduḥkhitaḥ 13*0004_04 cintayan vaiśasaṁ ghoraṁ sūtaputrasya pāṇḍavaiḥ % On the other hand, Kumbh. ed. ins. before 1: 13*0005=00 vaiśaṁpāyanaḥ 13*0005_01 śaratalpe mahātmānaṁ śayānam aparājitam 13*0005_02 yudhiṣṭhira upāgamya praṇipatyedam abravīt % 13.1.5 % After % 5, N ins.: 13*0006_01 matkr̥te nidhanaṁ prāptāḥ kiṁ nu kaṣṭataraṁ tataḥ % 13.1.6 % After 6, N ins.: 13*0007_01 idaṁ tu dhārtarāṣṭrasya śreyo manye janādhipa 13*0007_02 imām avasthāṁ saṁprāptaṁ yad asau tvāṁ na paśyati % 13.1.7 % V1 B Dn D1-3.5-10 ins. after 7: D4 cont. after 7*: 13*0008_01 duryodhano hi samare sahasainyaḥ sahānujaḥ 13*0008_02 nihataḥ kṣatradharme ’smin durātmā kulapāṁsanaḥ 13*0008_03 na sa paśyati duṣṭātmā tvām adya patitaṁ kṣitau 13*0008_04 ataḥ śreyo mr̥taṁ manye neha jīvitam ātmanaḥ 13*0008_05 ahaṁ hi samare vīra gamitaḥ śatrubhiḥ kṣayam 13*0008_06 abhaviṣyaṁ yadi purā saha bhrātr̥bhir acyuta 13*0008_07 na tvām evaṁ suduḥkhārtam adrākṣaṁ sāyakārditam 13*0008_08 nūnaṁ hi pāpakarmāṇo dhātrā sr̥ṣṭāḥ sma he nr̥pa 13*0008_09 anyasminn api loke hi yathā mucyema kilbiṣāt 13*0008_10 tathā praśādhi māṁ rājan mama ced icchasi priyam % 13.1.15 % After 15, D5-8.10 % ins.: 13*0009_01 yadi vāsmiṁs tu nihate pannage ’rjunaka tvayā 13*0009_02 jīved ayaṁ bālako me tan na me ’rjunaka priyam % 13.1.16 % For 16ab, V1 B (B5 om.) Dn % D10 Cap subst.: 13*0010_01 hatvā cainaṁ nāmr̥taḥ syād ayaṁ me 13*0010_02 jīvaty asmin ko ’tyayaḥ syād ayaṁ te % On the other hand, S (G1 damaged) Cb subst. % for 16ab: 13*0011_01 nāsyāmr̥tatvaṁ bhavitā vai hate ’smiñ 13*0011_02 jīvaty asmin ko vyasuḥ syād anante % 13.1.35 % For 35cd, D10 % S subst.: 13*0012_01 kilbiṣaṁ manyase hi tvaṁ vadhyam evaṁ prabhāṣase % 13.1.44 % For % 44cd, D10 S subst.: 13*0013_01 tadvidhas tadvaśe cāhaṁ kālasya vaśagaś ciram % 13.2.10 % After 10a, V1 % B Dn D5.8 ins.: 13*0014_01 rājā paramadhārmikaḥ 13*0014_02 sarvalokeṣu vikhyātaḥ % 13.2.11 % For 11cd, V1 B (except B5) % Dn subst.: 13*0015_01 sudurjaya iti khyātaḥ sarvaśastrabhr̥tāṁ varaḥ % 13.2.12 % For 5c-12d, M1-3 subst.: 13*0016_01 ikṣvākos tu śataṁ putrā daśāśvo daśamaḥ smr̥taḥ 13*0016_02 māhiṣmatyām abhūd rājā madirāśvas tato ’bhavat 13*0016_03 tasya ca dyutimān nāma suvīras tasya cātmajaḥ 13*0016_04 durjayas tasya tasyāpi duryodhana iti smr̥taḥ % 13.2.13 % For 13cd, V1 B Dn D5.8 subst.: 13*0017_01 viṣaye vāsavas tasya samyag eva pravarṣati % 13.2.15 % For 15cd, T G M4 % subst.: 13*0018_01 vyādhito durgataś caiva puruṣaḥ pratyadr̥śyata % 13.2.21 % After 21ab, S (except T2.3) reads 27cd for % the first time, repeating it in its proper place. % D10 T2.3 ins. after 21ab: T1 G M after the first % occurrence of 27cd: 13*0019_01 sā cāgniśaraṇe rājñaḥ śuśrūṣākr̥taniścayā 13*0019_02 niyuktā pitr̥saṁdeśād ārirādhayiṣuḥ śikhim 13*0019_03 tasyā manoramaṁ rūpaṁ dr̥ṣṭvā devo hutāśanaḥ 13*0019_04 manmathena samāviṣṭaḥ patnītve yatate mithaḥ 13*0019=04 agniḥ 13*0019_05 bhaja mām anavadyāṅgi kāmāt kamalalocane 13*0019_06 rambhoru mr̥gaśāvākṣi pūrṇacandranibhānane 13*0019_07 tavedaṁ padmapatrākṣaṁ mukhaṁ dr̥ṣṭvā manoharam 13*0019_08 bhrūlatālalitaṁ kāntam anaṅgo bādhate hi mām 13*0019_09 lalāṭaṁ candralekhābhaṁ śiroruhavibhūṣitam 13*0019_10 dr̥ṣṭvā te patralekhāṅkam anaṅgo bādhate bhr̥śam 13*0019_11 bālātapenākulitaṁ sasvedapulakodgamam 13*0019_12 bimbādharoṣṭhaṁ vadanaṁ vibuddham iva paṅkajam 13*0019_13 atīva cāruvibhrāntaṁ mudam āvahate mama 13*0019_14 dantaprākāraniyatā vāṇī tava surakṣitā 13*0019_15 tāmrapallavasaṁkāśā jihveyaṁ te manoharā 13*0019_16 samāḥ snigdhāḥ sujātāś ca sahitāś ca dvijās tava 13*0019_17 dvijapriye prasīdasva bhaja māṁ subhagā hy asi 13*0019_18 manojñaṁ sukr̥tāpāṅgaṁ mukhaṁ tava manoharam 13*0019_19 stanau te saṁhatau bhīru hārābharaṇabhūṣitau 13*0019_20 pakvabilvapratīkāśau karkaśau saṁgamakṣamau 13*0019_21 gambhīranābhisubhage bhaja māṁ varavarṇini 13*0019=21 bhīṣmaḥ 13*0019_22 saivam uktā virahite pāvakena mahātmanā 13*0019_23 īṣad ākampihr̥dayā vrīḍitā vākyam abravīt 13*0019_24 nanu nāma kulīnānāṁ kanyakānāṁ viśeṣataḥ 13*0019_25 mātā pitā prabhavataḥ pradāne bāndhavāś ca ye 13*0019_26 pāṇigrahaṇamantraiś ca hute caiva vibhāvasau 13*0019_27 satāṁ madhye niviṣṭāyāḥ kanyāyāḥ śaraṇaṁ patiḥ 13*0019_28 sāhaṁ nātmavaśā deva pitaraṁ varayasva me 13*0019_29 atha nāticirāt kālād rājā duryodhanaḥ kila 13*0019_30 yajñasaṁbhāranipuṇān mantrīn āhūya coktavān 13*0019_31 yajñaṁ yakṣye ’ham iti vai saṁbhārāḥ saṁbhriyantu me 13*0019_32 tataḥ samāhitas tasya yajño brāhmaṇasattamaiḥ % For % 21cd, S subst.: 13*0020_01 viprarūpī hutavaho nr̥paṁ kanyām ayācata % After the above, S cont.: 13*0021_01 na tu rājā pradānāya tasmai bhāvam akalpayat % 13.2.22 % For 22cd, S subst.: 13*0022_01 iti tasmai na vai kanyāṁ ditsāṁ cakre narādhipaḥ % 13.2.27 % For 23a-27b, % S subst.: 13*0023_01 atha dīkṣām upetasya yajñe tasya mahātmanaḥ 13*0023_02 āhito havanārthāya vedyām agniḥ praṇaśyata 13*0023_03 tataḥ sa bhīto nr̥patir bhr̥śaṁ pravyathitendriyaḥ 13*0023_04 mantriṇo brāhmaṇāṁś caiva papraccha kim idaṁ bhavet 13*0023_05 yajñe samiddho bhagavān naṣṭo me havyavāhanaḥ 13*0023_06 saṁmantrakuśalais tais tu brāhmaṇair vedapāragaiḥ 13*0023_07 amānuṣo vikāro ’yam iti tair eva bodhitaḥ 13*0023_08 dharmavighnakaraṁ vīra naitat tvayy upapadyate 13*0023_09 stūyatāṁ bhagavān vahnir brāhmaṇair vedapāragaiḥ 13*0023_10 r̥tvigbhir mantrakuśalair gīyatāṁ vai hutāśanaḥ 13*0023_11 atha r̥ksāmayajuṣāṁ pāragair vedapāragaiḥ 13*0023_12 vedatattvārthakuśalaiḥ stutaḥ stomapuraskr̥taiḥ 13*0023_13 guhyeṣu nāmadheyeṣu kīrtyamāneṣu pāvakaḥ % 13.2.36 % After % 36ab, V1 B (except B1) Dn D4.5 (repeating it % after 39ab).6-10 ins.: 13*0024_01 sudarśanas tu rūpeṇa pūrṇendusadr̥śopamaḥ % 13.2.69 % For 69ab, T3 subst.: 13*0025_01 hīnapratijñam atraikaṁ saṁprāptasya tu gacchati % 13.4.21 % After 21; M ins.: 13*0025_01 sā ca vavre varaṁ tasmāt putraṁ brahmarṣisattamam % 13.4.29 % After 29, T1 % ins.: 13*0026_01 atha mātā sutā cāpi vyatyāsena carudvayam 13*0026_02 bhuktavatyau mahārāja tato garbham upeṣyataḥ 13*0026_03 dr̥ṣṭvā kadā cit svāṁ bhāryām r̥cīkas tv abravīd vacaḥ % 13.4.32 % For 32ab, S (T1 om.) % subst.: 13*0027_01 vr̥kṣayor api vyatyāsaṁ kuryāva varavarṇini % N % ins. after 32: M4 cont. after 27*: 13*0028_01 svam apatyaṁ viśiṣṭaṁ hi sarva icchaty anāvilam % 13.4.58 % D5 ins. after 58cd: D4.6. % 7.9 after 57: 13*0029_01 ete cānye ca bahavo mahātmāno jitendriyāḥ % 13.5.2 % After the ref., V1 B Dn D2.3.5.10 ins.: 13*0030_01 atrāpy udāharantīmam itihāsaṁ purātanam 13*0030_02 vāsavasya ca saṁvādaṁ śukasya ca mahātmanaḥ % 13.5.15 % For 15cd, S subst.: 13*0031_01 jānann api ca tatprāptiṁ pr̥cchate pākaśāsanaḥ % 13.5.22 % T2.3 G % M ins. after 22ab: T1 after 21: 13*0032_01 anuraktasya bhaktasya saṁspr̥śen na ca pāvakam % 13.5.25 % After 25ab, S ins.: 13*0033_01 tadbhaktitas tyājayituṁ na mām arhasi sattama % For 25cd, S subst.: 13*0034_01 samastham upajīvan vai viṣamasthaṁ kathaṁ tyajet % 13.5.27 % After % 27ab, T1 ins.: 13*0035_01 punar jīvatv ayaṁ vr̥kṣo yadi syān mayy anugrahaḥ % 13.6.4 % After 4, D10 S ins.: 13*0036=00 brahmā 13*0036_01 bījato hy aṅkurotpattir aṅkurāt parṇasaṁbhavaḥ 13*0036_02 parṇān nālāḥ prasūyante nālāt skandhaḥ prasūyate 13*0036_03 skandhān nivartate puṣpaṁ puṣpān nivartate phalam 13*0036_04 phalān nivartate bījaṁ bījāt syāt saṁbhavaḥ punaḥ % 13.6.45 % After 45c, % N Cn ins.: 13*0037_01 puruṣa iha mahātmā prāpnute nityayuktaḥ % 13.7.2 % After the ref., V1 B Dn D4.5.8 ins.: 13*0038_01 hanta te kathayiṣyāmi yan māṁ pr̥cchasi bhārata % 13.7.20 % D8.10 G M ins. after % 20ab: T1 after 19: T3 cont. after 39*: 13*0038A_01 tatpāṭhadhāraṇāt svargam arthajñānāt parāṁ gatim 13*0038A_02 vitr̥ṣṇānāṁ vedajapāt svargamokṣaphalaṁ smr̥tam % After % 20, T3 ins.: 13*0039_01 tatparā ye dvijā loke tasya lokāḥ sanātanam % 13.8.1 % For 1, S subst.: 13*0040_01 yathaiva te namaskāryāḥ proktāḥ śakreṇa mānada 13*0040_02 tathaiva mayi cācakṣva yeṣāṁ spr̥hayase nr̥pa % 13.8.7 % M ins. after 7: T1 after 7ab: T3 after % 6ab: 13*0041_01 jñānavijñānayuktānāṁ teṣāṁ ca spr̥hayāmy aham % 13.8.11 % For 11, T2.3 G M subst.: 13*0042_01 bhadraṁ tu janma saṁprāpya bhūyo brāhmaṇako bhavet 13*0042_02 bandhumadhye kule jātaḥ sudurāpam avāpnuyāt % 13.8.21 % T2.3 G M ins. after % 21: T1 after 21ab: 13*0043_01 brāhmaṇānujñayā grāhyaṁ rājyaṁ ca sapurohitaiḥ 13*0043_02 tadrakṣaṇena svargo ’sya tatkopān narako ’kṣayaḥ % 13.8.24 % T2.3 G M ins. after 24ab: % T1 after 23: 13*0044_01 dūrato mātr̥vat pūjyā vipradārāḥ surakṣayā % 13.8.25 % T2.3 G1.3 % M ins. after 25: G2.4 after 27ab: 13*0045_01 akopanāparādhena bhūyo narakam aśnute % 13.9.1 % Before 1, D7 ins.: 13*0046_01 dānadharmeṣu bho bhīṣma sadaiva niścayo hi me % 13.9.4 % After 4e, N ins.: 13*0047_01 dattaṁ vā bharatarṣabha 13*0047_02 tapas taptam atho vāpi % 13.9.8 % After 8, T G ins.: 13*0048_01 saṁbhāṣamāṇau tu tataḥ sakhyaṁ tatra parasparam % 13.9.12 % After 12, B4 ins.: 13*0049_01 etan mayā te kathitaṁ sr̥gālo ’haṁ yathābhavam 13*0049_02 tvaṁ tu vānaratāṁ prāptaḥ karmaṇā kena tad vada 13*0049=02 vānara uvāca 13*0049_03 pārakyāṇi purā lobhāt phalāny apahr̥tāni ca 13*0049_04 tenāhaṁ karmadoṣeṇa vānaratvam upāgataḥ 13*0049=04 bhīṣma uvāca 13*0049_05 evaṁ tau kathayitvā tu karmadoṣān parasparam 13*0049_06 sr̥gālo vānaraś cāpi pratiyātau yathāgatam % While Dn D8.10 G4 ins. after 12: 13*0050=00 bhīṣma uvāca 13*0050_01 sr̥gālo vānaraṁ prāha punar eva nr̥pottama 13*0050_02 kiṁ tvayā pātakaṁ karma kr̥taṁ yenāsi vānaraḥ % Dn D8.10 G4 cont.: T G1-3 M ins. after 12: 13*0051_01 sa cāpy āha brāhmaṇānāṁ phalāhāraḥ plavaṁgamaḥ 13*0051_02 tasmān na brāhmaṇasvaṁ tu hartavyaṁ viduṣā sadā 13*0051_03 sīmāvivāde moktavyaṁ dātavyaṁ ca pratiśrutam % 13.9.14 % Dn1.n2 ins. after 14: T G % after 14ab: 13*0052_01 na hartavyaṁ vipradhanaṁ kṣantavyaṁ teṣu nityaśaḥ 13*0052_02 bālāś ca nāvamantavyā daridrāḥ kr̥paṇā api % 13.10.3 % After 3ab, T2.3 G1.3.4 ins.: 13*0053_01 duruktaṁ vacanaṁ rājan yathānyāyaṁ yathāgatam % 13.10.4 % After 4, S (except M4) ins.: 13*0054_01 nādhyāpayec chūdram iha tathā naiva ca yājayet % 13.10.15 % V1 B1-4 Dn D2.4.5.8.10 ins. after 15: B5 % after 15abc: 13*0055_01 śuśrūṣayā parām̐l lokān avāpsyasi na saṁśayaḥ % 13.10.25 % T1 G (G1 partly damaged) % ins. after 25ab: T2 after 23ab: T3 after 24: 13*0056_01 atha grāhayituṁ vipraṁ śūdro nīvārataṇḍulān % For 25cd, G4 subst.: 13*0057_01 śucir bhūtvā namaskr̥tya tasya pādyam athānayat % 13.11.6 % After 6ab, N ins.: 13*0058_01 akrodhane devapare kr̥tajñe 13*0058_02 jitendriye nityam udīrṇasattve % 13.11.9 % After % 9, S ins.: 13*0059_01 avandhyakāleṣu sadā snānaśaucarateṣu ca 13*0059_02 brahmacaryatapojñānagodvijātipriyeṣu ca % 13.11.10 % For 10cd, S subst.: 13*0060_01 viśuddhagr̥habhāṇḍāsu godhānyābhiratāsu ca % V1 B Dn D10 subst. for 9-10: D8 ins. after 8: 13*0061_01 svadharmaśīleṣu ca dharmavitsu 13*0061_02 vr̥ddhopasevānirate ca dānte 13*0061_03 kr̥tātmani kṣāntipare samarthe 13*0061_04 kṣāntāsu dāntāsu tathābalāsu 13*0061_05 satyasvabhāvārjavasaṁyutāsu 13*0061_06 vasāmi devadvijapūjitāsu % 13.11.17 % For 17ab, V1 B Dn D10 subst.: 13*0062_01 yasmiñ jano havyabhujaṁ juhoti 13*0062_02 gobrāhmaṇaṁ cārcati devatāś ca % While D4.6-9 subst. for 17ab: 13*0063_01 yasmin yajñe hūyati havyavāhe 13*0063_02 gobrāhmaṇābhyarcitadevatāsu % 13.12.5 % After 5, N (except D3) ins.: 13*0064_01 na caivāsyāntaraṁ rājan sa dadarśa mahātmanaḥ % 13.12.13 % After 13ab, % T3 G ins.: 13*0065_01 hāvabhāvādilāvaṇyastrīguṇād vā kutūhalam % 13.12.19 % For 19cd, V1 B % Dn D10 subst.: 13*0066_01 nāmagotrāṇi cābhāṣya dārāṇāṁ mantriṇāṁ tathā % 13.12.20 % For 20ef, V1 B Dn D5.10 % subst.: 13*0067_01 evam uktvā putraśataṁ vanam eva jagāma ha % While, S subst. for 20ef: 13*0068_01 sa putrāṇāṁ śataṁ rājā abhiṣicya vanaṁ gataḥ % 13.12.37 % After 37, B4 ins.: 13*0069_01 indraḥ surapatiś caiva vajrahasto mahābalaḥ 13*0069_02 airāvatagajārūḍhaḥ sahasrākṣa namo ’stu te % 13.13.2 % D10 om. the ref. After the ref., D10 S ins.: 13*0070_01 deve nārāyaṇe bhaktiḥ śaṁkare sādhupūjayā 13*0070_02 dhyānenātha japaiḥ kāryā svadharmaiḥ śucitejasā % 13.13.6 % For 6cd, D10 T G subst.: 13*0071_01 śubhāny evācaram̐l loke bhakto nārāyaṇasya hi 13*0071_02 tasyaiva tu padaṁ sūkṣmaṁ prasādād aśnuyāt param % 13.14.1 % After the ref., N ins.: 13*0072_01 tvayāpageya nāmāni śrutānīha jagatpateḥ % After 1, % N ins.: 13*0073_01 surāsuragurau deve śaṁkare ’vyaktayonaye 13*0073=01 bhīṣma uvāca 13*0073_02 aśakto ’haṁ guṇān vaktuṁ mahādevasya dhīmataḥ 13*0073_03 yo hi sarvagato devo na ca sarvatra dr̥śyate 13*0073_04 brahmaviṣṇusureśānāṁ sraṣṭā yaḥ prabhur eva ca 13*0073_05 brahmādayaḥ piśācāntā yaṁ hi devā upāsate 13*0073_06 prakr̥tīnāṁ paratvena puruṣasya ca yaḥ paraḥ 13*0073_07 cintyate yo yogavidbhir r̥ṣibhis tattvadarśibhiḥ 13*0073_08 akṣaraṁ paramaṁ prāhur asac ca sadasac ca yaḥ 13*0073_09 prakr̥tiṁ puruṣaṁ caiva kṣobhayitvā svatejasā 13*0073_10 brahmāṇam asr̥jat tasmād devadevaḥ prajāpatiḥ 13*0073_11 ko hi śakto guṇān vaktuṁ devadevasya dhīmataḥ 13*0073_12 garbhajanmajarāyukto martyo mr̥tyusamanvitaḥ 13*0073_13 ko hi śakto bhavaṁ jñātuṁ madvidhaḥ parameśvaram 13*0073_14 r̥te nārāyaṇāt putra śaṅkhacakragadādharāt 13*0073_15 eṣa vidvān yaduśreṣṭho viṣṇuḥ paramadurjayaḥ 13*0073_16 divyacakṣur mahātejā vīkṣyate yogacakṣuṣā 13*0073_17 rudrabhaktyā tu kr̥ṣṇena jagad vyāptaṁ mahātmanā 13*0073_18 taṁ prasādya tadā devaṁ badaryāṁ kila bhārata 13*0073_19 arthāt priyataratvaṁ ca sarvalokeṣu vai tadā 13*0073_20 prāptavān eva rājendra suvarṇākṣān maheśvarāt 13*0073_21 pūrṇaṁ varṣasahasraṁ tu taptavān eṣa mādhavaḥ 13*0073_22 prasādya varadaṁ devaṁ carācaraguruṁ śivam 13*0073_23 yuge yuge tu kr̥ṣṇena toṣito vai maheśvaraḥ 13*0073_24 bhaktyā paramayā rājan prītaś caiva mahātmanaḥ 13*0073_25 aiśvaryaṁ yādr̥śaṁ tasya jagadyoner mahātmanaḥ 13*0073_26 tad ayaṁ dr̥ṣṭavān sākṣāt putrārthe harir acyutaḥ 13*0073_27 yasmāt parataraṁ caiva nānyaṁ paśyāmi bhārata 13*0073_28 vyākhyātuṁ devadevasya śakto nāmāny aśeṣataḥ 13*0073_29 eṣa śakto mahābāhur vaktuṁ bhagavato guṇān 13*0073_30 vibhūtiṁ caiva kārtsnyena satyāṁ māheśvarīṁ nr̥pa 13*0073=30 vaiśaṁpāyana uvāca 13*0073_31 evam uktvā tadā bhīṣmo vāsudevaṁ mahāyaśāḥ 13*0073_32 bhavamāhātmyasaṁyuktam idam āha pitāmahaḥ % After line % 2, Dn2 ins.: 13*0074_01 dhyānenātha japaiḥ kāryā svadharmam ucitā sadā 13*0074_02 deve nārāyaṇe bhaktaḥ śaṁkaraṁ sādhu pūjaya % After line 31, D1-9 ins.: 13*0075_01 vāsudevaṁ mahātmānam idaṁ vacanam abravīt % 13.14.25 % After 25, N ins.: 13*0076_01 athocatuḥ prītiyutau tadānīṁ 13*0076_02 tapaḥsamr̥ddhir bhavato ’stv avighnam % 13.14.26 % For 26, D1-9 % subst.: 13*0077_01 prāpyānujñāṁ gurumukhād ājamīḍha 13*0077_02 tārkṣyaṁ tadā manasā cintayitvā 13*0077_03 kr̥tvā praṇāmaṁ śirasā bhavāya 13*0077_04 tato ’bhyagāṁ prāg udīcīṁ suramyām % After the above, the same MSS. cont.: 13*0078_01 tato mayā hy anusr̥ṣṭaḥ khagendro 13*0078_02 vitatya pakṣau divam utpapāta 13*0078_03 tasmin gate vainateye ’ntarikṣaṁ 13*0078_04 girau tadā sarvakāmopapanne 13*0078_05 puṣpaiḥ phalaiḥ susamiddhair yathāvat 13*0078_06 sthitaḥ prahr̥ṣṭo bhavabhāvabhāvitaḥ % While, T1 subst. for 24-26: 13*0079_01 tataḥ kr̥tasvastyayanas tayāhaṁ 13*0079_02 nivedya mātuś ca pituḥ samīpe 13*0079_03 tathābhyanujñāya gurūṁś ca sarvān 13*0079_04 mahābalaṁ tārkṣyam acintayaṁ vai 13*0079_05 so ’haṁ himavataḥ pārśvaṁ prāpya tārkṣyaṁ vyasarjayam % 13.14.32 % For 31c-32d, T G2.4 M subst.: 13*0080_01 nityapuṣpaphalopetair vr̥kṣair aviralair vr̥tam 13*0080_02 supuṣpaiś ca latāgulmair nirbhayaiś ca mr̥gair yutam 13*0080_03 viśālaiś cāgniśaraṇair yathāsthānāhitāgnibhiḥ % 13.14.33 % V1 B Dn % D2-10 ins. after 33: D1 after 33ab: 13*0081_01 sakr̥tprabhinnaiś ca gajair vibhūṣitaṁ 13*0081_02 prahr̥ṣṭanānāvidhapakṣisevitam 13*0081_03 supuṣpitair ambudharaprakāśair 13*0081_04 mahīruhāṇāṁ ca vanair vicitraiḥ % 13.14.38 % T2.3 G4 ins. after 38: G2 M after % 37ab: 13*0082_01 nānāvr̥ndair vedaṣaḍaṅgapāragair 13*0082_02 dharmābhirāmair munibhiḥ samāhitaiḥ % 13.14.39 % After 39, V1 B % Dn D8.10 ins.: 13*0083_01 aśvatthaphalabhakṣāś ca tathā hy udakaśāyinaḥ 13*0083_02 cīracarmāmbaradharās tathā valkaladhāriṇaḥ % 13.14.46 % After % 46, T2.3 G2.4 M ins.: 13*0084_01 manuṣyatānuvr̥ttyā tvāṁ jñātvā tiṣṭhāma sarvagam % 13.14.54 % V1 B Dn % D1-4.6-10 ins. after 54: D5 after 53ab: 13*0085_01 yat tad bhagavatā pūrvaṁ dattaṁ cakraṁ tavānagha 13*0085_02 jalāntaracaraṁ hatvā daityaṁ ca balagarvitam 13*0085_03 utpāditaṁ vr̥ṣāṅkena dīptajvalanasaṁnibham 13*0085_04 dattaṁ bhagavatā tubhyaṁ durdarśaṁ tejasādbhutam 13*0085_05 na śakyaṁ draṣṭum anyena varjayitvā pinākinam 13*0085_06 sudarśanaṁ bhavety evaṁ bhavenoktaṁ tadā tu tat 13*0085_07 sudarśanaṁ tadā tasya loke nāma pratiṣṭhitam 13*0085_08 taj jīrṇam abhavat tāta grahasyāṅgeṣu keśava 13*0085_09 grahasyātibalasyāṅge varadattasya dhīmataḥ 13*0085_10 na śastrāṇi vahanty aṅge cakravajraśatāny api % For line 6, Dn3 (marg.) D1-9 subst.: 13*0086_01 sadr̥śaṁ bhavatety uktaṁ darśanena tathāstu tat % 13.14.59 % After % 59, V1 B Dn D1-8.10 ins.: 13*0087_01 tatheti bhagavān āha tasya tad vacanaṁ vibhuḥ % 13.14.61 % After 61, N ins.: 13*0088_01 yājñavalkya iti khyāta r̥ṣiḥ paramadhārmikaḥ 13*0088_02 ārādhya sa mahādevaṁ prāptavāñ jñānam uttamam 13*0088_03 vedavyāsaś ca yogātmā parāśarasuto muniḥ 13*0088_04 so ’pi śaṁkaram ārādhya prāptavān atulaṁ yaśaḥ % 13.14.63 % After 63, G2 ins. 95*. While M ins. after 63: 13*0089_01 atrer bhāryā sutaṁ dattaṁ somaṁ durvāsasaṁ prabhoḥ % 13.14.64 % After 64, V1 B2-5 Dn D2.5.8 ins.: 13*0090_01 tataḥ pānīyam abhavat prasanne tryambake bhuvi % 13.14.67 % V1 B2-5 Dn D2.3.5.8 ins. after 67ab: D1 % after 64: 13*0091_01 vinā bhartrā carudreṇa bhaviṣyati na saṁśayaḥ % N ins. after 67: M cont. after 89*: 13*0092_01 vikarṇaś ca mahādevaṁ tathā bhaktasukhāvaham 13*0092_02 prasādya bhagavān siddhiṁ prāptavān madhusūdana % 13.14.69 % After 69, N ins.: 13*0093_01 bhaviṣyati dvijaśreṣṭha sūtrakartā sutas tava % 13.14.71 % After % 71, V1 B Dn D5.8 Kumbh. ed. ins.: 13*0094_01 śakreṇa tu purā devo vārāṇasyāṁ janārdana 13*0094_02 ārādhito ’bhūd bhaktena digvāsā bhasmaguṇṭhanaḥ 13*0094_03 ārādhya sa mahādevaṁ devarājyam avāptavān 13*0094_04 nāradena tu bhaktyāsau bhava ārādhitaḥ purā 13*0094_05 tasya prīto mahādevo jagau devagurur guruḥ 13*0094_06 tejasā tapasā kīrtyā tvatsamo na bhaviṣyati 13*0094_07 gītenaiva ca divyena nityaṁ mām anuyāsyasi % Kumbh. ed. cont.: D10 T2.3 G4 M Madras ed. % ins. after 71: G2 after 63: 13*0095_01 śākalyo granthakartā ca sāvarṇiś ca tathābhavat 13*0095_02 bāṇaḥ skandasamatvaṁ ca kāmo darpavimokṣaṇam 13*0095_03 lavaṇo ’vadhyatām anyair daśāsyaś ca punar balam 13*0095_04 antako ’ntam anuprāptas tasmāt ko ’nyo ’paraḥ prabhuḥ % 13.14.73 % After 73c, T1 ins.: 13*0096_01 mahādevo mayā prabhuḥ 13*0096_02 yatnena mahatā cāpi % 13.14.77 % After 77, V1 % B Dn D5.8.10 read 80 for the first time, repeating % it in its proper place. While, T G2.4 M Kumbh. % ed. ins. after 77: 13*0097_01 tadāprabhr̥ti caivāham arudaṁ madhusūdana 13*0097_02 dīyatāṁ dīyatāṁ kṣīraṁ mama mātar itīritam % 13.14.79 % After 79ab, N Kumbh. ed. ins.: 13*0098_01 pitrāhaṁ yajñakāle hi nīto jñātikulaṁ mahat 13*0098_02 tatra sā kṣarate devī divyā gauḥ suranandinī 13*0098_03 tasyāhaṁ tat payaḥ pītvā rasena hy amr̥topamam 13*0098_04 jñātvā kṣīraguṇāṁś caiva upalabhya hi saṁbhavam % 13.14.80 % For 80cd, V1 B Dn % D5.8.10 (all second time) subst.: 13*0099_01 nedaṁ kṣīraudanaṁ mātar yat tvaṁ me dattavaty asi % V1 B Dn D5.8 ins. after the first occurrence of 80: 13*0100_01 abhāvāc caiva dugdhasya duḥkhitā jananī tadā % 13.14.82 % After 82, N ins.: 13*0101_01 āsthitānāṁ nadīṁ divyāṁ vālakhilyair niṣevitām 13*0101_02 kutaḥ kṣīraṁ vanasthānāṁ munīnāṁ girivāsinām 13*0101_03 pāvanānāṁ vanāśānāṁ vanāśramanivāsinām 13*0101_04 grāmyāhāranivr̥ttānām āraṇyaphalabhojinām 13*0101_05 nāsti putra payo ’raṇye surabhīgotravarjite 13*0101_06 nadīgahvaraśaileṣu tīrtheṣu vividheṣu ca 13*0101_07 tapasā japyanityānāṁ śivo naḥ paramā gatiḥ % 13.14.83 % After 83, % T2.3 G2.4 M ins.: 13*0102_01 sarvakāraṇabhūto ’yaṁ dhātā rudras trilocanaḥ 13*0102_02 aṣṭabāhur jaṭī nāgabhūṣaṇaś candraśekharaḥ 13*0102_03 nāgopavītī sagaṇo nīlakaṇṭha umāpatiḥ 13*0102_04 sudaṁṣṭraḥ susmito nāgakuṇḍalo bhasmabhāsitaḥ 13*0102_05 sarvakāmaprado bhaktyā pūjitaḥ puṣpamūlakaiḥ % 13.14.84 % T G2.4 ins. after 84ab, M after 84: 13*0103_01 bhaktyā pratyakṣatāṁ nītaḥ sarvakāmaprado haraḥ % 13.14.87 % After 87, N ins.: 13*0104_01 evaṁ varṣasahasraṁ tu divyam ārādhito mayā % 13.14.88 % After 88ab, V1 B Dn % D5.8.10 ins.: 13*0105_01 ekabhakta iti jñātvā jijñāsāṁ kurute tadā % 13.14.93 % For 93cd, T1 subst.: 13*0106_01 ahaṁ tam abruvaṁ tāta devendraṁ madhusūdana % 13.14.94 % After 94, V1 B Dn D5.8.10 ins.: 13*0107_01 satyaṁ satyaṁ hi naḥ śakra vākyam etat suniścitam 13*0107_02 na yan maheśvaraṁ muktvā kathānyā mama rocate % While, D1-4.6.7.9 ins. after 94: D8 cont. after % 107*: 13*0108_01 satyaṁ kauśika saṁsārān mā mamāstu vinirvr̥tiḥ 13*0108_02 adya maheśvarabaddhā kathā mamānyā priyā śrotum % 13.14.95 % After 95, N ins.: 13*0109_01 janma śvapākamadhye ’pi me ’stu haracaraṇavandanaratasya 13*0109_02 mā vānīśvarabhakto bhavāmi bhavane ’pi śakrasya 13*0109_03 vāyvambubhujo ’pi sato narasya duḥkhakṣayaḥ kutas tasya 13*0109_04 bhavati hi surāsuragurau yasya na viśveśvare bhaktiḥ 13*0109_05 alam anyābhis teṣāṁ kathābhir atyarthadharmayuktābhiḥ 13*0109_06 yeṣāṁ na kṣaṇam api rucito haracaraṇasmaraṇavicchedaḥ 13*0109_07 haracaraṇaniratamatinā bhavitavyam anārjavaṁ yugaṁ prāpya 13*0109_08 saṁsārabhayaṁ na bhavati harabhaktirasāyanaṁ pītvā 13*0109_09 divasaṁ divasārdhaṁ vā muhūrtaṁ vā kṣaṇaṁ lavam 13*0109_10 na hy alabdhaprasādasya bhaktir bhavati śaṁkare % 13.14.96 % After % 96, N ins.: 13*0110_01 śvāpi maheśvaravacanād bhavāmi sa hi naḥ paraḥ kāmaḥ 13*0110_02 tridaśagaṇarājyam api khalu necchāmy amaheśvarājñaptam 13*0110_03 na nākapr̥ṣṭhaṁ na ca devarājyaṁ 13*0110_04 na brahmalokaṁ na ca niṣkalatvam 13*0110_05 na sarvakāmān akhilān vr̥ṇomi 13*0110_06 harasya dāsatvam ahaṁ vr̥ṇomi % 13.14.98 % N ins. after 98: Kumbh. ed. cont. after % 112*: 13*0111_01 yadi nāma janma bhūyo bhavati madīyaiḥ punar doṣaiḥ 13*0111_02 tasmiṁs tasmiñ janmani bhave bhaven me ’kṣayā bhaktiḥ % While T2.3 G2.4 M Kumbh. ed. ins. after 98: 13*0112_01 dhik teṣāṁ dhik teṣāṁ punar api dhig astu dhik teṣām 13*0112_02 yeṣāṁ na vasati hr̥daye kupathagativimokṣako rudraḥ % 13.14.102 % After 102, N ins.: 13*0113_01 na padmāṅkā na cakrāṅkā na vajrāṅkā yataḥ prajāḥ 13*0113_02 liṅgāṅkā ca bhagāṅkā ca tasmān māheśvarī prajā 13*0113_03 devyāḥ kāraṇarūpabhāvajanitāḥ sarvā bhagāṅkāḥ striyo 13*0113_04 liṅgenāpi harasya sarvapuruṣāḥ pratyakṣacihnīkr̥tāḥ 13*0113_05 yo ’nyat kāraṇam īśvarāt pravadate devyā ca yan nāṅkitaṁ 13*0113_06 trailokye sacarācare sa tu pumān bāhyo bhaved durmatiḥ 13*0113_07 puṁliṅgaṁ sarvam īśānaṁ strīliṅgaṁ viddhi cāpy umām 13*0113_08 dvābhyāṁ tanubhyāṁ vyāptaṁ hi carācaram idaṁ jagat % 13.14.107 % After 107ab, N Kumbh. ed. ins.: 13*0114_01 vajrasāramayaiḥ śr̥ṅgair niṣṭaptakanakaprabhaiḥ 13*0114_02 tīkṣṇair amr̥duraktāgrair utkirantam ivāvanim % 13.14.110 % D10 T2.3 G4 ins. after 110: G2 after 110ab: 13*0115_01 kirīṭaṁ ca jaṭābhāraḥ sarpādyābharaṇāni ca 13*0115_02 vajrādiśūlamātaṅgagambhīrasmitam āgatam % 13.14.115 % After 115cd, T2.3 % G2.4 M ins.: 13*0116_01 praśāntamanasaṁ devaṁ trinetram aparājitam % 13.14.119 % After 119, T2.3 % G2.4 M ins.: 13*0117_01 sarvavidyādhipaṁ devaṁ śaraccandrasamaprabham 13*0117_02 nayanāhlādasaumyo ’ham apaśyaṁ parameśvaram % 13.14.124 % After 124ab, D10 T2.3 G2.4 % M Kumbh. ed. ins.: 13*0118_01 sahasrabhujajihvāsyo bhīṣaṇo nāgavigrahaḥ 13*0118_02 śaṅkhaśūlāsibhiś caiva paṭṭasai rūpavān sthitaḥ 13*0118_03 yena ca tripuraṁ dagdhaṁ sarvadevamayaḥ śaraḥ 13*0118_04 śūlaṁ ca yauvanopetaṁ lavaṇasya kare sthitam % M cont.: 13*0119_01 rāmaniḥkṣatriyakaraḥ paraśuḥ śaṁkarājñayā % 13.14.128 % After 128, T1 ins.: 13*0120_01 śūlaṁ ca yauvanāśvaghnaṁ lavaṇasya kare sthitam 13*0120_02 evaṁ dr̥ṣṭvā mahādevaṁ jānubhyām avanīṁ gataḥ % 13.14.137 % For 137ab, T2.3 G4 subst.: 13*0121_01 paramaṁ tīkṣṇasāreṇa śastraṁ tasyāpi yat purā % 13.14.145 % After 145, N ins.: 13*0122_01 sarvabhūtagaṇāś caiva mātaro vividhāḥ sthitāḥ % 13.14.146 % After 146, T2.3 G2.4 % ins.: 13*0123_01 jaganmūrtiṁ mahāliṅgaṁ tanmadhye sphītarūpiṇam % 13.14.149 % After % 149cd, V1 B Dn D2.8.10 ins.: 13*0124_01 ayutāni ca candrārkān apaśyaṁ divi keśava % 13.14.179 % For 179bcd, V1 B Dn D10 subst.: 13*0125_01 saphalaṁ janma cādya me 13*0125_02 surāsuragurur devo yat tiṣṭhati mamāgrataḥ % 13.14.184 % After 184, N ins.: 13*0126_01 yugānte sarvabhūtāni grasann iva vyavasthitaḥ % 13.14.186 % After % 186, M ins.: 13*0127_01 abravaṁ tam ahaṁ bhūyaḥ praṇamya śirasā bhavam % 13.14.187 % For 187ab, T1 subst.: 13*0128_01 tatas tv aham anujñāta uktavān asmi śaṁkaram % While T2.3 G2.4 subst. for 187ab: 13*0129_01 taṁ tvāṁ praṇamya śirasā prasādya prārthaye prabho % 13.14.191 % After 191ab, V1 B Dn D8.10 ins.: 13*0130_01 yaśasvī tejasā yukto divyajñānasamanvitaḥ % V1 B Dn D8.10 cont.: D1-7.9 ins. after 191ab: 13*0131_01 r̥ṣīṇām abhigamyaś ca matprasādād bhaviṣyasi % 13.14.193 % For 193ab, T G2.4 M subst.: 13*0132_01 tatra tatraiva sāṁnidhyaṁ kariṣyati na saṁśayaḥ % 13.14.194 % After 194ab, N ins.: 13*0133_01 akṣayā bāndhavāś caiva kulaṁ gotraṁ ca te sadā 13*0133_02 bhaviṣyati dvijaśreṣṭha mayi bhaktiś ca śāśvatī % 13.14.195 % For 195cd, V1 % B Dn D10 subst.: 13*0134_01 smr̥tas tvayā punar vipra kariṣyāmi ca darśanam % 13.14.199 % For 199ab, V1 B Dn D10 subst.: 13*0135_01 paśya vr̥kṣalatāgulmān sarvapuṣpaphalapradān % For 199ef, T G2.4 % M subst.: 13*0136_01 evam etan mahādevāl labdhavān asmi keśava % After 199, V1 B Dn2.n3 D1-10 ins.: 13*0137_01 prasādād devadevasya īśvarasya mahātmanaḥ % 13.15.1 % Before the ref., N Kumbh. ed. ins.: 13*0138=00 vāsudeva uvāca 13*0138_01 etac chrutvā vacas tasya pratyakṣam iva darśanam 13*0138_02 vismayaṁ paramaṁ gatvā abruvaṁ taṁ mahāmunim 13*0138_03 dhanyas tvam asi viprendra kas tvad anyo ’sti puṇyakr̥t 13*0138_04 yasya devātidevas te sāṁnidhyaṁ kurute ’’śrame 13*0138_05 api tāvan mamāpy evaṁ dadyāt sa bhagavāñ śivaḥ 13*0138_06 darśanaṁ muniśārdūla prasādaṁ cāpi śaṁkaraḥ % After the ref., N Kumbh. ed. ins.: 13*0139_01 drakṣyase puṇḍarīkākṣa mahādevaṁ na saṁśayaḥ 13*0139_02 acireṇaiva kālena yathā dr̥ṣṭo mayānagha 13*0139_03 cakṣuṣā caiva divyena paśyāmy amitavikrama 13*0139_04 ṣaṣṭhe māsi mahādevaṁ drakṣyase puruṣottama 13*0139_05 ṣoḍaśāṣṭau varāṁś cāpi prāpsyasi tvaṁ maheśvarāt 13*0139_06 sapatnīkād yaduśreṣṭha satyam etad bravīmi te 13*0139_07 atītānāgataṁ caiva vartamānaṁ ca nityaśaḥ 13*0139_08 viditaṁ me mahābāho prasādāt tasya dhīmataḥ % 13.15.3 % After 3, N ins.: 13*0140_01 evaṁ kathayatas tasya mahādevāśritāṁ kathām 13*0140_02 dināny aṣṭau tato jagmur muhūrtam iva bhārata % 13.15.12 % After 12, T2.3 G2.4 ins.: 13*0141_01 maheśvaraṁ nandivināyakādyaiḥ % 13.15.14 % For 14ab, M subst.: 13*0142_01 ekādaśā gatāś caiva rudrāś cainaṁ sukhāvaham % 13.15.24 % After 24, % D1.3-7.9 ins.: 13*0143_01 vr̥kṣauṣadhyaś ca rājendra dhātavo vividhās tathā % 13.15.28 % After 28, V1 B Dn D8.10 ins.: 13*0144_01 tvayā hy ārādhitaś cāhaṁ śataśo ’tha sahasraśaḥ 13*0144_02 tvatsamo nāsti me kaś cit triṣu lokeṣu vai priyaḥ % 13.15.29 % For % 29cd, T1 subst.: 13*0145_01 tato ’stuvaṁ devadevaṁ devīṁ ca śubhalakṣaṇām % For 17-29, T2.3 G2.4 Madras ed. subst.: 13*0146_01 yogeśvarāḥ subahavo maheśaṁ bahudhāstuvan 13*0146_02 mahābhūtāni cchandāṁsi prajānāṁ patayo makhāḥ 13*0146_03 saritaḥ sāgarā nāgā gandharvāpsarasas tathā 13*0146_04 vidyādharāś ca gītena vādyanr̥ttādinārcayan 13*0146_05 tejasvināṁ madhyagataṁ tejorāśiṁ jagatpatim 13*0146_06 īkṣituṁ ca mahādevaṁ na me śaktir abhūt tadā 13*0146_07 tato devena paśyeti vadasvety abhibhāṣitam 13*0146_08 dr̥ṣṭvā devaṁ tathā devīm astuvaṁ saṁstutaṁ suraiḥ % 13.15.32 % For % 32cd, V1 B Dn D10 subst.: 13*0147_01 tvayā sr̥ṣṭam idaṁ kr̥tsnaṁ trailokyaṁ sacarācaram % 13.15.40 % For 40ab, D5 subst.: 13*0148_01 tattvavid brāhmaṇo vidvān aprameyagatis tathā % 13.16.1 % For 1ab, T % G2.4 subst.: 13*0149_01 mūrdhnā praṇamya tu bhavaṁ devam īśānam avyayam % 13.16.8 % For 8cd, D10 T2.3 G2.4 M subst.: 13*0150_01 bhavantu nityam atithīnāṁ bahūni 13*0150_02 gr̥he ca tubhyaṁ prītimatāṁ śatāni % 13.16.13 % After 13ab, N ins.: 13*0151_01 iti taṇḍis tapoyogāt paramātmānam avyayam 13*0151_02 cintayitvā mahātmānam idam āha suvismitaḥ 13*0151_03 yaṁ paṭhanti sadā sāṁkhyāś cintayanti ca yoginaḥ 13*0151_04 paraṁ pradhānaṁ puruṣam adhiṣṭhātāram īśvaram 13*0151_05 utpattau ca vināśe ca kāraṇaṁ yaṁ vidur budhāḥ 13*0151_06 devāsuramunīnāṁ ca paraṁ yasmān na vidyate 13*0151_07 ajaṁ tam aham īśānam anādinidhanaṁ prabhum 13*0151_08 atyantasukhinaṁ devam anaghaṁ śaraṇaṁ vraje 13*0151_09 evaṁ bruvann eva tadā dadarśa tapasāṁ nidhim 13*0151_10 tam avyayam anaupamyam acintyaṁ śāśvataṁ dhruvam 13*0151_11 niṣkalaṁ sakalaṁ brahma nirguṇaṁ guṇagocaram 13*0151_12 yogināṁ paramānandam akṣaraṁ mokṣasaṁjñitam 13*0151_13 manorindrāgnimarutāṁ viśvasya brahmaṇo gatim 13*0151_14 agrāhyam acalaṁ śuddhaṁ buddhigrāhyaṁ manomayam 13*0151_15 durvijñeyam asaṁkhyeyaṁ duṣprāpam akr̥tātmabhiḥ 13*0151_16 yoniṁ viśvasya jagatas tamasaḥ parataḥ param 13*0151_17 paraṁ purāṇaṁ puruṣaṁ parebhyaḥ parataḥ param 13*0151_18 yaḥ prāṇavantam ātmānaṁ jyotir jīvasthitaṁ manaḥ 13*0151_19 taṁ devaṁ darśanākāṅkṣī bahūn varṣagaṇān r̥ṣiḥ 13*0151_20 tapasy ugre sthito bhūtvā dr̥ṣṭvā tuṣṭāva ceśvaram % 13.16.44 % After 44, V1 B Dn D8.10 ins.: 13*0152_01 oṁkāraratham āruhya te viśanti maheśvaram % 13.16.49 % After 49ab, % V1 B Dn D10 ins.: 13*0153_01 r̥taṁ satyaṁ paraṁ brahma stuvanty ātharvaṇā dvijāḥ % 13.16.66 % After 66, V1 B Dn D8 T1 ins.: 13*0154=00 upamanyur uvāca 13*0154_01 evaṁ stuto mahādevas taṇḍinā brahmavādinā 13*0154_02 uvāca bhagavān deva umayā sahitaḥ prabhuḥ % 13.17.31 % After 31, D10 T G4 M1-3 Madras ed. ins.: 13*0155_01 mahāroṣo mahārūpo makhas tribhuvaneśvaraḥ 13*0155_02 satyaḥ satyāśrayaḥ siddhaś caṇḍāṁśuḥ sarpakuṇḍalaḥ 13*0155_03 vr̥ṣaś ca vr̥ṣarūpaś ca vr̥ṣastho vr̥ṣabhākṣagaḥ 13*0155_04 bhīmaś ca śitikaṇṭhaś ca śivaḥ śvetaḥ śivottamaḥ 13*0155_05 niṣaṅgī śitikeśaś ca ditipo nīlalohitaḥ 13*0155_06 śarabhaḥ śaṅkukarṇaś ca vilāso viśvakartr̥kaḥ 13*0155_07 paraḥ pāśupato bhadro nīlagrīvo vibhīṣaṇaḥ 13*0155_08 gaṅgādharaḥ pr̥thuś caiva janeśvarakuleśvaraḥ 13*0155_09 uttamastrīsahāyaś ca madhuvindo mahāgrahaḥ 13*0155_10 divyaḥ sūkṣmaḥ parāgaś ca vīrabhadro vibhinnagaḥ 13*0155_11 śivaḥ śaṁbhur bhuvo bhartā śrīkaṇṭhas tridaśārcitaḥ 13*0155_12 kravyādaḥ kīrtimān krīḍī kālāgniḥ kāryakāraṇaḥ 13*0155_13 aṇḍaś ca bahiraṇḍaś ca virāḍbhūto viśeṣakr̥t 13*0155_14 hiraṇyagarbhahetuś ca bahirbhūtaḥ prayojakaḥ 13*0155_15 jāgratsvapnasuṣuptiś ca turīyaś ca vidhūtanaḥ 13*0155_16 manobuddhir ahaṁkāro vyaktāntaḥkaraṇātmakaḥ 13*0155_17 viśado vikramaś caiva viśvo viśvasya saṁgrahaḥ 13*0155_18 arūpaś caṇḍarūpaś ca vajrahastaḥ puraṁdaraḥ 13*0155_19 jātavedāś ca jāgartir viśvāvāso vināyakaḥ 13*0155_20 ājānur vainateyaś ca viśvakarmā vicakṣaṇaḥ 13*0155_21 hiraṇyākṣaḥ sukeśaś ca r̥kṣaḥ kakṣataras tamaḥ 13*0155_22 vr̥ṣo vr̥ṣāḍhyo vr̥ṣado vr̥ṣaparvā prajāharaḥ % 13.17.49 % After 49, Liṅga P. % ins.: 13*0156_01 sakārmuko mahābāhur mahāghoro mahātapāḥ % 13.17.52 % After 52ab, Liṅga P. ins.: 13*0157_01 gambhīraghoṣo yogātmā yajñahā kāmanāśanaḥ % 13.17.53 % V1 B1-4 Dn D5.8.10 ins. % after 53ab: B5 after 52: 13*0158_01 sutīkṣṇadaśanaś caiva mahākāyo mahānanaḥ 13*0158_02 viṣvakseno harir yajñaḥ saṁyugāpīḍavāhanaḥ % 13.17.58 % After 58, Liṅga P. ins.: 13*0159_01 vīṇī ca paṇavī tālī nālī kaṭikaṭus tathā % 13.17.61 % For 61cd, Liṅga P. subst.: 13*0160_01 praskando ’py avibhāvaś ca tulyo yajñavibhāgavit % 13.17.64 % After 64, % V1 B Dn D8.10 ins.: 13*0161_01 sarvakāmavaraś caiva sarvadā sarvatomukhaḥ % 13.17.65 % M Liṅga P. ins. after 65ab: T1 % after 62: 13*0162_01 bhikṣuś ca bhikṣurūpaś ca raudrarūpo ’ṅgirāḥ khagaḥ % 13.17.66 % For 65c-66b, T1 M Liṅga % P. subst.: 13*0163_01 vasuraśmiḥ suvarcasvī vasuvego mahābalaḥ 13*0163_02 manovego niśācāraḥ sarvalokasukhapradaḥ % 13.17.68 % For 68, Liṅga P. subst.: 13*0164_01 samīro damanākāro hy artho hy arthakaro vaśaḥ 13*0164_02 vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ % 13.17.72 % After 72, N Liṅga P. ins.: 13*0165_01 nimittastho nimittaṁ ca nandir nandikaro hariḥ % 13.17.77 % After 77ab, T2.3 G4 ins.: 13*0166_01 vajrahastaḥ pratiṣṭambhī camūruḥ stena eva ca % For 77cd, % Liṅga P. subst.: 13*0167_01 nityo hy anīśaḥ śuddhātmā śuddho māno gatir haviḥ % 13.17.84 % After 84, D4-7.9 G2.4 ins.: 13*0168_01 mahākaṭir mahāgrīvo mahābāhur mahākaraḥ % 13.17.85 % For 85ab, T2.3 G2.4 subst.: 13*0169_01 lambamāno lambitoṣṭhaś caladgāmī yaśonidhiḥ % 13.17.98 % After 98abc, T1 ins.: 13*0170_01 māyāvī sarvakāmakr̥t 13*0170_02 mahādayāḷur mantavyo % 13.17.107 % For 107, Liṅga P. subst.: 13*0171_01 prāṇeśo bandhakī vr̥kṣo nakulaś cādrikas tathā 13*0171_02 hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ % 13.17.110 % For 110, % Liṅga P. subst.: 13*0172_01 bhūtālayo bhūtapatir ahorātro malo ’malaḥ 13*0172_02 vasubhr̥t sarvabhūtātmā niścalaḥ suvidur budhaḥ 13*0172_03 asuhr̥t sarvabhūtānāṁ niścalaś calavid budhaḥ % 13.17.125 % After 125, T1 M ins.: 13*0173_01 śirodharo ’bhimarśanaḥ sarvalakṣaṇabhūṣitaḥ % While Liṅga P. ins. after 125.: 13*0174_01 girāvāso visargaś ca sarvalakṣaṇalakṣavit % 13.17.151 % D10 ins. % after 151ab: T1 cont. after 176*: 13*0175_01 idam amr̥tam anantam aprameyaṁ 13*0175_02 sakalajanārtiharaṁ samastavedyam 13*0175_03 japata bahubhir īritaṁ viśeṣyaṁ 13*0175_04 śivapadamantravighaṭṭanena tīvram % For % 151, T1 subst.: 13*0176_01 namaḥ śivāyeti sadā pradānaṁ bhagavān iti 13*0176_02 bhaktyā stuto mayā yat tad vidus tattvaṁ surarṣabhāḥ % 13.17.156 % After 156, % V1 B Dn D8.10 ins.: 13*0177_01 bhaktyā hy ananyam īśānaṁ paraṁ devaṁ sanātanam 13*0177_02 karmaṇā manasā vācā bhāvenāmitatejasaḥ 13*0177_03 svapanto jāgramāṇāś ca vrajann upaviśaṁs tathā 13*0177_04 unmiṣan nimiṣaṁś caiva cintayantaḥ punaḥ punaḥ % 13.17.157 % For 157ab, V1 B % Dn D10 subst.: 13*0178_01 śr̥ṇvantaḥ śrāvayantaś ca kathayantaś ca te bhavam % 13.17.164 % For % 164ab, T2.3 G2.4 Madras ed. subst.: 13*0179_01 stavam etadgato brahmā svayam ārādhayan prajāḥ % After 164ab, V1 B (except B3) Dn D8 ins.: 13*0180_01 gīyate ca sa budhyeta brahmā śaṁkarasaṁnidhau 13*0180_02 idaṁ puṇyaṁ pavitraṁ ca sarvadā pāpanāśanam 13*0180_03 yogadaṁ mokṣadaṁ caiva svargadaṁ toṣadaṁ tathā 13*0180_04 evam etat paṭhante ya ekabhaktyā tu śaṁkare 13*0180_05 yā gatiḥ sāṁkhyayogānāṁ vrajanty etāṁ gatiṁ tadā 13*0180_06 stavam etaṁ prayatnena sadā rudrasya saṁnidhau 13*0180_07 abdam ekaṁ cared bhaktaḥ prāpnuyād īpsitaṁ phalam 13*0180_08 etad rahasyaṁ paramaṁ brahmaṇo hr̥di saṁsthitam % 13.18.3 % After 3, V1 B Dn % D2.8 Kumbh. ed. ins.: 13*0181_01 kapilaś ca tataḥ prāha sāṁkhyarṣir devasaṁmataḥ 13*0181_02 mayā janmāny anekāni śaktyā cārādhito bhavaḥ 13*0181_03 prītaś ca bhagavāñ jñānaṁ dadau mama bhavāntakam % 13.18.13 % After 13, V1 B (except B1) Dn D8 Kumbh. ed. % ins.: 13*0182_01 viśvāmitras tadovāca kṣatriyo ’haṁ purābhavam 13*0182_02 brāhmaṇo ’haṁ bhavānīti mayā cārādhito bhavaḥ 13*0182_03 tatprasādān mayā prāptaṁ brāhmaṇyaṁ durlabhaṁ mahat % 13.18.23 % V11- B4 Dn D5 ins. after 23: B5 after 22ab: % D8 after 23ab: 13*0183_01 vāsudevas tadovāca punar matimatāṁ varaḥ 13*0183_02 suvarṇākṣo mahādevas tapasā toṣito mayā 13*0183_03 tato ’tha bhagavān āha prīto māṁ vai yudhiṣṭhira 13*0183_04 annāt priyataraḥ kr̥ṣṇa matprasādād bhaviṣyasi 13*0183_05 aparājitaś ca yuddheṣu tejaś caivānalopamam 13*0183_06 evaṁ sahasraśaś cātmā mahādevo varaṁ dadau 13*0183_07 maṇimanthe ’tha śaile vai purā saṁrādhito mayā 13*0183_08 varṣāyutasahasrāṇāṁ sahasraśatam eva ca 13*0183_09 tato māṁ bhagavān prīta idaṁ vacanam abravīt 13*0183_10 varaṁ vr̥ṇīṣva bhadraṁ te yas te manasi vartate 13*0183_11 tataḥ praṇamya śirasā idaṁ vacanam abruvam 13*0183_12 yadi prīto mahādevo bhaktyā paramayā prabhuḥ 13*0183_13 nityakālaṁ taveśāna bhaktir bhavatu me sthirā 13*0183_14 evam astv iti bhagavāṁs tatroktvāntaradhīyata % On the other hand, M ins. after 23: T2 G4 after % 23ab: 13*0184_01 jaigīṣavyas tathā prāha jagaddhātā maheśvaraḥ % 13.18.24 % After 24, T2 G4 % ins.: 13*0185_01 parāśaraś cāha muniḥ purā mama ca toṣitaḥ % 13.18.28 % After % 28ab, T2 G4 Madras ed. ins.: 13*0186_01 tad abhijñāya mām āha śaṁkaras tripurārdanaḥ 13*0186_02 pitr̥kanyā vasoḥ putrī śāpād dāśagr̥hoditā 13*0186_03 tasyāṁ viṣṇukr̥tā nāma vidyayā śodhakaḥ satām % 13.18.32 % T2 M1-3 ins. after % 32: G4 after 32ab: 13*0187_01 māṇḍavyaś cāha deveśa bhakto lokahite bhave % 13.18.34 % After 34, T2 G4 ins.: 13*0188_01 amarṣaṁ saphalaṁ kartuṁ śakto nirvighnadharmabhāk % 13.18.46 % After 46, V1 B Dn D5.8.10 ins.: 13*0189=00 vāsudeva uvāca 13*0189_01 upamanyur mayi prāha tapann iva divākaraḥ 13*0189_02 aśubhaiḥ pāpakarmāṇo ye narāḥ kaluṣīkr̥tāḥ 13*0189_03 īśānaṁ na prapadyante tamorājasavr̥ttayaḥ 13*0189_04 īśvaraṁ saṁprapadyante dvijā bhāvitabhāvanāḥ 13*0189_05 sarvathā vartamāno ’pi yo bhaktaḥ parameśvare 13*0189_06 sadr̥śo ’raṇyavāsīnāṁ munīnāṁ bhāvitātmanām 13*0189_07 brahmatvaṁ keśavatvaṁ vā śakratvaṁ vā suraiḥ saha 13*0189_08 trailokyasyādhipatyaṁ vā tuṣṭo rudraḥ prayacchati 13*0189_09 manasāpi śivaṁ tāta ye prapadyanti mānavāḥ 13*0189_10 vidhūya sarvapāpāni devaiḥ saha vasanti te 13*0189_11 bhittvā chittvā ca kūlāni hatvā sarvam idaṁ jagat 13*0189_12 yajed devaṁ virūpākṣaṁ na sa pāpena lipyate 13*0189_13 sarvalakṣaṇahīno ’pi yukto vā sarvapātakaiḥ 13*0189_14 sarvaṁ tudati tat pāpaṁ bhāvayañ chivam ātmanā 13*0189_15 kīṭapakṣipataṁgānāṁ tiraścām api keśava 13*0189_16 mahādevaprapannānāṁ na bhayaṁ vidyate kva cit 13*0189_17 evam eva mahādevaṁ bhaktā ye mānavā bhuvi 13*0189_18 na te saṁsāravaśagā iti me niścitā matiḥ 13*0189_19 tataḥ kr̥ṣṇo ’bravīd vākyaṁ dharmaputraṁ yudhiṣṭhiram % 13.19.14 % After 14ab, D10 S % (T3 missing) ins.: 13*0190_01 ananyastrījanaḥ prājño hy apravāsī priyaṁvadaḥ 13*0190_02 surūpaḥ saṁmato vīraḥ śīlavān bhogabhuk śuciḥ 13*0190_03 dārānumatayajñaś ca sunakṣatrām athodvahet 13*0190_04 sabhr̥tyaḥ svajanopeta iha pretya ca modate % 13.20.28 % After 28ab, S % ins.: 13*0191_01 kailāse śaṁkarāvāsam abhivīkṣya praṇamya ca 13*0191_02 gaurīśaṁ śaṁkaraṁ dāntaṁ śaraṇāgatavatsalam 13*0191_03 gaṅgādharaṁ gopatigaṁ gaṇāvr̥tam akalmaṣam % 13.20.47 % After 47, D10 % S (except M3) ins.: 13*0192_01 tayā saṁpūjitas tatra śayane cātinirmale % 13.20.61 % After 61, D10 % S ins.: 13*0193_01 śuddhakṣetre brahmahatyā prāyaścittam athocyate 13*0193_02 punaś ca pātakaṁ dr̥ṣṭaṁ viprakṣetre viśeṣataḥ % 13.20.62 % After 62ab, D10 % S ins.: 13*0194_01 prāyaścittaṁ mahad ato dāragrahaṇapūrvakam 13*0194_02 bījaṁ na śudhyate voḍhur asya cākr̥taniṣkr̥teḥ 13*0194_03 mātr̥taḥ pitr̥taḥ śuddho jñeyaḥ putro yathārthataḥ % 13.21.6 % After 6, S ins.: 13*0195_01 saṁdhyopāsanam ity āho sarvapāpaharaṁ name % 13.21.8 % For 8ef, D4-9 subst.: 13*0196_01 bhuñjato ’bhyāgamad ahas tataḥ saṁdhyābhavat prabho % 13.21.9 % After 9, V1 B Dn D5.8.10 ins.: 13*0197_01 pr̥thak caiva tathā suptau sā strī sa ca munis tadā 13*0197_02 athārdharātre sā strī tu śayanaṁ tad upāgamat % 13.21.17 % After 17, D5 reads 15ab. V1 B Dn % D2.7-10 ins. after 17: D4.6 after 16: D5 after 15ab: 13*0198_01 tvayy āveśitacittā ca svatantrāsmi bhajasva mām % 13.21.18 % After the ref. M4 ins.: 13*0199_01 anyat karma na cānyasya svātantryaṁ tan na yujyate % 13.21.19 % After 19, T G ins.: 13*0200_01 na vr̥ddhām akṣamāṁ manye na cecchā tvayi me ’naghe % 13.21.21 % After 21ab, B4.5 ins.: 13*0201_01 aṣṭāvakro ’tha sa muniś cintayām āsa vismitaḥ % 13.22.5 % After 5, D10 S ins.: 13*0202_01 aviśvasan na vyasanī nātisakto ’pravāsakaḥ 13*0202_02 vidvān suśīlaḥ puruṣaḥ sadāraḥ sukham aśnute % 13.22.7 % D10 T G1.3.4 M1.3 ins. after 7ab: M2 after 6ab: 13*0203_01 nikr̥tiḥ strī bhogaparā priyavādāpravāsanāt 13*0203_02 rakṣyate ca kucelādyair aprasaṅgānuvartanaiḥ 13*0203_03 aparvāsv aniṣiddhāsu rātriṣv apy anr̥tau vrajet 13*0203_04 rātrau ca nātiniyamo na vai hy aniyamo bhavet % 13.23.3 % T2.3 G1. % 3.4 ins. after 3: T1 ins. after 7: G2 after 6: 13*0204=00 bhīṣmaḥ 13*0204_01 brāhmaṇāḥ pātrabhūtāś ca śuddhā naivaṁ pitr̥ṣv iha % 13.23.14 % For % 14cd, D4-10 subst.: 13*0205_01 aśvamedhasahasrād dhi satyam eva viśiṣyate % 13.23.40 % T2.3 G3.4 M1-3 ins. after % 40: D10 T1 G1.2 M4 after 40ab: 13*0206_01 tr̥pte tr̥ptāḥ sarvadevāḥ pitaro munayo ’pi ca % 13.24.28 % For 28ab, M1-3 subst.: 13*0207_01 rājapreṣyo ’pi sāvitrīṁ japan nityaṁ samāhitaḥ % D4.6.7.9 ins. after 28ab: D5 after 28: 13*0208_01 mātā pātraṁ pitā pātraṁ pātraṁ kṣīṇāś ca bāndhavāḥ 13*0208_02 dīnaḥ pātraṁ vratī pātraṁ pātraṁ vr̥ttair alaṁkr̥tam % 13.24.35 % After 35, D10 T2.3 G % ins.: 13*0209_01 muhūrtānāṁ trayaṁ pūrvam ahnaḥ prātar iti smr̥tam 13*0209_02 japadhyānādibhis tasmin vipraiḥ kāryaṁ śubhavratam 13*0209_03 saṁgavākhyaṁ tribhāgaṁ tu madhyāhnas trimuhūrtakaḥ 13*0209_04 laukikaṁ saṁgave ’rdhaṁ ca snānādi hy atha madhyame 13*0209_05 caturtham aparāhṇaṁ tu trimuhūrtaṁ tu pitryakam 13*0209_06 sāyāhnas trimuhūrtaṁ ca madhyamaṁ kavibhiḥ smr̥tam 13*0209_07 caturthe tv aparāhṇākhye śrāddhaṁ kuryāt sadā nr̥pa 13*0209_08 prāgudīcīmukhā viprā viśvedevāś ca dakṣiṇāḥ 13*0209_09 śrāviteṣu sutr̥pteṣu piṇḍaṁ dadyāt sadakṣiṇam % 13.24.38 % After % 38cd, M reads 34. While T1 ins. after 37: D10 T2.3 % G after 38cd: M after 43: Kumbh. ed. after 38: 13*0210_01 gohiṁsāyāṁ caturbhāgaṁ pūrvaṁ viprādiketanaḥ 13*0210_02 varṇāvareṣu bhuñjānaṁ kramāc chūdre caturguṇam 13*0210_03 nānyatra brāhmaṇo brūyāt pūrvaṁ vipreṇa ketitaḥ 13*0210_04 abhojane ca doṣaḥ syād varjayec chūdraketanam 13*0210_05 śūdrānnarasapuṣṭāṅgo dvijo nordhvāṁ gatiṁ labhet 13*0210_06 aśucir naiva cāśnīyān nāstiko mānavarjitaḥ 13*0210_07 na pūrvaṁ laṅghayel lobhād ekavarṇo ’pi pārthiva 13*0210_08 viprāḥ smr̥tā bhūmidevā upakurvāṇavarjitāḥ % 13.24.40 % After 40, T G ins.: 13*0211_01 pālāśo dvijadaṇḍaḥ syād aśvatthaḥ kṣatriyasya tu 13*0211_02 audumbaraś ca vaiśyasya dharma eṣa yudhiṣṭhira % 13.24.56 % T1.3 G ins. after 56: % T2 after the first occurrence of 56: M1-3 after 58: 13*0212_01 vratānāṁ pāraṇārthāya gurvarthe yajñadakṣiṇām 13*0212_02 niveśārthaṁ ca vidvāṁsas teṣāṁ dattaṁ mahāphalam 13*0212_03 pitroś ca rakṣaṇārthāya putradārārtham eva ca 13*0212_04 mahāvyādhivimokṣārthaṁ teṣu dattaṁ mahāphalam 13*0212_05 bālāḥ striyaś ca vāñchanti subhaktaṁ cāpy asādhanāḥ 13*0212_06 svargam āyānti dattvaiṣāṁ nirayān nopayānti te % 13.24.67 % V1 B Dn D1.2.4.6-10 ins. after 67: % D3.5 after 66: 13*0213_01 viṣamavyavahārāś ca viṣamāś caiva vr̥ddhiṣu 13*0213_02 lābheṣu viṣamāś caiva te vai nirayagāminaḥ 13*0213_03 dyūtasaṁvyavahārāś ca niṣparīkṣāś ca mānavāḥ 13*0213_04 prāṇihiṁsāpravr̥ttāś ca te vai nirayagāminaḥ % 13.24.78 % After 78, D3 reads % 81cd; while T G ins. after 78: 13*0214_01 saṁśrutya cāpradātāro daridrāṇāṁ vinindakāḥ 13*0214_02 śrotriyāṇāṁ vinītānāṁ daridrāṇāṁ vinindakāḥ 13*0214_03 kṣamiṇāṁ nindakāś caiva te vai nirayagāminaḥ % 13.24.97 % After 97, D5 % reads 90. While T1 ins. after 97: 13*0215_01 bhakṣyapānānnadātāras tathā pādukadā narāḥ 13*0215_02 ye vai svaśaktitaḥ kuryus te vai nirayaśatravaḥ % 13.24.100 % D4.6.7.9 ins. % after 100: D5 after 100a: 13*0216_01 gaṅgāditīrthaniratāḥ pitr̥tīrthakarāś ca ye 13*0216_02 iṣṭāpūrtaratā ye ca te narāḥ svargagāminaḥ % 13.25.8 % T3 G ins. % after 8ab: T2 after 8: 13*0217_01 jātito brāhmaṇānāṁ hi mahāparibhavāt tathā 13*0217_02 tadvr̥tticchedanaṁ caiva taddāraparibhāvanāt % 13.25.10 % After 10ab, T1 ins.: 13*0218_01 brāhmaṇena ca tat kuryāt taṁ vidyād brahmaghātakam 13*0218_02 sādhvācāreṣu vipreṣu sāsūyo nikr̥tiḥ śaṭhaḥ % 13.26.8 % For 8cd, D4-9 subst.: 13*0219_01 sindhum āsādya vimalāṁ vigāhya svargam āpnuyāt % 13.26.24 % For 24cd, T1 subst.: 13*0220_01 na kva cid bhayam āpnoti sarvatra labhate śubham % 13.26.40 % For % 40cd, T1 subst.: 13*0221_01 tr̥tīyaṁ parvataṁ krauñcaṁ śudhyate brahmahatyayā % 13.26.41 % After 41ab, D5 ins.: 13*0222_01 ekamāsaṁ nirāhāro vājimedhaphalaṁ labhet % After 41c, T2.3 G read 44c-46b. % While N ins. after 41c: 13*0223_01 agnikanyāpure vaset 13*0223_02 karavīrapure snātvā % 13.26.51 % For 51cd, T1 subst.: 13*0224_01 divaṁ vrajen mahābāho sarvapāpaiḥ pramucyate % 13.26.56 % After 56, N ins.: 13*0225_01 kālodakaṁ nandikuṇḍaṁ tathaivottaramānasam 13*0225_02 abhyetya yojanaśatād bhrūṇahā vipramucyate 13*0225_03 nandīśvarasya mūrtiṁ tu dr̥ṣṭvā mucyeta kilbiṣaiḥ 13*0225_04 svargamārge naraḥ snātvā svargalokaṁ sa gacchati % 13.26.57 % T G1.3.4 ins. after 57: G2 after 56: 13*0226_01 darśanād gamanāt pūto bhaved anaśanād api % 13.27.21 % After 21ab, V1 % B Dn D1-4.6-10 ins.: 13*0227_01 uvāsa rajanīṁ tatra susukhaṁ sukhabhāg r̥ṣiḥ 13*0227_02 śilavr̥ttis tu yat kr̥tyaṁ prātas tat kr̥tavāñ śuciḥ % 13.27.24 % After 24, D4-9 % ins.: 13*0228=00 siddha uvāca 13*0228_01 puṣkaraṁ ca prabhāsaṁ ca naimiṣaṁ himavān giriḥ 13*0228_02 gaṅgā ca yamunā caiva vedikā mathurā gayā 13*0228_03 sarasvatyāruṇā caiva kurukṣetraṁ pr̥thūdakam 13*0228_04 eteṣāṁ katamasyāhaṁ māhātmyaṁ kathayāmi te 13*0228=04 śilavr̥ttir uvāca 13*0228_05 bālyāt prabhr̥ti viprendra bhaktiḥ kautukam eva ca 13*0228_06 māhātmyaṁ prati viprendra gaṅgāyā mama tattvataḥ % 13.27.27 % For 27cd, S subst.: 13*0229_01 tyaktāni yāni vai yeṣāṁ tyāgāt svargo vidhīyate % 13.27.28 % For 28ab, T G1.3.4 subst.: 13*0230_01 ye vā yathāvidhi snātā gaṅgāyāṁ sāghamarṣaṇāḥ % 13.27.29 % After 29, D10 T G ins.: 13*0231_01 yuktāś ca pātakais tyaktvā dehaṁ śuddhā bhavanti te 13*0231_02 mucyante dehasaṁtyāgād gaṅgāyamunasaṁgame % 13.27.36 % After 36, T G ins.: 13*0232_01 anye ca devā munayaḥ pretāni pitr̥bhiḥ saha 13*0232_02 tarpitās tr̥ptim āyānti triṣu lokeṣu sarvaśaḥ % 13.27.40 % For 40cd, % T2.3 G subst.: 13*0233_01 saṁvatsaraṁ jale vāsaṁ gaṅgāyāṁ tatsamaṁ matam % 13.27.42 % After % 42, D10 ins.: 13*0234_01 gaṅgā gaṅgeti yo brūyād yojanānāṁ śatair api 13*0234_02 mucyate sarvapāpebhyo viṣṇulokaṁ sa gacchati 13*0234_03 prāyaścittāni dīyante yatra gaṅgā na vidyate 13*0234_04 gaṅgā ca vidyate yatra prāyaścittaṁ kathaṁ bhavet 13*0234_05 darśanāj jāyate śuddhiḥ snānena paramā gatiḥ 13*0234_06 dhanyā gaṅgā kanakhale kurukṣetre sarasvatī 13*0234_07 grāme vā yadi vāraṇye puṇyā sarvatra narmadā % 13.27.47 % For 47cd, T1 subst.: 13*0235_01 gaṅgām upāśritā ye vai śivās te ’pi bhavanty api % 13.27.49 % After 49, T2.3 G and Madras ed. ins.: 13*0236_01 upajīvyā yathā dhenur lokānāṁ brāhmam eva vā 13*0236_02 haviṣāṁ ca yathā somas taraṇeṣu tathākṣayam % 13.27.55 % For 55cd, D10 subst.: 13*0237_01 tathā spr̥śan so ’sya pāpaṁ sarvam eva prakarṣati % 13.27.57 % After % 57ab, D8.10 ins.: 13*0238_01 utpādayati gaṅgā vai prītiṁ nityasukhapradām % 13.27.62 % After 62, T2.3 G ins.: 13*0239_01 tattīragānāṁ tapasā śrāddhapārāyaṇādibhiḥ 13*0239_02 gaṅgādvāraprabhr̥tibhis tattīrthair na paraṁ nr̥ṇām 13*0239_03 sāyaṁ prātaḥ smared gaṅgāṁ nityaṁ snāne tu kīrtayet 13*0239_04 tarpaṇe pitr̥pūjāsu maraṇe cāpi saṁsmaret % 13.27.79 % After 79ab, T2.3 G ins.: 13*0240_01 durmr̥tān anapatyāṁś ca sā mr̥tān anayad divam % 13.27.87 % For % 87cd, T2.3 G M subst.: 13*0241_01 prātas trimārgeṣu kr̥tāvagāhā 13*0241_02 vipāpmanāṁ vitatā viśvagoptā % T2.3 G cont.: M1-3 ins. after gaṅgāṁ gatā (in 85d): % M4 after 86: 13*0242_01 nārāyaṇād akṣayāt pūrvajātā 13*0242_02 viṣṇoḥ padāc chiṁśumārād dhruvāc ca 13*0242_03 somāt sūryān merurūpāc ca viṣṇoḥ 13*0242_04 samāgatā śivamūrdhno himādrim % 13.27.89 % After 89ab, % T1 ins.: 13*0243_01 sevyā devī sarvabhāvena puṇyā 13*0243_02 yā śaṁkareṇa bhuvanatrayaśaṁkareṇa % After 89c, T1 ins.: 13*0244_01 viṣṇoḥ pādakṣāḷinī jahnukanyā % 13.28.1 % After 1cd, B1-3.5 Dn1.n2 % D1-10 ins.: 13*0245_01 bhavān viśiṣṭo buddhyā ca prajñayā tapasā tathā % While Dn3 S (except T1) ins. after 1cd: 13*0246_01 sarveṣāṁ caiva jātānāṁ satām etan na saṁśayaḥ % After 1, N (except % Dn3) ins.: 13*0247_01 nānyas tvad anyo lokeṣu praṣṭavyo ’sti janādhipa % 13.28.8 % For 8cd, Dn3 S % subst.: 13*0248_01 tvarayā taṁ kharair yuktam āsthāya ratham āvrajat % 13.28.26 % After 26ab, B Dn D5 ins.: 13*0249_01 mataṅga durlabham idaṁ vipratvaṁ prārthyate tvayā % After 26, N % (V1 missing) ins.: 13*0250_01 vinaśiṣyasi durbuddhe tad upārama māciram % 13.29.2 % After 2ab, % N (V1 missing) ins.: 13*0251_01 brāhmaṇyaṁ durlabhaṁ tāta prārthayāno na lapsyase % 13.29.3 % After % 3ab, N (V1 missing) ins.: 13*0252_01 na hi śakyaṁ tvayā prāptuṁ brāhmaṇyam iha durmate % 13.29.11 % After 11ab, T1 ins.: 13*0253_01 sarvastrīṣu pravr̥ttāś ca ye ca vedabahiṣkr̥tāḥ 13*0253_02 kāṇḍapr̥ṣṭhās tu te jñeyāḥ sarvakarmabahiṣkr̥tāḥ % 13.30.1 % After the ref, N (V1 missing) ins.: 13*0254_01 evam ukto mataṅgas tu saṁśitātmā yatavrataḥ 13*0254_02 sahasram ekapādena tato ’bdānām atiṣṭhata 13*0254_03 taṁ sahasrāvare kāle śakro draṣṭum upāgamat 13*0254_04 tad eva ca punar vākyam uvāca balavr̥trahā 13*0254=04 mataṅga uvāca 13*0254_05 idaṁ varṣasahasraṁ vai brahmacārī samāhitaḥ 13*0254_06 atiṣṭham ekapādena brāhmaṇyaṁ nāpnuyāṁ katham 13*0254=06 śakra uvāca 13*0254_07 caṇḍālayonau jātena nāvāpyaṁ vai kathaṁ cana 13*0254_08 anyaṁ kāmaṁ vr̥ṇīṣva tvaṁ mā vr̥thā te ’stv ayaṁ śramaḥ % 13.30.4 % After 4a, N (V1 % missing) ins.: 13*0255_01 viruddham iha dr̥śyate 13*0255_02 brāhmaṇyaṁ durlabhataraṁ % 13.30.7 % After 7, N (V1 missing) ins.: 13*0256_01 tad utsr̥jyeha duṣprāpaṁ brāhmaṇyam akr̥tātmabhiḥ 13*0256_02 anyaṁ varaṁ vr̥ṇīṣva tvaṁ durlabho ’yaṁ hi te varaḥ % 13.30.12 % After 12, N (V1 % missing) ins.: 13*0257_01 daivaṁ tu nūnam etad vai yad ahaṁ mātr̥doṣataḥ 13*0257_02 etām avasthāṁ saṁprāpto dharmajñaḥ san puraṁdara 13*0257_03 nūnaṁ daivaṁ na śakyaṁ hi pauruṣeṇātivartitum 13*0257_04 yad ahaṁ yatnavān evaṁ na labhe vipratāṁ vibho 13*0257_05 evaṁ gate tu dharmajña dātum arhasi me varam 13*0257_06 yadi te ’ham anugrāhyaḥ kiṁ cid vā sukr̥taṁ mama 13*0257=06 bhīṣma uvāca 13*0257_07 vr̥ṇīṣveti tadā prāha tatas taṁ balavr̥trahā 13*0257_08 coditas tu mahendreṇa mataṅgaḥ prābravīd idam % While S ins. after 12: 13*0258_01 evaṁ varaṁ vr̥ṇe deva sa me sidhyatu vāsava % 13.30.13 % After 13, N (V1 % missing) ins.: 13*0259_01 kartum arhasi tad deva śirasā tvāṁ prasādaye % 13.30.14 % After the ref., S % ins.: 13*0260_01 mataṅga gamyatāṁ śīghram evam etad bhaviṣyati 13*0260_02 striyaś ca sarvās tvā loke yakṣyante bhūtikarmaṇi 13*0260_03 evaṁ tavākṣayā kīrtir bhaviṣyati tapodhana % After 14, N (V1 missing) ins.: 13*0261_01 kīrtiś ca te ’tulā vatsa triṣu lokeṣu yāsyati % 13.30.16 % For 16bcd, S subst.: 13*0262_01 martyānāṁ bharatarṣabha 13*0262_02 brāhmaṇyaṁ nāma duṣprāpam indreṇoktaṁ mahātmanā % 13.31.3 % For 1-3, % S subst.: 13*0263_01 viśvāmitro mahārāja rājā brāhmaṇatāṁ gataḥ 13*0263_02 kathitaṁ bhavatā sarvaṁ vistareṇa pitāmaha 13*0263_03 tac ca rājan mayā sarvaṁ śrutaṁ buddhimatāṁ vara 13*0263_04 āgamo hi paro ’smākaṁ tvattaḥ kauravanandana 13*0263_05 vītahavyas tu rājarṣir viśruto vai pitāmaha 13*0263_06 brāhmaṇatvam anuprāpta iti rājan mahāyaśāḥ % 13.31.11 % For 11cd, S subst.: 13*0264_01 yuddhe vinirjito rājan gaṅgāyamunayor anu % 13.31.23 % For 23cd, S subst.: 13*0265_01 prapadya śaraṇaṁ tasya mūrdhnā ca nipapāta ha 13*0265_02 uvāca bhagavantaṁ taṁ putraṁ mānyaṁ br̥haspateḥ % 13.31.24 % After 24, N (V1 missing) ins.: 13*0266_01 tam uvāca bharadvājo jyeṣṭhaḥ putro br̥haspateḥ 13*0266_02 purodhāḥ śīlasaṁpanno divodāsaṁ mahīpatim 13*0266_03 kim āgamanakr̥tyaṁ te sarvaṁ prabrūhi me ’nagha 13*0266_04 yat te priyaṁ tat kariṣye na me ’trāsti vicāraṇā % 13.31.26 % After 26ab, S % (except T1) ins.: 13*0267_01 purodhās tasya rājendra divodāsasya dhīmataḥ % 13.31.31 % After 31a, N % (V1 missing) ins.: 13*0268_01 stūyamānaḥ surarṣibhiḥ 13*0268_02 bandibhir vandyamānaś ca babhau sūrya ivoditaḥ 13*0268_03 sa rathī baddhanistriṁśo % 13.31.42 % For % 42ef, S subst.: 13*0269_01 āsanaṁ śiṣyamadhye ca bhr̥gur anyat samādiśat % 13.31.46 % For 44c-46d, S subst.: 13*0270_01 tam abhyanandad bhagavān satkāreṇa svayaṁ bhr̥guḥ 13*0270_02 uvāca cainaṁ bhagavān kiṁ kāryam iti satkr̥tam 13*0270_03 tam uvāca tato rājā daivodāsiḥ pratardanaḥ % 13.31.51 % After 51, S ins.: 13*0271_01 r̥ṣer hi vacanaṁ satyaṁ sarve syur brāhmaṇā iti % 13.32.19 % After % 19, T2.3 G ins.: 13*0272_01 avandhyakālā ye ’lubdhās trivarge sādhaneṣu vā 13*0272_02 viśiṣṭācārayuktāś ca nārāyaṇa namāmi tān % 13.32.30 % After 30, N (D3 om.) % ins.: 13*0273_01 tapasvinaś ca ye nityaṁ kaumārabrahmacāriṇaḥ 13*0273_02 tapasā bhāvitātmāno durgāṇy atitaranti te 13*0273_03 devatātithibhr̥tyānāṁ pitr̥̄ṇāṁ cārcane ratāḥ 13*0273_04 śiṣṭānnabhojino ye ca durgāṇy atitaranti te % 13.33.2 % For 2cd, T2.3 G % subst.: 13*0274_01 brāhmaṇānāṁ rakṣaṇaṁ ca pūjā ca sukham icchataḥ % After 2cd, N ins.: 13*0275_01 kartavyaṁ pārthiveneha tad viddhi bharatarṣabha % 13.33.10 % After 10ab, T2.3 G ins.: 13*0276_01 mānyās teṣāṁ sādhavo ye na nindyāś cāpy asādhavaḥ % 13.33.17 % After 17ab, N ins.: 13*0277_01 satyaṁ bravīmi te rājan vinaśyeyur asaṁśayam % 13.34.3 % V1 B1-4 ins. after the first occurrence of 3cd: B5 % Dn D5 after the second occurrence of the same: 13*0278_01 iti māṁ nāradaḥ prāha satataṁ sarvabhūtaye % 13.34.29 % After 29a, T1 ins.: 13*0279_01 prayato bharatarṣabha 13*0279_02 brāhmaṇāñ śrutasaṁpannān % 13.35.2 % After 2ab, S % ins.: 13*0280_01 sarvān ete haniṣyanti brāhmaṇā jātamanyavaḥ % 13.35.11 % After 11, % D10 S (except T1) ins.: 13*0281_01 yuṣmatsaṁmānanāṁ prītiṁ pāvanaiḥ kṣatriyāśramam 13*0281_02 amutreha samāyānti vaiśyaśūdrādikās tathā 13*0281_03 arakṣitāś ca yuṣmābhir viruddhā yānti viplavam 13*0281_04 yuṣmattejodhr̥tā lokās tad rakṣatha jagattrayam % 13.36.12 % After 12, % D4-9 ins.: 13*0282_01 sa pr̥ṣṭas tān uvācedaṁ siddhāṁs tatra niśākaraḥ % 13.36.17 % After 17, T2.3 G M1-3 % ins.: 13*0283_01 vidyāvido lokavidas tapodamasamanvitāḥ 13*0283_02 nityaṁ pūjyāś ca vandyāś ca dvijā lokadvayecchubhiḥ % 13.37.13 % After % 13ab, D5 ins.: 13*0284_01 vidyātapobhyāṁ hīnena na tu grāhyaḥ pratigrahaḥ 13*0284_02 gr̥hṇan pratigraham atho nayaty ātmānam eva ca 13*0284_03 pratigrahasamartho ’pi nādatte yaḥ pratigraham 13*0284_04 ye lokā dānaśīlānāṁ sa tān āpnoti puṣkalān % 13.37.19 % After % 19, T1 ins.: 13*0285_01 pātrāṇām uttamaṁ pātraṁ tad āhur dharmacintakāḥ % 13.38.22 % After 22, T2.3 G1-3 M4 Madras ed. ins.: 13*0286_01 duṣṭācārāḥ pāparatā asatyā māyayā vr̥tāḥ 13*0286_02 adr̥ṣṭabuddhibahulāḥ prāyeṇety avagamyatām % 13.38.24 % After 24ab, M1-3 ins.: 13*0287_01 suhr̥dy avadyahr̥dyās tā vairakopālayāḥ sma tāḥ % 13.38.26 % After 26, D8 ins.: 13*0288_01 susnātaṁ puruṣaṁ dr̥ṣṭvā sucandanalavokṣitam 13*0288_02 yoniḥ svadyati nārīṇāṁ dr̥teḥ pādād ivodakam % 13.39.6 % After % 6, S ins.: 13*0289_01 yadi jihvāsahasraṁ syāj jīvec ca śaradāṁ śatam 13*0289_02 ananyakarmā strīdoṣān anuktvā nidhanaṁ vrajet % 13.39.8 % T2.3 G M1.3 % ins. after 8ab: M2 after 8: 13*0290_01 doṣāspade ’śucau deśe hy āsāṁ raktās tv aho narāḥ % 13.39.10 % After 10, V1 % B1-3.5 Dn D8.10 ins.: 13*0291_01 imāḥ prajā mahābāho dhārmikya iti naḥ śrutam 13*0291_02 satkr̥tāsatkr̥tāś cāpi vikurvanti manaḥ sadā % 13.40.10 % After 10, D10 % T2.3 G ins.: 13*0292_01 dvijānāṁ ca gurūṇāṁ ca mahāgurunr̥pādinām 13*0292_02 kṣaṇastrīsaṅgakāmotthā yātanāho nirantarā 13*0292_03 araktamanasāṁ nityaṁ brahmacaryamalātmanām 13*0292_04 tapodamārcanādhyānayuktānāṁ śuddhir uttamā % 13.40.15 % After 15, % D5 ins.: 13*0293_01 tan nibodha mahārāja kathayāmi samāsataḥ % 13.40.38 % D4.6.7.9 subst. for 38cd: D5.8 ins. after 39: 13*0294_01 sā tvayā satataṁ rakṣyā ity uktvā prayayau muniḥ % 13.40.50 % After 50, D4-9 % ins.: 13*0295_01 mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokṣayoḥ 13*0295_02 anyathāliṅgyate kāntā duhitāliṅgyate ’nyathā 13*0295_03 garbhasaṁstho yathā putro jāyamāno na lipyate 13*0295_04 evaṁ jñānī na laukyaiś ca karmabhir naiva duṣyate % 13.40.55 % After 55, D4-7.9 ins.: 13*0296_01 vipulo ’tha ruciṁ tasmin yogāt tāṁ praviveśa ha 13*0296_02 rakṣituṁ gurupatnīṁ sa bahurūpāc chatakratoḥ % 13.41.34 % After 34abc, % N ins.: 13*0297_01 devaśarmā mahāmatiḥ 13*0297_02 sthitiṁ ca dharme jagrāha % 13.42.12 % For 12cd, D4.6.9 subst.: 13*0298_01 gaccha gaccheti puṣpārtham āśramaṁ me ’tha bhārata % 13.43.7 % After 7, V1 B Dn D8.10 ins.: 13*0299_01 tathaiva hi bhaveyus te lokāḥ pāpakr̥to yathā 13*0299_02 kr̥tvā nācakṣataḥ karma mama tac ca tvayā kr̥tam % 13.43.10 % For 10ab, S % subst.: 13*0300_01 tat tvayā vai tathā kāryam abhicārabhayātmakam % 13.43.12 % After 12, T2.3 G ins.: 13*0301_01 manodoṣavihīnānāṁ na doṣaḥ syāt tathā tava 13*0301_02 anyathāliṅgyate kāntā snehena duhitānyathā 13*0301_03 yateś ca kāmukānāṁ ca yoṣidrūpe ’nyathā matiḥ 13*0301_04 aśikṣayaiva manasaḥ prāyo lokas tu vañcyate 13*0301_05 lolety udvijate loko vaktrāsava iti spr̥hā 13*0301_06 abandhāyogyamanasām iti mantrātmadaivatam 13*0301_07 na rāgasnehalobhāndhaṁ karmiṇāṁ tan mahāphalam 13*0301_08 niṣkaṣāyo viśuddhas tvaṁ rucyāveśān na dūṣitaḥ % 13.43.24 % After 24, D10 T2.3 G4 ins.: 13*0302_01 anr̥tāv iha parvādidoṣavarjaṁ narādhipa % While M ins. after 24: 13*0303_01 anr̥tān api parvādidoṣavarjī nirāmayaḥ % 13.44.7 % After 7, S ins.: 13*0304_01 suptāṁ mattāṁ pramattāṁ vā raho yatropagacchati 13*0304_02 sa pāpiṣṭho vivāhānāṁ paiśācaḥ prathito ’dhamaḥ % 13.44.12 % After 12, D10 S ins.: 13*0305_01 nātibālāṁ vahanty anye anityatvāt prajārthinaḥ 13*0305_02 vahanti karmiṇas tasyām antaḥśuddhivyapekṣayā 13*0305_03 aparānvayasaṁbhūtāṁ saṁsvapnādivivarjitām 13*0305_04 kāmo yasyāṁ niṣiddhaś ca ke cid icchanti cāpadi % 13.44.17 % For 17cd, B5 subst.: 13*0306_01 sā praśastā dvijātīnāṁ dārakarmaṇi maithune % 13.46.5 % V1 % B Dn D8 ins. after 5ab: D5 after 5cd: D8 % after 4: 13*0307_01 striyo yatra ca pūjyante ramante tatra devatāḥ % 13.47.21 % After % 21, T2.3 G ins.: 13*0308_01 smr̥ta ekaś caturbhāgaḥ kanyābhāgas tu dharmataḥ 13*0308_02 abhrātr̥kā samagrārhā cārthasyety apare viduḥ % 13.47.45 % After 45, T1 ins.: 13*0309_01 vaiśyāputro ’pi bhūyāṁś ca śūdrāputrān na saṁśayaḥ 13*0309_02 bhayaṁ saṁjanayaty eva tasmād deyadhanas tv asau % 13.48.32 % For 32ab, D10 S (T1 om.) subst.: 13*0310_01 caityadrumasmaśāneṣu śaileṣūpavaneṣu ca % D10 S (T1 om.) cont.: Dn1.n2 D5 ins. after % 32ab: 13*0311_01 kārṣṇāyasam alaṁkāraṁ parigr̥hya ca nityaśaḥ 13*0311_02 vaseyur ete pitryais tu vartayantaḥ svakarmabhiḥ % 13.48.47 % After 47, D5 ins.: 13*0312_01 ātmānam ātmanākhyāti karmasvaiḥ karmabhir naraḥ 13*0312_02 svaśīlacāritrakr̥taiḥ karmair vāpi (sic) śubhāśubhaiḥ % 13.49.2 % After 2, B3 % reads 6ab followed by 7a for the first time, repea- % ting them in their proper places; and B5 reads 6 % for the first time, repeating it in its proper place, % While D10 S (except M4) ins. after 2: 13*0313=00 bhīṣmaḥ 13*0313_01 ātmā putras tu vijñeyaḥ prathamo bahudhā pare 13*0313_02 sve kṣetre saṁskr̥te yas tu putram utpādayet svayam 13*0313_03 tam aurasaṁ vijānīyāt putraṁ prathamakalpitam 13*0313_04 agniṁ prajāpatiṁ ceṣṭvā varāya pratipāditā 13*0313_05 putrikā syād duhitari saṁkalpenāpi vā sutaḥ 13*0313_06 talpe jātaḥ pramītasya klībasya patitasya vā 13*0313_07 svadharmeṇa niyukto yaḥ sa putraḥ kṣetrajaḥ smr̥taḥ 13*0313_08 mātā pitā ca dadyātāṁ yam adbhiḥ putram āpadi 13*0313_09 sadr̥śaṁ prītisaṁyuktau vijñeyo dāttakaḥ sutaḥ 13*0313_10 sadr̥śaṁ tu prakuryād yaṁ guṇadoṣavicakṣaṇam 13*0313_11 putraṁ putraguṇair yuktaṁ vijñeyas tu sa kr̥trimaḥ 13*0313_12 utpadyate yas tu gūḍhaṁ na ca jñāyeta kasya cit 13*0313_13 sa bhaved gūḍhajo nāma tasya syād yasya talpajaḥ 13*0313_14 mātāpitr̥bhyām utsr̥ṣṭaṁ tayor anyatareṇa vā 13*0313_15 yaḥ putraṁ pratigr̥hṇīyād apaviddhaḥ sa ucyate 13*0313_16 pitr̥veśmani kanyā tu yaṁ putraṁ janayed rahaḥ 13*0313_17 kānīnaṁ taṁ vaden nāmnā voḍhuḥ kanyāsamudbhavaḥ 13*0313_18 yā garbhiṇī saṁskriyate jñātājñātāpi vā satī 13*0313_19 voḍhuḥ sa garbho bhavati sahoḍha iti cocyate 13*0313_20 yā patyā vā parityaktā atha vā svecchayāpi vā 13*0313_21 utpādayed akṣatāyāṁ sa paunarbhava ucyate 13*0313_22 mātāpitr̥vihīno vā sakto vā syād akāraṇāt 13*0313_23 ātmānaṁ sparśayed yas tu svayaṁdattaḥ sa ucyate 13*0313_24 krīṇīyād yas tv apatyārthaṁ mātāpitror yam antikāt 13*0313_25 sa sutas tasya sadr̥śaḥ krīto nāma budhaiḥ smr̥taḥ 13*0313_26 dvādaśaite pare prāhur evaṁ dharmasya pāṭhakāḥ % After % line 21, Kumbh. ed. ins.: 13*0314_01 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā 13*0314_02 paunarbhavena bhartrā sā punaḥ saṁskāram arhati % Kumbh. ed. cont.: 13*0315_01 yaṁ brāhmaṇas tu śūdrāyāṁ kāmād utpādayet sutam 13*0315_02 sa pārayann eva śavas tasmāt pāraśavaḥ smr̥taḥ 13*0315_03 dāsyāṁ vā dāsadāsyāṁ vā yaḥ śūdrasya suto bhavet 13*0315_04 so ’nujñāto hared aṁśam iti dharmo vyavasthitaḥ 13*0315_05 kṣetrajādīn sutān etān ekādaśa yathoditān 13*0315_06 putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ 13*0315_07 bhrātr̥̄ṇām ekajātānām ekaś cet putravān bhavet 13*0315_08 sarvāṁs tāṁs tena putreṇa putriṇo manur abravīt 13*0315_09 sarvāsām ekapatnīnām ekā cet putriṇī bhavet 13*0315_10 sarvās tās tena putreṇa prāha putravatīr manuḥ % 13.49.24 % After 24, V1 B Dn3 D4-7.9.10 ins.: 13*0316_01 saṁskr̥tasya satas tasya varṇagotraṁ bhavaty uta % 13.51.12 % For 12bcd, % D7 subst.: 13*0317_01 dīyatāṁ te purohita 13*0317_02 avilambitam ity evam r̥ṣiḥ kaṣṭāt pramucyatām % 13.51.21 % After 21, S ins.: 13*0318=00 gavijātaḥ 13*0318_01 brāhmaṇānāṁ gavāṁ caiva kulam ekaṁ dvidhā kr̥tam 13*0318_02 ekatra mantrās tiṣṭhanti havir anyatra tiṣṭhati % 13.51.37 % After 37, S % (except G3.4) and Madras ed. ins.: 13*0319_01 atyantāpadi śaktānāṁ paritrāṇaṁ hi kurvatām 13*0319_02 yā gatir viditā tv adya narake śaraṇaṁ bhavān % 13.51.41 % For 41cd, T3 G subst.: 13*0320_01 ārohaṇaṁ niṣādānāṁ matsyānāṁ caiva bhārata % 13.51.48 % After 48, D8.10 ins.: 13*0321_01 tvayāpi gauḥ pradātavyā sālaṁkārā bhaven nr̥pa % 13.52.2 % After 2, % S (except T1) and Madras ed. ins.: 13*0322_01 brāhme bale supūrṇānām eteṣāṁ cyavanādinām % 13.52.34 % After 34, % T1 ins.: 13*0323_01 dvāviṁśena samutthāya niścakrāma tapodhanaḥ % 13.53.8 % For 8, S subst.: 13*0324_01 athāha bhagavāṁs tau tu pratibuddho viśāṁ pate 13*0324_02 tailābhyaṅgaṁ prayacchetāṁ snātum icchāmi pārthiva % 13.53.45 % V1 B5 ins. after 45: % B2.3 after 47: B4 after 46ab: 13*0325_01 brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṁ cana 13*0325_02 īdr̥śaṁ ratham āruhya ko ’nyo jīvitum utsahet % 13.54.28 % After 28, B1.4 D5.8.10 T2.3 G M ins.: 13*0326_01 brāhmaṇyaṁ durlabhaṁ loke tal labdhvā durlabhaṁ tapaḥ 13*0326_02 siddhis tatrāpi duṣprāpā siddher api parā gatiḥ % 13.55.21 % After 21, D10 T G % ins.: 13*0327_01 rathena vāhitaś cāpi śramāt krodhodbhavāya te % 13.55.32 % After 32ab, D10 S (except T1) ins.: 13*0328_01 jamadagnau mahābhāga tapasā bhāvitātmani 13*0328_02 sa cāpi bhr̥guśārdūlas taṁ vedaṁ dhārayiṣyati % 13.56.10 % After 10ab, S % ins.: 13*0329_01 kṣatrahantā bhaved dhiṁsram iti devaṁ sanātanam 13*0329_02 nārāyaṇam upāsyāsya varāt taṁ putram icchati % 13.57.36 % For 36cd, % T1 subst.: 13*0330_01 labheta kāmaṁ sa bhaved arogas 13*0330_02 tathā surūpaś ca narendraloke % 13.57.41 % After 41, Dn3 D4.6-9 ins.: 13*0331_01 pustakaṁ ca tathā gāvaḥ kanyā dānaṁ tathaiva ca 13*0331_02 ye na dāsyanti puruṣās teṣāṁ saukhyaṁ pareṇa kim % 13.59.8 % After 8ab, V1 B Dn2.n3 D8.10 ins.: 13*0332_01 apūjyamānāḥ kauravya pūjārhās te tathāvidhāḥ % 13.59.19 % After 19, T1 ins.: 13*0333_01 yat kiṁ cit pāṇḍaraṁ puṣpaṁ yat kiṁ cid anulepanam 13*0333_02 alakṣmīparihārāya nityaṁ deyaṁ yudhiṣṭhira % 13.60.1 % After 1, T2 ins.: 13*0334_01 nityānuṣṭhānayuktāś cet pratigr̥hṇanti sādhavaḥ % 13.60.5 % After 5a, S ins.: 13*0335_01 yājakā dvijasattamāḥ 13*0335_02 dhane satyapradātr̥̄ṇāṁ % 13.60.9 % T1.3 G M2 ins. after 9: T2 after 9abc: M1.3.4 % after the second occurrence of 10ab: 13*0336_01 vidvadbhyaḥ saṁpradānena tatrāpy aṁśo ’sya pūjayā 13*0336_02 yajvabhyaś cātha vidvadbhyo dattvā lokaṁ pradāpayet 13*0336_03 pradadyāj jñānadātr̥̄ṇāṁ jñānadānāṁśabhāg bhavet % 13.60.18 % After 18, N (D4.6 after 17) ins.: 13*0337_01 tadarthaṁ jīvitaṁ te ’stu mā tebhyo ’pratipālanam 13*0337_02 anartho brāhmaṇasyaiṣa yad vittanicayo mahān 13*0337_03 śriyā hy abhīkṣṇaṁ saṁvāso darpayet saṁpramohayet 13*0337_04 brāhmaṇeṣu pramūḍheṣu dharmo vipraṇaśed dhruvam 13*0337_05 dharmapraṇāśe bhūtānām abhāvaḥ syān na saṁśayaḥ 13*0337_06 yo rakṣibhyaḥ saṁpradāya rājā rāṣṭraṁ vilumpati 13*0337_07 yakṣye rāṣṭrād dhanaṁ tasmād ānayadhvam iti bruvan 13*0337_08 yac cādāya tad ājñaptaṁ bhītaṁ dattaṁ sudāruṇam 13*0337_09 yajed rājā na taṁ yajñaṁ praśaṁsanty asya sādhavaḥ 13*0337_10 apīḍitāḥ susaṁvr̥ddhā ye dadaty anukūlataḥ 13*0337_11 tādr̥śenābhyupāyena yaṣṭavyaṁ nodyamāhr̥taiḥ 13*0337_12 yadā pariniṣicyeta nihito vai yathāvidhi 13*0337_13 tadā rājā mahāyajñair yajeta bahudakṣiṇaiḥ 13*0337_14 vr̥ddhabāladhanaṁ rakṣyam andhasya kr̥paṇasya ca 13*0337_15 na khātapūrvaṁ kurvīta na rudantīdhanaṁ haret 13*0337_16 hr̥taṁ kr̥paṇavittaṁ hi rāṣṭraṁ hanti nr̥paśriyam 13*0337_17 dadyāc ca mahato bhogān kṣudbhayaṁ praṇudet satām 13*0337_18 yeṣāṁ svādūni bhojyāni samavekṣyanti bālakāḥ 13*0337_19 nāśnanti vidhivat tāni kiṁ nu pāpataraṁ tataḥ 13*0337_20 yadi te tādr̥śo rāṣṭre vidvān sīdet kṣudhā dvijaḥ 13*0337_21 bhrūṇahatyāṁ ca gacchethāḥ kr̥tvā pāpam ivottamam 13*0337_22 dhik tasya jīvitaṁ rājño rāṣṭre yasyāvasīdati 13*0337_23 dvijo ’nyo vā manuṣyo ’pi śibir āha vaco yathā 13*0337_24 yasya sma viṣaye rājñaḥ snātakaḥ sīdati kṣudhā 13*0337_25 avr̥ddhim eti tad rāṣṭraṁ vindate saha rājakam 13*0337_26 krośantyo yasya vai rāṣṭrād dhriyante tarasā striyaḥ 13*0337_27 krośatāṁ patiputrāṇāṁ mr̥to ’sau na sa jīvati % 13.61.12 % After 12cd, N % (D4 after 11) ins.: 13*0338_01 ya etāṁ viduṣe dadyāt pr̥thivīṁ pr̥thivīpatiḥ 13*0338_02 pr̥thivyām etad iṣṭaṁ sa rājyād rājyam iti vrajet 13*0338_03 punaś ca jananaṁ prāpya rājaiva syān na saṁśayaḥ % 13.61.14 % After 14, D10 S ins.: 13*0339_01 ekāhārakarīṁ dattvā ṣaṣṭisāhasram ūrdhvagaḥ 13*0339_02 tāvaty āharaṇe hr̥tvā narakaṁ dviguṇottaram % 13.61.16 % After 16, D10 ins.: 13*0340_01 daśahastena vaṁśena daśavaṁśān samantataḥ 13*0340_02 pañcahastādhikaṁ dadyād etad gocarma ucyate % 13.61.47 % After 47, D10 T2.3 G4 ins.: 13*0341_01 sauvarṇā yatra prāsādā vasor dhārāś ca kāmadāḥ 13*0341_02 gandharvāpsaraso yatra tatra gacchanti bhūmidāḥ % 13.61.52 % After % 52ab, D10 S (except T1) ins.: 13*0342_01 vidyādānaṁ ca kanyānāṁ dānaṁ pāpaharaṁ param % 13.61.53 % D10 T G ins. after 53: % M after 55: 13*0343_01 brāhmaṇārthe gavārthe vā rāṣṭraghāte ’tha svāminaḥ 13*0343_02 kulastrīṇāṁ paribhave mr̥tās te bhūmidaiḥ saha % 13.61.65 % After 65, G1.3 ins.: 13*0344_01 svanirjitāṁ svayaṁkrītāṁ bhr̥tāṁ ca vārpayen nr̥pa % While M ins. after 65: G1.3 after 77: 13*0345_01 sunirmitāṁ suvikrītāṁ subhr̥tāṁ vāpi yan nr̥paḥ % 13.61.77 % After 77, G1.3 ins. 345*; while M1.2.4 % ins. after 77: 13*0346_01 hr̥te kṣetre daridrāṇām aśrupātaḥ sudāruṇaḥ 13*0346_02 iṣṭāpūrtaṁ narasyāsya hanyāt tripuruṣaṁ kulam % 13.61.78 % After 78ab, M1-3 ins.: 13*0347_01 kadalīvanasāmrādyaiḥ supūrṇāṁ sparśayen mahīm % After 78, S ins.: 13*0348_01 vimuktaḥ sarvapāpebhyaḥ svargaloke mahīyate % 13.61.85 % After 85c, N ins.: 13*0349_01 brahmaloke dharāpradam 13*0349_02 upatiṣṭhanti bhūtāni % 13.62.18 % After 18, D4.6.7.9 ins.: 13*0350_01 āśayābhyāgataṁ vipraṁ bhojanārtham upasthitam % 13.63.12 % After 12ab, D7 % ins.: 13*0351_01 tāmrāṇi tilapātrāṇi triṁśatpalamitāni tu % 13.65.37 % After % 37, V1 B2-4 Dn3 ins.: 13*0352_01 tāṁ prāpnuvanti gāṁ dattvā vimuktāḥ sarvakilbiṣaiḥ % 13.65.49 % After % 49, D10 T2.3 G2.4 ins.: 13*0353_01 gorasānāṁ na vikretur apañcayajanasya ca % 13.67.17 % V1 B Dn D1-3.5.10 % ins. after 17: D8 after 16: 13*0354_01 vaiśākhyāṁ paurṇamāsyāṁ tu tilān dadyād dvijātiṣu % D8 cont.: 13*0355_01 teṣāṁ māghyāṁ pradānena sarvān kāmān avāpnuyāt % 13.67.26 % After 26ab, D10 T2.3 G ins.: 13*0356_01 pānīyābhyarthinaṁ dr̥ṣṭvā prītyā dadyāt tvarānvitaḥ 13*0356_02 vastre tantupramāṇena dīpe nimiṣavatsaram 13*0356_03 gavāṁ lomapramāṇena svargabhogam upāśnute 13*0356_04 jale bindupramāṇena tad etāny upavartaya % 13.68.7 % After 7ab, N ins.: 13*0357_01 saṁtāḍyā na tu pādena gavāṁ madhye ca na vrajet % 13.68.16 % T G M4 subst. for 16ab: D10 % ins. after 16ab: 13*0358_01 juhoti yad bhojayati yad dadāti gavāṁ rasaiḥ % After 16, % D1.2 ins.: 13*0359_01 arthasya daśabhāg dātā tan nivr̥ttapravr̥ttaye % 13.68.21 % After 21, % D2 ins.: 13*0360=00 yudhiṣṭhira uvāca 13*0360_01 brāhmaṇasvāpahāreṇa kiyān doṣo bhavaty uta 13*0360_02 brāhmasvam ucyate kiṁ vā tan me brūhi pitāmaha % While ḍ10 S ins. after 21: 13*0361_01 vipradāre parahr̥te viprasvanicaye tathā 13*0361_02 paritrāyanti śaktās tu namas tebhyo mr̥tās tu vā 13*0361_03 na pālayanti nihatā ye tān vaivasvato yamaḥ 13*0361_04 daṇḍayan bhartsayan nityaṁ nirayebhyo na muñcati 13*0361_05 tathā gavāṁ paritrāṇe pīḍane ca śubhāśubhe 13*0361_06 vipragoṣu viśeṣeṇa rakṣiteṣu gr̥heṣu vā % After line 2, T2 ins.: 13*0362_01 na mr̥taḥ svargam āpnoti putrapautrasamanvitaḥ % 13.70.26 % For 26ab, B1.3 D6.7 M1 subst.: 13*0363_01 kṣīrasravā vai sarito girīṁś ca sarpiṣāṁ tathā 13*0363_02 vimalaṁ caiva toyaṁ ca sarvaṁ svādu tathaiva ca % 13.70.35 % After % 35, D5-9 ins.: 13*0364_01 gā vai dadyān nyāyabhūtā dvijebhyo 13*0364_02 yo yātum ākāṅkṣati devalokam % 13.72.31 % After 31, D1-3 ins.: 13*0365_01 rājasūyāśvamedhābhyāṁ phalaṁ prāpnoti mānavaḥ % 13.72.44 % D4-7.9 ins. after % 44cd: D8 after 44: 13*0366_01 kāntāraṁ yaḥ prapannas tu gāṁ dvijāya prayacchati 13*0366_02 kṣemeṇa pratimucyeta tam adhvānaṁ na saṁśayaḥ 13*0366_03 yānapātraṁ samārohan yaś ca gāṁ saṁprayacchati 13*0366_04 tīrtvā samudraṁ kṣemeṇa pratyāyāti gr̥haṁ gr̥hī % D4-7.9 ins. % after 44: D8 cont. after 366*: 13*0367_01 mr̥tyukāle sahasrākṣa yaś ca gāṁ saṁprayacchati 13*0367_02 mr̥tyuṁ sukhaṁ sa labhate lokāṁś cāpnoty anuttamān 13*0367_03 kṣatriyo yaś ca vai kaś cid yātrākāle prayacchati 13*0367_04 gobhiś ca samanudhyāto jitvā śatrūn mahīyate 13*0367_05 yaḥ kaś cit karma yat kiṁ cit kartum ārabhate nr̥ṣu 13*0367_06 gāvo dattvā sa tat sarvaṁ sukhopāyena vindati 13*0367_07 yaṁ yaṁ kāmaṁ samuddiśya gāṁ dvijāya prayacchati 13*0367_08 tasya saṁpatsyate kāmaḥ paratra ca śubhāṁ gatim % 13.74.14 % After 14ab, N ins.: 13*0368_01 dānād damo viśiṣṭo hi dānaṁ kiṁ cid dvijātaye % 13.74.15 % T2.3 % G M1.3.4 ins. after 15: T1 after 15ab: 13*0369_01 vidyādānāt paraṁ nāsti vedavidyā mahāphalā % 13.74.22 % For 22cd, T1 subst.: 13*0370_01 śūrāṇāṁ cāpi nirdiṣṭaṁ phalaṁ ca niyataṁ śr̥ṇu % 13.76.14 % After 14, D10 S ins.: 13*0371_01 tataḥ prajāsu sr̥ṣṭāsu dakṣādyaiḥ kṣudhitāḥ prajāḥ 13*0371_02 prajāpatim upādhāvan viniścitya caturmukham % 13.76.17 % After 17ab, D10 S ins.: 13*0372_01 mukhajā sāsr̥jad dhātuḥ surabhiṁ lokamātaram % 13.77.1 % For 1ab, T1 subst.: 13*0373_01 atrāpy udāharantīmam itihāsaṁ purātanam 13*0373_02 vasiṣṭhasya ca saṁvādaṁ saudāsasya mahātmanaḥ % 13.77.3 % For 3ab, T1 subst.: 13*0374_01 lokatraye muniśreṣṭha bhagavam̐l lokabhāvana % 13.77.7 % After 7, V1 B Dn % D5.10 ins.: 13*0375_01 gāvo bhaviṣyaṁ bhūtaṁ ca goṣu yajñāḥ pratiṣṭhitāḥ % 13.78.6 % After 6ab, V1 B Dn D5.10 ins.: 13*0376_01 prātar namasyās tā gāvas tataḥ puṣṭim avāpnuyāt % 13.79.9 % For 9cd, T1 % subst.: 13*0377_01 lokān anantān samavāpya dhīraḥ 13*0377_02 pramodate sukr̥tī svargaloke % 13.80.6 % After % 6, D2.3 ins.: 13*0378_01 saurabhyaḥ puṇyakarmāṇaḥ pāvakāḥ śubhadarśanāḥ 13*0378_02 yadarthaṁ gośatāś caiva saurabhyaḥ surasattama 13*0378_03 tac ca me śr̥ṇu kārtsnyena vadato hy arisūdana 13*0378_04 purā devayuge tāta daityendreṣu mahātmasu % 13.80.13 % D4-7.9 ins. after 13ab: D8 % after 16: 13*0379_01 tāḥ kila śr̥ṅgam ākāṅkṣan varṣātapanivāraṇam 13*0379_02 mānuṣīṁ ca tvacaṁ gurvīṁ śītavātātapāsahām 13*0379_03 vastrāvaraṇagocarmam avirodhaḥ parasparam 13*0379_04 tato brahmā dadau tāsāṁ manasā dhāritāṁ parām % 13.80.14 % D4.6.7.9 ins. after 14: D5 after % 16: D8 after the first occurrence of 14cd: 13*0380_01 āhūya manujaṁ prāha goṣu svāṁ tanum ādadhaḥ 13*0380_02 ācchādanaṁ cāvaraṇaṁ yūyaṁ gr̥hṇīta mānavāḥ 13*0380_03 śītavātātapaṁ yena dhārayanti prajārthinaḥ 13*0380_04 sukumāratvacaṁ yūyaṁ vastrair ācchādayiṣyatha 13*0380_05 evam astv iti tāḥ prādāt tvacaṁ svāṁ carma eva ca % 13.80.18 % For 18cd, D4-9 subst.: 13*0381_01 phalāni ca rasāḍhyāni mr̥dūni rucirāṇi ca % 13.80.29 % After 29, % D1-3 ins.: 13*0382_01 apsarobhiś ca sahito bhāti vai goprado naraḥ % 13.81.6 % After % 6, V1 B (except B2) Dn D1.5.8 T2 ins.: 13*0383_01 mayābhipannā devāś ca modante śāśvatīḥ samāḥ % 13.82.39 % V1 B Dn D2.4.5.7.10 ins. after 39: D1 after 38: 13*0384_01 brahmacaryeṇa tapasā satyena ca damena ca % 13.83.1 % Before the ref., T2 ins.: 13*0385_01 namaḥ sarvasahābhyaś cety abhidhāya dine dine 13*0385_02 namaskaroti gobhyo yaḥ sa sukhaṁ yāti tatpatham % While M1-3 ins. before the ref.: 13*0386=00 vaiśaṁpāyana uvāca 13*0386_01 evaṁ śrutvā paraṁ puṇyaṁ gavāṁ dānam anuttamam 13*0386_02 dharmarājaḥ prahr̥ṣṭātmā kauravaṁ punar abravīt % 13.83.4 % For 4cd, D2 % subst.: 13*0387_01 nidarśitaṁ pūrvam eva r̥ṣiṇā nāsiketunā % 13.83.35 % For 35ef, S subst.: 13*0388_01 pratyuvāca tatas teṣāṁ vasiṣṭho bhagavān r̥ṣiḥ % V1 B Dn D1.2.4.6-9 ins. after 35: D5 after 3: % D10 after 34ab: 13*0389_01 rāma viprāḥ satkriyantāṁ vedaprāmāṇyadarśanāt 13*0389_02 bhūyaś ca viprarṣigaṇāḥ praṣṭavyāḥ pāvanaṁ prati 13*0389_03 te yad brūyur mahāprājñās tac caiva samudācara 13*0389_04 tato vasiṣṭhaṁ devarṣim agastyam atha kaśyapam 13*0389_05 tam evārthaṁ mahātejāḥ papraccha bhr̥gunandanaḥ 13*0389_06 jātā matir me viprendrāḥ kathaṁ pūyeyam ity uta 13*0389_07 kena vā karmayogena pradāneneha kena vā 13*0389_08 yadi vo ’nugrahakr̥tā buddhir māṁ prati sattamāḥ 13*0389_09 prabrūta pāvanaṁ kiṁ me bhaved iti tapodhanāḥ 13*0389=09 r̥ṣaya ūcuḥ 13*0389_10 gāś ca vittaṁ ca bhūmiṁ ca dattveha bhr̥gunandana 13*0389_11 pāpakr̥n mucyate martya iti bhārgava śuśruma 13*0389_12 anyad dānaṁ tu viprarṣe śrūyatāṁ pāvanaṁ mahat 13*0389_13 divyam atyadbhutākāram apatyaṁ jātavedasaḥ 13*0389_14 dagdhvā lokān purā vīryāt saṁbhūtam iha śuśruma 13*0389_15 suvarṇam iti vikhyātaṁ tad dadat siddhim eṣyasi 13*0389_16 tato ’bravīd vasiṣṭhas taṁ bhagavān saṁśitavrataḥ 13*0389_17 śr̥ṇu rāma yathotpannaṁ suvarṇam analaprabham 13*0389_18 yat phalaṁ cāsya vihitaṁ dāne param ihocyate 13*0389_19 suvarṇaṁ yena yasmāc ca yathā ca guṇavattaram 13*0389_20 tan nibodha mahābāho sarvaṁ nigadato mama 13*0389_21 agnīṣomātmakam idaṁ suvarṇaṁ viddhi niścaye 13*0389_22 ajo ’gnir varuṇo meṣaḥ sūryo ’śva iti darśanam 13*0389_23 kuñjarāś ca smr̥tā nāgā mahiṣāś cāsurā iti 13*0389_24 kukkuṭāś ca varāhāś ca rākṣasā bhr̥gunandana 13*0389_25 iḍā gāvaḥ payaḥ somo bhūmir ity eva ca śrutiḥ 13*0389_26 jagat sarvaṁ vinirmathya tejorāśiḥ samutthitaḥ 13*0389_27 suvarṇam ebhyo viprarṣe ratnaṁ paramam uttamam 13*0389_28 etasmāt kāraṇād devā gandharvoragarākṣasāḥ 13*0389_29 manuṣyāś ca piśācāś ca prayatā dhārayanti tat 13*0389_30 mukuṭair aṅgadayutair alaṁkāraiḥ pr̥thagvidhaiḥ 13*0389_31 suvarṇavikr̥tais tatra virājante bhr̥gūttama 13*0389_32 tasmāt sarvapavitrebhyaḥ pavitraṁ paramaṁ smr̥tam 13*0389_33 bhūmer gobhyo ’tha ratnebhyas tad viddhi bharatarṣabha 13*0389_34 pr̥thivīṁ gāś ca dattveha yac cānyad api kiṁ cana 13*0389_35 viśiṣyate suvarṇasya dānaṁ paramakaṁ vibho 13*0389_36 akṣayaṁ pāvanaṁ caiva suvarṇam amaradyute 13*0389_37 prayaccha dvijamukhyebhyaḥ pāvanaṁ hy etad uttamam 13*0389_38 suvarṇam eva sarvāsu dakṣiṇāsu vidhīyate 13*0389_39 suvarṇaṁ ye prayacchanti sarvadās te bhavanty uta % 13.83.45 % After 45e, N (D3 % missing) ins.: 13*0390_01 tejaḥ paramakaṁ vibho 13*0390_02 trailokyasārau hi yuvāṁ lokaṁ saṁtāpayiṣyatha 13*0390_03 tad apatyaṁ hi yuvayor devān abhibhaved dhruvam 13*0390_04 na hi te pr̥thivī devī na ca dyaur na divaṁ prabho 13*0390_05 vīryaṁ dhārayituṁ śaktāḥ samastā iti no matiḥ 13*0390_06 tejaḥprabhāvān nirdagdhaṁ na syāt sarvam idaṁ jagat 13*0390_07 tasmāt prasādaṁ bhagavan kartum arhasi naḥ prabho 13*0390_08 na devyāḥ saṁbhavet putro bhavataḥ surasattama 13*0390_09 dhairyād eva nigr̥hṇīṣva % 13.83.57 % After % 57, T1 ins.: 13*0391_01 vareṇyaṁ varadaṁ devaṁ stotum ārebhire prabhum % 13.84.35 % D5.6.9 % ins. after 35: D8 after 35ab: 13*0392_01 viveśa kīcakānantaḥ praviśann eva sūcitaḥ 13*0392_02 ūṣmāyāṁ cittalair vaṁśais tāṁs tyaktvā prāviśac chamīm % 13.84.41 % D7-9 ins. after 41ab: D4 after 31cd: 13*0393_01 kriyamāṇā ca te vāṇī bhaviṣyati narair bhuvi % 13.85.4 % For 4, T1 subst.: 13*0394_01 r̥gvedaś cāgamat tatra sāmāni ca yajūṁṣi ca % 13.85.6 % After 6, N (except D6.7; D3 missing) ins.: 13*0395_01 yajñaṁ ca śobhayām āsa bahurūpaṁ pinākadhr̥k 13*0395_02 dyaur nabhaḥ pr̥thivī khaṁ ca tathā caivaiṣa bhūpatiḥ 13*0395_03 sarvavidyeśvaraḥ śrīmān eṣa cāpi vibhāvasuḥ 13*0395_04 eṣa brahmā śivo rudro varuṇo ’gniḥ prajāpatiḥ 13*0395_05 kīrtyate bhagavān devaḥ sarvabhūtapatiḥ śivaḥ 13*0395_06 tasya yajñaḥ paśupates tapaḥ kratava eva ca 13*0395_07 dīkṣā dīptavratā devī diśaś ca sadigīśvarāḥ % After line 3, D4.8.9 ins.: 13*0396_01 dr̥ṣṭvā devī tu tat skannaṁ retaḥ śūlāstradhāriṇaḥ % 13.85.49 % For 49cd, S subst.: 13*0397_01 anantaṁ brahma satyaṁ ca tapaś ca paramaṁ bhuvi % 13.85.52 % After 52, N (D3 missing) % ins.: 13*0398_01 ity uktaḥ sa tadā tais tu brahmā lokapitāmahaḥ 13*0398_02 tathety evābravīt prītas te ’pi jagmur yathāgatam % 13.85.56 % After 56ab, N % (D3 missing) ins.: 13*0399_01 valmīkasya vapāyāṁ ca karṇe vājasya dakṣiṇe 13*0399_02 śakaṭorvyāṁ parasyāpsu brāhmaṇasya kare ’pi vā % 13.85.58 % After % 58ab, S (except M4) ins.: 13*0400_01 suvarṇaṁ ye prayacchanti narāḥ śuddhena cetasā % 13.85.67 % After 67, N (D3 missing) ins.: 13*0401_01 eṣā suvarṇasyotpattiḥ kathitā te mayānagha 13*0401_02 kārttikeyasya ca vibho tad viddhi bhr̥gunandana 13*0401_03 kārttikeyas tu saṁvr̥ddhaḥ kālena mahatā tadā 13*0401_04 devaiḥ senāpatitvena vr̥taḥ sendrair bhr̥gūdvaha 13*0401_05 jaghāna tārakaṁ cāpi daityam anyāṁs tathāsurān 13*0401_06 tridaśendrājñayā brahmam̐l lokānāṁ hitakāmyayā 13*0401_07 suvarṇadāne ca mayā kathitās te guṇā vibho 13*0401_08 tasmāt suvarṇaṁ viprebhyaḥ prayaccha dadatāṁ vara % 13.85.70 % For % 68-70, S subst.: 13*0402_01 evam etan mahārāja suvarṇasya mahātmanaḥ 13*0402_02 janma te kathitaṁ puṇyaṁ pradānaṁ ca yudhiṣṭhira 13*0402_03 iti rāmam uvācedaṁ vasiṣṭhaḥ śreṣṭhavāg r̥ṣiḥ 13*0402_04 suvarṇadāne māhātmyaṁ tat kuruṣva yudhiṣṭhira % 13.86.25 % After 25, D4.6-8 ins.: 13*0403_01 tasmai pradadur agryāṇi vāhanāni dhanāni ca % 13.87.7 % After 7ab, D10 S (except T2) ins.: 13*0404_01 piṇḍān vāhāryakaṁ śrāddhaṁ kuryān māsānumāsikam 13*0404_02 pitr̥yajñaṁ tu nirvartya vipraś candrakṣaye ’gnimān 13*0404_03 piṇḍānāṁ māsikaṁ śrāddham anvāhāryaṁ vidur budhāḥ 13*0404_04 tadāmiṣeṇa kurvīta prathamaḥ prāñjaliḥ śuciḥ % 13.87.17 % For 17ab, D1.2 subst.: 13*0405_01 caturdaśīṁ prakurvāṇaḥ sukhabhāgī bhaven naraḥ % 13.88.14 % After % 14ab, B5 T1 ins.: 13*0406_01 yajed vā aśvamedhena nīlaṁ vā vr̥ṣam utsr̥jet % 13.89.7 % For 6a-7b % D1.2 subst.: 13*0407_01 phalgunīṣu dadac chrāddhaṁ labhed rūpavataḥ sutān 13*0407_02 uttarāsu dadac chrāddhaṁ rūpavān abhijāyate 13*0407_03 haste caiva dadac chrāddhaṁ sukham atyantam aśnute 13*0407_04 citrāsu ca dadac chrāddhaṁ nānāphalam avāpnuyāt % 13.89.12 % For 11c-12d, T G subst.: 13*0408_01 śravaṇe śrutisaṁpattir dhaniṣṭhāsu dhanaṁ bhavet 13*0408_02 tathā śatabhiṣagyoge vyādhimokṣo balaṁ tathā % 13.90.10 % After 10, V1 B Dn D5. % 8.10 ins.: 13*0409_01 īdr̥śair brāhmaṇair bhuktam apāṅkteyair yudhiṣṭhira 13*0409_02 rakṣāṁsi gacchate havyam ity āhur brahmavādinaḥ 13*0409_03 śrāddhaṁ bhuktvā tv adhīyīta vr̥ṣalītalpagaś ca yaḥ 13*0409_04 purīṣe tasya taṁ māsaṁ pitaras tasya śerate 13*0409_05 somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam 13*0409_06 naṣṭaṁ devalake dattam apratiṣṭhaṁ ca vārdhuṣe 13*0409_07 yat tu vāṇijake dattaṁ neha nāmutra tad bhavet 13*0409_08 bhasmanīva hutaṁ havyaṁ tathā paunarbhave dvije 13*0409_09 ye tu dharmavyapeteṣu cāritrāpagateṣu ca 13*0409_10 havyaṁ kavyaṁ prayacchanti teṣāṁ tat pretya naśyati 13*0409_11 jñānapūrvaṁ tu ye tebhyaḥ prayacchanty alpabuddhayaḥ 13*0409_12 purīṣaṁ bhuñjate tasya pitaraḥ pretya niścayaḥ % 13.90.16 % For 16ab, V1 B Dn D5.10 subst.: 13*0410_01 tilair virahitaṁ śrāddhaṁ kr̥taṁ krodhavaśena ca % 13.90.19 % After % 19ab, B1 Dn1.n2 D5.8 ins.: 13*0411_01 sadācāraparāś caiva vijñeyāḥ sarvapāvanāḥ % 13.90.25 % After 25, S ins.: 13*0412_01 pañcarātravido mukhyās tathā bhāgavatāḥ pare 13*0412_02 vaikhānasāḥ kulaśreṣṭhā vaidikācāracāriṇaḥ % 13.90.32 % For 32ab, D4-9 subst.: 13*0413_01 atharvavedavit sarvaṁ paṅktidoṣaṁ vyapānudet 13*0413_02 vedaśāstravidaṁ vipraṁ sarvadoṣair vivarjitam % 13.91.16 % T2.3 G M ins. after 16ab: T1 after 15: 13*0414_01 buddhvātriṁ manasā dadhyau bhagavantaṁ samāhitaḥ % 13.91.27 % D4.6-9 ins. after 27: D5 after 28ab: 13*0415_01 somapāś ca haviṣmantas tathā barhiṣadā api % 13.91.35 % After 35ab, T1 ins.: 13*0416_01 ajo marīcir ity eva viśvedevāḥ sanātanāḥ % 13.93.10 % For 10cd, T1 subst.: 13*0417_01 yo na bhuṅkte sa bhavati upavāsī sadā dvijaḥ % 13.94.4 % For 4, T3 subst.: 13*0418_01 kāśyapo ’trir bharadvājo viśvāmitro ’tha gautamaḥ 13*0418_02 jamadagnir vasiṣṭhaś ca sādhvī caivāpy arundhatī % 13.94.12 % After 12, T3 ins.: 13*0419_01 pratigrahanimittaṁ vai pratyuvāca sa tān nr̥paḥ % 13.94.13 % After 13ab, T3 ins.: 13*0420_01 tasmād dadāmi vo vittaṁ tad gr̥hṇīdhvaṁ tapodhanāḥ % 13.94.14 % After 14ab, D10 T G ins.: 13*0421_01 dhenūnāṁ dadāmy ayutaṁ samagram % After 14, D10 % T2.3 G1.3.4 ins.: 13*0422_01 manojavān pradadāmy arbudāni % 13.94.17 % After 17, D10 T G ins.: 13*0423_01 daśasūnāsamaś cakrī daśacakrisamo dhvajī 13*0423_02 daśadhvajisamā veśyā daśaveśyāsamo nr̥paḥ 13*0423_03 daśasūnāsahasrāṇi yo vāhayati sainikaḥ 13*0423_04 tena tulyo bhaved rājā ghoras tasya pratigrahaḥ % 13.94.19 % For 19ab, D4.5 (second % time). 6-10 subst.: 13*0424_01 yad ahobhiḥ subahubhiḥ saṁcitaṁ paramaṁ tapaḥ % 13.94.23 % For 23cd, D10 S subst.: 13*0425_01 dr̥ṣṭvā phalāni munayas te grahītum upādravan % 13.94.30 % After 30, T G ins.: 13*0426=00 atriḥ 13*0426_01 na jātu kāmaḥ kāmānām upabhogena śāmyati 13*0426_02 haviṣā kr̥ṣṇavartmeva bhūya evābhivardhate % 13.94.34 % After the ref., T3 ins.: 13*0427_01 yathā caranti vidvāṁsas tathā dharmaparāyaṇāḥ 13*0427_02 tad eva viduṣā kāryam ātmano hitam icchatā % 13.94.35 % After % the ref., Dn2 D10 ins.: 13*0428_01 yasya syād vibhavotkaṇṭhā tr̥ṣṇā yasyādhikā bhavet 13*0428_02 vinayāt sa samr̥ddhārthān samupāsīta yatnataḥ % For 35ab, T2 G M subst.: 13*0429_01 kaśmalādhamadānāya pratiyatnāḥ prajādhamāḥ % 13.94.36 % After 36, T1.2 G ins.: 13*0430_01 atha te mantriṇaḥ sarve rājānam idam abruvan % 13.95.33 % For 33ab, % V1 B Dn1.n3 Cnp subst.: 13*0431_01 gobhis tamo mama dhvastaṁ jātamātrasya dehataḥ % 13.95.41 % For 41, V1 B2-4 Dn D8.10 % (second time) subst.: 13*0432_01 vaktraikadeśe gaṇḍeti dhātum etaṁ pracakṣate 13*0432_02 tenonnatena gaṇḍeti viddhi mānalasaṁbhave % 13.95.66 % For 66, T1 subst.: 13*0433_01 udapāne śleṣmamūtre cotsr̥jed vr̥ṣalīpatiḥ 13*0433_02 yātu pāpīyasāṁ lokaṁ bisastainyaṁ karoti yaḥ % 13.95.70 % For 70ab, M1-3 % subst.: 13*0434_01 śvaśrvā vivādaṁ vadatu bhartr̥hīnā ca jīvatu % 13.96.36 % After 36, T3 ins.: 13*0435=00 śukaḥ 13*0435_01 śūdrayonau dvijātis tu reto muñcatu kāmataḥ 13*0435_02 saṁnyāsī maithunaṁ gacched yas te harati puṣkaram 13*0435=02 yamaḥ 13*0435_03 aupāsanavihīnas tu devabrāhmaṇanindakaḥ 13*0435_04 devasatrādhikāryas tu yas te harati puṣkaram % 13.96.38 % After 38, T1 ins.: 13*0436=00 śunakaḥ 13*0436_01 vāsudevaṁ parityajya so ’nyaṁ devam upāsatu % While T3 ins. after 38: 13*0437=00 bharadvājaḥ 13*0437_01 sadā vasatu saṁnyāsī grāme vā nagare ’pi vā 13*0437_02 bandhubhiḥ saha vāso ’stu yas te harati puṣkaram % 13.96.45 % After 45, T1 ins.: 13*0438_01 vāsudevaṁ jagadyoniṁ sarvādhāram anāmakam 13*0438_02 parāṇāṁ paramaṁ yātu yas te harati puṣkaram % 13.96.49 % After 49, T1 ins.: 13*0439_01 tvayā lokahitārthāya pīto vai lavaṇāmbudhiḥ 13*0439_02 vindhyo nivārito yena vātāpiś ca niṣūditaḥ 13*0439_03 nahuṣaḥ sarpatāṁ nīto bhavatā yad dvijottama 13*0439_04 jijñāsamānena mayā kr̥taṁ tat kṣantum arhasi % 13.96.51 % For 51cd, T1 subst.: 13*0440_01 puṇyatīrtheṣu gātrāṇi plāvayām āsur añjasā % 13.97.2 % After 2ab, V1 B Dn D1.2.6.8.10 ins.: 13*0441_01 bahuṣv api nimitteṣu puṇyam āśritya dīyate % 13.98.20 % For 20ab, % S subst.: 13*0442_01 upānahau ca yo dadyāc ślakṣṇau snehasamanvitau % 13.98.22 % After 22, D2 ins.: 13*0443_01 mayā bhārataśārdūla kiṁ bhūyaḥ śrotum icchasi % 13.99.14 % D1.2.6 subst. for 14ab: % D4.5.7.9 ins. after 14ab: 13*0444_01 vasantakāle pānīyaṁ taḍāge yasya tiṣṭhati % 13.99.22 % After 22ab, T2 ins.: 13*0445_01 ekāham api kaunteya bhūmistham udakaṁ kuru 13*0445_02 kulaṁ tārayate janma sapta sapta ca sapta ca % 13.99.24 % T3 G1.3.4 M4 ins. after 24ab: % T1 after 24: M1-3 after 23: 13*0446_01 panasāmrādayo vr̥kṣā gulmā mandārapūrvakāḥ 13*0446_02 nāgikā maricā vallyo mālatītyādikā latāḥ 13*0446_03 veṇukramukatvaksārāḥ sasyāni tr̥ṇajātayaḥ % T1 cont.: 13*0447_01 sasyāni ropaṇād eṣāṁ tr̥ptir bhavati śāśvatī % 13.99.26 % After 26ab, B2.5 ins.: 13*0448_01 śatāvarāñ śataparān mātāpitr̥pitāmahān % After 26, V1 B2 ins.: 13*0449_01 ropayitvā tu yo vr̥kṣān kāle śuśrūṣate nagān % 13.99.28 % For 28cd, T1 subst.: 13*0450_01 pūjayanti kṣitiruhāś chāyayā hy atithīn sadā % 13.101.9 % For 9ab, T G M4 subst.: 13*0451_01 sumanogandhadhūpādyair ijyante daivatāni ca % 13.101.15 % T1 om. 15a-15b (with the ref.). After the % ref., Dn3 repeats 14cdef. D10 T2.3 G M ins. after % the ref.: 13*0452_01 agniṣomādisr̥ṣṭau tu viṣṇoḥ sarvātmanaḥ prabho % 13.101.19 % For 19ab, S (T1 om.) subst.: 13*0453_01 amr̥taṁ mano hlādayati śriyaṁ caiva dadāti ha % 13.101.20 % For % 20cd, V1 B Dn D5.8.10 subst.: 13*0454_01 tasya tuṣyanti vai devās tuṣṭāḥ puṣṭiṁ dadaty api % While, T G M4 subst. for 20cd: 13*0455_01 tasmai sumanaso devās tasmāt sumanasaḥ smr̥tāḥ % 13.101.27 % After 27, D10 T G M4 ins.: 13*0456_01 padmaṁ ca tulasījātir api sarveṣu pūjitāḥ % 13.101.52 % M4 om. 52 (cf. v 1.42). For 52ab, S % (M4 om.) subst.: 13*0457_01 devālaye sabhāyāṁ ca girau caitye catuṣpathe 13*0457_02 gobrāhmaṇālaye durge dīpo bhūtipradaḥ śuciḥ % 13.102.1 % For 1cd, G2 subst.: 13*0458_01 phalaṁ pradānena ca tad bhūyo vaktuṁ tvam arhasi % 13.102.29 % After 29, S ins.: 13*0459_01 tathā cakāra tat sarvaṁ papāta nahuṣo yathā % 13.103.8 % After 8abcd, N (D3 missing) ins.: 13*0460_01 pitaraś ca mahābhāgā r̥ṣayaś ca tapodhanāḥ % 13.103.13 % After 13, T G % M4 ins.: 13*0461_01 surendrapātanāyeti sa ca netre nyamīlayat % 13.103.19 % After 19, S and % Madras ed. ins.: 13*0462_01 śrutismr̥tī pramāṇaṁ vā neti vāde sa devarāṭ % 13.103.37 % After 37, T1 G2.4 ins.: 13*0463_01 ya idaṁ śr̥ṇuyād vāpi paṭhate yo dvijottamaḥ 13*0463_02 brahmalokam avāpnoti sa ca naivātra saṁśayaḥ % 13.104.2 % D2 om. 2 (cf. v.l. 1). After the ref., S % ins.: 13*0464_01 pātakānāṁ paraṁ hy etad brahmasvaharaṇaṁ balāt 13*0464_02 sānvayās te vinaśyanti caṇḍālāḥ pretya ceha ca % 13.104.5 % After 5, S (except % G4) ins.: 13*0465_01 bhr̥tyānām api rājñāṁ tu rajasā dhvaṁsitaṁ makhe 13*0465_02 tatpānāc ca dvijāḥ sarve kṣipraṁ narakam āviśan % 13.104.11 % After 11ab, T1.2 G M ins.: 13*0466_01 na paśyen nānumodec ca na hartuṁ kiṁ cid ācaret % 13.104.12 % After 12ab, S (except % T1) ins.: 13*0467_01 etad dhi dhanam utkr̥ṣṭaṁ dvijānām aviśeṣataḥ % 13.104.14 % After 14, S (except M1) ins.: 13*0468_01 brahmasvahārī narakān yātanāś cānubhūya tu 13*0468_02 maleṣu ca kr̥mir bhūtvā śvaviṣṭhām upajīvati % 13.104.18 % After 18, D10 S ins.: 13*0469_01 so ’haṁ vai viditaḥ sarvair dūrago malino vane 13*0469_02 sādhūnāṁ paribhāvepsur viprāṇāṁ garvito dhanaiḥ % 13.105.62 % After 62, Dn1.n2 and Bom. ed. % Calcutta ed. Kumbh. ed. ins.: 13*0470_01 ya idaṁ śr̥ṇuyān nityaṁ yaḥ paṭhed vā jitendriyaḥ 13*0470_02 sa yāti brahmaṇo lokaṁ brāhmaṇo gautamo yathā % 13.106.34 % After 34, Dn2 D10 S (except T1) % ins.: 13*0471_01 śamyākṣepeṇa pr̥thivīṁ tridhā paryacaraṁ yajan % 13.106.38 % D10 T2.3 G M ins. after 38: T1 % after 37: 13*0472_01 brāhmaṇārthāya karmāṇi raṇaṁ caiva karomi yat % 13.106.39 % After % 39ab, Dn2 D10 S ins.: 13*0473_01 pūjitair brāhmaṇair nityaṁ vacanenāham āgataḥ % 13.106.42 % After 42, Dn1.n2 S ins.: 13*0474_01 tasmād anaśanair yukto viprān pūjaya nityadā 13*0474_02 viprāṇāṁ vacanāt sarvaṁ paratreha ca sidhyati 13*0474_03 vāsobhir annair gobhiś ca śubhair naiveśikair api 13*0474_04 śubhaiḥ surakṣaṇaiś cāpi toṣyā eva dvijās tvayā 13*0474_05 etad eva paraṁ guhyam alobhena samācara % 13.107.6 % After % 6ab, D5-10 ins.: 13*0475_01 ācārād dhanam akṣayyam ācāro hanti kilbiṣam % 13.107.15 % After 15, % Dn2 D1.2 ins.: 13*0476_01 sa vināśaṁ vrajaty āśu sūdako ’śucir eva ca % 13.107.17 % For 16c-17b, D1.2 subst.: 13*0477_01 utthāyāvaśyakaṁ kr̥tvā kr̥taśaucaḥ samāhitaḥ % After 17, V1 B Dn D5.8.10 ins.: 13*0478_01 nopasr̥ṣṭaṁ na vāristhaṁ na madhyaṁ nabhaso gatam % 13.107.18 % After 18ab, D10 S (except T1) ins.: 13*0479_01 sa darbhapāṇis tat kurvan vāgyatas tanmanāḥ śuciḥ % 13.107.20 % After % 20, Dn1.n2 D4-10 ins.: 13*0480_01 yāvaṁto romakūpāḥ syuḥ strīṇāṁ gātreṣu nirmitāḥ 13*0480_02 tāvad varṣasahasrāṇi narakaṁ paryupāsate % On the other hand, T1 G1.3 ins. after 20: 13*0481_01 tādr̥śaṁ vidyate kiṁ cid anāyuṣyaṁ nr̥ṇām iha % While T2.3 G2.4 ins. after 20: 13*0482_01 tādr̥śaṁ puruṣasyeha dhanāyuṣyaharaṁ nr̥ṇām % 13.107.23 % V1 B Dn D2. % 4-6.8-10 ins. after 23: D1 after 22: D7 after % 22ab: 13*0483_01 annaṁ bubhukṣamāṇas tu trir mukhena spr̥śed apaḥ 13*0483_02 bhuktvā cānnaṁ tathaiva trir dviḥ punaḥ parimārjayet % On the other hand, T2.3 G ins. after 23: T1 % M after 23ab: D10 after 27: 13*0484_01 devālaye ’tha govr̥nde caitye sasyeṣu viśrame 13*0484_02 bhokṣyan bhuktvā kṣute ’dhvānaṁ gatvā mūtrapurīṣayoḥ 13*0484_03 dvir ācāmed yathānyāyaṁ hr̥dgataṁ tu pibann apaḥ % 13.107.24 % For 24cd, T1 subst.: 13*0485_01 tatrācāntaḥ spr̥śed agniṁ tathā mr̥dugatir vrajet % 13.107.25 % V1 B Dn D1.4-10 ins. after 25: % D2 after 25ab: 13*0486_01 agnim ālabhya toyena sarvān prāṇān upaspr̥śet 13*0486_02 gātrāṇi caiva sarvāṇi nābhiṁ pāṇitalena tu % While, S (except T1) ins. after 25: 13*0487_01 agrāsano jitakrodhī bālapūrvas tv alaṁkr̥taḥ 13*0487_02 ghr̥tāhutiviśuddhānnaṁ hutāgniś cākṣipan graset % 13.107.40 % After 40cd, V1 B Dn D5.8.10 ins.: 13*0488_01 tasya vedaḥ praṇaśyeta āyuś ca parihīyate % While M1-3 ins. after 40cd: 13*0489_01 na śūdrapatitābhyāśe caṇḍālaśravaṇena ca % 13.107.58 % After 58, V1 B Dn D5.8.10 % ins.: 13*0490_01 karṇinālīkanārācān nirharanti śarīrataḥ 13*0490_02 vākśalyas tu na nirhartuṁ śakyo hr̥diśayo hi saḥ % 13.107.62 % T2.3 G M % ins. after 62: T1 after 62ab: 13*0491_01 amāvāsyām r̥te nityaṁ dantadhāvanam ācaret 13*0491_02 itihāsapurāṇāni dānaṁ vedaṁ ca nityaśaḥ 13*0491_03 gāyatrīmananaṁ nityaṁ kuryāt saṁdhyāṁ samāhitaḥ % 13.107.66 % For 66cd, S subst.: 13*0492_01 dantakāṣṭhe ca saṁdhyāyāṁ malotsarge ca maunagaḥ % T1 cont.: 13*0493_01 japtavyasyānusaṁdhāne snāne maunaṁ praśasyate % For 66ef, T G M4 subst.: 13*0494_01 na saṁdhyāyāṁ svapen nityaṁ snāyāc chuddhaḥ sadā bhavet % 13.107.67 % After 67abc, T1 ins.: 13*0495_01 bhūmāv ekena pāṇinā 13*0495_02 gurūn dr̥ṣṭvā samuttiṣṭhet % 13.107.69 % After 69, V1 B1.4 Dn D1.2.8 ins.: 13*0496_01 akr̥tvā devapūjāṁ ca nācared dantadhāvanam % 13.107.71 % T2.3 G M ins. after 71: T1 % after 70ab: 13*0497_01 dārasaṁgrahaṇāt pūrvaṁ nācaren maithunaṁ budhaḥ 13*0497_02 anyathā tv avakīrṇaḥ syāt prāyaścittaṁ samācaret 13*0497_03 nodīkṣet paradārāṁś ca rahasy ekāsano bhavet 13*0497_04 indriyāṇi sadā yacchet svapne śuddhamanā bhavet % 13.107.73 % After 73, V1 B Dn D5.8.10 ins.: 13*0498_01 na cāpi gacchet kāryeṇa samayād vāpi nāstike % V1 B Dn D5.8.10 cont.: D1.2.4.6.7.9 ins. after % 73: 13*0499_01 āsanaṁ tu padākr̥ṣya na prasajjet tathā naraḥ % 13.107.74 % For 73c-74d, % S subst.: 13*0500_01 tiryaṅ na ca śayen nityaṁ nāntardhānena saṁyutaḥ 13*0500_02 na niśāyāṁ punaḥ snāyād āpady agnidvijāntike 13*0500_03 snāne nirmālyakaṁ varjet snātvā nāṅgāni mārjayet % 13.107.81 % After 81ab, % S (except T1) ins.: 13*0501_01 nopavāsaṁ vr̥thā kuryād dhanaṁ nāpahared iha % 13.107.82 % For % 82ab, D10 S subst.: 13*0502_01 nāvalīḍham avajñātam āghrātaṁ bhakṣayed api % 13.107.85 % After % 85, T1 ins.: 13*0503_01 śuṣkam annaṁ na bhuñjīta śūdrānnaṁ ca vivarjayet % 13.107.86 % For 86cd, S subst.: 13*0504_01 dadhisaktu na doṣāyāṁ piben madhu ca nityaśaḥ % 13.107.90 % After 90ab, T1 ins.: 13*0505_01 niḥśabdena tu bhuñjīta mitraṁ bhuñjīta nāhitam % T1 cont.: M1-3 ins. after 90ab: 13*0506_01 yo ’tithīnām adattvā ca bālānāṁ jaraṭhaiḥ saha % 13.107.104 % After 104, D10 S ins.: 13*0507_01 niṣṭhīvane maithune ca kṣute kakṣyāvimocane 13*0507_02 udakyādarśane tadvan nagnasyācamanaṁ smr̥tam 13*0507_03 spr̥śet karṇaṁ sapraṇavaṁ sūryam īkṣet sadā tadā % 13.107.105 % After 105ab, D10 S ins.: 13*0508_01 kulīnaḥ paṇḍita iti rakṣyā niḥsvāḥ svaśaktitaḥ % 13.107.106 % After 106ab, D10 S ins.: 13*0509_01 devatāḥ pratimādarśāś candanāḥ puṣpavallikāḥ 13*0509_02 śuddhaṁ jalaṁ suvarṇaṁ ca rajataṁ gr̥hamaṅgalam % 13.107.115 % T2.3 G % ins. after 115ab: M1-3 after 114: 13*0510_01 na bhuktvā maithunaṁ gacchen na dhāven nātihāsakam % 13.107.119 %After 119ab, S ins.: 13*0511_01 tailābhyañjanam aṣṭamyāṁ caturdaśyāṁ ca parvasu % 13.107.121 % After % 121, D10 T G ins.: 13*0512_01 sāmudreṇāmbhasā snānaṁ kṣauraṁ śrāddheṣu bhojanam 13*0512_02 antarvatnīpatiḥ kurvan na putraphalam aśnute 13*0512_03 satāṁ gurūṇāṁ vr̥ddhānāṁ kulastrīṇāṁ viśeṣataḥ % 13.107.126 % G1.3 ins. after 126: % T1 after 126ab: 13*0513_01 varjayed atiduṣṭāṁ ca vyādhinīṁ vyaṅgikāṁ tathā 13*0513_02 saromaśām atisthūlāṁ kanyāṁ mātr̥pitr̥sthitām 13*0513_03 alajjāṁ bhrātr̥jāṁ duṣṭāṁ varjayed raktakeśinīm % 13.107.132 % For 132cd, % D4-10 subst.: 13*0514_01 yatno vai bhojane kāryo atyāśaṁ ca vivarjayet % 13.107.133 % After 133ab, D8 ins.: 13*0515_01 ātmānaṁ śuci manyeta brāhmaṇān na ca paspaśet 13*0515_02 taṁ brūyād brāhmaṇaghnaṁ ca tasya cāyur vinaśyati 13*0515_03 brāhmaṇā hi sadā pūjyā nareṇa bhūtim icchatā % 13.107.134 % For % 134ab, T1 subst.: 13*0516_01 samāvr̥ttaḥ śucīn viprān devān atha gurūn namet 13*0516_02 kuryād vyāhr̥tihomādīn arghyārhaś ca sadā bhavet % 13.107.136 % D10 T2.3 G % M ins. after 136ab: T1 after 135ab: 13*0517_01 nānāpadi parasyānnam animantritam āharet 13*0517_02 ekoddiṣṭaṁ na bhuñjīta prathamaṁ tu viśeṣataḥ 13*0517_03 sapiṇḍīkaraṇaṁ varjyaṁ savidhānaṁ ca māsikam % 13.107.137 % D10 T2.3 G M ins. % after 137: T1 after 136: 13*0518_01 kṣatriyas tu viśeṣeṇa dhanurvedaṁ samabhyaset % 13.107.141 % After 141, D10 T G ins.: 13*0519_01 mānyānāṁ mānanaṁ kuryān nindyānāṁ nindanaṁ tathā 13*0519_02 gobrāhmaṇārthe yudhyeta prāṇān api parityajet 13*0519_03 na strīṣu sajjed draṣṭavyaṁ śaktyā dānarucir bhavet 13*0519_04 na brāhmaṇān paribhavet kārpaṇyaṁ brāhmaṇair vr̥tam 13*0519_05 patitān nābhibhāṣeta nāhvayeta rajasvalām % 13.107.143 % D9 om. 143 (cf. v.l. 142). After 143ab, % D10 S ins.: 13*0520_01 ā ṣoḍaśād r̥tur mukhyaḥ putrajanmani śabditaḥ % 13.107.148 % T3 % G1.3 ins. after 148: T1 after 148ab: 13*0521_01 ya idaṁ śr̥ṇuyān nityaṁ yaś cāpi parikīrtayet 13*0521_02 sa śubhān prāpnuyāl lokān sadācāraparo nr̥pa % 13.108.5 % T2.3 G M1.2.4 % ins. after 5: Madras ed. after 5ab: 13*0522_01 śriyābhitaptās tadbhedān na bhinnāḥ syuḥ samāhitāḥ % 13.108.10 % After 10ab, S (M3 om.) ins.: 13*0523_01 jyeṣṭho ’pi durvinītas tu kaniṣṭhas tu viśeṣataḥ % 13.108.13 % After 13ab, D10 S (M3 om.) ins.: 13*0524_01 gurūṇām aparādho hi śakyaḥ kṣantavya eva ca % After 13, D10 S (M3 om.) ins.: 13*0525_01 same tu jyeṣṭhatantrāḥ syuḥ kiṁ cid ūne ’pi nityaśaḥ % 13.109.14 % After 14ab, V1 % B Dn D5.8.10 ins.: 13*0526_01 upoṣya ekabhaktena niyatātmā jitendriyaḥ % 13.109.26 % After 26ab, T G ins.: 13*0527_01 rūpadraviṇasaṁpannaḥ sukhī bhavati nityaśaḥ % For 26cd, M1-3 subst.: 13*0528_01 dhanavān kīrtimāṁś caiva kule mahati jāyate % 13.109.36 % After 36ab, V1 B Dn D5.8.10 ins.: 13*0529_01 ramate strīsahasrāḍhye sukr̥tī virajā naraḥ % 13.109.56 % For 56cd, S (T1 % om.) subst.: 13*0530_01 na caitad rocate teṣāṁ ye dhanaiḥ sukhamedhinaḥ % 13.110.12 % V1 B1-4 Dn % D5.10 ins. after 12: B5 after 20: D1.2.4.6-8 after % 13: 13*0531_01 agnikāryaparo nityaṁ nityaṁ kalyaprabodhanaḥ 13*0531_02 agniṣṭomasya yajñasya phalaṁ prāpnoti mānavaḥ 13*0531_03 haṁsasārasayuktaṁ ca vimānaṁ labhate naraḥ 13*0531_04 indraloke ca vasate varastrībhiḥ samāvr̥taḥ % 13.110.21 % After 21ab, T1 % ins.: 13*0532_01 atirātraphalaṁ prāpya apsarobhiḥ pramodate % 13.110.51 % After 51abc, D10 T1.3 G ins.: 13*0533_01 juhvāno jātavedasam 13*0533_02 niyamena samāyuktaḥ % 13.110.54 % After 54, T1 ins.: 13*0534_01 vimānam adhiruhyāśu brahmaloke mahīyate % 13.110.56 % After 56ab, T1 ins.: 13*0535_01 tatra gatvā samutthito devakanyābhir āvr̥taḥ % 13.110.125 % After 125, D4-10 ins.: 13*0536_01 nānāvidhasugaṁdhābhir nānāveṣābhir eva ca % 13.110.128 % After 128ab, T2.3 G ins.: 13*0537_01 tāvad brahmādikā lokā varṣadhārāpramāṇataḥ % 13.110.135 % After 135abcd, T1 ins.: 13*0538_01 vaiṣṇavīṁ vātha raudrīṁ vā pañcamīṁ brahmacāriṇaḥ 13*0538_02 saṁvatsaravrataṁ kr̥tvā kramante lokam uttamam % 13.111.6 % For 6ab, T G subst.: M1-3 ins. after 6ab: 13*0539_01 nārāyaṇe ’tha rudre vā bhaktis tīrthaṁ paraṁ matam % 13.112.23 % After % 23a, B2.4.5 Dn1.n3 D5 ins.: 13*0540_01 prāpnute jīva eva hi 13*0540_02 tato ’sya karma paśyanti śubhaṁ vā yadi vāśubham 13*0540_03 devatāḥ pañcabhūtasthāḥ kiṁ bhūyaḥ śrotum icchasi % 13.112.32 % D6.7 om. 32a (cf. v.l. 31). D10 om. the % ref. After the ref., S ins.: 13*0541_01 bhogavaśyaṁ karmavaśyaṁ yātanāvaśyam ity api 13*0541_02 etat trayāṇām āsādya karmataḥ so ’śnute phalam % 13.112.36 % After 36abc, D7 ins.: 13*0542_01 duḥkhasyānantaraṁ sukham 13*0542_02 etad dvayaṁ dhruvaṁ baddhaḥ % 13.112.39 % For 39, S (G1 om.) subst.: 13*0543_01 yad etad ucyate nityam akr̥tvā puruṣaḥ sadā 13*0543_02 kr̥miyonim avāpnoti bahuśaḥ patitas tathā % After 39, N (D3 missing) ins.: 13*0544_01 iha sthānāni puṇyāni devatulyāni bhūtale 13*0544_02 tiryagyonyatiriktāni gatimanti ca sarvaśaḥ 13*0544_03 yamasya viṣaye puṇye brahmalokasame guṇaiḥ 13*0544_04 karmabhir niyatair baddho jantur duḥkhāny upāśnute 13*0544_05 yena yena tu pāpena karmaṇā puruṣo gatim 13*0544_06 prayāti narakaṁ ghoraṁ tat te vakṣyāmy ataḥ param % 13.112.44 % After 44abcd, N (D3 missing) % ins.: 13*0545_01 kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ % 13.112.51 % After 51, N (D3 missing) ins.: 13*0546_01 gardabhatvaṁ tu saṁprāpya daśa varṣāṇi jīvati 13*0546_02 saṁvatsaraṁ tu kumbhīras tato jāyati mānavaḥ 13*0546_03 putrasya mātāpitarau yasya ruṣṭāv ubhāv api 13*0546_04 gurvapadhyānataḥ so ’pi mr̥to jāyati gardabhaḥ % 13.112.56 % For 56, T1 subst.: 13*0547_01 mr̥to vānarayonau syāt tato bhavati sūkaraḥ 13*0547_02 tataḥ śvā cāpi bhavati tato bhavati mānuṣaḥ % 13.112.59 % For % 59ab, T2.3 G M subst.: 13*0548_01 asūyakaḥ kutsitaś ca caṇḍālo duḥkham aśnute % 13.112.63 % For % 63cd, T1 subst.: 13*0549_01 mūṣako jāyate paścāt sūkaro jāyate tataḥ % 13.112.68 % After 68, T1 ins.: 13*0550_01 śvā biḍālaḥ kukkuṭaś ca jāyetāpi pipīlikāḥ % 13.112.69 % After % 69ab, T2.3 G M ins.: 13*0551_01 vilāḷaḥ pañca varṣāṇi pañca varṣāṇi kukkuṭaḥ % 13.112.71 % After 71, T3 ins.: 13*0552_01 devālayādhipatyaṁ hi kuryāt tad dravyabhakṣakaḥ 13*0552_02 śvā bhūtvā sapta janmāni tato jāyati mānavaḥ 13*0552_03 dvijagrāmādhipatyaṁ hi kr̥tvā brahmasvabhakṣakaḥ 13*0552_04 śvānayoniśataṁ prāpya caṇḍālaḥ puṣkalas tataḥ % While M1-3 ins. after 71: 13*0553_01 varṣāt pañcadaśāt pūrvaṁ kramād bhavati mānuṣaḥ % 13.112.74 % For 74cd, D1.2.4-7.8 (first % time).9.10 subst.: 13*0554_01 tato nidhanam āpanno mānuṣatvam upāśnute % 13.112.82 % M1-3 ins. after 82ab: T1 after 81b: M4 after % 81: 13*0555_01 anyāś ca yātanāḥ prāpya kr̥miyonau prajāyate % After % 82, V1 B Dn2.n3 D1.2.4-10 ins.: 13*0556_01 tato hataḥ kr̥taghnaḥ sa tatrograir bharatarṣabha % 13.112.88 % For 88ab, T1 subst.: 13*0557_01 mr̥go bhūtvā tataḥ śastrair vadhyate bhr̥śadāruṇam % 13.112.94 % After 94, V1 B Dn % D5.8.10 G2 ins.: 13*0558_01 daśan vai mānuṣān nityaṁ pāpātmā sa viśāṁ pate 13*0558_02 ghr̥taṁ hr̥tvā tu durbuddhiḥ kākamadguḥ prajāyate 13*0558_03 matsyamāṁsam atho hr̥tvā kāko jāyati durmatiḥ % 13.112.96 % After 96abc, N (D3 missing) ins.: 13*0559_01 naro mohasamanvitaḥ 13*0559_02 so ’pi rājan mr̥to jantus % 13.112.98 % For 98cd, S subst.: 13*0560_01 phalāni vānaro hr̥tvāpūpaṁ hr̥tvā pipīlikaḥ % V1 B1.2.4.5 Dn ins. after 98: B3 after 98ab: % D1.2.4.7-10 after 97ab: 13*0561_01 corayitvā tu niṣpāvaṁ jāyate halagolakaḥ % 13.112.100 % V1 % B Dn D1.2.6 ins. after 100ab: D4.5.8-10 after 100cd: % D7 after 101: 13*0562_01 patrorṇaṁ corayitvā tu kr̥kalatvaṁ nigacchati 13*0562_02 kauśikaṁ tu tato hr̥tvā naro jāyati vartakaḥ 13*0562_03 aṁśukaṁ corayitvā tu śuko jāyati mānavaḥ 13*0562_04 corayitvā dukūlaṁ tu mr̥to haṁsaḥ prajāyate % For 100cd, T G M4 subst.: 13*0563_01 sarpaḥ kārpāsakaṁ hr̥tvā kṣaumaṁ hr̥tvā śaśo bhavet % T G M4 cont.: 13*0564_01 chāgaś cāpy āvikaṁ hr̥tvā kūrmaś carmāpahārakaḥ % 13.112.103 % After 103, % V1 B Dn ins.: 13*0565_01 tatra jīvati varṣāṇi tato daśa ca pañca ca 13*0565_02 adharmasya kṣayaṁ gatvā tato jāyati mānuṣaḥ % 13.112.109 % For 109ab, D8 subst.: 13*0566_01 janmaprabhr̥ti pāpāni varjayanti ca ye narāḥ % 13.113.1 % V1 % B1-4 Dn ins. after 1: D5 after 1cd:: 13*0567_01 karmaṇā ca kr̥teneha kena yānti śubhāṁ gatim % 13.113.3 % After 3, N (D3 % missing) ins.: 13*0568_01 yathā yathā manas tasya duṣkr̥taṁ karma garhate 13*0568_02 tathā tathā śarīraṁ tu tenādharmeṇa mucyate 13*0568_03 yadi vyāharate rājan viprāṇāṁ dharmavādinām 13*0568_04 tato ’dharmakr̥tāt kṣipram apavādāt pramucyate % 13.113.13 % T G % M4 ins. after 13ab: M1-3 after 13: 13*0569_01 suvarṇadānāt pāpāni naśyanti subahūny api 13*0569_02 dattvā vr̥ttikarīṁ bhūmiṁ pātakenāpi mucyate 13*0569_03 pārāyaṇaiś ca vedānāṁ mucyate pātakair dvijaḥ 13*0569_04 gāyatryāś caiva lakṣeṇa gosahasrasya tarpaṇāt 13*0569_05 vedārthaṁ jñāpayitvā tu śuddhān viprān yathārthataḥ 13*0569_06 sarvatyāgādibhiś cāpi mucyate pātakair dvijaḥ 13*0569_07 sarvātithyaṁ paraṁ hy eṣāṁ tasmād annaṁ paraṁ smr̥tam % 13.113.20 % After % 20ab, S (except T1) ins,: 13*0570_01 śūdrānnaṁ naiva bhoktavyaṁ viprair dharmaparāyaṇaiḥ 13*0570_02 āpady eva svadāsānāṁ bhoktavyaṁ svayam udyatam % 13.115.8 % After 8ab, N (D3 missing) M4 ins.: 13*0571_01 na bhakṣayeta yo māṁsaṁ trividhaṁ sa vimucyate % 13.115.9 % For % 8a-9b, S subst.: 13*0572_01 hiṁsāṁ tu nopayuñjīta tathā hiṁsā caturvidhā 13*0572_02 kāye manasi vākye ca doṣā hy ete prakīrtitāḥ % 13.115.10 % After 10, N (D3 % missing) ins.: 13*0573_01 māṁsaṁ mohasamāviṣṭaḥ puruṣaḥ so ’dhamaḥ smr̥taḥ % 13.115.11 % After 11ab, N (D3 missing) % ins.: 13*0574_01 hiṁsāṁ kr̥tvāvaśaḥ pāpo bhūyiṣṭhaṁ jāyate tathā % 13.115.13 % After 13, D10 % T2.3 G M4 ins.: 13*0575_01 pareṣāṁ dhanadhānyānāṁ hiṁsakāḥ stāvakās tathā 13*0575_02 praśaṁsakāś ca māṁsasya nityaṁ svarge bahiṣkr̥tāḥ % 13.115.14 % After 14, T2.3 G M4 ins.: 13*0576_01 bhasma viṣṭhā kr̥mir vāpi niṣṭhā yasyedr̥śī dhruvā 13*0576_02 sa kāyaḥ parapīḍābhiḥ kathaṁ dhāryo vipaścitā % 13.116.14 % For 14cd, T G M4 subst.: 13*0577_01 aviśvāsyo ’vasīdet sa iti hovāca nāradaḥ % 13.116.18 % T2.3 % G ins. after 18: T1 after 18ab: 13*0578_01 bhakṣayitvā nimitte ’pi duṣkaraṁ kurute tapaḥ % 13.116.22 % T G2.4 ins. after 22ab: % M after 22: 13*0579_01 vikīrṇakaṇṭakenāpi tr̥ṇapraspandane bhayam % 13.116.24 % For 24, D10 T G2.4 % subst.: M1-3 ins. after 23: 13*0580_01 mr̥tyuto bhayam astīti śaṅkāyāṁ duḥkham uttaram 13*0580_02 dharmasyāyatanaṁ tasmān māṁsasya parivarjanam % 13.116.27 % For 27cd, S subst.: 13*0581_01 rākṣasendrabhayān muktāḥ sarvabhūtaparāyaṇāḥ % 13.116.28 % After % 28cd, V1 B1-4 Dn D1.2.5-10 Bom. ed. ins.: 13*0582_01 udyateṣu ca śastreṣu mr̥gavyālabhayeṣu ca % After 28, V1 B % Dn D1.2.4-7.9.10 ins.: 13*0583_01 śaraṇyaḥ sarvabhūtānāṁ viśvāsyaḥ sarvajantuṣu 13*0583_02 anudvegakaro loke na cāpy udvijate sadā % 13.116.36 % T1 cont.: 13*0584=00 bhīṣmaḥ 13*0584_01 mārkaṇḍeyena yac coktaṁ śr̥ṇu me paramaṁ vacaḥ 13*0584_02 yudhiṣṭhira mahābāho ye doṣā māṁsabhakṣaṇe % 13.116.51 % For 51cd, M1-3 subst.: 13*0585_01 vidhināpy avaidikeneti dāntānām iha niścayaḥ % 13.116.56 % After 56, T1 ins.: 13*0586_01 kr̥to hi manaso yajñas tena devāś ca tarpitāḥ % 13.116.66 % After 66, N (D3 missing) ins.: 13*0587_01 mucukundena māndhātrā hariścandreṇa cābhibho 13*0587_02 satyaṁ vadata māsatyaṁ satyaṁ dharmaḥ sanātanaḥ 13*0587_03 hariścandraś carati vai divi satyena candravat % 13.116.67 % After 67, Dn2 D8 (first occurrence) % M1 ins.: 13*0588_01 etaiś cānyaiś ca rājendra kr̥peṇa bharatena ca % 13.116.68 % For 68ab, D4-6.8 (second occurrence).9.10 % subst.: 13*0589_01 duḥṣantena ca rājendra kuśena ca lavena ca 13*0589_02 virūpākṣeṇa kurūṣeṇa nr̥gālarkanarais tathā % 13.116.69 % After 69, D8 repeats 67-68. V1 B Dn D1.4-7. % 9.10 ins. after 69: D2 after 68ab: D8 after the % repetition of 68: 13*0590_01 ajena dhundhunā caiva tathaiva ca subāhunā 13*0590_02 haryaśvena ca rājendra kṣupeṇa bharatena ca % 13.116.73 % After 73, N (D3 missing) % ins.: 13*0591_01 imaṁ dharmam amāṁsādaṁ yaś carec chrāvayeta vā 13*0591_02 api cet sudurācāro na jātu nirayaṁ vrajet 13*0591_03 paṭhed vā ya idaṁ rājañ śr̥ṇuyād vāpy abhīkṣṇaśaḥ 13*0591_04 amāṁsabhakṣaṇavidhiṁ pavitram r̥ṣipūjitam 13*0591_05 vimuktaḥ sarvapāpebhyaḥ sarvakāmair mahīyate % After 73, T G ins.: 13*0592_01 ahiṁsro dānaśīlaś ca madhumāṁsavivarjitaḥ % 13.117.5 % After 5, N (D3 missing) ins.: 13*0593_01 yathaitad yādr̥śaṁ caitad guṇā ye cāsya varjane 13*0593_02 doṣā bhakṣayato ye ca tan me brūhi pitāmaha % 13.117.8 % After 8ab, T2.3 G % M ins.: 13*0594_01 nāśo bhakṣaṇadoṣasya dānam eva satāṁ matam 13*0594_02 kṣudhitānāṁ dvijānāṁ ca sarveṣāṁ caiva jīvanam 13*0594_03 dattvā bhavati pūtātmā śraddhayā lobhavarjitaḥ 13*0594_04 śikṣayanti na yācante darśayantaḥ svamūrtibhiḥ 13*0594_05 avastheyam adānasya mā bhūd evaṁ bhavān iti 13*0594_06 dānādyaiḥ suśucir māṁsaṁ punar naiva sa bhakṣayet % 13.117.17 % After 17, S ins.: 13*0595_01 rakṣaṇārthāya bhūtānāṁ hiṁsrān hanyān mr̥gān punaḥ % 13.117.40 % After 40, D5.10 ins.: 13*0596_01 agastyena purā rājan māṁsabhakṣaṁ tu jāṅgale % 13.118.22 % For % 22cd, S subst.: 13*0597_01 tyaktvākasmān niśāyāṁ ca na dattam abhayaṁ mayā % 13.118.25 % After 25ab, T1 ins.: 13*0598_01 tenaiṣā kr̥mitā prāptā bhayasya jananī sadā % 13.119.8 % Dn1.n2 D4-9 % ins. after 8ab: D10 after 8cd: 13*0599_01 śakaṭavrajaś ca sumahān āgataś ca yadr̥cchayā 13*0599_02 cakrākrameṇa bhinnaś ca kīṭaḥ prāṇān mumoca ha 13*0599_03 saṁbhūtaḥ kṣatriyakule prasādād amitaujasaḥ % D5-9 % ins. after 8: D4 after 9: D10 after the second occur- % rence of 8cd: 13*0600_01 dadarśa ca mahārāja saṁprāptaṁ rājaputratām % 13.119.9 % After 9, D4 ins. 600* % and D5.10 read line 3 of 599*; while D8 ins. % after 9: 13*0601_01 etāsv eva krameṇaiva yoniṣv āsa svakarmaṇā % 13.119.10 % After 10, T1 % ins.: 13*0602_01 paryāyeṇa tataḥ prāpya kṣātraṁ sthānam anuttamam % 13.120.9 % After 9ab, T1 ins.: 13*0603_01 pālanāc ca viśiṣṭānāṁ suyuddhamaraṇena ca 13*0603_02 śiṣṭasaṁsevanāc caiva sa gatiṁ paramāṁ gataḥ 13*0603_03 tataḥ sa pararāṣṭreṇa rājānaṁ pīḍitāḥ prajāḥ 13*0603_04 hr̥te ca taddhane tāta yuddhāya samupāgataḥ 13*0603_05 hatvā taṁ nihato yuddhe tasmād vipratvam āgataḥ 13*0603_06 ājagāma tataḥ prājñaḥ kr̥ṣṇadvaipāyanas tadā 13*0603_07 pārāśaryaṁ mahāprājñam upayāntaṁ dayāparam 13*0603_08 nityaṁ prasannavadanaṁ nabhaḥsnigdhāmbudaprabham 13*0603_09 ajñānatimirādityaṁ nityaṁ vyāsaṁ namāmy aham 13*0603_10 ity uktvā patitaṁ padbhyāṁ prītyā prāha mahāmuniḥ 13*0603_11 brāhmaṇān pūjayasveha japasatyaparāyaṇaḥ 13*0603_12 kramād brahma prāpsyasi tvaṁ viṣṇudhyānena nirmalam % 13.120.11 % After 11ab, T1 % ins.: 13*0604_01 ity uktvā samanujñātas tathā cakre dvijottamaḥ % 13.120.13 % After 13, D1.2.4-10 ins.: 13*0605_01 śrutvaitad rājaśārdūla satkarmaparamo bhava % 13.121.7 % After 7, T G ins.: 13*0606_01 tapobhāgyān mahābhāga sukhabhāgyāt tathaiva ca % 13.121.10 % V1 B2-5 Dn % D1.5-10 ins. after 10: D2.4 after 9: 13*0607_01 iti vedoktam r̥ṣibhiḥ purastāt parikalpitam % 13.121.14 % V1 B2-5 Dn D1.2 ins. after 14abc: % D7.10 after 22ab: 13*0608_01 dānam eva paraṁ dvija 13*0608_02 no cet sarvapavitrebhyo % 13.121.22 % B2-5 Dn D1.2.4.7.10 ins. after 22: % D6.8.9 after 22ab: 13*0609_01 yajñadānatapaḥśīlā narā vai puṇyakarmiṇaḥ 13*0609_02 ye ’bhidruhyanti bhūtāni te vai pāpakr̥to janāḥ 13*0609_03 dravyāṇy ādadate caiva duḥkhaṁ yānti patanti ca 13*0609_04 tato ’nyat karma yat kiṁ cin na puṇyaṁ na ca pātakam % While S ins. after 22: 13*0610_01 nityaṁ cākr̥paṇo bhuṅkte svajanair dehi yācitaḥ 13*0610_02 bhāgyakṣayeṇa kṣīyante nopabhogena saṁcayāḥ % 13.122.8 % After 8, N (B1 om.; D3 missing) % ins.: 13*0611_01 andhaṁ syāt tama evedaṁ na prajñāyeta kiṁ cana 13*0611_02 cāturvarṇyaṁ na varteta dharmādharmāv r̥tānr̥te % D10 cont.: S ins. after 8: 13*0612_01 asaṁskārāt kṣatravaiśyau naśyete brāhmaṇād r̥te 13*0612_02 śūdro naśyaty aśuśrūṣur āśramāṇāṁ yathārhataḥ % 13.122.12 % D10 T2.3 G2.4 % M ins. after 12: T1 after 12ab: 13*0613_01 prabhur hy anupabhogī syād adattvānnam asaṁśayaḥ 13*0613_02 yas tārayati vai vidvān pitr̥̄n devān samādr̥tān % 13.123.4 % After 4ab, T1 ins.: 13*0614_01 tat tad bahuguṇaṁ dānaṁ śraddhayā svaguṇair api % 13.123.17 % T2.3 G1.3.4 M ins. after 17c: T1 % after 12: G2 after 15ab: 13*0615_01 viṣṇor abhyarcanena ca 13*0615_02 brāhmaṇaḥ sa mahābhāga taret saṁsārasāgarāt 13*0615_03 svakarmaśuddhasattvānāṁ tapobhir nirmalātmanām 13*0615_04 vidyayā gatamohānāṁ tāraṇāya hariḥ smr̥taḥ 13*0615_05 tadarcanaparo nityaṁ tadbhaktas taṁ namaskuru 13*0615_06 tadbhaktā na vinaśyanti hy aṣṭākṣaraparāyaṇāḥ 13*0615_07 praṇavopāsanaparāḥ paramārthaparās tv iha 13*0615_08 etaiḥ pāvaya cātmānaṁ % 13.123.19 % After % 19b, T1 ins.: 13*0616=00 bhīṣmaḥ 13*0616_01 kr̥ṣṇadvaipāyano rājan maitreyaṁ dvijasattamam % 13.124.15 % After 15, D10 S ins.: 13*0617_01 agnisaṁrakṣaṇaparā gr̥haśuddhiṁ ca kāraye 13*0617_02 pātrāṇāṁ dhanadhānyānāṁ śayanāsanavastunām 13*0617_03 kumārān pālaye nityaṁ kumārīḥ pariśikṣaye 13*0617_04 ātmapriyāṇi hitvāpi garbhasaṁrakṣaṇe ratā 13*0617_05 bālānāṁ varjaye nityaṁ śāpaṁ kopaṁ pratāpanam 13*0617_06 avikṣiptāni dhānyāni nānnavikṣepaṇaṁ gr̥he 13*0617_07 ratnavat spr̥haye gehe gāvaḥ sayavasodakāḥ 13*0617_08 samudgamya ca śuddhāhaṁ bhikṣāṁ dadyāṁ dvijātiṣu % 13.124.18 % M1-3 subst. for 18ab: D10 T2 G ins. % after 18ab: 13*0618_01 notthāpaye sukhaṁ suptaṁ hy āturaṁ pālaye patim % 13.124.19 % After 19, D4-9 ins.: 13*0619_01 bandhakīṁ varjayāmy eva kuhakāmūlakarma ca % 13.125.18 % After 18, % D1.2 ins.: 13*0620_01 nūnaṁ śaktyā samārambhān vihitān sumahodayān 13*0620_02 vipannārthān vijānāsi tenāsi hariṇaḥ kr̥śaḥ 13*0620_03 ekadravyaniviṣṭena tulyārthaśrutasaṁpadā 13*0620_04 paribhūto ’si nūnaṁ tvaṁ tenāsi hariṇaḥ kr̥śaḥ % 13.125.21 % After % 21, V1 B2-6 Dn D5.8 ins.: 13*0621_01 iṣṭabhāryasya te nūnaṁ prātiveśyo mahādhanaḥ 13*0621_02 yuvā sulalitaḥ kāmī tenāsi hariṇaḥ kr̥śaḥ % While D10 T G M2-4 ins. after 21: M1 after 19: 13*0622_01 sudurvinītaḥ putro vā jāmātā vā pramārjakaḥ 13*0622_02 dārā vā pratikūlās te tenāsi hariṇaḥ kr̥śaḥ 13*0622_03 bhrātaro ’tīva viṣamāḥ pitā vā kṣutkṣato mr̥taḥ 13*0622_04 mātā jyeṣṭho gurur vāpi tenāsi hariṇaḥ kr̥śaḥ 13*0622_05 brāhmaṇo vā hato gaur vā brahmasvaṁ vā hr̥taṁ purā 13*0622_06 devasvaṁ vādhikaṁ kāle tenāsi hariṇaḥ kr̥śaḥ 13*0622_07 hr̥tadāro ’tha vr̥ddho vā loke dviṣṭo ’tha vā naraiḥ 13*0622_08 avijñātena vā vr̥ddhas tenāsi hariṇaḥ kr̥śaḥ 13*0622_09 vārdhakyārthaṁ dhanaṁ dr̥ṣṭvā svā śrīr vāpi parair hr̥tā 13*0622_10 vr̥ttir vā durjanāpekṣā tenāsi hariṇaḥ kr̥śaḥ 13*0622_11 saṁpatkāle na te dharmaḥ kṣīṇas tāta suhr̥dbruvaiḥ 13*0622_12 asaṁnyāsam atas tatra tenāsi hariṇaḥ kr̥śaḥ % 13.125.24 % After 24, the % sequence in D5 is: 33, 26, 29, 27, 28, 30, 31, 32, 34 % and 25. D6-8 read 33 after 24 and D9 after 24ab, % all repeating it in its proper place. While D10 % T2.3 G1.3.4 M4 ins. after 24: M1-3 after 16: 13*0623_01 parokṣavādibhir mithyā doṣas te saṁpradarśitaḥ % 13.125.28 % G1.3.4 M ins. after 28ab: T1 after 22: T2.3 G2 % cont. after 623*: 13*0624_01 alam arthayase hīnāṁs tenāsi hariṇaḥ kr̥śaḥ % 13.127.24 % For 24ab, D4-9 subst.: 13*0625_01 bibhratī paramaṁ rūpaṁ sarvabhūtamanoharam % 13.130.3 % For 3cd, D4-9 subst.: 13*0627_01 vānaprasthoñchavr̥ttīnāṁ tapovistr̥tacetasām % 13.134.1 % Before the ref., Dn2 ins.: 13*0628=00 nārada uvāca 13*0628_01 evam uktvā mahādevaḥ śrotukāmaḥ svayaṁ prabhuḥ 13*0628_02 anukūlāṁ priyāṁ bhāryāṁ pārśvasthāṁ samabhāṣata % 13.134.7 % After 7e, V1 B Dn ins.: 13*0629_01 guṇavān sa bhaviṣyati 13*0629_02 loke caiva tathā devi % 13.134.33 % V1 B Dn3 ins. % after 33: Dn1 D8 after the first occurrence of 34: 13*0630_01 daṁpatyor eṣa vai dharmaḥ sahadharmakr̥taḥ śubhaḥ % 13.135.14 % Before 14, ... % D5 [ins.:] 13*0631_01 viṣṇor nāmasahasrasya vedavyāso mahān r̥ṣiḥ 13*0631_02 chando ’nuṣṭup tathā devo bhagavān viśvarūpadhr̥k % D10 T G M1-3 [ins.:] 13*0632_01 r̥ṣir nāmnāṁ sahasrasya vedavyāso mahāmuniḥ 13*0632_02 chando ’nuṣṭup tathā devo bhagavān devakīsutaḥ 13*0632_03 amr̥tāṁśūdbhavo bījaṁ śaktir devakīnandanaḥ 13*0632_04 trisāmā hr̥dayaṁ tasya śāntyarthe viniyujyate % T1 cont.: 13*0633_01 viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ maheśvaram 13*0633_02 anekarūpadaityāntaṁ namāmi puruṣottamam % 13.135.141 % For 141, D7 subst.: 13*0634_01 etat stotraṁ bhagavatā vyāsena parikīrtitam 13*0634_02 yaḥ paṭhec chr̥ṇuyād vāpi śreyaḥ prāpnoty anuttamam % 13.135.142 % T2.3 % G2.3 read 142d twice. After 142, Dn1.n2 D5-10 % S (except M4) ins.: 13*0635=00 arjuna uvāca 13*0635_01 padmapatraviśālākṣa padmanābha surottama 13*0635_02 bhaktānām anuraktānāṁ trātā bhava janārdana 13*0635=02 śrībhagavān uvāca 13*0635_03 yo māṁ nāmasahasreṇa stotum icchati pāṇḍava 13*0635_04 so ’ham ekena ślokena stuta eva na saṁśayaḥ 13*0635_05 namo ’stv anantāya sahasramūrtaye 13*0635_06 sahasrapādākṣiśirorubāhave 13*0635_07 sahasranāmne puruṣāya śāśvate 13*0635_08 sahasrakoṭīyugadhāriṇe namaḥ % D10 T2.3 G % ins. after line 4: D5 after line 8: 13*0636=00 arjuna uvāca 13*0636_01 vāsanād vāsudevasya vāsitaṁ te jagattrayam 13*0636_02 sarvabhūtanivāso ’si vāsudeva namo ’stu te % G1.3 read line 8 twice. % D5 cont.: 13*0637_01 namo ’stu te vyāsa viśālabuddhe 13*0637_02 phullāravindāyatapatranetra 13*0637_03 yena tvayā bhāratatailapūrṇaḥ 13*0637_04 prajvālito jñānamayaḥ pradīpaḥ 13*0637_05 eṣa niṣkaṇṭakaḥ panthā yatra saṁpūjyate hariḥ 13*0637_06 kupathaṁ taṁ vijānīyād govindarahitāgamam 13*0637=06 rudra uvāca 13*0637_07 rāma rāmeti rāmeti rame rāme manorame 13*0637_08 śrīsahasranāmatattulyaṁ rāmanāma varānane % T3 cont.: 13*0638_01 iti stutvā hr̥ṣīkeśaṁ pārthas tūṣṇīṁ sthitas tataḥ % While M1-3 cont.: 13*0639_01 namo brahmaṇyadevāya gobrāhmaṇahitāya ca 13*0639_02 jagaddhitāya kr̥ṣṇāya govindāya namo namaḥ 13*0639_03 ākāśāt patitaṁ toyaṁ yathā gacchati sāgaram 13*0639_04 sarvadevanamaskāraḥ keśavaṁ prati gacchati 13*0639_05 sarvavedeṣu yat puṇyaṁ sarvavedeṣu yat phalam 13*0639_06 tat phalaṁ puruṣa āpnoti stutvā devaṁ janārdanam % After the colophon, M1-3 ins.: 13*0640_01 jitaṁ te puṇḍarīkākṣa namas te viśvabhāvana 13*0640_02 namas te ’stu hr̥ṣīkeśa mahāpuruṣapūrvaja % 13.136.6 % For 6ab, T1 subst.: 13*0641_01 mahātmanāṁ jñānavidāṁ tapa eva dhanaṁ param % 13.136.19 % For % 19ab, D10 T2.3 G M4 subst.: 13*0642_01 teṣāṁ vr̥ddhāś ca bālāś ca sarve sanmārgadarśinaḥ % 13.139.11 % For 11cd, V1 B Dn D5 subst.: 13*0643_01 utathyārthe tu cārvaṅgī paraṁ niyamam āsthitā % 13.139.19 % After 19c, V1 B Dn ins.: 13*0644_01 kasmāt tvaṁ hatavān asi 13*0644_02 iti śrutvā vacas tasya % 13.139.29 % After 29ab, % T1 ins.: 13*0645_01 aspr̥śyo ’pānayogyaś ca kṣipram eva bhaviṣyati % After 29, D6-9 ins.: 13*0646_01 muktas tvam āyuḥśeṣeṇa mā bhair gaccha jaleśvara 13*0646_02 māvamaṁsthāḥ punar mohān mā tvāṁ ninyur yamakṣayam % 13.140.15 % After 15, D10 S ins.: 13*0647_01 vaikhānasavidhānena gaṅgātīraṁ samāśritāḥ % 13.141.14 % For 14, T1 subst.: 13*0648_01 evam atrer mahārāja kathitaṁ karma cādbhutam % 13.141.16 % For 15c-16d, T1 subst.: 13*0649_01 cyavanasya mahārāja śr̥ṇu māhātmyam uttamam 13*0649_02 iṣṭvā yajñaṁ mahābhāga cyavanaḥ sumahātapāḥ 13*0649_03 nāsatyau balinau rājaṁś cakre vai somapīthinau % 13.141.18 % After 18ab % V1 B Dn D1.2.4-9 ins.: 13*0650_01 yad anyad vakṣyase vipra tat kariṣyāma te vacaḥ 13*0650=01 cyavana uvāca 13*0650_02 pibetām aśvinau somaṁ bhavadbhiḥ sahitāv imau 13*0650_03 ubhāv etāv api surau sūryaputrau sureśvara 13*0650_04 kriyatāṁ madvaco devā yathā vai samudāhr̥tam 13*0650_05 etad vaḥ kurvatāṁ śreyo bhaven naitad akurvatām 13*0650=05 indra uvāca 13*0650_06 aśvibhyāṁ saha somaṁ vai na pāsyāmi dvijottama % 13.141.27 % For 27ab, % T1 subst.: 13*0651_01 tatheti śakras tasyātha praṇāmam akaron nr̥pa % 13.142.12 % After 12ab, D10 S (except T1) ins.: 13*0652_01 sugatiṁ caiva gacchanti tathaiva śubhakarmiṇaḥ % After 12c, D10 S ins.: 13*0653_01 garbhiṇīvatsakādiṣu 13*0653_02 pūrvāhṇeṣu na dīvyanti % 13.142.17 % After 17cd, V1 B Dn D1.2.4-9 ins.: 13*0654_01 hatvā vai dānavān devāḥ sarve saṁbhūya saṁyuge 13*0654_02 te nābhyajānan hi tadā brāhmaṇair nihatān kapān 13*0654_03 athāgamya mahātejā nārado ’kathayad vibho 13*0654_04 yathā hatā mahābhāgais tejasā brāhmaṇaiḥ kapāḥ 13*0654_05 nāradasya vacaḥ śrutvā prītāḥ sarve divaukasaḥ % 13.143.7 % After 7a, V1 B Dn D1.2 ins.: 13*0655_01 kr̥ṣṇasya dehān medinī saṁbabhūva % While D4-9 ins. after 7a: 13*0656_01 kr̥tsnam etat sthāvaraṁ jaṁgamaṁ ca % After 7b, V1 B Dn D1.2.4-9 ins.: 13*0657_01 sa parvatān vyasr̥jad vai diśaś ca % 13.143.13 % For 13ab, D10 T2.3 G M subst.: 13*0658_01 śatakratuṁ jitya sa viśvakarmā 13*0658_02 sa viśvasr̥k pārtha sa viśvarūpaḥ 13*0658_03 sa viśvabhug viśvadhr̥g viśvajic ca % 13.143.16 % V1 B Dn1.n2 (second time).n3 D1.2.4-9 % ins. after 16: Dn2 (first time) after 15: 13*0659_01 taṁ ghoṣārthe gīrbhir indrāḥ stuvanti 13*0659_02 sa cāpīśo bhārataikaḥ paśūnām % 13.143.22 % For 22c, D10 S subst.: 13*0660_01 hiraṇmayaḥ saptagūḍhaḥ sasaṁvic 13*0660_02 caturbāhuḥ padmagaḥ padmanābhaḥ % 13.143.26 % For 26d, D10 S subst.: 13*0661_01 tam r̥ksahasraiḥ puruṣaṁ purāṇaṁ 13*0661_02 suparṇam ādau cayanaiḥ stuvanti % 13.143.34 % After 34, D10 T G1.3.4 ins.: 13*0662_01 vaśe sthitaṁ tasya samastayoneḥ % 13.143.36 % For 36ab, D10 S subst.: 13*0663_01 r̥tūn māsān vividhaṁ kāryajātaṁ 13*0663_02 vidyutsaṁghair āpatantaś ca meghāḥ % 13.143.39 % After 39ab, T1 ins.: 13*0664_01 sr̥ṣṭvā viśvaṁ viśvayonir mahātmā 13*0664_02 tatrātiṣṭhad viśvarūpo hi yogāt % 13.143.44 % For 44, D10 S % subst.: 13*0665_01 tādr̥śaḥ keśavo devo bhūyo nārāyaṇaḥ paraḥ 13*0665_02 ādir antaś ca madhyaṁ ca deśataḥ kālato hariḥ 13*0665_03 jagatāṁ tasthuṣāṁ caiva bhūtānāṁ prabhavāpyayaḥ % 13.144.1 % Before the ref., T3 ins.: 13*0666=00 vaiśaṁpāyanaḥ 13*0666_01 pitāmahavacaḥ śrutvā rājaṁs te prapitāmahaḥ 13*0666_02 praṇamya puṇḍarīkākṣam idaṁ vacanam abravīt % 13.144.2 % After 2, V1 B Dn D1.2.4-9 ins.: 13*0667_01 dvāravatyāṁ samāsīnaṁ purā māṁ kurunandana % 13.144.6 % T2.3 % G1.3.4 M ins. after 6ab: T1 after 5: Bom. ed. % after 9: 13*0668_01 trivarge cāpavarge ca yaśaḥśrīrogaśāntiṣu 13*0668_02 devatāpitr̥pūjāsu saṁtoṣyā eva no dvijāḥ % 13.144.14 % After 14ab, D1.2 ins.: 13*0669_01 roṣaṇaṁ sarvabhūtānāṁ sūkṣme ’py apakr̥te kr̥te % 13.144.18 % For 18cd, D10 S (G2 % om.) subst.: 13*0670_01 adahat sa mahātejās tataś cābhyapatat svayam % 13.145.4 % After 4, D10 T2.3 G M ins.: 13*0671_01 śivaḥ sarvagato rudraḥ sraṣṭā yas taṁ śr̥ṇuṣva me % 13.145.10 % After 10ab, D4-9 ins.: 13*0672_01 tatkṣaṇād eva kuryāt sa bhasma vahniśikhā yathā % 13.145.24 % Before 24, T1 ins.: 13*0673=00 yudhiṣṭhiraḥ 13*0673_01 tripurāṇi mahābāho jitavān sa maheśvaraḥ 13*0673_02 ācakṣva me yathātattvaṁ sarvajña madhusūdana 13*0673=02 vāsudevaḥ 13*0673_03 śr̥ṇu me gadatas tāta yathā dagdhaṁ puratrayam % 13.145.26 % For 26cd, T1 subst.: 13*0674_01 rudraṁ taṁ raudrakarmāṇi sarvāstrakuśalaṁ prabhum % 13.145.29 % After 29, % D4-7.9 ins.: 13*0675_01 hatāni petuḥ sahasā vipule sāgarāmbhasi % 13.145.36 % After 36, V1 B % Dn D1.2.4-9 ins.: 13*0676_01 sa vai rudraḥ sa ca śivaḥ so ’gniḥ śarvaḥ sa sarvajit % 13.146.15 % For 15cd, D4-9 subst.: 13*0677_01 arcayanti ca ye lokāḥ priyās tasya mahātmanaḥ % While, D10 T2.3 G1.3.4 M subst. for 15cd: 13*0678_01 bhaktānugrahaṇārthāya gūḍhaliṅgas tataḥ smr̥taḥ % 13.146.18 % After 18c, D4-9 ins.: 13*0679_01 prahr̥ṣṭaś caiva śaṁkaraḥ 13*0679_02 sukhaṁ vittaṁ paraṁ loke % 13.147.7 % For 7cd, D10 S subst.: 13*0680_01 hetunāmantrite vāpi dharmaśāstreṇa cottamam % 13.147.15 % After 15ab, D10 T G % ins.: 13*0681_01 mūlācāras tu sādhūnāṁ yajñasvādhyāyavr̥ttataḥ % 13.147.25 % After 25ab, T3 ins.: 13*0682_01 ye dharmam abhyasūyante te dharmaṁ paryupāsate % 13.148.8 % After 8c, T1 ins.: 13*0683_01 satyārjavaparāyaṇāḥ 13*0683_02 eteṣāṁ dharmaśīlānāṁ % 13.148.13 % After 13ab, D10 S ins.: 13*0684_01 sāmānyaṁ bhojanaṁ kuryāt svayaṁ nāgryāśanaṁ vrajet 13*0684_02 na satyārjavadharmasya tulyam anyac ca vidyate 13*0684_03 bahulā nāma gaus tena gatim agryāṁ gatā kila 13*0684_04 muniśāpād dvijaḥ kaś cid vyāghratāṁ samupāgataḥ 13*0684_05 bahulāṁ bhakṣaṇarucim āsvādya śapathena tu 13*0684_06 vimucya pītavatsāṁ tāṁ dr̥ṣṭvā smr̥tvā purātanam 13*0684_07 jagāma lokān amalān sā svarāṣṭraṁ tathā punaḥ 13*0684_08 tasmāt satyārjavarato rājā rāṣṭraṁ samānavam 13*0684_09 tārayitvā sukhaṁ svargaṁ gantāsi bharatarṣabha % 13.148.23 % After 23, D1.2 ins.: 13*0685_01 dānāgāre gavāṁ caiva brāhmaṇānāṁ ca saṁnidhau % 13.148.33 % After 33, D10 S (T1 % om.) ins.: 13*0686_01 tad dharmasādhanaṁ nityaṁ saṁkalpād dhanam ārjayet % 13.149.1 % After 1, T1 ins.: 13*0687_01 tat kathaṁ labhate kena tan me tvaṁ vaktum arhasi % 13.149.2 % For 2ef, T1 subst.: 13*0688_01 sadā prayatnaṁ kr̥tvaiva dr̥śyate hy adhano naraḥ % After 2, V1 B1-4 Dn ins.: 13*0689_01 ayatnenaidhamānāś ca dr̥śyante bahavo janāḥ % 13.150.5 % D10 T2.3 G1.2.4 M1-3 ins. after 5: M4 after 5ab: % T1 after 13.149.2: 13*0690_01 bhāvaśuddhis tu tapasā devatānāṁ ca pūjayā 13*0690_02 sanātanena śuddhyā ca śrutadānajapair api % 13.150.9 % After 9abc, D10 S ins.: 13*0691_01 prāpnuyāt param acyutam 13*0691_02 viśvāsa eva kartavyo % After 9, V1 B Dn D1.2.4-9 ins.: 13*0692_01 śūdro ’haṁ nādhikāro me cāturāśramyasevane 13*0692_02 iti vijñānam apare nātmany upadadhaty uta 13*0692_03 viśeṣeṇa ca vakṣyāmi cāturvarṇyasya liṅgataḥ 13*0692_04 pañcabhūtaśarīrāṇāṁ sarveṣāṁ sadr̥śātmanām 13*0692_05 lokadharme ca dharme ca viśeṣakaraṇaṁ kr̥tam 13*0692_06 yatraikatvaṁ punar yānti prāṇinas tatra vistaraḥ 13*0692_07 adhruvo hi kathaṁ lokaḥ smr̥to dharmaḥ kathaṁ dhruvaḥ 13*0692_08 yatra kālo dhruvas tāta tatra dharmaḥ sanātanaḥ 13*0692_09 sarveṣāṁ tulyadehānāṁ sarveṣāṁ sadr̥śātmanām 13*0692_10 kālo dharmeṇa saṁyuktaḥ śeṣa eva susaṁgrahaḥ 13*0692_11 evaṁ sati na doṣo ’sti bhūtānāṁ dharmasevane 13*0692_12 tiryagyonāv api satāṁ loka eva mato guruḥ % While, D10 S ins. after 9: 13*0693_01 pālaya tvaṁ prajāḥ sarvāḥ śāntātmā cānuśāsitaḥ 13*0693_02 dvaipāyanas tv ayaṁ cakṣuḥ kr̥ṣṇas te ’stu parāyaṇam 13*0693_03 ity uktvopāsanārthāya virarāma mahāmatiḥ % 13.151.1 % Before the ref., V1 B Dn D1.2.4-8 ins.: 13*0694=00 vaiśaṁpāyana uvāca 13*0694_01 śaratalpagataṁ bhīṣmaṁ pāṇḍavo ’tha kurūdvahaḥ 13*0694_02 yudhiṣṭhiro hitaprepsur apr̥cchat kalmaṣāpaham % After 1, V1 B Dn D1.2. % 4-8 ins.: 13*0695_01 tasmai śuśrūṣamāṇāya bhūyaḥ śāṁtanavas tadā 13*0695_02 devavaṁśaṁ yathānyāyam ācaṣṭa puruṣarṣabha % 13.151.2 % For 1-2, T2.3 G1.3.4 M and Madras ed. subst.: 13*0696=00 yudhiṣṭhiraḥ 13*0696_01 sarvaśāntikaraṁ japyaṁ dāridryāturaduḥkhinām 13*0696_02 tuṣṭipuṣṭipradaṁ nityaṁ pitāmaha vadasva me 13*0696=02 bhīṣmaḥ 13*0696_03 ayaṁ śasto mahājapyo devarājarṣisaṁyutaḥ 13*0696_04 sevan naro na duḥkhena bhayena ca vimuhyati % After 2, V1 B Dn D1.2.4-8 and Bom. ed. ins.: 13*0697_01 yad ahnā kurute pāpam indriyaiḥ puruṣaś caran 13*0697_02 buddhipūrvam abuddhir vā rātrau yaś cāpi saṁdhyayoḥ 13*0697_03 mucyate sarvapāpebhyaḥ kīrtayan vai śuciḥ sadā 13*0697_04 nāndho na badhiraḥ kāle kurute svastimān sadā 13*0697_05 tiryagyoniṁ na gacchec ca narakaṁ saṁkarāṇi ca 13*0697_06 na ca duḥkhabhayaṁ tasya maraṇe na sa muhyati % 13.151.4 % After 4, T3 ins.: 13*0698_01 viṣṇor nābhisarojāto brahmā bhuvanapāvanaḥ % 13.151.13 % After 13, D1.2.4-8 % ins.: 13*0699_01 ananto nāgarājaś ca vāsukis takṣakas tathā 13*0699_02 mahāpadmaś ca vikhyātaḥ karkoṭakadhanaṁjayau % 13.151.22 % For 22ab, % V1 B Dn subst.: 13*0700_01 carmaṇvatī nadī puṇyā kauśikī yamunā tathā % 13.151.24 % After 24, D1.2 ins.: 13*0701_01 etāḥ pāpaharāḥ sarvā devanadyaḥ prakīrtitāḥ % 13.151.43 % T2 G3 ins. after 43: G1 M4 after 43ab: G4 % after 35: 13*0702_01 rājā rathaṁtaraś caiva bhārgavaś cyavanas tathā % 13.151.45 % For % 45ab, D4-8 subst.: 13*0703_01 udarkaś caiva māndhātā tathaivoḍo mahodayaḥ % 13.151.46 % V1 B1 (second % time). 2-5 Dn D5 ins. after 46ab: B1 (first time) % after 42: D1.2 cont. after 710*: D4.6-8 after % 709*: 13*0704_01 kuruḥ saṁvaraṇaś caiva māndhātā satyavikramaḥ % After 46c, V1 B Dn ins.: 13*0705_01 jahnur jāhnavisevitaḥ 13*0705_02 ādirājaḥ pr̥thur vainyo % 13.151.48 % After 48, D1.2 ins.: 13*0706_01 pr̥thus tathoparicaraḥ kekayaś ca mahāyaśāḥ % 13.151.50 % For 50ab, B1 subst.: 13*0707_01 pr̥ṣadhruś ca pratīpaś ca śaṁtanuś ca tathā nr̥paḥ 13*0707_02 havidhraś ca ajaś caiva rantidevaḥ purūravāḥ % After 50ab, V1 B Dn D1.4-8 ins.: 13*0708_01 ajaḥ prācīnabarhiś ca tathekṣvākur mahāyaśāḥ 13*0708_02 anaraṇyo narapatir jānujaṅghas tathaiva ca % D1.4-8 cont.: 13*0709_01 suhotraḥ sr̥ñjayaś caiva rantidevas tathaiva ca % After the above, D4.6-8 ins. 704*. % D1 cont. after 709*: D2 ins. after 49c: 13*0710_01 rambhodbhavaś ca rājarṣir māndhātā rājasattamaḥ % After 50, V1 B Dn D1.2.4-8 % ins.: 13*0711_01 kalyam utthāya yo nityaṁ saṁdhye dve ’stamayodaye 13*0711_02 paṭhec chucir anāvr̥ttaḥ sa dharmaphalabhāg bhavet 13*0711_03 devā devarṣayaś caiva stutā rājarṣayas tathā 13*0711_04 puṣṭim āyur yaśaḥ svargaṁ vidhāsyanti mameśvarāḥ % 13.151.51 % For 51, S (T1 G2 om.) subst.: 13*0712_01 namas tebhyo namas tebhyo mā ca me paripanthinaḥ 13*0712_02 parāt paratarā caiva gatiḥ syād iti tat paṭhet % After % line 11, T2 ins. oṁ namo nārāyaṇāya | oṁ namaḥ, while % T3 ins. after line 11: 13*0713_01 avikārāya śuddhāya nityāya paramātmane 13*0713_02 sadaikarūparūpāya viṣṇave prabhaviṣṇave % 13.152.1 % Before 1, V1 B Dn D1.2.4-9 ins.: 13*0714=00 janamejaya uvāca 13*0714_01 śaratalpagate bhīṣme kauravāṇāṁ dhuraṁdhare 13*0714_02 śayāne vīraśayane pāṇḍavaiḥ samupasthite 13*0714_03 yudhiṣṭhiro mahāprājño mama pūrvapitāmahaḥ 13*0714_04 dharmāṇām āgamaṁ śrutvā viditvā dharmasaṁśayān 13*0714_05 dānānāṁ ca vidhiṁ śrutvā chinnadharmārthasaṁśayaḥ 13*0714_06 yad anyad akarod vipra tan me śaṁsitum arhasi 13*0714=06 vaiśaṁpāyana uvāca 13*0714_07 abhūn muhūrtaṁ stimitaṁ sarvaṁ tad rājamaṇḍalam % 13.153.5 % After 5, T1 ins.: 13*0715_01 tataś ca puṇḍarīkākṣam āha dharmabhr̥tāṁ varaḥ 13*0715_02 bhagavan yogayukto ’si tūṣṇīṁ dhyāyasi śatruhan 13*0715_03 brūhi māṁ puruṣaśreṣṭha ājñāpyo bhavatā hy aham 13*0715_04 dhyāyasva puṇḍarīkākṣa śreyo me paramaṁ hitam 13*0715=04 śrībhagavān 13*0715_05 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ 13*0715_06 māṁ dhyāti puruṣavyāghras tato me tadgataṁ manaḥ % 13.153.9 % For 9cd, T1 subst.: 13*0716_01 bhrātr̥̄ṁś caiva puraskr̥tya mātaraṁ ca pr̥thām api % 13.153.15 % After 15ab, T1 ins.: 13*0717_01 dhyāyantaṁ paramātmānaṁ kr̥ṣṇadharmaṁ sanātanam % 13.153.16 % For % 16cd, D10 S subst.: 13*0718_01 dvaipāyanaprabhr̥tibhir munibhiḥ pratinanditaḥ % 13.153.17 % After 17ab, B4 repeats % 16ab; while T1 ins. after 17ab: 13*0719_01 mādhavena mahārājaḥ kr̥ṣṇenākliṣṭakarmaṇā % 13.153.37 % After 37, % D10 T G M4 ins.: 13*0720_01 vāsudevo hiraṇyātmā puruṣaḥ savitā virāṭ 13*0720_02 jīvabhūto ’nurūpas tvaṁ paramātmā sanātanaḥ 13*0720_03 tvadbhaktaṁ tvadgatasvāntam adāram aparigraham 13*0720_04 trāyasva puṇḍarīkākṣa puruṣottama nityaśaḥ % 13.153.39 % After 39ab, D5-9 ins.: 13*0721_01 duryodhanaṁ durācāraṁ kṣatriyāntakaraṁ raṇe % 13.153.40 % After 40ab, T1 % ins.: 13*0722_01 suhr̥dbhiḥ sahito rājan bhuṅkṣva rājyam akaṇṭakam % 13.153.43 % After 43, V1 B Dn D5.8 % ins.: 13*0723_01 sa māṁ tvam anujānīhi kr̥ṣṇa mokṣye kalevaram 13*0723_02 tvayāhaṁ samanujñāto gaccheyaṁ paramāṁ gatim % 13.153.49 % After 49ab, % D10 T G M4 ins.: 13*0724_01 dhanaṁ bahuvidhaṁ rājan dattvā nityaṁ dvijātiṣu % 13.154.5 % After 5, D10 S % ins.: 13*0725_01 devaduṁdubhinādaś ca puṣpavarṣaiḥ sahābhavat 13*0725_02 siddhā brahmarṣayaś caiva sādhu sādhv iti harṣitāḥ % 13.154.8 % After 8ab, T1 ins.: 13*0726_01 candanānāṁ ca khaṇḍāni mahārghāṇi bahūni ca % 13.154.10 % After 10, T G1.3.4 M1-3 % ins.: 13*0727_01 yudhiṣṭhireṇa sahitau dhr̥tarāṣṭras tu pādataḥ % 13.154.34 % After 34, D4.5.7-9 ins.: 13*0728_01 sarve te dīnamanasaḥ śocamānāḥ punaḥ punaḥ 13*0728_02 hastyaśvarathayānaiś ca saṁprāptā hastināpuram % D5 cont.: 13*0729_01 ity etad bahuvistāram ānuśāsanikaṁ śubham 13*0729_02 yatroktāḥ sarvadharmāś ca parvaṇy asmiṁs trayodaśe 13*0729_03 śrutvā yān svasthatām āpa dharmaputro yudhiṣṭhiraḥ 13*0729_04 bhīṣmād bhāgīrathīputrāt sarvasaṁdehahāriṇaḥ 13*0729_05 etat trayodaśaṁ parva dharmaniścayakārakam 13*0729_06 adhyāyānāṁ śataṁ cātra ṣaṭcatvāriṁśad eva tu 13*0729_07 nava ślokasahasrāṇi śatāny aṣṭau tathaiva ca 13*0729_08 vyāsenodāramatinā dr̥ṣṭo grantho mahātmanā 13*0729_09 ānuśāsanikaṁ parva śrutvā bhaktisamanvitaḥ 13*0729_10 mucyate sarvapāpebhyaḥ sarvadharmaphalaṁ labhet 13*0729_11 nārāyaṇaṁ pūjayitvā bhaktyā paramayā tataḥ 13*0729_12 bhīṣmoddeśena kartavyaṁ brāhmaṇānāṁ ca tarpaṇam 13*0729_13 vyāsarūpī hariḥ sākṣāt paśyatām iti kīrtayet 13*0729_14 dadyād dhenuhiraṇyādi vācakāya viśeṣataḥ 13*0729_15 sarvakāmān avāpnoti dīrgham āyuś ca vindati 13*0729_16 dvaipāyanaprasādena nityam utsavavān bhavet %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 13, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 13.8, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_001=0000 bhīṣmaḥ 13_001_0001 atrāpy udāharantīmam itihāsaṁ purātanam 13_001_0002 caturṇām api vedānāṁ saṁvādaṁ putra tac chr̥ṇu 13_001=0002 r̥gvedaḥ 13_001_0003 gr̥hān āśrayamāṇasya agnihotraṁ ca juhvataḥ 13_001_0004 sarvaṁ sukr̥tam ādatte yaḥ sāye nudyate ’tithiḥ 13_001=0004 yajurvedaḥ 13_001_0005 na skandate na vyathate nāsyordhvaṁ sarpate rajaḥ 13_001_0006 variṣṭham agnihotrāc ca brāhmaṇasya mukhe hutam 13_001=0006 sāmavedaḥ 13_001_0007 na ced dhanti pitaraṁ mātaraṁ vā 13_001_0008 na brāhmaṇaṁ no ’pavādaṁ karoti 13_001_0009 yat kiṁ cid anyad vr̥jinaṁ karoti 13_001_0010 prīto ’tithis tad upahanti pāpam 13_001=0010 atharvavedaḥ 13_001_0011 yat krodhano yajate yad dadāti 13_001_0012 yad vā tapas tapyati yaj juhoti 13_001_0013 vaivasvato harate sarvam asya 13_001_0014 moghaṁ ceṣṭaṁ bhavati krodhanasya 13_001=0014 Colophon. 13_001=0014 bhīṣmaḥ 13_001_0015 bhūyas tu śr̥ṇu rājendra dharmān dharmabhr̥tāṁ vara 13_001_0016 atrāpy udāharantīmam itihāsaṁ purātanam 13_001_0017 indrāgnyoḥ sūryaśacyoś ca tan me nigadataḥ śr̥ṇu 13_001=0017 indraḥ 13_001_0018 rājye viprān prapaśyāmi kāmakrodhavivarjitān 13_001_0019 etena satyavākyena pādaḥ kumbhasya pūryatām 13_001=0019 agniḥ 13_001_0020 yathāhaṁ tatra nāśnāmi yatra nāśnanti vai dvijāḥ 13_001_0021 etena satyavākyena pādaḥ kumbhasya pūryatām 13_001=0021 sūryaḥ 13_001_0022 yathā gobrāhmaṇasyārthe na tapāmi yathābalam 13_001_0023 etena satyavākyena pādaḥ kumbhasya pūryatām 13_001=0023 śacī 13_001_0024 karmaṇā manasā vācā nāvamanye puraṁdaram 13_001_0025 etena satyavākyena pādaḥ kumbhasya pūryatām 13_001=0025 Colophon. 13_001=0025 bhīṣmaḥ 13_001_0026 atrāpy udāharantīmam itihāsaṁ purātanam 13_001_0027 madrarājasya saṁvādaṁ vyāsasya ca mahātmanaḥ 13_001_0028 vaitāne karmaṇi tate kuntīputra yathā purā 13_001_0029 ukto bhagavān yajñārthe tathā tatrāśr̥ṇod bhavān 13_001=0029 madrarājaḥ 13_001_0030 kāni tīrthāni bhagavan phalārthāś ceha ke ’’śramāḥ 13_001_0031 ka ijyate kaś ca yajñaḥ ko yūpaḥ kramate ca kaḥ 13_001_0032 kaś cādhvare śasyate gītiśabdaiḥ 13_001_0033 kaś cādhvare gīyate valgubhāṣaiḥ 13_001_0034 ko brahmaśabdaiḥ stutibhiḥ stūyate ca 13_001_0035 kasyeha vai havir adhvaryavaḥ kalpayanti 13_001_0036 varṇāśrame gophale kaś ca some 13_001_0037 kaś coṁkāraḥ kaś ca vedārthamārgaḥ 13_001_0038 pr̥ṣṭas tan me brūhi sarvaṁ maharṣe 13_001_0039 lokajyeṣṭhaṁ yasya vijñānam āhuḥ 13_001=0039 dvaipāyanaḥ 13_001_0040 lokajyeṣṭhaṁ yasya vijñānam āhur 13_001_0041 yonijyeṣṭhaṁ yasya vadanti janma 13_001_0042 pūtātmāno brāhmaṇā vedamukhyā 13_001_0043 asmin praśno dīyatāṁ keśavāya 13_001=0043 brāhmaṇaḥ 13_001_0044 bālo jātyā kṣatradharmārthaśīlo 13_001_0045 jāto devakyāṁ śūraputreṇa vīra 13_001_0046 vettuṁ vedān arhate kṣatriyo vai 13_001_0047 dāśārhāṇām uttamaḥ puṣkarākṣaḥ 13_001=0047 vāsudevaḥ 13_001_0048 pārāśarya brūhi yad brāhmaṇebhyaḥ 13_001_0049 prītātmā vai brahmakalpaḥ sumedhāḥ 13_001_0050 pr̥ṣṭo yajñārthaṁ pāṇḍavasyātitejā 13_001_0051 etac chreyas tasya lokasya caiva 13_001=0051 vyāsaḥ 13_001_0052 uktaṁ vākyaṁ yad bhavān mām avocat 13_001_0053 praśnaṁ citraṁ nāham atrotsahe ’dya 13_001_0054 chettuṁ vispaṣṭaṁ tiṣṭhati tvadvidhe vai 13_001_0055 lokajyeṣṭhe viśvarūpe sunābhe 13_001=0055 vāsudevaḥ 13_001_0056 tat tvaṁ vākyaṁ brūhi yat tvaṁ maharṣe 13_001_0057 yasmin kr̥ṣṇaḥ procyate vai yathāvat 13_001_0058 prītas te ’haṁ jñānaśaktyā yathāvat 13_001_0059 tasmān nirdeśe karmaṇāṁ brūhi siddhim 13_001=0059 vaiśaṁpāyanaḥ 13_001_0060 uktavākye sattame yādavānāṁ 13_001_0061 kr̥ṣṇo vyāsaḥ prāñjalir vāsudevam 13_001_0062 vipraiḥ sārdhaṁ pūjayan devadevaṁ 13_001_0063 kr̥ṣṇaṁ viṣṇuṁ vāsudevaṁ babhāṣe 13_001=0063 vyāsaḥ 13_001_0064 ānantyaṁ te viśvakarmaṁs tavaivaṁ 13_001_0065 rūpaṁ paurāṇaṁ śāśvataṁ ca dhruvaṁ ca 13_001_0066 kas te budhyed vedavādeṣu caital 13_001_0067 loke hy asmiñ śāsakas tvaṁ pitaiva 13_001=0067 Colophon. 13_001=0067 bhīṣmaḥ 13_001_0068 dvārakāyāṁ yathā prāha purāyaṁ munisattamaḥ 13_001_0069 vedavipramayatvaṁ tu vāsudevasya tac chr̥ṇu 13_001_0070 yūpaṁ viṣṇuṁ vāsudevaṁ vijānan 13_001_0071 sarvān viprān bodhate tattvadarśī 13_001_0072 viṣṇuṁ krāntaṁ vāsudevaṁ vijānan 13_001_0073 vipro vipratvaṁ gacchate tattvadarśī 13_001_0074 viṣṇur yajñas tv ijyate cāpi viṣṇuḥ 13_001_0075 kr̥ṣṇo viṣṇur yaś ca kr̥tsnaḥ prabhuś ca 13_001_0076 kr̥ṣṇo vedāṅgaṁ vedavādāś ca kr̥ṣṇa 13_001_0077 evaṁ jānan brāhmaṇo brahma eti 13_001_0078 sthānaṁ sarvaṁ vaiṣṇavaṁ yajñamārge 13_001_0079 cāturhotraṁ vaiṣṇavaṁ tatra kr̥ṣṇaḥ 13_001_0080 sarvair bhāvair ijyate sarvakāmaiḥ 13_001_0081 puṇyām̐l lokān brāhmaṇāḥ prāpnuvanti 13_001_0082 somaṁ sadbhāvād ye ca jātaṁ pibanti 13_001_0083 dīptaṁ karma ye vidānāś caranti 13_001_0084 ekāntam iṣṭau cintayanto divisthās 13_001_0085 te vai sthānaṁ prapnuvanti vratajñāḥ 13_001_0086 om ity etad dhyāyamāno na gacched 13_001_0087 durgaṁ panthānaṁ pāpakarmāpi vipraḥ 13_001_0088 sarvaṁ kr̥ṣṇaṁ vāsudevaṁ hi viprāḥ 13_001_0089 kr̥tvā dhyānaṁ durgatiṁ na prayānti 13_001_0090 ājyaṁ yajñaḥ sruksruvau yajñadātā 13_001_0091 icchā patnī patniśālā havīṁṣi 13_001_0092 idhmāḥ puroḍāśaḥ sarvadā hotr̥kartā 13_001_0093 kr̥tsnaṁ viṣṇuṁ saṁvijānaṁs tam eti 13_001_0094 yoge yoge karmaṇāṁ cābhihāre 13_001_0095 yukte vaitāne karmaṇi brāhmaṇasya 13_001_0096 puṣṭyartheṣu prāpnuyāt karmasiddhiṁ 13_001_0097 śāntyartheṣu prāpnuyāt sarvaśāntim 13_001=0097 Colophon. 13_001=0097 dvaipāyanaḥ 13_001_0098 śraddhāṁ tyāgaṁ nirvr̥tiṁ cāpi pūjāṁ 13_001_0099 satyaṁ dharmaṁ yaḥ kr̥taṁ cābhyupaiti 13_001_0100 kāmadveṣau tyajya sarveṣu tulyaḥ 13_001_0101 śraddhāpūtaḥ sarvayajñeṣu yogyaḥ 13_001_0102 yasmin yajñe sarvabhūtāḥ prahr̥ṣṭāḥ 13_001_0103 sarve cārambhāḥ śāstradr̥ṣṭāḥ pravr̥ttāḥ 13_001_0104 dharmyair arthyair ye yajante dhruvaṁ te 13_001_0105 pūtātmāno dharmam ekaṁ bhajante 13_001_0106 ekākṣaraṁ dvyakṣaram ekam eva 13_001_0107 sadā yajante niyatāḥ pratītāḥ 13_001_0108 dr̥ṣṭvā manāg arcayitvā sma viprāḥ 13_001_0109 satāṁ mārgaṁ taṁ dhruvaṁ saṁbhajante 13_001_0110 pāpātmānaḥ krodharāgābhibhūtāḥ 13_001_0111 kr̥ṣṇe bhaktā nāma saṁkīrtayantaḥ 13_001_0112 pūtātmāno yajñaśīlāḥ sumedhā 13_001_0113 yajñasyānte kīrtilokān bhajante 13_001_0114 eko vedo brāhmaṇānāṁ babhūva 13_001_0115 catuṣpādas traiguṇo brahmaśīrṣaḥ 13_001_0116 pādaṁ pādaṁ brāhmaṇā vedam āhus 13_001_0117 tretākāle taṁ ca taṁ viddhi śīrṣam 13_001=0117 Colophon. 13_001=0117 dvaipāyanaḥ 13_001_0118 sarve vedāḥ sarvavedyāḥ saśāstrāḥ 13_001_0119 sarve yajñāḥ sarva ijyāś ca kr̥ṣṇaḥ 13_001_0120 viduḥ kr̥ṣṇaṁ brāhmaṇās tattvato ye 13_001_0121 teṣāṁ rājan sarvayajñāḥ samāptāḥ 13_001_0122 jñeyo yogī brāhmaṇair vedatattvair 13_001_0123 āraṇyakaiḥ saiṣa kr̥ṣṇaḥ prabhutvāt 13_001_0124 sarvān yajñān brāhmaṇān brahma caiva 13_001_0125 vyāpyātiṣṭhad devadevas triloke 13_001_0126 sa eṣa devaḥ śakram īśaṁ yajānaṁ 13_001_0127 prītyā prāha kratuyaṣṭāram agryam 13_001_0128 na mā śakro veda vedārthatattvād 13_001_0129 bhakto bhaktyā śuddhabhāvapradhānaḥ 13_001_0130 māṁ jānante brahmaśīrṣaṁ variṣṭhaṁ 13_001_0131 viśve viśvaṁ brahmayoniṁ hy ayonim 13_001_0132 sarvatrāhaṁ śāśvataḥ śāśvateśaḥ 13_001_0133 kr̥tsno vedo nirguṇo ’nantatejāḥ 13_001_0134 sarve devā vāsudevaṁ yajante 13_001_0135 tato buddhyā mārgamāṇās tanūnām 13_001_0136 sarvān kāmān prāpnuvante viśālāṁs 13_001_0137 trailokye ’smin kr̥ṣṇanāmābhidhānāt 13_001_0138 kr̥ṣṇo yajñair ijyate yāyajūkaiḥ 13_001_0139 kr̥ṣṇo vīrair ijyate vikramadbhiḥ 13_001_0140 kr̥ṣṇo vākyair ijyate saṁmr̥śānaiḥ 13_001_0141 kr̥ṣṇo muktair ijyate vītamohaiḥ 13_001_0142 vidyāvantaḥ somapā ye vipāpā 13_001_0143 iṣṭvā yajñair gocaraṁ prārthayante 13_001=0143 bhagavān 13_001_0144 sarvaṁ krāntaṁ devalokaṁ viśālam 13_001_0145 ante gatvā martyalokaṁ bhajante 13_001_0146 evaṁ sarve tv āśramāḥ suvratā ye 13_001_0147 māṁ jānanto yānti lokān adīnān 13_001_0148 yāṁ yāṁ dīkṣām udvahante vipāpā 13_001_0149 jyotir bhūtvā devalokaṁ bhajante 13_001_0150 pūjyante māṁ pūjayantaḥ prahr̥ṣṭā 13_001_0151 māṁ jānantaḥ śraddhayā vāsudevam 13_001_0152 bhaktyā tuṣṭo ’haṁ tasya sattvaṁ prayacche 13_001_0153 sattvaspr̥ṣṭo vītamoho ’yam eti 13_001=0153 dvaipāyanaḥ 13_001_0154 jyotīṁṣi śuklāni ca yāni loke 13_001_0155 trayo lokā lokapālās trayī ca 13_001_0156 trayo ’gnayaś cāhutayaś ca pañca 13_001_0157 sarve devā devakīputra eva 13_001=0157 bhīṣmaḥ 13_001_0158 vyāsasyaitad vacaḥ śrutvā madrarājaḥ saharṣibhiḥ 13_001_0159 vyāsaṁ kr̥ṣṇaṁ ca vidhivat prītātmā pratyapūjayat 13_001=0159 vaiśaṁpāyanaḥ 13_001_0160 kavipradhānas tu maharṣiputro 13_001_0161 dvaipāyanas tad vacanaṁ niśamya 13_001_0162 jagāma pr̥thvīṁ śirasā mahātmā 13_001_0163 namaś ca kr̥ṣṇāya cakāra bhīṣmaḥ 13_001=0163 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_001A=0000 yudhiṣṭhiraḥ 13_001A_0001 garuḍaḥ pakṣiṇāṁ śreṣṭha iti pūrvaṁ pitāmaha 13_001A_0002 uktas tvayā mahābāho śvetavāhaṁ praśaṁsatā 13_001A_0003 atra kautūhalaṁ me ’sti śravaṇe jāyate matiḥ 13_001A_0004 kathaṁ garutmān pakṣīṇāṁ śraiṣṭhyaṁ prāptaḥ paraṁtapa 13_001A_0005 suparṇo vainateyaś ca kena śatruś ca bhoginām 13_001A_0006 kiṁvīryaḥ kiṁbalaś cāsau vaktum arhasi bhārata 13_001A=0006 bhīṣmaḥ 13_001A_0007 vāsudeva mahābāho devakī suprajās tvayā 13_001A_0008 śrutaṁ te dharmarājasya yaduharṣavivardhana 13_001A_0009 suparṇaṁ śaṁsa ity eva mām āha kurunandanaḥ 13_001A_0010 asya pravaktum icchāmi tvayājñapto mahādyute 13_001A_0011 tvaṁ hi śaure mahābāho suparṇaḥ procyase purā 13_001A_0012 anādinidhane kāle garuḍaś cāsi keśava 13_001A_0013 tasmāt pūrvaṁ prasādya tvāṁ dharmaputrāya dhīmate 13_001A_0014 garuḍaṁ patatāṁ śreṣṭhaṁ vaktum icchāmi mādhava 13_001A=0014 vāsudevaḥ 13_001A_0015 yathaiva mā bhavān veda tathā veda yudhiṣṭhiraḥ 13_001A_0016 tathā ca garuḍo rājaṁs tathāsmai brūhi tattvataḥ 13_001A=0016 Colophon. 13_001A=0016 bhīṣmaḥ 13_001A_0017 yudhiṣṭhira mahābāho śr̥ṇu rājan yathātatham 13_001A_0018 garuḍaṁ pakṣiṇāṁ śreṣṭhaṁ vainateyaṁ mahābalam 13_001A_0019 tathā ca garuḍo rājan suparṇaś ca yathābhavat 13_001A_0020 yathā ca bhujagān hanti tathā me bruvataḥ śr̥ṇu 13_001A_0021 purāhaṁ tāta rāmeṇa jāmadagnyena dhīmatā 13_001A_0022 kailāsaśikhare ramye mr̥gān nighnan sahasraśaḥ 13_001A_0023 tam ahaṁ tāta dr̥ṣṭvaiva śastrāṇy utsr̥jya sarvaśaḥ 13_001A_0024 abhivādya pūrvaṁ rāmāya vinayenopatasthivān 13_001A_0025 tam ahaṁ kathānte varadaṁ suparṇasya balaujasī 13_001A_0026 apr̥cchaṁ sa ca māṁ prītaḥ pratyuvāca yudhiṣṭhira 13_001A_0027 kadrūś ca vinatā cāstāṁ prajāpatisute ubhe 13_001A_0028 te dharmeṇopayeme ’tha mārīcaḥ kaśyapaḥ prabhuḥ 13_001A_0029 prādāt tābhyāṁ varaṁ prīto bhāryābhyāṁ sumahātapāḥ 13_001A_0030 tatra kadrūr varaṁ vavre putrāṇāṁ daśataḥ śatam 13_001A_0031 tulyatejaḥprabhāvānāṁ sarveṣāṁ tulyajanmanām 13_001A_0032 vinatā tu vavre dvau putrau vīrau bharatasattama 13_001A_0033 kadrūputrasahasreṇa tulyavegaparākramau 13_001A_0034 sa tu tābhyāṁ varaṁ prādāt tathety uktvā mahātapāḥ 13_001A_0035 janayām āsa tān putrāṁs tābhyām āsīd yathā purā 13_001A_0036 kadrūḥ prajajñe tv aṇḍānāṁ tathaiva daśataḥ śatam 13_001A_0037 aṇḍe dve vinatā caiva darśanīyatare śubhe 13_001A_0038 tāni tv aṇḍāni tu tayoḥ kadrūvinatayor dvayoḥ 13_001A_0039 sopasvedeṣu pātreṣu nidadhuḥ paricāriṇaḥ 13_001A_0040 niḥsaranti tadāṇḍebhyaḥ kadrūputrā bhujaṁgamāḥ 13_001A_0041 pañcavarṣaśate kāle dr̥ṣṭaśvāsabalaujasaḥ 13_001A_0042 vinatā teṣu jāteṣu pannageṣu mahātmasu 13_001A_0043 viputrā putrasaṁtāpād aṇḍam ekaṁ bibheda ha 13_001A_0044 kim anena kariṣye ’ham iti vākyam abhāṣata 13_001A_0045 na hi pañcaśate kāle purā putrau dadarśa sā 13_001A_0046 sāpaśyadaṇḍān niṣkrāntaṁ vinā patraṁ manasvinam 13_001A_0047 pūrvakāyopasaṁpannaṁ viyuktam itareṇa ha 13_001A_0048 dr̥ṣṭvā tu taṁ tathārūpam asamagraśarīriṇam 13_001A_0049 putraduḥkhānvitāśocat sa ca pakṣī tathā gataḥ 13_001A_0050 abravīc ca mudā yuktaḥ paryaśrunayanas tadā 13_001A_0051 mātaraṁ capalāsīti hato ’ham iti cāsakr̥t 13_001A_0052 na tvayā kāṅkṣitaḥ kālo yāvān evātyagāt purā 13_001A_0053 āvāṁ bhavāva putrau te śvasanād balavattarau 13_001A_0054 īrṣyākrodhābhibhūtatvād yo ’ham evaṁ kr̥tas tvayā 13_001A_0055 tasmāt tvam api me mātar dāsībhāvaṁ gamiṣyasi 13_001A_0056 pañca varṣaśatāni tvaṁ spardhase vai yayā saha 13_001A_0057 dāsī tasyā bhavitrīti sāśrupātam uvāca ha 13_001A_0058 eṣa caiva mahābhāge balī balavatāṁ varaḥ 13_001A_0059 mokṣayiṣyati te mātar dāsībhāvān mamānujaḥ 13_001A=0059 Colophon. 13_001A=0059 bhīṣmaḥ 13_001A_0060 vinatā putraśokārtā śāpād bhītā ca bhārata 13_001A_0061 pratīkṣate sma taṁ kālaṁ yaḥ putroktas tadābhavat 13_001A_0062 tato ’py atīte pañcaśate varṣāṇāṁ kālasaṁyuge 13_001A_0063 garuḍo ’tha mahāvīryo jajñe bhujagabhug balī 13_001A_0064 bandhurāsyaḥ śikhī patrakośaḥ kūrmanakho mahān 13_001A_0065 raktākṣaḥ saṁhatagrīvo hrasvapādo mahāśirāḥ 13_001A_0066 yas tv aṇḍāt sa vinirbhinno niṣkrānto bharatarṣabha 13_001A_0067 vinatāpūrvajaḥ putraḥ so ’ruṇo dr̥śyate divi 13_001A_0068 pūrvāṁ diśam abhipretya sūryasyodayanaṁ prati 13_001A_0069 aruṇo ’ruṇasaṁkāśo nāmnā caivāruṇaḥ smr̥taḥ 13_001A_0070 jātamātras tu vihago garuḍaḥ pannagāśanaḥ 13_001A_0071 vihāya mātaraṁ kṣipram agamat sarvatodiśam 13_001A_0072 sa tathā cātivavr̥dhe sarvakāmair athārcitaḥ 13_001A_0073 pitāmahavisr̥ṣṭena bhojanena viśāṁ pate 13_001A_0074 tasmiṁś ca vihage tatra yathākāmaṁ vivardhati 13_001A_0075 kadrūś ca vinatā caiva gacchetāṁ sāgaraṁ prati 13_001A_0076 dadr̥śāte tu te yāntam uccaiḥśravasam antikāt 13_001A_0077 snātvopavr̥ttaṁ tvaritaṁ pītavantaṁ ca vājinam 13_001A_0078 tataḥ kadrūr hasanty eva vinatām idam abravīt 13_001A_0079 hayasya varṇaḥ ko nv atra brūhi yas te mataḥ śubhe 13_001A=0079 vinatā 13_001A_0080 ekavarṇo hayo rājñi sarvaśveto mato mama 13_001A_0081 varṇaṁ vā kīdr̥śaṁ tasya manyase tvaṁ manasvini 13_001A=0081 kadrūḥ 13_001A_0082 sarvaśveto matas tubhyaṁ ya eṣa hayasattamaḥ 13_001A_0083 brūhi kalyāṇi dīvyāvo varṇānyatvena bhāmini 13_001A=0083 vinatā 13_001A_0084 yady ārye dīvyasi tvaṁ me kaḥ paṇo no bhaviṣyati 13_001A_0085 sā taj jñātvā paṇeyaṁ vai jñātvā tu vipaṇe tvayā 13_001A=0085 kadrūḥ 13_001A_0086 jitā dāsī bhaver me tvam ahaṁ cāpy asitekṣaṇe 13_001A_0087 naikavarṇaikavarṇatve vinate rocate ca te 13_001A_0088 rocate me paṇo rājñi dāsītvena na saṁśayaḥ 13_001A_0089 satyam ātiṣṭha bhadraṁ te satye sthāsyāmi cāpy aham 13_001A=0089 Colophon. 13_001A=0089 bhīṣmaḥ 13_001A_0090 vinatā tu tathety uktvā kr̥tasaṁśayanā paṇe 13_001A_0091 kadrūr api tathety uktvā putrān idam uvāca ha 13_001A_0092 mayā kr̥taḥ paṇaḥ putrā mitho vinatayā saha 13_001A_0093 uccaiḥśravasi gāndharve tac chr̥ṇudhvaṁ bhujaṁgamāḥ 13_001A_0094 abravaṁ naikavarṇaṁ taṁ saikavarṇam athābravīt 13_001A_0095 jitā dāsī bhavet putrāḥ sā vāhaṁ vā na saṁśayaḥ 13_001A_0096 ekavarṇaś ca vājī sa candrakokanadaprabhaḥ 13_001A_0097 sāhaṁ dāsī bhaviṣyāmi jitā putrā na saṁśayaḥ 13_001A_0098 te yūyam aśvapravaram āviśadhvam atandritāḥ 13_001A_0099 sarvaśvetaṁ vāladhiṣu vālā bhūtvāñjanaprabhāḥ 13_001A=0099 sarpāḥ 13_001A_0100 nikr̥tyā na jayaḥ śreyān mātaḥ satyā giraḥ śr̥ṇu 13_001A_0101 āyatyāṁ ca tadātve ca na ca dharmo ’tra vidyate 13_001A_0102 sā tvaṁ dharmād apetaṁ vai kulasyaivāhitaṁ tava 13_001A_0103 nikr̥tyā vijayaṁ mātar mā sma kārṣīḥ kathaṁ cana 13_001A_0104 yady adharmeṇa vijayaṁ vayaṁ kāṅkṣāmahe kva cit 13_001A_0105 tvayā nāma nivāryāḥ sma mā kurudhvam iti dhruvam 13_001A_0106 sā tvam asmān api sato vipāpān r̥jubuddhinaḥ 13_001A_0107 kalmaṣeṇābhisaṁyoktuṁ kāṅkṣase lobhamohitā 13_001A_0108 te vayaṁ tvāṁ parityajya draviṣyāma diśo daśa 13_001A_0109 yatra vākyaṁ na te mātaḥ punaḥ śroṣyāma īdr̥śam 13_001A_0110 guror apy avaliptasya kāryākāryam ajānataḥ 13_001A_0111 utpathaṁ pratipannasya parityāgo vidhīyate 13_001A=0111 kadrūḥ 13_001A_0112 śr̥ṇomi vividhā vāco hetumatyaḥ samīritāḥ 13_001A_0113 vakragā mannivr̥ttyarthaṁ tad ahaṁ vo na rocaye 13_001A_0114 na ca tat paṇitaṁ mandāḥ śakyaṁ jetum ato ’nyathā 13_001A_0115 jite nikr̥tyā śrutvaitat kṣamaṁ kuruta putrakāḥ 13_001A_0116 śvo ’haṁ prabhātasamaye jitā dharmeṇa putrakāḥ 13_001A_0117 śailūṣiṇī bhaviṣyāmi vinatāyā na saṁśayaḥ 13_001A_0118 iha cāmutra cārthāya putrān icchanti mātaraḥ 13_001A_0119 seyam īhā vipannā me yuṣmān āsādya saṁgatām 13_001A_0120 iha vā tārayet putraḥ pretya vā tārayet pitr̥̄n 13_001A_0121 nātra citraṁ bhavet kiṁ cit punātīti ca putratā 13_001A_0122 te yūyaṁ tāraṇārthāya mama putrā manojavāḥ 13_001A_0123 āviśadhvaṁ hayaśreṣṭhaṁ vālā bhūtvāñjanaprabhāḥ 13_001A_0124 jānāmy adharmaṁ sakalaṁ vijitā vinatā bhavet 13_001A_0125 nikr̥tyā dāsabhāvas tu yuṣmān apy avapīḍayet 13_001A_0126 nikr̥tyā vijayo veti dāsatvaṁ vā parājaye 13_001A_0127 ubhayaṁ niścayaṁ kr̥tvā jayo vai dhārmiko varaḥ 13_001A_0128 yady apy adharmo vijayo yuṣmān eva spr̥śet punaḥ 13_001A_0129 guror vacanam āsthāya dharmo vaḥ sa bhaviṣyati 13_001A=0129 Colophon. 13_001A=0129 bhīṣmaḥ 13_001A_0130 śrutvā tu vacanaṁ mātuḥ kruddhāyās te bhujaṁgamāḥ 13_001A_0131 kr̥cchreṇaivānvamodanta ke cid dhitvā diśo gatāḥ 13_001A_0132 ye pratasthur diśas tatra kruddhā tān aśapad bhr̥śam 13_001A_0133 bhujaṁgamānāṁ mātāsau kadrūr vairakarī tadā 13_001A=0133 kadrūḥ 13_001A_0134 utpatsyati hi rājanyaḥ pāṇḍavo janamejayaḥ 13_001A_0135 caturtho dhanvināṁ śreṣṭhāt kuntīputrād dhanaṁjayāt 13_001A_0136 sa sarpasatram āhartā kruddhaḥ kurukulodvahaḥ 13_001A_0137 tasmin satre ’gninā yuṣmān pañcatvam upaneṣyati 13_001A_0138 evaṁ kruddhāśapan mātā pannagān dharmacāriṇaḥ 13_001A_0139 guroḥ parityāgakr̥taṁ naitad anyad bhaviṣyati 13_001A_0140 evaṁ śaptā diśaḥ prāptāḥ pannagā dharmacāriṇaḥ 13_001A_0141 vihāya mātaraṁ kruddhā gatā vairakarīṁ tadā 13_001A_0142 tatra ye vr̥jinaṁ tasyā anāpannā bhujaṁgamāḥ 13_001A_0143 te tasya vājino vālā babhūvur asitaprabhāḥ 13_001A_0144 tān dr̥ṣṭvā vāladhisthāṁś ca putrān kadrūr athābravīt 13_001A_0145 vinatām atha saṁhr̥ṣṭā hayo ’sau dr̥śyatām iti 13_001A_0146 ekavarṇo na vā bhadre paṇo nau suvyavasthitaḥ 13_001A_0147 udakād uttarantaṁ taṁ hayaṁ caiva ca bhāminī 13_001A_0148 sā tv avakramatir devī vinatā jihmagābhinīm 13_001A_0149 abravīd bhaginīṁ kiṁ cid vihasantīva bhārata 13_001A_0150 hanta paśyāva gacchāvaḥ sukr̥to nau paṇaḥ śubhe 13_001A_0151 dāsī vā te bhaviṣyāmi tvaṁ vā dāsī bhaviṣyasi 13_001A_0152 evaṁ sthiraṁ paṇaṁ kr̥tvā hayaṁ te tu dadarśatuḥ 13_001A_0153 kr̥tvā sākṣiṇam ātmānaṁ bhaginyau kurusattama 13_001A_0154 sā dr̥ṣṭvaiva hayaṁ mandaṁ vinatā śokakarśitā 13_001A_0155 śvetaṁ candrāṁśuvālaṁ taṁ kālavālaṁ manojavam 13_001A_0156 tatra sā vrīlitā vākyaṁ vinatā sāśrubindukā 13_001A_0157 uvāca kālavālo ’yaṁ turago vijitaṁ tvayā 13_001A_0158 dāsī māṁ preṣayasvārye yathākāmavaśāṁ śubhe 13_001A_0159 dāsyaś ca kāmakārā hi bhartr̥̄ṇāṁ nātra saṁśayaḥ 13_001A=0159 Colophon. 13_001A=0159 bhīṣmaḥ 13_001A_0160 tataḥ kadrūr hasantīva vinatāṁ dharmacāriṇīm 13_001A_0161 dāsīvat preṣayām āsa sā ca sarvaṁ cakāra tat 13_001A_0162 na vivarṇā na saṁkṣubdhā na ca kruddhā na duḥkhitā 13_001A_0163 preṣyakarma cakārāsyā vinatā kamalekṣaṇā 13_001A_0164 imā diśaś catasro ’syāḥ preṣyabhāvena vartitāḥ 13_001A_0165 atha sma vainateyaṁ vai baladarpau samīyatuḥ 13_001A_0166 taṁ darpavaśam āpannaṁ paridhāvantam antikāt 13_001A_0167 dadarśa nārado rājan devarṣir darpasaṁyutam 13_001A_0168 tam abravīc ca devarṣir nāradaḥ prahasann iva 13_001A_0169 kiṁ darpavaśam āpanno na vai paśyasi mātaram 13_001A_0170 balena dr̥ptaḥ satatam ahaṁmānakr̥taḥ sadā 13_001A_0171 dāsīṁ pannagarājasya mātur antargr̥he satīm 13_001A_0172 tam abravīd vainateyaḥ karma kiṁ tan mahāmune 13_001A_0173 janayitrī mayi sute jātā dāsī tapasvinī 13_001A_0174 athābravīd r̥ṣir vākyaṁ dīvyatī vijitā khaga 13_001A_0175 nikr̥tyā pannagendrasya mātrā putraiḥ purā saha 13_001A=0175 garuḍaḥ 13_001A_0176 kathaṁ jitā nikr̥tyā sā bhagavañ jananī mama 13_001A_0177 brūhi tan me yathāvr̥ttaṁ śrutvā vetsye tataḥ param 13_001A_0178 tatas tasya yathāvr̥ttaṁ sarvaṁ tan nāradas tadā 13_001A_0179 ācakhyau bharataśreṣṭha yathāvr̥ttaṁ patatriṇaḥ 13_001A_0180 tac chrutvā vainateyasya kopo hr̥di samāviśat 13_001A_0181 jagarhe pannagān sarvān mātrā saha paraṁtapa 13_001A_0182 tatas tu roṣād duḥkhāc ca tūrṇam utpatya pakṣirāṭ 13_001A_0183 jagāma yatra mātāsya kr̥cchre mahati vartate 13_001A_0184 tatrāpaśyat tato dīnāṁ jaṭilāṁ malināṁ kr̥śām 13_001A_0185 toyadena praticchannāṁ sūryābhām iva mātaram 13_001A_0186 tasya duḥkhāc ca roṣāc ca netrābhyām aśru cāsravat 13_001A_0187 pravr̥ttiṁ ca nivr̥ttiṁ ca pauruṣe pratitasthuṣaḥ 13_001A_0188 anuktvā mātaraṁ kiṁ cit patatrivarapuṁgavaḥ 13_001A_0189 kadrūm eva sa dharmātmā vacanaṁ pratyabhāṣata 13_001A_0190 yadi dharmeṇa me mātā jitā yady apy adharmataḥ 13_001A_0191 jyeṣṭhā tvam asi me mātā dharmaḥ sarvaḥ sa me mataḥ 13_001A_0192 iyaṁ tu me syāt kr̥paṇā mayi putre ’mba duḥkhitā 13_001A_0193 anujānīhi tāṁ sādhu matkr̥te dharmadarśinī 13_001A_0194 kadrūḥ śrutvāsya tad vākyaṁ vainateyasya dhīmataḥ 13_001A_0195 uvāca vākyaṁ duṣprajñā parītā duḥkhamūrchitā 13_001A_0196 nāhaṁ tava na te mātur vainateya kathaṁ cana 13_001A_0197 kuryāṁ priyam aniṣṭātmā māṁ bravīṣi khaga dvija 13_001A_0198 tāṁ tadā bruvatīṁ vākyam aniṣṭāṁ krūrabhāṣiṇīm 13_001A_0199 dāruṇāṁ sūnr̥tābhis tām anunetuṁ pracakrame 13_001A=0199 garuḍaḥ 13_001A_0200 jyeṣṭhā tvam asi kalyāṇi mātur me bhāmini priyā 13_001A_0201 sodaryā mama cāsi tvaṁ jyeṣṭhā mātā na saṁśayaḥ 13_001A=0201 kadrūḥ 13_001A_0202 vihaṁgama yathākāmaṁ gaccha kāmagama dvija 13_001A_0203 sūnr̥tābhis tvayā mātā nādāsī śakyam aṇḍaja 13_001A_0204 amr̥taṁ yady āhares tvaṁ vihaṁga jananīṁ tava 13_001A_0205 adāsīṁ mama paśyemāṁ vainateya na saṁśayaḥ 13_001A=0205 Colophon. 13_001A=0205 bhīṣmaḥ 13_001A_0206 tathety uktvā tu vihagaḥ pratijñāya mahādyutiḥ 13_001A_0207 amr̥tāharaṇe vācaṁ tataḥ pitaram abravīt 13_001A_0208 kāmaṁ vai sūnr̥tā vāco visr̥jya ca muhur muhuḥ 13_001A_0209 yac cāpy anujñāṁ mātur vai na ca sā hy anumanyate 13_001A_0210 sā mā bahuvidhā vāco vajrakalpā visr̥jya vai 13_001A_0211 bhagavan vinatā dāsī mama mātā mahādyute 13_001A_0212 kadrūḥ preṣayate caiva dāsīyam iti cābravīt 13_001A_0213 āharāmr̥tam ity eva mokṣyate vinatā tataḥ 13_001A_0214 so ’haṁ mātur vimokṣārtham āhariṣya iti bruvan 13_001A_0215 amr̥taṁ prārthitas tūrṇam āhartuṁ pratinandya vai 13_001A=0215 kaśyapaḥ 13_001A_0216 amr̥taṁ tāta duṣprāpaṁ devair api kutas tvayā 13_001A_0217 rakṣyate hi bhr̥śaṁ putra rakṣibhis tan nibodha me 13_001A_0218 guptam adbhir bhr̥śaṁ sādhu sarvataḥ parivāritam 13_001A_0219 anantaram atho guptaṁ jvalatā jātavedasā 13_001A_0220 tataḥ śatasahasrāṇi prayutāny arbudāni ca 13_001A_0221 rakṣanty amr̥tam atyarthaṁ kiṁkarā nāma rākṣasāḥ 13_001A_0222 teṣāṁ śaktyr̥ṣṭiśūlāṁś ca śataghnyaḥ paṭṭasās tathā 13_001A_0223 āyudhā rakṣiṇāṁ tāta vajrakalpāḥ śilās tathā 13_001A_0224 tato jālena mahatā avanaddhaṁ samantataḥ 13_001A_0225 ayasmayena vai tāta vr̥trahantuḥ sma śāsanāt 13_001A_0226 tat tvam evaṁvidhaṁ tāta kathaṁ prārthayase ’mr̥tam 13_001A_0227 surakṣitaṁ vajrabhr̥tā vainateya vihaṁgama 13_001A_0228 indreṇa devair nāgaiś ca khaḍgair girijalādibhiḥ 13_001A=0228 garuḍaḥ 13_001A_0229 putragr̥ddhyā bravīṣy etac chr̥ṇu tāta viniścayam 13_001A_0230 balavān upāyavān asmi bhūyaḥ kiṁ karavāṇi te 13_001A_0231 tam abravīt pitā hr̥ṣṭaḥ prahasan vai punaḥ punaḥ 13_001A_0232 yadi tau bhakṣayes tāta krūrau kacchapavāraṇau 13_001A_0233 tathā balam ameyaṁ te bhavitā tan na saṁśayaḥ 13_001A_0234 amr̥tasyaiva cāhartā bhaviṣyasi na saṁśayaḥ 13_001A=0234 garuḍaḥ 13_001A_0235 kva tau krūrau mahābhāga vartete hastikacchapau 13_001A_0236 bhakṣayiṣyāmy ahaṁ tāta balasyāpyāyanaṁ prati 13_001A=0236 kaśyapaḥ 13_001A_0237 parvato vai samudrānte nabhaḥ stabdhveha tiṣṭhati 13_001A_0238 urago nāma duṣprāpaḥ purā devagaṇair api 13_001A_0239 gorutāni sa vistīrṇaḥ puṣpitadrumasānumān 13_001A_0240 tatra panthāḥ kr̥tas tāta kuñjareṇa balīyasā 13_001A_0241 gorutāny ucchrayas tasya nava sapta ca putraka 13_001A_0242 gacchatāgacchatā caiva kṣapitaḥ sa mahāgiriḥ 13_001A_0243 tāvān bhūmisamas tāta kr̥taḥ panthāḥ samutthitaḥ 13_001A_0244 tena gatvā sa mātaṁgaḥ pipāsur yuddham icchati 13_001A_0245 tam atītya tu śailendraṁ hradaḥ kokanadāyutaḥ 13_001A_0246 kanaketi ca vikhyātas tatra kūrmo mahābalaḥ 13_001A_0247 gorutāni sa vistīrṇaḥ kacchapaḥ kuñjaraś ca saḥ 13_001A_0248 āyāmataś cāpi samau tejobalasamanvitau 13_001A_0249 punarāvr̥ttim āpannau tāv etau madhukaiṭabhau 13_001A_0250 janmāntare vipramūḍhau parasparavadhaiṣiṇau 13_001A_0251 yadā sa nāgo vrajati pipāsus taṁ jalāśayam 13_001A_0252 tadainaṁ kacchapo roṣāt pratiyāti mahābalaḥ 13_001A_0253 nakhaiś ca daśanaiś cāpi nimajyonmajya cāsakr̥t 13_001A_0254 virarādāgrahastena kuñjaraṁ taṁ jalecaraḥ 13_001A_0255 nāgarāḍ api toyārthī pipāsuś caraṇair api 13_001A_0256 agrahastena dantābhyāṁ nivārayati vārijam 13_001A_0257 sa tu toyād anuttiṣṭhan vārijo gajayūthapam 13_001A_0258 nakhaiś ca daśanaiś caiva dviradaṁ pratiṣedhati 13_001A_0259 nivārito gajaśreṣṭhaḥ punar gacchati svaṁ vanam 13_001A_0260 pipāsuḥ klinnahastāgro rudhireṇa samukṣitaḥ 13_001A_0261 tau gaccha sahitau putra yadi śaknoṣi bhakṣaya 13_001A_0262 na tau pr̥thak tvayā śakyāv apramattau bale sthitau 13_001A=0262 Colophon. 13_001A=0262 garuḍaḥ 13_001A_0263 kathaṁ tau bhagavañ śakyau mayā vāraṇakacchapau 13_001A_0264 yugapad grahītuṁ tan me tvam upāyaṁ vaktum arhasi 13_001A=0264 kaśyapaḥ 13_001A_0265 yoddhukāme gaje tasmin muhūrtaṁ sa jalecaraḥ 13_001A_0266 uttiṣṭhati jalāt tūrṇaṁ yoddhukāmaḥ punaḥ punaḥ 13_001A_0267 jalajaṁ nirjalaṁ tāta pramattaṁ caiva vāraṇam 13_001A_0268 grahīṣyasi pataṁgeśa nānyo yogo ’tra vidyate 13_001A=0268 bhīṣmaḥ 13_001A_0269 ity evam ukto vihagas tad gatvā vanam uttamam 13_001A_0270 dadarśa vāraṇendraṁ taṁ meghācalasamaprabham 13_001A_0271 tāṁ sa nāgo girer vīthiṁ saṁprāpta iva bhārata 13_001A_0272 sa taṁ dr̥ṣṭvā mahābhāgaḥ saṁprahr̥ṣṭatanūruhaḥ 13_001A_0273 bibhakṣayiṣato rājan dāruṇasya mahātmanaḥ 13_001A_0274 mātaṁgaṁ kacchapaṁ caiva praharṣaḥ sumahān abhūt 13_001A_0275 atha vegena mahatā khecaraḥ sa mahābalaḥ 13_001A_0276 saṁkucya sarvagātrāṇi kr̥cchreṇaivānvapadyata 13_001A_0277 tathā gatvā tam adhvānaṁ vāraṇapravaro balī 13_001A_0278 niśaśvāsa mahāśvāsaṁ śramād viśramaṇāya ca 13_001A_0279 tasya niḥśvāsavātena madagandhena caiva ha 13_001A_0280 udatiṣṭhan mahākūrmo vāraṇapratiṣedhakaḥ 13_001A_0281 tayoḥ sutumulaṁ yuddhaṁ dadarśa patageśvaraḥ 13_001A_0282 kacchapendradviradayor indraprahrādayor iva 13_001A_0283 spr̥śantam agrahastena toyaṁ vāraṇayūthapam 13_001A_0284 dantair nakhaiś ca jalajo vārayām āsa bhārata 13_001A_0285 jalajaṁ vāraṇo ’py evaṁ caraṇaiḥ puṣkareṇa ca 13_001A_0286 pratyaṣedhan nimajjantam unmajjantaṁ tathaiva ca 13_001A_0287 muhūrtam abhavad yuddhaṁ tayor bhīmapradarśanam 13_001A_0288 atha tasmāj jalād rājan kacchapaḥ sthalam āsthitaḥ 13_001A_0289 sa tu nāgaḥ prabhagno ’pi pipāsur na nyavartata 13_001A_0290 toyagr̥dhnuḥ śanais tarṣād apāsarpata pr̥ṣṭhataḥ 13_001A_0291 taṁ dr̥ṣṭvā jalajaṁ tūrṇam apasarpantam āhavāt 13_001A_0292 abhidudrāva vegena vajrapāṇir ivāsuram 13_001A_0293 taṁ roṣāt sthalam uttīrṇam asaṁprāptaṁ gajottamam 13_001A_0294 ubhāv eva samastau tu jagrāha vinatāsutaḥ 13_001A_0295 caraṇena tu savyena jagrāha sa gajottamam 13_001A_0296 praspandamānaṁ balavān dakṣiṇena tu kacchapam 13_001A_0297 utpapāta tatas tūrṇaṁ pannagendraniṣūdanaḥ 13_001A_0298 divaṁ khaṁ ca samāvr̥tya pakṣābhyām aparājitaḥ 13_001A_0299 tena cotpatatā tūrṇaṁ saṁgr̥hītau nakhair bhr̥śam 13_001A_0300 vajragarbhaiḥ suniśitaiḥ prāṇāṁs tūrṇaṁ mumocatuḥ 13_001A_0301 tau gr̥hya balavāṁs tūrṇaṁ srastapādaśirodharau 13_001A_0302 vivalgann iva khe krīḍan khecaro ’bhijagāma ha 13_001A_0303 attukāmas tato vīraḥ pr̥thivyāṁ pr̥thivīpate 13_001A_0304 niraikṣata na cāpaśyad drumaṁ paryāptam āsitum 13_001A_0305 naimiṣaṁ tv atha saṁprāpya devāraṇyaṁ mahādyutiḥ 13_001A_0306 apaśyata drumaṁ kaṁ cic chākhāskandhasamāvr̥tam 13_001A_0307 himavacchikharaprakhyaṁ yojanadvayam ucchritam 13_001A_0308 pariṇāhena rājendra nalvamātraṁ samantataḥ 13_001A_0309 tasya śākhābhavat kā cid āyatā pañcayojanam 13_001A_0310 dr̥ḍhamūlā dr̥ḍhaskandhā vajrapatrasamācitā 13_001A_0311 tatropaviṣṭaḥ sahasā vainateyo nigr̥hya tau 13_001A_0312 attukāmas tataḥ śākhāṁ tasya vegād avāpatat 13_001A_0313 tāṁ patantīm abhiprekṣya prekṣya carṣigaṇān atha 13_001A_0314 āsīnān vasubhiḥ sārdhaṁ satreṇa jagatīpate 13_001A_0315 vaikhānasān nāma yatīn vālakhilyagaṇān api 13_001A_0316 tasya bhīr āviśat tatra patagendrasya bhārata 13_001A_0317 tān dr̥ṣṭvā sa yatīṁs tatra samāsīnān suraiḥ saha 13_001A_0318 tuṇḍena gr̥hya tāṁ śākhām utpapāta khageśvaraḥ 13_001A_0319 tau ca pakṣī bhujaṁgāśo vyomni krīḍann ivāvrajat 13_001A_0320 taṁ dr̥ṣṭvā gurusaṁbhāraṁ pragr̥hyotpatitaṁ khagam 13_001A_0321 r̥ṣayas te ’bruvan sarve garuḍo ’yam iti sma ha 13_001A_0322 na tv anyaḥ kṣamate kaś cid yathāyaṁ vīryavān khagaḥ 13_001A_0323 asau gacchati dharmātmā gurubhārasamanvitaḥ 13_001A_0324 ayaṁ krīḍann ivākāśe tasmād garuḍa eva saḥ 13_001A_0325 evaṁ te samayaṁ sarve vasavaś ca divaukasaḥ 13_001A_0326 akārṣuḥ pakṣirājasya garuḍety eva nāma ha 13_001A_0327 sa pakṣī pr̥thivīṁ sarvāṁ paridhāvaṁs tatas tataḥ 13_001A_0328 mumukṣuḥ śākhinaḥ śākhāṁ na sma deśam apaśyata 13_001A_0329 sa vācam aśr̥ṇod divyām upary upari jalpataḥ 13_001A_0330 devadūtasya vispaṣṭam ābhāṣya garuḍeti ca 13_001A_0331 vainateya kuvindeṣu samudrānte mahābala 13_001A_0332 pātyatāṁ śākhinaḥ śākhā na hi te dharmaniścayaḥ 13_001A_0333 tac chrutvā garuḍas tūrṇaṁ jagāma lavaṇāmbhasaḥ 13_001A_0334 uddeśaṁ yatra te mandāḥ kuvindāḥ pāpakarmiṇaḥ 13_001A_0335 tato gatvā tataḥ śākhāṁ mumoca patatāṁ varaḥ 13_001A_0336 tayā hatā janapadās tadā ṣaṭtriṁśato nr̥pa 13_001A_0337 sa deśo rājaśārdūla khyātaḥ paramadāruṇaḥ 13_001A_0338 śākhāpataga ity eva kuvindānāṁ durātmanām 13_001A=0338 Colophon. 13_001A=0338 bhīṣmaḥ 13_001A_0339 hatvā taṁ pakṣiśārdūlaḥ kuvindānāṁ janavrajam 13_001A_0340 upopaviśya śailāgre bhakṣayām āsa tāv ubhau 13_001A_0341 vāraṇaṁ kacchapaṁ caiva saṁhr̥ṣṭaḥ sa patatrirāṭ 13_001A_0342 tayoḥ sa rudhiraṁ pītvā medasī ca paraṁtapa 13_001A_0343 saṁhr̥ṣṭaḥ patatāṁ śreṣṭho labdhvā balam anuttamam 13_001A_0344 jagāma devarājasya bhavanaṁ pannagāśanaḥ 13_001A_0345 taṁ praṇamya mahātmānaṁ pāvakaṁ visphuliṅginam 13_001A_0346 rātriṁdivaṁ prajvalitaṁ rakṣārtham amr̥tasya ha 13_001A_0347 taṁ dr̥ṣṭvā vihagendrasya bhayaṁ tīvram athāviśat 13_001A_0348 na tu toyān na rakṣobhyo bhayam asyopapadyate 13_001A_0349 pakṣitvam ātmano dr̥ṣṭvā jvalantaṁ ca hutāśanam 13_001A_0350 pitāmaham atho gatvā dadarśa bhujagāśanaḥ 13_001A_0351 taṁ praṇamya mahātmānaṁ garuḍaḥ prayatāñjaliḥ 13_001A_0352 provāca tad asaṁdigdhaṁ vacanaṁ patageśvaraḥ 13_001A_0353 udyataṁ gurukr̥tye māṁ bhagavan dharmaniścitam 13_001A_0354 vimokṣaṇārthaṁ mātur hi dāsabhāvād aninditam 13_001A_0355 kadrūsakāśam amr̥taṁ mayā hartavyam īśvara 13_001A_0356 tadā me jananī deva dāsabhāvāt pramokṣyate 13_001A_0357 tatrāmr̥taṁ prajvalito nityam īśvara rakṣati 13_001A_0358 hiraṇyaretā bhagavān pākaśāsanaśāsanāt 13_001A_0359 tatra me devadeveśa bhayaṁ tīvram athāviśat 13_001A_0360 jvalantaṁ pāvakaṁ dr̥ṣṭvā pakṣitvaṁ cātmanaḥ prabho 13_001A_0361 samatikramituṁ śakyaḥ kathaṁ syāt pāvako mayā 13_001A_0362 tasyābhyupāyaṁ varada vaktum īśo ’si me prabho 13_001A_0363 tam abravīn mahābhāga tapyamānaṁ vihaṁgamam 13_001A_0364 agneḥ saṁśamanopāyam utsmayan sa punaḥ punaḥ 13_001A_0365 payasā śāmyate vatsa sarpiṣā ca hutāśanaḥ 13_001A_0366 śarīrastho ’pi bhūtānāṁ kiṁ punaḥ prajvalan bhuvi 13_001A_0367 navanītaṁ payo vāpi pāvake tvaṁ samādadheḥ 13_001A_0368 tato gaccha yathākāmaṁ na tvā dhakṣyati pāvakaḥ 13_001A=0368 Colophon. 13_001A=0368 bhīṣmaḥ 13_001A_0369 pitāmahavacaḥ śrutvā garuḍaḥ patatāṁ varaḥ 13_001A_0370 jagāma gokulaṁ kiṁ cin navanītajihīrṣayā 13_001A_0371 navanītaṁ tathāpaśyan mathitaṁ kalaśe sthitam 13_001A_0372 tad ādāya tato ’gacchad yatas tad rakṣyate ’mr̥tam 13_001A_0373 sa tatra gatvā patagas tiryak toyaṁ mahābalaḥ 13_001A_0374 hutāśanam apakramya navanītam apātayat 13_001A_0375 so ’rciṣmān mandavego ’bhūt sarpiṣā tena tarpitaḥ 13_001A_0376 dhūmaketur na jajvāla dhūmam eva sasarja ha 13_001A_0377 tam atītyāśu garuḍo hr̥ṣṭātmā jātavedasam 13_001A_0378 rakṣāṁsi samatikrāmat pakṣavātena pātayan 13_001A_0379 te patanti śirobhiś ca jānubhiś caraṇais tathā 13_001A_0380 utsr̥jya śastrāvaraṇaṁ pakṣipakṣasamāhatāḥ 13_001A_0381 utplutya cāvr̥tān nāgān hatvā cakraṁ vyatītya ca 13_001A_0382 arāntareṇa śirasā bhittvā jālaṁ samādravat 13_001A_0383 sa bhittvā śirasā jālaṁ vajravegasamo balī 13_001A_0384 ujjahāra tataḥ śīghram amr̥taṁ bhujagāśanaḥ 13_001A_0385 tad ādāyādravac chīghraṁ garuḍaḥ śvasano yathā 13_001A_0386 atha saṁnāham akarod vr̥trahā vibudhaiḥ saha 13_001A_0387 tato mātalisaṁyuktaṁ haribhiḥ svarṇamālibhiḥ 13_001A_0388 āruroha rathaṁ śīghraṁ sūryāgnisamatejasam 13_001A_0389 so ’bhyadravat pakṣirājaṁ vr̥trahā pākaśāsanaḥ 13_001A_0390 udyamya niśitaṁ vajraṁ vajrahasto mahābalaḥ 13_001A_0391 tathaiva garuḍo rājan vajrahastaṁ samādravat 13_001A_0392 tato vai mātaliṁ prāha śīghraṁ vāhaya vājinaḥ 13_001A_0393 atha divyaṁ mahāghoraṁ garuḍāya sasarja ha 13_001A_0394 vajraṁ sahasranayanas tigmavegaparākramaḥ 13_001A_0395 utsisr̥kṣantam ājñāya vajraṁ vai tridaśeśvaram 13_001A_0396 tūrṇaṁ vegataro bhūtvā jagāma patatāṁ varaḥ 13_001A_0397 pitāmahanisargeṇa jñātvā labdhavaraḥ khagaḥ 13_001A_0398 āyudhānāṁ varaṁ vajram atha śakram uvāca ha 13_001A_0399 vr̥trahann eṣa vajras te varo labdhaḥ pitāmahāt 13_001A_0400 ataḥ saṁmānam ākāṅkṣan muñcāmy ekaṁ tanūruham 13_001A_0401 etenāyudharājena yadi śakto ’si vr̥trahan 13_001A_0402 hanyās tvaṁ parayā śaktyā gacchāmy aham anāmayaḥ 13_001A_0403 tat tu tūrṇaṁ tadā vajraṁ svena vegena bhārata 13_001A_0404 jaghāna parayā śaktyā na cainam adahad bhr̥śam 13_001A_0405 tato devarṣayo rājan gacchanto vai vihāyasā 13_001A_0406 dr̥ṣṭvā vajraṁ viṣaktaṁ taṁ pakṣiparṇe ’bruvan vacaḥ 13_001A_0407 suparṇaḥ pakṣigaruḍo yasya parṇe varāyudham 13_001A_0408 viṣaktaṁ devarājasya vr̥trahantuḥ sanātanam 13_001A_0409 evaṁ suparṇo vihago vainateyaḥ pratāpavān 13_001A_0410 r̥ṣayas taṁ vijānanti cāgneyaṁ vaiṣṇavaṁ punaḥ 13_001A_0411 vedābhiṣṭutam atyantaṁ svargamārgaphalapradam 13_001A_0412 tanu parṇaṁ suparṇasya jagr̥hur barhiṇas tathā 13_001A_0413 mayūrā vismitāḥ sarve ādravanti sma vajriṇam 13_001A=0413 Colophon. 13_001A=0413 bhīṣmaḥ 13_001A_0414 tato vajraṁ sahasrākṣo dr̥ṣṭvā saktaṁ varāyudham 13_001A_0415 r̥ṣīṁś ca dr̥ṣṭvā sahasā suparṇam idam abravīt 13_001A_0416 na te suparṇa paśyāmi prabhāvaṁ tena yodhaye 13_001A_0417 ity ukte na mayā rakṣā śakyā kartum ato ’nyathā 13_001A_0418 idaṁ vajraṁ mayā sārdhaṁ nivr̥ttaṁ hi yathāgatam 13_001A_0419 tataḥ sahasranayane nivr̥tte garuḍas tathā 13_001A_0420 kadrūm abhyāgamat tūrṇam amr̥taṁ gr̥hya bhārata 13_001A=0420 garuḍaḥ 13_001A_0421 tadāhr̥taṁ mayā śīghram amr̥taṁ jananīkr̥te 13_001A_0422 adāsī sā bhavatv adya vinatā dharmacāriṇī 13_001A=0422 kadrūḥ 13_001A_0423 svāgataṁ svāhr̥taṁ cedam amr̥taṁ vinatātmaja 13_001A_0424 adāsī jananī te ’dya putra kāmavaśā śubhā 13_001A_0425 evam ukte tadā sā ca saṁprāptā vinatā gr̥ham 13_001A_0426 upanīya yathānyāyaṁ vihago balināṁ varaḥ 13_001A_0427 smr̥tvā nikr̥tyā vijayaṁ mātuḥ saṁpratipadyata 13_001A_0428 vadhaṁ ca bhujagendrāṇāṁ ye vālās tasya vājinaḥ 13_001A_0429 babhūvur asitaprakhyā nikr̥tyā vai jitaṁ tvayā 13_001A_0430 tām uvāca tato nyāyaṁ vihago balināṁ varaḥ 13_001A_0431 ujjahārāmr̥taṁ tūrṇam utpapāta ca raṁhasā 13_001A_0432 tad gr̥hītvāmr̥taṁ tūrṇaṁ prayāntam aparājitam 13_001A_0433 kadrūr bhujaṁgajananī suparṇam idam abravīt 13_001A_0434 kimarthaṁ vainateya tvam āhr̥tyāmr̥tam uttamam 13_001A_0435 punar harasi durbuddhe mā jātu vr̥jinaṁ kr̥thāḥ 13_001A=0435 suparṇaḥ 13_001A_0436 amr̥tāharaṇaṁ me ’dya yat kr̥taṁ jananīkr̥te 13_001A_0437 bhavatyā vacanād etad āharāmr̥tam ity uta 13_001A_0438 āhr̥taṁ tad idaṁ śīghraṁ muktā ca jananī mama 13_001A_0439 harāmy eṣa punas tatra yata etan mayāhr̥tam 13_001A_0440 yadi māṁ bhavatī brūyād amr̥taṁ me ca dīyatām 13_001A_0441 tathā kuryāṁ na vā kuryāṁ na hi tvam amr̥takṣamā 13_001A_0442 mayā dharmeṇa satyena vinatā ca samuddhr̥tā 13_001A=0442 bhīṣmaḥ 13_001A_0443 tato gatvātha garuḍaḥ puraṁdaram uvāca ha 13_001A_0444 idaṁ mayā vr̥trahantar hr̥taṁ te ’mr̥tam uttamam 13_001A_0445 mātrarthe hi tathaivedaṁ gr̥hāṇāmr̥tam āhr̥tam 13_001A_0446 mātā ca mama deveśa dāsītvam upajagmuṣī 13_001A_0447 bhujaṁgamānāṁ mātur vai sā muktāmr̥tadarśanāt 13_001A_0448 etac chrutvā sahasrākṣaḥ suparṇam anumanyate 13_001A_0449 uvāca ca mudā yukto diṣṭyā diṣṭyeti vāsavaḥ 13_001A_0450 r̥ṣayo ye sahasrākṣam upāsanti suraiḥ saha 13_001A_0451 te sarve ca mudā yuktā viśve devās tathaiva ca 13_001A_0452 tatas tam r̥ṣayaḥ sarve devāś ca bharatarṣabha 13_001A_0453 ūcuḥ puraṁdaraṁ hr̥ṣṭā garuḍo labhatāṁ varam 13_001A_0454 tataḥ śacīpatir vākyam uvāca prahasann iva 13_001A_0455 janiṣyati hr̥ṣīkeśaḥ svayam evaiṣa pakṣirāṭ 13_001A_0456 keśavaḥ puṇḍarīkākṣaḥ śūraputrasya veśmani 13_001A_0457 svayaṁ dharmasya rakṣārthaṁ vibhajya bhujagāśanaḥ 13_001A_0458 eṣa te pāṇḍavaśreṣṭha garuḍo ’tha patatrirāṭ 13_001A_0459 suparṇo vainateyaś ca kīrtito bhadram astu te 13_001A_0460 tad etad dadatāṁ śreṣṭha mayākhyānaṁ prakīrtitam 13_001A_0461 suparṇasya mahābāho kiṁ bhūyaḥ kathayāmi te 13_001A=0461 Colophon. % After 13.11, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_002=0000 yudhiṣṭhiraḥ 13_002_0001 prāyaścittaṁ kr̥taghnānāṁ pratibrūhi pitāmaha 13_002_0002 mātr̥̄ḥ pitr̥̄n gurūṁś caiva ye ’vamanyanti mohitāḥ 13_002_0003 ye cāpy anye pare tāta kr̥taghnā nirapatrapāḥ 13_002_0004 teṣāṁ gatiṁ mahābāho śrotum icchāmi tattvataḥ 13_002=0004 bhīṣmaḥ 13_002_0005 kr̥taghnānāṁ gatis tāta narake śāśvatīḥ samāḥ 13_002_0006 mātāpitr̥gurūṇāṁ ca ye na tiṣṭhanta śāsane 13_002_0007 kr̥mikīṭapipīleṣu jāyante sthāvareṣu ca 13_002_0008 durlabho hi punas teṣāṁ mānuṣye punarudbhavaḥ 13_002_0009 atrāpy udāharantīmam itihāsaṁ purātanam 13_002_0010 vatsanābho mahāprājño maharṣiḥ saṁśitavrataḥ 13_002_0011 valmīkabhūto brahmarṣis tapyate sumahat tapaḥ 13_002_0012 tasmiṁś ca tapyati tapo vāsavo bharatarṣabha 13_002_0013 vavarṣa sumahad varṣaṁ savidyut stanayitnumān 13_002_0014 tatra saptāhavarṣaṁ tu mumuce pākaśāsanaḥ 13_002_0015 nimīlitākṣas tad varṣaṁ pratyagr̥hṇata vai dvijaḥ 13_002_0016 tasmin patati varṣe tu śītavātasamanvite 13_002_0017 viśīrṇadhvastaśikharo valmīko ’śanitāḍitaḥ 13_002_0018 tāḍyamāne tatas tasmin vatsanābhe mahātmani 13_002_0019 kāruṇyāt tasya dharmas tu ānr̥śaṁsyam athākarot 13_002_0020 cintayānasya brahmarṣiṁ tapantam atidhārmikam 13_002_0021 anurūpā matiḥ kṣipram upajātā svabhāvajā 13_002_0022 svaṁ rūpaṁ māhiṣaṁ kr̥tvā sumahāntaṁ manoharam 13_002_0023 trāṇārthaṁ vatsanābhasya catuṣpād upari sthitaḥ 13_002_0024 yadā tv apagataṁ varṣaṁ vr̥ṣṭivātasamanvitam 13_002_0025 tato mahiṣarūpeṇa dharmo dharmabhr̥tāṁ vara 13_002_0026 śanair valmīkam utsr̥jya prādravad bharatarṣabha 13_002_0027 sthite ’smin vr̥ṣṭisaṁpāte vīkṣate sma mahātapāḥ 13_002_0028 diśaś ca vipulās tatra girīṇāṁ śikharāṇi ca 13_002_0029 dr̥ṣṭvā ca pr̥thivīṁ sarvāṁ salilena pariplutām 13_002_0030 jalāśayān sa tān dr̥ṣṭvā vipraḥ pramudito ’bhavat 13_002_0031 acintayad vismitaś ca varṣāt kenāsmi rakṣitaḥ 13_002_0032 so ’paśyat tatra mahiṣam avasthitam adūrataḥ 13_002_0033 tiryagyonāv api kathaṁ dr̥śyate dharmavatsalaḥ 13_002_0034 ato nu bhadramahiṣaḥ śilāpaṭṭam avasthitaḥ 13_002_0035 pīvaraś caiva balyaś ca bahumāṁso bhaved ayam 13_002_0036 tasya buddhir iyaṁ jātā dharmasaṁsaktajā muneḥ 13_002_0037 kr̥taghnā narakaṁ yānti ye ca viśvastaghātinaḥ 13_002_0038 niṣkr̥tiṁ neha paśyāmi kr̥taghnānāṁ kathaṁ cana 13_002_0039 r̥te prāṇaparityāgād dharmajñānāṁ vaco yathā 13_002_0040 akr̥tvā bharaṇaṁ pitror adattvā gurudakṣiṇām 13_002_0041 kr̥taghnatāṁ ca saṁprāpya maraṇāntā ca niṣkr̥tiḥ 13_002_0042 ākāṅkṣāyām upekṣāyāṁ copapātakam uttamam 13_002_0043 tasmāt prāṇān parityakṣye prāyaścittārtham ity uta 13_002_0044 sa meruśikharaṁ gatvā niḥsaṅgenāntarātmanā 13_002_0045 prāyaścittaṁ kartukāmaḥ śarīraṁ tyaktum udyataḥ 13_002_0046 nigr̥hītaś ca dharmātmā haste dharmeṇa dharmavit 13_002=0046 dharmaḥ 13_002_0047 vatsanābha mahāprājña bahuvarṣaśatāyuṣa 13_002_0048 parituṣṭo ’smi tyāgena niḥsaṅgena tathātmanaḥ 13_002_0049 evaṁ dharmabhr̥taḥ sarve vimr̥śanti kr̥tākr̥tam 13_002_0050 na kaś cid vatsanābhasya yasya nopahataṁ manaḥ 13_002_0051 yaś cānavadyaś carati śakto dharmaṁ ca sarvaśaḥ 13_002_0052 nivartasva mahāprājña pūtātmā hy asi śāśvataḥ 13_002=0052 Colophon. % After 13.13, D10 T G Kumbh. ed. and Madras % ed. ins.: 13_003=0000 yudhiṣṭhiraḥ 13_003_0001 cittaṁ me dūyate tāta loke param avindataḥ 13_003_0002 aśāśvatam idaṁ sarvaṁ jagat sthāvarajaṁgamam 13_003_0003 r̥te nārāyaṇaṁ puṇyaṁ pratibhāti pitāmaha 13_003_0004 nārāyaṇo hi viśvātmā puruṣaḥ puṣkarekṣaṇaḥ 13_003_0005 tasyāsya devakīsūnoḥ śrutaṁ kr̥tsnaṁ tvayānagha 13_003=0005 bhīṣmaḥ 13_003_0006 yudhiṣṭhira mahāprājña mayā dr̥ṣṭaṁ ca saṁgare 13_003=0006 yudhiṣṭhiraḥ 13_003_0007 tvatta eva tu rājendra rājadharmāś ca puṣkalāḥ 13_003_0008 śrutaṁ purāṇam akhilaṁ nāradena niveditam 13_003_0009 guhyaṁ nārāyaṇākhyānaṁ trividhakleśanāśanam 13_003_0010 ekāntadharmaniyamāḥ samāsavyāsakalpitāḥ 13_003_0011 kathitā vai mahābhāga tvayā vai madanugrahāt 13_003_0012 lokarakṣaṇakartr̥tvaṁ tasyaiva harimedhasaḥ 13_003_0013 ātitheyavidhiś caiva tapāṁsi niyamāś ca ye 13_003_0014 vedavādaprasiddhāś ca vājapeyādayo makhāḥ 13_003_0015 yajñā draviṇaniṣpādyā agnihotrānupālitāḥ 13_003_0016 japayajñāś ca vividhā brāhmaṇānāṁ tapasvinām 13_003_0017 ekādaśavidhāḥ proktā haviryajñā dvijātinām 13_003_0018 teṣāṁ phalaviśeṣāś ca uñchadharmās tathaiva ca 13_003_0019 ahany ahani ye proktā mahāyajñā dvijātinām 13_003_0020 vedaśravaṇadharmāś ca brahmayajñaphalaṁ tathā 13_003_0021 vedavratavidhānaṁ ca niyamāś caiva vaidikāḥ 13_003_0022 svāhā svadhā praṇīte ca iṣṭāpūrtaphalaṁ tathā 13_003_0023 uttarottarasevāyām āśramāṇāṁ ca yat phalam 13_003_0024 pratyekaśaś ca niṣṭhāyām āśramāṇāṁ mahāmate 13_003_0025 māsapakṣopavāsānāṁ samyag uktaṁ phalaṁ ca yat 13_003_0026 anāśitānāṁ ye lokā ye ca pañcatapā narāḥ 13_003_0027 vīrādhvānaṁ prapannānāṁ yā gatiś cāgnihotriṇām 13_003_0028 grīṣme pañcatapānāṁ ca śiśire jalacāriṇām 13_003_0029 varṣe sthaṇḍilaśāyīnāṁ phalaṁ yat parikīrtitam 13_003_0030 loke cakracarāṇāṁ ca dvijānāṁ yat phalaṁ smr̥tam 13_003_0031 annādīnāṁ ca dānānāṁ yat phalaṁ parikīrtitam 13_003_0032 sarvatīrthābhiṣiktānāṁ narāṇāṁ ca phalodayaḥ 13_003_0033 rājñāṁ dharmāś ca ye loke samyak pālayatāṁ prajāḥ 13_003_0034 ye ca satyavratā loke ye ca tīrthe kr̥taśramāḥ 13_003_0035 mātāpitr̥parā ye ca guruvr̥ttīś ca saṁśritāḥ 13_003_0036 gobrāhmaṇaparitrāṇe rāṣṭrātikramaṇe tathā 13_003_0037 tyajanty abhimukhāḥ prāṇān nirbhayāḥ sattvam āśritāḥ 13_003_0038 sahasradakṣiṇānāṁ ca yā gatir dadatāṁ vara 13_003_0039 ve ca saṁdhyām upāsante samyag uktā mahāvratāḥ 13_003_0040 tathā yogavidhānaṁ ca yad grantheṣv abhiśabditam 13_003_0041 vedādyāḥ śrutayaś cāpi śrutā me kurusattama 13_003_0042 siddhāntanirṇayāś cāpi dvaipāyanamukhodgatāḥ 13_003_0043 śrutāḥ pañca mahāyāgā yeṣu sarvaṁ pratiṣṭhitam 13_003_0044 tatprabhedeṣu ye dharmās te ’pi vai kr̥tsnaśaḥ śrutāḥ 13_003_0045 na ca dūṣayituṁ śakyāḥ sadbhir uktā hi te tathā 13_003_0046 eteṣāṁ kila dharmāṇām uttamo vaiṣṇavo vidhiḥ 13_003_0047 rakṣate bhagavān viṣṇur bhaktam ātmaśarīravat 13_003_0048 karmaṇo hi kr̥tasyeha kāmitasya dvijottamaiḥ 13_003_0049 phalaṁ hy avaśyaṁ bhoktavyam r̥ṣir dvaipāyano ’bravīt 13_003_0050 bhogānte cāpi patanaṁ gatiḥ pūrvaṁ prabhāṣitā 13_003_0051 na me prītikarās tv ete viṣodarkā hi me matāḥ 13_003_0052 vadhāt kaṣṭataraṁ manye garbhavāsaṁ mahādyute 13_003_0053 diṣṭānte yāni duḥkhāni puruṣo vindate vibho 13_003_0054 tataḥ kaṣṭatarāṇīha garbhavāse hi vindati 13_003_0055 tataś cābhyadhikāṁ tīvrāṁ vedanāṁ labhate naraḥ 13_003_0056 garbhāpakramaṇe tāta karmaṇām upasarpaṇe 13_003_0057 tasmān me niścayo jāto dharmeṣv eteṣu bhārata 13_003_0058 tad icchāmi kuruśreṣṭha tvatprasādān mahāmate 13_003_0059 taṁ dharmaṁ ceha vettuṁ vai yo jarājanmamr̥tyuhā 13_003_0060 yenoṣṇadā vaitaraṇī asipatravanaṁ ca tat 13_003_0061 kuṇḍāni cāgnitaptāni kṣuradhārāpathas tathā 13_003_0062 śālmalīṁ ca mahāghorām āyasīṁ ghorakaṇṭakām 13_003_0063 mātāpitr̥kr̥te cāpi suhr̥nmitrārthakāraṇāt 13_003_0064 ātmahetoś ca pāpāni kr̥tānīha naraiś ca yaiḥ 13_003_0065 teṣāṁ phalodayaṁ kaṣṭam r̥ṣir dvaipāyano ’bravīt 13_003_0066 kumbhīpākapradīptānāṁ śūlārtānāṁ ca krandatām 13_003_0067 raurave kṣipyamāṇānāṁ prahārair mathitātmanām 13_003_0068 stanatām apakr̥ttānāṁ pibatām ātmaśoṇitam 13_003_0069 teṣām eva pravadatāṁ kāruṇyaṁ nāsti yantrataḥ 13_003_0070 tr̥ṣṇāśuṣkoṣṭhakaṇṭhānāṁ vihvalānām acetasām 13_003_0071 sarvaduḥkhābhitaptānāṁ rujārtānāṁ ca krośatām 13_003_0072 vedanārtā hi krandanti pūrayanto diśo daśa 13_003_0073 ekaḥ karoti pāpāni sahabhojyāni bāndhavaiḥ 13_003_0074 teṣām ekaḥ phalaṁ bhuṅkte kaṣṭe vaivasvatakṣaye 13_003_0075 yena naitāṁ gatiṁ gacchen na viṇmūtrāsthipicchile 13_003_0076 viṣṭhāmūtrakr̥mīmadhye bahujantuniṣevite 13_003_0077 ko garbhavāsāt parato narako ’nyo vidhīyate 13_003_0078 yatra vāsakr̥to yogaḥ kukṣau vāso vidhīyate 13_003_0079 jāto vistīrṇaduḥkhaḥ syād bhavate vigatajvaraḥ 13_003_0080 na caiṣa labhyate kāmo jātamātraṁ hi mānavam 13_003_0081 āviśantīha duḥkhāni manovākkāyikāni tu 13_003_0082 tair asvatantro bhavati pīḍyamāno bhayānakaiḥ 13_003_0083 tair garbhavāsaṁ gacchati avaśo jāyate tathā 13_003_0084 avaśaś cehate jantur vrajaty avaśa eva hi 13_003_0085 jarasā rūpavidhvaṁsaṁ prāpnoty avaśa eva tu 13_003_0086 śarīrabhedam āpnoti jīryaty avaśa eva tu 13_003_0087 evaṁ hy aniyato mr̥tyur bhavaty eva sadā nr̥ṣu 13_003_0088 garbheṣu mriyate kaś cij jāyamānas tathāparaḥ 13_003_0089 jātā mriyante bahavo yauvanasthās tathāpare 13_003_0090 madhyabhāve tu naśyanti sthaviro mr̥ta eva tu 13_003_0091 ko janmano nodvijate svayaṁbhūr api yo bhavet 13_003_0092 kutas tv asmadvidhas tāta maraṇasya vaśānugaḥ 13_003_0093 nityāviṣṭo bhayenāhaṁ manasā kurusattama 13_003_0094 muhūrtam apy ahaṁ śarma na vindāmi mahāmate 13_003_0095 kālātmani tirobhūto nityaṁ tadguṇavarjitaḥ 13_003_0096 annair bahuvidhaiḥ puṣṭaṁ vastrair nānāvidhair vr̥tam 13_003_0097 candanāgarudigdhāṅgaṁ maṇimuktāvibhūṣitam 13_003_0098 yānair bahuvidhair yātam ekāntenaiva lālitam 13_003_0099 yauvanoddhatarūpābhir madavihvalagāmibhiḥ 13_003_0100 iṣṭābhir abhirāmābhir varastrībhir ayantritam 13_003_0101 ramitaṁ suciraṁ kālaṁ śarīram amitaprabham 13_003_0102 avitr̥ptā gamiṣyanti hitvā prāṇāṁs tathāpare 13_003_0103 svarge ’py aniyatā bhūtis tathaivākāśasaṁśraye 13_003_0104 devāpy adhiṣṭhānavaśās tasmād devaṁ na kāmaye 13_003_0105 kāmānāṁ nāsty adhiṣṭhānam akāmas tu nivartate 13_003_0106 lokasaṁgrahadharmās tu sarva eva na saṁśayaḥ 13_003_0107 ḍolāsadharmān dharmajña r̥ṣir dvaipāyano ’bravīt 13_003_0108 kasmāt ko viṣamaṁ duḥkham āroheta vicakṣaṇaḥ 13_003_0109 vidyamāne same mārge ḍolādharmavivarjite 13_003_0110 ko hy ātmānaṁ priyaṁ loke ḍolāsādharmyatāṁ nayet 13_003_0111 carācaraiḥ sarvabhūtair gantavyam aviśaṅkayā 13_003_0112 asmāl lokāt paraṁ lokam apātheyam adaiśikam 13_003_0113 ghoraṁ tamaḥ praveṣṭavyam atrātāram abāndhavam 13_003_0114 ye tu taṁ kila dharmajñā dharmaṁ nārāyaṇeritam 13_003_0115 ananyamanaso dāntāḥ smaranti niyatavratāḥ 13_003_0116 tatas te na ca paśyanti prāpnuvanti paraṁ padam 13_003_0117 rakṣate bhagavān viṣṇur bhaktān ātmaśarīravat 13_003_0118 kulālacakrapratime bhrāmyamāṇeṣu jantuṣu 13_003_0119 mātāpitr̥sahasrāṇi saṁprāptāni mayā guro 13_003_0120 snehāpannena pītās tu mātr̥̄ṇāṁ vividhāḥ stanāḥ 13_003_0121 putradārasahasrāṇi iṣṭāniṣṭaśatāni ca 13_003_0122 prāptāny adhiṣṭhānavaśād atītāni tathaiva ca 13_003_0123 na kva cic ca sukhaṁ prāptaṁ na kva cic chāśvatī gatiḥ 13_003_0124 sthānair mahadbhir vibhraṁśo duḥkhalabdhaiḥ punaḥ punaḥ 13_003_0125 dhananāśaś ca saṁprāpto labdhvā duḥkhena tad dhanam 13_003_0126 adhvagānām iva pathi cchāyām āśritya saṁgamaḥ 13_003_0127 evaṁ karmavaśo loko jñātīnāṁ hitasaṁgamaḥ 13_003_0128 viśramya ca punar yāti karmabhir darśitāṁ gatim 13_003_0129 etad īdr̥śakaṁ dr̥ṣṭvā jñātvā caiva samāgamam 13_003_0130 ko na bibhyet kuruśreṣṭha viṣṭhānnasyeva bhojanāt 13_003_0131 buddhiś ca me samutpannā vaiṣṇave dharmavistare 13_003_0132 tad eṣa śirasā pādau gato ’smi bhagavaṁs tava 13_003_0133 śaraṇaṁ ca prapanno ’smi gantavye śaraṇe dhruve 13_003_0134 janmamr̥tyujarākhinnas tribhir duḥkhair nipīḍitaḥ 13_003_0135 icchāmi bhavatā trātum ebhyas tvatto mahāmune 13_003_0136 tasyādyayugadharmasya śravaṇāt kurupuṁgava 13_003_0137 etad ādyayugodbhūtaṁ tretāyāṁ tat tirohitam 13_003_0138 sa eva dharmam akhilam r̥ṣir dvaipāyano ’bravīt 13_003=0138 Colophon. 13_003=0138 bhīṣmaḥ 13_003_0139 sadr̥śaṁ rājaśārdūla vr̥ttasya ca kulasya ca 13_003_0140 ko rājyaṁ vipulaṁ gr̥hya sphītākārapuraṁ mahat 13_003_0141 nirjitārātisāmantaṁ devarājyopamaṁ sukham 13_003_0142 rājye rājyaguṇā ye ca tān vyudasya narādhipa 13_003_0143 doṣaṁ paśyasi rājendra dehe ’smin pāñcabhautike 13_003_0144 atikrāntās tvayā rājan vr̥ttena prapitāmahāḥ 13_003_0145 dharmo vigrahavān dhīro viduraś ca mahāyaśāḥ 13_003_0146 saṁjayaś ca mahātejā ye cānye divyadarśanāḥ 13_003_0147 pravr̥ttajñānasaṁpannās tattvajñānavido nr̥pa 13_003_0148 te ’tikrāntā mahārāja brahmādyāḥ sasurāsurāḥ 13_003_0149 anityaṁ duḥkhasaṁtaptaṁ jagad etan na saṁśayaḥ 13_003_0150 evam etān mahābāho brahmādyān sasurāsurān 13_003_0151 anityān satataṁ paśya manuṣyādiṣu kā kathā 13_003_0152 nityāṁ tu prakr̥tīm āhur yāsau prasavadharmiṇī 13_003_0153 arūpiṇīm anirdeśyām akr̥tāṁ puruṣātigām 13_003_0154 tām atyantasukhāṁ saukhyāṁ nirvāṇam iti saṁjñitām 13_003_0155 āhur brahmarṣayo hy ādyāṁ bhuvi caiva maharṣayaḥ 13_003_0156 tayā puruṣarūpiṇyā dharmaprakr̥tiko ’nagha 13_003_0157 sa yāty eva hi nirvāṇaṁ yat tat prakr̥tisaṁjñitam 13_003_0158 sa eṣa prākr̥to dharmo bhrājaty ādiyuge nr̥pa 13_003_0159 vikāradharmāḥ śeṣeṣu yugeṣu bharatarṣabha 13_003_0160 bhrājante ’bhyadhikaṁ vīra saṁsārapathagocarāḥ 13_003_0161 prakr̥tīnāṁ ca sarvāsām akr̥tā prakr̥tiḥ smr̥tā 13_003_0162 evaṁ prakr̥tidharmā hi varāṁ prakr̥tim āśritāḥ 13_003_0163 paśyanti paramāṁ loke dr̥ṣṭādr̥ṣṭānudarśinīm 13_003_0164 sattvādiyugaparyante tretāyugasamudbhave 13_003_0165 kāmaṁ kāmayamāneṣu brāhmaṇeṣu tirohitaḥ 13_003_0166 kupatheṣu tu dharmeṣu prādurbhūteṣu kaurava 13_003_0167 jāto mandapracāro hi dharmaḥ kaliyuge nr̥pa 13_003_0168 nityas tu puruṣo jñeyo viśvarūpo nirañjanaḥ 13_003_0169 brahmādyā api devāś ca yaṁ sadā paryupāsate 13_003_0170 taṁ ca nārāyaṇaṁ viddhi paraṁ brahmeti śāśvatam 13_003_0171 tatkarma kuru kāyena dhyāyasva manasā ca tam 13_003_0172 kīrtayasva ca tannāma vācā sarvatra bhūpate 13_003_0173 tatpadaṁ prāpnuhi prāpyaṁ śāśvataṁ cāpunarbhavam 13_003_0174 ity etad viṣṇum āśritya saṁsāragrahamokṣaṇam 13_003_0175 kathitaṁ te mahābāho kiṁ bhūyaḥ śrotum icchasi 13_003=0175 Colophon. 13_003=0175 yudhiṣṭhiraḥ 13_003_0176 kliśyamāneṣu bhūteṣu jātīmaraṇasāgare 13_003_0177 yat prāpya kleśaṁ nāpnoti tan me brūhi pitāmaha 13_003=0177 bhīṣmaḥ 13_003_0178 atrāpy udāharantīmam itihāsaṁ purātanam 13_003_0179 sanatkumārasya sataḥ saṁvādaṁ nāradasya ca 13_003_0180 sanatkumāro bhagavān brahmaputro mahāyaśāḥ 13_003_0181 pūrvajātās trayas tasya kathyante brahmavādinaḥ 13_003_0182 sanakaḥ sanandanaś caiva tr̥tīyaś ca sanātanaḥ 13_003_0183 jātamātrāś ca te sarve pratibuddhā iti śrutiḥ 13_003_0184 caturthaś caiva teṣāṁ sa bhagavān yogavittamaḥ 13_003_0185 sanatkumāra iti vai kathayanti maharṣayaḥ 13_003_0186 hairaṇyagarbhaḥ sa munir vasiṣṭhaḥ pañcamaḥ smr̥taḥ 13_003_0187 ṣaṣṭhaḥ sthāṇuḥ sa bhagavān ameyātmā triśūladhr̥t 13_003_0188 tato ’pare samutpannāḥ pāvakā dāruṇe kratau 13_003_0189 manasā svayaṁbhuvo hīme marīcipramukhās tathā 13_003_0190 bhr̥gur marīcer anujo bhr̥gor apy aṅgirās tathā 13_003_0191 anujo ’ṅgiraso ’thātriḥ pulastyo ’tres tathānujaḥ 13_003_0192 pulastyasyānujo vidvān pulaho nu mahādyutiḥ 13_003_0193 paṭhyante brahmajā hy ete vidvadbhir amitaujasaḥ 13_003_0194 sarvam etan mahārāja kurvann ādigurur mahān 13_003_0195 prabhur vibhur anantaśrīr brahmā lokapitāmahaḥ 13_003_0196 mūrtimanto ’mr̥tībhūtās tejasātitaponvitāḥ 13_003_0197 sanakaprabhr̥tayas tatra ye ca prāptāḥ paraṁ padam 13_003_0198 kr̥tsnaṁ kṣayam anuprāpya vimuktā mūrtibandhanāt 13_003_0199 sanatkumāras tu vibhur yogam āsthāya yogavit 13_003_0200 trīm̐l lokān acarac chaśvad aiśvaryeṇa pareṇa hi 13_003_0201 rudraś cāpy aṣṭaguṇitaṁ yogaṁ prāpto mahāyaśāḥ 13_003_0202 sūkṣmam aṣṭaguṇaṁ rājann itare nr̥pasattama 13_003_0203 marīcipramukhās tāta sarve sr̥ṣṭyartham eva te 13_003_0204 niyuktā rājaśārdūla teṣāṁ sr̥ṣṭiṁ śr̥ṇuṣva me 13_003_0205 sapta brahmāṇa ity ete purāṇe niścayaṁ gatāḥ 13_003_0206 sarve vedeṣu caivoktāḥ khileṣu ca na saṁśayaḥ 13_003_0207 itihāsapurāṇe ca śrutir eṣā sanātanī 13_003_0208 brāhmaṇā varadān etān prāhur vedāntapāragāḥ 13_003_0209 eteṣāṁ pitaras tāta putrā ity anucakṣate 13_003_0210 gaṇāḥ sapta mahārāja mūrtayo ’mūrtayas tathā 13_003_0211 pitr̥̄ṇāṁ caiva rājendra putrā devā iti śrutiḥ 13_003_0212 devair vyāptā ime lokā ity evam anuśuśruma 13_003_0213 kr̥ṣṇadvaipāyanāc caiva devasthānāt tathaiva ca 13_003_0214 devalāc ca naraśreṣṭha kāśyapāc ca mayā śrutam 13_003_0215 gautamād api kauṇḍinyād bhāradvājāt tathaiva ca 13_003_0216 mārkaṇḍeyāt tathaivaitad r̥ṣer devamatāt tathā 13_003_0217 pitrā ca mama rājendra śrāddhakāle prabhāṣitam 13_003_0218 paraṁ rahasyaṁ vedāntaṁ priyaṁ hi paramātmanaḥ 13_003_0219 ataḥ paraṁ pravakṣyāmi yan māṁ pr̥cchasi bhārata 13_003_0220 tad ihaikamanobuddhiḥ śr̥ṇuṣvāvahito nr̥pa 13_003_0221 svāyaṁbhuvasya saṁvādaṁ nāradasya ca dhīmataḥ 13_003_0222 sanatkumāro bhagavān divyaṁ jajvāla tejasā 13_003_0223 aṅguṣṭhamātro bhūtvā vai vicacāra mahādyutiḥ 13_003_0224 sa kadā cin mahābhāgo merupr̥ṣṭhaṁ samāgamat 13_003_0225 nāradena naraśreṣṭha muninā brahmavādinā 13_003_0226 jijñāsamānāv anyonyaṁ sakāśe brahmaṇas tataḥ 13_003_0227 brahmabhāvagatau tāta paramārthārthacintakau 13_003_0228 matimān matimacchreṣṭhaṁ buddhimān buddhimattaram 13_003_0229 kṣetravit kṣetravicchreṣṭhaṁ jñānavij jñānavittamam 13_003_0230 sanatkumāraṁ tattvajñaṁ bhagavantam ariṁdama 13_003_0231 lokavil lokavicchreṣṭham ātmavic cātmavittamam 13_003_0232 sarvavedārthakuśalaṁ sarvaśāstraviśāradam 13_003_0233 sāṁkhyayogaṁ ca yo veda pāṇāv āmalakaṁ yathā 13_003_0234 nārado ’tha naraśreṣṭha taṁ papraccha mahādyutiḥ 13_003=0234 nāradaḥ 13_003_0235 trayoviṁśatitattvasya avyaktasya mahāmune 13_003_0236 prabhavaṁ cāpy ayaṁ caiva śrotum icchāmi tattvataḥ 13_003_0237 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 13_003_0238 kālasaṁkhyāṁ ca sargaṁ ca sraṣṭāraṁ puruṣaṁ prabhum 13_003_0239 yaṁ viśvam upajīvanti yena sarvam idaṁ tatam 13_003_0240 yaṁ prāpya na nivartante tad bhavān vaktum arhati 13_003=0240 sanatkumāraḥ 13_003_0241 yaṁ viśvam upajīvanti yam āhuḥ puruṣaṁ param 13_003_0242 taṁ vai śr̥ṇu mahābuddhe nārāyaṇam anāmayam 13_003_0243 eṣa nārāyaṇo nāma yaṁ viśvam upajīvati 13_003_0244 eṣa sraṣṭā vidhātā ca hartā pālayitā prabhuḥ 13_003_0245 prāpyainaṁ na nivartante yatayo ’dhyātmacintakāḥ 13_003_0246 etāvad eva vaktavyaṁ mayā nārada pr̥cchate 13_003_0247 paraṁ na vedmi tat sargaṁ yāvāṁś cāyaṁ yathāpyayam 13_003_0248 śrūyatām ānupūrvyeṇa nava sargāḥ prayatnataḥ 13_003_0249 yathākālaparīmāṇaṁ tattvānām r̥ṣisattama 13_003_0250 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 13_003_0251 kālasaṁkhyāṁ ca sargaṁ ca sarvam eva mahāmune 13_003_0252 tamasaḥ kurvataḥ sargaṁ tāmaso hy abhidhīyate 13_003_0253 brahmavidbhir dvijair nityaṁ nityam adhyātmacintakaiḥ 13_003_0254 paryāyanāmāny etasya kathayanti manīṣiṇaḥ 13_003_0255 tāni te saṁpravakṣyāmi tad ihaikamanāḥ śr̥ṇu 13_003_0256 mahārṇavo ’rṇavaś caiva salilaṁ ca guṇās tathā 13_003_0257 vedās tapaś ca yajñāś ca dharmāś ca bhagavān vibhuḥ 13_003_0258 prāṇaḥ saṁvartako ’gniś ca vyoma kālas tathaiva ca 13_003_0259 nāmāny etāni brahmarṣe śarīrasyeśvarasya vai 13_003_0260 kīrtitāni dvijaśreṣṭha mayā śāstrānumānataḥ 13_003_0261 caturyugasahasrāṇi caturyugam ariṁdama 13_003_0262 prāhuḥ kalpasahasraṁ vai brāhmaṇās tattvadarśinaḥ 13_003_0263 daśa kalpasahasrāṇi avyayasya mahāniśā 13_003_0264 tathaiva divasaṁ prāhur yogāḥ sāṁkhyāś ca tattvataḥ 13_003_0265 niśāsupto ’tha bhagavān kṣapānte pratyabudhyata 13_003_0266 paścād buddhvā sasarjāpas tāsu vīryam avāsr̥jat 13_003_0267 tad aṇḍam abhavad dhaimaṁ sahasrāṁśusamaprabham 13_003_0268 ahaṁkr̥tvā tatas tasmin sasarja prabhur īśvaraḥ 13_003_0269 hiraṇyagarbhaṁ viśvātmā brahmāṇaṁ jalavan munim 13_003_0270 bhūtabhavyabhaviṣyasya kartāram anaghaṁ vibhum 13_003_0271 mūrtimantaṁ mahātmānaṁ viśvaśaṁbhuṁ svayaṁbhuvam 13_003_0272 aṇimā laghimā prāptir īśāno jyotiṣāṁ varam 13_003_0273 cakre tirodhāṁ bhagavān etat kr̥tvā mahāyaśāḥ 13_003_0274 etasyāpi niśām āhur vedavedāṅgapāragāḥ 13_003_0275 pañca kalpasahasrāṇi ahar etāvad eva ca 13_003_0276 sa sargaṁ kurute brahmā tāmasasyānupūrvaśaḥ 13_003_0277 sr̥jate ha tv ahaṁkāraṁ parameṣṭhinam avyayam 13_003_0278 ahaṁkāreṇa vai lokā vyāptāḥ sāhaṁkr̥tena vai 13_003_0279 yenāviṣṭāni bhūtāni majjanty avyaktasāgare 13_003_0280 devarṣidānavanarā yakṣagandharvakiṁnarāḥ 13_003_0281 unmajjanti nimajjanti ūrdhvādhas tiryag eva ca 13_003_0282 etasyāpi niśām āhus tr̥tīyām atha kurvataḥ 13_003_0283 trīṇi kalpasahasrāṇi ahar etāvad eva tu 13_003_0284 ahaṁkāras tu sr̥jati mahābhūtāni pañca vai 13_003_0285 pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 13_003_0286 eteṣāṁ guṇatattvāni pañca prāhur dvijātayaḥ 13_003_0287 śabde sparśe ca rūpe ca rase gandhe tathaiva ca 13_003_0288 guṇeṣv eteṣv abhiratāḥ paṅkalagnā iva dvipāḥ 13_003_0289 nottiṣṭhanty avaśībhūtāḥ saktā avyaktasāgare 13_003_0290 eteṣām iha vai sargaṁ caturtham iha kurvataḥ 13_003_0291 caturyugasahasre vai ahorātrās tathaiva ca 13_003_0292 ananta iti vikhyātaḥ pañcamaḥ sarga ucyate 13_003_0293 indriyāṇi daśaikaṁ ca yathāśrutinidarśanāt 13_003_0294 manaḥ sarvam idaṁ tāta viśvaṁ sarvam idaṁ jagat 13_003_0295 na tathānyāni bhūtāni balavanti yathā manaḥ 13_003_0296 etasyāpi ha vai sargaṁ ṣaṣṭham āhur dvijātayaḥ 13_003_0297 ahaḥ kalpasahasraṁ vai rātrir etāvatī tathā 13_003_0298 ūrdhvasrotas tu vai sargaṁ saptamaṁ brahmaṇo viduḥ 13_003_0299 aṣṭamaṁ cāpy adhaḥsrotas tiryak tu navamaḥ smr̥taḥ 13_003_0300 etāni nava sargāṇi tattvāni ca mahāmune 13_003_0301 caturviṁśati tattvāni tattvasaṁkhyāni te ’nagha 13_003_0302 sarvasya prabhavaḥ pūrvam ukto nārāyaṇaḥ prabhuḥ 13_003_0303 avyayaḥ prabhavaś caiva avyaktasya mahāmune 13_003_0304 pravakṣyāmy aparaṁ tattvaṁ yasya yasyeśvaraś ca yaḥ 13_003_0305 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 13_003_0306 yathāśrutaṁ yathādr̥ṣṭaṁ tattvato vai nibodha me 13_003=0306 Colophon. 13_003=0306 sanatkumāraḥ 13_003_0307 adhaḥsrotasi sarge ca tiryaksrotasi caiva hi 13_003_0308 etābhyām īśvaraṁ vidyād ūrdhvasrotas tathaiva ca 13_003_0309 karmendriyāṇāṁ pañcānām īśvaro buddhigocaraḥ 13_003_0310 buddhīndriyāṇām atha tu īśvaro mana ucyate 13_003_0311 manasaḥ pañca bhūtāni saguṇāny āhur īśvaram 13_003_0312 bhūtānām īśvaraṁ vidyād brahmāṇaṁ parameṣṭhinam 13_003_0313 bhavān hi kuśalaś caiva dharmeṣv eṣu pareṣu vai 13_003_0314 kālāgnir ahnaḥ kalpānte jagad dahati cāṁśubhiḥ 13_003_0315 tataḥ sarvāṇi bhūtāni sthāvarāṇi carāṇi ca 13_003_0316 mahābhūtāni dagdhāni svayoniṁ gamitāni vai 13_003_0317 kūrmapr̥ṣṭhanibhā bhūmir nirdagdhakuśakaṇṭakā 13_003_0318 nirvr̥kṣā nistr̥ṇā caiva dagdhā kālāgninā tadā 13_003_0319 jagat pralīnaṁ jagati jagac cāpsu pralīyate 13_003_0320 naṣṭagandhā tadā sūkṣmā jalam evābhavat tadā 13_003_0321 tato mayūkhajālena sūryas tv āpīyate jalam 13_003_0322 rasātmā līyate cārke tadā brāhmaṇasattama 13_003_0323 antarikṣagatān bhūtān pradahaty analas tadā 13_003_0324 agnibhūtaṁ tadā vyoma bhavatīty abhicakṣate 13_003_0325 taṁ tathā visphurantaṁ hi vāyur jarayate mahān 13_003_0326 mahatā balavegena ādatte taṁ hi bhānumān 13_003_0327 vāyor api guṇaṁ sparśam ākāśaṁ grasate yadā 13_003_0328 praśāmyati tato vāyuḥ khaṁ tu tiṣṭhati nānadat 13_003_0329 tasya taṁ ninadaṁ śabdam ādatte vai manas tadā 13_003_0330 sa śabdaguṇahīnātmā tiṣṭhate mūrtimāṁs tu vai 13_003_0331 bhuṅkte ca sa tadā vyoma manas tāta digātmakam 13_003_0332 vyomātmani vinaṣṭe tu saṁkalpātmā vivardhate 13_003_0333 saṁkalpātmānam ādatte cittaṁ vai svena tejasā 13_003_0334 cittaṁ grasaty ahaṁkāras tadā vai munisattama 13_003_0335 vinaṣṭe ca tadā citte ahaṁkāro ’bhavan mahān 13_003_0336 ahaṁkāraṁ tadādatte mahān brahmā prajāpatiḥ 13_003_0337 abhimāne vinaṣṭe tu mahān brahmā virājate 13_003_0338 taṁ tadā triṣu lokeṣu mūrtiṣv evāgramūrtijam 13_003_0339 yena viśvam idaṁ kr̥tsnaṁ nirmitaṁ vai guṇārthinā 13_003_0340 mūrtiṁ jaleśvaram api vyavasāyaguṇātmakam 13_003_0341 grasiṣṇur bhagavān brahmā vyaktāvyaktam asaṁśayaḥ 13_003_0342 eṣo ’vyayasya pralayo mayā te parikīrtitaḥ 13_003_0343 adhyātmam adhibhūtaṁ ca adhidaivaṁ ca śrūyatām 13_003_0344 ākāśaṁ prathamaṁ bhūtaṁ śrotram adhyātmaṁ śabdo ’dhibhūtaṁ diśo ’dhidaivatam ||1|| 13_003=0344 vāyur dvitīyaṁ bhūtaṁ tvag adhyātmaṁ sparśo ’dhibhūtaṁ vidyud 13_003=0344 adhidaivataṁ syāt ||2|| jyotis tr̥tīyaṁ bhūtaṁ cakṣur adhyātmaṁ rūpam 13_003=0344 adhibhūtaṁ sūryo ’dhidaivataṁ syāt ||3|| āpaś caturthaṁ bhūtaṁ jihvādhyātmaṁ 13_003=0344 raso ’dhibhūtaṁ varuṇo ’dhidaivataṁ syāt ||4|| pr̥thivī pañcamaṁ 13_003=0344 bhūtaṁ ghrāṇam adhyātmaṁ gandho ’dhibhūtaṁ vāyur adhidaivataṁ syāt ||5|| 13_003=0344 pāñcabhautikam etac catuṣṭayam anuvarṇitam ||6|| 13_003_0345 ata ūrdhvam indriyam anuvarṇayiṣyāmaḥ ||1|| pādāv adhyātmaṁ 13_003=0345 gantavyam adhibhūtaṁ viṣṇur adhidaivataṁ syāt ||2|| hastāv adhyātmaṁ 13_003=0345 kartavyam adhibhūtam indro ’dhidaivataṁ syāt ||3|| pāyur adhyātmaṁ visargo 13_003=0345 ’dhibhūtaṁ mitro ’dhidaivataṁ syāt ||4|| upastho ’dhyātmam ānando 13_003=0345 ’dhibhūtaṁ prajāpatir adhidaivataṁ syāt ||5|| vāg adhyātmaṁ vaktavyam adhibhūtam 13_003=0345 agnir adhidaivataṁ syāt ||6|| mano ’dhyātmaṁ mantavyam adhibhūtaṁ 13_003=0345 candramā adhidaivataṁ syāt ||7|| ahaṁkāro ’dhyātmam abhimāno 13_003=0345 ’dhibhūtaṁ viriñco ’dhidaivataṁ syāt ||8|| buddhir adhyātmaṁ vyavasāyo 13_003=0345 ’dhibhūtaṁ brahmādhidaivataṁ syāt ||9|| 13_003_0346 evam avyakto bhagavān sakr̥t kr̥tsnān kurute saṁharate ca | kasmāt | 13_003=0346 krīḍārtham ||1|| yathādityo ’ṁśujālaṁ kṣipati saṁharate ca evam avyakto 13_003=0346 guṇān sr̥jati saṁharate ca ||2|| yathārṇavād ūrmimālānicayaś 13_003=0346 cordhvam uttiṣṭhate saṁharate ca ||3|| yathā cāntarikṣād abhrakośam uttiṣṭhati 13_003=0346 stanitagarjitonmiśraṁ tadvat tatraiva praṇāśāt | evam avyakto 13_003=0346 guṇān sr̥jati saṁharate ca ||4|| 13_003_0347 yathā kūrmo ’ṅgāni kāmāt prasārayate punaś ca praveśayati evam avyakto 13_003=0347 lokān prakāśayate praveśayate ca ||1|| evaṁ cetanaś ca bhagavān pañcaviṁśakaḥ 13_003=0347 śuciḥ |tenādhiṣṭhitā prakr̥tiś cetayati nityaṁ sahadharmā 13_003=0347 ca ||2|| bhagavato ’vyaktasya kriyāvato ’kriyāvataś ca prakr̥tiḥ | 13_003=0347 kriyāvān ajarāmaraḥ kṣetrajño nārāyaṇaḥ puruṣaḥ ||3|| 13_003=0347 bhīṣmaḥ 13_003_0348 ity etan nāradāyoktaṁ kumāreṇa ca dhīmatā 13_003_0349 etac chrutvā dvijo rājan sarvayajñaphalaṁ labhet 13_003=0349 Colophon. % D10 T G Cv cont.: M ins. after 13.11: 13_003A=0000 yudhiṣṭhiraḥ 13_003A_0001 ātmany agnīn samādhāya ya ete kurunandana 13_003A_0002 dvijātayo vratopetā japayajñaparāyaṇāḥ 13_003A_0003 yajanty ārambhayajñaiś ca mānasaṁ yajñam āsthitāḥ 13_003A_0004 agnibhyaś ca paraṁ nāsti yeṣām eṣā vyavasthitiḥ 13_003A_0005 teṣāṁ gatir mahāprājña kīdr̥śī kiṁparāś ca te 13_003A_0006 etad icchāmi tattvena tvattaḥ śrotuṁ pitāmaha 13_003A=0006 bhīṣmaḥ 13_003A_0007 atra te vartayiṣyāmi itihāsaṁ purātanam 13_003A_0008 vaikuṇṭhasya ca saṁvādaṁ suparṇasya ca bhārata 13_003A_0009 amr̥tasya samutpattau devānām asuraiḥ saha 13_003A_0010 ṣaṣṭiṁ varṣasahasrāṇi devāsuram avartata 13_003A_0011 tatra devās tu daiteyair vadhyante bhr̥śadāruṇaiḥ 13_003A_0012 trātāraṁ nādhigacchanti vadhyamānā mahāsuraiḥ 13_003A_0013 ārtās te devadeveśaṁ prapannāḥ śaraṇaiṣiṇaḥ 13_003A_0014 pitāmahaṁ mahāprājñaṁ vadhyamānāḥ suretaraiḥ 13_003A_0015 tā dr̥ṣṭvā devatā brahmā saṁbhrāntendriyamānasaḥ 13_003A_0016 vaikuṇṭhaṁ śaraṇaṁ devaṁ pratipede ca taiḥ saha 13_003A_0017 tataḥ sa devaiḥ sahitaḥ padmayonir nareśvara 13_003A_0018 tuṣṭāva prāñjalir bhūtvā nārāyaṇam anāmayam 13_003A_0019 tvadrūpacintanān nāmnāṁ smaraṇād arcanād api 13_003A_0020 tapoyogādibhiś caiva śreyo yānti manīṣiṇaḥ 13_003A_0021 bhaktavatsala padmākṣa parameśvara pāpahan 13_003A_0022 paramātmāvikārād ya nārāyaṇa namo ’stu te 13_003A_0023 namas te sarvalokāde sarvātmāmitavikrama 13_003A_0024 sarvabhūtabhaviṣyeśa sarvabhūtamaheśvara 13_003A_0025 devānām api devas tvaṁ sarvavidyāparāyaṇaḥ 13_003A_0026 jagadbījasamāhāra jagataḥ paramo hy asi 13_003A_0027 trāyasva devatā vīra dānavādyaiḥ supīḍitāḥ 13_003A_0028 lokāṁś ca lokapālāṁś ca r̥ṣīṁś ca jayatāṁ vara 13_003A_0029 vedāḥ sāṅgopaniṣadaḥ sarahasyāḥ sasaṁgrahāḥ 13_003A_0030 soṁkārāḥ savaṣaṭkārāḥ prāhus tvāṁ yajñam uttamam 13_003A_0031 pavitrāṇāṁ pavitraṁ ca maṅgalānāṁ ca maṅgalam 13_003A_0032 tapasvināṁ tapaś caiva daivataṁ devatāsv api 13_003A_0033 evamādipuraskārair r̥ksāmayajuṣāṁ gaṇaiḥ 13_003A_0034 vaikuṇṭhaṁ tuṣṭuvur devāḥ sarve brahmarṣibhiḥ saha 13_003A_0035 tato ’ntarikṣe vāg āsīn meghagambhīranisvanā 13_003A_0036 jeṣyadhvaṁ dānavān yūyaṁ mayaiva saha saṁgare 13_003A_0037 tato devagaṇānāṁ ca dānavānāṁ ca yudhyatām 13_003A_0038 prādurāsīn mahātejāḥ śārṅgacakragadādharaḥ 13_003A_0039 suparṇapr̥ṣṭham āsthāya tejasā pradahann iva 13_003A_0040 vyadhamad dānavān sarvān bāhudraviṇatejasā 13_003A_0041 taṁ samāsādya samare daityadānavapuṁgavāḥ 13_003A_0042 vyanaśyanta mahārāja pataṁgā iva pāvakam 13_003A_0043 sa vijityāsurān sarvān dānavāṁś ca mahāmatiḥ 13_003A_0044 paśyatām eva devānāṁ tatraivāntaradhīyata 13_003A_0045 taṁ dr̥ṣṭvāntarhitaṁ devaṁ viṣṇuṁ devāmitadyutim 13_003A_0046 vismayotphullanayanā brahmāṇam idam abruvan 13_003A_0047 bhagavan sarvalokeśa sarvalokapitāmaha 13_003A_0048 idam atyadbhutaṁ vr̥ttaṁ tan naḥ śaṁsitum arhasi 13_003A_0049 devāsure ’smin saṁgrāme trātā yena vayaṁ prabho 13_003A_0050 etad vijñātum icchāmaḥ kuto ’sau kaś ca tattvataḥ 13_003A_0051 ko ’yam asmān paritrāya tūṣṇīm eva yathāgatam 13_003A_0052 pratiprayāto divyātmā taṁ naḥ śaṁsitum arhasi 13_003A_0053 evam uktaḥ suraiḥ sarvair vacanaṁ vacanārthavit 13_003A_0054 uvāca padmanābhasya pūrvarūpaṁ prati prabho 13_003A=0054 brahmā 13_003A_0055 na hy enaṁ veda tattvena bhuvanaṁ bhuvaneśvaram 13_003A_0056 saṁkhyātuṁ naiva cātmānaṁ nirguṇaṁ guṇināṁ varam 13_003A_0057 atra vo vartayiṣyāmi itihāsaṁ purātanam 13_003A_0058 suparṇasya ca saṁvādam r̥ṣīṇāṁ cāpi devatāḥ 13_003A_0059 purā brahmarṣayaś caiva siddhāś ca bhuvaneśvaram 13_003A_0060 āśritya himavatpr̥ṣṭhe cakrire vividhāḥ kathāḥ 13_003A_0061 teṣāṁ kathayatāṁ tatra kathānte patatāṁ varaḥ 13_003A_0062 prādurāsīn mahātejā vāhaś cakragadābhr̥taḥ 13_003A_0063 sa tān r̥ṣīn samāsādya vinayāvanatānanaḥ 13_003A_0064 avatīrya mahāvīryas tān r̥ṣīn abhijagmivān 13_003A_0065 abhyarcitaḥ sa r̥ṣibhiḥ svāgatena mahābalaḥ 13_003A_0066 upāviśata tejasvī bhūmau vegavatāṁ varaḥ 13_003A_0067 tam āsīnaṁ mahātmānaṁ vainateyaṁ mahādyutim 13_003A_0068 r̥ṣayaḥ paripapracchur mahātmānas tapasvinaḥ 13_003A_0069 kautūhalaṁ vainateya paraṁ no hr̥di vartate 13_003A_0070 tasya nānyo ’sti vakteha tvām r̥te pannagāśana 13_003A_0071 tad ākhyātum ihecchāmo bhavatā praśnam uttamam 13_003A_0072 evam uktaḥ pratyuvāca prāñjalir vinatāsutaḥ 13_003A_0073 dhanyo ’smy anugr̥hīto ’smi yan māṁ brahmarṣisattamāḥ 13_003A_0074 praṣṭavyaṁ praṣṭum icchanti prītimanto ’nasūyakāḥ 13_003A_0075 kiṁ mayā brūta vaktavyaṁ kāryaṁ ca vadatāṁ varāḥ 13_003A_0076 yūyaṁ hi māṁ yathāyuktaṁ sarvaṁ vai praṣṭum arhatha 13_003A_0077 namaskr̥tvā hy anantāya tatas te r̥ṣisattamāḥ 13_003A_0078 praṣṭuṁ pracakramus tatra vainateyaṁ mahābalam 13_003A_0079 devadevaṁ mahātmānaṁ nārāyaṇam anāmayam 13_003A_0080 bhavān upāste varadaṁ kuto ’sau kaś ca tattvataḥ 13_003A_0081 prakr̥tir vikr̥tir vāsya kīdr̥śī kva nu saṁsthitiḥ 13_003A_0082 etad bhavantaṁ pr̥cchāmo devo ’yaṁ kva kr̥tālayaḥ 13_003A_0083 eṣa bhaktapriyo devaḥ priyabhaktas tathaiva ca 13_003A_0084 tvaṁ priyaś cāsya bhaktaś ca nānyaḥ kāśyapa vidyate 13_003A_0085 muṣṇann iva manaścakṣūṁṣy avibhāvyatanur vibhuḥ 13_003A_0086 anādimadhyanidhano na vidmainaṁ kuto hy asau 13_003A_0087 vedeṣv api ca viśvātmā gīyate na ca vidmahe 13_003A_0088 tattvatas tattvabhūtātmā vibhur nityaḥ sanātanaḥ 13_003A_0089 pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 13_003A_0090 guṇāś caiṣāṁ yathāsaṁkhyaṁ bhāvābhāvau tathaiva ca 13_003A_0091 tamaḥ sattvaṁ rajaś caiva bhāvāś caiva tadātmakāḥ 13_003A_0092 mano buddhiś ca tejaś ca buddhigamyāni tattvataḥ 13_003A_0093 jāyante tāta kasmād dhi tiṣṭhate teṣv asau vibhuḥ 13_003A_0094 saṁcintya bahudhā buddhyā nādhyavasyāmahe param 13_003A_0095 tasya devasya tattvena tan naḥ śaṁsa yathātatham 13_003A_0096 etam eva paraṁ praśnaṁ kautūhalasamanvitāḥ 13_003A_0097 evaṁ bhavantaṁ pr̥cchāmas tan naḥ śaṁsitum arhasi 13_003A=0097 suparṇaḥ 13_003A_0098 sthūlato yas tu bhagavāṁs tenaiva svena hetunā 13_003A_0099 trailokyasya tu rakṣārthaṁ dr̥śyate rūpam āsthitaḥ 13_003A_0100 mayā tu mahad āścaryaṁ purā dr̥ṣṭaṁ sanātane 13_003A_0101 deve śrīvr̥kṣanilaye tac chr̥ṇudhvam aśeṣataḥ 13_003A_0102 na sma śakyo mayā vettuṁ na bhavadbhiḥ kathaṁ cana 13_003A_0103 yathā māṁ prāha bhagavāṁs tathā tac chrūyatāṁ mama 13_003A_0104 mayāmr̥taṁ devatānāṁ miṣatām r̥ṣisattamāḥ 13_003A_0105 hr̥taṁ vipāṭya tad yantraṁ vidrāvyāmr̥tarakṣiṇaḥ 13_003A_0106 devatā vimukhīkr̥tya sendrāḥ samaruto mr̥dhe 13_003A_0107 unmathyāśu girīṁś caiva vikṣobhya ca mahodadhim 13_003A_0108 taṁ dr̥ṣṭvā mama vikrāntaṁ vāg uvācāśarīriṇī 13_003A_0109 prīto ’smi te vainateya karmaṇānena suvrata 13_003A_0110 avr̥thā te ’stu madvākyaṁ brūhi kiṁ karavāṇi te 13_003A_0111 tām evaṁvādinīṁ vācam ahaṁ pratyuktavāṁs tadā 13_003A_0112 jñātum icchāmi kas tvaṁ hi tato me dāsyase varam 13_003A_0113 prakr̥tir vikr̥tir vā tvaṁ devo vā dānavo ’pi vā 13_003A_0114 tato jaladagambhīraṁ prahasya vadatāṁ varaḥ 13_003A_0115 uvāca varadaḥ prītaḥ kāle tvaṁ mābhivetsyasi 13_003A_0116 vāhanaṁ bhava me sādho varaṁ dadmi tavottamam 13_003A_0117 na te vīryeṇa sadr̥śaḥ kaś cil loke bhaviṣyati 13_003A_0118 pataṁga patatāṁ śreṣṭha na devo nāpi dānavaḥ 13_003A_0119 matsakhitvam anuprāpto durdharṣaś ca bhaviṣyasi 13_003A_0120 tam abravaṁ devadevaṁ mām evaṁvādinaṁ param 13_003A_0121 prayataḥ prāñjalir bhūtvā praṇamya śirasā vibhum 13_003A_0122 evam etan mahābāho sarvam etad bhaviṣyati 13_003A_0123 vāhanaṁ te bhaviṣyāmi yathā vadati māṁ bhavān 13_003A_0124 mamāpi ca mahābuddhe niścayaṁ śrūyatām iti 13_003A_0125 dhvajas te ’haṁ bhaviṣyāmi rathasthasya na saṁśayaḥ 13_003A_0126 tathāstv iti sa mām uktvā bhūyaḥ prāha mahāmanāḥ 13_003A_0127 na te gativighāto ’dya bhaviṣyaty amr̥taṁ vinā 13_003A_0128 evaṁ kr̥tvā tu samayaṁ devadevaḥ sanātanaḥ 13_003A_0129 mām uktvā sādhayasveti yathābhiprāyato gataḥ 13_003A_0130 tato ’haṁ kr̥tasaṁvādo tena kenāpi sattamāḥ 13_003A_0131 kautūhalasamāviṣṭaḥ pitaraṁ kāśyapaṁ gataḥ 13_003A_0132 so ’haṁ pitaram āsādya praṇipatyābhivādya ca 13_003A_0133 sarvam etad yathātathyam uktavān pitur antike 13_003A_0134 śrutvā tu bhagavān mahyaṁ dhyānam evānvapadyata 13_003A_0135 sa muhūrtam iva dhyātvā mām āha vadatāṁ varaḥ 13_003A_0136 dhanyo ’sy anugr̥hītaś ca yat tvaṁ tena mahātmanā 13_003A_0137 saṁvādaṁ kr̥tavāṁs tāta guhyena paramātmanā 13_003A_0138 sthūladr̥śyaḥ sa bhagavāṁs tena tenaiva hetunā 13_003A_0139 dr̥śyate ’vyaktarūpasthaḥ pradhānaṁ prabhavāpyayaḥ 13_003A_0140 mayā hi sa mahātejā nānyayogasamādhinā 13_003A_0141 tapasogreṇa tejasvī toṣitas tapasāṁ nidhiḥ 13_003A_0142 tato me darśayām āsa toṣayann iva putraka 13_003A_0143 śvetapītāruṇanibhaḥ kadrūkapilapiṅgalaḥ 13_003A_0144 raktanīlāsitanibhaḥ sahasrodarapāṇimān 13_003A_0145 dvisāhasramahāvaktra ekākṣaḥ śatalocanaḥ 13_003A_0146 aniṣpandā nirāhārāḥ samānāḥ sūryatejasā 13_003A_0147 tam upāsanti paramaṁ guhyam akṣaram avyayam 13_003A_0148 samāsādya tu taṁ viśvam ahaṁ mūrdhnā praṇamya ca 13_003A_0149 r̥gyajuḥsāmabhiḥ stutvā śaraṇyaṁ śaraṇaṁ gataḥ 13_003A_0150 mahāmeghaughadhīreṇa svareṇa jayatāṁ varaḥ 13_003A_0151 ābhāṣya putra putreti idam āha dhr̥taṁ vacaḥ 13_003A_0152 tvayābhyudayakāmena tapaś cīrṇaṁ mahāmune 13_003A_0153 amuktas tvaṁ na māṁ saṅgair avimukto ’dya paśyasi 13_003A_0154 yadā saṅgair vimuktaś ca gatamoho gataspr̥haḥ 13_003A_0155 bhaviṣyasi tadā brahman mām anudhyāsyase dvija 13_003A_0156 ekāntikīṁ matiṁ kr̥tvā madbhakto matparāyaṇaḥ 13_003A_0157 jñāsyase māṁ tato brahman vītamohaś ca tattvataḥ 13_003A_0158 tena tvaṁ kr̥tasaṁvādaḥ svataḥ sarvahitaiṣiṇā 13_003A_0159 viśvarūpeṇa devena puruṣeṇa mahātmanā 13_003A_0160 tam evārādhaya kṣipraṁ tam ārādhya na sīdasi 13_003A_0161 so ’ham evaṁ bhagavatā pitrā brahmarṣisattamāḥ 13_003A_0162 anugīto yathānyāyaṁ svam eva bhavanaṁ gataḥ 13_003A=0162 Colophon. 13_003A=0162 suparṇaḥ 13_003A_0163 so ’ham āmantrya pitaraṁ tadbhāvagatamānasaḥ 13_003A_0164 svam evālayam āsādya tam evārtham acintayam 13_003A_0165 tadbhāvagatabhāvātmā tadbhūtagatamānasaḥ 13_003A_0166 govindaṁ cintayann āse śāśvataṁ param avyayam 13_003A_0167 dhr̥taṁ babhūva hr̥dayaṁ nārāyaṇadidr̥kṣayā 13_003A_0168 so ’haṁ vegaṁ samāsthāya manomārutavegavān 13_003A_0169 ramyāṁ viśālāṁ badarīṁ gato nārāyaṇāśramam 13_003A_0170 tatas tatra hariṁ dr̥ṣṭvā jagataḥ prabhavaṁ vibhum 13_003A_0171 govindaṁ puṇḍarīkākṣaṁ praṇataḥ śirasā harim 13_003A_0172 r̥gyajuḥsāmabhiś cainaṁ tuṣṭāva parayā mudā 13_003A_0173 athāpaśyaṁ suvipulam aśvatthaṁ devasaṁśrayam 13_003A_0174 caturdviguṇapīnāṁsaḥ śaṅkhacakragadādharaḥ 13_003A_0175 prādurbabhūva puruṣaḥ pītavāsāḥ sanātanaḥ 13_003A_0176 madhyāhnārkapratīkāśas tejasā bhāsayan diśaḥ 13_003A_0177 saṁstutaḥ saṁvidaṁ kr̥tvā vrajeti śreyase rataḥ 13_003A_0178 prāgudīcīṁ diśaṁ devaḥ pratasthe puruṣottamaḥ 13_003A_0179 diśaś ca vidiśaś caiva bhāsayan svena tejasā 13_003A_0180 tam ahaṁ puruṣaṁ divyaṁ vrajantam amitaujasam 13_003A_0181 anuvavrāja vegena śanair gacchantam avyayam 13_003A_0182 yojanānāṁ sahasrāṇi ṣaṣṭim aṣṭau tathā śatam 13_003A_0183 tathā śatasahasraṁ ca śataṁ dviguṇam eva ca 13_003A_0184 sa gatvā dīrgham adhvānam apaśyam aham adbhutam 13_003A_0185 mahāntaṁ pāvakaṁ dīptam arciṣmantam anindhanam 13_003A_0186 śatayojanavistīrṇaṁ tasmād dviguṇam āyatam 13_003A_0187 viveśa sa mahāyogī pāvakaṁ pāvakadyutiḥ 13_003A_0188 tatra śaṁbhus tapas tepe mahādevaḥ sahomayā 13_003A_0189 sa tena saṁvidaṁ kr̥tvā pāvakaṁ samatikramat 13_003A_0190 śramābhibhūtena mayā kathaṁ cid anugamyate 13_003A_0191 gatvā sa dīrgham adhvānaṁ bhāskareṇāvabhāsitam 13_003A_0192 abhāskaram amaryādaṁ viveśa sumahattamaḥ 13_003A_0193 atha dr̥ṣṭiḥ pratihatā mama tatra babhūva ha 13_003A_0194 yathāsvabhāvaṁ bhūtātmā viveśa sa mahādyutiḥ 13_003A_0195 tato ’ham abhavaṁ mūḍho jaḍāndhabadhiropamaḥ 13_003A_0196 diśaś ca vidiśaś caiva na vijajñe tamovr̥taḥ 13_003A_0197 avijānann ahaṁ kiṁ cit tasmiṁs tamasi saṁvr̥te 13_003A_0198 susaṁbhrāntena manasā vyathāṁ paramikāṁ gataḥ 13_003A_0199 so ’haṁ prapannaḥ śaraṇaṁ devadevaṁ sanātanam 13_003A_0200 prāñjalir manasā bhūtvā vākyam etat tadoktavān 13_003A_0201 bhagavan bhūtabhavyeśa bhavadbhūtakr̥d avyaya 13_003A_0202 śaraṇaṁ saṁprapannaṁ māṁ trātum arhasy ariṁdama 13_003A_0203 ahaṁ tu tattvajijñāsuḥ ko ’si kasyāsi kutra vā 13_003A_0204 saṁprāptaḥ padavīṁ deva sa māṁ saṁtrātum arhasi 13_003A_0205 āvirbhūtaḥ purāṇātmā mām ehīti sanātanaḥ 13_003A_0206 tato ’parāntato devo viśvasya gatir ātmavān 13_003A_0207 mohayām āsa māṁ tatra durvibhāvyavapur vibhuḥ 13_003A_0208 svabhāvam ātmanas tatra darśayan svayam ātmanā 13_003A_0209 śramaṁ me janayām āsa bhayaṁ cābhayadaḥ prabhuḥ 13_003A_0210 khinna ity eva māṁ matvā bhagavān avyayo ’cyutaḥ 13_003A_0211 śabdenāśvāsayām āsa jagāhe ca tamo mahat 13_003A_0212 ahaṁ tu khedānugataḥ śramāc calapadaś caran 13_003A_0213 manasā devadeveśaṁ dhyātuṁ samupacakrame 13_003A_0214 tathā gataṁ tu māṁ jñātvā bhagavān amitadyutiḥ 13_003A_0215 tamaḥ praṇāśayām āsa mamānugrahakāṅkṣayā 13_003A_0216 tataḥ pranaṣṭe tamasi tam ahaṁ dīptatejasam 13_003A_0217 apaśyaṁ tejasā vyāptaṁ madhyāhna iva bhāskaram 13_003A_0218 svayaṁprabhāṁś ca puruṣān striyaś ca paramādbhutāḥ 13_003A_0219 apaśyam aham avyagraṁ tasmin deśe sahasraśaḥ 13_003A_0220 na tatra dyotate sūryo nakṣatrāṇi tathaiva ca 13_003A_0221 na tatra candramā bhāti na vāyur vāti pāṁsulaḥ 13_003A_0222 tatra tūryāṇy anekāni gītāni madhurāṇi ca 13_003A_0223 adr̥śyāni manojñāni śrūyante sarvatodiśam 13_003A_0224 sravanti vaiḍūryalatāḥ padmotpalajhaṣākulāḥ 13_003A_0225 muktāsikatavaprāś ca sarito nirmalodakāḥ 13_003A_0226 agatis tatra devānām asurāṇāṁ tathaiva ca 13_003A_0227 gandharvanāgayakṣāṇāṁ rākṣasānāṁ tathaiva ca 13_003A_0228 svayaṁprabhās tatra narā dr̥śyante ’dbhutadarśanāḥ 13_003A_0229 yeṣāṁ na devatās tulyāḥ prabhābhir bhāvitātmanām 13_003A_0230 sa ca tān apy atikramya daivatair api pūjitaḥ 13_003A_0231 viveśa jvalanaṁ dīptam anindhanam anaupamam 13_003A_0232 jvālābhir māṁ praviṣṭaṁ ca jvalantaṁ sarvatodiśam 13_003A_0233 daityadānavarakṣobhir daivataiś cāpi duḥsaham 13_003A_0234 jvālāmālinam āsādya tam agnim aham avyayam 13_003A_0235 aviṣahyatamaṁ matvā manasedam acintayam 13_003A_0236 mayā hi samareṣv agnir anekeṣu mahādyutiḥ 13_003A_0237 praviṣṭaś cāpaviddhaś ca na ca māṁ dagdhavān kva cit 13_003A_0238 ayaṁ ca duḥsahaḥ śaśvat tejasātihutāśanaḥ 13_003A_0239 atyādityaprakāśārcir analo dīpyate mahān 13_003A_0240 sa tathā dahyamāno ’pi tejasā dīptavarcasā 13_003A_0241 prapannaḥ śaraṇaṁ devaṁ śaṅkhacakragadādharam 13_003A_0242 bhaktaś cānugataś ceti trātum arhasi māṁ vibho 13_003A_0243 yathā māṁ na dahed agniḥ sadyo deva tathā kuru 13_003A_0244 evaṁ vilapamānasya jñātvā me vacanaṁ prabhuḥ 13_003A_0245 mā bhair iti vacaḥ prāha meghagambhīranisvanaḥ 13_003A_0246 sa mām āśvāsya vacanaṁ prāhedaṁ bhagavān vibhuḥ 13_003A_0247 mama tvaṁ viditaḥ saumya yathāvat tattvadarśane 13_003A_0248 jñāpitaś cāpi yat pitrā tac cāpi viditaṁ mahat 13_003A_0249 vainateya mamāpy evam ahaṁ vedyaḥ kathaṁ cana 13_003A_0250 mahad etat svarūpaṁ me na te vedyaṁ kathaṁ cana 13_003A_0251 māṁ hi vindanti vidvāṁso ye jñāne pariniṣṭhitāḥ 13_003A_0252 nirmamā nirahaṁkārā nirāśīrbandhanāyutāḥ 13_003A_0253 bhavāṁs tu satataṁ bhakto manmanāḥ pakṣisattama 13_003A_0254 sthūlaṁ māṁ vetsyate tasmāj jagataḥ kāraṇe sthitam 13_003A=0254 Colophon. 13_003A=0254 suparṇaḥ 13_003A_0255 evaṁ dattābhayas tena tato ’ham r̥ṣisattamāḥ 13_003A_0256 naṣṭakhedaśramabhayaḥ kṣaṇena hy abhavaṁ tadā 13_003A_0257 sa śanair yāti bhagavān gatyā laghuparākramaḥ 13_003A_0258 ahaṁ tu sumahāvegam āsthāyānuvrajāmi tam 13_003A_0259 sa gatvā dīrgham adhvānam ākāśam amitadyutiḥ 13_003A_0260 manasāpy agamaṁ devam āsasādātmatattvavit 13_003A_0261 atha devaḥ samāsādya manasaḥ sadr̥śaṁ javam 13_003A_0262 mohayitvā ca māṁ tatra kṣaṇenāntaradhīyata 13_003A_0263 tatrāmbudharadhīreṇa bhośabdenānunādinā 13_003A_0264 ayaṁ bho ’ham iti prāha vākyaṁ vākyaviśāradaḥ 13_003A_0265 śabdānusārī tu tatas taṁ deśam aham āvrajam 13_003A_0266 tatrāpaśyaṁ tataś cāhaṁ śrīmaddhaṁsayutaṁ saraḥ 13_003A_0267 sa tat saraḥ samāsādya bhagavān ātmavittamaḥ 13_003A_0268 bhośabdapratisr̥ṣṭena svareṇāprativādinā 13_003A_0269 viveśa devaḥ svāṁ yoniṁ mām idaṁ cābhyabhāṣata 13_003A_0270 viśasva salilaṁ saumya sukham atra vasāmahe 13_003A_0271 tataś ca prāviśaṁ tatra saha tena mahātmanā 13_003A_0272 dr̥ṣṭavān adbhutataraṁ tasmin sarasi bhāsvatām 13_003A_0273 agnīnām apraṇītānām iddhānām indhanair vinā 13_003A_0274 dīptānām ājyasiktānāṁ sthāneṣv arciṣmatāṁ sadā 13_003A_0275 dīptis teṣām anājyānāṁ prāptājyānām ivābhavat 13_003A_0276 aniddhānām iva satām iddhānām iva bhāsvatām 13_003A_0277 athāhaṁ varadaṁ devaṁ nāpaśyaṁ tatra saṁgatam 13_003A_0278 tataḥ saṁmoham āpanno viṣādam agamaṁ param 13_003A_0279 apaśyaṁ cāgnihotrāṇi śataśo ’tha sahasraśaḥ 13_003A_0280 vidhinā saṁpraṇītāni dhiṣṇyeṣv ājyavatāṁ tadā 13_003A_0281 asaṁmr̥ṣṭatalāś caiva vedīḥ kusumasaṁstr̥tāḥ 13_003A_0282 kuśapadmotpalāsaṅgān kalaśāṁś ca hiraṇmayān 13_003A_0283 agnihotrāṇi citrāṇi śataśo ’tha sahasraśaḥ 13_003A_0284 agnihotropayogyāni yāni dravyāṇi kāni cit 13_003A_0285 tāni cātra samr̥ddhāni dr̥ṣṭavān asmy anekaśaḥ 13_003A_0286 manohr̥dyatamaś cātra surabhiḥ puṇyalakṣaṇaḥ 13_003A_0287 ājyagandho manogrāhī ghrāṇacakṣuḥsukhāvahaḥ 13_003A_0288 teṣāṁ tatrāgnihotrāṇām īḍitānāṁ sahasraśaḥ 13_003A_0289 samīpe tv adbhutatamam apaśyam aham avyayam 13_003A_0290 candrāṁśukāśaśubhrāṇāṁ tuṣārodbhedavarcasām 13_003A_0291 vimalādityabhāsānāṁ sthaṇḍilāni sahasraśaḥ 13_003A_0292 dr̥ṣṭāny agnisamīpeṣu dyutimanti mahānti ca 13_003A_0293 eṣu cāgnisamīpeṣu śuśrāva supadākṣarāḥ 13_003A_0294 prabhāvāntaritānāṁ tu praspaṣṭākṣarabhāṣiṇām 13_003A_0295 r̥gyajuḥsāmagānāṁ ca madhurāḥ susvarā giraḥ 13_003A_0296 susaṁmr̥ṣṭatalais tais tu br̥hadbhir dīptatejasaiḥ 13_003A_0297 pāvakaiḥ pāvitātmāham abhavaṁ laghuvikramaḥ 13_003A_0298 tato ’haṁ teṣu dhiṣṇyeṣu jvalamāneṣu yajvanām 13_003A_0299 taṁ deśaṁ praṇamitvātha anveṣṭum upacakrame 13_003A_0300 tāny anekasahasrāṇi parīyaṁs tu mahājavāt 13_003A_0301 apaśyamānas taṁ devaṁ tato ’haṁ vyathito ’bhavam 13_003A_0302 tatas teṣv agnihotreṣu jvalatsu vimalārciṣu 13_003A_0303 bhānumatsu na paśyāmi devadevaṁ sanātanam 13_003A_0304 tato ’haṁ tāni dīptāni parīya vyathitendriyaḥ 13_003A_0305 nāntaṁ teṣāṁ prapaśyāmi khedaś ca sahasābhavat 13_003A_0306 vihr̥tya sarvato dr̥ṣṭiṁ bhayamohasamanvitaḥ 13_003A_0307 śramaṁ paramam āpannaś cintayāmi vicetanaḥ 13_003A_0308 tasmin nu khalu vartāmi loke kiṁ caitad īdr̥śam 13_003A_0309 r̥gyajuḥsāmanirghoṣaḥ śrūyate na ca dr̥śyate 13_003A_0310 na ca paśyāmi taṁ devaṁ yenāham iha coditaḥ 13_003A_0311 evaṁ cintāsamāpannaḥ pradhyātum upacakrame 13_003A_0312 tataś cintayato mahyaṁ mohenāviṣṭacetasaḥ 13_003A_0313 mahāñ śabdaḥ prādurāsīt subhr̥śaṁ me vyathākaraḥ 13_003A_0314 athāhaṁ sahasā tatra śr̥ṇomi vipuladhvanim 13_003A_0315 apaśyaṁ ca suparṇānāṁ sahasrāṇy ayutāni ca 13_003A_0316 abhyadravanta mām eva vipuladyutiraṁhasaḥ 13_003A_0317 teṣām ahaṁ prabhāvena sarvathaivāvaro ’bhavam 13_003A_0318 so ’haṁ samantataḥ sarvaiḥ suparṇair atitejasaiḥ 13_003A_0319 dr̥ṣṭvātmānaṁ parigataṁ saṁbhramaṁ paramaṁ gataḥ 13_003A_0320 vinayāvanato bhūtvā namaścakre mahātmane 13_003A_0321 anādinidhanāyaibhir nāmabhiḥ paramātmane 13_003A_0322 nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca 13_003A_0323 bhūtabhavyabhaveśāya śivāya śivamūrtaye 13_003A_0324 śivayoneḥ śivādyāya śivapūjyatamāya ca 13_003A_0325 ghorarūpāya mahate yugāntakaraṇāya ca 13_003A_0326 viśvāya viśvadevāya viśveśāya mahātmane 13_003A_0327 sahasrodarapādāya sahasranayanāya ca 13_003A_0328 sahasrabāhave caiva sahasravadanāya ca 13_003A_0329 śuciśravāya mahate r̥tusaṁvatsarāya ca 13_003A_0330 r̥gyajuḥsāmavaktrāya atharvaśirase namaḥ 13_003A_0331 hr̥ṣīkeśāya kr̥ṣṇāya druhiṇorukramāya ca 13_003A_0332 brahmodrekāya tārkṣyāya varāhāyaikaśr̥ṅgiṇe 13_003A_0333 śipiviṣṭāya satyāya haraye ’tha śikhaṇḍine 13_003A_0334 hutāyordhvāya vakrāya raudrānīkāya sādhave 13_003A_0335 sindhave sindhuvarṣaghne devānāṁ sindhave namaḥ 13_003A_0336 garutmate trinetrāya sudhāmāya vr̥ṣāvr̥ṣe 13_003A_0337 samrāḍugre saṁkr̥taye viraje saṁbhave bhave 13_003A_0338 vr̥ṣāya vr̥ṣarūpāya vibhave bhūrbhuvāya ca 13_003A_0339 dīptasr̥ṣṭāya yajñāya sthirāya sthavirāya ca 13_003A_0340 acyutāya tuṣārāya vīrāya ca samāya ca 13_003A_0341 jiṣṇave puruhūtāya vasiṣṭhāya varāya ca 13_003A_0342 satyeśāya sureśāya haraye ’tha śikhaṇḍine 13_003A_0343 barhiṣāya vareṇyāya vasave viśvavedhase 13_003A_0344 kirīṭine sukeśāya vāsudevāya śuṣmiṇe 13_003A_0345 br̥hadukthe suṣeṇāya yugme duṁdubhaye tathā 13_003A_0346 bhave sakhāya vibhave bharadvājābhayāya ca 13_003A_0347 bhāskarāya ca candrāya padmanābhāya bhūriṇe 13_003A_0348 punarvasubhr̥tatvāya jīvaprabhaviṣāya ca 13_003A_0349 vaṣaṭkārāya svāhāya svadhāya nidhanāya ca 13_003A_0350 r̥ce ca yajuṣe sāmne trailokyapataye namaḥ 13_003A_0351 śrīpadmāyājasadr̥śe dharaṇe dhāraṇe pare 13_003A_0352 saumyāya saumyarūpāya saumye sumanase namaḥ 13_003A_0353 viśvāya ca suviśvāya viśvarūpadharāya ca 13_003A_0354 keśavāya sukeśāya raśmikeśāya bhūriṇe 13_003A_0355 hiraṇyagarbhāya namaḥ saumyāya vr̥ṣarūpiṇe 13_003A_0356 nārāyaṇāgravapuṣe puruhūtāya vajriṇe 13_003A_0357 dharmiṇe vr̥ṣasenāya dharmasenāya rodhase 13_003A_0358 munaye jvaramuktāya jvarādhipataye namaḥ 13_003A_0359 anetrāya trinetrāya piṅgalāya vidharmiṇe 13_003A_0360 tapobrahmanidhānāya yugaparyāyiṇe namaḥ 13_003A_0361 śaraṇāya śaraṇyāya śakteṣṭaśaraṇāya ca 13_003A_0362 namaḥ sarvabhaveśāya bhūtabhavyabhavāya ca 13_003A_0363 pāhi māṁ devadeveśa ko ’py ajo ’si sanātanaḥ 13_003A_0364 evaṁ gato ’smi śaraṇaṁ śaraṇyaṁ brahmayoninam 13_003A_0365 stavyaṁ stavaṁ stutavatas tat tamo me praṇaśyatu 13_003A_0366 bhayaṁ ca me vyapagataṁ pakṣiṇo ’ntarhitābhavan 13_003A_0367 śr̥ṇomi ca giraṁ divyām antardhānagatāṁ śivām 13_003A_0368 mā bhair garutman dānto ’si punaḥ sendrā divaukasaḥ 13_003A_0369 svaṁ caiva bhavanaṁ gatvā drakṣyase putrabāndhavān 13_003A_0370 tatas tasmin kṣaṇenaiva sahasaiva mahādyutiḥ 13_003A_0371 pratyadr̥śyata tejasvī purastāt sa mamāntike 13_003A_0372 samāgamya tatas tena śivena paramātmanā 13_003A_0373 apaśyaṁ cāham āyāntaṁ naranārāyaṇāśrame 13_003A_0374 caturdviguṇavinyāsaṁ taṁ ca devaṁ sanātanam 13_003A_0375 yajatas tān r̥ṣīn devān vadato dhyāyato munīn 13_003A_0376 yuktān siddhān naiṣṭhikāṁś ca japato yajato gr̥he 13_003A_0377 puṣpapūraparikṣiptaṁ dhūpitaṁ dīpitaṁ hutam 13_003A_0378 vanditaṁ siktasaṁmr̥ṣṭaṁ naranārāyaṇāśramam 13_003A_0379 tad adbhutam ahaṁ dr̥ṣṭvā vismito ’smi tadānaghāḥ 13_003A_0380 jagāma śirasā devaṁ prayatenāntarātmanā 13_003A_0381 tad atyadbhutasaṁkāśaṁ kim etad iti cintayan 13_003A_0382 nādhyagacchaṁ parāṁ divyāṁ tasya sarvabhavātmanaḥ 13_003A_0383 praṇipatya sudurdharṣaṁ punaḥ punar udīkṣya ca 13_003A_0384 śirasy añjalim ādhāya vismayotphullalocanaḥ 13_003A_0385 avocaṁ tam adīnārthaṁ śreṣṭhānāṁ śreṣṭham uttamam 13_003A_0386 namas te bhagavan deva bhūtabhavyabhavatprabho 13_003A_0387 yad etad adbhutaṁ deva mayā dr̥ṣṭaṁ tvadāśrayam 13_003A_0388 anādimadhyaparyantaṁ kiṁ tac chaṁsitum arhasi 13_003A_0389 yadi jānāsi māṁ bhaktaṁ yadi vānugraho mayi 13_003A_0390 śaṁsa sarvam aśeṣeṇa śrotavyaṁ yadi cen mayā 13_003A_0391 svabhāvas tava durjñeyaḥ prādurbhāvo bhavasya ca 13_003A_0392 bhavadbhūtabhaviṣyeśa sarvathā gahanaṁ bhavān 13_003A_0393 brūhi sarvam aśeṣeṇa tad āścaryaṁ mahāmune 13_003A_0394 kiṁ tad atyadbhutaṁ vr̥ttaṁ teṣv agniṣu samantataḥ 13_003A_0395 kāni tāny agnihotrāṇi keṣāṁ śabdaḥ śruto mayā 13_003A_0396 śr̥ṇvatāṁ brahma satatam adr̥śyānāṁ mahātmanām 13_003A_0397 etan me bhagavan kr̥ṣṇa brūhi sarvam aśeṣataḥ 13_003A_0398 gr̥ṇanty agnisamīpeṣu ke ca te brahmarāśayaḥ 13_003A=0398 Colophon. 13_003A=0398 bhagavān 13_003A_0399 māṁ na devā na gandharvā na piśācā na rākṣasāḥ 13_003A_0400 vidus tattvena tattvasthaṁ sūkṣmātmānam avasthitam 13_003A_0401 caturdhāhaṁ vibhaktātmā lokānāṁ hitakāmyayā 13_003A_0402 bhūtabhavyabhaviṣyādir anādir viśvakr̥ttamaḥ 13_003A_0403 pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 13_003A_0404 mano buddhiś ca cetaś ca tamaḥ sattvaṁ rajas tathā 13_003A_0405 prakr̥tir vikr̥tiś ceti vidyāvidye śubhāśubhe 13_003A_0406 matta etāni jāyante nāham ebhyaḥ kathaṁ cana 13_003A_0407 sa kiṁ cic chreyasā yuktaḥ śreṣṭhabhāvaṁ vyavasyati 13_003A_0408 dharmayuktaṁ ca puṇyaṁ ca so ’ham asmi nirāmayaḥ 13_003A_0409 yat svabhāvātmatattvajñaiḥ kāraṇair upalakṣyate 13_003A_0410 anādimadhyanidhanaḥ so ’ntarātmāsmi śāśvataḥ 13_003A_0411 yat tu me paramaṁ guhyaṁ rūpaṁ sūkṣmārthadarśibhiḥ 13_003A_0412 gr̥hyate sūkṣmabhāvajñaiḥ so ’vibhāvyo ’smi śāśvataḥ 13_003A_0413 yat tu me paramaṁ guhyaṁ yena vyāptam idaṁ jagat 13_003A_0414 so ’haṁgataḥ sarvasattvaḥ sarvasya prabhavo ’vyayaḥ 13_003A_0415 matto jātāni bhūtāni mayā dhāryanty aharniśam 13_003A_0416 mayy eva vilayaṁ yānti pralaye pannagāśana 13_003A_0417 yo māṁ yathā vedayati tasya tasyāsmi kāśyapa 13_003A_0418 manobuddhigataḥ śreyo vidadhāmi vihaṁgama 13_003A_0419 māṁ tu jñātuṁ kr̥tā buddhir bhavatā pakṣisattama 13_003A_0420 śr̥ṇu yo ’haṁ yataś cāhaṁ yadarthaś cāham udyataḥ 13_003A_0421 ye ke cin niyatātmānas tretāgniparamārcitāḥ 13_003A_0422 agnikāryaparā nityaṁ japahomaparāyaṇāḥ 13_003A_0423 ātmany agnīn samādhāya niyatā niyatendriyāḥ 13_003A_0424 ananyamanasas te māṁ sarve vai samupāsate 13_003A_0425 yajanto japayajñair māṁ mānasaiś ca susaṁyatāḥ 13_003A_0426 agnīn abhyudyayuḥ śaśvad agniṣv evābhisaṁsthitāḥ 13_003A_0427 ananyakāryāḥ śucayo nityam agniparāyaṇāḥ 13_003A_0428 ya evaṁbuddhayo dhīrās te māṁ gacchanti tādr̥śāḥ 13_003A_0429 akāmahatasaṁkalpā jñāne nityaṁ samāhitāḥ 13_003A_0430 ātmany agnīn samādhāya nirāhārā nirāśiṣaḥ 13_003A_0431 viṣayeṣu nirārambhā vimuktā jñānacakṣuṣaḥ 13_003A_0432 ananyamanaso dhīrāḥ svabhāvaniyamānvitāḥ 13_003A_0433 yat tad viyati dr̥ṣṭaṁ tat saraḥ padmotpalāyutam 13_003A_0434 tatrāgnayaḥ saṁnihitā dīpyante sma nirindhanāḥ 13_003A_0435 jñānāmalāśayās tasmin ye ca candrāṁśunirmalāḥ 13_003A_0436 upāsīnā gr̥ṇanto ’gniṁ praspaṣṭākṣarabhāṣiṇaḥ 13_003A_0437 ākāṅkṣamāṇāḥ śucayas teṣv agniṣu vihaṁgama 13_003A_0438 ye mayā bhāvitātmāno mayy evābhiratāḥ sadā 13_003A_0439 upāsate ca mām eva jyotirbhūtā nirāmayāḥ 13_003A_0440 tair hi tatraiva vastavyaṁ nīrāgātmabhir acyutaiḥ 13_003A_0441 nirāhārā hy aniṣpandāś candrāṁśusadr̥śaprabhāḥ 13_003A_0442 nirmalā nirahaṁkārā nirālambā nirāśiṣaḥ 13_003A_0443 madbhaktāḥ satataṁ te vai bhaktās tān api cāpy aham 13_003A_0444 caturdhāhaṁ vibhaktātmā carāmi jagato hitaḥ 13_003A_0445 lokānāṁ dhāraṇārthāya vidhānaṁ vidadhāmi ca 13_003A_0446 yathāvat tad aśeṣeṇa śrotum arhati me bhavān 13_003A_0447 ekā mūrtir nirguṇākhyā yogaṁ paramam āsthitā 13_003A_0448 dvitīyā sr̥jate tāta bhūtagrāmaṁ carācaram 13_003A_0449 sr̥ṣṭaṁ saṁharate caikā jagat sthāvarajaṁgamam 13_003A_0450 jātātmaniṣṭhā kṣapayan mohayann iva māyayā 13_003A_0451 kṣipantī mohayantī ca ātmaniṣṭhā svamāyayā 13_003A_0452 caturthī me mahāmūrtir jagadvr̥ddhiṁ dadāti sā 13_003A_0453 rakṣate cāpi niyatā so ’ham asmi nabhaścara 13_003A_0454 mayā sarvam idaṁ vyāptaṁ mayi sarvaṁ pratiṣṭhitam 13_003A_0455 ahaṁ sarvajagadbījaṁ sarvatragatir avyayaḥ 13_003A_0456 yāni tāny agnihotrāṇi ye ca candrāṁśurāśayaḥ 13_003A_0457 gr̥ṇanti vedaṁ satataṁ teṣv agniṣu vihaṁgama 13_003A_0458 krameṇa māṁ samāyānti sukhino jñānasaṁyutāḥ 13_003A_0459 teṣām ahaṁ tapo dīptaṁ tejaḥ samyak samāhitam 13_003A_0460 nityaṁ te mayi vartante teṣu cāham atandritaḥ 13_003A_0461 sarvato muktasaṅgena mayy ananyasamādhinā 13_003A_0462 śakyaḥ samāsādayitum ahaṁ vai jñānacakṣuṣā 13_003A_0463 māṁ sthūladarśanaṁ viddhi jagataḥ kāryakāraṇam 13_003A_0464 mattaś ca saṁprasūtān vai viddhi lokān sadaivatān 13_003A_0465 mayā cāpi caturdhātmā vibhaktaḥ prāṇiṣu sthitaḥ 13_003A_0466 ātmabhūto vāsudevo hy aniruddho matau sthitaḥ 13_003A_0467 saṁkarṣaṇo ’haṁkāre ca pradyumno manasi sthitaḥ 13_003A_0468 anyathā ca caturdhā yat samyak tvaṁ śrotum arhasi 13_003A_0469 hiraṇyagarbhaḥ padmākhyo yatra brahmā vyajāyata 13_003A_0470 brahmaṇaś cāpi saṁbhūtaḥ śiva ity avadhāryatām 13_003A_0471 śivāt skandaḥ saṁbabhūva etat sr̥ṣṭicatuṣṭayam 13_003A_0472 daityadānavadarpaghnam evaṁ māṁ viddhi nityaśaḥ 13_003A_0473 daityadānavarakṣobhir yadā dharmaḥ prapīḍyate 13_003A_0474 tadāhaṁ dharmavr̥ddhyarthaṁ mūrtimān bhavitāśuga 13_003A_0475 vedavrataparā ye tu dhīrā niścitabuddhayaḥ 13_003A_0476 yogino yogayuktāś ca te māṁ paśyanti nānyathā 13_003A_0477 pañcabhiḥ saṁprayukto ’haṁ viprayuktaś ca pañcabhiḥ 13_003A_0478 vartamānaś ca teṣv evaṁ nivr̥ttaś caiva teṣv aham 13_003A_0479 ye vidur jātasaṁkalpās te māṁ paśyanti tādr̥śāḥ 13_003A_0480 khaṁ vāyur āpo jyotiś ca pr̥thivī ceti pañcamam 13_003A_0481 tadātmako ’smi vijñeyo na cānyo ’smīti niścitam 13_003A_0482 vartamānam atītaṁ ca pañcavargeṣu niścalam 13_003A_0483 śabdasparśeṣu rūpeṣu rasagandheṣu cāpy aham 13_003A_0484 rajastamobhyām āviṣṭā yeṣāṁ buddhir aniścitā 13_003A_0485 te na paśyanti me tattvaṁ tapasā mahatā hy api 13_003A_0486 nopavāsair na niyamair na vratair vividhair api 13_003A_0487 draṣṭuṁ vā vedituṁ vāpi na śakyā paramā gatiḥ 13_003A_0488 mahāmohotthapaṅke tu nimagnānāṁ gatir hariḥ 13_003A_0489 ekāntino dhyānaparā yatibhāvād vrajanti mām 13_003A_0490 sattvayuktā matir yeṣāṁ kevalātmaviniścitā 13_003A_0491 te paśyanti svam ātmānaṁ paramātmānam avyayam 13_003A_0492 ahiṁsā sarvabhūteṣu teṣv avasthitam ārjavam 13_003A_0493 teṣv eva ca samādhāya samyag eti sa mām ajam 13_003A_0494 yad etat paramaṁ guhyam ākhyānaṁ paramādbhutam 13_003A_0495 yatnena tad aśeṣeṇa yathāvac chrotum arhasi 13_003A_0496 ye tv agnihotraniyatā japayajñaparāyaṇāḥ 13_003A_0497 te mām upāsate śaśvad yāṁs tāṁs tvaṁ dr̥ṣṭavān asi 13_003A_0498 śāstradr̥ṣṭavidhānajñā asaktāḥ kva cid anyathā 13_003A_0499 śakyo ’haṁ vedituṁ tais tu yan me paramam avyayam 13_003A_0500 ye tu sāṁkhyaṁ ca yogaṁ ca jñātvāpy adhr̥taniścayāḥ 13_003A_0501 na te gacchanty akuśalāḥ parāṁ gatim anuttamām 13_003A_0502 tasmāj jñānena śuddhena prasannātmātmavic chuciḥ 13_003A_0503 āsādayati tad brahma yatra gatvā na śocati 13_003A_0504 śuddhābhijanasaṁpannāḥ śraddhāyuktena cetasā 13_003A_0505 madbhaktyā ca dvijaśreṣṭhā gacchanti paramāṁ gatim 13_003A_0506 yad guhyaṁ paramaṁ buddher aliṅgagrahaṇaṁ ca yat 13_003A_0507 tat sūkṣmaṁ gr̥hyate viprair yatibhis tattvadarśibhiḥ 13_003A_0508 na vāyuḥ pavate tatra na tasmiñ jyotiṣāṁ gatiḥ 13_003A_0509 na cāpaḥ pr̥thivī naiva nākāśaṁ na manogatiḥ 13_003A_0510 tasmāc caitāni sarvāṇi prajāyante vihaṁgama 13_003A_0511 sarvebhyaś ca sa tebhyaś ca prabhavaty amalo vibhuḥ 13_003A_0512 sthūladarśanam etan me yad dr̥ṣṭaṁ bhavatānagha 13_003A_0513 etat sūkṣmasya ca dvāraṁ kāryāṇāṁ kāraṇaṁ tv aham 13_003A_0514 dr̥ṣṭo vai bhavatā tasmāt sarasy amitavikrama 13_003A_0515 brahmaṇo yad ahorātraṁ saṁkhyānajñair vibhāvyate 13_003A_0516 eṣa kālas tvayā tatra sarahasyam upāgataḥ 13_003A_0517 māṁ yajñam āhur yajñajñā vedaṁ vedavido janāḥ 13_003A_0518 munayaś cāpi mām eva japayajñaṁ pracakṣate 13_003A_0519 vaktā mantā rasayitā ghrātā draṣṭā pradarśakaḥ 13_003A_0520 boddhā bodhayitā cāhaṁ gantā śrotā cidātmakaḥ 13_003A_0521 mām iṣṭvā svargam āyānti tathā cāpnuvate mahat 13_003A_0522 jñātvā mām eva caidhante niḥsaṅgenāntarātmanā 13_003A_0523 ahaṁ tejo dvijātīnāṁ mama tejo dvijātayaḥ 13_003A_0524 mama yas tejasā dehaḥ so ’gnir ity eva gamyatām 13_003A_0525 prāṇapālaḥ śarīre ’haṁ yoginām aham īśvaraḥ 13_003A_0526 sāṁkhyānām idam evāgre mayi sarvam idaṁ jagat 13_003A_0527 dharmam arthaṁ ca kāmaṁ ca mokṣaṁ caivārjavaṁ japam 13_003A_0528 tamaḥ sattvaṁ rajaś caiva karmajaṁ ca bhavāpyayam 13_003A_0529 sa tadāhaṁ tathārūpas tvayā dr̥ṣṭaḥ sanātanaḥ 13_003A_0530 tatas tv ahaṁ parataraḥ śakyaḥ kālena veditum 13_003A_0531 mama yat paramaṁ guhyaṁ śāśvataṁ dhruvam avyayam 13_003A_0532 tad evaṁ paramo guhyo devo nārāyaṇo hariḥ 13_003A_0533 na tac chakyaṁ bhujaṁgāre vettum abhyudayānvitaiḥ 13_003A_0534 nirārambhanamaskārā nirāśīrbandhanās tathā 13_003A_0535 gacchanti taṁ mahātmānaḥ paraṁ brahma sanātanam 13_003A_0536 sthūlo ’ham evaṁ vihaga tvayā dr̥ṣṭas tathānagha 13_003A_0537 etac cāpi na vetty anyas tvām r̥te pannagāśana 13_003A_0538 mā matis tava gān nāśam eṣā gatir anuttamā 13_003A_0539 madbhakto bhava nityaṁ tvaṁ tato vetsyasi me padam 13_003A_0540 etat te sarvam ākhyātaṁ rahasyaṁ divyamānuṣam 13_003A_0541 etac chreyaḥ paraṁ caitat panthānaṁ viddhi mokṣiṇām 13_003A_0542 evam uktvā sa bhagavāṁs tatraivāntaradhīyata 13_003A_0543 paśyato me mahāyogī jagāmātmagatir gatim 13_003A_0544 etad evaṁvidhaṁ tasya mahimānaṁ mahātmanaḥ 13_003A_0545 acyutasyāprameyasya dr̥ṣṭavān asmi yat purā 13_003A_0546 etad vaḥ sarvam ākhyātaṁ ceṣṭitaṁ tasya dhīmataḥ 13_003A_0547 mayānubhūtaṁ pratyakṣaṁ dr̥ṣṭvā cādbhutakarmaṇaḥ 13_003A=0547 Colophon. 13_003A=0547 r̥ṣayaḥ 13_003A_0548 aho śrāvitam ākhyānaṁ bhavatātyadbhutaṁ mahat 13_003A_0549 puṇyaṁ yaśasyam āyuṣyaṁ svargyaṁ svastyayanaṁ mahat 13_003A_0550 etat pavitraṁ devānām etad guhyaṁ paraṁtapa 13_003A_0551 etaj jñānavatāṁ jñeyam eṣā gatir anuttamā 13_003A_0552 ya imāṁ śrāvayed vidvān kathāṁ parvasu parvasu 13_003A_0553 sa lokān prāpnuyāt puṇyān devarṣibhir abhiṣṭutān 13_003A_0554 śrāddhakāle ca viprāṇāṁ ya imāṁ śrāvayec chuciḥ 13_003A_0555 na tatra rakṣasāṁ bhāgo nāsurāṇāṁ ca vidyate 13_003A_0556 anasūyur jitakrodhaḥ sarvasattvahite rataḥ 13_003A_0557 yaḥ paṭhet satataṁ yuktaḥ sa vrajet tat salokatām 13_003A_0558 vedān pārayate vipro rājā vijayavān bhavet 13_003A_0559 vaiśyas tu dhanadhānyāḍhyaḥ śūdraḥ sukham avāpnuyāt 13_003A=0559 bhīṣmaḥ 13_003A_0560 tatas te munayaḥ sarve saṁpūjya vinatāsutam 13_003A_0561 svān eva cāśramāñ jagmur babhūvuḥ śāntitatparāḥ 13_003A_0562 sthūladarśibhir ākr̥ṣṭo durjñeyo hy akr̥tātmabhiḥ 13_003A_0563 eṣā śrutir mahārāja dharmyā dharmabhr̥tāṁ vara 13_003A_0564 surāṇāṁ brahmaṇā proktā vismitānāṁ paraṁtapa 13_003A_0565 mayāpy eṣā kathā tāta kathitā mātur antike 13_003A_0566 vasubhiḥ sattvasaṁpannais tavāpy eṣā mayocyate 13_003A_0567 tad agnihotraparamā japayajñaparāyaṇāḥ 13_003A_0568 nirāśīrbandhanāḥ santaḥ prayānty akṣarasāmyatām 13_003A_0569 ārambhayajñān utsr̥jya japahomaparāyaṇāḥ 13_003A_0570 dhyāyanto manasā viṣṇuṁ gacchanti paramāṁ gatim 13_003A_0571 tad eva paramo mokṣo mokṣadvāraṁ ca bhārata 13_003A_0572 yathā viniścitātmāno gacchanti paramāṁ gatim 13_003A=0572 Colophon. % After 13.14.84, N Kumbh. ed. ins.: 13_004_0001 jananyās tad vacaḥ śrutvā tadāprabhr̥ti śatruhan 13_004_0002 prāñjaliḥ praṇato bhūtvā idam ambām acodayam 13_004_0003 ko ’yam amba mahādevaḥ sa kathaṁ ca prasīdati 13_004_0004 kutra vā vasate devo draṣṭavyo vā kathaṁ ca saḥ 13_004_0005 tuṣyate vā kathaṁ śarvo rūpaṁ vā tasya kīdr̥śam 13_004_0006 kathaṁ jñeyaḥ prasanno vā darśayej jananī mama 13_004_0007 evam uktā tadā kr̥ṣṇa mātā me sutavatsalā 13_004_0008 mūrdhany āghrāya govinda sabāṣpākulalocanā 13_004_0009 pramārjantī ca gātrāṇi mama vai madhusūdana 13_004_0010 dhairyam ālambya jananī idam āha surottama 13_004=0010 ambā 13_004_0011 durvijñeyo mahādevo durārādhyo durantakaḥ 13_004_0012 durādhr̥ṣyaś ca durgrāhyo durdr̥śyo hy akr̥tātmabhiḥ 13_004_0013 yasya rūpāṇy anekāni pravadanti manīṣiṇaḥ 13_004_0014 sthānāni ca vicitrāṇi prasādāś cāpy anekaśaḥ 13_004_0015 ko hi tattvena tad veda īśasya caritaṁ śubham 13_004_0016 kr̥tavān yāni rūpāṇi devadevaḥ purā kila 13_004_0017 krīḍate ca yathā śarvaḥ prasīdati yathā ca vai 13_004_0018 hr̥disthaḥ sarvabhūtānāṁ viśvarūpo maheśvaraḥ 13_004_0019 bhaktānām anukampārthaṁ darśanaṁ ca yathāśrutam 13_004_0020 munīnāṁ bruvatāṁ divyām īśānacaritāṁ kathām 13_004_0021 kr̥tavān yāni rūpāṇi kathitāni divaukasaiḥ 13_004_0022 anugrahārthaṁ viprāṇāṁ śr̥ṇu vatsa samāsataḥ 13_004_0023 tāni te kīrtayiṣyāmi yan māṁ tvaṁ paripr̥cchasi 13_004_0024 brahmaviṣṇusurendrāṇāṁ rudrādityāśvinām api 13_004_0025 viśveṣām api devānāṁ vapur dhārayate bhavaḥ 13_004_0026 narāṇāṁ devanārīṇāṁ tathā pretapiśācayoḥ 13_004_0027 kirātaśabarāṇāṁ ca jalajānām anekaśaḥ 13_004_0028 karoti bhagavān rūpam āṭavyaśabarāṇy api 13_004_0029 kūrmo matsyas tathā śaṅkhaḥ pravālāṅkurabhūṣaṇaḥ 13_004_0030 yakṣarākṣasasarpāṇāṁ daityadānavayor api 13_004_0031 vapur dhārayate devo bhūyaś ca bilavāsinām 13_004_0032 vyāghrasiṁhamr̥gāṇāṁ ca tarakṣvr̥kṣapatatriṇām 13_004_0033 ulūkaśvaśr̥gālānāṁ rūpāṇi kurute ’pi ca 13_004_0034 haṁsakākamayūrāṇāṁ kr̥kalāsakasārasām 13_004_0035 rūpāṇi ca balākānāṁ gr̥dhracakrāṅgayor api 13_004_0036 karoti vā sa rūpāṇi dhārayaty api parvatam 13_004_0037 gorūpī ca mahādevo hastyaśvoṣṭrakharākr̥tiḥ 13_004_0038 chāgaśārdūlarūpaś ca anekamr̥garūpadhr̥k 13_004_0039 aṇḍajānāṁ ca divyānāṁ vapur dhārayate bhavaḥ 13_004_0040 daṇḍī chatrī ca kuṇḍī ca dvijānāṁ dhāraṇas tathā 13_004_0041 ṣaṇmukho vai bahumukhas trinetro bahuśīrṣakaḥ 13_004_0042 anekakaṭipādaś ca anekodaravaktradhr̥k 13_004_0043 anekapāṇipārśvaś ca anekagaṇasaṁvr̥taḥ 13_004_0044 r̥ṣigandharvarūpaś ca siddhacāraṇarūpadhr̥k 13_004_0045 bhasmapāṇḍuragātraś ca candrārdhakr̥tabhūṣaṇaḥ 13_004_0046 anekarāvasaṁghuṣṭaś cānekastutisaṁstutaḥ 13_004_0047 sarvabhūtāntakaḥ sarvaḥ sarvalokapratiṣṭhitaḥ 13_004_0048 sarvalokāntarātmā ca sarvagaḥ sarvavādy api 13_004_0049 sarvatra bhagavāñ jñeyo hr̥disthaḥ sarvadehinām 13_004_0050 yo hi yaṁ kāmayet kāmaṁ yasminn arthe ’rcyate punaḥ 13_004_0051 tat sarvaṁ vetti deveśas taṁ prapadya yadīcchasi 13_004_0052 nandate kupyate cāpi tathā huṁkārayaty api 13_004_0053 cakrī śūlī gadāpāṇir musalī khaḍgapaṭṭiśī 13_004_0054 bhūdharo nāgamauñjī ca nāgakuṇḍalakuṇḍalī 13_004_0055 nāgayajñopavītī ca nāgacarmottaracchadaḥ 13_004_0056 hasate gāyate caiva nr̥tyate sumanoharam 13_004_0057 vādayaty api vādyāni vicitrāṇi gaṇair vr̥taḥ 13_004_0058 valgate jr̥mbhate caiva rudate rodayaty api 13_004_0059 unmattamattarūpaṁ ca bhāṣate cāpi susvaraḥ 13_004_0060 atīva hasate raudras trāsayan nayanair janam 13_004_0061 jāgarti caiva svapiti jr̥mbhate ca yathāsukham 13_004_0062 japate japyate caiva tapate tapyate punaḥ 13_004_0063 dadāti pratigr̥hṇāti yuñjate dhyāyate ’pi ca 13_004_0064 vedīmadhye tathā yūpe goṣṭhamadhye hutāśane 13_004_0065 dr̥śyate dr̥śyate cāpi bālo vr̥ddho yuvā tathā 13_004_0066 krīḍate r̥ṣikanyābhir r̥ṣipatnībhir eva ca 13_004_0067 ūrdhvakeśo mahāśepho nagno vikr̥talocanaḥ 13_004_0068 gauraḥ śyāmas tathā kr̥ṣṇaḥ pāṇḍuro dhūmalohitaḥ 13_004_0069 vikr̥tākṣo viśālākṣo digvāsāḥ sarvavāsakaḥ 13_004_0070 arūpasyādyarūpasya atirūpādyarūpiṇaḥ 13_004_0071 anādyantam ajasyāntaṁ vetsyate ko ’sya tattvataḥ 13_004_0072 hr̥di prāṇo mano jīvo yogātmā yogasaṁjñitaḥ 13_004_0073 dhyānaṁ tat paramātmā ca bhāvagrāhyo maheśvaraḥ 13_004_0074 vādako gāyanaś caiva sahasraśatalocanaḥ 13_004_0075 ekavaktro dvivaktraś ca trivaktro ’nekavaktrakaḥ 13_004_0076 tadbhaktas tadgato nityaṁ tanniṣṭhas tatparāyaṇaḥ 13_004_0077 bhaja putra mahādevaṁ tataḥ prāpsyasi cepsitam % After 13.14.99, N Kumbh. ed. ins.: 13_005=0000 upamanyuḥ 13_005_0001 sad asad vyaktam avyaktaṁ yam āhur brahmavādinaḥ 13_005_0002 nityam ekam anekaṁ ca varaṁ tasmād vr̥ṇomy aham 13_005_0003 anādimadhyaparyantaṁ jñānaiśvaryam acintitam 13_005_0004 ātmānaṁ paramaṁ yasmād varaṁ tasmād vr̥ṇīmahe 13_005_0005 aiśvaryaṁ sakalaṁ yasmād anutpāditam avyayam 13_005_0006 abījād bījasaṁbhūtaṁ varaṁ tasmād vr̥ṇīmahe 13_005_0007 tamasaḥ paramaṁ jyotis tapas tadvr̥ttināṁ param 13_005_0008 yaṁ jñātvā nānuśocanti varaṁ tasmād vr̥ṇīmahe 13_005_0009 bhūtabhāvanabhāvajñaṁ sarvabhūtābhibhāvanam 13_005_0010 sarvagaṁ sarvadaṁ devaṁ pūjayāmi puraṁdara 13_005_0011 hetuvādair vinirmuktaṁ sāṁkhyayogārthadaṁ param 13_005_0012 yam upāsanti tattvajñā varaṁ tasmād vr̥ṇīmahe 13_005_0013 maghavan maghavātmānaṁ yaṁ vadanti sureśvaram 13_005_0014 sarvabhūtaguruṁ devaṁ varaṁ tasmād vr̥ṇīmahe 13_005_0015 yaḥ pūrvam asr̥jad devaṁ brahmāṇaṁ lokabhāvanam 13_005_0016 aṇḍam ākāśam āpūrya varaṁ tasmād vr̥ṇīmahe 13_005_0017 agnir āpo ’nilaḥ pr̥thvī khaṁ buddhiś ca mano mahān 13_005_0018 sraṣṭā caiṣāṁ bhaved yo ’nyo brūhi kaḥ parameśvarāt 13_005_0019 mano matir ahaṁkāras tanmātrāṇīndriyāṇi ca 13_005_0020 brūhi caiṣāṁ bhavec chakra ko ’nyo ’sti paramaḥ śivāt 13_005_0021 sraṣṭāraṁ bhuvanasyeha vadantīha pitāmaham 13_005_0022 ārādhya sa tu deveśam aśnute mahatīṁ śriyam 13_005_0023 bhagavaty uttamaiśvaryaṁ brahmaviṣṇupurogamam 13_005_0024 vidyate vai mahādevād brūhi kaḥ parameśvarāt 13_005_0025 daityadānavamukhyānām ādhipatyārimardanāt 13_005_0026 ko ’nyaḥ śaknoti deveśād r̥te saṁpādituṁ sutān 13_005_0027 dikkālasūryatejāṁsi grahavāyvindutārakāḥ 13_005_0028 viddhi tv ete mahādevād brūhi kaḥ parameśvarāt 13_005_0029 athotpattivināśe vā yajñasya tripurasya vā 13_005_0030 daityadānavamukhyānām ādhipatyārimardanaḥ 13_005_0031 kiṁ cātra bahubhiḥ sūktair hetuvādaiḥ puraṁdara 13_005_0032 sahasranayanaṁ dr̥ṣṭvā tvām eva surasattama 13_005_0033 pūjitaṁ siddhagandharvair devaiś ca r̥ṣibhis tathā 13_005_0034 devadevaprasādena tat sarvaṁ kuśikottama 13_005_0035 avyaktamuktakeśāya sarvagasyedam ātmakam 13_005_0036 cetanācetanādyeṣu śakra viddhi maheśvarāt 13_005_0037 bhuvādyeṣu mahānteṣu lokālokāntareṣu ca 13_005_0038 dvīpasthāneṣu meroś ca vibhaveṣv antareṣu ca 13_005_0039 bhagavan maghavan devaṁ vadante tattvadarśinaḥ 13_005_0040 yadi devāḥ surāḥ śakra paśyanty anyāṁ bhavākr̥tim 13_005_0041 kiṁ na gacchanti śaraṇaṁ marditāś cāsuraiḥ surāḥ 13_005_0042 abhighāteṣu devānāṁ sayakṣoragarakṣasām 13_005_0043 parasparavināśeṣu svasthānaiśvaryado bhavaḥ 13_005_0044 andhakasyātha śumbhasya duṁdubher mahiṣasya ca 13_005_0045 yakṣendrabalarakṣaḥsu nivātakavaceṣu ca 13_005_0046 varadānāvaghātāya brūhi ko ’nyo maheśvarāt 13_005_0047 surāsuraguror vaktre kasya retaḥ purā hutam 13_005_0048 kasya vānyasya retas tad yena haimo giriḥ kr̥taḥ 13_005_0049 digvāsāḥ kīrtyate ko ’nyo loke kaś cordhvaretasaḥ 13_005_0050 kasya cārdhe sthitā kāntā anaṅgaḥ kena nirjitaḥ 13_005_0051 brūhīndra paramaṁ sthānaṁ kasya devaiḥ praśasyate 13_005_0052 śmaśāne kasya krīḍārthaṁ nr̥tye vā ko ’bhibhāṣyate 13_005_0053 kasyaiśvaryaṁ samānaṁ vā bhūtaiḥ ko vāpi krīḍate 13_005_0054 kasya tulyabalā devagaṇā aiśvaryadarpitāḥ 13_005_0055 ghuṣyate hy acalaṁ sthānaṁ kasya trailokyapūjitam 13_005_0056 varṣate tapate ko ’nyo jvalate tejasā ca kaḥ 13_005_0057 kasmād oṣadhisaṁpattiḥ ko vā dhārayate vasu 13_005_0058 prakāmaṁ krīḍate ko vā trailokye sacarācare 13_005_0059 jñānasiddhikriyāyogaiḥ sevyamānaś ca yogibhiḥ 13_005_0060 r̥ṣigandharvasiddhaiś ca vihitaṁ kāraṇaṁ param 13_005_0061 karmayajñakriyāyogaiḥ sevyamānaḥ surāsuraiḥ 13_005_0062 nityaṁ karmaphalair hīnaṁ tam ahaṁ kāraṇaṁ vade 13_005_0063 sthūlaṁ sūkṣmam anaupamyam agrāhyaṁ guṇagocaram 13_005_0064 guṇahīnaṁ guṇādhyakṣaṁ paraṁ māheśvaraṁ padam 13_005_0065 viśveśaṁ kāraṇaguruṁ lokālokāntakāraṇam 13_005_0066 bhūtābhūtabhaviṣyac ca janakaṁ sarvakāraṇam 13_005_0067 akṣarākṣaram avyaktaṁ vidyāvidye kr̥tākr̥te 13_005_0068 dharmādharmau yataḥ śakra tam ahaṁ kāraṇaṁ vade 13_005_0069 pratyakṣam iha devendra paśya liṅgaṁ bhagāṅkitam 13_005_0070 devadevena rudreṇa sr̥ṣṭisaṁhārahetunā 13_005_0071 mātrā pūrvaṁ mamākhyātaṁ kāraṇaṁ lokakāraṇam 13_005_0072 nāsti ceśāt paraṁ śakra taṁ prapadya yadīcchasi 13_005_0073 pratyakṣaṁ nanu te sureśa viditaṁ saṁyogaliṅgodbhavaṁ 13_005_0074 trailokyaṁ savikāranirguṇagaṇaṁ brahmādiretodbhavam 13_005_0075 yad brahmendramahendraviṣṇusahitā devāś ca daityāsurā 13_005_0076 nānyaṁ kāmasahasrakalpitadhiyaḥ śaṁsanti īśāt param 13_005_0077 taṁ devaṁ sacarācarasya jagato vyākhyātavedyottamaṁ 13_005_0078 kāmārthī varayāmi saṁyatamanā mokṣāya śarvaṁ śivam % After 13.14.153, V1 B Dn D1.4-10 Kumbh. ed. % ins.: D2.3 ins. after 13.14.153ab: 13_006_0001 namo ’stu raktavarṇāya raktāmbaradharāya ca 13_006_0002 raktadhvajapatākāya raktasraganulepine 13_006_0003 namo ’stu pītavarṇāya pītāmbaradharāya ca 13_006_0004 pītadhvajapatākāya pītasraganulepine 13_006_0005 namo ’stūcchritachatrāya kirīṭavaradhāriṇe 13_006_0006 ardhahārārdhakeyūraardhakuṇḍalakarṇine 13_006_0007 namaḥ pavanavegāya namo devāya vai namaḥ 13_006_0008 surendrāya munīndrāya mahendrāya namo ’stu te 13_006_0009 namaḥ padmārdhamālāya utpalair miśritāya ca 13_006_0010 ardhacandanaliptāya ardhasraganulepine 13_006_0011 nama ādityavaktrāya ādityanayanāya ca 13_006_0012 nama ādityavarṇāya ādityapratimāya ca 13_006_0013 namaḥ somāya saumyāya saumyavaktradharāya ca 13_006_0014 saumyarūpāya mukhyāya saumyadaṁṣṭrāvibhūṣaṇe 13_006_0015 namaḥ śyāmāya gaurāya ardhapītārdhapāṇḍure 13_006_0016 nārīnaraśarīrāya strīpuṁsāya namo ’stu te 13_006_0017 namo ’stu vr̥ṣavāhāya gajendragamanāya ca 13_006_0018 durgamāya namas tubhyam agamyāgamanāya ca 13_006_0019 namo ’stu gaṇagītāya gaṇavr̥ndaratāya ca 13_006_0020 gaṇānuyātamārgāya gaṇanityavratāya ca 13_006_0021 namaḥ śvetābhravarṇāya saṁdhyārāgaprabhāya ca 13_006_0022 anuddiṣṭābhidhānāya svarūpāya namo ’stu te 13_006_0023 namo raktāgravāsāya raktasūtradharāya ca 13_006_0024 raktamālāvicitrāya raktāmbaradharāya ca 13_006_0025 maṇibhūṣitamūrdhāya namaś candrārdhabhūṣiṇe 13_006_0026 vicitramaṇimūrdhāya kusumāṣṭadharāya ca 13_006_0027 namo ’gnimukhanetrāya sahasraśaśilocane 13_006_0028 agnirūpāya kāntāya namo ’stu gahanāya ca 13_006_0029 khacarāya namas tubhyaṁ gocarābhiratāya ca 13_006_0030 bhūcarāya bhuvanāya anantāya śivāya ca 13_006_0031 namo digvāsase nityam adhivāsasuvāsase 13_006_0032 namo jagannivāsāya pratipattisukhāya ca 13_006_0033 nityam udbaddhamukuṭe mahākeyūradhāriṇe 13_006_0034 sarpakaṇṭhopahārāya vicitrābharaṇāya ca 13_006_0035 namas trinetranetrāya sahasraśatalocane 13_006_0036 strīpuṁsāya napuṁsāya namaḥ sāṁkhyāya yogine 13_006_0037 śaṁyor abhisravantāya atharvāya namo namaḥ 13_006_0038 namaḥ sarvārtināśāya namaḥ śokaharāya ca 13_006_0039 namo meghaninādāya bahumāyādharāya ca 13_006_0040 bījakṣetrādhipālāya sraṣṭārāya namo namaḥ 13_006_0041 namaḥ surāsureśāya viśveśāya namo namaḥ 13_006_0042 namaḥ pavanavegāya namaḥ pavanarūpiṇe 13_006_0043 namaḥ kāñcanamālāya girimālāya vai namaḥ 13_006_0044 namaḥ surārimālāya caṇḍavegāya vai namaḥ 13_006_0045 brahmaśiropahartāya mahiṣaghnāya vai namaḥ 13_006_0046 namaḥ strīrūpadhārāya sarvarūpadharāya ca 13_006_0047 namas tripurahartāya yajñavidhvaṁsanāya ca 13_006_0048 namaḥ kāmāṅganāśāya kāladaṇḍadharāya ca 13_006_0049 namaḥ skandaviśākhāya brahmadaṇḍāya vai namaḥ 13_006_0050 namo bhavāya śarvāya viśvarūpāya vai namaḥ 13_006_0051 īśānāya bhagaghnāya namo ’stv andhakaghātine 13_006_0052 namo viśvāya māyāya cintyācintyāya vai namaḥ % After 13.22, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_007=0000 yudhiṣṭhiraḥ 13_007_0001 vaiśyayonyāṁ samutpannāḥ śūdrayonyāṁ tathaiva ca 13_007_0002 brahmarṣaya iti proktāḥ purāṇā dvijasattamāḥ 13_007_0003 katham etan mahārāja tattvaṁ śaṁsitum arhasi 13_007_0004 viruddham iha paśyāmi viyonau brāhmaṇo bhavet 13_007=0004 bhīṣmaḥ 13_007_0005 alaṁ kautūhalenātra nibodha tvaṁ yudhiṣṭhira 13_007_0006 śubhetaraṁ śubhaṁ vāpi na cintayitum arhasi 13_007_0007 īśanty ātmana ity etad gatiś caiṣāṁ na sajjate 13_007_0008 brahmabhūyāṁsa ity eva r̥ṣayaḥ śruticoditāḥ 13_007_0009 nindyā na caite rājendra pramāṇaṁ hi pramāṇinām 13_007_0010 loko ’numanyate caitān pramāṇaṁ hy atra vai tapaḥ 13_007_0011 evaṁ mahātmabhis tāta tapojñānasamanvitaiḥ 13_007_0012 pravartitāni kāryāṇi pramāṇāny eva sattama 13_007_0013 bhāryāś catasro rājendra brāhmaṇasya svadharmataḥ 13_007_0014 brāhmaṇī kṣatriyā vaiśyā śūdrā ca bharatarṣabha 13_007_0015 rājñāṁ tu kṣatriyā vaiśyā śūdrā ca bharatarṣabha 13_007_0016 vaiśyasya vaiśyā vihitā śūdrā ca bharatarṣabha 13_007_0017 śūdrasyaikā smr̥tā bhāryā pratilome tu saṁkaraḥ 13_007_0018 śūdrāyās tu naraśreṣṭha catvāraḥ patayaḥ smr̥tāḥ 13_007_0019 varṇottamāyās tu patiḥ savarṇas tv eka eva saḥ 13_007_0020 dvau kṣatriyāyā vihitau brāhmaṇaḥ kṣatriyas tathā 13_007_0021 vaiśyāyās tu naraśreṣṭha vihitāḥ patayas trayaḥ 13_007_0022 savarṇaḥ kṣatriyaś caiva brāhmaṇaś ca viśāṁ pate 13_007_0023 evaṁ vidhim anusmr̥tya tatas te r̥ṣibhiḥ purā 13_007_0024 utpāditā mahātmānaḥ putrā brahmarṣayaḥ purā 13_007_0025 purāṇābhyām r̥ṣibhyāṁ tu mitreṇa varuṇena ca 13_007_0026 vasiṣṭho ’tha tathāgastyo barhiṣadbhis tathaiva ca 13_007_0027 kakṣīvān ārṣṭiṣeṇaś ca puruṣaḥ kakṣa eva ca 13_007_0028 māmateyasya vai putrā gautamasyātmajāḥ smr̥tāḥ 13_007_0029 vatsapriyaś ca bhagavān sthūlaraśmis tathākṣaṇiḥ 13_007_0030 gautamasyaiva tanayā ye dāsyāṁ janitā hy uta 13_007_0031 kapiṁjalādo brahmarṣiś caṇḍālyām udapadyata 13_007_0032 vainateyas tathā pakṣī turyāyāṁ ca vasiṣṭhataḥ 13_007_0033 prasādāc ca vasiṣṭhasya śulkābhyupagamena ca 13_007_0034 adr̥śyantyāḥ pitā vaiśyo nāmnā citramukhaḥ purā 13_007_0035 brāhmaṇatvam anuprāpto brahmarṣitvaṁ ca kaurava 13_007_0036 vaiśyaś citramukhaḥ kanyāṁ vasiṣṭhatanayasya vai 13_007_0037 śubhāṁ prādād yato jāto brahmarṣis tu parāśaraḥ 13_007_0038 tathaiva dāśakanyāyāṁ satyavatyāṁ mahān r̥ṣiḥ 13_007_0039 parāśarāt prasūtaś ca vyāso yogamayo muniḥ 13_007_0040 vibhaṇḍakasya mr̥gyāṁ ca tapoyogātmako muniḥ 13_007_0041 r̥śyaśr̥ṅgaḥ samutpanno brahmacārī mahāyaśāḥ 13_007_0042 śāṅgaryāṁ ca mandapālasya catvāro brahmavādinaḥ 13_007_0043 jātā brahmarṣayaḥ puṇyā yaiḥ stuto havyavāhanaḥ 13_007_0044 droṇaś ca stambamitraś ca śārisr̥kvaś ca buddhimān 13_007_0045 jaritāriś ca vikhyātāś catvāraḥ sūryasaṁnibhāḥ 13_007_0046 maharṣeḥ kālavr̥kṣasya śakuntyām eva jajñivān 13_007_0047 hiraṇyahasto bhagavān maharṣiḥ kāñcanaprabhaḥ 13_007_0048 pāvakāt tāta saṁbhūtā manasā ca maharṣayaḥ 13_007_0049 pitāmahasya rājendra pulastyapulahādayaḥ 13_007_0050 savarṇaś cāpi rājarṣiḥ savarṇāyām ajāyata 13_007_0051 mr̥ṇmayyāṁ bharataśreṣṭha ādityena vivasvatā 13_007_0052 śāṇḍilyaś cāgnito jātaḥ kāśyapasyātmajaḥ prabhuḥ 13_007_0053 śaradvataḥ śarastambāt kr̥paś ca kr̥payā saha 13_007_0054 padmāc ca jajñe rājendra somapasya mahātmanaḥ 13_007_0055 reṇuś ca reṇukā caiva rāmamātā yaśasvinī 13_007_0056 yamunāyāṁ samudbhūtaḥ somakena mahātmanā 13_007_0057 arkadatto mahān r̥ṣiḥ prathitaḥ pr̥thivītale 13_007_0058 agner āhavanīyāc ca drupadasyendravarcasaḥ 13_007_0059 dhr̥ṣṭadyumnaś ca saṁbhūto vedyāṁ kr̥ṣṇā ca bhārata 13_007_0060 vyāghrayonyāṁ tato jātā vasiṣṭhasya mahātmanaḥ 13_007_0061 ekonaviṁśatiḥ putrāḥ khyātā vyāghrapadādayaḥ 13_007_0062 mandhaś ca bādalomaś ca jābāliś ca mahān r̥ṣiḥ 13_007_0063 manyuś caivopamanyuś ca setukarṇas tathaiva ca 13_007_0064 ete cānye ca vikhyātāḥ pr̥thivyāṁ gotratāṁ gatāḥ 13_007_0065 viśvakāśasya rājarṣer aikṣvākos tu mahātmanaḥ 13_007_0066 bālāśvo nāma putro ’bhūc chikhāṁ bhittvā viniḥsr̥taḥ 13_007_0067 māndhātā caiva rājarṣir yuvanāśvena dhīmatā 13_007_0068 svayaṁ dhr̥to ’tha garbheṇa divyāstrabalasaṁyutaḥ 13_007_0069 gaurikaś cāpi rājarṣiś cakravartī mahāyaśāḥ 13_007_0070 bāhudāyāṁ samutpanno nadyāṁ rājñā subāhunā 13_007_0071 bhūmeś ca putro narakaḥ saṁvartaś caiva puṣkalaḥ 13_007_0072 adbhiś caiva mahātejā r̥ṣir gārgyo hy ajāyata 13_007_0073 ete cānye ca bahavo rājanyā brāhmaṇās tathā 13_007_0074 prabhāvenābhisaṁbhūtā maharṣīṇāṁ mahātmanām 13_007_0075 nāsādhyaṁ tapasā teṣāṁ vidyayātmaguṇaiḥ paraiḥ 13_007_0076 asminn arthe ca manunā gītaḥ śloko narādhipa 13_007_0077 dharmaṁ praṇayatā rājaṁs taṁ nibodha yudhiṣṭhira 13_007_0078 r̥ṣīṇāṁ ca nadīnāṁ ca sādhūnāṁ ca mahātmanām 13_007_0079 prabhavo nādhigantavyaḥ strīṇāṁ duścaritasya ca 13_007_0080 tan nātra cintā kartavyā maharṣīṇāṁ samudbhave 13_007_0081 yathā sarvagato hy agnis tathā tejo mahātmasu 13_007=0081 Colophon. % After the above, S Kumbh. ed. Madras ed. and % Cv cont.: D10 ins. after 13.48: 13_007A=0000 yudhiṣṭhiraḥ 13_007A_0001 putraiḥ kathaṁ mahārāja puruṣas tārito bhavet 13_007A_0002 yāvan na labdhavān putram aphalaḥ puruṣo nr̥pa 13_007A=0002 bhīṣmaḥ 13_007A_0003 atrāpy udāharantīmam itihāsaṁ purātanam 13_007A_0004 nāradena purā gītaṁ mārkaṇḍeyāya pr̥cchate 13_007A_0005 parvataṁ nāradaṁ caiva asitaṁ devalaṁ ca tam 13_007A_0006 āraṇeyaṁ ca raibhyaṁ ca etān atrāgatān purā 13_007A_0007 gaṅgāyamunayor madhye bhogavatyāḥ samāgame 13_007A_0008 dr̥ṣṭvā pūrvaṁ samāsīnān mārkaṇḍeyo ’bhyagacchata 13_007A_0009 r̥ṣayas tu muniṁ dr̥ṣṭvā samutthāyonmukhāḥ sthitāḥ 13_007A_0010 arcayitvārhato vipraṁ kiṁ kurma iti cābruvan 13_007A=0010 mārkaṇḍeyaḥ 13_007A_0011 ayaṁ samāgamaḥ sadbhir yatnenāsādito mayā 13_007A_0012 atra prāpsyāmi dharmāṇām ācārasya ca niścayam 13_007A_0013 r̥juḥ kr̥tayuge dharmas tasmin kṣīṇe vimuhyati 13_007A_0014 yuge yuge maharṣibhyo dharmam icchāmi veditum 13_007A_0015 r̥ṣibhir nāradaḥ prokto brūhi yatrāsya saṁśayaḥ 13_007A_0016 dharmādharmeṣu tattvajña tvaṁ hi cchettāsi saṁśayān 13_007A_0017 r̥ṣibhyo ’numataṁ vākyaṁ niyogān nārado ’bravīt 13_007A_0018 sarvadharmārthatattvajñaṁ mārkaṇḍeyaṁ tato ’bravīt 13_007A_0019 dīrghāyo tapasā dīpta vedavedāṅgatattvavit 13_007A_0020 yatra te saṁśayo brahman samutpannaḥ sa ucyatām 13_007A_0021 dharmaṁ lokopakāraṁ vā yac cānyac chrotum icchasi 13_007A_0022 tad ahaṁ kathayiṣyāmi brūhi tvaṁ sumahātapaḥ 13_007A=0022 mārkaṇḍeyaḥ 13_007A_0023 yuge yuge vyatīte ’smin dharmasetuḥ praṇaśyati 13_007A_0024 kathaṁ dharmacchalenāhaṁ prāpnuyām iti me matiḥ 13_007A=0024 nāradaḥ 13_007A_0025 āsīd dharmaḥ purā vipra catuṣpādaḥ kr̥te yuge 13_007A_0026 tato hy adharmaḥ kālena prasūtaḥ kiṁ cid unnataḥ 13_007A_0027 tatas tretāyugaṁ nāma pravr̥ttaṁ dharmadūṣaṇam 13_007A_0028 tasmin vyatīte saṁprāptaṁ tr̥tīyaṁ dvāparaṁ yugam 13_007A_0029 tadā dharmasya dvau pādāv adharmo nāśayiṣyati 13_007A_0030 dvāpare tu parikṣīṇe nandike samupasthite 13_007A_0031 lokavr̥ttaṁ ca dharmaṁ ca ucyamānaṁ nibodha me 13_007A_0032 caturthaṁ nandikaṁ nāma dharmapādāv aśeṣataḥ 13_007A_0033 tataḥprabhr̥ti jāyante kṣīṇaprajñāyuṣo narāḥ 13_007A_0034 kṣīṇaprāṇadhanā loke dharmācārabahiṣkr̥tāḥ 13_007A=0034 mārkaṇḍeyaḥ 13_007A_0035 evaṁ vilulite dharme loke cādharmasaṁyute 13_007A_0036 cāturvarṇyasya niyataṁ havyakavyaṁ niyacchati 13_007A=0036 nāradaḥ 13_007A_0037 mantrapūtaṁ sadā havyaṁ kavyaṁ caiva na naśyati 13_007A_0038 pratigr̥hṇanti tad devā dātur nyāyāt prayacchataḥ 13_007A_0039 sattvayuktaṁ ca dātā ca sarvān kāmān avāpnuyāt 13_007A_0040 avāptakāmaḥ svarge ca mahīyeta yathepsitam 13_007A=0040 mārkaṇḍeyaḥ 13_007A_0041 catvāro hy atha ye varṇā havyakavyaṁ pradāsyate 13_007A_0042 mantrahīnam apanyāyaṁ teṣāṁ dattaṁ kva gacchati 13_007A=0042 nāradaḥ 13_007A_0043 asurān gacchate dattaṁ viprai rakṣāṁsi kṣatriyaiḥ 13_007A_0044 vaiśyaiḥ pretāni vai dattaṁ śūdrair bhūtāni gacchati 13_007A=0044 mārkaṇḍeyaḥ 13_007A_0045 atha varṇāvare jātāś cāturvarṇyāpadeśinaḥ 13_007A_0046 dāsyanti havyakavyāni teṣāṁ dattaṁ kva gacchati 13_007A=0046 nāradaḥ 13_007A_0047 varṇāvarāṇāṁ bhūtānāṁ havyakavyapradātr̥ṇām 13_007A_0048 naiva devā na pitaraḥ pratigr̥hṇanti tat svayam 13_007A_0049 yātudhānāḥ piśācāś ca bhūtā ye cāpi nairr̥tāḥ 13_007A_0050 teṣāṁ sā vihitā vr̥ttiḥ pitr̥daivatanirgatā 13_007A_0051 teṣāṁ sarvapradātr̥̄ṇāṁ havyakavyaṁ samāhitāḥ 13_007A_0052 yat prayacchanti vidhivat tad vai bhuñjanti devatāḥ 13_007A=0052 Colophon. 13_007A=0052 mārkaṇḍeyaḥ 13_007A_0053 śrutaṁ varṇāvare dattaṁ havyaṁ kavyaṁ ca nārada 13_007A_0054 saṁprayoge ca putrāṇāṁ kanyānāṁ ca bravīhi me 13_007A=0054 nāradaḥ 13_007A_0055 kanyāpradānaṁ putrāṇāṁ strīṇāṁ saṁyogam eva ca 13_007A_0056 ānupūrvyān mayā samyag ucyamānaṁ nibodha me 13_007A_0057 jātamātrā tu dātavyā kanyakā sadr̥śe vare 13_007A_0058 kāladattāsu kanyāsu pitā dharmeṇa yujyate 13_007A_0059 yas tu puṣpavatīṁ kanyāṁ bāndhavo na prayacchati 13_007A_0060 māsi māsi gate bandhus tasyā bhrauṇaghnyam āpnute 13_007A_0061 yas tu kanyāṁ gr̥he rundhyād grāmyair bhogair vivarjitām 13_007A_0062 avadhyātaḥ sa kanyāyā bandhuḥ prāpnoti bhrūṇahām 13_007A_0063 dūṣitā pāṇimātreṇa mr̥te bhartari dārikā 13_007A_0064 saṁskāraṁ labhate nārī dvitīye sā punaḥ patau 13_007A_0065 punar bhūr nāma sā kanyā saputrā havyakavyadā 13_007A_0066 adūṣyā sā prasūtīṣu prajānāṁ dārakarmaṇi 13_007A=0066 mārkaṇḍeyaḥ 13_007A_0067 yā tu kanyā prasūyeta garbhiṇī yā tu vā bhavet 13_007A_0068 atha dārakriyāṁ bhūyaḥ sā bhajed r̥ṣisattama 13_007A=0068 nāradaḥ 13_007A_0069 tattvārthaniścitaṁ śabdaṁ kanyakā nayate ’gnaye 13_007A_0070 tasmāt kurvanti vai bhāvaṁ kumāryas tā na kanyakāḥ 13_007A_0071 brahmahatyātribhāgena garbhādhānaviśodhitām 13_007A_0072 gr̥hṇīyāt tāṁ caturbhāgaṁ viśuddhāṁ sarjanāt punaḥ 13_007A=0072 mārkaṇḍeyaḥ 13_007A_0073 kathaṁ kanyāsu ye jātā bandhūnāṁ dūṣitāḥ sadā 13_007A_0074 kasya te havyakavyāni pradāsyanti mahāmune 13_007A=0074 nāradaḥ 13_007A_0075 kanyāyās tu pituḥ putrāḥ kānīnā havyakavyadāḥ 13_007A_0076 antarvatnyās tu yaḥ pāṇiṁ gr̥hṇīyāt sa sahoḍhajaḥ 13_007A=0076 mārkaṇḍeyaḥ 13_007A_0077 atha yenāhito garbhaḥ kanyāyāṁ tatra nārada 13_007A_0078 kathaṁ putraphalaṁ tasya bhaved etat pracakṣva me 13_007A=0078 nāradaḥ 13_007A_0079 dharmācāreṣu te nityaṁ dūṣakāḥ kr̥taśodhanāḥ 13_007A_0080 bījaṁ ca naśyate teṣāṁ moghaceṣṭā bhavanti te 13_007A=0080 mārkaṇḍeyaḥ 13_007A_0081 atha kā cid bhavet kanyā krītā dattā hr̥tāpi vā 13_007A_0082 kathaṁ putrakr̥taṁ tasyās tad bhaved r̥ṣisattama 13_007A=0082 nāradaḥ 13_007A_0083 krītā dattā hr̥tā caiva yā kanyā pāṇivarjitā 13_007A_0084 kaumārī nāma sā bhāryā prasaved aurasān sutān 13_007A_0085 na patyarthe śubhā proktā tatkarmaṇy aparājite 13_007A=0085 mārkaṇḍeyaḥ 13_007A_0086 kena maṅgalakr̥tyeṣu viniyujyanti kanyakāḥ 13_007A_0087 etad icchāmi vijñātuṁ tattveneha mahāmune 13_007A=0087 nāradaḥ 13_007A_0088 nityaṁ nivasate lakṣmīḥ kanyakāsu pratiṣṭhitā 13_007A_0089 śobhanā śubhayogyā ca pūjyā maṅgalakarmasu 13_007A_0090 ākarasthaṁ yathā ratnaṁ sarvakāmaphalopagam 13_007A_0091 tathā kanyā mahālakṣmīḥ sarvalokasya maṅgalam 13_007A_0092 evaṁ kanyā parā lakṣmī ratis toṣaś ca dehinām 13_007A_0093 mahākulānāṁ cāritraṁ vr̥ttena nikaṣopalam 13_007A_0094 ānayitvā svakād varṇāt kanyakāṁ yo bhajen naraḥ 13_007A_0095 dātāraṁ havyakavyānāṁ putrakaṁ sā prasūyate 13_007A_0096 sādhvī kulaṁ vardhayati sādhvī puṣṭir gr̥he parā 13_007A_0097 sādhvī lakṣmī ratiḥ sākṣāt pratiṣṭhā saṁtatis tathā 13_007A=0097 Colophon. 13_007A=0097 mārkaṇḍeyaḥ 13_007A_0098 śrutaṁ bahuvidhaṁ vr̥ttaṁ kanyakānāṁ mahāmate 13_007A_0099 icchāmi yoṣitāṁ śrotuṁ dharmādharmaṁ parigrahe 13_007A=0099 nāradaḥ 13_007A_0100 aṣṭau bhāryāgamā dharmyā narāṇāṁ dārakarmaṇi 13_007A_0101 pretyeha ca hitā yās tu saputrā havyakavyadāḥ 13_007A_0102 sādhvī pāṇigr̥hītā yā kaumārī pāṇivarjitā 13_007A_0103 bhrātr̥bhāryā svabhāryeti prasūyet putram aurasam 13_007A=0103 mārkaṇḍeyaḥ 13_007A_0104 trayo bhāryāgamā jñātā yatra dharmo na naśyati 13_007A_0105 pañcānyāḥ paścimā brūhi bhāryās tāsāṁ ca ye sutāḥ 13_007A=0105 nāradaḥ 13_007A_0106 sagotrabhāryā krītā ca parabhāryā ca kāritā 13_007A_0107 gatāgatā ca yā bhāryā āśramād āhr̥tā ca yā 13_007A_0108 ete bhāryāgamāḥ pañca punar bhāryā bhavanti yāḥ 13_007A_0109 etā bhāryā nr̥ṇāṁ gamyās tatputrā havyakavyadāḥ 13_007A=0109 Colophon. 13_007A=0109 mārkaṇḍeyaḥ 13_007A_0110 śrutā bhāryāś ca putrāś ca vistareṇa mahāmune 13_007A_0111 āśramasthāḥ kathaṁ nāryo na duṣyantīti brūhi me 13_007A=0111 nāradaḥ 13_007A_0112 āśramasthāsu nārīṣu bāndhavatvaṁ praṇaśyati 13_007A_0113 naṣṭavaṁśyā bhavanty etā bandhūnām atha bhartr̥ṇām 13_007A_0114 paradārā muktadoṣās tā nāryo ’’śramasaṁsthitāḥ 13_007A_0115 svayam īśāḥ svadehānāṁ kāmyās tadgatamānasāḥ 13_007A_0116 evaṁ nāryo na duṣyanti narāṇāṁ tatprasūtiṣu 13_007A_0117 dharmapatnyo bhavanty etāḥ saputrā havyakavyadāḥ 13_007A=0117 mārkaṇḍeyaḥ 13_007A_0118 parasya bhāryā yā pūrvaṁ mr̥te bhartari yā punaḥ 13_007A_0119 anyaṁ bhajati bhartāraṁ sasutā asutā katham 13_007A=0119 nāradaḥ 13_007A_0120 asūtā vā prasūtā vā gr̥hasthānāṁ parastriyaḥ 13_007A_0121 parāmr̥ṣṭeti tā varjyā dharmācāreṣu dūṣitāḥ 13_007A_0122 na cāsāṁ havyakavyāni pratigr̥hṇanti devatāḥ 13_007A_0123 yas tāsu janayet putrān na taiḥ putram avāpnuyāt 13_007A=0123 mārkaṇḍeyaḥ 13_007A_0124 parakṣetreṣu yo bījaṁ cāpalyād visr̥jen naraḥ 13_007A_0125 kathaṁ putraphalaṁ tasya bhavet tad r̥ṣisattama 13_007A=0125 nāradaḥ 13_007A_0126 asvāmike parakṣetre yo naro bījam utsr̥jet 13_007A_0127 svayaṁvr̥tto ’’śramasthāyāṁ tad bījaṁ na vinaśyati 13_007A_0128 parakṣetreṣu yo bījaṁ naro darpāt samutsr̥jet 13_007A_0129 kṣetrikasyaiva tad bījaṁ na bījī labhate phalam 13_007A_0130 nātaḥ param adharmyaṁ cāpy ayaśasyaṁ tathottaram 13_007A_0131 garbhādīnāṁ ca bahubhis tāś ca tyājyāḥ sameṣv api 13_007A=0131 mārkaṇḍeyaḥ 13_007A_0132 atha ye paradāreṣu putrā jāyanti nārada 13_007A_0133 kasya te bandhudāyādā bhavanti paramadyute 13_007A=0133 nāradaḥ 13_007A_0134 paradāreṣu jāyete dvau putrau kuṇḍagolakau 13_007A_0135 jīvaty atha patau kuṇḍo mr̥te bhartari golakaḥ 13_007A_0136 te ca jātāḥ parakṣetre dehināṁ pretya ceha ca 13_007A_0137 dattāni havyakavyāni nāśayanty atha dātr̥ṇām 13_007A_0138 pitur hi narakāyaite golakas tu viśeṣataḥ 13_007A_0139 caṇḍālatulyau tajjau hi paratreha ca naśyataḥ 13_007A=0139 mārkaṇḍeyaḥ 13_007A_0140 kasya te garhitāḥ putrāḥ pitr̥̄ṇāṁ havyakavyadāḥ 13_007A_0141 yasya kṣetre prasūyante yo vā tāñ janayet sutān 13_007A=0141 nāradaḥ 13_007A_0142 kṣetrikaś caiva bījī ca dvāv etau nirayaṁ gatau 13_007A_0143 na rakṣati hi yo dārān paradārāṁś ca gacchati 13_007A_0144 garhitās te narā nityaṁ dharmācārabahiṣkr̥tāḥ 13_007A_0145 kuṇḍo bhoktā ca bhojī ca kutsitāḥ pitr̥daivataiḥ 13_007A=0145 mārkaṇḍeyaḥ 13_007A_0146 tathaite garhitāḥ putrā havyakavyāni nārada 13_007A_0147 kasya nityaṁ prayacchanti dharmo vā teṣu kiṁ phalam 13_007A=0147 nāradaḥ 13_007A_0148 yātudhānāḥ piśācāś ca pratigr̥hṇanti tair hutam 13_007A_0149 havyaṁ kavyaṁ ca tair dattaṁ ye ca bhūtā niśācarāḥ 13_007A=0149 mārkaṇḍeyaḥ 13_007A_0150 atha te rākṣasāḥ prītāḥ kiṁ prayacchanti dātr̥ṇām 13_007A_0151 kiṁ vā dharmaphalaṁ teṣāṁ bhavet tad r̥ṣisattama 13_007A=0151 nāradaḥ 13_007A_0152 na dattaṁ naśyate kiṁ cit sarvabhūteṣu dātr̥ṇām 13_007A_0153 pretya ceha ca tāṁ puṣṭim upāśnanti pradāyinaḥ 13_007A=0153 mārkaṇḍeyaḥ 13_007A_0154 atha golakakuṇḍābhyāṁ saṁtatir yā bhaviṣyati 13_007A_0155 tayor ye bāndhavāḥ ke cit pradāsyanti kathaṁ nu tat 13_007A=0155 nāradaḥ 13_007A_0156 sādhvījātāḥ sutās teṣāṁ tāṁ vr̥ttim anutiṣṭhatām 13_007A_0157 prīṇanti pitr̥daivatyaṁ havyakavyasamāhitāḥ 13_007A_0158 evaṁ golakakuṇḍābhyāṁ ye ca varṇāpadeśinaḥ 13_007A_0159 havyaṁ kavyaṁ ca śuddhānāṁ pratigr̥hṇanti devatāḥ 13_007A=0159 Colophon. 13_007A=0159 mārkaṇḍeyaḥ 13_007A_0160 śrutaṁ narāṇāṁ cāpalyaṁ parastrīṣu prajāyatām 13_007A_0161 pramadānāṁ tu cāpalye doṣam icchāmi veditum 13_007A=0161 nāradaḥ 13_007A_0162 ekavarṇe ’pi doṣaṁ tu gamanaṁ pūrvakālikam 13_007A_0163 dhātā ca samanujñāto viṣṇunā tat tathākarot 13_007A_0164 bhagaliṅge mahāprājña pūrvam eva prajāpatiḥ 13_007A_0165 sasarja tābhyāṁ saṁyogam anujñātaś cakāra saḥ 13_007A_0166 atha viṣṇuprasādena bhago dattavaraḥ kila 13_007A_0167 tena caiva prasādena sarvām̐l lokān upāśnute 13_007A_0168 tasmāt tu puruṣe doṣo hy adhiko nātra saṁśayaḥ 13_007A_0169 vinā garbhaṁ savarṇeṣu na tyājyā gamanāt striyaḥ 13_007A_0170 prāyaścittaṁ yathānyāyaṁ daṇḍaṁ kuryāt sa paṇḍitaḥ 13_007A_0171 śvabhir vā daśanaṁ snānaṁ savanatritayaṁ niśi 13_007A_0172 bhūmau ca bhasmaśayanaṁ dānaṁ bhogavivarjitam 13_007A_0173 doṣagauravataḥ kālo dravyagauravam eva ca 13_007A_0174 maryādā sthāpitā pūrvam iti tīrthāntaraṁ gate 13_007A_0175 tad yoṣitāṁ tu dīrghāyo nāsti doṣo vyatikrame 13_007A_0176 bhagastīrthāntare śuddho viṣṇos tu vacanād iha 13_007A_0177 rakṣyāś caivānyasaṁvādair anyagehād vimokṣaṇaiḥ 13_007A_0178 āsāṁ śuddhau viśeṣeṇa karmaṇāṁ phalam aśnute 13_007A_0179 naitā vācyā na vai vadhyā na kleśyāḥ śubham icchatā 13_007A_0180 viṣṇuprasādād ity eva bhagastīrthāntaraṁ gataḥ 13_007A_0181 māsi māsi rajas tāsāṁ duṣkr̥tāny apakarṣati 13_007A_0182 striyas toṣakarā nr̥̄ṇāṁ striyas tuṣṭipradāḥ sadā 13_007A_0183 putrasetupratiṣṭhāś ca striyo loke mahādyute 13_007A=0183 Colophon. 13_007A=0183 mārkaṇḍeyaḥ 13_007A_0184 śrutaṁ balaṁ prabhāvaś ca yoṣitāṁ munisattama 13_007A_0185 ekasya bahubhāryasya dharmam icchāmi veditum 13_007A=0185 nāradaḥ 13_007A_0186 bahubhāryāsu saktasya nārībhogeṣu dehinaḥ 13_007A_0187 r̥tau vimucyamānasya sāṁnidhye bhrūṇahā smr̥taḥ 13_007A_0188 vr̥ddhāṁ vandhyāṁ suvratāṁ ca mr̥tāpatyām apuṣpiṇīm 13_007A_0189 kanyāṁ ca bahuputrāṁ ca varjayan mucyate bhayāt 13_007A_0190 vyādhito bandhanastho vā pravāseṣv atha parvasu 13_007A_0191 r̥tukāleṣu nārīṇāṁ bhrūṇahatyāṁ pramuñcati 13_007A=0191 mārkaṇḍeyaḥ 13_007A_0192 veśanārīṣu vai jātāḥ parapreṣyāsu vā sutāḥ 13_007A_0193 kasya te bandhudāyādā bhavanti hi mahāmune 13_007A=0193 nāradaḥ 13_007A_0194 paṇyastrīṣu prasūtā ye yasya strī tasya te sutāḥ 13_007A_0195 krayāc ca kr̥trimāḥ putrāḥ pradānāc caiva datrimāḥ 13_007A=0195 mārkaṇḍeyaḥ 13_007A_0196 paṇyanārīṣv aniyataḥ puṁso ’rtho vartate dhruvam 13_007A_0197 atra cāhitagarbhāyāḥ kasya putraṁ vadanti tam 13_007A=0197 nāradaḥ 13_007A_0198 tīrthabhūtāsu nārīṣu jñāyate yo ’bhigacchati 13_007A_0199 r̥tau tasya bhaved garbho yaṁ vā nārī na śaṅkate 13_007A=0199 mārkaṇḍeyaḥ 13_007A_0200 narāṇāṁ tyajatāṁ bhāryāṁ kāmakrodhād guṇānvitām 13_007A_0201 aprasūtāṁ prasūtāṁ vā teṣāṁ pr̥cchāmi niṣkr̥tim 13_007A=0201 nāradaḥ 13_007A_0202 apāpāṁ tyajamānasya sādhvīṁ matvaivam āditaḥ 13_007A_0203 ātmavaṁśaḥ svadharmo vā tyajato niṣkr̥tir na tu 13_007A_0204 yo naras tyajate bhāryāṁ puṣpiṇīm aprasūtikām 13_007A_0205 sa naṣṭavaṁśaḥ pitr̥bhir yuktas tyajyeta daivataiḥ 13_007A_0206 bhāryām apatyasaṁjātāṁ prasūtāṁ putrapautriṇīm 13_007A_0207 putradāraparityāgī na saṁprāpnoti niṣkr̥tim 13_007A_0208 evaṁ hi bhāryāṁ tyajatāṁ narāṇāṁ nāsti niṣkr̥tiḥ 13_007A_0209 nārhanti pramadās tyaktuṁ putrapautrapratiṣṭhitāḥ 13_007A=0209 mārkaṇḍeyaḥ 13_007A_0210 kīdr̥śīṁ saṁtyajan bhāryāṁ naro doṣair na lipyate 13_007A_0211 etad icchāmi tattvena vijñātum r̥ṣisattama 13_007A=0211 nāradaḥ 13_007A_0212 mokṣadharmasthitānāṁ tu anyonyam anujānatām 13_007A_0213 bhāryāpatīnāṁ muktānām adharmo na vidhīyate 13_007A_0214 anyasaṅgāṁ gatāpatyāṁ śūdragāṁ paragāminīm 13_007A_0215 parīkṣya tyajamānānāṁ narāṇāṁ nāsti pātakam 13_007A_0216 pātake ’pi tu bhartavyau dvau tu mātā pitā tathā 13_007A=0216 mārkaṇḍeyaḥ 13_007A_0217 bhāryāyāṁ vyabhicāriṇyāṁ narasya tyajato ruṣā 13_007A_0218 kathaṁ dharmo ’py adharmo vā bhavatīha mahāmate 13_007A=0218 nāradaḥ 13_007A_0219 anr̥te ’pi hi satye vā yo nārīṁ dūṣitāṁ tyajet 13_007A_0220 arakṣamāṇaḥ svāṁ bhāryāṁ naro bhavati bhrūṇahā 13_007A_0221 apatyahetor yā nārī bhartāram atilaṅghayet 13_007A_0222 lolendriyeti sā rakṣyā na saṁtyājyā kathaṁ cana 13_007A_0223 nadyaś ca nāryaś ca samasvabhāvā 13_007A_0224 naitāḥ praduṣyanti narāvagāḍhāḥ 13_007A_0225 srotāṁsi nadyā vahate nipātaṁ 13_007A_0226 nārī rajobhiḥ punar eti śaucam 13_007A_0227 evaṁ nāryo na duṣyanti vyabhicāre ’pi bhartr̥ṇām 13_007A_0228 māsi māsi bhavet tyāgas tataḥ śuddhā bhavanty uta 13_007A=0228 mārkaṇḍeyaḥ 13_007A_0229 kāni tīrthāni bhagavan nr̥ṇāṁ dehāśritāni vai 13_007A_0230 tāni vai śaṁsa bhagavan yāthātathyena pr̥cchataḥ 13_007A_0231 sarvatīrtheṣu tīrthajña kiṁ tīrthaṁ paramaṁ nr̥ṇām 13_007A_0232 yatropaspr̥śya pūtātmā naro bhavati nityaśaḥ 13_007A=0232 nāradaḥ 13_007A_0233 devarṣipitr̥tīrthāni brāhmaṁ madhye ’tha vaiṣṇavam 13_007A_0234 nr̥ṇāṁ tīrthāni pañcāhuḥ pāṇau saṁnihitāni vai 13_007A_0235 ādyatīrthaṁ tu tīrthānāṁ vaiṣṇavo bhāga ucyate 13_007A_0236 yatropaspr̥śya varṇānāṁ caturṇāṁ vardhate kulam 13_007A_0237 pitr̥daivatakāryāṇi vardhante pretya ceha ca 13_007A=0237 mārkaṇḍeyaḥ 13_007A_0238 narāṇāṁ kāmavr̥ttānāṁ yā nāryo niravagrahāḥ 13_007A_0239 yāsām abhigraho nāsti tā me kathaya nārada 13_007A=0239 nāradaḥ 13_007A_0240 vāgur veśyā naṭī gopī tāntukī tunnavāyikī 13_007A_0241 nārī kirātī śabarī nartakī cānabhigrahā 13_007A=0241 mārkaṇḍeyaḥ 13_007A_0242 etāsu jātā nārīṣu sarvavarṇeṣu ye sutāḥ 13_007A_0243 teṣu ke bandhudāyādā bhavanti r̥ṣisattama 13_007A=0243 nāradaḥ 13_007A_0244 ya etāḥ parigr̥hṇanti teṣām eva hi te sutāḥ 13_007A_0245 sarvatra tu pravr̥ttāsu bījaṁ naśyati dehinām 13_007A=0245 mārkaṇḍeyaḥ 13_007A_0246 sarvastrīṣu pravr̥ttāś ca sādhuvedavivarjitāḥ 13_007A_0247 mānavāḥ kāṇḍapr̥ṣṭhāś ca vedamantrabahiṣkr̥tāḥ 13_007A_0248 niyuktā havyakavyeṣu teṣāṁ dattaṁ kathaṁ bhavet 13_007A=0248 nāradaḥ 13_007A_0249 nārhanti havyakavyāni sāvitrīvarjitā dvijāḥ 13_007A_0250 vrātyeṣv annapradānaṁ tad yathā śūdreṣu vai tathā 13_007A=0250 mārkaṇḍeyaḥ 13_007A_0251 dharmeṣv adhikr̥tānāṁ tu narāṇāṁ muhyate manaḥ 13_007A_0252 kathaṁ nu vighno bhavati etad icchāmi veditum 13_007A=0252 nāradaḥ 13_007A_0253 arthāś ca nāryaś ca samānam etac 13_007A_0254 chreyāṁsi puṁsām iha mohayanti 13_007A_0255 ratipramodāt pramadā haranti 13_007A_0256 bhogair dhanaṁ cāpy upahanti dharmān 13_007A_0257 havyaṁ kavyaṁ ca dharmātmā sarvaṁ tac chrotriyo ’rhati 13_007A_0258 dattaṁ hi śrotriye sādhau jvalitāgnāv ivāhutiḥ 13_007A=0258 mārkaṇḍeyaḥ 13_007A_0259 śrotriyāṇāṁ kule jātā vedārthaviditātmanām 13_007A_0260 hitvā kasmāt trayīṁ vidyāṁ vārtāṁ vr̥ttim upāśritāḥ 13_007A=0260 nāradaḥ 13_007A_0261 cāturvarṇyaṁ purā nyastaṁ suvidvatsu dvijātiṣu 13_007A_0262 tasmād varṇaiḥ saṁvibhajyā vr̥ttiḥ saṁkaravarjitā 13_007A_0263 ye cānye śrotriyāj jātāḥ saṁskr̥tāḥ putragr̥dhnubhiḥ 13_007A_0264 pūrvanirvāṇanirvr̥ttāṁ jātāṁ vr̥ttim upāśritāḥ 13_007A=0264 mārkaṇḍeyaḥ 13_007A_0265 asaṁskr̥tāḥ śrotriyajāḥ saṁskr̥tā jñāninaḥ katham 13_007A=0265 nāradaḥ 13_007A_0266 asaṁskāro vaidikaś ca na mānyaḥ śrotriyātmajaḥ 13_007A_0267 śuddhānvayaḥ śrotriyas tu sa vidvadbhiḥ samo ’nyathā 13_007A_0268 anadhīyānaputrāś ca vedasaṁskāravarjitāḥ 13_007A_0269 tasmāt te vedavijñāpi viprāḥ śrutinikāriṇaḥ 13_007A_0270 brahmarāśau purā sr̥ṣṭā vedasaṁskārasaṁskr̥tāḥ 13_007A_0271 tasmāt teṣv eva te jātāḥ sādhavaḥ kuladhāriṇaḥ 13_007A=0271 mārkaṇḍeyaḥ 13_007A_0272 svayaṁ krītāsu preṣyāsu prasūyante tu ye narāḥ 13_007A_0273 kasya nāryaḥ sutāś caiva bhavanti r̥ṣisattama 13_007A=0273 nāradaḥ 13_007A_0274 svadāsyāṁ yo naro mohāt prasūyeta sa pāpakr̥t 13_007A_0275 ihāpi ninditaḥ pretya apatyaṁ preṣyatāṁ nayet 13_007A_0276 sā tasya bhāryā putrā ye havyakavyapradās tu te 13_007A_0277 tasyā ye bāndhavāḥ ke cid viṣaktāḥ preṣyatāṁ gatāḥ 13_007A_0278 sarve tasyās tu saṁbandhān mucyante preṣyakarmasu 13_007A_0279 etat te kathitaṁ sarvaṁ yad abhivyāhr̥taṁ tvayā 13_007A_0280 atha vā saṁśayaḥ kaś cid bhūyaḥ saṁpraṣṭum arhasi 13_007A=0280 mārkaṇḍeyaḥ 13_007A_0281 amithyādarśano loke nāradaḥ sarvakovidaḥ 13_007A_0282 pratyakṣadarśī lokānāṁ svayaṁbhūr iva sattamaḥ 13_007A=0282 bhīṣmaḥ 13_007A_0283 iti saṁbhāṣya r̥ṣibhir mārkaṇḍeyo mahātapāḥ 13_007A_0284 nāradaṁ cāpi satkr̥tya tena caivābhisatkr̥taḥ 13_007A_0285 āmantrayitvā r̥ṣibhiḥ prayayāv āśramaṁ muniḥ 13_007A_0286 r̥ṣayaś cāpi tīrthānāṁ paricaryāṁ pracakramuḥ 13_007A_0287 sukṣetrabījasaṁskāraviśuddho brahmacaryayā 13_007A_0288 nityanaimittikāt snāto manaḥśuddhyā ca śudhyati 13_007A=0288 Colophon. % After 13.32, V1 B Dn D5.8.10 ins.: 13_008=0000 yudhiṣṭhiraḥ 13_008_0001 pitāmaha mahāprājña sarvaśāstraviśārada 13_008_0002 tvatto ’haṁ śrotum icchāmi dharmaṁ bharatasattama 13_008_0003 śaraṇāgataṁ ye rakṣanti bhūtagrāmaṁ caturvidham 13_008_0004 kiṁ tasya bharataśreṣṭha phalaṁ bhavati tattvataḥ 13_008=0004 bhīṣmaḥ 13_008_0005 idaṁ śr̥ṇu mahārāja dharmaputra mahāyaśaḥ 13_008_0006 itihāsaṁ purāvr̥ttaṁ śaraṇārthaṁ mahāphalam 13_008_0007 prapātyamānaḥ śyenena kapotaḥ priyadarśanaḥ 13_008_0008 vr̥ṣadarbhaṁ mahābhāgaṁ narendraṁ śaraṇaṁ gataḥ 13_008_0009 sa taṁ dr̥ṣṭvā viśuddhātmā trāsād aṅkam upāgatam 13_008_0010 āśvāsyāśvasihīty āha na te ’sti bhayam aṇḍaja 13_008_0011 bhayaṁ te sumahat kasmāt kutra kiṁ vā kr̥taṁ tvayā 13_008_0012 yena tvam iha saṁprāpto visaṁjño bhrāntacetanaḥ 13_008_0013 navanīlotpalāpīḍa cāruvarṇa sudarśana 13_008_0014 dāḍimāśokapuṣpākṣa mā trasasvābhayaṁ tava 13_008_0015 matsakāśam anuprāptaṁ na tvāṁ kaś cit samutsahet 13_008_0016 manasā grahaṇaṁ kartuṁ rakṣādhyakṣapuraskr̥tam 13_008_0017 kāśirājyaṁ tavādyedaṁ tvadarthaṁ jīvitaṁ tathā 13_008_0018 tyajeyaṁ bhava viśrabdhaḥ kapota na bhayaṁ tava 13_008=0018 śyenaḥ 13_008_0019 mamaitad vihitaṁ bhakṣyaṁ na rājaṁs trātum arhasi 13_008_0020 atikrāntaṁ ca prāptaṁ ca prayatnāc copapāditam 13_008_0021 māṁsaṁ ca rudhiraṁ cāsya majjā medaś ca me hitam 13_008_0022 paritoṣakaro hy eṣa mama māsyāgrato bhava 13_008_0023 tr̥ṣṇā me bādhate ’tyugrā kṣudhā nirdahatīva mām 13_008_0024 muñcainaṁ na hi śakṣyāmi rājan mandayituṁ kṣudhām 13_008_0025 mayā hy anusr̥to hy eṣa matpakṣanakhavikṣataḥ 13_008_0026 kiṁ cid ucchvāsaniḥśvāsaṁ na rājan goptum arhasi 13_008_0027 yadi svaviṣaye rājan prabhus tvaṁ rakṣaṇe nr̥ṇām 13_008_0028 khecarasya tr̥ṣārtasya na tvaṁ prabhur atho mama 13_008_0029 yadi vairiṣu bhr̥tyeṣu svajanavyavahārayoḥ 13_008_0030 viṣayeṣv indriyāṇāṁ ca ākāśe mā parākrama 13_008_0031 prabhutvaṁ hi parākramya samyak pakṣahareṣu te 13_008_0032 yadi tvam iha dharmārthī mām api draṣṭum arhasi 13_008=0032 bhīṣmaḥ 13_008_0033 śrutvā śyenasya tad vākyaṁ rājarṣir vismayaṁ gataḥ 13_008_0034 saṁbhāvya cainaṁ tad vākyaṁ tadarthī pratyabhāṣata 13_008_0035 govr̥ṣo vā varāho vā mr̥go vā mahiṣo ’pi vā 13_008_0036 tvadartham adya kriyatāṁ kṣudhāpraśamanāya te 13_008_0037 śaraṇāgataṁ na tyajeyam iti me vratam āhitam 13_008_0038 na muñcati mamāṅgāni dvijo ’yaṁ paśya vai dvija 13_008=0038 śyenaḥ 13_008_0039 na varāhaṁ na cokṣāṇaṁ na cānyān vividhān dvijān 13_008_0040 bhakṣayāmi mahārāja kim annādyena tena me 13_008_0041 yas tu me vihito bhakṣaḥ svayaṁ devaiḥ sanātanaḥ 13_008_0042 śyenāḥ kapotān khādanti sthitir eṣā sanātanī 13_008_0043 uśīnara kapote tu yadi snehas tavānagha 13_008_0044 tatas tvaṁ me prayacchādya svamāṁsaṁ tulayā dhr̥tam 13_008=0044 rājā 13_008_0045 mahān anugraho me ’dya yas tvam evam ihāttha mām 13_008_0046 bāḍham evaṁ kariṣyāmīty uktvāsau rājasattamaḥ 13_008_0047 utkr̥tyotkr̥tya māṁsāni tulayā samatolayat 13_008_0048 antaḥpure tatas tasya striyo ratnavibhūṣitāḥ 13_008_0049 hāhābhūtā viniṣkrāntāḥ śrutvā paramaduḥkhitāḥ 13_008_0050 tāsāṁ ruditaśabdena mantribhr̥tyajanasya ca 13_008_0051 babhūva sumahān nādo meghagambhīranisvanaḥ 13_008_0052 niruddhaṁ gaganaṁ sarvaṁ śubhraṁ meghaiḥ samantataḥ 13_008_0053 mahī pracalitā cāsīt tasya satyena karmaṇā 13_008_0054 sa rājā pārśvataś caiva bāhubhyām ūrutaś ca yat 13_008_0055 tāni māṁsāni saṁchidya tulāṁ pūrayate śanaiḥ 13_008_0056 tathāpi na samas tena kapotena babhūva ha 13_008_0057 asthibhūto yadā rājā nirmāṁso rudhirasravaḥ 13_008_0058 tulāṁ tataḥ samārūḍhaḥ svaṁ māṁsakṣayam utsr̥jan 13_008_0059 tataḥ sendrās trayo lokās taṁ narendram upasthitāḥ 13_008_0060 bheryaś cākāśagais tatra vāditā devaduṁdubhiḥ 13_008_0061 amr̥tenāvasiktaś ca vr̥ṣadarbho nareśvaraḥ 13_008_0062 divyaiś ca susukhair mālyair abhivr̥ṣṭaḥ punaḥ punaḥ 13_008_0063 devagandharvasaṁghātair apsarobhiś ca sarvataḥ 13_008_0064 nr̥ttaś caivopagītaś ca pitāmaha iva prabhuḥ 13_008_0065 hemaprāsādasaṁbādhaṁ maṇikāñcanatoraṇam 13_008_0066 sa vaidūryamaṇistambhaṁ vimānaṁ samadhiṣṭhitaḥ 13_008_0067 sa rājarṣir gataḥ svargaṁ karmaṇā tena śāśvatam 13_008_0068 śaraṇāgateṣu caivaṁ tvaṁ kuru sarvaṁ yudhiṣṭhira 13_008_0069 bhaktānām anuraktānām āśritānāṁ ca rakṣitā 13_008_0070 dayāvān sarvabhūteṣu paratra sukham edhate 13_008_0071 sādhuvr̥tto hi yo rājā sadvr̥ttam anutiṣṭhati 13_008_0072 kiṁ na prāptaṁ bhavet tena svavyājeneha karmaṇā 13_008_0073 sa rājarṣir viśuddhātmā dhīraḥ satyaparākramaḥ 13_008_0074 kāśīnām īśvaraḥ khyātas triṣu lokeṣu karmaṇā 13_008_0075 yo ’py anyaḥ kārayed evaṁ śaraṇāgatarakṣaṇam 13_008_0076 so ’pi gaccheta tām eva gatiṁ bharatasattama 13_008_0077 idaṁ vr̥ttaṁ hi rājarṣer vr̥ṣadarbhasya kīrtayan 13_008_0078 pūtātmā vai bhavel loke śr̥ṇuyād yaś ca nityaśaḥ 13_008=0078 Colophon. % After 13.80, D10 S Kumbh. ed. Madras ed. and % Cv ins.:- 13_009=0000 yudhiṣṭhiraḥ 13_009_0001 surāṇām asurāṇāṁ ca bhūtānāṁ ca pitāmaha 13_009_0002 prabhuḥ sraṣṭā ca bhagavān munibhiḥ stūyate vibhuḥ 13_009_0003 tasyopari kathaṁ hy eṣa golokaḥ sthānatāṁ gataḥ 13_009_0004 saṁśayo me mahān eṣa tan me vyākhyātum arhasi 13_009=0004 bhīṣmaḥ 13_009_0005 manovāgbuddhayas tāvad ekasthāḥ kurusattama 13_009_0006 tato me śr̥ṇu kārtsnyena gomahābhāgyam uttamam 13_009_0007 puṇyaṁ yaśasyam āyuṣyaṁ tathā svastyayanaṁ mahat 13_009_0008 kīrtir viharatāṁ loke gavāṁ yogeṣu bhaktimān 13_009_0009 śrūyate hi purāṇeṣu maharṣīṇāṁ mahātmanām 13_009_0010 saṁsthāne sarvalokānāṁ devānāṁ cāpi saṁbhave 13_009_0011 devatārthe ’mr̥tārthe ca yajñārthe caiva bhārata 13_009_0012 surabhir nāma vikhyātā rohiṇī kāmarūpiṇī 13_009_0013 saṁkalpya manasā pūrvaṁ rohiṇī hy amr̥tānanā 13_009_0014 ghoraṁ tapaḥ samāsthāya nirmitā viśvakarmaṇā 13_009_0015 puruṣaṁ cāsr̥jad bhūyas tejasā tapasā ca ha 13_009_0016 dedīpyamānaṁ vapuṣā samiddham iva pāvakam 13_009_0017 so ’paśyad divyarūpāṁ tāṁ surabhiṁ rohiṇīṁ tadā 13_009_0018 dr̥ṣṭvaiva cātivimanāḥ so ’bhavat kāmamohitaḥ 13_009_0019 taṁ kāmārtam atho jñātvā svayaṁbhūr lokabhāvanaḥ 13_009_0020 mārto bhava tathā caiṣa bhagavān abhyabhāṣata 13_009_0021 tataḥ sa bhagavāṁs tatra mārtāṇḍa iti viśrutaḥ 13_009_0022 cakāra nāma taṁ dr̥ṣṭvā tasyārtībhāvam uttamam 13_009_0023 so ’dadād bhagavāṁs tasmai mārtāṇḍāya mahātmane 13_009_0024 surūpāṁ surabhiṁ kanyāṁ tapas tejomayīṁ śubhām 13_009_0025 yathā mayaiṣa codbhūtas tvaṁ caiveṣā ca rohiṇī 13_009_0026 maithunaṁ gatavantau ca tathā cotpatsyati prajā 13_009_0027 prajā bhaviṣyate puṇyā pavitraṁ paramaṁ ca vām 13_009_0028 na cāpy agamyāgamanād doṣaṁ prāpsyasi karhi cit 13_009_0029 tvatprajāsaṁbhavaṁ kṣīraṁ bhaviṣyati paraṁ haviḥ 13_009_0030 yajñeṣu cājyabhāgānāṁ tvatprajāmūlajo vidhiḥ 13_009_0031 prajāśuśrūṣavaś caiva ye bhaviṣyanti rohiṇi 13_009_0032 tava tenaiva puṇyena golokaṁ yāntu mānavāḥ 13_009_0033 idaṁ pavitraṁ paramam r̥ṣabhaṁ nāma karhi cit 13_009_0034 yad vai jñātvā dvijā loke mokṣyante yonisaṁkarāt 13_009_0035 etatkriyāḥ prapatsyante mantrabrāhmaṇasaṁskr̥tāḥ 13_009_0036 devatānāṁ pitr̥̄ṇāṁ ca havyakavyapurogamāḥ 13_009_0037 tata etena puṇyena prajās tava tu rohiṇi 13_009_0038 ūrdhvaṁ mamāpi lokasya vatsyante nirupadravāḥ 13_009_0039 bhadraṁ tebhyaś ca bhadraṁ te ye prajāsu bhavanti vai 13_009_0040 yugaṁdharāś ca te putrāḥ santu lokasya dhāraṇe 13_009_0041 yān yān kāmayase lokāṁs tām̐l lokān anuyāsyasi 13_009_0042 sarvadevagaṇāś caiva tava yāsyanti putratām 13_009_0043 tava stanasamudbhūtaṁ pibanto ’mr̥tam uttamam 13_009_0044 evam etān varān sarvān agr̥hṇāt surabhis tadā 13_009_0045 bruvataḥ sarvalokeśān nirvr̥tiṁ cāgamat parām 13_009_0046 sr̥ṣṭvā prajāś ca vipulā lokasaṁdhāraṇāya vai 13_009_0047 brahmaṇā samanujñātā surabhir lokam āviśat 13_009_0048 evaṁ varapradānena svayaṁbhor eva bhārata 13_009_0049 upariṣṭād gavāṁ lokaṁ proktaṁ te sarvam āditaḥ 13_009=0049 Colophon. 13_009=0049 yudhiṣṭhiraḥ 13_009_0050 surabheḥ kāḥ prajāḥ pūrvaṁ mārtāṇḍād abhavan purā 13_009_0051 etan me śaṁsa tattvena goṣu me prīyate manaḥ 13_009=0051 bhīṣmaḥ 13_009_0052 śr̥ṇu nāmāni divyāni gomātr̥̄ṇāṁ viśeṣataḥ 13_009_0053 yābhir vyāptās trayo lokāḥ kalyāṇābhir janādhipa 13_009_0054 surabhyaḥ prathamodbhūtā yāś ca syuḥ prathamāḥ prajāḥ 13_009_0055 mayocyamānāḥ śr̥ṇu tāḥ prāpsyase vipulaṁ yaśaḥ 13_009_0056 taptvā tapo ghoratapāḥ surabhir dīptatejasī 13_009_0057 suṣāvaikādaśa sutān rudrā ye chandasi stutāḥ 13_009_0058 ajaikapād ahirbudhnyas tryambakaś ca mahāyaśāḥ 13_009_0059 vr̥ṣākapiś ca śaṁbhuś ca kapālī raivatas tathā 13_009_0060 haraś ca bahurūpaś ca ugra ugro ’tha vīryavān 13_009_0061 tasya caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ 13_009_0062 ekādaśaite kathitā rudrās te nāma nāmataḥ 13_009_0063 mahātmāno mahāyogās tejoyuktā mahābalāḥ 13_009_0064 ete variṣṭhajanmāno devānāṁ brahmavādinām 13_009_0065 viprāṇāṁ prakr̥tir loke eta eva hi viśrutāḥ 13_009_0066 eta ekādaśa proktā rudrās tribhuvaneśvarāḥ 13_009_0067 śataṁ tv etat samākhyātaṁ śatarudraṁ mahātmanām 13_009_0068 suṣuve prathamāṁ kanyāṁ surabhiḥ pr̥thivīṁ tadā 13_009_0069 viśvakāmadughā dhenur yā dhārayati dehinaḥ 13_009_0070 sutaṁ gobrāhmaṇaṁ rājann ekam ity abhidhīyate 13_009_0071 gobrāhmaṇasya jananī surabhiḥ parikīrtyate 13_009_0072 sr̥ṣṭvā tu prathamaṁ rudrān varadān brahmasaṁbhavān 13_009_0073 paścāt prabhuṁ grahapatiṁ suṣuve lokasaṁmatam 13_009_0074 somarājānam amr̥taṁ yajñasarvasvam uttamam 13_009_0075 oṣadhīnāṁ rasānāṁ ca devānāṁ jīvitasya ca 13_009_0076 tataḥ śriyaṁ ca medhāṁ ca kīrtiṁ devīṁ sarasvatīm 13_009_0077 catasraḥ suṣuve kanyā yogeṣu niyatāḥ sthitāḥ 13_009_0078 etāḥ sr̥ṣṭvā prajā eṣā surabhiḥ kāmarūpiṇī 13_009_0079 suṣuve caramaṁ bhūyo divyā gomātaraḥ śubhāḥ 13_009_0080 puṇyāṁ māyāṁ madhuścyotāṁ śivāṁ śīghrāṁ saridvarām 13_009_0081 hiraṇyavarṇāṁ subhagāṁ gavyāṁ pr̥śnīṁ kuthāvatīm 13_009_0082 aṅgāvatīṁ ghr̥tavatīṁ dadhikṣīrapayovatīm 13_009_0083 amoghāṁ surasāṁ satyāṁ revatīṁ mārutīṁ rasām 13_009_0084 ajāṁ ca sikatāṁ caiva śuddhadhūmām adhāriṇīm 13_009_0085 jīvāṁ prāṇavatīṁ dhanyāṁ śuddhāṁ dhenuṁ dhanāvahām 13_009_0086 indrām r̥ddhiṁ ca śāntiṁ ca śāntapāpāṁ saridvarām 13_009_0087 catvāriṁśatam ekāṁ ca dhanyās tā divi pūjitāḥ 13_009_0088 bhūyo jajñe surabhyāś ca śrīmāṁś candrāṁśusaprabhaḥ 13_009_0089 vr̥ṣo dakṣa iti khyātaḥ kaṇṭhe maṇitalaprabhaḥ 13_009_0090 sragvī kakudmān dyutimān mr̥ṇālasadr̥śaprabhaḥ 13_009_0091 surabhyanumate datto dhvajo māheśvaras tu saḥ 13_009_0092 surabhyaḥ kāmarūpiṇyo gāvaḥ puṇyārtham uttamāḥ 13_009_0093 ādityebhyo vasubhyaś ca viśvebhyaś ca dadur varān 13_009_0094 surabhis tu tapas taptvā suṣuve gās tataḥ punaḥ 13_009_0095 yā dattā lokapālānām indrādīnāṁ yudhiṣṭhira 13_009_0096 suṣṭutāṁ kapilāṁ caiva rohiṇīṁ ca yaśasvinīm 13_009_0097 sarvakāmadughāṁ caiva marutāṁ kāmarūpiṇīm 13_009_0098 gāvo mr̥ṣṭadughā hy etāś catasro ’mr̥tasaṁskr̥tāḥ 13_009_0099 yāsāṁ bhūtvā purā vatsāḥ pibanty amr̥tam uttamam 13_009_0100 suṣṭutāṁ devarājāya vāsavāya mahātmane 13_009_0101 kapilāṁ dharmarājāya varuṇāya ca rohiṇīm 13_009_0102 sarvakāmadughāṁ dhenuṁ rājñe vaiśravaṇāya ca 13_009_0103 ity etā lokam ahitā viśrutāḥ surabheḥ prajāḥ 13_009_0104 etāsāṁ prajayā pūrṇā pr̥thivī munipuṁgava 13_009_0105 gobhyaḥ prabhavate sarvaṁ yat kiṁ cid iha śobhanam 13_009_0106 surabhyapatyam ity etan nāmatas te ’nupūrvaśaḥ 13_009_0107 kīrtitaṁ brūhi rājendra kiṁ bhūyaḥ kathayāmi te 13_009=0107 Colophon. 13_009=0107 yudhiṣṭhiraḥ 13_009_0108 surabhyās tu tadā devyāḥ kīrtir lakṣmīḥ sarasvatī 13_009_0109 medhā ca pravarā devī yāś catasro ’bhiviśrutāḥ 13_009_0110 pr̥thag gobhyaḥ kim etāḥ syur utāho goṣu saṁśritāḥ 13_009_0111 devāḥ ke vāśritā goṣu tan me brūhi pitāmaha 13_009=0111 bhīṣmaḥ 13_009_0112 yaṁ devaṁ saṁśritā gāvas taṁ devaṁ devasaṁjñitam 13_009_0113 yad yad devāśritaṁ daivaṁ tat tad daivaṁ dvijā viduḥ 13_009_0114 sarveṣām eva devānāṁ pūrvaṁ kila samudbhave 13_009_0115 amr̥tārthe surapatiḥ surabhiṁ samupasthitaḥ 13_009=0115 indraḥ 13_009_0116 iccheyam amr̥taṁ dattaṁ tvayā devi rasādhikam 13_009_0117 tvatprasādāc chivaṁ mahyam amaratvaṁ bhaved iti 13_009=0117 surabhiḥ 13_009_0118 vatso bhūtvā surapate pibasva prasnavaṁ mama 13_009_0119 tato ’maratvam api tat sthānam aindram avāpsyasi 13_009_0120 na ca te vr̥trahan yuddhe vyathāribhyo bhaviṣyati 13_009_0121 balārtham ātmanaḥ śakra prasnavaṁ piba me vibho 13_009=0121 bhīṣmaḥ 13_009_0122 tato ’dhayat stanaṁ tasyāḥ surabhyāḥ surasattamaḥ 13_009_0123 amaratvaṁ surūpatvaṁ balaṁ ca padam uttamam 13_009_0124 puraṁdaro ’mr̥taṁ pītvā prahr̥ṣṭaḥ samupasthitaḥ 13_009_0125 putro ’haṁ tava bhadraṁ te brūhi kiṁ karavāṇi te 13_009=0125 surabhiḥ 13_009_0126 kr̥taṁ putra tvayā sarvam upayāhi triviṣṭapam 13_009_0127 pālayasva surān sarvāñ jahi ye suraśatravaḥ 13_009_0128 na ca gobrāhmaṇe ’vajñā kāryā te śāntim icchatā 13_009_0129 gobrāhmaṇasya niḥśvāsaḥ śoṣayed api devatāḥ 13_009_0130 gobrāhmaṇapriyo nityaṁ svastiśabdam udāharan 13_009_0131 pr̥thivyām antarikṣe ca nākapr̥ṣṭhe ca vikramet 13_009_0132 yac ca te ’nyad bhavet kr̥tyaṁ tan me brūyāḥ samāsataḥ 13_009_0133 tat te sarvaṁ kariṣyāmi satyenaitad bravīmi te 13_009=0133 indraḥ 13_009_0134 iccheyaṁ goṣu niyataṁ vastuṁ devi bravīmi te 13_009_0135 ebhiḥ suragaṇaiḥ sārdhaṁ mamānugraham ācara 13_009=0135 surabhiḥ 13_009_0136 gavāṁ śarīraṁ pratyakṣam etat kauśika lakṣaye 13_009_0137 yo yatrotsahate vastuṁ sa tatra vasatāṁ suraḥ 13_009_0138 sarvaṁ pavitraṁ paramaṁ gavāṁ gātraṁ supūjitam 13_009_0139 tathā kuruṣva bhadraṁ te yathā tvaṁ śakra manyase 13_009=0139 bhīṣmaḥ 13_009_0140 tasyās tad vacanaṁ śrutvā surabhyāḥ surasattamaḥ 13_009_0141 saha sarvaiḥ suragaṇair abhajat saurabhīṁ prajām 13_009_0142 śr̥ṅge vaktre ca jihvāyāṁ devarājaḥ samāviśat 13_009_0143 sarvacchidreṣu pavanaḥ pādeṣu marutāṁ gaṇāḥ 13_009_0144 kakudaṁ sarvago rudraḥ kukṣau caiva hutāśanaḥ 13_009_0145 sarasvatī staneṣv agryā śrīḥ purīṣe jagatpriyā 13_009_0146 mūtre kīrtiḥ sumahatī medhā payasi śāśvatī 13_009_0147 vaktre somaś ca vai devo hr̥daye bhagavān yamaḥ 13_009_0148 dharmaḥ pucche kriyā lomni bhāskaraś cakṣuṣī śritaḥ 13_009_0149 siddhāḥ saṁdhiṣu siddhiś ca tapas tejaś ca ceṣṭane 13_009_0150 evaṁ sarve suragaṇā niyatā gātravartmasu 13_009_0151 mahatī devatā gāvo brāhmaṇaiḥ parisaṁskr̥tāḥ 13_009_0152 gām āśrayanti sahitā devā hi prabhaviṣṇavaḥ 13_009_0153 kim anyat sarvakāmena na vidadhyād bhavān priyam 13_009_0154 bhāvataḥ parayā bhaktyā pūjayasva nareśvara 13_009_0155 gāvas tu paramaṁ loke pavitraṁ pāvanaṁ haviḥ 13_009_0156 nipātya bhakṣitaḥ svargād bhārgavaḥ phenapaḥ kila 13_009_0157 sa ca prāṇān punar labdhvā tato golokam āśritaḥ 13_009=0157 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_009A=0000 yudhiṣṭhiraḥ 13_009A_0001 kaḥ phenapeti nāmnāsau kathaṁ vā bhakṣitaḥ purā 13_009A_0002 mr̥ta ujjīvitaḥ kasmāt kathaṁ golokam āśritaḥ 13_009A_0003 viruddhe mānuṣe loke tathā samayavartmasu 13_009A_0004 r̥te daivaṁ hi duṣprāpaṁ mānuṣeṣu viśeṣataḥ 13_009A_0005 saṁśayo me mahān atra tan me vyākhyātum arhasi 13_009A=0005 bhīṣmaḥ 13_009A_0006 śrūyate bhārgave vaṁśe sumitro nāma bhārata 13_009A_0007 vedādhyayanasaṁpanno vipule tapasi sthitaḥ 13_009A_0008 vānaprasthāśrame yuktaḥ svakarmanirataḥ sadā 13_009A_0009 vinayācāratattvajñaḥ sarvadharmārthakovidaḥ 13_009A_0010 yattas triṣavaṇasnāyī saṁdhyopāsanatatparaḥ 13_009A_0011 agnihotrarataḥ kṣānto japañ juhvac ca nityadā 13_009A_0012 pitr̥̄n devāṁś ca niyatam atithīṁś caiva pūjayan 13_009A_0013 prāṇasaṁdhāraṇārthaṁ ca yat kiṁ cid upahārayan 13_009A_0014 giris triśikharo nāma yataḥ prabhavate nadī 13_009A_0015 kulaheti purāṇeṣu viśrutā rudranirmitā 13_009A_0016 tasyās tīre same deśe puṣpamālāsamākule 13_009A_0017 vanyauṣadhidrumopete nānāpakṣimr̥gāyute 13_009A_0018 vyapetadaṁśamaśake dhvāṅkṣagr̥dhrair asevite 13_009A_0019 kr̥ṣṇadarbhatr̥ṇaprāye suramye jyotiraśmini 13_009A_0020 sarvonnataiḥ samaiḥ śyāmair yājñīyais tarubhir vr̥te 13_009A_0021 tatrāśramapadaṁ puṇyaṁ bhr̥gūṇām abhavat purā 13_009A_0022 uvāsa tatra niyataḥ sumitro nāma bhārgavaḥ 13_009A_0023 yathoddiṣṭena pūrveṣāṁ bhr̥gūṇāṁ sādhuvartmanām 13_009A_0024 tasmā āṅgirasaḥ kaś cid dadau gāṁ śarkarīṁ śubhām 13_009A_0025 varṣāsu paścime māsi paurṇamāsyāṁ śucivrataḥ 13_009A_0026 sa tāṁ labdhvā dharmaśīlaś cintayām āsa tatparaḥ 13_009A_0027 sumitraḥ parayā bhaktyā jananīm iva mātaram 13_009A_0028 tena saṁdhukṣyamāṇā sā rohiṇī kāmacāriṇī 13_009A_0029 vivr̥ddhim agamac chreṣṭhā prāṇataś ca sudarśanā 13_009A_0030 sirāvimuktapārśvāntā vipulāṁ kāntim udvahat 13_009A_0031 śyāmapārśvāntapr̥ṣṭhāntā surabhir madhupiṅgalā 13_009A_0032 br̥hatī sūkṣmaromāntā rūpodagrā tanutvacā 13_009A_0033 kr̥ṣṇapucchā śvetavaktrā samavr̥ttapayodharā 13_009A_0034 pr̥ṣṭhonnatā pūrvanatā śaṅkukarṇī sulocanā 13_009A_0035 dīrghajihvā hrasvaśr̥ṅgī saṁpūrṇadaśanāntarā 13_009A_0036 māṁsādhikagalāntā sā prasannā śubhadarśanā 13_009A_0037 nityaṁ śamayutā snigdhā saṁpūrṇodāttanisvanā 13_009A_0038 prājāpatyair gavāṁ nityaṁ praśastair lakṣaṇair yutā 13_009A_0039 yauvanastheva vanitā śuśubhe rūpaśobhayā 13_009A_0040 vr̥ṣeṇopagatā sā tu kalyā madhuradarśanā 13_009A_0041 mithunaṁ janayām āsa tulyarūpam ivātmanaḥ 13_009A_0042 saṁvardhayām āsa sa tāṁ savatsāṁ bhārgavo r̥ṣiḥ 13_009A_0043 tayoḥ prajādhisaṁsargāt sahasraṁ ca gavām abhūt 13_009A_0044 gavāṁ jātisahasrāṇi saṁbhūtāni parasparam 13_009A_0045 r̥ṣabhāṇāṁ ca rājendra naivāntaḥ pratidr̥śyate 13_009A_0046 tair āśramapadaṁ ramyam araṇyaṁ caiva sarvaśaḥ 13_009A_0047 samākulaṁ samabhavan meghair iva nabhaḥsthalam 13_009A_0048 kāni cit padmavarṇāni kiṁśukābhāni kāni cit 13_009A_0049 rukmavarṇāni cānyāni candrāṁśusadr̥śāni ca 13_009A_0050 tathā rājatavarṇāni kāni cil lohitāni vai 13_009A_0051 nīlalohitatāmrāṇi kr̥ṣṇāni kapilāni ca 13_009A_0052 nānārāgavicitrāṇi yūthāni bahulāni ca 13_009A_0053 na ca kṣīraṁ ghr̥taṁ snehād vatsānām upajīvati 13_009A_0054 bhārgavaḥ kevalaṁ cāsīd gavāṁ prāṇāyane rataḥ 13_009A_0055 tathā śuśrūṣatas tasya gavāṁ hitam avekṣataḥ 13_009A_0056 vyatīyāt sumahān kālo vatsocchiṣṭena vartataḥ 13_009A_0057 kṣutpipāsāpariśrāntaḥ satataṁ prasnavaṁ gavām 13_009A_0058 vatsair ucchiṣṭamuditaṁ bahukṣīratayā bahu 13_009A_0059 pītavāṁs tena nāmāsya phenapety abhiviśrutam 13_009A_0060 gautamasyābhiniṣpannam evaṁ nāma yudhiṣṭhira 13_009A=0060 Colophon. 13_009A=0060 bhīṣmaḥ 13_009A_0061 kadā cit kāmarūpiṇyo gāvaḥ strīveṣam āsthitāḥ 13_009A_0062 hrade krīḍanti saṁhr̥ṣṭā gāyantyaḥ puṇyalakṣaṇāḥ 13_009A_0063 dadr̥śus tasya gāvo vai vismayotphullalocanāḥ 13_009A_0064 ūcuś ca kā yūyam iti striyo mānuṣayā girā 13_009A=0064 striyaḥ 13_009A_0065 gāva eva vayaṁ sarvāḥ karmabhiḥ śobhanair yutāḥ 13_009A_0066 sarvāḥ strīveṣadhāriṇyo yathākāmaṁ carāmahe 13_009A=0066 gāvaḥ 13_009A_0067 gavāṁ gāvaḥ paraṁ daivaṁ gavāṁ gāvaḥ parā gatiḥ 13_009A_0068 kathayadhvam ihāsmākaṁ kena vaḥ sukr̥tāṁ gatiḥ 13_009A=0068 striyaḥ 13_009A_0069 asmākaṁ haviṣā devā brāhmaṇās tarpitās tathā 13_009A_0070 kavyena pitaraś caiva havyenāgniś ca tarpitaḥ 13_009A_0071 prajayā ca tathāsmākaṁ kr̥ṣir abhyuddhr̥tā sadā 13_009A_0072 śakaṭaiś cāpi saṁyuktā daśavāhaśatena vai 13_009A_0073 tad etaiḥ sukr̥taiḥ sphītair vayaṁ yāś caiva naḥ prajāḥ 13_009A_0074 golokam anusaṁprāptā yaḥ paraḥ kāmagocaraḥ 13_009A_0075 yūyaṁ tu sarvā rohiṇyaḥ saprajāḥ sahapuṁgavāḥ 13_009A_0076 adhogāminya ity eva paśyāmo divyacakṣuṣā 13_009A=0076 gāvaḥ 13_009A_0077 evaṁ gavāṁ paraṁ daivaṁ gāva eva parāyaṇam 13_009A_0078 svapakṣyās tāraṇīyā vaḥ śaraṇāya gatā vayam 13_009A_0079 kim asmābhiḥ karaṇīyaṁ vartitavyaṁ kathaṁ cana 13_009A_0080 prāpnuyāma ca golokaṁ bhavāma na ca garhitāḥ 13_009A=0080 striyaḥ 13_009A_0081 vartate rantidevasya satraṁ varṣasahasrakam 13_009A_0082 tatra tasya nr̥pasyāśu paśutvam upagacchata 13_009A_0083 tatas tasyopayogena paśutve yajñasaṁskr̥tāḥ 13_009A_0084 golokān prāpsyatha śubhāṁs tena puṇyena saṁyutāḥ 13_009A=0084 bhīṣmaḥ 13_009A_0085 etat tāsāṁ vacaḥ śrutvā gavāṁ saṁhr̥ṣṭamānasāḥ 13_009A_0086 gamanāya manaś cakrur autsukyaṁ cāgaman param 13_009A_0087 na hi no bhārgavo dātā paśutvenopayojanam 13_009A_0088 yajñas tasya narendrasya vartate dharmatas tathā 13_009A_0089 vayaṁ na cānanujñātāḥ śaktā gantuṁ kathaṁ cana 13_009A_0090 avocann atha tatratyā bhārgavo vadhyatām ayam 13_009A_0091 etat sarvā rocayata na hi śakyam ato ’nyathā 13_009A_0092 lokān prāptuṁ sahāsmābhir niścayaḥ kriyatām ayam 13_009A_0093 na tu tāsāṁ sametānāṁ kā cid ghoreṇa cakṣuṣā 13_009A_0094 śaknoti bhārgavaṁ draṣṭuṁ satkr̥tenopasaṁyutā 13_009A_0095 atha padmasavarṇābhā bhāskarāṁśusamaprabhāḥ 13_009A_0096 japālohitatāmrākṣyo nirmāṁsakaṭhinānanāḥ 13_009A_0097 rohiṇyaḥ kapilāḥ prāhuḥ sarvāsāṁ vai samakṣataḥ 13_009A_0098 meghastanitanirghoṣās tejobhir abhirañjitāḥ 13_009A_0099 vayaṁ hi taṁ vadhiṣyāmaḥ sumitraṁ nātra saṁśayaḥ 13_009A_0100 sukr̥taṁ pr̥ṣṭhataḥ kr̥tvā kiṁ naḥ śreyo vidhāsyatha 13_009A=0100 gāvaḥ 13_009A_0101 kapilāḥ sarvavarṇeṣu pradhānatvam avāpsyatha 13_009A_0102 gavāṁ śataphalāc caikāṁ dattvā phalam avāpsyati 13_009A=0102 bhīṣmaḥ 13_009A_0103 etad gavāṁ vacaḥ śrutvā kapilā hr̥ṣṭamānasāḥ 13_009A_0104 cakruḥ sarvā bhārgavasya sumitrasya vadhe matim 13_009A=0104 Colophon. 13_009A=0104 bhīṣmaḥ 13_009A_0105 yās tu gomātaras tasya kāmacāriṇya āgatāḥ 13_009A_0106 samīpaṁ hi sumitrasya kr̥tajñāḥ samupasthitāḥ 13_009A_0107 abhipraśasya caivāhus tam r̥ṣiṁ puṇyadarśanāḥ 13_009A_0108 golokād āgatā veda r̥ṣe gomātaro vayam 13_009A_0109 suprītāḥ sma varaṁ gr̥hṇa yam icchasi mahāmune 13_009A_0110 yad dhi goṣu parāṁ buddhiṁ kr̥tavān asi nityadā 13_009A=0110 sumitraḥ 13_009A_0111 prīto ’smy anugr̥hīto ’smi yan māṁ gomātaraḥ śubhāḥ 13_009A_0112 suprītamanasaḥ sarvās tiṣṭhante ca varapradāḥ 13_009A_0113 bhaved goṣv eva me bhaktir yathaivādya tathā sadā 13_009A_0114 goghnāś caivāvasīdantu narā brahmadviṣaś ca ye 13_009A=0114 gomātaraḥ 13_009A_0115 evam etad r̥ṣiśreṣṭha hitaṁ vadasi naḥ priyam 13_009A_0116 ehi gaccha sahāsmābhir golokam r̥ṣisattama 13_009A=0116 sumitraḥ 13_009A_0117 yūyam iṣṭāṁ gatiṁ yāntu na hy ahaṁ gantum utsahe 13_009A_0118 imā gāvaḥ samutsr̥jya tapasvinyo mama priyāḥ 13_009A=0118 bhīṣmaḥ 13_009A_0119 tās tu tasya vacaḥ śrutvā kapilānāṁ sudāruṇam 13_009A_0120 ninyus tam r̥ṣim utkṣipya bhārgavaṁ nabha udvahan 13_009A_0121 kalevaraṁ tu tatraiva tasya saṁnyasya mātaraḥ 13_009A_0122 niṣkr̥ṣya karaṇaṁ yogād anayan bhārgavasya vai 13_009A_0123 sarvaṁ cāsya tadācakhyuḥ kapilānāṁ viceṣṭitam 13_009A_0124 yadarthaṁ haraṇaṁ gobhir golokaṁ lokamātaraḥ 13_009A_0125 tatas tu kapilās tatra tasya dr̥ṣṭvā kalevaram 13_009A_0126 yathāpratijñaṁ śr̥ṅgaiś ca khuraiś cāpy avacūrṇayan 13_009A_0127 tataḥ saṁchidya bahudhā bhārgavaṁ nr̥pasattama 13_009A_0128 yayur yatretarā gāvas tac ca sarvaṁ nyavedayan 13_009A_0129 atha gomātr̥bhiḥ śaptās tā gāvaḥ pr̥thivīcarāḥ 13_009A_0130 amedhyavadanāḥ kṣipraṁ bhavadhvaṁ brahmaghātakāḥ 13_009A_0131 evaṁ kr̥tajñā gāvo hi yathā gomātaro nr̥pa 13_009A_0132 r̥ṣiś ca prāptavām̐l lokaṁ gāvaś ca parimokṣitāḥ 13_009A=0132 Colophon. 13_009A=0132 bhīṣmaḥ 13_009A_0133 tā gāvo rantidevasya gatvā yajñaṁ manīṣiṇaḥ 13_009A_0134 ātmānaṁ jñāpayām āsur maharṣīṇāṁ samakṣataḥ 13_009A_0135 rantidevas tato rājā prayataḥ prāñjaliḥ śuciḥ 13_009A_0136 uvāca gāvaḥ praṇataḥ kim āgamanam ity api 13_009A=0136 gāvaḥ 13_009A_0137 icchāmas tava rājendra satre ’smin viniyojanam 13_009A_0138 paśutvam upasaṁprāptuṁ prasādaṁ kartum arhasi 13_009A=0138 rantidevaḥ 13_009A_0139 nāsmi śakto gavāṁ ghātaṁ kartuṁ śatasahasraśaḥ 13_009A_0140 ghātayitvā tv ahaṁ yuṣmān katham ātmānam uddhare 13_009A_0141 yaḥ paśutvena saṁyojya yuṣmān svargaṁ nayed iha 13_009A_0142 ātmānaṁ caiva tapasā gāvaḥ samupagamyatām 13_009A=0142 gāvaḥ 13_009A_0143 asmākaṁ tāraṇe yukto dharmātmā tapasi sthitaḥ 13_009A_0144 śruto ’smābhir bhavān rājaṁs tatas tu svayam āgatāḥ 13_009A=0144 rantidevaḥ 13_009A_0145 mama satre paśutvaṁ vo yady evaṁ hi manīṣitam 13_009A_0146 samayenāham etena juhuyāṁ vo hutāśane 13_009A_0147 kadā cid yadi vaḥ kā cid akāmā viniyujyate 13_009A_0148 tadā samāptiḥ satrasya gavāṁ syād iti naiṣṭhikī 13_009A=0148 gāvaḥ 13_009A_0149 evam astu mahārāja yathā tvaṁ prabravīṣi naḥ 13_009A_0150 akāmāḥ syur yadā gāvas tadā satraṁ samāpyatām 13_009A=0150 bhīṣmaḥ 13_009A_0151 tataḥ pravr̥tte gosatre rantidevasya dhīmataḥ 13_009A_0152 gosahasrāṇy aharahar niyujyante śamitr̥bhiḥ 13_009A_0153 evaṁ bahūni varṣāṇi vyatītāni narādhipa 13_009A_0154 gavāṁ vai vadhyamānānāṁ na cāntaḥ pratyadr̥śyata 13_009A_0155 gavāṁ carmasahasrais tu rāśayaḥ parvatopamāḥ 13_009A_0156 babhūvuḥ kuruśārdūla bahudhā meghasaṁnibhāḥ 13_009A_0157 medaḥkledavahā caiva prāvartata mahānadī 13_009A_0158 adyāpi bhuvi vikhyātā nadī carmaṇvatī śubhā 13_009A_0159 tataḥ kadā cit svaṁ vatsaṁ gaur upāmantrya duḥkhitā 13_009A_0160 ehi vatsa stanaṁ pāhi mā tvaṁ paścāt kṣudhārditaḥ 13_009A_0161 tapsyase vimanā duḥkhaṁ ghātitāyāṁ mayi dhruvam 13_009A_0162 ete hy āyānti caṇḍālāḥ saśastrā māṁ jighāṁsavaḥ 13_009A_0163 atha śuśrāva tāṁ vāṇīṁ mānuṣīṁ samudāhr̥tām 13_009A_0164 rantidevo mahārāja tatas tāṁ samavārayat 13_009A_0165 sthāpayām āsa gosatram atha taṁ pārthivarṣabha 13_009A_0166 satrotsr̥ṣṭāḥ parityaktā gāvo ’nyāḥ samupāśritāḥ 13_009A_0167 yās tasya rājño nihatā gāvo yajñe mahātmanaḥ 13_009A_0168 tā golokam upājagmuḥ prokṣitā brahmavādibhiḥ 13_009A_0169 rantidevo ’pi rājarṣir iṣṭvā yajñaṁ yathāvidhi 13_009A_0170 tataḥ sakhyaṁ surapates tridivaṁ cākṣayaṁ yayau 13_009A_0171 phenapo divi goloke mumude śāśvatīḥ samāḥ 13_009A_0172 avaśiṣṭāś ca yā gāvas tā babhūvur vanecarāḥ 13_009A_0173 phenapākhyānam etat te gavāṁ māhātmyam eva ca 13_009A_0174 kathitaṁ pāvanaṁ puṇyaṁ kr̥ṣṇadvaipāyaneritam 13_009A_0175 nārāyaṇo ’pi bhagavān dr̥ṣṭvā goṣu paraṁ yaśaḥ 13_009A_0176 śuśrūṣāṁ paramāṁ cakre bhaktiṁ ca bharatarṣabha 13_009A_0177 tasmāt tvam api rājendra gā vai pūjaya bhārata 13_009A_0178 dvijebhyaś caiva satataṁ prayaccha kurusattama 13_009A=0178 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_009B=0000 yudhiṣṭhiraḥ 13_009B_0001 pavitrāṇāṁ pavitraṁ yac chreṣṭhaṁ lokeṣu pūjitam 13_009B_0002 mahāvrataṁ mahābhāga tan me brūhi pitāmaha 13_009B=0002 bhīṣmaḥ 13_009B_0003 atrāpy udāharantīmam itihāsaṁ purātanam 13_009B_0004 pituḥ putrasya saṁvādaṁ vyāsasya ca śukasya ca 13_009B_0005 r̥ṣīṇām uttamaṁ kr̥ṣṇaṁ bhāvitātmānam acyutam 13_009B_0006 pāraṁparyaviśeṣajñaṁ sarvaśāstrārthakovidam 13_009B_0007 kr̥taśaucaḥ śukas tatra kr̥tajapyaḥ kr̥tāhnikaḥ 13_009B_0008 paraṁ niyamam āsthāya paraṁ dharmam upāśritaḥ 13_009B_0009 praṇamya śirasā vyāsaṁ sūkṣmatattvārthadarśinam 13_009B_0010 śukaḥ papraccha vai praśnaṁ dānadharmakutūhalaḥ 13_009B_0011 bahucitrāṇi dānāni bahuśaḥ śaṁsase mune 13_009B_0012 mahārthaṁ pāvanaṁ puṇyaṁ kiṁ svid dānaṁ mahāphalam 13_009B_0013 kena durgāṇi tarati kena lokān avāpnute 13_009B_0014 kena vā mahad āpnoti iha loke paratra ca 13_009B_0015 ke vā yajñasya voḍhāraḥ keṣu yajñaḥ pratiṣṭhitaḥ 13_009B_0016 kiṁ ca yajñasya yajñatvaṁ kiṁ ca yajñasya bheṣajam 13_009B_0017 yajñānām uttamaṁ kiṁ ca tad bhavān prabravītu me 13_009B_0018 sa tasmai bhajamānāya jātakautūhalāya ca 13_009B_0019 vyāso vratanidhiḥ prāha gavām idam anuttamam 13_009B_0020 dhanyaṁ yaśasyam āyuṣyaṁ loke śrutisukhāvaham 13_009B_0021 yat pavitraṁ pavitrāṇāṁ maṅgalānāṁ ca maṅgalam 13_009B_0022 sarvapāpapraśamanaṁ tat samāsena me śr̥ṇu 13_009B_0023 yad idaṁ tiṣṭhate loke jagat sthāvarajaṁgamam 13_009B_0024 gāvas tāḥ prāpya tiṣṭhanti goloke puṇyadarśanāḥ 13_009B_0025 mātaraḥ sarvabhūtānāṁ viśvasya jagataś ca ha 13_009B_0026 rudrāṇām atha sādhyānāṁ gāva eva tu mātaraḥ 13_009B_0027 rudrāṇāṁ mātaro hy etā ādityānāṁ svasā smr̥tāḥ 13_009B_0028 vasūnāṁ ca duhitryas tā brahmasaṁtānamūlajāḥ 13_009B_0029 yāsām adhipatiḥ pūṣā maruto vālabandhanāḥ 13_009B_0030 aiśvaryaṁ varuṇo rājā viśvedevāḥ samāśritāḥ 13_009B_0031 ya evaṁ veda tā gāvo mātaro devapūjitāḥ 13_009B_0032 sa vipro brahmalokāya gavāṁ lokāya vā dhruvaḥ 13_009B_0033 gāvas tu nāvamanyeta karmaṇā manasā girā 13_009B_0034 gavāṁ sthānaṁ paraṁ loke prārthayed yaḥ parāṁ gatim 13_009B_0035 na padbhyāṁ tāḍayed gāvo na daṇḍena na muṣṭinā 13_009B_0036 imāṁ vidyām upāśritya pāvanīṁ brahmanirmitām 13_009B_0037 mātr̥̄ṇām anupāte ca na gomadhye na govraje 13_009B_0038 naro mūtrapurīṣasya dr̥ṣṭvā kuryād visarjanam 13_009B_0039 śuddhāś candanaśītāṅgyaś candraraśmisamaprabhāḥ 13_009B_0040 saumyāḥ surabhyaḥ subhagā gāvo guggulugandhayaḥ 13_009B_0041 sarve devāviśan gāvaḥ samudram iva sindhavaḥ 13_009B_0042 divaṁ caivāntarikṣaṁ ca gavāṁ vyuṣṭiṁ samaśnute 13_009B_0043 dadhinā juhuyād agniṁ dadhinā svasti vācayet 13_009B_0044 dadhi dadyāc ca prāśeta gavāṁ vyuṣṭiṁ samaśnute 13_009B_0045 ghr̥tena juhuyād agniṁ ghr̥tena svasti vācayet 13_009B_0046 ghr̥tam ālabhya prāśnīyād gavāṁ vyuṣṭiṁ samaśnute 13_009B_0047 gāvaḥ saṁjīvanā yās tu gāvo dānam anuttamam 13_009B_0048 tāḥ puṇyagopāḥ suphalā bhajamānaṁ bhajantu mām 13_009B_0049 yena devāḥ pavitreṇa svargalokam ito gatāḥ 13_009B_0050 tat pavitraṁ pavitrāṇāṁ mama mūrdhni pratiṣṭhitam 13_009B_0051 vīṇāmr̥daṅgapaṇavā gavāṁ gātraṁ pratiṣṭhitāḥ 13_009B_0052 krīḍārativihārārthe triṣu lokeṣu vartate 13_009B_0053 na tatra devā vartante nāgnihotrāṇi juhvati 13_009B_0054 na yajñair ijyate cātra yatra gaur vai na duhyate 13_009B_0055 kṣīraṁ dadhi ghr̥taṁ yāsāṁ rasānām uttamo rasaḥ 13_009B_0056 amr̥taprabhavā gāvas trailokyaṁ yena jīvati 13_009B_0057 iḍām āhūya dhenuṁ ca savatsāṁ yajñamātaram 13_009B_0058 upāhvayanti yaṁ viprā gāvo yajñahaviṣkr̥tāḥ 13_009B_0059 yā medhyā prathamaṁ karma iyaṁ dhenuḥ sarasvatī 13_009B_0060 paurṇamāsena vatsena kāmaṁ kāmaguṇānvitā 13_009B_0061 yatra sarvam idaṁ protaṁ yat kiṁ cij jaṁgamaṁ jagat 13_009B_0062 sā gaur vai prathamā puṇyā sarvabhūtahite ratā 13_009B_0063 dhāraṇāḥ pāvanāḥ puṇyā bhāvanā bhūtabhāvanāḥ 13_009B_0064 gāvo mām abhirakṣantu iha loke paratra ca 13_009B_0065 eṣa yajñaḥ sahopāṅga eṣa yajñaḥ sanātanaḥ 13_009B_0066 vedāḥ sahopaniṣado gavāṁ rūpe pratiṣṭhitāḥ 13_009B_0067 etat tāta mayā proktaṁ gavām iha paraṁ matam 13_009B_0068 sarvataḥ śrāvayen nityaṁ prayato brahmasaṁsadi 13_009B_0069 śrutvā labheta tām̐l lokān ye mayā parikīrtitāḥ 13_009B_0070 śrāvayitvāpi prītātmā lokāṁs tān pratipadyate 13_009B_0071 dhenum ekāṁ sadā dadyād ahany ahani pāvanīm 13_009B_0072 tat tathā prāpnuyād vipraḥ paṭhan vai gomatīṁ sadā 13_009B_0073 atha dhenur na vidyeta tiladhenum anuttamām 13_009B_0074 dadyād gomatikalpena tāṁ dhenuṁ sarvapāvanīm 13_009B_0075 āhnikaṁ gomatīṁ nityaṁ yaḥ paṭheta sadā naraḥ 13_009B_0076 sarvapāpāt pramucyeta prayatātmā ya ācaret 13_009B_0077 ghr̥taṁ vā nityam ālabhya prāśya vā gomatīṁ japet 13_009B_0078 snātvā vā gokarīṣeṇa paṭhan pāpāt pramucyate 13_009B_0079 manasā gomatīṁ japyed gomatyā nityam āhnikam 13_009B_0080 na tv eva divasaṁ kuryād vyarthaṁ gomatipāṭhakaḥ 13_009B_0081 gomatīṁ japamānā hi devā devatvam āpnuvan 13_009B_0082 r̥ṣitvam r̥ṣayaś cāpi gomatyā sarvam āpnuvan 13_009B_0083 baddho bandhāt pramucyeta kr̥cchrān mucyeta saṁkaṭāt 13_009B_0084 gomatīṁ sevate yas tu labhate priyasaṁgamam 13_009B_0085 etat pavitraṁ kārtsnyena etad vratam anuttamam 13_009B_0086 etat tu pr̥thivīpāla pāvanaṁ śr̥ṇvatāṁ sadā 13_009B_0087 putrakāmāś ca ye ke cid dhanakāmāś ca mānavāḥ 13_009B_0088 adhvāne coravairibhyo mucyate gomatīṁ paṭhan 13_009B_0089 pūrvavairānubandheṣu raṇe cāpy ātatāyinaḥ 13_009B_0090 labhate jayam evāśu sadā gomatipāṭhakaḥ 13_009B=0090 Colophon. 13_009B=0090 śukaḥ 13_009B_0091 kṣatriyāś caiva śūdrāś ca mantrahīnāś ca ye dvijāḥ 13_009B_0092 kapilām upajīvanti katham etat pitar bhavet 13_009B=0092 vyāsaḥ 13_009B_0093 kṣatriyāś caiva śūdrāś ca mantrahīnāś ca ye dvijāḥ 13_009B_0094 kapilām upajīvanti teṣāṁ vakṣyāmi nirṇayam 13_009B_0095 kapilās tūttamā loke goṣu caivottamā matāḥ 13_009B_0096 tāsāṁ dātā labhet svargaṁ vidhinā yaś ca sevate 13_009B_0097 spr̥śeta kapilāṁ yas tu daṇḍena caraṇena vā 13_009B_0098 sa tena sparśamātreṇa narakāyopapadyate 13_009B_0099 mantreṇa yuñjyāt kapilāṁ mantreṇaiva pramucyate 13_009B_0100 mantrahīnaṁ tu yo yuñjyāt kr̥miyonau prasūyate 13_009B_0101 prahārahatamarmāṅgā duḥkhena ca jaḍīkr̥tā 13_009B_0102 padāni yāvad gaccheta tāval lokān kr̥mir bhavet 13_009B_0103 yāvac ca bindavas tasyāḥ śoṇitasya kṣitiṁ gatāḥ 13_009B_0104 tāvad varṣasahasrāṇi narakaṁ pratipadyate 13_009B_0105 mantreṇa yuñjyāt kapilāṁ mantreṇa viniyojayet 13_009B_0106 mantrahīnair anuyuto majjayet tamasi prabho 13_009B_0107 kapilāṁ ye ’pi jīvanti buddhimohānvitā narāḥ 13_009B_0108 te ’pi varṣasahasrāṇi patanti narake nr̥pa 13_009B_0109 atha nyāyena ye viprāḥ kapilām upayuñjate 13_009B_0110 tasmim̐l loke pramodante lokāś caiṣām anāmayāḥ 13_009B_0111 vidhinā ye na kurvanti śūdrāṁs tān upadhāraya 13_009B=0111 Colophon. 13_009B=0111 śukaḥ 13_009B_0112 nānāvarṇair upetānāṁ gavāṁ kiṁ munisattama 13_009B_0113 kapilāḥ sarvavarṇeṣu variṣṭhatvam avāpnuvan 13_009B=0113 vyāsaḥ 13_009B_0114 śr̥ṇu putra yathā goṣu variṣṭhāḥ kapilāḥ smr̥tāḥ 13_009B_0115 kapilatvaṁ ca saṁprāptāḥ pūjyāś ca satataṁ nr̥ṣu 13_009B_0116 agniḥ purāpacakrāma devebhya iti naḥ śrutam 13_009B_0117 devebhyo māṁ chādayata śaraṇyāḥ śaraṇaṁ gatam 13_009B_0118 ūcus tāḥ sahitās tatra svāgataṁ tava pāvaka 13_009B_0119 iha guptas tvam asmābhir na devair upalapsyase 13_009B_0120 atha devā vivitsantaḥ pāvakaṁ paricakramuḥ 13_009B_0121 goṣu guptaṁ ca vijñāya tāḥ kṣipram upatasthire 13_009B_0122 yuṣmāsu nivasaty agnir iti gāḥ samacūcudan 13_009B_0123 prakāśyatāṁ hutavaho lokān na cchettum arhatha 13_009B_0124 evam astv ity anujñāya pāvakaṁ samadarśayan 13_009B_0125 adhigamya pāvakaṁ tuṣṭās te devāḥ sadya eva tu 13_009B_0126 agniṁ pracodayām āsuḥ kriyatāṁ goṣv anugrahaḥ 13_009B_0127 gavāṁ tu yāsāṁ gātreṣu pāvakaḥ samavasthitaḥ 13_009B_0128 kapilatvam anuprāptāḥ sarvaśreṣṭhatvam eva ca 13_009B_0129 mahāphalatvaṁ loke ca dadau tāsāṁ hutāśanaḥ 13_009B_0130 tasmād dhi sarvavarṇānāṁ kapilāṁ gāṁ pradāpaya 13_009B_0131 śrotriyāya praśāntāya prayatāyāgnihotriṇe 13_009B_0132 yāvanti romāṇi bhavanti dhenvā 13_009B_0133 yugāni tāvanti punāti dātr̥̄n 13_009B_0134 pratigrahītr̥̄ṁś ca punāti dattā 13_009B_0135 śiṣṭe tu gaur vai pratipādanena 13_009B=0135 Colophon. 13_009B=0135 śukaḥ 13_009B_0136 kena varṇavibhāgena vijñeyā kapilā bhavet 13_009B_0137 kati vā lakṣaṇāny asyā dr̥ṣṭāni munibhiḥ purā 13_009B=0137 vyāsaḥ 13_009B_0138 śr̥ṇu tāta yathā goṣu vijñeyā kapilā bhavet 13_009B_0139 netrayoḥ śr̥ṅgayoś caiva khureṣu vr̥ṣaṇeṣu ca 13_009B_0140 karṇato ghrāṇataś cāpi ṣaḍvidhāḥ kapilāḥ smr̥tāḥ 13_009B_0141 eteṣāṁ lakṣaṇānāṁ tu yady ekam api dr̥śyate 13_009B_0142 kapilāṁ tāṁ vijānīyād evam āhur manīṣiṇaḥ 13_009B_0143 āgneyī netrakapilā khurair māheśvarī bhavet 13_009B_0144 grīvāyāṁ vaiṣṇavī jñeyā pūṣṇo ghrāṇād ajāyata 13_009B_0145 karṇatas tu vasantena svayonim abhijāyate 13_009B_0146 gāyatryāś ca vr̥ṣaṇayor utpattiḥ ṣaḍguṇā smr̥tā 13_009B_0147 evaṁ gāvaś ca viprāś ca gāyatrī satyam eva ca 13_009B_0148 vasantaś ca suparṇaś ca ekataḥ samajāyata 13_009B_0149 netrayoḥ kapilāṁ yas tu vāhayeta duheta vā 13_009B_0150 sa pāpakarmā narake pratiṣṭhāṁ pratipadyate 13_009B_0151 narakād vipramuktas tu tiryagyoniṁ niṣevate 13_009B_0152 yadā labheta mānuṣyaṁ jātyandho jāyate naraḥ 13_009B_0153 śr̥ṅgayoḥ kapilāṁ yas tu vāhayeta duheta vā 13_009B_0154 tiryagyoniṁ sa labhate jāyamānaḥ punaḥ punaḥ 13_009B_0155 khureṣu kapilāṁ yas tu vāhayeta duheta vā 13_009B_0156 tamasy apāre majjeta dhanahīno narādhamaḥ 13_009B_0157 kapilāṁ vāladhāneṣu vāhayeta duheta vā 13_009B_0158 nirāśrayaḥ sadā caiva jāyate yadi cet kr̥miḥ 13_009B_0159 varṇena kapilāṁ yas tu jānann apy upajīvati 13_009B_0160 sahasraśaḥ kr̥mir bhūtvā mānuṣyaṁ prāpnuyād atha 13_009B_0161 caṇḍālaḥ pāpakarmā vā jāyate sa narādhamaḥ 13_009B_0162 ghrāṇena kapilāṁ yas tu pramādād upajīvati 13_009B_0163 so ’pi varṣasahasrāṇi tiryagyonau prajāyate 13_009B_0164 vyādhigrasto jaḍo rogī bhaven mānuṣyam āgataḥ 13_009B_0165 madhusarpiḥsugandhās tu kapilāḥ śāstrataḥ smr̥tāḥ 13_009B_0166 etāḥ samupajīveta so ’pi tiryakṣu jāyate 13_009B_0167 sthāvaratvam anuprāpto yadi mānuṣyatāṁ labhet 13_009B_0168 alpāyuḥ sa bhavej jāto hīnavarṇakulodbhavaḥ 13_009B_0169 ye tu pāpā hy asūyante kapilāṁ vāhayanti ca 13_009B_0170 nirayeṣu pratiṣṭhante yāvad ābhūtasaṁplavam 13_009B=0170 Colophon. % After 13.98, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_010=0000 yudhiṣṭhiraḥ 13_010_0001 śūdrāṇām iha śuśrūṣā nityam evānuvarṇitā 13_010_0002 kaiḥ kāraṇaiḥ katividhā śuśrūṣā samudāhr̥tā 13_010_0003 ke ca śuśrūṣayā lokā vihitā bharatarṣabha 13_010_0004 śūdrāṇāṁ bharataśreṣṭha brūhi me dharmalakṣaṇam 13_010=0004 bhīṣmaḥ 13_010_0005 atrāpy udāharantīmam itihāsaṁ purātanam 13_010_0006 śūdrāṇām anukampārthaṁ yad uktaṁ brahmavādinā 13_010_0007 vr̥ddhaḥ parāśaraḥ prāha dharmaṁ śubhram anāmayam 13_010_0008 anugrahārthaṁ varṇānāṁ śaucācārasamanvitam 13_010_0009 dharmopadeśam akhilaṁ yathāvad anupūrvaśaḥ 13_010_0010 śiṣyān adhyāpayām āsa śāstram arthavad arthavit 13_010_0011 kṣāntendriyeṇa mānena śucinācāpalena vai 13_010_0012 adurbalena dhīreṇa nottarottaravādinā 13_010_0013 alubdhenānr̥śaṁsena r̥junā brahmavādinā 13_010_0014 cāritratatpareṇaiva sarvabhūtahitātmanā 13_010_0015 arayaḥ ṣaḍ vijetavyā nityaṁ svaṁ deham āśritāḥ 13_010_0016 kāmakrodhau ca lobhaś ca mānamohau madas tathā 13_010_0017 vidhinā dhr̥tim āsthāya śuśrūṣur anahaṁkr̥taḥ 13_010_0018 varṇatrayasyānumato yathāśakti yathābalam 13_010_0019 karmaṇā manasā vācā cakṣuṣā ca caturvidham 13_010_0020 āsthāya niyamaṁ dhīmāñ śānto dānto jitendriyaḥ 13_010_0021 rakṣoyakṣajanadveṣī śeṣānnakr̥tabhojanaḥ 13_010_0022 varṇatrayān madhu yathā bhramaro dharmam ācaret 13_010_0023 yadi śūdras tapaḥ kuryād vedadr̥ṣṭena karmaṇā 13_010_0024 iha cāsya parikleśaḥ pretya cāsyāśubhā gatiḥ 13_010_0025 adharmyam ayaśasyaṁ ca tapaḥ śūdre pratiṣṭhitam 13_010_0026 amārgeṇa tapas taptvā mleccheṣu phalam aśnute 13_010_0027 anyathā vartamāno hi na śūdro dharmam arhati 13_010_0028 amārgeṇa prayātānāṁ pratyakṣād upalabhyate 13_010_0029 cāturvarṇyavyapetānāṁ jātimūrtiparigrahaḥ 13_010_0030 tathā te hi śakāś cīnāḥ kāmbhojāḥ pāradās tathā 13_010_0031 śabarāḥ paplavāś caiva tuṣārayavanās tathā 13_010_0032 dārvāś ca daradāś caiva ujjihānās tathetarāḥ 13_010_0033 veṇāś ca kaṅkaṇāś caiva siṁhalā madrakās tathā 13_010_0034 kiṣkindhakāḥ pulindāś ca kahvāś cāndhrāḥ sanīragāḥ 13_010_0035 gandhikā dramiḍāś caiva barbarāś cūcukās tathā 13_010_0036 kirātāḥ pārvateyāś ca kolāś colāḥ sakhāṣakāḥ 13_010_0037 ārukāś caiva dohāś ca yāś cānyā mlecchajātayaḥ 13_010_0038 vikr̥tā vikr̥tācārā dr̥śyante krūrabuddhayaḥ 13_010_0039 amārgeṇāśritā dharmaṁ tato jātyantaraṁ gatāḥ 13_010_0040 amārgopārjitasyaitat tapaso viditaṁ phalam 13_010_0041 na naśyati kr̥taṁ karma śubhaṁ vā yadi vāśubham 13_010_0042 atrāpy ete vasu prāpya vikarmatapasārjitam 13_010_0043 pāṣaṇḍān arcayiṣyanti dharmakāmā vr̥thāśramāḥ 13_010_0044 evaṁ caturṇāṁ varṇānām āśramāṇāṁ ca pārthiva 13_010_0045 viparītaṁ vartamānā mlecchā jāyanty abuddhayaḥ 13_010_0046 adhyāyadhanino viprāḥ kṣatriyāṇāṁ balaṁ dhanam 13_010_0047 vaṇik kr̥ṣiś ca vaiśyānāṁ śūdrāṇāṁ paricārikā 13_010_0048 vyucchedāt tasya dharmasya nirayāyopapadyate 13_010_0049 tato mlecchā bhavanty ete nirghr̥ṇā dharmavarjitāḥ 13_010_0050 punaś ca nirayas teṣāṁ tiryagyoniś ca śāśvatī 13_010_0051 ye tu satpatham āsthāya varṇāśramakr̥taṁ purā 13_010_0052 sarvān vimārgān utsr̥jya svadharmapatham āśritāḥ 13_010_0053 sarvabhūtadayāvanto daivatadvijapūjakāḥ 13_010_0054 śāstradr̥ṣṭena vidhinā śraddhayā jitamanyavaḥ 13_010_0055 teṣāṁ vidhiṁ pravakṣyāmi yathāvad anupūrvaśaḥ 13_010_0056 upādānavidhiṁ kr̥tsnaṁ śuśrūṣādhigamaṁ tathā 13_010_0057 śiṣṭopanayanaṁ caiva mantrāṇi vividhāni ca 13_010_0058 tathā śiṣyaparīkṣāṁ ca śāstraprāmāṇyadarśanāt 13_010_0059 pravakṣyāmi yathātattvaṁ yathāvad anupūrvaśaḥ 13_010_0060 śaucakr̥tyasya śaucārthān sarvān eva viśeṣataḥ 13_010_0061 mahāśaucaprabhr̥tayo dr̥ṣṭās tattvārthadarśibhiḥ 13_010_0062 tatrāpi śūdro bhikṣūṇām idaṁ śeṣaṁ ca kalpayet 13_010_0063 bhikṣubhiḥ sukr̥taprajñaiḥ kevalaṁ dharmam āśritaiḥ 13_010_0064 samyagdarśanasaṁpannair gatādhvani hitārthibhiḥ 13_010_0065 avakāśam imaṁ medhyaṁ nirmitaṁ kāmavīrudham 13_010_0066 nirjanaṁ saṁvr̥taṁ buddhvā niyatātmā jitendriyaḥ 13_010_0067 sajalaṁ bhājanaṁ sthāpya mr̥ttikāṁ ca parīkṣitām 13_010_0068 parīkṣya bhūmiṁ mūtrārthī tata āsīta vāgyataḥ 13_010_0069 udaṅmukho divā kuryād rātrau ced dakṣiṇāmukhaḥ 13_010_0070 antarhitāyāṁ bhūmau tu antarhitaśirās tathā 13_010_0071 asamāpte tathā śauce na vācaṁ kiṁ cid īrayet 13_010_0072 kr̥takr̥tyas tathācamya gacchan nodīrayed vacaḥ 13_010_0073 śaucārtham upaviṣṭas tu mr̥dbhājanapuraskr̥taḥ 13_010_0074 sthāpyaṁ kamaṇḍaluṁ gr̥hya pārśvorubhyām athāntare 13_010_0075 śaucaṁ kuryāc chanair vīro buddhipūrvam asaṁkaram 13_010_0076 pāṇinā śuddham udakaṁ saṁgr̥hya vidhipūrvakam 13_010_0077 vipruṣaś ca yathā na syur yathā corū na saṁspr̥śet 13_010_0078 apāne mr̥ttikās tisraḥ pradeyās tv anupūrvaśaḥ 13_010_0079 hastābhyāṁ ca tathā vipro hastaṁ hastena saṁspr̥śet 13_010_0080 apāne nava deyāḥ syur iti vr̥ddhānuśāsanam 13_010_0081 mr̥ttikā dīyamānā hi śodhayed deśam añjasā 13_010_0082 tasmāt pāṇitale deyā mr̥ttikās tu punaḥ punaḥ 13_010_0083 buddhipūrvaṁ prayatnena yathā naiva spr̥śet sphijau 13_010_0084 yathā ghāto hi na bhaved kledajaḥ paridhānake 13_010_0085 tathā gudaṁ pramārjeta śaucārthaṁ tu punaḥ punaḥ 13_010_0086 pratipādaṁ tatas tyaktvā śaucam utthāya kārayet 13_010_0087 savye dvādaśa deyāḥ syus tisras tisraḥ punaḥ punaḥ 13_010_0088 deyāḥ kūrparake haste pr̥ṣṭhabandhe punaḥ punaḥ 13_010_0089 tathaivādarśake dadyāc catasras tūbhayor api 13_010_0090 ubhayor hastayor ekaṁ sapta sapta pradāpayet 13_010_0091 tato ’nyāṁ mr̥ttikāṁ gr̥hya kāryaṁ śaucaṁ punas tayoḥ 13_010_0092 hastayor evam etad dhi mahāśaucaṁ vidhīyate 13_010_0093 tato ’nyathā na kurvīta vidhir eṣa sanātanaḥ 13_010_0094 upasthe mūtraśaucasya ata ūrdhvaṁ vidhīyate 13_010_0095 ato ’nyathā tu yaḥ kuryāt prāyaścittīyate tu saḥ 13_010_0096 malopahatacelasya dviguṇaṁ tu vidhīyate 13_010_0097 sahapādam athorubhyāṁ hastaśaucam asaṁśayam 13_010_0098 avadhīrayamāṇasya saṁdeha upajāyate 13_010_0099 yathā yathā viśudhyeta tat tathā tad upakrame 13_010_0100 sakardamaṁ tu varṣāsu gr̥ham āviśya saṁkaṭam 13_010_0101 hastayor mr̥ttikās tisraḥ pādayoḥ ṣaṭ pradāpayet 13_010_0102 kāmaṁ dattvā gude dadyāt tisraḥ padbhyāṁ tathaiva ca 13_010_0103 hastaśaucaṁ prakartavyaṁ mūtraśaucavidhes tathā 13_010_0104 mūtraśauce tathā hastau pādābhyāṁ cānupūrvaśaḥ 13_010_0105 naiṣṭhike sthānaśauce tu mahāśaucaṁ vidhīyate 13_010_0106 kṣārauṣarābhyāṁ vastrasya kuryāc chaucaṁ mr̥dā saha 13_010_0107 lepagandhāpanayanam amedhyasya vidhīyate 13_010_0108 snānaśāṭyāṁ mr̥das tisro hastābhyāṁ cānupūrvaśaḥ 13_010_0109 śaucaṁ prayatnataḥ kr̥tvā kampayānaḥ samuddharet 13_010_0110 deyāś catasras tisro vā dvir vāpy ekā tathāpadi 13_010_0111 kālam āsādya deśaṁ ca śaucasya gurulāghavam 13_010_0112 vidhinānena śaucaṁ tu nityaṁ kuryād atandritaḥ 13_010_0113 aviprekṣann asaṁbhrāntaḥ pādau prakṣālya tatparaḥ 13_010_0114 aprakṣālitapādas tu pāṇim ā maṇibandhanāt 13_010_0115 adhastād upariṣṭāc ca tataḥ pāṇim upaspr̥śet 13_010_0116 manogatās tu niḥśabdā niḥśabdaṁ trir apaḥ pibet 13_010_0117 dvir mukhaṁ parimr̥jyāc ca khāni copaspr̥śed budhaḥ 13_010_0118 r̥gvedaṁ tena prīṇāti prathamaṁ yaḥ pibed apaḥ 13_010_0119 dvitīyaṁ tu yajurvedaṁ tr̥tīyaṁ sāma eva ca 13_010_0120 mr̥jyate prathamaṁ tena atharvā prītim āpnuyāt 13_010_0121 dvitīyenetihāsaṁ ca purāṇasmr̥tidevatāḥ 13_010_0122 yac cakṣuṣi samādhatte tenādityaṁ tu prīṇayet 13_010_0123 prīṇāti vāyuṁ ghrāṇaṁ ca diśaś cāpy atha śrotrayoḥ 13_010_0124 brahmāṇaṁ tena prīṇāti yan mūrdhani samāpayet 13_010_0125 samutkṣipati cāpordhvam ākāśaṁ tena prīṇayet 13_010_0126 prīṇāti viṣṇuṁ padbhyāṁ tu salilaṁ vai samādadhat 13_010_0127 prāṅmukhodaṅmukho vāpi antarjānur upaspr̥śet 13_010_0128 sarvatra vidhir ity eṣa bhojanādiṣu nityaśaḥ 13_010_0129 anneṣu dantalagneṣu ucchiṣṭaḥ punar ācamet 13_010_0130 vidhir eṣa samuddiṣṭaḥ śauce cābhyukṣaṇaṁ smr̥tam 13_010_0131 śūdrasyaiṣa vidhir dr̥ṣṭo gr̥hān niṣkramataḥ sataḥ 13_010_0132 nityaṁ tv aluptaśaucena vartitavyaṁ kr̥tātmanā 13_010_0133 yaśaskāmena bhikṣubhyaḥ śūdreṇātmahitārthinā 13_010=0133 Colophon. 13_010=0133 parāśaraḥ 13_010_0134 kṣatrā ārambhayajñās tu vīryayajñā viśaḥ smr̥tāḥ 13_010_0135 śūdrāḥ paricarāyajñā japayajñās tu brāhmaṇāḥ 13_010_0136 śuśrūṣājīvinaḥ śūdrā vaiśyā vipaṇijīvinaḥ 13_010_0137 aniṣṭanigrahāḥ kṣatrā viprāḥ svādhyāyajīvinaḥ 13_010_0138 tapasā śobhate vipro rājanyaḥ pālanādibhiḥ 13_010_0139 ātithyena tathā vaiśyaḥ śūdro dāsyena śobhate 13_010_0140 yatātmanā tu śūdreṇa śuśrūṣā nityam eva ca 13_010_0141 kartavyā triṣu varṇeṣu prāyeṇāśramavāsiṣu 13_010_0142 aśaktena trivargasya sevyā hy āśramavāsinaḥ 13_010_0143 yathāśakyaṁ yathāprajñaṁ yathādharmaṁ yathāśrutam 13_010_0144 viśeṣeṇaiva kartavyā śuśrūṣā bhikṣukāśrame 13_010_0145 āśramāṇāṁ tu sarveṣāṁ caturṇāṁ bhikṣukāśramam 13_010_0146 pradhānam iti varṇyante śiṣṭāḥ śāstraviniścaye 13_010_0147 yac copadiśyate śiṣṭaiḥ śrutismr̥tividhānataḥ 13_010_0148 tathā stheyam aśaktena sa dharma iti niścitaḥ 13_010_0149 ato ’nyathā tu kurvāṇaḥ śreyo nāpnoti mānavaḥ 13_010_0150 tasmād bhikṣuṣu śūdreṇa kāryam ātmahitaṁ sadā 13_010_0151 iha yat kurute śreyas tat pretya samupāśnute 13_010_0152 tac cānasūyatā kāryaṁ kartavyaṁ yad dhi manyate 13_010_0153 asūyatā kr̥tasyeha phalaṁ duḥkhād avāpyate 13_010_0154 priyavādī jitakrodho vītatandrir amatsaraḥ 13_010_0155 kṣamāvāñ śīlasaṁpannaḥ satyadharmaparāyaṇaḥ 13_010_0156 āpadbhāvena kuryād dhi śuśrūṣāṁ bhikṣukāśrame 13_010_0157 ayaṁ me paramo dharmas tv anenemaṁ suduṣkaram 13_010_0158 saṁsārasāgaraṁ ghoraṁ tariṣyāmi na saṁśayaḥ 13_010_0159 vibhayo deham utsr̥jya yāsyāmi paramāṁ gatim 13_010_0160 nātaḥ paraṁ mamāpy anya eṣa dharmaḥ sanātanaḥ 13_010_0161 evaṁ saṁcintya manasā śūdro buddhisamādhinā 13_010_0162 kuryād avimanā nityaṁ śuśrūṣādharmam uttamam 13_010_0163 śuśrūṣāniyameneha bhāvyaṁ śiṣṭāśinā sadā 13_010_0164 śamānvitena dāntena kāryākāryavidā sadā 13_010_0165 sarvakāryeṣu kr̥tyāni kr̥tāny eva tu darśayet 13_010_0166 yathā priyo bhaved bhikṣus tathā kāryaṁ prasādhayet 13_010_0167 yad akalpaṁ bhaved bhikṣor na tat kāryaṁ samācaret 13_010_0168 yadāśramasyāviruddhaṁ dharmamātrābhisaṁhitam 13_010_0169 tat kāryam avicāreṇa nityam eva śubhārthinā 13_010_0170 manasā karmaṇā vācā nityam eva prasādayet 13_010_0171 sthātavyaṁ tiṣṭhamāneṣu gacchamānān anuvrajet 13_010_0172 āsīneṣv āsitavyaṁ ca nityam evānuvartatā 13_010_0173 dharmalabdhena snehena pādau saṁpīḍayet sadā 13_010_0174 udvartanādīṁś ca tathā kuryād apraticoditaḥ 13_010_0175 naiśakāryāṇi kr̥tvā tu nityaṁ caivānucoditaḥ 13_010_0176 yathāvidhir upaspr̥śya saṁnyasya jalabhājanam 13_010_0177 bhikṣūṇāṁ nilayaṁ gatvā praṇamya vidhipūrvakam 13_010_0178 brahmapūrvān gurūṁs tatra praṇamya niyatendriyaḥ 13_010_0179 tathācāryapurogāṇām anukuryān namaskriyām 13_010_0180 svadharmacāriṇāṁ cāpi sukhaṁ pr̥ṣṭvābhivādya ca 13_010_0181 yo bhavet pūrvasaṁsiddhas tulyadharmā bhavet sadā 13_010_0182 tasmai praṇāmaḥ kartavyo netareṣu kadā cana 13_010_0183 anuktvā teṣu cotthāya nityam eva yatavrataḥ 13_010_0184 saṁmārjanam atho kr̥tvā kr̥tvā cāpy upalepanam 13_010_0185 tataḥ puṣpabaliṁ dadyāt puṣpāṇy ādāya dharmataḥ 13_010_0186 niṣkramyāvasathāt tūrṇam anyat karma samācaret 13_010_0187 yathopaghāto na bhavet svādhyāye ’’śramiṇāṁ tathā 13_010_0188 upaghātaṁ tu kurvāṇa enasā saṁprayujyate 13_010_0189 tathātmā praṇidhātavyo yathā te prītim āpnuyuḥ 13_010_0190 paricārako ’haṁ varṇānāṁ trayāṇāṁ dharmataḥ smr̥taḥ 13_010_0191 kim utāśramavr̥ddhānāṁ yathālabdhopajīvinām 13_010_0192 bhikṣūṇāṁ gatarāgāṇāṁ kevalaṁ jñānadarśinām 13_010_0193 viśeṣeṇa mayā kāryā śuśrūṣā niyatātmanā 13_010_0194 teṣāṁ prasādāt tapasā prāpsyāmīṣṭāṁ śubhāṁ gatim 13_010_0195 evam etad viniścitya yadi seveta bhikṣukān 13_010_0196 vidhinā svopadiṣṭena prāpnoti paramāṁ gatim 13_010=0196 Colophon. 13_010=0196 parāśaraḥ 13_010_0197 na tathā saṁpradānena nopavāsādibhis tathā 13_010_0198 iṣṭāṁ gatim avāpnoti yathā śuśrūṣakarmaṇā 13_010_0199 yādr̥śena tu toyena śuddhiṁ prakurute naraḥ 13_010_0200 tādr̥g bhavati tad dhautam udakasya svabhāvataḥ 13_010_0201 śūdro ’py etena mārgeṇa yādr̥śaṁ sevate janam 13_010_0202 tādr̥g bhavati saṁsargād acireṇa na saṁśayaḥ 13_010_0203 tasmāt prayatnataḥ sevyā bhikṣavo niyatātmanā 13_010_0204 udakagrahaṇādyena snapanodvartanais tathā 13_010_0205 adhvanā karśitānāṁ ca vyādhitānāṁ tathaiva ca 13_010_0206 śuśrūṣāṁ niyataṁ kuryāt teṣām āpadi yatnataḥ 13_010_0207 darbhājināny avekṣeta bhaikṣabhājanam eva ca 13_010_0208 yathākāmaṁ ca kāryāṇi sarvāṇy evopasādhayet 13_010_0209 prāyaścittaṁ yathā na syāt tathā sarvaṁ samācaret 13_010_0210 vyādhitānāṁ tu prayataś cailaprakṣālanādibhiḥ 13_010_0211 pratikarmakriyā kāryā bheṣajānayanais tathā 13_010_0212 piṁṣaṇālepanaṁ cūrṇaṁ kaṣāyam atha sādhanam 13_010_0213 nānyasya praticāreṣu sukhārtham upapādayet 13_010_0214 bhikṣāṭano ’bhigaccheta bhiṣajaś ca vipaścitaḥ 13_010_0215 tato viniṣkrayārthāni dravyāṇi samupārjayet 13_010_0216 yaś ca prītamanā dadyād ādadyād bheṣajaṁ naraḥ 13_010_0217 aśraddhayā hi dattāni tāny abhojyāni bhikṣubhiḥ 13_010_0218 śraddhayā yad upādattaṁ śraddhayā copapāditam 13_010_0219 tasyopabhogād dharmaḥ syād vyādhibhiś ca nivartyate 13_010_0220 ā dehapatanād evaṁ śuśrūṣārtham atandritaiḥ 13_010_0221 na tv eva dharmam utsr̥jya kuryāt teṣāṁ pratikriyām 13_010_0222 svabhāvato hi dvaṁdvāni viprayānty upayānti ca 13_010_0223 svabhāvataḥ sarvabhāvā bhavanti na bhavanti ca 13_010_0224 sāgarasyormisadr̥śā vijñātavyā guṇātmakāḥ 13_010_0225 vidyād evaṁ hi yo dhīmāṁs tattvavit tattvadarśanaḥ 13_010_0226 na sa lipyeta pāpena padmapatram ivāmbhasā 13_010=0226 Colophon. 13_010=0226 parāśaraḥ 13_010_0227 evaṁ prayatitavyaṁ hi śuśrūṣārtham atandritaiḥ 13_010_0228 sarvābhir upasevābhis tuṣyanti yatayo yathā 13_010_0229 nāparādhyeta bhikṣos tu na cainam avadhīrayet 13_010_0230 uttaraṁ ca na saṁdadyāt kruddhaṁ caiva prasādayet 13_010_0231 śreya evābhidhātavyaṁ kartavyaṁ ca prahr̥ṣṭavat 13_010_0232 tūṣṇīṁbhāvena vai tatra na kruddham abhisaṁvadet 13_010_0233 nādadīta parasvāni na gr̥hṇīyād ayācitam 13_010_0234 labdhālabdhena jīveta tathaiva paritoṣayet 13_010_0235 kopinaṁ tu na yāceta jñānavidveṣakāritaḥ 13_010_0236 sthāvareṣu dayāṁ kuryāj jaṁgameṣu ca prāṇiṣu 13_010_0237 yathātmani tathānyeṣu samāṁ dr̥ṣṭiṁ nipātayet 13_010_0238 sarvabhūteṣu cātmānaṁ sarvabhūtāni cātmani 13_010_0239 saṁpaśyamāno vicaran brahmabhūyāya kalpate 13_010_0240 hiṁsāṁ vā yadi vāhiṁsāṁ na kuryād ātmakāraṇāt 13_010_0241 yatretaro bhaven nityaṁ doṣaṁ tatra na kārayet 13_010_0242 evaṁ sa mucyate doṣāt parān āśritya vartayan 13_010_0243 ātmāśrayeṇa doṣeṇa lipyate hy alpabuddhimān 13_010_0244 jarāyujāṇḍajāś caiva udbhijjāḥ svedajāś ca ye 13_010_0245 avadhyāḥ sarva evaite budhaiḥ samanuvarṇitāḥ 13_010_0246 niścayārthaṁ vibuddhānāṁ prāyaścittaṁ vidhīyate 13_010_0247 hiṁsā yathānyā vihitā tathā doṣaṁ prayojayet 13_010_0248 yathopadiṣṭaṁ guruṇā śiṣyasya carato vidhim 13_010_0249 na hi lobhaḥ prabhavati hiṁsā vāpi tadātmikā 13_010_0250 śāstradarśanam etad dhi vihitaṁ viśvayoninā 13_010_0251 yady etad evaṁ manyeta śūdro hy api ca buddhimān 13_010_0252 kr̥taṁ kr̥tavatāṁ gacchet kiṁ punar yo niṣevate 13_010_0253 na śūdraḥ patate kaś cin na ca saṁskāram arhati 13_010_0254 nāsyādhikāro dharme ’sti na dharmāt pratiṣedhanam 13_010_0255 anugrahārthaṁ manunā sarvavarṇeṣu varṇitam 13_010_0256 yadāpavādas tu bhavet strīkr̥taḥ paricārake 13_010_0257 abhrāvakāśaśayanaṁ tasya saṁvatsaraṁ smr̥tam 13_010_0258 tena tasya bhavec chāntis tato bhūyo ’py upāvrajet 13_010_0259 savarṇāyā bhaved etad dhīnāyās tv ardham arhati 13_010_0260 varṣatrayaṁ tu vaiśyāyāḥ kṣatriyāyās tu ṣaṭ samāḥ 13_010_0261 brāhmaṇyā tu sametasya samā dvādaśa kīrtitāḥ 13_010_0262 kaṭāgninā vā dagdhavyas tasminn eva kṣaṇe bhavet 13_010_0263 śiśnāvapātanād vāpi viśuddhiṁ samavāpnuyāt 13_010_0264 anasthibandham ekaṁ tu yadi prāṇair viyojayet 13_010_0265 upoṣyaikāham ādadyāt prāṇāyāmāṁs tu dvādaśa 13_010_0266 triḥ snānam udake kr̥tvā tasmāt pāpāt pramucyate 13_010_0267 asthibandheṣu dviguṇaṁ prāyaścittaṁ vidhīyate 13_010_0268 anena vidhinā vāpi sthāvareṣu na saṁśayaḥ 13_010_0269 kāyena padbhyāṁ hastābhyām aparādhāt tu mucyate 13_010_0270 aduṣṭaṁ kṣapayed yas tu sarvavarṇeṣu vācayet 13_010_0271 tasyāpy aṣṭaguṇaṁ vidyāt prāyaścittaṁ tad eva tu 13_010_0272 caturguṇaṁ karmakr̥te dviguṇaṁ vākpradūṣite 13_010_0273 kr̥tvā tu mānasaṁ pāpaṁ tathaivaikaguṇaṁ smr̥tam 13_010_0274 tasmād etāni sarvāṇi viditvā na samācaret 13_010_0275 sarvabhūtahitārthaṁ hi kuśalāni samācaret 13_010_0276 evaṁ samāhitamanāḥ sevate yadi sattamān 13_010_0277 tadgatis tatsamācāras tanmanās tatparāyaṇaḥ 13_010_0278 nābhinandeta maraṇaṁ nābhinandeta jīvitam 13_010_0279 kālam eva pratīkṣeta nirveśaṁ bhr̥tako yathā 13_010_0280 evaṁ pravartamānas tu vinītaḥ prayatātmavān 13_010_0281 nirṇayaṁ puṇyapāpābhyām acireṇopagacchati 13_010=0281 Colophon. 13_010=0281 parāśaraḥ 13_010_0282 śuśrūṣānirato nityam ariṣṭāny upalakṣayet 13_010_0283 traivārṣikaṁ dvivārṣikaṁ vā vārṣikaṁ vā samutthitam 13_010_0284 ṣāṇmāsikaṁ māsikaṁ vā saptarātrikam eva vā 13_010_0285 sarvāṁs tadarthān vā vidyāt teṣāṁ cihnāni lakṣayet 13_010_0286 puruṣaṁ hiraṇmayaṁ yas tu tiṣṭhantaṁ dakṣiṇāmukham 13_010_0287 lakṣayed uttareṇaiva mr̥tyus traivārṣiko bhavet 13_010_0288 śuddhamaṇḍalam ādityam araśmiṁ saṁprapaśyataḥ 13_010_0289 saṁvatsaradvayenaiva tasya mr̥tyuṁ samādiśet 13_010_0290 jyotsnāyām ātmanaś chāyāṁ sacchidrāṁ yaḥ prapaśyati 13_010_0291 mr̥tyuṁ saṁvatsareṇaiva jānīyāt sa vicakṣaṇaḥ 13_010_0292 viśiraskāṁ yadā chāyāṁ paśyet puruṣa ātmanaḥ 13_010_0293 jānīyād ātmano mr̥tyuṁ ṣaṇmāseneha buddhimān 13_010_0294 karṇau pidhāya hastābhyāṁ śabdaṁ na śr̥ṇute yadi 13_010_0295 jānīyād ātmano mr̥tyuṁ māsenaiva vicakṣaṇaḥ 13_010_0296 śavagandham upāghrāti anyad vā surabhiṁ naraḥ 13_010_0297 devatāyatanastho vai saptarātreṇa mr̥tyubhāk 13_010_0298 karṇanāsāpanayanaṁ dantadr̥ṣṭivirāgatā 13_010_0299 luptasaṁjñaṁ hi karaṇaṁ sadyo mr̥tyuṁ samādiśet 13_010_0300 evam eṣām ariṣṭānāṁ paśyed anyatamaṁ yadi 13_010_0301 na taṁ kālaṁ parīkṣeta yathāriṣṭaṁ prakalpitam 13_010_0302 abhyāśena tu kālasya gaccheta pulinaṁ śuci 13_010_0303 tatra prāṇān pramuñceta tam īśānam anusmaran 13_010_0304 tato ’nyaṁ deham āsādya gāndharvaṁ sthānam āpnuyāt 13_010_0305 tatrastho vasate viṁśatpadmāni sa mahādyutiḥ 13_010_0306 gandharvaiś citrasenādyaiḥ sahitaḥ satkr̥tas tathā 13_010_0307 nīlavaiḍūryavarṇena vimānenāvabhāsayan 13_010_0308 nabhaḥsthalam adīnātmā sārdham apsarasāṁ gaṇaiḥ 13_010_0309 chandakāmānusārī ca tatra tatra mahīyate 13_010_0310 modate ’maratulyātmā sadāmaragaṇaiḥ saha 13_010_0311 patitaś ca kṣaye kāle kṣaṇena vimaladyutiḥ 13_010_0312 vaiśyasya bahuvittasya kule ’grye bahugodhane 13_010_0313 avāpya tatra vai janma sa pūto devakarmaṇā 13_010_0314 chandasā jāgatenaiva prāptopanayanaṁ tataḥ 13_010_0315 kṣaumavastropakaraṇaṁ dvijatvaṁ samavāpya tu 13_010_0316 adhīyamāno vedārthān guruśuśrūṣaṇe rataḥ 13_010_0317 brahmacārī jitakrodhas tapasvī jāyate tataḥ 13_010_0318 adhītya dakṣiṇāṁ dattvā gurave vidhipūrvakam 13_010_0319 kr̥tadāraḥ samupaiti gr̥hasthavratam uttamam 13_010_0320 dadāti yajate caiva yajñair vipuladakṣiṇaiḥ 13_010_0321 agnihotram upāsan vai juhvac caiva yathāvidhi 13_010_0322 dharmaṁ saṁcinute nityaṁ mr̥dugāmī jitendriyaḥ 13_010_0323 sa kālapariṇāmāt tu mr̥tyunā saṁprayujyate 13_010_0324 saṁskr̥taś cāgnihotreṇa kr̥tapātropadhānavān 13_010_0325 saṁskr̥to deham utsr̥jya marudbhir upapadyate 13_010_0326 marudbhiḥ sahitaś cāpi tulyatejā mahādyutiḥ 13_010_0327 bālārkasamavarṇena vimānena virājatā 13_010_0328 sukhaṁ carati tatrastho gandharvāpsarasāṁ gaṇaiḥ 13_010_0329 virajombarasaṁvītas taptakāñcanabhūṣaṇaḥ 13_010_0330 chandakāmānusārī ca dviguṇaṁ kālam āvaset 13_010_0331 saṁnivarteta kālena sthānāt tasmāt paricyutaḥ 13_010_0332 avitr̥ptavihārārtho divyabhogān vihāya tu 13_010_0333 sa jāyate nr̥pakule gajāśvarathasaṁkule 13_010_0334 pārthivīṁ śriyam āpannaḥ śrīmān dharmapatir yathā 13_010_0335 janmaprabhr̥ti saṁskāraṁ caulopanayanāni ca 13_010_0336 prāpya rājakule tatra yathāvad vidhipūrvakam 13_010_0337 chandasā traiṣṭubheneha dvijatvam upanīyate 13_010_0338 adhītya vedam akhilaṁ dhanurvedaṁ ca mukhyaśaḥ 13_010_0339 samāvr̥ttas tataḥ pitrā yauvarājye ’bhiṣicyate 13_010_0340 kr̥tadārakriyaḥ śrīmān rājyaṁ saṁprāpya dharmataḥ 13_010_0341 prajāḥ pālayate samyak ṣaḍbhāgakr̥tasaṁvidhiḥ 13_010_0342 yajñair bahubhir ījānaḥ samyag āptārthadakṣiṇaiḥ 13_010_0343 praśāsati mahīṁ śrīmān rājyam indrasamadyutiḥ 13_010_0344 svadharmanirato nityaṁ putrapautrasahāyavān 13_010_0345 kālasya vaśam āpannaḥ prāṇāṁs tyajati saṁyuge 13_010_0346 devarājasya bhavanam indralokam avāpnute 13_010_0347 saṁpūjyamānas tridaśair vicacāra yathāsukham 13_010_0348 rājarṣibhiḥ puṇyakr̥dbhir yathā devapatis tathā 13_010_0349 taiḥ stūyate bandibhis tu nānāvādyaiḥ prabodhyate 13_010_0350 divyajāmbūnadamayaṁ bhrājamānaṁ samantataḥ 13_010_0351 varāpsarobhiḥ saṁpūrṇaṁ devagandharvasevitam 13_010_0352 yānam āruhya vicared yathā śakraḥ śacīpatiḥ 13_010_0353 sa tatra vasate ṣaṣṭiṁ padmānīha mudānvitaḥ 13_010_0354 sarvām̐l lokān anucaran maharddhir avabhāsayan 13_010_0355 atha puṇyakṣayāt tasmāt sthāpyate bhuvi bhārata 13_010_0356 jāyate ca dvijakule vedavedāṅgapārage 13_010=0356 Colophon. 13_010=0356 parāśaraḥ 13_010_0357 tataḥ śrutisamāpannaḥ saṁskr̥taś ca yathāvidhi 13_010_0358 caulopanayanaṁ tasya yathāvat kriyate dvijaiḥ 13_010_0359 tato ’ṣṭame sa varṣe tu vratopanayanādibhiḥ 13_010_0360 kriyābhir vidhidr̥ṣṭābhir brahmatvam upanīyate 13_010_0361 gāyatreṇa cchandasā tu saṁskr̥taś caritavrataḥ 13_010_0362 adhīyamāno medhāvī śuddhātmā niyatavrataḥ 13_010_0363 acireṇaiva kālena sāṅgān vedān avāpnute 13_010_0364 samāvr̥ttaḥ sa dharmātmā samāvr̥ttakriyas tathā 13_010_0365 yājanādhyāpanarataḥ kuśale karmaṇi sthitaḥ 13_010_0366 agnihotraparo nityaṁ devatātithipūjakaḥ 13_010_0367 yajate vividhair yajñair japayajñais tathaiva ca 13_010_0368 nyāyāgatadhanānveṣī nyāyavr̥ttas tapodhanaḥ 13_010_0369 sarvabhūtahitaś caiva sarvaśāstraviśāradaḥ 13_010_0370 svadāraparituṣṭātmā r̥tugāmī jitendriyaḥ 13_010_0371 parāpavādavirataḥ satyavrataparaḥ sadā 13_010_0372 sa kālapariṇāmāt tu saṁyuktaḥ kāladharmaṇā 13_010_0373 saṁskr̥taś cāgnihotreṇa yathāvad vidhipūrvakam 13_010_0374 somalokam avāpnoti dehanyāsān na saṁśayaḥ 13_010_0375 tatra somaprabhair devair agniṣv āttaiś ca bhāsvaraiḥ 13_010_0376 tathā barhiṣadaiś caiva devair āṅgirasair api 13_010_0377 viśvebhiś caiva devaiś ca tathā brahmarṣibhiḥ punaḥ 13_010_0378 devarṣibhiś cāpratimais tathaivāpsarasāṁ gaṇaiḥ 13_010_0379 sādhyaiḥ siddhaiś ca satataṁ satkr̥tas tatra modate 13_010_0380 jātarūpamayaṁ divyam arkatulyaṁ manojavam 13_010_0381 devagandharvasaṁkīrṇaṁ vimānam adhirohati 13_010_0382 saumyarūpā manaḥkāntās taptakāñcanabhūṣaṇāḥ 13_010_0383 somakanyā vimānasthaṁ ramayanti mudānvitāḥ 13_010_0384 sa tatra ramate prītaḥ saha devaiḥ saharṣibhiḥ 13_010_0385 lokān sarvān anucaran dīptatejā manojavaḥ 13_010_0386 sabhāṁ kāmajavīṁ cāpi nityam evābhigacchati 13_010_0387 sarvalokeśvaram r̥ṣiṁ namaskr̥tya pitāmaham 13_010_0388 parameṣṭhir anantaśrīr lokānāṁ prabhavāpyayaḥ 13_010_0389 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ 13_010_0390 sa tatra vartate śrīmān dviśataṁ dvijasattamaḥ 13_010_0391 atha kālakṣayāt tasmāt sthānād āvartate punaḥ 13_010_0392 jātidharmāṁs tathā sarvān sargād āvartanāni ca 13_010_0393 aśāśvatam idaṁ sarvam iti cintyopalabhya ca 13_010_0394 śāśvataṁ divyam acalam adīnam apunarbhavam 13_010_0395 āsthāsyaty abhayaṁ nityaṁ yatrāvr̥ttir na vidyate 13_010_0396 yatra gatvā na mriyate janma cāpi na vidyate 13_010_0397 garbhakleśā mayā prāptā jāyatā ca punaḥ punaḥ 13_010_0398 kāyakleśāś ca vividhā dvaṁdvāni vividhāni ca 13_010_0399 śītoṣṇasukhaduḥkhāni īrṣyādveṣakr̥tāni ca 13_010_0400 tatratatropabhuktāni na kva cic chāśvatī sthitiḥ 13_010_0401 evaṁ sa niścayaṁ kr̥tvā nirmucya grahabandhanāt 13_010_0402 chittvā bhāryāmayaṁ pāśaṁ tathaivāpatyasaṁbhavam 13_010_0403 yatidharmam upāśritya guruśuśrūṣaṇe rataḥ 13_010_0404 acireṇaiva kālena śreyaḥ samadhigacchati 13_010_0405 yogaśāstraṁ ca sāṁkhyaṁ ca viditvā so ’rthatattvataḥ 13_010_0406 anujñātaś ca guruṇā yathāśāstram avasthitaḥ 13_010_0407 puṇyatīrthānusevī ca nadīnāṁ pulināśrayaḥ 13_010_0408 śūnyāgāraniketaś ca vanavr̥kṣaguhāśayaḥ 13_010_0409 araṇyānucaro nityaṁ devāraṇyaniketanaḥ 13_010_0410 ekarātraṁ dvirātraṁ vā na kva cit sajjate dvijaḥ 13_010_0411 śīrṇaparṇapuṭe cāpi vyahne carati bhikṣukaḥ 13_010_0412 na bhogārtham anupretya yātrāmātraṁ samaśnute 13_010_0413 dharmalabdhaṁ samaśnāti na kāmāt kiṁ cid aśnute 13_010_0414 yugamātradr̥g adhvānaṁ krośād ūrdhvaṁ na gacchati 13_010_0415 samo mānāvamānābhyāṁ samaloṣṭāśmakāñcanaḥ 13_010_0416 sarvabhūtābhayakaras tathaivābhayadakṣiṇaḥ 13_010_0417 nirdvaṁdvo nirnamaskāro nirānandaparigrahaḥ 13_010_0418 nirmamo nirahaṁkāraḥ sarvabhūtanirāśrayaḥ 13_010_0419 parisaṁkhyānatattvajñas tadā satyarataḥ sadā 13_010_0420 ūrdhvaṁ nādho na tiryak ca na kiṁ cid abhikāmayet 13_010_0421 evaṁ hi ramamāṇas tu yatidharmaṁ yathāvidhi 13_010_0422 kālasya parimāṇāt tu yathā pakvaphalaṁ tathā 13_010_0423 sa visr̥jya svakaṁ dehaṁ praviśed brahma śāśvatam 13_010_0424 nirāmayam anādyantaṁ guṇasaumyam acetanam 13_010_0425 nirakṣaram abījaṁ ca nirindriyam ajaṁ tathā 13_010_0426 ajayyam akṣayaṁ yat tad abhedyaṁ sūkṣmam eva ca 13_010_0427 nirguṇaṁ ca prakr̥timan nirvikāraṁ ca sarvaśaḥ 13_010_0428 bhūtabhavyabhaviṣyasya kālasya parameśvaram 13_010_0429 avyaktaṁ puruṣaṁ kṣetram ānantyāya prapadyate 13_010=0429 Colophon. 13_010=0429 parāśaraḥ 13_010_0430 evaṁ sa bhikṣur nirvāṇaṁ prāpnuyād dagdhakilbiṣaḥ 13_010_0431 ihastho deham utsr̥jya nīḍaṁ śakunivad yathā 13_010_0432 satpathālambanād eva śūdraḥ prāpnoti sadgatim 13_010_0433 brahmaṇaḥ sthānam acalaṁ sthānāt sthānam avāpnuyāt 13_010_0434 yathā khanan khanitreṇa jāṅgale vāri vindati 13_010_0435 anirvedāt tataḥ sthānam īpsitaṁ pratipadyate 13_010_0436 saiṣā gatir anādyantā sarvair apy upadhāritā 13_010_0437 tasmāc chūdrair anirvedāc chraddadhānais tu nityadā 13_010_0438 vartitavyaṁ yathāśaktyā yathā proktaṁ manīṣibhiḥ 13_010_0439 yat karoti tad aśnāti śubhaṁ vā yadi vāśubham 13_010_0440 nākr̥taṁ bhujyate karma na kr̥taṁ naśyate phalam 13_010_0441 tathā śubhasamācāraḥ śubham evāpnute phalam 13_010_0442 tathāśubhasamācāro hy aśubhaṁ samavāpnute 13_010_0443 tathā śubhasamācāro hy aśubhāni vivarjayet 13_010_0444 śubhāny eva samādadyād ya icched bhūtim ātmanaḥ 13_010_0445 bhūtiś ca nānyataḥ śakyā śūdrāṇām iti niścayaḥ 13_010_0446 r̥te yatīnāṁ śuśrūṣām iti santo vyavasthitāḥ 13_010_0447 tasmād āgamasaṁpanno bhavet suniyatendriyaḥ 13_010_0448 śakyate hy āgamād eva gatiṁ prāptum anāmayām 13_010_0449 parā caiṣāṁ gatir dr̥ṣṭā yām anveṣanti sādhavaḥ 13_010_0450 yatrāmr̥tatvaṁ labhate tyaktvā duḥkham anantakam 13_010_0451 imaṁ hi dharmam āsthāya ye ’pi syuḥ pāpayonayaḥ 13_010_0452 striyo vaiśyāś ca śūdrāś ca prāpnuyuḥ paramāṁ gatim 13_010_0453 kiṁ punar brāhmaṇo vidvān kṣatriyo vā bahuśrutaḥ 13_010_0454 na cāpy akṣīṇapāpasya jñānaṁ bhavati dehinaḥ 13_010_0455 jñānopalabdhir bhavati kr̥takr̥tyo yadā bhavet 13_010_0456 upalabhya tu vijñānaṁ jñānaṁ vāpy anasūyakaḥ 13_010_0457 tathaiva varted guruṣu bhūyāṁsaṁ vā samāhitaḥ 13_010_0458 athāvamanyeta guruṁ tathā teṣu pravartate 13_010_0459 vyartham asya śrutaṁ bhavati jñānam ajñānatāṁ vrajet 13_010_0460 gatiṁ cāpy aśubhāṁ gacchen nirayāya na saṁśayaḥ 13_010_0461 prakṣīyate tasya puṇyaṁ jñānam asya virudhyate 13_010_0462 adr̥ṣṭapūrvakalyāṇo yathā dr̥ṣṭvā vidhiṁ naraḥ 13_010_0463 utsekān moham āpadya tattvajñānam avāptavān 13_010_0464 evam eva hi notsekaḥ kartavyo jñānasaṁbhavaḥ 13_010_0465 phalaṁ jñānasya hi śamaḥ praśamāya yatet sadā 13_010_0466 upaśāntena dāntena kṣamāyuktena sarvadā 13_010_0467 śuśrūṣā pratipattavyā nityam evānasūyatā 13_010_0468 dhr̥tyā śiśnodaraṁ rakṣet pāṇipādaṁ ca cakṣuṣā 13_010_0469 indriyārthāṁś ca manasā mano buddhau samādadhet 13_010_0470 dhr̥tyāsīta tato gatvā śuddhadeśaṁ susaṁvr̥tam 13_010_0471 labdhvāsanaṁ yathādr̥ṣṭaṁ vidhipūrvaṁ samācaret 13_010_0472 jñānayuktas tathā devaṁ hr̥distham upalakṣayet 13_010_0473 ādīpyamānaṁ vapuṣā vidhūmam analaṁ yathā 13_010_0474 raśmimantam ivādityaṁ vaidyutāgnim ivāmbare 13_010_0475 saṁsthitaṁ hr̥daye paśyed īśaṁ śāśvatam avyayam 13_010_0476 na cāyuktena śakyeta draṣṭuṁ dehe maheśvaraḥ 13_010_0477 yuktas tu paśyate buddhyā saṁniveśya mano hr̥di 13_010_0478 atha tv evaṁ na śaknoti kartuṁ hr̥dayadhāraṇam 13_010_0479 yathāsāṁkhyam upāsīta yathāvad yogam āsthitaḥ 13_010_0480 pañca buddhīndriyāṇīha pañca karmendriyāṇy api 13_010_0481 pañcabhūtaviśeṣāś ca manaś caiva tu ṣoḍaśa 13_010_0482 tanmātrāṇy api pañcaiva mano ’haṁkāra eva ca 13_010_0483 aṣṭamaṁ cāpy athāvyaktam etāḥ prakr̥tisaṁjñitāḥ 13_010_0484 etāḥ prakr̥tayaś cāṣṭau vikārāś cāpi ṣoḍaśa 13_010_0485 evam etad ihasthena vijñeyaṁ tattvabuddhinā 13_010_0486 evaṁ varṣaṁ samuttīrya tīrṇo bhavati nānyathā 13_010_0487 parisaṁkhyānam evaitan mantavyaṁ jñānabuddhinā 13_010_0488 ahany ahani śāntātmā pāvanāya hitāya ca 13_010_0489 evam eva prasaṁkhyāya tattvabuddhir vimucyate 13_010_0490 niṣkalaṁ kevalaṁ bhavati śuddhatattvārthatattvavit 13_010_0491 bhikṣukāśramam āsthāya śuśrūṣānirato budhaḥ 13_010_0492 śūdro nirmucyate sattvasaṁsargād eva nānyathā 13_010_0493 satsaṁnikarṣe parivartitavyaṁ 13_010_0494 vidyādhikāś cāpi niṣevitavyāḥ 13_010_0495 savarṇatāṁ gacchati saṁnikarṣān 13_010_0496 nīlaḥ khago merum ivāśrayan vai 13_010=0496 bhīṣmaḥ 13_010_0497 ity evam ākhyāya mahāmunis tadā 13_010_0498 caturthavarṇeṣu vidhānam arthavit 13_010_0499 śuśrūṣayā vr̥ttagatiṁ samādhinā 13_010_0500 samādhiyuktaḥ prayayau svam āśramam 13_010=0500 Colophon. % D10 S cont.: 13_010A=0000 yudhiṣṭhiraḥ 13_010A_0001 keṣāṁ devā mahābhāgāḥ saṁnamante mahātmanām 13_010A_0002 loke ’smiṁs tān r̥ṣīn sarvāñ śrotum icchāmi sattama 13_010A=0002 bhīṣmaḥ 13_010A_0003 itihāsam imaṁ viprāḥ kīrtayanti purāvidaḥ 13_010A_0004 asminn arthe mahāprājñās taṁ nibodha yudhiṣṭhira 13_010A_0005 vr̥traṁ hatvāpy upāvr̥ttaṁ tridaśānāṁ puraskr̥tam 13_010A_0006 mahendram anusaṁprāptaṁ stūyamānaṁ maharṣibhiḥ 13_010A_0007 śriyā paramayā yuktaṁ rathasthaṁ harivāhanam 13_010A_0008 mātaliḥ prāñjalir bhūtvā devam indram uvāca ha 13_010A_0009 namaskr̥tānāṁ sarveṣāṁ bhagavaṁs tvaṁ puraskr̥taḥ 13_010A_0010 yeṣāṁ loke namaskuryāt tān bravītu bhavān mama 13_010A=0010 bhīṣmaḥ 13_010A_0011 tasya tad vacanaṁ śrutvā devarājaḥ śacīpatiḥ 13_010A_0012 yantāraṁ paripr̥cchantaṁ tam indraḥ pratyuvāca saḥ 13_010A_0013 dharmaṁ cārthaṁ ca kāmaṁ ca yeṣāṁ cintayatāṁ matiḥ 13_010A_0014 nādharme vartate nityaṁ tān namasyāmi mātale 13_010A_0015 ye rūpaguṇasaṁpannāḥ pramadāhr̥dayaṁgamāḥ 13_010A_0016 nivr̥ttāḥ kāmabhogeṣu tān namasyāmi mātale 13_010A_0017 sveṣu bhogeṣu saṁtuṣṭāḥ suvāco vacanakṣamāḥ 13_010A_0018 amānakāmāś cārghyārhās tān namasyāmi mātale 13_010A_0019 dhanaṁ vidyās tathaiśvaryaṁ yeṣāṁ na calayen matim 13_010A_0020 calitāṁ ye nigr̥hṇanti tān nityaṁ pūjayāmy aham 13_010A_0021 iṣṭair dārair upetānāṁ śucīnām agnihotriṇām 13_010A_0022 catuṣpādakuṭumbānāṁ mātale praṇamāmy aham 13_010A_0023 mahatas tapasā prāptau dhanasya vipulasya ca 13_010A_0024 tyāgas tasya na vai kāryo yo ’’tmānaṁ nāvabudhyate 13_010A_0025 yeṣām arthas tathā kāmo dharmamūlavivardhitaḥ 13_010A_0026 dharmārthau yasya niyatau tān namasyāmi mātale 13_010A_0027 dharmamūlārthakāmānāṁ brāhmaṇānāṁ gavām api 13_010A_0028 pativratānāṁ nārīṇāṁ praṇāmaṁ prakaromy aham 13_010A_0029 ye bhuktvā mānuṣān bhogān pūrve vayasi mātale 13_010A_0030 tapasā svargam āyānti śaśvat tān pūjayāmy aham 13_010A_0031 asaṁbhogān na cāsaktān dharmanityāñ jitendriyān 13_010A_0032 saṁnyastān acalaprakhyān manasā pūjayāmi tān 13_010A_0033 jñānaprasannavidyānāṁ nirūḍhaṁ dharmam icchatām 13_010A_0034 paraiḥ kīrtitaśaucānāṁ mātale tān namāmy aham 13_010A=0034 Colophon. % After 13.110, D10 S ins.: 13_011=0000 yudhiṣṭhiraḥ 13_011_0001 pitāmahena kathitā dānadharmāśritāḥ kathāḥ 13_011_0002 mayā śrutā r̥ṣīṇāṁ tu saṁnidhau keśavasya ca 13_011_0003 punaḥ kautūhalam abhūt tām evādhyātmikīṁ prati 13_011_0004 kathāṁ kathaya rājendra tvad anyaḥ ka udāharet 13_011_0005 eṣa yādavadāyādas tathānujñātum arhati 13_011_0006 jñāte tu yasmiñ jñātavyaṁ jñātaṁ bhavati bhārata 13_011_0007 paścāc chroṣyāmahe rājñāṁ śrāvyān dharmān pitāmaha 13_011_0008 kautūhalam r̥ṣīṇāṁ tu cchettum arhasi sāṁpratam 13_011=0008 bhīṣmaḥ 13_011_0009 13_011_0010 ata ūrdhvaṁ mahārāja sāṁkhyayogobhayaśāstrādhigatayāthātmyadarśanasaṁpannayor 13_011=0010 ācāryayoḥ saṁvādam anuvyākhyāsyāmaḥ | tad yathā - 13_011=0010 bhagavantaṁ sanatkumāram āsīnam aṅguṣṭhaparvamātraṁ mahati vimānavare yojanasahasramaṇḍale 13_011=0010 taruṇabhāskarapratīkāśe śayanīye mahati baddhāsanam 13_011=0010 anudhyāyantam amr̥tam anāvartakaram amūrtam akṣayajam athopadiṣṭam upasasarpa 13_011=0010 bhagavantam ācāryaṁ bhagavān ācāryo rudras taṁ provāca - svāgataṁ maheśvara 13_011=0010 brahmasuta | etad āsanam āstāṁ bhagavān || 13_011_0011 ity ukte cāsīno bhagavān anantarūpo rudras taṁ provāca - bhagavān api 13_011=0011 dhyānam āvartayati | ity ukte cāha bhagavān sanatkumāras tatheti || 13_011_0012 tathety uktaś ca provāca bhagavāñ śaṁkaras tadā 13_011_0013 parāvarajñaṁ sarvasya trailokyasya mahāmunim 13_011_0014 kiṁ vā dhyānena draṣṭavyaṁ yad bhavān anupaśyati 13_011_0015 yac ca dhyātvā na śocanti yatayas tattvadarśinaḥ 13_011_0016 kathaya tvam imaṁ devaṁ dehināṁ yatisattama 13_011_0017 yac ca tatpuruṣaṁ śuddham ity uktaṁ yogasāṁkhyayoḥ 13_011_0018 kim adhyātmādhibhūtaṁ ca tathā cāpy adhidaivatam 13_011_0019 kālasaṁkhyā ca kā deva draṣṭavyā tasya brahmaṇaḥ 13_011_0020 saṁkhyā saṁkhyādanasyaiva yā proktā paramarṣibhiḥ 13_011_0021 śāstradr̥ṣṭena mārgeṇa yathāvad yatisattama 13_011_0022 yac ca tatpuruṣaṁ śuddhaṁ prabuddham ajaraṁ dhruvam 13_011_0023 budhyamānāprabuddhābhyāṁ vidyāvedyaṁ tathaiva ca 13_011_0024 vimokṣaṁ trividhaṁ caiva brūhi mokṣavidāṁ vara 13_011_0025 parisaṁkhyāṁ ca sāṁkhyānāṁ dhyānaṁ yogeṣu cārthavat 13_011_0026 ekatvadarśanaṁ caiva tathā nānātvadarśanam 13_011_0027 ariṣṭāni ca tattvena tathaivotkramaṇāni ca 13_011_0028 daivatāni ca sarvāṇi nikhilenānupūrvaśaḥ 13_011_0029 yāny āśritāni deheṣu dehināṁ yatisattama 13_011_0030 sarvam etad yathātattvam ākhyāhi munisattama 13_011_0031 śreṣṭho bhavān hi sarveṣāṁ brahmajñānām anindita 13_011_0032 caturthas tvaṁ trayāṇāṁ tu ye gatāḥ paramāṁ gatim 13_011_0033 jñānena ca prākr̥tena nirmukto mr̥tyubandhanāt 13_011_0034 vayaṁ tu vaikr̥taṁ mārgam āśritā vai kṣaraṁ sadā 13_011_0035 param utsr̥jya panthānam amr̥tākṣaram eva tu 13_011_0036 nyūne pathi nimagnās tu aiśvarye ’ṣṭaguṇe tathā 13_011_0037 mahimānaṁ pragr̥hyemaṁ vicarāmo yathāsukham 13_011_0038 na caitat sukham atyantaṁ nyūnam etad anantaram 13_011_0039 mūrtimat param etat syāt tv idam evaṁ susattama 13_011_0040 punaḥ punaś ca patanaṁ mūrtimaty upadiśyate 13_011_0041 na punar mr̥tyur ity anyaṁ nirmuktānāṁ tu mūrtitaḥ 13_011_0042 mr̥tyudoṣās tv anantā vai utpadyante kr̥tātmanām 13_011_0043 martyeṣu nākapr̥ṣṭheṣu nirayeṣu mahāmune 13_011_0044 tatra majjanti puruṣāḥ sukhaduḥkhena ceṣṭitāḥ 13_011_0045 sukhaduḥkhavyapetaṁ ca yad āhur amr̥taṁ padam 13_011_0046 tad ahaṁ śrotum icchāmi yathāvac chrutidarśanāt 13_011=0046 sanatkumāraḥ 13_011_0047 yad uktaṁ bhavatā vākyaṁ tattvasaṁjñeti dehinām 13_011_0048 caturviṁśatim evātra ke cid āhur manīṣiṇaḥ 13_011_0049 ke cid āhus trayoviṁśaṁ yathāśrutinidarśanāt 13_011_0050 vayaṁ tu pañcaviṁśaṁ vai tad adhiṣṭhānasaṁjñitam 13_011_0051 tattvaṁ samadhimanyāmaḥ sarvatantrapralāpanāt 13_011_0052 avyayaś caiva vai vyaktāv ubhāv api pinākadhr̥k 13_011_0053 saha caiva vinā caiva tāv anyonyaṁ pratiṣṭhitau 13_011_0054 hiraṇmayīṁ praviśyaiṣa mūrtiṁ mūrtimatāṁ vara 13_011_0055 cakāra puruṣas tāta vikārapuruṣāv ubhau 13_011_0056 avyaktād eka evaiṣa mahān ātmā prasūyate 13_011_0057 ahaṁkāreṇa lokāṁś ca vyāpya cāhaṁkr̥tena vai 13_011_0058 vinā sarvaṁ tad avyaktād abhimanyasva śūladhr̥k 13_011_0059 bhūtasargam ahaṁkārāt tr̥tīyaṁ viddhi vai kramāt 13_011_0060 ahaṁkārāc ca bhūteṣu caturthaṁ viddhi vaikr̥tam 13_011_0061 ahaṁkārāc ca jātāni yugapad vibudheśvara 13_011_0062 saviśeṣāṇi bhūtāni pañca prāhur manīṣiṇaḥ 13_011_0063 caturviṁśāt tu vai proktāt pañcaviṁśo ’dhitiṣṭhati 13_011_0064 ete sargā mayā proktāś catvāraḥ prākr̥tās tv iha 13_011_0065 ahaṁkārāc ca jātāni yugapad vibudheśvara 13_011_0066 ahaṁkārāc ca bhūteṣu vividhārthaṁ vyajāyata 13_011_0067 indriyair yugapat sarvaiḥ so ’nityaś ca samīkṣyate 13_011_0068 maruttvaṁ sattvasargaś ca tuṣṭiḥ siddhis tathaiva ca 13_011_0069 vaikr̥tāni pravakṣyāmi śr̥ṇu tāni mahāmate 13_011_0070 eṣā tattvacaturviṁśan mayā śāstrānumānataḥ 13_011_0071 varṇitā tava deveśa pañcaviṁśasamanvitā 13_011_0072 pañcamo ’nugrahaś caiva navaite prākr̥taiḥ saha 13_011_0073 aindre ’py aham athāpy anyan mamātmani ca bhāsvaraḥ 13_011_0074 yac ca dehamayaṁ kiṁ cit triṣu lokeṣu vidyate 13_011_0075 sarvatraivābhimantavyaṁ tvayā tripurasūdana 13_011_0076 anyathā ye tu paśyanti te na paśyanti brahmaja 13_011_0077 etad avyaktaviṣayaṁ pañcaviṁśasamanvitam 13_011_0078 anena kāraṇenaiva tattvam āhur manīṣiṇaḥ 13_011_0079 vikāramātram etat tu tattvam ācakṣate param 13_011_0080 nistattvaś caiṣa deveśa boddhavyaṁ tu na budhyate 13_011_0081 yadi budhyet paraṁ buddhaṁ budhyamānaḥ surarṣabha 13_011_0082 prabuddho hy abhimanyeta yo ’yaṁ nāham iti prabho 13_011=0082 Colophon. 13_011=0082 sanatkumāraḥ 13_011_0083 tattvasaṁkhyā śrutā caiṣā yeṣāṁ brahmavidāṁ vara 13_011_0084 sargasaṁkhyā mayā proktā navānām anupūrvaśaḥ 13_011_0085 pravakṣyāmi tu te ’dhyātmam adhibhūtādhidaivatam 13_011_0086 naitad yuktair vedavidbhir gr̥hasthair 13_011_0087 mānyair ebhis tapasā vābhipannaiḥ 13_011_0088 yatnena dr̥ṣṭaṁ paramātmatattvaṁ 13_011_0089 tattvena prāpyaṁ tu yathoktam etat 13_011_0090 paraṁ parebhyas tv amr̥tārthatattvaṁ 13_011_0091 svabhāvasattvastham anīśam īśam 13_011_0092 kaivalyatāṁ prāpya mahāsurottama 13_011_0093 tavaitad ākhyāmi munīndra vr̥ttyā 13_011_0094 rahasyam evānyad avāpya divyaṁ 13_011_0095 pavitrapūtas tava mr̥tyujālam 13_011_0096 pr̥thvīm imāṁ yady api ratnapūrṇāṁ 13_011_0097 dadyān na deyaṁ tv aparīkṣitāya 13_011_0098 nāśraddadhānāya na cānyabuddher 13_011_0099 nājñānayuktāya na vismitāya 13_011_0100 svādhyāyayuktāya guṇānvitāya 13_011_0101 pradeyam etan niyatendriyāya 13_011_0102 saṁkṣepaṁ cāpy athaiteṣāṁ tattvānāṁ vr̥ṣabhadhvaja 13_011_0103 anulomānujātānāṁ pratilomaṁ pralīyatām 13_011_0104 pravakṣyāmi tam adhyātmaṁ sādhibhūtādhidaivatam 13_011_0105 yathāṁśujālam arkasya tathaitat pravadanti vai 13_011_0106 saṁkṣīṇe brahmadivase jagaj jaladhim āviśet 13_011_0107 pralīyate jale bhūmir jalam agnau pralīyate 13_011_0108 līyate ’gnis tathā vāyau vāyur ākāśa eva tu 13_011_0109 manasi pralīyate khaṁ tu mano ’haṁkāra eva ca 13_011_0110 ahaṁkāras tathā tasmin mahati pravilīyate 13_011_0111 mahān avyakta ity āhus tad ekatvaṁ pracakṣate 13_011_0112 avyaktasya mahādeva pralayaṁ viddhi brahmaṇi 13_011_0113 evam asyāsakr̥t krīḍām āhus tattvavido janāḥ 13_011_0114 adhyātmam adhibhūtaṁ ca tathaivāpy adhidaivatam 13_011_0115 yathāvad uditaṁ śāstraṁ yoge tu sumahātmabhiḥ 13_011_0116 tathaiva ceha sāṁkhye tu parisaṁkhyātmacintakaiḥ 13_011_0117 prapañcitārtham etāvan mahādeva mahātmabhiḥ 13_011_0118 brahmeti vidyād adhyātmaṁ puruṣaṁ cādhidaivatam 13_011_0119 prabhavaṁ sarvabhūtānāṁ rakṣaṇaṁ tatra karma ca 13_011_0120 adhyātmaṁ prāṇam ity āhuḥ kratum apy adhidaivatam 13_011_0121 rathaṁ ca yajñavāho ’tra karmāhaṁkāra eva ca 13_011_0122 adhyātmaṁ tu mano vidyāc candramāś cādhidaivatam 13_011_0123 daivaṁ ca prabhavaś caiva karma vyāhr̥tayas tathā 13_011_0124 vidyāt tu śrotram adhyātmam ākāśam adhidaivatam 13_011_0125 sarvabhāvābhidhānārthaṁ śabdaḥ karma sadā smr̥tam 13_011_0126 tvag adhyātmam atho vidyād vāyur atrādhidaivatam 13_011_0127 saṁnipātaya vijñānaṁ sarvakarma ca tatra ha 13_011_0128 adhyātmaṁ cakṣur ity āhur bhāskaro ’trādhidaivatam 13_011_0129 jñāpanaṁ sarvavarṇānāṁ rūpaṁ karma sadā smr̥tam 13_011_0130 jihveti vidyād adhyātmam āpaś cātrādhidaivatam 13_011_0131 pāyur adhyātmam ity āhur yathāvad yatisattamāḥ 13_011_0132 visargam adhibhūtaṁ ca mitraṁ cāpy adhidaivatam 13_011_0133 upastho ’dhyātmam ity āhur devadeva pinākadhr̥k 13_011_0134 anubhāvo ’dhibhūtaṁ tu daivataṁ ca prajāpatiḥ 13_011_0135 pādāv adhyātmam ity āhus triśūlāṅka manīṣiṇaḥ 13_011_0136 gantavyam adhibhūtaṁ tu viṣṇus tatrādhidaivatam 13_011_0137 vāg adhyātmaṁ tathaivāhuḥ pinākiṁs tattvadarśinaḥ 13_011_0138 vaktavyam adhibhūtaṁ tu vahnis tatrādhidaivatam 13_011_0139 etad adhyātmam atulaṁ sādhibhūtādhidaivatam 13_011_0140 mayā tu varṇitaṁ samyag dehinām amararṣabha 13_011_0141 etat kīṭapataṁge ca śvapāke śuni hastini 13_011_0142 putrikādaṁśamaśake brāhmaṇe gavi pārthive 13_011_0143 sarvam eva hi draṣṭavyam anyathā mā vicintaya 13_011_0144 ato ’nyathā ye paśyanti na samyak teṣu darśanam 13_011_0145 devadānavagandharvayakṣarākṣasakiṁnarāḥ 13_011_0146 yan na jānanti ko hy eṣa kuto vā bhagavān iti 13_011_0147 om ity ekākṣaraṁ brahma yat tat sadasataḥ param 13_011_0148 anādimadhyaparyantaṁ kūṭastham acalaṁ dhruvam 13_011_0149 yogeśvaraṁ padmanābhaṁ viṣṇuṁ jiṣṇuṁ jagatpatim 13_011_0150 anādinidhanaṁ devaṁ devadevaṁ sanātanam 13_011_0151 aprameyam avijñeyaṁ hariṁ nārāyaṇaṁ prabhum 13_011_0152 kr̥tāñjaliḥ śucir bhūtvā praṇamya prayato ’rcayet 13_011_0153 anādyantaṁ paraṁ brahma na devā r̥ṣayo viduḥ 13_011_0154 eko ’yaṁ veda bhagavāṁs trātā nārāyaṇo hariḥ 13_011_0155 nārāyaṇād r̥ṣigaṇās tataḥ siddhā mahoragāḥ 13_011_0156 devā devarṣayaś caiva yaṁ vidur duḥkhabheṣajam 13_011_0157 yam āhur vijitakleśaṁ yasmiṁś ca vihitāḥ prajāḥ 13_011_0158 yasmim̐l lokāḥ sphurantīme jāle śakunayo yathā 13_011_0159 saptarṣayo manaḥ sapta sāṁkhyās tu munidarśanāt 13_011_0160 saptarṣayaś cendriyāṇi pañca buddhīndriyāṇi ca 13_011_0161 śrotrayoś ca diśaḥ prāhur manasi tv atha candramāḥ manaḥ ṣaṣṭhaṁ buddhiḥ saptamī hy ātmani sthāpitāni, śarīreṣu nātmani | [162] tasya hi kāraṇāni bhavanti | sarvāṇy api sarvakarmasu vā viṣayeṣu vā yuñjanti yathātmani svāni karmāṇi pravr̥ttāni | saptasv api viṣayāṇāṁ vyāpakāni | [163] tāny eva svapato bhūtagrāmasyājam ātmānaṁ devalokasthānasaṁmitaṁ dehāntaragāminaṁ mumukṣuṁ vānupraviśanti sūkṣmāṇi pralīyante | [164] mokṣakāle tam ekaṁ na kaś cid vetti svāparam | [165] evaṁ praviṣṭeṣu bhūteṣu ko jāgartīty ucyate | nidrāprasupteṣu vātra jāgrat svapnaśīlo ’tra sadane ca devadyotano bhagavāṁś cātra kṣetrajño buddhir vā | sa hi suptasyāpi svapnadarśanāni paśyati | [166] apratibuddheṣu lokeṣu sa eva pratibudhyate | [167] sa eṣa prājñaḥ | atha taijasaḥ kāyāgniḥ | sa hi suptasyātmā vā | aviduṣo vāpratibudhyamānasyānnaṁ pacatīty ante ’vatiṣṭhate | etad ātmānam adhikr̥tyānujñātam iti | [168] 13_011=0168 Colophon. 13_011=0168 sanatkumāraḥ 13_011_0169 prabhavaś cāpyayas tāta varṇitas te ’nupūrvaśaḥ 13_011_0170 tathādhyātmādhibhūtaṁ ca tathaivātrādhidaivatam 13_011_0171 nikhilena tu vakṣyāmi daivatānīha dehinām 13_011_0172 yāny āśritāni deheṣu yāni pr̥cchasi śaṁkara 13_011_0173 vācy agnis tv atha jihvāyāṁ somaḥ prāṇe tu mārutaḥ 13_011_0174 rūpe cāpy atha nakṣatraṁ jihvāyāṁ cāpa eva tu 13_011_0175 nābhyāṁ samudraś ca vibhur nakharoma tathaiva ca 13_011_0176 vanaspativanauṣadhyas tv aṅgeṣu marutas tathā 13_011_0177 saṁvatsarāḥ parvasu ca ākāśe daivamānuṣe 13_011_0178 udāne vidyud abhavad vyāne parjanya eva ca 13_011_0179 stanayor eva cākāśaṁ bale cendras tathābhavat 13_011_0180 matāv apy atha ceśānas tv apāne rudra eva ca 13_011_0181 gandharvāpsaraso vyāne satye mitraś ca śaṁkara 13_011_0182 prajñāyāṁ varuṇaś caiva cakṣuṣy āditya eva ca 13_011_0183 śarīre pr̥thivī caiva pādayor viṣṇur eva ca 13_011_0184 pāyau mitras tathopasthe prajāpatir ariṁdama 13_011_0185 mūrdhni caiva diśaḥ prāhur buddhau brahmā pratiṣṭhitaḥ 13_011_0186 budhyamāno ’’tmaniṣṭhaḥ syād adhiṣṭhātā tu śaṁkara 13_011_0187 abuddhaś cābhavat tasmād budhyamānān na saṁśayaḥ 13_011_0188 ābhyām anyaḥ paro buddho vedavādeṣu śaṁkara 13_011_0189 yadāśritāni deheṣu daivatāni pr̥thak pr̥thak 13_011_0190 yo ’gnaye yajate nityam ātmayājī samāhitaḥ 13_011_0191 ya evam anupaśyeta daivatāni samāhitaḥ 13_011_0192 so ’tra yogī bhavaty eva ya evam anupaśyati 13_011_0193 sa sarvayajñayājibhyo hy ātmayājī viśiṣyate 13_011_0194 mukhe juhoti yo nityaṁ kr̥tsnaṁ viśvam idaṁ jagat 13_011_0195 so ’’tmavit procyate tajjñair mahādeva mahātmabhiḥ 13_011_0196 sarvebhyaḥ paramebhyo vai daivatebhyo hy ātmayājinā 13_011_0197 gantavyaṁ param ākāṅkṣan param eva vicintayan 13_011_0198 yathā saṁkramate dehād dehī tripurasūdana 13_011_0199 tathāsya sthānam ākhyāsye pr̥thaktveneha śaṁkara 13_011_0200 pādābhyāṁ vaiṣṇavaṁ sthānam āpnoti viniyojanāt 13_011_0201 pāyunā mitram āpnoti upasthena prajāpatim 13_011_0202 nābhyā ca vāruṇaṁ sthānaṁ stanābhyāṁ tu bhuvo labhet 13_011_0203 bāhubhyāṁ vāsavaṁ sthānaṁ śrotrābhyām āpnuyād diśaḥ 13_011_0204 ādityaṁ cakṣuṣā sthānaṁ mūrdhnā brahmaṇa eva ca 13_011_0205 atha mūrdhasu yaḥ prāṇān dhārayeta samāhitaḥ 13_011_0206 buddhyā mānam avāpnoti dravyāvasthaṁ na saṁśayaḥ 13_011_0207 avyaktāt paramaṁ śuddham aprameyam anāmayam 13_011_0208 tam āhuḥ paramaṁ nityaṁ yad yad āpnoti buddhimān 13_011_0209 budhyamānāprabuddhābhyāṁ sa buddha iti paṭhyate 13_011_0210 budhyamānam abuddhaś ca nityam evānupaśyati 13_011_0211 vikārapuruṣas tv eṣa budhyamāna iti smr̥taḥ 13_011_0212 pañcaviṁśatitattvaṁ tat procyate tatra saṁśayaḥ 13_011_0213 sa eṣa prakr̥tisthatvāt tasthur ity upadiśyate 13_011_0214 mahān ātmā mahādeva mahān atrādhitiṣṭhati 13_011_0215 adhiṣṭhānād adhiṣṭhātā procyate śāstradarśanāt 13_011_0216 eṣa cetayate deva mohajālam abuddhimān 13_011_0217 avyaktasyaiva sādharmyam etad āhur manīṣiṇaḥ 13_011_0218 so ’haṁ so ’ham ato nityād ajñānād iti manyate 13_011_0219 yadi budhyati caivāyaṁ manyeyam iti bhāsvaraḥ 13_011_0220 na prabuddho na varteta pānīyaṁ matsyako yathā 13_011_0221 devatā nikhilenaitāḥ proktās tribhuvaneśvara 13_011_0222 yogakr̥tyaṁ tu tāvan me tvaṁ nibodhānupūrvaśaḥ 13_011_0223 śūnyāgāreṣv araṇyeṣu sāgare vā guhāsu vā 13_011_0224 viṣṭambhayitvā trīn daṇḍān avāpto hy advayo bhavet 13_011_0225 prāṅmukhodaṅmukho vāpi tathā paścānmukho ’pi vā 13_011_0226 dakṣiṇāvadano vāpi baddhvā vidhivad āsanam 13_011_0227 svastikenopasaṁviṣṭaḥ kāyam unnāmya bhāsvaram 13_011_0228 yathopadiṣṭaṁ guruṇā tathā tad brahma dhārayet 13_011_0229 laghvāhāro yato dāntas trikālaparivarjakaḥ 13_011_0230 mūtrotsargapurīṣābhyām āhāre ca samāhitaḥ 13_011_0231 śeṣakālaṁ tu yuñjīta manasā susamāhitaḥ 13_011_0232 indriyāṇīndriyārthebhyo manasā vinivartayet 13_011_0233 manas tathaiva saṁgr̥hya buddhyā buddhimatāṁ vara 13_011_0234 vidhāvamānaṁ dhairyeṇa visphurantam itas tataḥ 13_011_0235 nirudhya sarvasaṁkalpāṁs tato vai sthiratāṁ vrajet 13_011_0236 ekāgras tad vijānīyāt sarvaṁ guhyatamaṁ param 13_011_0237 nivātastha ivālolo yathā dīpo ’tidīpyate 13_011_0238 ūrdhvam eva na tiryak ca tathaiva bhrāmyate manaḥ 13_011_0239 hr̥disthas tiṣṭhate yo ’sau tathaivābhimukho yadā 13_011_0240 mano bhavati deveśa pāṣāṇam iva niścalam 13_011_0241 sa nirjane vinirghoṣe saghoṣe cāvasañ jane 13_011_0242 yukto yo na vikampeta yogī yogavidhiḥ śrutaḥ 13_011_0243 tataḥ paśyati tad brahma jvalad ātmani saṁsthitam 13_011_0244 vidyud ambudhare yadvat tadvad ekam anāśrayam 13_011_0245 tamasy agādhe tiṣṭhantaṁ nistamaskam acetanam 13_011_0246 cetayānam acetaṁ ca dīpyamānaṁ svatejasā 13_011_0247 aṅguṣṭhaparvamātraṁ tan naiḥśreyasam aninditam 13_011_0248 mahad bhūtam anantaṁ ca svatantraṁ vigatajvaram 13_011_0249 jyotiṣāṁ jyotiṣaṁ devaṁ viṣṇum atyantanirmalam 13_011_0250 nārāyaṇam aṇīyāṁsam īśvarāṇām adhīśvaram 13_011_0251 viśvataḥ paramaṁ nityaṁ viśvaṁ nārāyaṇaṁ prabhum 13_011_0252 avijñāya nimajjanti lokāḥ saṁsārasāgare 13_011_0253 yaṁ dr̥ṣṭvā yatayas tāta na śocanti gatajvarāḥ 13_011_0254 janmamr̥tyubhayān muktās tīrṇāḥ saṁsārasāgaram 13_011_0255 aṇimā laghimā bhūmā prāptiḥ prākāmyam eva ca 13_011_0256 īśitvaṁ ca vaśitvaṁ ca yatrakāmāvasāyitā 13_011_0257 etad aṣṭaguṇaṁ yogaṁ yogānām abhitaḥ smr̥tam 13_011_0258 dr̥ṣṭvātmānaṁ nirātmānam aprameyaṁ sanātanam 13_011_0259 te viśanti śarīrāṇi yogenānena bhāsvaram 13_011_0260 daityadevamanuṣyāṇāṁ balena balavattamāḥ 13_011_0261 etat tattvam anādyantaṁ yad bhavān anupr̥cchati 13_011_0262 nityaṁ vayam upāsyāmo yogadharmaṁ sanātanam 13_011_0263 yogadharmān na dharmo ’sti garīyān surasattama 13_011_0264 etad dharmaṁ hi dharmāṇām apunarbhavasaṁskr̥tam 13_011_0265 tattvataḥ param astīti ke cid āhur manīṣiṇaḥ 13_011_0266 ke cid āhuḥ paraṁ nāsti ye jñānaphalam āśritāḥ 13_011_0267 jñānasthaḥ puruṣas tv eṣa vikr̥taḥ svena varṇitaḥ 13_011_0268 yaṁ dhyānenānupaśyanti nityaṁ yogaparāyaṇāḥ 13_011_0269 tam eva puruṣaṁ devaṁ ke cid eva maheśvara 13_011_0270 nityam anyatamāḥ prāhur jñānaṁ paramakaṁ smr̥tam 13_011_0271 jñānam eva vinirmuktāḥ sāṁkhyā gacchanti kevalam 13_011_0272 cintādhyātmani cānyatra yogāḥ paramabuddhayaḥ 13_011_0273 uktam etāvad etat te yogadarśanam uttamam 13_011_0274 sāṁkhyajñānaṁ pravakṣyāmi parisaṁkhyānidarśanam 13_011=0274 Colophon. 13_011=0274 sanatkumāraḥ 13_011_0275 indriyebhyo manaḥ pūrvam ahaṁkāras tataḥ param 13_011_0276 ahaṁkārāt parā buddhir buddheḥ parataraṁ mahat 13_011_0277 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ 13_011_0278 etāvad etat sāṁkhyānāṁ darśanaṁ devasattama 13_011_0279 avyaktaṁ buddhyahaṁkārau mahābhūtāni pañca ca 13_011_0280 manas tathā viśeṣāś ca daśa caivendriyāṇi ca 13_011_0281 eṣā tattvacaturviṁśan mahāpuruṣasaṁmitā 13_011_0282 budhyamānena deveśa cetanena mahātmanā 13_011_0283 saṁyogam etayor nityam āhur avyaktapuṁsayoḥ 13_011_0284 ekatvaṁ ca bahutvaṁ ca sargapralayakoṭiśaḥ 13_011_0285 tamaḥsaṁjñitam etad dhi pravadanti triśūladhr̥k 13_011_0286 samutpāṭya yathāvyaktāj jīvā yānti punaḥ punaḥ 13_011_0287 ādir eṣa mahān ātmā guṇānām iti naḥ prabho 13_011_0288 guṇasthatvād guṇaṁ tv enam āhur avyaktalakṣaṇam 13_011_0289 etenādhyuṣito vyaktas triguṇaṁ cetayaty atha 13_011_0290 acetanaprakr̥tyaiṣa na cānyam anubudhyate 13_011_0291 budhyamāno hy ahaṁkārī nityaṁ mānāprabodhanāt 13_011_0292 vimalasya viśuddhasya nīrujasya mahātmanaḥ 13_011_0293 vimalodāraśīlaḥ syād budhyamānāprabuddhayoḥ 13_011_0294 draṣṭā bhavaty abhoktā ca sattvamūrtiś ca nirguṇaḥ 13_011_0295 budhyamānāprabuddhābhyām anya eva tu nirguṇaḥ 13_011_0296 upekṣakaḥ śucis tābhyām ubhābhyām ayutas tathā 13_011_0297 budhyamāno na budhyeta buddham evaṁ sanātanam 13_011_0298 sa eva buddher avyaktasvabhāvatvād acetanaḥ 13_011_0299 so ’ham eva na me ’nyo ’sti ya evam abhimanyate 13_011_0300 na manyate mamānyo ’sti yena ceto ’smy acetanaḥ 13_011_0301 evam evābhimanyeta budhyamāno ’py anātmavān 13_011_0302 aham eva na me ’nyo ’sti na prabuddhavaśānugaḥ 13_011_0303 avyaktastho guṇān eṣa nityam evābhimanyate 13_011_0304 tenādhiṣṭhitatattvajñair mahadbhir abhidhīyate 13_011_0305 ahaṁkāreṇa saṁyuktas tatas tam abhimanyate 13_011_0306 kṣetraṁ praviśya durbuddhir budhyamāno hy anātmavān 13_011_0307 aham eva sr̥jaty anyaṁ dvitīyaṁ lokasārathiḥ 13_011_0308 sarvabhāvair ahaṁkārais tr̥tīyaṁ sargasaṁjñitam 13_011_0309 tato bhūtāny ahaṁkāram ahaṁkāro mano ’sr̥jat 13_011_0310 sarvasrotasy abhimukhaṁ saṁprāvartata buddhimān 13_011_0311 tathaiva yajñe bhūteṣu viṣayārthī punaḥ punaḥ 13_011_0312 indriyaiḥ saha śūlāṅka pañcapañcabhir eva ca 13_011_0313 mano veda na cātmānam ahaṁkāraṁ prajāpatiḥ 13_011_0314 na veda vāpy ahaṁkāro buddhiṁ buddhimatāṁ vara 13_011_0315 evam ete mahābhāga netare nayavādinaḥ 13_011_0316 ahaṁkāreṇa saṁyuktaḥ srotasy abhimukhaḥ sadā 13_011_0317 evam eṣa vikārātmā mahāpuruṣasaṁjñakaḥ 13_011_0318 pratanoti jagat kr̥tsnaṁ punar ādadate ’sakr̥t 13_011_0319 saṁsaktatvāj jagat kr̥tsnam avyaktasya hr̥di sthitam 13_011_0320 saṁviśad rajanīṁ kr̥tsnāṁ niśānte divasāgame 13_011_0321 punar ātmā vijayate bahavo nirguṇās tathā 13_011_0322 ajñānena samāyuktaḥ so ’vyaktena tamotmanā 13_011_0323 yadi hy eṣo nu manyeta mamāsti parato ’paraḥ 13_011_0324 sa punaḥ punar ātmānaṁ na kuryād ākṣipeta ca 13_011_0325 etam avyaktaviṣayaṁ sūkṣmaṁ manyeta buddhimān 13_011_0326 pañcaviṁśaṁ mahādeva mahāpuruṣavaikr̥tam 13_011_0327 prabuddho buddhavān etat sr̥jamānam abuddhavān 13_011_0328 guṇān punaś ca tān eva so ’’tmanātmani nikṣipet 13_011_0329 avyaktasya vaśībhūto so ’jñānasya tamotmanaḥ 13_011_0330 budhyamāno hy abuddhasya buddhas tad anubhujyate 13_011_0331 upekṣakaḥ śucir vyagraḥ so ’liṅgaḥ so ’vraṇo ’malaḥ 13_011_0332 ṣaḍviṁśo bhagavān āste buddhaḥ śuddho nirāmayaḥ 13_011_0333 avyaktādi viśeṣāntam etad vaidyā vadanty uta 13_011_0334 etair eva vihīnaṁ tu ke cid āhur manīṣiṇaḥ 13_011_0335 nistattvaṁ budhyamānās tu ke cid āhur mahāmate 13_011_0336 ke cid āhur mahātmānas tattvasaṁjñitam eva tu 13_011_0337 tattvasya śravaṇād enaṁ tattvam eva vadanti vai 13_011_0338 tattvasaṁśrayaṇāc caiva sattvavantaṁ maheśvara 13_011_0339 evam eṣa vikārātmā budhyamāno mahābhuja 13_011_0340 avyakto bhavate vyaktau sattvaṁ sattvaṁ tathā guṇau 13_011_0341 vidyā ca bhavate ’vidyā bhavate grahasaṁjñitam 13_011_0342 ya evam anubudhyante yogasāṁkhyāś ca tattvataḥ 13_011_0343 te ’vyaktaṁ śaṁkarāgāḍhaṁ muñcante śāstrabuddhayaḥ 13_011_0344 teṣām evaṁ tu vadatāṁ śāstrārthaṁ sūkṣmadarśinām 13_011_0345 buddhir vistīryate sarvaṁ tailabindur ivāmbhasi 13_011_0346 vidyā tu sarvavidyānām avabodha iti smr̥taḥ 13_011_0347 yena vidyām avidyāṁ ca vindanti yatisattamāḥ 13_011_0348 saiṣā trayī parā vidyā caturthy ānvīkṣikī smr̥tā 13_011_0349 yāṁ budhyamāno budhyeta buddhyātmani samaṁ gataḥ 13_011_0350 aprabuddham athāvyaktam avidyāsaṁjñakaṁ smr̥tam 13_011_0351 vimohanaṁ tu śokena kevalena samanvitam 13_011_0352 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam 13_011_0353 ye tv etan nāvabudhyante te prabuddhavaśānugāḥ 13_011_0354 te punaḥ punar avyaktāj janiṣyanty abudhātmanaḥ 13_011_0355 tam eva tulayiṣyanti abuddhavaśavartinaḥ 13_011_0356 ye cāpy anye tanmanasas te ’py etatphalabhāginaḥ 13_011_0357 viditvaitaṁ na śocanti yogopetārthadarśinaḥ 13_011_0358 svātantryaṁ pratilapsyante kevalatvaṁ ca bhāsvaram 13_011_0359 ajñānabandhanān muktās tīrṇāḥ saṁsārabandhanāt 13_011_0360 ajñānasāgaraṁ ghoram agādhaṁ tam asaṁjñakam 13_011_0361 yatra majjanti bhūtāni punaḥ punar ariṁdama 13_011_0362 eṣā vidyā tathāvidyā kathitā te mayārthataḥ 13_011_0363 yasmin deyaṁ ca no grāhyaṁ sāṁkhyāḥ sāṁkhyaṁ tathaiva ca 13_011_0364 tathā caikatvanānātvam akṣaraṁ kṣaram eva ca 13_011_0365 nigadiṣyāmi deveśa vimokṣaṁ trividhaṁ ca te 13_011_0366 budhyamānāprabuddhābhyām abuddhasya prapañcanam 13_011_0367 bhūya eva nibodha tvaṁ devānāṁ devasattama 13_011_0368 yac ca kiṁ cic chrutaṁ na syād dr̥ṣṭaṁ naiva ca kiṁ cana 13_011_0369 tac ca te saṁpravakṣyāmi ekāgraḥ śr̥ṇu tatparaḥ 13_011=0369 Colophon. 13_011=0369 sanatkumāraḥ 13_011_0370 ariṣṭāni pravakṣyāmi tattvena śr̥ṇu tad bhavān 13_011_0371 madhya uttaratas tāta dakṣiṇāmukhaniṣṭhitam 13_011_0372 vidyutsaṁsthānapuruṣaṁ yadi paśyeta mānavaḥ 13_011_0373 varṣatrayeṇa jānīyād dehanyāsam upasthitam 13_011_0374 etat phalam ariṣṭasya śaṁkarāhur manīṣiṇaḥ 13_011_0375 śuddhamaṇḍalam ādityam araśmim atha paśyataḥ 13_011_0376 varṣārdhakena jānīyād dehanyāsam upasthitam 13_011_0377 chidrāṁ candramasaś chāyāṁ pādāv apy anupaśyataḥ 13_011_0378 saṁvatsareṇa jānīyād dehanyāsam upasthitam 13_011_0379 kanīnikāyām aśiraḥ puruṣaṁ yadi paśyati 13_011_0380 jānīyāt ṣaṭsu māseṣu dehanyāsam upasthitam 13_011_0381 karṇau pidhāya hastābhyāṁ śabdaṁ na śr̥ṇuyād yadi 13_011_0382 vijānīyāt tu māsena dehanyāsam upasthitam 13_011_0383 visragandham upāghrāti surabhiṁ prāpya bhāsvaram 13_011_0384 devatāyatanastho ’pi saptarātreṇa mr̥tyubhāk 13_011_0385 sarvāṅgadhāraṇāvasthāṁ dhārayeta samāhitaḥ 13_011_0386 yathā sa mr̥tyuṁ jayati nānyatheha maheśvara 13_011_0387 yadi jīvitum iccheta cirakālaṁ mahāmune 13_011_0388 atha necchec ciraṁ kālaṁ tyajed ātmānam ātmanā 13_011_0389 kevalaṁ cintayānas tu niṣkalaṁ sa nirāmayam 13_011_0390 atha taṁ nirvikāraṁ tu prakr̥teḥ paramaṁ śuciḥ 13_011_0391 puruṣaṁ tena sādharmyaṁ dehanyāsam upāśnuyāt 13_011_0392 jāgrato hi mayoktāni tavāriṣṭāni tattvataḥ 13_011_0393 dhāraṇāc caiva sarvāṅge mr̥tyuṁ jīyāt surarṣabha 13_011_0394 ekatvadarśanaṁ bhūyo nānātvaṁ ca nibodha me 13_011_0395 akṣaraṁ ca kṣaraṁ caiva catuṣṭayavidhānataḥ 13_011_0396 avyaktādīni tattvāni sarvāṇy eva mahādyute 13_011_0397 āhuś caturviṁśatimaṁ vikāraṁ puruṣānvitam 13_011_0398 ekatvadarśanaṁ caiva nānātvenāvaraṁ smr̥tam 13_011_0399 pañcaviṁśativargaḥ syād apavargo ’jarāmaraḥ 13_011_0400 sa nirvikāraḥ puruṣas tattvenaivopadiśyate 13_011_0401 sa eva pañcaviṁśas tu vikāraḥ puruṣaḥ smr̥taḥ 13_011_0402 yady eṣa nirvikāraḥ syāt tattvaṁ na tu bhaved bhava 13_011_0403 vikārā vidyamānās tu tattvasaṁjñaka ucyate 13_011_0404 yady eṣo ’vyaktatāṁ naiti vyatirekān na saṁśayaḥ 13_011_0405 tathā bhavati nistattvas tathā sattvas tathā guṇaḥ 13_011_0406 vikāraguṇasaṁtyāgāt prakr̥tyanyatvataḥ śuciḥ 13_011_0407 tadā nānātvatām eti sargahīno ’pavargabhāk 13_011_0408 bodhyamānaḥ prabudhyeta samo bhavati buddhimān 13_011_0409 akṣaraś ca bhavaty eṣa yathā vā cyutavān kṣaṇāt 13_011_0410 avyaktā vyaktir uktā syān nirguṇasya guṇākarāt 13_011_0411 etad ekatvanānātvam akṣaraḥ kṣara eva ca 13_011_0412 vyākhyātaṁ tava śūlāṅka tathāriṣṭāni caiva hi 13_011_0413 vimokṣalakṣaṇaṁ śeṣaṁ tad apīha bravīmi te 13_011_0414 yaṁ jñātvā yatayaḥ prāptāḥ kevalatvam anāmayam 13_011_0415 sāṁkhyāś cāpy atha yogāś ca dagdhapaṅkā gatajvarāḥ 13_011_0416 amūrtitvam anuprāptā nirguṇā nirbhayā bhava 13_011_0417 vipāpmāno mahādeva muktāḥ saṁsārasāgarāt 13_011_0418 saraṇe prajanādāne guṇānāṁ prakr̥tiḥ sadā 13_011_0419 parā pramattā satatam etāvat kāryakāraṇam 13_011_0420 asac caiva ca sac caiva kurute sa punaḥ punaḥ 13_011_0421 caitanyena purāṇena cetanācetanāt paraḥ 13_011_0422 yas tu cetayate ceto manasā caikabuddhikam 13_011_0423 sa naiva san na caivāsat sadasan na ca saṁsmr̥taḥ 13_011_0424 vyatiriktaś ca śuddhaś ca so ’nyaś cāprakr̥tis tathā 13_011_0425 upekṣakaś ca prakr̥ter vikārapuruṣaḥ smr̥taḥ 13_011_0426 vikārapuruṣeṇaiṣā saṁyuktā sr̥jate jagat 13_011_0427 punar ādadate caiva guṇānām anyathātmani 13_011_0428 matsyodakāt sa saṁjñātaḥ prakr̥ter eva karmaṇaḥ 13_011_0429 tadvat kṣetrasahasrāṇi sa eva prakariṣyati 13_011_0430 kṣetrapralayatajjñas tu kṣetrajña iti cocyate 13_011_0431 saṁyogo nitya ity āhur ye janās tattvadarśinaḥ 13_011_0432 evam eṣa hy asat sac ca vikārapuruṣaḥ smr̥taḥ 13_011_0433 vikārāpadyamānaṁ tu vikr̥tiṁ pravadanti naḥ 13_011_0434 yadā tv eṣa vikārasya prakr̥tānīti manyate 13_011_0435 tadā vikāratām eti vikārānyatvatāṁ vrajet 13_011_0436 prakr̥tyā ca vikāraiś ca vyatirikto yadā bhavet 13_011_0437 śuci yat paramaṁ śuddhaṁ pratibuddhaṁ sanātanam 13_011_0438 ayuktaṁ niṣkalaṁ śuddham avyayājaram avraṇam 13_011_0439 sametya tena śuddhena budhyamānaḥ sa bhāsvaraḥ 13_011_0440 vimokṣaṁ bhajate vyaktād aprabuddhād acetanāt 13_011_0441 udumbarād vā maśakaḥ pralayān nirgato yathā 13_011_0442 tathāvyaktasya saṁtyāgān nirmamaḥ pañcaviṁśakaḥ 13_011_0443 yathā puṣkaraparṇastho jalabindur na saṁśliṣet 13_011_0444 tathaivāvyaktaviṣaye na lipyet pañcaviṁśakaḥ 13_011_0445 ākāśa iva niḥsaṅgas tathāsaṅgas tathā varaḥ 13_011_0446 pañcaviṁśatitamo buddho buddhena samatāṁ gataḥ 13_011_0447 etad dhi prakr̥taṁ jñānaṁ tattvataś ca samutthitam 13_011_0448 pūrvajebhyas tathotpannaṁ brahmajebhyas tato ’nagha 13_011_0449 ādisargo mahābāho tāmasenāvr̥taṁ param 13_011_0450 praviṣṭāvayavaṁ devam abhedyam ajarāmaram 13_011_0451 sanakaḥ sanandanaś caiva tr̥tīyaś ca sanātanaḥ 13_011_0452 te viduḥ paramaṁ dharmam avyayaṁ vyayadharṣaṇam 13_011_0453 avyaktāt paramāt sūkṣmād avraṇān mūrtisaṁjñakāt 13_011_0454 kṣetrajño bhagavān āste nārāyaṇaparāyaṇaḥ 13_011_0455 asmākaṁ sahajātānām utpannaṁ jñānam uttamam 13_011_0456 ete hi mūrtimanto vai lokān pravicarāmahe 13_011_0457 punaḥ punaḥ prajātā vai tatra tatra pinākadhr̥k 13_011_0458 dvaṁdvair virajyamānasya jñānam utpannam uttamam 13_011_0459 kapilān mūlaācāryāt tattvabuddhiviniścayam 13_011_0460 yogasāṁkhyam avāptaṁ me kārtsnyena munisattamāt 13_011_0461 tena saṁbodhitāḥ śiṣyā bahavas tattvadarśinaḥ 13_011_0462 tad buddhvā bahavaḥ śiṣyā mayāpy etan nidarśitāḥ 13_011_0463 janmamr̥tyuharaṁ tathyaṁ jñānaṁ jñeyaṁ sanātanam 13_011_0464 yaj jñātvā nānuśocanti tattvajñānān nirindriyāḥ 13_011_0465 śuddhabījamalāś caiva vipaṅkā vai nirakṣarāḥ 13_011_0466 svatantrās te svatantreṇa saṁmitā niṣkalāḥ smr̥tāḥ 13_011_0467 śāśvatāś cāvyayāś caiva tamogrāhyāś ca bhāsvarāḥ 13_011_0468 vipāpmānas tathā sarve sattvasthāś cāpi nirvraṇāḥ 13_011_0469 vimuktāḥ kevalāś caiva vītamohabhayās tathā 13_011_0470 amūrtās te mahābhāga sarve ca vigatajvarāḥ 13_011_0471 hiraṇyanābhas triśirās tathā prahrādabhāskarau 13_011_0472 vasur viśvāvasuś caiva sārdhaṁ pañcaśikhas tathā 13_011_0473 gārgyo ’thāsurir āvantyo gautamo ’vrata eva ca 13_011_0474 kātyāyano ’tha namucir hariś ca damanaś ca ha 13_011_0475 ete cānye ca bahavas tattvam evopadarśitāḥ 13_011_0476 ke cin muktāḥ sthitāḥ ke cic chandataś cāpare mr̥tāḥ 13_011_0477 darśitās trividhaṁ bandhaṁ vimokṣaṁ trividhaṁ tathā 13_011_0478 ajñānaṁ caiva rāgaś ca saṁyogaṁ prākr̥taṁ tathā 13_011_0479 etebhyo bandhanaṁ proktaṁ vimokṣam api me śr̥ṇu 13_011_0480 paritas tāvatā samyak saṁbandho yāvatā kr̥taḥ 13_011_0481 kr̥tsnakṣayaparityāgād vimokṣa iti naḥ śrutiḥ 13_011_0482 nivr̥ttaḥ sarvasaṅgebhyaḥ kevalaḥ puruṣo ’malaḥ 13_011=0482 bhīṣmaḥ 13_011_0483 ity evam uktvā bhagavān īśvarāya mahātmane 13_011_0484 sanatkumāraḥ prayayāv ākāśaṁ samupāśritaḥ 13_011=0484 Colophon. % V1 B Dn D1-7.9.10 ins. after 13.111: D8 % after 13.110: 13_012=0000 yudhiṣṭhiraḥ 13_012_0001 sarveṣām upavāsānāṁ yac chreyaḥ sumahat phalam 13_012_0002 yac cāpy asaṁśayaṁ loke tan me tvaṁ vaktum arhasi 13_012=0002 bhīṣmaḥ 13_012_0003 śr̥ṇu rājan yathā gītaṁ svayam eva svayaṁbhuvā 13_012_0004 yat kr̥tvā nirvr̥to bhūyāt puruṣo nātra saṁśayaḥ 13_012_0005 dvādaśyāṁ mārgaśīrṣe tu ahorātreṇa keśavam 13_012_0006 arcyāśvamedham āpnoti duṣkr̥taṁ cāsya naśyati 13_012_0007 tathaiva pauṣamāse tu pūjya nārāyaṇeti ca 13_012_0008 vājapeyam avāpnoti siddhiṁ ca paramāṁ vrajet 13_012_0009 ahorātreṇa dvādaśyāṁ māghamāse tu mādhavam 13_012_0010 rājasūyam avāpnoti kulaṁ caiva samuddharet 13_012_0011 tathaiva phālgune māsi govindeti ca pūjayet 13_012_0012 atirātram avāpnoti somalokaṁ ca gacchati 13_012_0013 ahorātreṇa dvādaśyāṁ caitre viṣṇur iti smaran 13_012_0014 pauṇḍarīkam avāpnoti devalokaṁ ca gacchati 13_012_0015 vaiśākhamāse dvādaśyāṁ pūjayan madhusūdanam 13_012_0016 agniṣṭomam avāpnoti somalokaṁ ca gacchati 13_012_0017 ahorātreṇa dvādaśyāṁ jyeṣṭhe māsi trivikramam 13_012_0018 gavāmayam avāpnoti apsarobhiś ca modate 13_012_0019 āṣāḍhe māsi dvādaśyāṁ vāmaneti ca pūjayet 13_012_0020 naramedham avāpnoti puṇyaṁ ca labhate mahat 13_012_0021 ahorātreṇa dvādaśyāṁ śrāvaṇe māsi śrīdharam 13_012_0022 pañcayajñān avāpnoti vimānasthaḥ sa modate 13_012_0023 tathā bhādrapade māsi hr̥ṣīkeśeti pūjayan 13_012_0024 sautrāmaṇim avāpnoti pūtātmā bhavate ca hi 13_012_0025 dvādaśyām āśvine māsi padmanābheti cārcayan 13_012_0026 gosahasraphalaṁ puṇyaṁ prāpnuyān nātra saṁśayaḥ 13_012_0027 dvādaśyāṁ kārttike māsi pūjya dāmodareti ca 13_012_0028 gavāṁ yajñam avāpnoti pumān strī vā na saṁśayaḥ 13_012_0029 abhyarcya puṇḍarīkākṣam evaṁ saṁvatsaraṁ tu yaḥ 13_012_0030 jātismaratvaṁ prāpnoti vindyād bahu suvarṇakam 13_012_0031 ahany ahani tadbhāvam upendraṁ yo ’dhigacchati 13_012_0032 samāpte bhojayed viprān atha vā dāpayed dhr̥tam 13_012_0033 ataḥparaṁ nopavāso bhavatīti viniścayaḥ 13_012_0034 uvāca bhagavān viṣṇuḥ svayam eva purātanam 13_012=0034 Colophon. % V1 B2.4.5 Dn D5.10 cont.: D8 ins. after % 13.111: 13_012A=0000 vaiśaṁpāyanaḥ 13_012A_0001 śaratalpagataṁ bhīṣmaṁ vr̥ddhaṁ kurupitāmaham 13_012A_0002 upagamya mahāprājñaḥ paryapr̥cchad yudhiṣṭhiraḥ 13_012A=0002 yudhiṣṭhiraḥ 13_012A_0003 jñānaṁ rūpaṁ ca saubhāgyaṁ priyatvaṁ ca kathaṁ bhavet 13_012A_0004 dharmārthakāmasaṁyuktaḥ sukhabhāgī kathaṁ bhavet 13_012A=0004 bhīṣmaḥ 13_012A_0005 mārgaśīrṣasya māsasya candre mūlena saṁyute 13_012A_0006 pādau mūlena rājendra jaṅghāyām atha rohiṇīm 13_012A_0007 aśvinyāṁ sakthinī caiva ūrū cāṣāḍhayos tathā 13_012A_0008 guhyaṁ tu phālgunī vidyāt kr̥ttikā kaṭikās tathā 13_012A_0009 nābhiṁ bhādrapade vidyād revatyām akṣimaṇḍalam 13_012A_0010 pr̥ṣṭham eva dhaniṣṭhāsu anurādhottarās tathā 13_012A_0011 bāhubhyāṁ tu viśākhāsu hastau hasteṣu nirdiśet 13_012A_0012 punarvasv aṅgulī rājann āśleṣāsu nakhās tathā 13_012A_0013 grīvā jyeṣṭhā ca rājendra śravaṇena tu karṇayoḥ 13_012A_0014 mukhaṁ puṣyeṇa rājendra dantoṣṭhau svātir ucyate 13_012A_0015 hastaṁ śatabhiṣāṁ caiva maghāṁ caivātha nāsikām 13_012A_0016 netre mr̥gaśiro vidyāl lalāṭaṁ mitram eva tu 13_012A_0017 bharaṇyāṁ tu śiro vidyāt keśān ārdrāṁ narādhipa 13_012A_0018 samāpte tu ghr̥taṁ dadyād brāhmaṇe vedapārage 13_012A_0019 subhago darśanīyaś ca jñānī bhogī ca jāyate 13_012A_0020 jāyate paripūrṇāṅgaḥ paurṇamāsyām ivoḍurāṭ 13_012A=0020 Colophon. % After 13.124, D10 S Kumbh. ed. Madras ed. % and Cv ins.: 13_013=0000 yudhiṣṭhiraḥ 13_013_0001 yaj jñeyaṁ paramaṁ kr̥tyam anuṣṭheyaṁ mahātmabhiḥ 13_013_0002 sāraṁ me sarvaśāstrāṇāṁ vaktum arhasy anugrahāt 13_013=0002 bhīṣmaḥ 13_013_0003 śrūyatām idam atyantaṁ gūḍhaṁ saṁsāramocanam 13_013_0004 śrotavyaṁ ca tvayā samyag jñātavyaṁ ca viśāṁ pate 13_013_0005 puṇḍarīkaḥ purā vipraḥ puṇyatīrthe japānvitaḥ 13_013_0006 nāradaṁ paripapraccha śreyo yogaparaṁ munim 13_013_0007 nāradaś cābravīd enaṁ brahmaṇoktaṁ mahātmanā 13_013_0008 śr̥ṇuṣvāvahitas tāta jñānayogam anuttamam 13_013_0009 aprabhūtaṁ prabhūtārthaṁ vedaśāstrārthasārakam 13_013_0010 yaḥ paraḥ prakr̥teḥ proktaḥ puruṣaḥ pañcaviṁśakaḥ 13_013_0011 sa eva sarvabhūtātmā nara ity abhidhīyate 13_013_0012 narāj jātāni tattvāni nārāṇīti tato viduḥ 13_013_0013 tāny eva cāyanaṁ tasya tena nārāyaṇaḥ smr̥taḥ 13_013_0014 nārāyaṇāj jagat sarvaṁ sargakāle prajāyate 13_013_0015 tasminn eva punas tac ca pralaye saṁpralīyate 13_013_0016 nārāyaṇaḥ paraṁ brahma tattvaṁ nārāyaṇaḥ paraḥ 13_013_0017 parād api paraś cāsau tasmān nāsti parāt param 13_013_0018 vāsudevaṁ tathā viṣṇum ātmānaṁ ca tathā viduḥ 13_013_0019 saṁjñābhedaiḥ sa evaikaḥ sarvaśāstrābhisaṁskr̥taḥ 13_013_0020 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ 13_013_0021 idam ekaṁ suniṣpannaṁ dhyeyo nārāyaṇaḥ sadā 13_013_0022 tasmāt tvaṁ gahanān sarvāṁs tyaktvā śāstrārthavistarān 13_013_0023 ananyacetā dhyāyasva nārāyaṇam ajaṁ vibhum 13_013_0024 muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ 13_013_0025 so ’pi tadgatim āpnoti kiṁ punas tatparāyaṇaḥ 13_013_0026 namo nārāyaṇāyeti yo veda brahma śāśvatam 13_013_0027 antakāle japann eti tad viṣṇoḥ paramaṁ padam 13_013_0028 śravaṇān mananāc caiva gītistutyarcanādibhiḥ 13_013_0029 ārādhyaṁ sarvadā brahma puruṣeṇa hitaiṣiṇā 13_013_0030 lipyate na sa pāpena nārāyaṇaparāyaṇaḥ 13_013_0031 punāti sakalaṁ lokaṁ sahasrāṁśur ivoditaḥ 13_013_0032 brahmacārī gr̥hastho ’pi vānaprastho ’tha bhikṣukaḥ 13_013_0033 keśavārādhanaṁ hitvā naiva yāti parāṁ gatim 13_013_0034 janmāntarasahasreṣu durlabhā tadgatā matiḥ 13_013_0035 tad bhaktavatsalaṁ devaṁ samārādhaya suvrata 13_013_0036 nāradenaivam uktas tu sa vipro ’bhyarcayad dharim 13_013_0037 svapne ’pi puṇḍarīkākṣaṁ śaṅkhacakragadādharam 13_013_0038 kirīṭakuṇḍaladharaṁ lasacchrīvatsakaustubham 13_013_0039 taṁ dr̥ṣṭvā devadeveśaṁ prāṇamatsaṁbhramānvitaḥ 13_013_0040 atha kālena mahatā tathā pratyakṣatāṁ gataḥ 13_013_0041 saṁstutaḥ stutibhir vedair devagandharvakiṁnaraiḥ 13_013_0042 atha tenaiva bhagavān ātmalokam adhokṣajaḥ 13_013_0043 gataḥ saṁpūjitaḥ sarvaiḥ sa yoginilayo hariḥ 13_013_0044 tasmāt tvam api rājendra tadbhaktas tatparāyaṇaḥ 13_013_0045 arcayitvā yathāyogaṁ bhajasva puruṣottamam 13_013_0046 ajaram amaram ekaṁ dhyeyam ādyantaśūnyaṁ 13_013_0047 saguṇam aguṇam ādyaṁ sthūlam atyantasūkṣmam 13_013_0048 nirupamam upameyaṁ yogivijñānagamyaṁ 13_013_0049 tribhuvanagurum īśaṁ tvaṁ prapadyasva viṣṇum 13_013=0049 Colophon. % V1 B Dn D6-8 ins. after 13.125: D4.5 Cv % after 13.151: D9 after 13.151.39ab: 13_014=0000 yudhiṣṭhiraḥ 13_014_0001 janma mānuṣyakaṁ prāpya karmakṣetraṁ sudurlabham 13_014_0002 śreyorthinā daridreṇa kiṁ kartavyaṁ pitāmaha 13_014_0003 dānānām uttamaṁ yac ca deyaṁ yac ca yathā yathā 13_014_0004 mānyān pūjyāṁś ca gāṅgeya rahasyaṁ vaktum arhasi 13_014=0004 vaiśaṁpāyanaḥ 13_014_0005 evaṁ pr̥ṣṭo narendreṇa pāṇḍavena yaśasvinā 13_014_0006 dharmāṇāṁ paramaṁ guhyaṁ bhīṣmaḥ provāca pārthivam 13_014=0006 bhīṣmaḥ 13_014_0007 śr̥ṇuṣvāvahito rājan dharmaguhyāni bhārata 13_014_0008 yathā hi bhagavān vyāsaḥ purā kathitavān mayi 13_014_0009 devaguhyam idaṁ rājan yamenākliṣṭakarmaṇā 13_014_0010 niyamasthena yuktena tapaso mahataḥ phalam 13_014_0011 yena yaḥ prīyate devaḥ prīyante pitaras tathā 13_014_0012 r̥ṣayaḥ pramathāḥ śrīś ca citragupto diśāṁ gajāḥ 13_014_0013 r̥ṣidharmaḥ smr̥to yatra sarahasyo mahāphalaḥ 13_014_0014 mahādānaphalaṁ caiva sarvayajñaphalaṁ tathā 13_014_0015 yaś caitad evaṁ jānīyāj jñātvā vā kurute ’nagha 13_014_0016 sa doṣo doṣavāṁś ceha tair guṇaiḥ saha yujyate 13_014_0017 daśasūnāsamaṁ cakraṁ daśacakrasamo dhvajaḥ 13_014_0018 daśadhvajasamā veśyā daśaveśyāsamo nr̥paḥ 13_014_0019 ardhenaitāni sarvāṇi nr̥patiḥ kathyate ’dhikaḥ 13_014_0020 trivargasahitaṁ śāstraṁ pavitraṁ puṇyalakṣaṇam 13_014_0021 dharmavyākaraṇaṁ puṇyaṁ rahasyaśravaṇaṁ mahat 13_014_0022 śrotavyaṁ dharmasaṁyuktaṁ vihitaṁ tridaśaiḥ svayam 13_014_0023 pitr̥̄ṇāṁ yatra guhyāni procyante śrāddhakarmaṇi 13_014_0024 devatānāṁ ca sarveṣāṁ rahasyaṁ kathyate ’khilam 13_014_0025 r̥ṣidharmaḥ smr̥to yatra sarahasyo mahāphalaḥ 13_014_0026 mahāyajñaphalaṁ caiva sarvadānaphalaṁ tathā 13_014_0027 ye paṭhanti sadā martyā yeṣāṁ caivopatiṣṭhati 13_014_0028 śrutvā ca phalam ācaṣṭe svayaṁ nārāyaṇaḥ prabhuḥ 13_014_0029 gavāṁ phalaṁ tīrthaphalaṁ yajñānāṁ caiva yat phalam 13_014_0030 etat phalam avāpnoti yo naro ’tithipūjakaḥ 13_014_0031 śrotāraḥ śraddadhānāś ca yeṣāṁ śuddhaṁ ca mānasam 13_014_0032 teṣāṁ vyaktaṁ jitā lokāḥ śraddadhānena sādhunā 13_014_0033 mucyate kilbiṣāc caiva na sa pāpena lipyate 13_014_0034 dharmaṁ ca labhate nityaṁ pretyalokagato naraḥ 13_014_0035 kasya cit tv atha kālasya devadūto yadr̥cchayā 13_014_0036 sthito hy antarhito bhūtvā paryabhāṣata vāsavam 13_014_0037 yau tau kāmaguṇopetāv aśvinau bhiṣajāṁ varau 13_014_0038 ājñayāhaṁ tayoḥ prāptaḥ sanarān pitr̥devatān 13_014_0039 kasmād dhi maithunaṁ śrāddhe dātur bhoktuś ca varjitam 13_014_0040 kimarthaṁ ca trayaḥ piṇḍāḥ pravibhaktāḥ pr̥thak pr̥thak 13_014_0041 prathamaḥ kasya dātavyo madhyamaḥ kva ca gacchati 13_014_0042 uttaraś ca smr̥taḥ kasya etad icchāmi veditum 13_014_0043 śraddadhānena dūtena bhāṣitaṁ dharmasaṁhitam 13_014_0044 pūrvasthās tridaśāḥ sarve pitaraḥ pūjya khecaram 13_014=0044 pitaraḥ 13_014_0045 svāgataṁ te ’stu bhadraṁ te śrūyatāṁ khecarottama 13_014_0046 gūḍhārthaḥ paramaḥ praśno bhavatā samudīritaḥ 13_014_0047 śrāddhaṁ dattvā ca bhuktvā ca puruṣo yaḥ striyaṁ vrajet 13_014_0048 pitaras tasya taṁ māsaṁ tasmin retasi śerate 13_014_0049 pravibhāgaṁ tu piṇḍānāṁ pravakṣyāmy anupūrvaśaḥ 13_014_0050 piṇḍo hy adhastād gacchaṁs tu apa āviśya bhāvayet 13_014_0051 piṇḍaṁ tu madhyamaṁ tatra patnī tv ekā samaśnute 13_014_0052 piṇḍas tr̥tīyo yas teṣāṁ taṁ dadyāj jātavedasi 13_014_0053 eṣa śrāddhavidhiḥ prokto yathā dharmo na lupyate 13_014_0054 pitaras tasya tuṣyanti prahr̥ṣṭamanasaḥ sadā 13_014_0055 prajā vivardhate cāsya akṣayaṁ copatiṣṭhati 13_014=0055 devadūtaḥ 13_014_0056 ānupūrvyeṇa piṇḍānāṁ pravibhāgaḥ pr̥thak pr̥thak 13_014_0057 pitr̥̄ṇāṁ triṣu sarveṣāṁ niruktaṁ kathitaṁ tvayā 13_014_0058 ekaḥ samuddhr̥taḥ piṇḍo hy adhastāt kasya gacchati 13_014_0059 kaṁ vā prīṇayate devaṁ kathaṁ tārayate pitr̥̄n 13_014_0060 madhyamaṁ tu tadā patnī bhuṅkte ’nujñātam eva hi 13_014_0061 kimarthaṁ pitaras tasya kavyam eva ca bhuñjate 13_014_0062 atra yas tv antimaḥ piṇḍo gacchate jātavedasam 13_014_0063 bhavate kā gatis tasya kaṁ vā samanugacchati 13_014_0064 etad icchāmy ahaṁ śrotuṁ piṇḍeṣu triṣu yā gatiḥ 13_014_0065 phalaṁ vr̥ttiṁ ca mārgaṁ ca yaś cainaṁ pratipadyate 13_014=0065 pitaraḥ 13_014_0066 sumahān eṣa praśno vai yas tvayā samudīritaḥ 13_014_0067 rahasyam adbhutaṁ cāpi pr̥ṣṭāḥ sma gaganecara 13_014_0068 etad eva praśaṁsanti devāś ca munayas tathā 13_014_0069 te ’py evaṁ nābhijānanti pitr̥kāryaviniścayam 13_014_0070 varjayitvā mahātmānaṁ cirajīvinam uttamam 13_014_0071 pitr̥bhaktas tu yo vipro varalabdho mahāyaśāḥ 13_014_0072 trayāṇām api piṇḍānāṁ śrutvā bhagavato gatim 13_014_0073 devadūtena yaḥ pr̥ṣṭaḥ śrāddhasya vidhiniścayaḥ 13_014_0074 gatis trayāṇāṁ piṇḍānāṁ śr̥ṇuṣvāvahito mama 13_014_0075 apo gacchati yo hy atra śaśinaṁ hy eṣa prīṇayet 13_014_0076 śaśī prīṇayate devān pitr̥̄ṁś caiva mahāmate 13_014_0077 bhuṅkte tu patnī yaṁ caiṣām anujñātā tu madhyamam 13_014_0078 putrakāmāya putraṁ tu prayacchanti pitāmahāḥ 13_014_0079 havyavāhe tu yaḥ piṇḍo dīyate tan nibodha me 13_014_0080 pitaras tena tr̥pyanti prītāḥ kāmān diśanti ca 13_014_0081 etat te kathitaṁ sarvaṁ triṣu piṇḍeṣu yā gatiḥ 13_014_0082 r̥tvig yo yajamānasya pitr̥tvam anugacchati 13_014_0083 tasminn ahani manyante parihāryaṁ hi maithunam 13_014_0084 śucinā tu sadā śrāddhaṁ bhoktavyaṁ khecarottama 13_014_0085 ye mayā kathitā doṣās te tathā syur na cānyathā 13_014_0086 tasmāt snātaḥ śuciḥ kṣāntaḥ śrāddhaṁ bhuñjīta vai dvijaḥ 13_014_0087 prajā vivardhate cāsya yaś caivaṁ saṁprayacchati 13_014_0088 tato vidyutprabho nāma r̥ṣir āha mahātapāḥ 13_014_0089 ādityatejasā tasya tulyaṁ rūpaṁ prakāśate 13_014_0090 sa ca dharmarahasyāni śrutvā śakram athābravīt 13_014_0091 tiryagyonigatān sattvān martyā hiṁsanti mohitāḥ 13_014_0092 kīṭān pipīlikān sarpān meṣān samr̥gapakṣiṇaḥ 13_014_0093 kilbiṣaṁ subahu prāptāḥ kiṁ svid eṣāṁ pratikriyā 13_014_0094 tato devagaṇāḥ sarve r̥ṣayaś ca tapodhanāḥ 13_014_0095 pitaraś ca mahābhāgāḥ pūjayanti sma taṁ munim 13_014=0095 śakraḥ 13_014_0096 kurukṣetraṁ gayāṁ gaṅgāṁ prabhāsaṁ puṣkarāṇi ca 13_014_0097 etāni manasā dhyātvā avagāhet tato jalam 13_014_0098 tathā mucyati pāpena rāhuṇā candramā yathā 13_014_0099 tryahaṁ snātaḥ sa bhavati nirāhāraś ca vartate 13_014_0100 spr̥śate yo gavāṁ pr̥ṣṭhaṁ vāladhiṁ ca namasyati 13_014_0101 tato vidyutprabho vākyam abhyabhāṣata vāsavam 13_014_0102 ayaṁ sūkṣmataro dharmas taṁ nibodha śatakrato 13_014_0103 ghr̥ṣṭo vaṭakaṣāyeṇa anuliptaḥ priyaṅguṇā 13_014_0104 kṣīreṇa ṣaṣṭikān bhuktvā sarvapāpaiḥ pramucyate 13_014_0105 śrūyatāṁ cāparaṁ guhyaṁ rahasyam r̥ṣicintitam 13_014_0106 śrutaṁ me bhāṣamāṇasya sthāṇoḥ sthāne br̥haspateḥ 13_014_0107 rudreṇa saha deveśa tan nibodha śacīpate 13_014_0108 parvatārohaṇaṁ kr̥tvā ekapādo vibhāvasum 13_014_0109 nirīkṣeta nirāhāra ūrdhvabāhuḥ kr̥tāñjaliḥ 13_014_0110 tapasā mahatā yukta upavāsaphalaṁ labhet 13_014_0111 raśmibhis tāpito ’rkasya sarvapāpam apohati 13_014_0112 grīṣmakāle ’tha vā śīte evaṁ pāpam apohati 13_014_0113 tataḥ pāpāt pramuktasya dyutir bhavati śāśvatī 13_014_0114 tejasā sūryavad dīpto bhrājate somavat punaḥ 13_014_0115 madhye tridaśavargasya devarājaḥ śatakratuḥ 13_014_0116 uvāca madhuraṁ vākyaṁ br̥haspatim anuttamam 13_014_0117 dharmaguhyaṁ tu bhagavān mānuṣāṇāṁ sukhāvaham 13_014_0118 sarahasyāś ca ye doṣās tān yathāvad udīraya 13_014=0118 br̥haspatiḥ 13_014_0119 pratimehanti ye sūryam anilaṁ dviṣate ca ye 13_014_0120 havyavāhe pradīpte ca samidhaṁ ye na juhvati 13_014_0121 bālavatsāṁ ca ye dhenuṁ duhanti kṣīrakāraṇāt 13_014_0122 teṣāṁ doṣān pravakṣyāmi tān nibodha śacīpate 13_014_0123 bhānumān anilaś caiva havyavāhaś ca vāsava 13_014_0124 lokānāṁ mātaraś caiva gāvaḥ sr̥ṣṭāḥ svayaṁbhuvā 13_014_0125 lokāṁs tārayituṁ śaktā martyeṣv eteṣu devatāḥ 13_014_0126 sarve bhavantaḥ śr̥ṇvantu ekaikaṁ dharmaniścayam 13_014_0127 varṣāṇi ṣaḍaśītiṁ tu durvr̥ttāḥ kulapāṁsanāḥ 13_014_0128 striyaḥ sarvāś ca durvr̥ttāḥ pratimehanti yā ravim 13_014_0129 aniladveṣiṇaḥ śakra garbhasthā cyavate prajā 13_014_0130 havyavāhasya dīptasya samidhaṁ ye na juhvati 13_014_0131 agnikāryeṣu vai teṣāṁ havyaṁ nāśnāti pāvakaḥ 13_014_0132 kṣīraṁ tu bālavatsānāṁ ye pibantīha mānavāḥ 13_014_0133 na teṣāṁ kṣīrapāḥ ke cij jāyante kulavardhanāḥ 13_014_0134 prajākṣayeṇa yujyante kulavaṁśakṣayeṇa ca 13_014_0135 evam etat purā dr̥ṣṭaṁ kulavr̥ddhair dvijātibhiḥ 13_014_0136 tasmād varjyāni varjyāni kāryaṁ kāryaṁ ca nityaśaḥ 13_014_0137 bhūtikāmena martyena satyam etad bravīmi te 13_014_0138 tataḥ sarve mahābhāgā devatāḥ samarudgaṇāḥ 13_014_0139 r̥ṣayaś ca mahābhāgāḥ pr̥cchanti sma pitr̥̄ṁs tataḥ 13_014_0140 pitaraḥ kena tuṣyanti martyānām alpacetasām 13_014_0141 akṣayaṁ ca kathaṁ dānaṁ bhavec caivordhvadehikam 13_014_0142 ānr̥ṇyaṁ vā kathaṁ martyā gaccheyuḥ kena karmaṇā 13_014_0143 etad icchāmahe śrotuṁ paraṁ kautūhalaṁ hi naḥ 13_014=0143 pitaraḥ 13_014_0144 nyāyato vai mahābhāgāḥ saṁśayaḥ samudāhr̥taḥ 13_014_0145 śrūyatāṁ yena tuṣyāmo martyānāṁ sādhukarmaṇām 13_014_0146 nīlaṣaṇḍapramokṣeṇa amāvāsyāṁ tilodakaiḥ 13_014_0147 varṣāsu dīpakaiś caiva pitr̥̄ṇām anr̥ṇo bhavet 13_014_0148 akṣayaṁ nirvyalīkaṁ ca dānam etan mahāphalam 13_014_0149 asmākaṁ paritoṣaś ca akṣayaḥ parikīrtyate 13_014_0150 śraddadhānāś ca ye martyā āhariṣyanti saṁtatim 13_014_0151 durgāt te tārayiṣyanti narakāt prapitāmahān 13_014_0152 pitr̥̄ṇāṁ bhāṣitaṁ śrutvā hr̥ṣṭaromā tapodhanaḥ 13_014_0153 vr̥ddhagārgyo mahātejās tān evaṁ vākyam abravīt 13_014_0154 ke guṇā nīlaṣaṇḍasya pramuktasya tapodhanāḥ 13_014_0155 varṣāsu dīpadānena tathaiva ca tilodakaiḥ 13_014=0155 pitaraḥ 13_014_0156 nīlaṣaṇḍasya lāṅgūlaṁ toyam abhyuddhared yadi 13_014_0157 ṣaṣṭiṁ varṣasahasrāṇi pitaras tena tarpitāḥ 13_014_0158 yas tu śr̥ṅgagataṁ paṅkaṁ kūlād uddhr̥tya tiṣṭhati 13_014_0159 pitaras tena gacchanti somalokam asaṁśayam 13_014_0160 varṣāsu dīpadānena śaśivac chobhate naraḥ 13_014_0161 tamorūpaṁ na tasyāsti dīpakaṁ yaḥ prayacchati 13_014_0162 amāvāsyāṁ tu ye martyāḥ prayacchanti tilodakam 13_014_0163 pātram audumbaraṁ gr̥hya madhumiśraṁ tapodhana 13_014_0164 kr̥taṁ bhavati taiḥ śrāddhaṁ sarahasyaṁ yathārthavat 13_014_0165 hr̥ṣṭapuṣṭamanās teṣāṁ prajā bhavati nityadā 13_014_0166 kulavaṁśasya vr̥ddhis tu piṇḍadasya phalaṁ bhavet 13_014_0167 śraddadhānas tu yaḥ kuryāt pitr̥̄ṇām anr̥ṇo bhavet 13_014_0168 evam eṣa samuddiṣṭaḥ śrāddhakālakramas tathā 13_014_0169 vidhiḥ pātraṁ phalaṁ caiva yathāvad anukīrtitam 13_014=0169 Colophon. 13_014=0169 bhīṣmaḥ 13_014_0170 kena te ca bhavet prītiḥ kathaṁ tuṣṭiṁ tu gacchasi 13_014_0171 iti pr̥ṣṭaḥ surendreṇa provāca harir avyayaḥ 13_014_0172 brāhmaṇānāṁ parīvādo mama vidveṣaṇaṁ mahat 13_014_0173 brāhmaṇaiḥ pūjitair nityaṁ pūjito ’haṁ na saṁśayaḥ 13_014_0174 nityābhivādyā viprendrā bhuktvā pādau tathātmanaḥ 13_014_0175 teṣāṁ tuṣyāmi martyānāṁ yaś cakre ca baliṁ haret 13_014_0176 vāmanaṁ brāhmaṇaṁ dr̥ṣṭvā varāhaṁ ca jalotthitam 13_014_0177 uddhr̥tāṁ dharaṇīṁ caiva mūrdhnā dhārayate tu yaḥ 13_014_0178 na teṣām aśubhaṁ kiṁ cit kalmaṣaṁ copapadyate 13_014_0179 aśvatthaṁ rocanāṁ gāṁ ca pūjayed yo naraḥ sadā 13_014_0180 pūjitaṁ ca jagat tena sadevāsuramānuṣam 13_014_0181 tena rūpeṇa teṣāṁ ca pūjāṁ gr̥hṇāmi tattvataḥ 13_014_0182 pūjā mamaiṣā nāsty anyā yāval lokāḥ pratiṣṭhitāḥ 13_014_0183 anyathā hi vr̥thā martyāḥ pūjayanty alpabuddhayaḥ 13_014_0184 nāhaṁ tat pratigr̥hṇāmi na sā tuṣṭikarī mama 13_014=0184 indraḥ 13_014_0185 cakraṁ pādau varāhaṁ ca brāhmaṇaṁ cāpi vāmanam 13_014_0186 uddhr̥tāṁ dharaṇīṁ caiva kimarthaṁ tvaṁ praśaṁsasi 13_014_0187 bhavān sr̥jati bhūtāni bhavān saṁharati prajāḥ 13_014_0188 prakr̥tiḥ sarvabhūtānāṁ samartyānāṁ sanātanī 13_014=0188 bhīṣmaḥ 13_014_0189 saṁprahasya tato viṣṇur idaṁ vacanam abravīt 13_014_0190 cakreṇa nihatā daityāḥ padbhyāṁ krāntā vasuṁdharā 13_014_0191 vārāhaṁ rūpam āsthāya uddhr̥tā ca vasuṁdharā 13_014_0192 vāmanaṁ rūpam āsthāya jito rājā mayā baliḥ 13_014_0193 parituṣṭo bhavāmy evaṁ mānuṣāṇāṁ mahātmanām 13_014_0194 tan māṁ ye pūjayiṣyanti nāsti teṣāṁ parābhavaḥ 13_014_0195 api vā brāhmaṇaṁ dr̥ṣṭvā brahmacāriṇam āgatam 13_014_0196 brāhmaṇāyāhutiṁ dattvā amr̥taṁ tasya bhojanam 13_014_0197 aindrīṁ saṁdhyām upāsitvā ādityābhimukhaḥ sthitaḥ 13_014_0198 sarvatīrtheṣu sa snāto mucyate sarvakilbiṣaiḥ 13_014_0199 etad vaḥ kathitaṁ guhyam akhilena tapodhanāḥ 13_014_0200 saṁśayaṁ pr̥cchamānānāṁ kiṁ bhūyaḥ kathayāmy aham 13_014=0200 baladevaḥ 13_014_0201 śrūyatāṁ paramaṁ guhyaṁ mānuṣāṇāṁ sukhāvaham 13_014_0202 ajānanto yad abudhāḥ kliśyante bhūtapīḍitāḥ 13_014_0203 kalya utthāya yo martyaḥ spr̥śed gāṁ vai ghr̥taṁ dadhi 13_014_0204 sarṣapaṁ ca priyaṅguṁ ca kalmaṣāt pratimucyate 13_014_0205 bhūtāni caiva sarvāṇi agrataḥ pr̥ṣṭhato ’pi vā 13_014_0206 ucchiṣṭaṁ vāpi cchidreṣu varjayanti tapodhanāḥ 13_014=0206 devāḥ 13_014_0207 pragr̥hyaudumbaraṁ pātraṁ toyapūrṇam udaṅmukhaḥ 13_014_0208 upavāsaṁ tu gr̥hṇīyād yad vā saṁkalpayed vratam 13_014_0209 devatās tasya tuṣyanti kāmikaṁ cāpi sidhyati 13_014_0210 anyathā hi vr̥thā martyāḥ kurvate svalpabuddhayaḥ 13_014_0211 upavāse balau cāpi tāmrapātraṁ viśiṣyate 13_014_0212 balir bhikṣā tathārghyaṁ ca pitr̥̄ṇāṁ ca tilodakam 13_014_0213 tāmrapātreṇa dātavyam anyathālpaphalaṁ bhavet 13_014_0214 guhyam etat samuddiṣṭaṁ yathā tuṣyanti devatāḥ 13_014=0214 dharmaḥ 13_014_0215 rājapauruṣike vipre ghāṇṭike paricārake 13_014_0216 gorakṣake vāṇijake tathā kārukuśīlave 13_014_0217 mitradruhy anadhīyāne yaś ca syād vr̥ṣalīpatiḥ 13_014_0218 eteṣu daivaṁ pitryaṁ vā na deyaṁ syāt kathaṁ cana 13_014_0219 piṇḍadās tasya hīyante na ca prīṇāti vai pitr̥̄n 13_014_0220 atithir yasya bhagnāśo gr̥hāt pratinivartate 13_014_0221 pitaras tasya devāś ca agnayaś ca tathaiva hi 13_014_0222 nirāśāḥ pratigacchanti atither apratigrahāt 13_014_0223 strīghnair goghnaiḥ kr̥taghnaiś ca brahmaghnair gurutalpagaiḥ 13_014_0224 tulyadoṣo bhavaty ebhir yasyātithir anarcitaḥ 13_014=0224 agniḥ 13_014_0225 pādam udyamya yo martyaḥ spr̥śed gāś ca sudurmatiḥ 13_014_0226 brāhmaṇaṁ vā mahābhāgaṁ dīpyamānaṁ tathānalam 13_014_0227 tasya doṣān pravakṣyāmi tac chr̥ṇudhvaṁ samāhitāḥ 13_014_0228 divaṁ spr̥śaty aśabdo ’sya trasyanti pitaraś ca vai 13_014_0229 vaimanasyaṁ ca devānāṁ kr̥taṁ bhavati puṣkalam 13_014_0230 pāvakaś ca mahātejā havyaṁ na pratigr̥hṇati 13_014_0231 ājanmanāṁ śataṁ caiva narake pacyate tu saḥ 13_014_0232 niṣkr̥tiṁ ca na tasyāpi anumanyanti karhi cit 13_014_0233 tasmād gāvo na pādena spraṣṭavyā vai kadā cana 13_014_0234 brāhmaṇaś ca mahātejā dīpyamānas tathānalaḥ 13_014_0235 śraddadhānena martyena ātmano hitam icchatā 13_014_0236 ete doṣā mayā proktās triṣu yaḥ pādam utsr̥jet 13_014=0236 viśvāmitraḥ 13_014_0237 śrūyatāṁ paramaṁ guhyaṁ rahasyaṁ dharmasaṁhitam 13_014_0238 paramānnena yo dadyāt pitr̥̄ṇām aupahārikam 13_014_0239 gajacchāyāyāṁ pūrvasyāṁ kutupe dakṣiṇāmukhaḥ 13_014_0240 yadā bhādrapade māsi bhavate bahule maghā 13_014_0241 śrūyatāṁ tasya dānasya yādr̥śo guṇavistaraḥ 13_014_0242 kr̥taṁ tena mahac chrāddhaṁ varṣāṇīha trayodaśa 13_014=0242 gāvaḥ 13_014_0243 bahule samaṅge hy akutobhaye ca 13_014_0244 kṣeme ca saṁkhyeva hi bhūyasī ca 13_014_0245 yathā purā brahmapure savatsā 13_014_0246 śatakrator vajradharasya yajñe 13_014_0247 bhūyaś ca yā viṣṇupade sthitā yā 13_014_0248 vibhāvasoś cāpi pathe sthitā yā 13_014_0249 devāś ca sarve saha nāradena 13_014_0250 prakurvate sarvasaheti nāma 13_014_0251 mantreṇaitenābhivandeta yo vai 13_014_0252 vimucyate pāpakr̥tena karmaṇā 13_014_0253 lokān avāpnoti puraṁdarasya 13_014_0254 gavāṁ phalaṁ candramaso dyutiṁ ca 13_014_0255 etaṁ hi mantraṁ tridaśābhijuṣṭaṁ 13_014_0256 paṭheta yaḥ parvasu goṣṭhamadhye 13_014_0257 na tasya pāpaṁ na bhayaṁ na śokaḥ 13_014_0258 sahasranetrasya ca yāti lokam 13_014=0258 bhīṣmaḥ 13_014_0259 atha sapta mahābhāgā r̥ṣayo lokaviśrutāḥ 13_014_0260 vasiṣṭhapramukhāḥ sarve brahmāṇaṁ padmasaṁbhavam 13_014_0261 pradakṣiṇam abhikramya sarve prāñjalayaḥ sthitāḥ 13_014_0262 uvāca vacanaṁ teṣāṁ vasiṣṭho brahmavittamaḥ 13_014_0263 sarvaprāṇihitaṁ praśnaṁ brahmakṣetre viśeṣataḥ 13_014_0264 dravyahīnāḥ kathaṁ martyā daridrāḥ sādhuvr̥ttayaḥ 13_014_0265 prāpnuvantīha yajñasya phalaṁ keneha karmaṇā 13_014_0266 etac chrutvā vacas teṣāṁ brahmā vacanam abravīt 13_014_0267 aho praśno mahābhāgā gūḍhārthaḥ paramaḥ śubhaḥ 13_014_0268 sūkṣmaḥ śreyāṁś ca martyānāṁ bhavadbhiḥ samudāhr̥taḥ 13_014_0269 śrūyatāṁ sarvam ākhyāsye nikhilena tapodhanāḥ 13_014_0270 yathā yajñaphalaṁ martyo labhate nātra saṁśayaḥ 13_014_0271 pauṣamāsasya śukle vai yadā yujyeta rohiṇī 13_014_0272 tena nakṣatrayogena ākāśaśayano bhavet 13_014_0273 ekavastraḥ śuciḥ snātaḥ śraddadhānaḥ samāhitaḥ 13_014_0274 somasya raśmayaḥ pītvā mahāyajñaphalaṁ labhet 13_014_0275 etad vaḥ paramaṁ guhyaṁ kathitaṁ dvijasattamāḥ 13_014_0276 yan māṁ bhavantaḥ pr̥cchanti sūkṣmatattvārthadarśinaḥ 13_014=0276 Colophon. 13_014=0276 vibhāvasuḥ 13_014_0277 salilasyāñjaliṁ pūrṇam akṣatāś ca ghr̥tottarāḥ 13_014_0278 somasyottiṣṭhamānasya taj jalaṁ cākṣatāṁś ca tān 13_014_0279 sthito hy abhimukho martyaḥ paurṇamāsyāṁ baliṁ haret 13_014_0280 agnikāryaṁ kr̥taṁ tena hutāś cāsyāgnayas trayaḥ 13_014_0281 vanaspatiṁ ca yo hanyād amāvāsyām abuddhimān 13_014_0282 api hy ekena patreṇa lipyate brahmahatyayā 13_014_0283 dantakāṣṭhaṁ tu yaḥ khāded amāvāsyām abuddhimān 13_014_0284 hiṁsitaś candramās tena pitaraś codvijanti ca 13_014_0285 havyaṁ na tasya devāś ca pratigr̥hṇanti parvasu 13_014_0286 kupyante pitaraś cāsya kule vaṁśo ’sya hīyate 13_014=0286 śrīḥ 13_014_0287 prakīrṇaṁ bhājanaṁ yatra pānabhāṇḍam athāsanam 13_014_0288 yoṣitaś caiva hanyante kaśmalopahate gr̥he 13_014_0289 devatāḥ pitaraś caiva utsave parvaṇīṣu vā 13_014_0290 nirāśāḥ pratigacchanti kaśmalopahatād gr̥hāt 13_014=0290 aṅgirāḥ 13_014_0291 yas tu saṁvatsaraṁ pūrṇaṁ dadyād dīpaṁ karañjake 13_014_0292 suvarcalāmūlahastaḥ prajā tasya vivardhate 13_014=0292 gārgyaḥ 13_014_0293 ātithyaṁ satataṁ kuryād dīpaṁ dadyāt pratiśraye 13_014_0294 varjayāno divāsvapnaṁ na ca māṁsāni bhakṣayet 13_014_0295 gobrāhmaṇaṁ na hiṁsyāc ca puṣkarāṇi ca kīrtayet 13_014_0296 eṣa śreṣṭhatamo dharmaḥ sarahasyo mahāphalaḥ 13_014_0297 api kratuśatair iṣṭvā kṣayaṁ gacchati tad dhaviḥ 13_014_0298 na tu kṣīyanti te dharmāḥ śraddadhānaiḥ prayojitāḥ 13_014_0299 idaṁ ca paramaṁ guhyaṁ sarahasyaṁ nibodhata 13_014_0300 śrāddhakalpe ca daive ca tairthike parvaṇīṣu ca 13_014_0301 rajasvalā ca yā nārī śvitrikāputrikā ca yā 13_014_0302 etābhiś cakṣuṣā dr̥ṣṭaṁ havir nāśnanti devatāḥ 13_014_0303 pitaraś ca na tuṣyanti varṣāṇy asya trayodaśa 13_014_0304 śuklavāsāḥ śucir bhūtvā brāhmaṇān svasti vācayet 13_014_0305 kīrtayed bhārataṁ caiva tathā syād akṣayaṁ haviḥ 13_014=0305 dhaumyaḥ 13_014_0306 bhinnabhāṇḍaṁ ca khaṭvāṁ ca kukkuṭaṁ śunakaṁ tathā 13_014_0307 apraśastāni sarvāṇi yaś ca vr̥kṣo gr̥heruhaḥ 13_014_0308 bhinnabhāṇḍe kaliṁ prāhuḥ khaṭvāyāṁ tu dhanakṣayaḥ 13_014_0309 kukkuṭe śunake caiva havir nāśnanti devatāḥ 13_014_0310 vr̥kṣamūle dhruvaṁ sattvaṁ tasmād vr̥kṣaṁ na ropayet 13_014=0310 jamadagniḥ 13_014_0311 yo yajed aśvamedhena vājapeyaśatena ha 13_014_0312 avākśirā vā lambeta satraṁ vā sphītam āharet 13_014_0313 na cāsya hr̥dayaṁ śuddhaṁ narakaṁ sa dhruvaṁ vrajet 13_014_0314 tulyaṁ yajñaś ca satyaṁ ca hr̥dayasya ca śuddhatā 13_014_0315 śuddhena manasā dattvā saktuprasthaṁ dvijātaye 13_014_0316 brahmalokam anuprāptaḥ paryāptaṁ tannidarśanam 13_014=0316 Colophon. 13_014=0316 vāyuḥ 13_014_0317 kiṁ cid dharmaṁ pravakṣyāmi mānuṣāṇāṁ sukhāvaham 13_014_0318 sarahasyāś ca ye doṣās tāñ śr̥ṇudhvaṁ samāhitāḥ 13_014_0319 agnikāryaṁ ca kartavyaṁ paramānnena bhojanam 13_014_0320 dīpakaś cāpi kartavyaḥ pitr̥̄ṇāṁ satilodakaḥ 13_014_0321 etena vidhinā martyaḥ śraddadhānaḥ samāhitaḥ 13_014_0322 caturo vārṣikān māsān yo dadāti tilodakam 13_014_0323 bhojanaṁ ca yathāśaktyā brāhmaṇe vedapārage 13_014_0324 paśubandhaśatasyeha phalaṁ prāpnoti puṣkalam 13_014_0325 idaṁ caivāparaṁ guhyam apraśastaṁ nibodhata 13_014_0326 agnes tu vr̥ṣalo netā havir mūḍhāś ca yoṣitaḥ 13_014_0327 manyate dharma eveti sa cādharmeṇa lipyate 13_014_0328 agnayas tasya kupyanti śūdrayoniṁ sa gacchati 13_014_0329 pitaraś ca na tuṣyanti saha devair viśeṣataḥ 13_014_0330 prāyaścittaṁ tu yat tatra bruvatas tan nibodha me 13_014_0331 yat kr̥tvā tu naraḥ samyak sukhī bhavati vijvaraḥ 13_014_0332 gavāṁ mūtrapurīṣeṇa payasā ca ghr̥tena ca 13_014_0333 agnikāryaṁ tryahaṁ kuryān nirāhāraḥ samāhitaḥ 13_014_0334 tataḥ saṁvatsare pūrṇe pratigr̥hṇanti devatāḥ 13_014_0335 hr̥ṣyanti pitaraś cāsya śrāddhakāla upasthite 13_014_0336 eṣa hy adharmo dharmaś ca rahasyaḥ saṁprakīrtitaḥ 13_014_0337 martyānāṁ svargakāmānāṁ pretya svargasukhāvahaḥ 13_014=0337 Colophon. 13_014=0337 lomaśaḥ 13_014_0338 paradāreṣu ye saktā akr̥tvā dārasaṁgraham 13_014_0339 nirāśāḥ pitaras teṣāṁ śrāddhakāle bhavanti vai 13_014_0340 paradāraratir yaḥ syād yaś ca vandhyām upāsate 13_014_0341 brahmasvaṁ harate yaś ca samadoṣā bhavanti te 13_014_0342 asaṁbhāṣyā bhavanty ete pitr̥̄ṇāṁ nātra saṁśayaḥ 13_014_0343 devatāḥ pitaraś caiṣāṁ nābhinandanti tad dhaviḥ 13_014_0344 tasmāt parasya vai dārāṁs tyajed vandhyāṁ ca yoṣitam 13_014_0345 brahmasvaṁ hi na hartavyam ātmano hitam icchatā 13_014_0346 śrūyatāṁ cāparaṁ guhyaṁ rahasyaṁ dharmasaṁhitam 13_014_0347 śraddadhānena kartavyaṁ gurūṇāṁ vacanaṁ sadā 13_014_0348 dvādaśyāṁ paurṇamāsyāṁ ca māsi māsi ghr̥tākṣatam 13_014_0349 brāhmaṇebhyaḥ prayaccheta tasya puṇyaṁ nibodhata 13_014_0350 somaś ca vardhate tena samudraś ca mahodadhiḥ 13_014_0351 aśvamedhacaturbhāgaṁ phalaṁ sr̥jati vāsavaḥ 13_014_0352 dānenaitena tejasvī vīryavāṁś ca bhaven naraḥ 13_014_0353 prītaś ca bhagavān soma iṣṭān kāmān prayacchati 13_014_0354 śrūyatāṁ cāparo dharmaḥ sarahasyo mahāphalaḥ 13_014_0355 imaṁ kaliyugaṁ prāpya manuṣyāṇāṁ sukhāvahaḥ 13_014_0356 kalyam utthāya yo martyaḥ snātaḥ śuklena vāsasā 13_014_0357 tilapātraṁ prayaccheta brāhmaṇebhyaḥ samāhitaḥ 13_014_0358 tilodakaṁ ca yo dadyāt pitr̥̄ṇāṁ madhunā saha 13_014_0359 dīpakaṁ kr̥saraṁ caiva śrūyatāṁ tasya tat phalam 13_014_0360 tilapātre phalaṁ prāha bhagavān pākaśāsanaḥ 13_014_0361 gopradānaṁ ca yaḥ kuryād bhūmidānaṁ ca śāśvatam 13_014_0362 agniṣṭomaṁ ca yo yajñaṁ yajeta bahudakṣiṇam 13_014_0363 tilapātraṁ sahaitena samaṁ manyanti devatāḥ 13_014_0364 tilodakaṁ sadā śrāddhe manyante pitaro ’kṣayam 13_014_0365 dīpe ca kr̥sare caiva tuṣyante ’sya pitāmahāḥ 13_014_0366 svarge ca pitr̥loke ca pitr̥devābhipūjitam 13_014_0367 evam etan mayoddiṣṭam r̥ṣidr̥ṣṭaṁ purātanam 13_014=0367 Colophon. 13_014=0367 bhīṣmaḥ 13_014_0368 tatas tv r̥ṣigaṇāḥ sarve pitaraś ca sadevatāḥ 13_014_0369 arundhatīṁ tapovr̥ddhām apr̥cchanta samāhitāḥ 13_014_0370 samānaśīlāṁ vīryeṇa vasiṣṭhasya mahātmanaḥ 13_014_0371 tvatto dharmarahasyāni śrotum icchāmahe vayam 13_014_0372 yat te guhyatamaṁ bhadre tat prabhāṣitum arhasi 13_014=0372 arundhatī 13_014_0373 tapovr̥ddhir mayā prāptā bhavatāṁ smaraṇena vai 13_014_0374 bhavatāṁ ca prasādena dharmān vakṣyāmi śāśvatān 13_014_0375 saguhyān sarahasyāṁś ca tāñ śr̥ṇudhvam aśeṣataḥ 13_014_0376 śraddadhāne prayoktavyā yasya śuddhaṁ tathā manaḥ 13_014_0377 aśraddadhāno mānī ca brahmahā gurutalpagaḥ 13_014_0378 asaṁbhāṣyā hi catvāro naiṣāṁ dharmaṁ prakāśayet 13_014_0379 ahany ahani yo dadyāt kapilāṁ dvādaśīḥ samāḥ 13_014_0380 māsi māsi ca satreṇa yo yajeta sadā naraḥ 13_014_0381 gavāṁ śatasahasraṁ ca yo dadyāj jyeṣṭhapuṣkare 13_014_0382 na tad dharmaphalaṁ tulyam atithir yasya tuṣyati 13_014_0383 śrūyatāṁ cāparo dharmo manuṣyāṇāṁ sukhāvahaḥ 13_014_0384 śraddadhānena kartavyaḥ sarahasyo mahāphalaḥ 13_014_0385 kalyam utthāya gomadhye gr̥hya darbhān sahodakān 13_014_0386 niṣiñceta gavāṁ śr̥ṅge mastakena ca taj jalam 13_014_0387 pratīccheta nirāhāras tasya dharmaphalaṁ śr̥ṇu 13_014_0388 śrūyante yāni tīrthāni triṣu lokeṣu kāni cit 13_014_0389 siddhacāraṇajuṣṭāni sevitāni maharṣibhiḥ 13_014_0390 abhiṣekaḥ samas teṣāṁ gavāṁ śr̥ṅgodakasya ca 13_014_0391 sādhu sādhv iti coddiṣṭaṁ daivataiḥ pitr̥bhis tathā 13_014_0392 bhūtaiś caiva susaṁhr̥ṣṭaiḥ pūjitā sāpy arundhatī 13_014=0392 pitāmahaḥ 13_014_0393 aho dharmo mahābhāge sarahasya udāhr̥taḥ 13_014_0394 varaṁ dadāmi te dhanye tapas te vardhatāṁ sadā 13_014=0394 yamaḥ 13_014_0395 ramaṇīyā kathā divyā yuṣmatto yā mayā śrutā 13_014_0396 śrūyatāṁ citraguptasya bhāṣitaṁ mama ca priyam 13_014_0397 rahasyaṁ dharmasaṁyuktaṁ śakyaṁ śrotuṁ maharṣibhiḥ 13_014_0398 śraddadhānena martyena ātmano hitam icchatā 13_014_0399 na hi puṇyaṁ tathā pāpaṁ kr̥taṁ kiṁ cid vinaśyati 13_014_0400 parvakāle ca yat kiṁ cid ādityaṁ cādhitiṣṭhati 13_014_0401 pretalokaṁ gate martye tat tat sarvaṁ vibhāvasuḥ 13_014_0402 pratijānāti puṇyātmā tac ca tatropayujyate 13_014_0403 kiṁ cid dharmaṁ pravakṣyāmi citraguptamataṁ śubham 13_014_0404 pānīyaṁ caiva dīpaṁ ca dātavyaṁ satataṁ tathā 13_014_0405 upānahau ca cchatraṁ ca kapilā ca yathātatham 13_014_0406 puṣkare kapilā deyā brāhmaṇe vedapārage 13_014_0407 agnihotraṁ ca yatnena sarvaśaḥ pratipālayet 13_014_0408 ayaṁ caivāparo dharmaś citraguptena bhāṣitaḥ 13_014_0409 phalam asya pr̥thaktvena śrotum arhanti sattamāḥ 13_014_0410 pralayaṁ sarvabhūtaiś ca gantavyaṁ kālaparyayāt 13_014_0411 tatra durgam anuprāptāḥ kṣuttr̥ṣṇāparipīḍitāḥ 13_014_0412 dahyamānā vipacyante na tatrāsti palāyanam 13_014_0413 andhakāraṁ tamo ghoraṁ praviśanty alpabuddhayaḥ 13_014_0414 tatra dharmaṁ pravakṣyāmi yena durgāṇi saṁtaret 13_014_0415 alpavyayaṁ mahārthaṁ ca pretya caiva sukhodayam 13_014_0416 pānīyasya guṇā divyāḥ pretaloke viśeṣataḥ 13_014_0417 tatra puṇyodakā nāma nadī teṣāṁ vidhīyate 13_014_0418 akṣayaṁ salilaṁ tatra śītalaṁ hy amr̥topamam 13_014_0419 sa tatra toyaṁ pibati pānīyaṁ yaḥ prayacchati 13_014_0420 pradīpasya pradānena śrūyatāṁ guṇavistaraḥ 13_014_0421 tamondhakāraṁ niyataṁ dīpado na prapaśyati 13_014_0422 prabhāṁ cāsya prayacchanti somabhāskarapāvakāḥ 13_014_0423 devatāś cāsya manyante vimalāḥ sarvatodiśaḥ 13_014_0424 dyotate ca yathādityaḥ pretalokagato naraḥ 13_014_0425 tasmād dīpaḥ pradātavyaḥ pānīyaṁ ca viśeṣataḥ 13_014_0426 kapilāṁ ye prayacchanti brāhmaṇe vedapārage 13_014_0427 puṣkare ca viśeṣeṇa śrūyatāṁ tasya yat phalam 13_014_0428 gośataṁ savr̥ṣaṁ tena dattaṁ bhavati śāśvatam 13_014_0429 pāpaṁ karma ca yat kiṁ cid brahmahatyāsamaṁ bhavet 13_014_0430 śodhayet kapilā hy ekā pradattaṁ gośataṁ yathā 13_014_0431 tasmāt tu kapilā deyā kaumudyāṁ jyeṣṭhapuṣkare 13_014_0432 na teṣāṁ viṣamaṁ kiṁ cin na duḥkhaṁ na ca kaṇṭakāḥ 13_014_0433 upānahau ca yo dadyāt pātrabhūte dvijottame 13_014_0434 chatradāne sukhāṁ chāyāṁ labhate paralokagaḥ 13_014_0435 na hi dattasya dānasya nāśo ’stīha kadā cana 13_014_0436 citraguptamataṁ śrutvā hr̥ṣṭaromā vibhāvasuḥ 13_014_0437 uvāca devatāḥ sarvāḥ pitr̥̄ṁś caiva mahādyutiḥ 13_014_0438 śrutaṁ hi citraguptasya dharmaguhyaṁ mahātmanaḥ 13_014_0439 śraddadhānāś ca ye martyā brāhmaṇeṣu mahātmasu 13_014_0440 dānam etat prayacchanti na teṣāṁ vidyate bhayam 13_014_0441 dharmadoṣās tv ime pañca yeṣāṁ nāstīha niṣkr̥tiḥ 13_014_0442 asaṁbhāṣyā anācārā varjanīyā narādhamāḥ 13_014_0443 brahmahā caiva goghnaś ca paradārarataś ca yaḥ 13_014_0444 aśraddadhānaś ca naraḥ striyaṁ yaś copajīvati 13_014_0445 pretalokagatā hy ete narake pāpakarmiṇaḥ 13_014_0446 pacyante vai yathā mīnāḥ pūyaśoṇitabhojanāḥ 13_014_0447 asaṁbhāṣyāḥ pitr̥̄ṇāṁ ca devānāṁ caiva pañca te 13_014_0448 snātakānāṁ ca viprāṇāṁ ye cānye ca tapodhanāḥ 13_014=0448 Colophon. 13_014=0448 bhīṣmaḥ 13_014_0449 tataḥ sarve mahābhāgā devāś ca pitaraś ca ha 13_014_0450 r̥ṣayaś ca mahābhāgāḥ pramathān vākyam abruvan 13_014_0451 bhavanto vai mahābhāgā aparokṣaniśācarāḥ 13_014_0452 ucchiṣṭān aśucīn kṣudrān kathaṁ hiṁsatha mānavān 13_014_0453 ke ca smr̥tāḥ pratīghātā yena martyān na hiṁsatha 13_014_0454 rakṣoghnāni ca kāni syur yair gr̥heṣu praṇaśyatha 13_014_0455 śrotum icchāma yuṣmākaṁ sarvam etan niśācarāḥ 13_014=0455 pramathāḥ 13_014_0456 maithunena sadocchiṣṭāḥ kr̥te caivādharottare 13_014_0457 mohān māṁsāni khādetha vr̥kṣamūle ca yaḥ svapet 13_014_0458 āmiṣaṁ śīrṣato yasya pādato yaś ca saṁviśet 13_014_0459 tata ucchiṣṭakāḥ sarve bahucchidrāś ca mānavāḥ 13_014_0460 udake cāpy amedhyāni śleṣmāṇaṁ ca pramuñcati 13_014_0461 ete bhakṣyāś ca vadhyāś ca mānuṣā nātra saṁśayaḥ 13_014_0462 evaṁśīlasamācārān dharṣayāmo hi mānavān 13_014_0463 śrūyatāṁ ca pratīghātān yair na śaknuma hiṁsitum 13_014_0464 gorocanāsamālambho vacāhastaś ca yo bhavet 13_014_0465 ghr̥tākṣataṁ ca yo dadyān mastake tatparāyaṇaḥ 13_014_0466 ye ca māṁsaṁ na khādanti tān na śaknuma hiṁsitum 13_014_0467 yasya cāgnir gr̥he nityaṁ divā rātrau ca dīpyate 13_014_0468 tarakṣoś carma daṁṣṭrāś ca tathaiva girikacchapaḥ 13_014_0469 ājyadhūmo biḍālaś ca cchāgaḥ kr̥ṣṇo ’tha piṅgalaḥ 13_014_0470 yeṣām etāni tiṣṭhanti gr̥heṣu gr̥hamedhinām 13_014_0471 tāny adhr̥ṣyāṇy agārāṇi piśitāśaiḥ sudāruṇaiḥ 13_014_0472 lokān asmadvidhā ye ca vicaranti yathāsukham 13_014_0473 tasmād etāni geheṣu rakṣoghnāni viśāṁ pate 13_014_0474 etad vaḥ kathitaṁ sarvaṁ yatra vaḥ saṁśayo mahān 13_014=0474 Colophon. 13_014=0474 bhīṣmaḥ 13_014_0475 tataḥ padmapratīkāśaḥ padmodbhūtaḥ pitāmahaḥ 13_014_0476 uvāca vacanaṁ devān vāsavaṁ ca śacīpatim 13_014_0477 ayaṁ mahābalo nāgo rasātalacaro balī 13_014_0478 tejasvī reṇuko nāma mahāsattvaparākramaḥ 13_014_0479 atitejasvinaḥ sarve mahāvīryā mahāgajāḥ 13_014_0480 dhārayanti mahīṁ kr̥tsnāṁ saśailavanakānanām 13_014_0481 bhavadbhiḥ samanujñāto reṇukas tān mahāgajān 13_014_0482 dharmaguhyāni sarvāṇi gatvā pr̥cchatu tatra vai 13_014_0483 pitāmahavacaḥ śrutvā te devā reṇukaṁ tadā 13_014_0484 preṣayām āsur avyagrā yatra te dharaṇīdharāḥ 13_014=0484 reṇukaḥ 13_014_0485 anujñāto ’smi devaiś ca pitr̥bhiś ca mahābalāḥ 13_014_0486 dharmaguhyāni yuṣmākaṁ śrotum icchāmi tattvataḥ 13_014_0487 kathayadhvaṁ mahābhāgā yad vas tattvaṁ manīṣitam 13_014=0487 diggajāḥ 13_014_0488 kārttike māsi cāśleṣā bahulasyāṣṭamī śivā 13_014_0489 tena nakṣatrayogena yo dadāti guḍaudanam 13_014_0490 imaṁ mantraṁ japañ śrāddhe yatāhāro hy akopanaḥ 13_014_0491 baladevaprabhr̥tayo ye nāgā balavattarāḥ 13_014_0492 anantā hy akṣayā nityaṁ bhoginaḥ sumahābalāḥ 13_014_0493 teṣāṁ kulodbhavā ye ca mahābhūtā bhujaṁgamāḥ 13_014_0494 te me baliṁ prayacchantu balatejobhivr̥ddhaye 13_014_0495 yadā nārāyaṇaḥ śrīmān ujjahāra vasuṁdharām 13_014_0496 tad balaṁ tasya devasya dharām uddharatas tathā 13_014_0497 evam uktvā baliṁ tatra valmīke tu nivedayet 13_014_0498 gajendrakusumākīrṇaṁ nīlavastrānulepanam 13_014_0499 nirvapet taṁ tu valmīke astaṁ yāte divākare 13_014_0500 evaṁ tuṣṭās tataḥ sarve adhastād bhārapīḍitā 13_014_0501 śramaṁ taṁ nāvabudhyāmo dhārayanto vasuṁdharām 13_014_0502 evaṁ manyāmahe dharmaṁ bhārārtā nirapekṣiṇaḥ 13_014_0503 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yady upoṣitaḥ 13_014_0504 evaṁ saṁvatsaraṁ kr̥tvā dānaṁ bahuphalaṁ labhet 13_014_0505 valmīke balim ādāya tan no bahuphalaṁ matam 13_014_0506 ye ca nāgā mahāvīryās triṣu lokeṣu kr̥tsnaśaḥ 13_014_0507 kr̥tātithyā bhaveyus te śataṁ varṣāṇi tattvataḥ 13_014_0508 diggajānāṁ ca tac chrutvā devatāḥ pitaras tathā 13_014_0509 r̥ṣayaś ca mahābhāgāḥ pūjayanti sma reṇukam 13_014=0509 Colophon. 13_014=0509 maheśvaraḥ 13_014_0510 sāram uddhr̥tya yuṣmābhiḥ sādhu dharma udāhr̥taḥ 13_014_0511 dharmaguhyam idaṁ mattaḥ śr̥ṇudhvaṁ sarva eva ha 13_014_0512 yeṣāṁ dharmāśritā buddhiḥ śraddhadhānāś ca ye narāḥ 13_014_0513 teṣāṁ syād upadeṣṭavyaḥ sarahasyo mahāphalaḥ 13_014_0514 nirudvignas tu yo dadyān māsam ekaṁ gavāhnikam 13_014_0515 ekabhaktaṁ tathāśnīyāc chrūyatāṁ tasya yat phalam 13_014_0516 imā gāvo mahābhāgāḥ pavitraṁ paramaṁ smr̥tāḥ 13_014_0517 trīn lokān dhārayanti sma sadevāsuramānuṣān 13_014_0518 tāsu caiva mahāpuṇyaṁ śuśrūṣā ca mahāphalam 13_014_0519 ahany ahani dharmeṇa yujyate vā gavāhnike 13_014_0520 mayā hy etā hy anujñātāḥ pūrvam āsan kr̥te yuge 13_014_0521 tato ’ham anunīto vai brahmaṇā padmayoninā 13_014_0522 tasmād vrajasthānagatas tiṣṭhaty upari me vr̥ṣaḥ 13_014_0523 rame ’haṁ saha gobhiś ca tasmāt pūjyāḥ sadaiva tāḥ 13_014_0524 mahāprabhāvā varadā varān dadyur upāsitāḥ 13_014_0525 tā gāvo ’syānumanyante sarvakarmasu yat phalam 13_014_0526 tasya tatra caturbhāgo yo dadāti gavāhnikam 13_014=0526 Colophon. 13_014=0526 skandaḥ 13_014_0527 mamāpy anumato dharmas taṁ śr̥ṇudhvaṁ samāhitāḥ 13_014_0528 nīlaṣaṇḍasya śr̥ṅgābhyāṁ gr̥hītvā mr̥ttikāṁ tu yaḥ 13_014_0529 abhiṣekaṁ tryahaṁ kuryāt tasya dharmaṁ nibodhata 13_014_0530 śodhayed aśubhaṁ sarvam ādhipatyaṁ paratra ca 13_014_0531 yāvac ca jāyate martyas tāvac chūro bhaviṣyati 13_014_0532 idaṁ cāpy aparaṁ guhyaṁ sarahasyaṁ nibodhata 13_014_0533 pragr̥hyaudumbaraṁ pātraṁ pakvānnaṁ madhunā saha 13_014_0534 somasyottiṣṭhamānasya paurṇamāsyāṁ baliṁ haret 13_014_0535 tasya dharmaphalaṁ nityaṁ śraddadhānā nibodhata 13_014_0536 sādhyā rudrās tathādityā viśvedevās tathāśvinau 13_014_0537 maruto vasavaś caiva pratigr̥hṇanti taṁ balim 13_014_0538 somaś ca vardhate tena samudraś ca mahodadhiḥ 13_014_0539 eṣa dharmo mayoddiṣṭaḥ sarahasyaḥ sukhāvahaḥ 13_014=0539 viṣṇuḥ 13_014_0540 dharmaguhyāni sarvāṇi devatānāṁ mahātmanām 13_014_0541 r̥ṣīṇāṁ caiva guhyāni yaḥ paṭhed āhnikaṁ sadā 13_014_0542 śr̥ṇuyād vānasūyur yaḥ śraddadhānaḥ samāhitaḥ 13_014_0543 nāsya vighnaḥ prabhavati bhayaṁ cāsya na vidyate 13_014_0544 ye ca dharmāḥ śubhāḥ puṇyāḥ sarahasyā udāhr̥tāḥ 13_014_0545 teṣāṁ dharmaphalaṁ tasya yaḥ paṭheta jitendriyaḥ 13_014_0546 nāsya pāpaṁ prabhavati na ca pāpena lipyate 13_014_0547 paṭhed vā śrāvayed vāpi śrutvā vā labhate phalam 13_014_0548 bhuñjate pitaro devā havyaṁ kavyam athākṣayam 13_014_0549 śrāvayaṁś cāpi viprendrān parvasu prayato naraḥ 13_014_0550 r̥ṣīṇāṁ devatānāṁ ca pitr̥̄ṇāṁ caiva nityadā 13_014_0551 bhavaty abhimataḥ śrīmān dharmeṣu prayataḥ sadā 13_014_0552 kr̥tvāpi pāpakaṁ karma mahāpātakavarjitam 13_014_0553 rahasyadharmaṁ śrutvemaṁ sarvapāpaiḥ pramucyate 13_014=0553 bhīṣmaḥ 13_014_0554 etad dharmarahasyaṁ vai devatānāṁ narādhipa 13_014_0555 vyāsoddiṣṭaṁ mayā proktaṁ sarvadevanamaskr̥tam 13_014_0556 pr̥thivī ratnasaṁpūrṇā jñānaṁ cedam anuttamam 13_014_0557 idam eva tataḥ śrāvyam iti manyeta dharmavit 13_014_0558 nāśraddadhānāya na nāstikāya 13_014_0559 na naṣṭadharmāya na nirguṇāya 13_014_0560 na hetuduṣṭāya gurudviṣe vā 13_014_0561 nānātmabhūtāya nivedyam etat 13_014=0561 Colophon. % V1 B Dn D1.2.4-9 Cv cont.: 13_014A=0000 yudhiṣṭhiraḥ 13_014A_0001 ke bhojyā brāhmaṇasyeha ke bhojyāḥ kṣatriyasya ha 13_014A_0002 tathā vaiśyasya ke bhojyāḥ ke ca śūdrasya bhārata 13_014A=0002 bhīṣmaḥ 13_014A_0003 brāhmaṇā brāhmaṇasyeha bhojyā ye caiva kṣatriyāḥ 13_014A_0004 vaiśyāś cāpi tathā bhojyāḥ śūdrāś ca parivarjitāḥ 13_014A_0005 brāhmaṇāḥ kṣatriyā vaiśyā bhojyā vai kṣatriyasya ha 13_014A_0006 varjanīyās tu vai śūdrāḥ sarvabhakṣyā vikarmiṇaḥ 13_014A_0007 vaiśyās tu bhojyā viprāṇāṁ kṣatriyāṇāṁ tathaiva ca 13_014A_0008 nityāgnayo viviktāś ca cāturmāsyaratāś ca ye 13_014A_0009 śūdrāṇām atha yo bhuṅkte sa bhuṅkte pr̥thivīmalam 13_014A_0010 malaṁ nr̥ṇāṁ sa pibati malaṁ bhuṅkte janasya ca 13_014A_0011 śūdrāṇāṁ yas tathā bhuṅkte sa bhuṅkte pr̥thivīmalam 13_014A_0012 pr̥thivīmalam aśnanti ye dvijāḥ śūdrabhojinaḥ 13_014A_0013 śūdrasya karmaniṣṭhāyāṁ vikarmastho ’pi pacyate 13_014A_0014 brāhmaṇaḥ kṣatriyo vaiśyo vikarmasthaś ca pacyate 13_014A_0015 svādhyāyaniratā viprās tathā svastyayane nr̥ṇām 13_014A_0016 rakṣaṇe kṣatriyaṁ prāhur vaiśyaṁ puṣṭyartham eva ca 13_014A_0017 karoti karma yad vaiśyas tad gatvā hy upajīvati 13_014A_0018 kr̥ṣigorakṣyavāṇijyam akutsā vaiśyakarmaṇi 13_014A_0019 śūdrakarma tu yaḥ kuryād avahāya svakarma ca 13_014A_0020 sa vijñeyo yathā śūdro na ca bhojyaḥ kadā cana 13_014A_0021 cikitsakaḥ kāṇḍapr̥ṣṭhaḥ purādhyakṣaḥ purohitaḥ 13_014A_0022 sāṁvatsaro vr̥thādhyāyī sarve te śūdrasaṁmitāḥ 13_014A_0023 śūdrakarmasv athaiteṣu yo bhuṅkte nirapatrapaḥ 13_014A_0024 abhojyabhojanaṁ bhuktvā bhayaṁ prāpnoti dāruṇam 13_014A_0025 kulaṁ vīryaṁ ca tejaś ca tiryagyonitvam eva ca 13_014A_0026 sa prayāti yathā śvā vai niṣkriyo dharmavarjitaḥ 13_014A_0027 bhuṅkte cikitsakasyānnaṁ tad annaṁ ca purīṣavat 13_014A_0028 puṁścalyannaṁ ca mūtraṁ syāt kārukānnaṁ ca śoṇitam 13_014A_0029 vidyopajīvino ’nnaṁ ca yo bhuṅkte sādhusaṁmataḥ 13_014A_0030 tad apy annaṁ yathā śaudraṁ tat sādhuḥ parivarjayet 13_014A_0031 vacanīyasya yo bhuṅkte tam āhuḥ śoṇitaṁ hradam 13_014A_0032 piśunaṁ bhojanaṁ bhuṅkte brahmahatyāsamaṁ viduḥ 13_014A_0033 asatkr̥tam avajñātaṁ na bhoktavyaṁ kadā cana 13_014A_0034 vyādhiṁ kulakṣayaṁ caiva kṣipraṁ prāpnoti brāhmaṇaḥ 13_014A_0035 nagarīrakṣiṇo bhuṅkte śvapacapravaṇo bhavet 13_014A_0036 goghne ca brāhmaṇaghne ca surāpe gurutalpage 13_014A_0037 bhuktvānnaṁ jāyate vipro rakṣasāṁ kulavardhanaḥ 13_014A_0038 nyāsāpahāriṇo bhuktvā kr̥taghne klībavartini 13_014A_0039 jāyate śabarāvāse madhyadeśabahiṣkr̥te 13_014A_0040 abhojyāś caiva bhojyāś ca mayā proktā yathāvidhi 13_014A_0041 kim anyad adya kaunteya mattas tvaṁ śrotum icchasi 13_014A=0041 Colophon. 13_014A=0041 yudhiṣṭhiraḥ 13_014A_0042 uktās tu bhavatā bhojyās tathābhojyāś ca sarvaśaḥ 13_014A_0043 atra me praśnasaṁdehas tan me vada pitāmaha 13_014A_0044 brāhmaṇānāṁ viśeṣeṇa havyakavyapratigrahe 13_014A_0045 nānāvidheṣu bhojyeṣu prāyaścittāni śaṁsa me 13_014A=0045 bhīṣmaḥ 13_014A_0046 hanta vakṣyāmi te rājan brāhmaṇānāṁ mahātmanām 13_014A_0047 pratigraheṣu bhojye ca mucyate yena pāpmanaḥ 13_014A_0048 ghr̥tapratigrahe caiva sāvitrī samidāhutiḥ 13_014A_0049 tilapratigrahe caiva samam etad yudhiṣṭhira 13_014A_0050 māṁsapratigrahe caiva madhuno lavaṇasya ca 13_014A_0051 ādityodayanaṁ sthitvā pūto bhavati brāhmaṇaḥ 13_014A_0052 kāñcanaṁ pratigr̥hyātha japamāno guruśrutim 13_014A_0053 kr̥ṣṇāyasaṁ ca trivr̥taṁ dhārayan mucyate dvijaḥ 13_014A_0054 evaṁ pratigr̥hīte ’tha dhane vastre tathā striyām 13_014A_0055 evam eva naraśreṣṭha suvarṇasya pratigrahe 13_014A_0056 annapratigrahe caiva pāyasekṣurase tathā 13_014A_0057 ikṣutailapavitrāṇāṁ trisaṁdhye ’psu nimajjanam 13_014A_0058 vrīhau puṣpe phale caiva jale piṣṭamaye tathā 13_014A_0059 yāvake dadhidugdhe ca sāvitrīṁ śataśo ’nvitām 13_014A_0060 upānahau ca vastraṁ ca pratigr̥hyaurdhvadehikam 13_014A_0061 japec chataṁ samāyuktas tena mucyeta pāpmanā 13_014A_0062 kṣetrapratigrahe caiva grahasūtakayos tathā 13_014A_0063 trīṇi rātrāṇy upoṣitvā tena pāpmā vimucyate 13_014A_0064 kr̥ṣṇapakṣe tu yaḥ śrāddhaṁ pitr̥̄ṇām aśnute dvijaḥ 13_014A_0065 annam etad ahorātrāt pūto bhavati brāhmaṇaḥ 13_014A_0066 na ca saṁdhyām upāsīta na ca japyaṁ pravartayet 13_014A_0067 na saṁkiret tad annaṁ ca tathā pūyeta brāhmaṇaḥ 13_014A_0068 ityartham aparāhṇe tu pitr̥̄ṇāṁ śrāddham ucyate 13_014A_0069 yathoktānāṁ yad aśnīyur brāhmaṇāḥ pūrvaketitāḥ 13_014A_0070 mr̥takasya tr̥tīyāhe brāhmaṇo yo ’nnam aśnute 13_014A_0071 sa trivelaṁ samunmajya dvādaśāhena śudhyati 13_014A_0072 dvādaśāhe vyatīte tu kr̥taśauco viśeṣataḥ 13_014A_0073 brāhmaṇebhyo havir dattvā mucyate tena pāpmanā 13_014A_0074 mr̥tasya daśarātreṇa prāyaścittāni dāpayet 13_014A_0075 sāvitrīṁ raivatīm iṣṭiṁ kūṣmāṇḍam aghamarṣaṇam 13_014A_0076 mr̥takasya trirātre yaḥ samuddiṣṭe samaśnute 13_014A_0077 sapta triṣavaṇaṁ snātvā pūto bhavati brāhmaṇaḥ 13_014A_0078 siddhim āpnoti vipulām āpadaṁ caiva nāpnuyāt 13_014A_0079 yas tu śūdraiḥ sahāśnīyād brāhmaṇo ’py ekabhojane 13_014A_0080 aśaucaṁ vidhivat tasya śaucamātraṁ vidhīyate 13_014A_0081 yas tu vaiśyaiḥ sahāśnīyād brāhmaṇo ’py ekabhojane 13_014A_0082 sa vai trirātraṁ dīkṣitvā mucyate tena karmaṇā 13_014A_0083 kṣatriyaiḥ saha yo ’śnīyād brāhmaṇo ’py ekabhojane 13_014A_0084 āplutaḥ saha vāsobhis tena mucyeta pāpmanā 13_014A_0085 śūdrasya tu kulaṁ hanti vaiśyasya paśubāndhavān 13_014A_0086 kṣatriyasya śriyaṁ hanti brāhmaṇasya suvarcasam 13_014A_0087 prāyaścittaṁ ca śāntiṁ ca juhuyāt tena mucyate 13_014A_0088 sāvitrīṁ raivatīm iṣṭiṁ kūṣmāṇḍam aghamarṣaṇam 13_014A_0089 athocchiṣṭam athānyonyaṁ saṁprāśen nātra saṁśayaḥ 13_014A_0090 rocanā virajā rātrir maṅgalālambhanāni ca 13_014A=0090 Colophon. % V1 B Dn D1.2.4-9 Cv cont.: 13_014B=0000 yudhiṣṭhiraḥ 13_014B_0001 dānena vartatety āha tapasā caiva bhārata 13_014B_0002 tad etan me manoduḥkhaṁ vyapoha tvaṁ pitāmaha 13_014B_0003 kiṁ svit pr̥thivyāṁ hy etan me bhavāñ śaṁsitum arhati 13_014B=0003 bhīṣmaḥ 13_014B_0004 śr̥ṇu yair dharmaniratais tapasā bhāvitātmabhiḥ 13_014B_0005 lokā hy asaṁśayaṁ prāptā dānapuṇyaratair nr̥paiḥ 13_014B_0006 satkr̥taś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam 13_014B_0007 upadiśya sadā rājan gato lokān anuttamān 13_014B_0008 śibir auśīnaraḥ prāṇān priyasya tanayasya ca 13_014B_0009 brāhmaṇārtham upākr̥tya nākapr̥ṣṭham ito gataḥ 13_014B_0010 pratardanaḥ kāśipatiḥ pradāya tanayaṁ svakam 13_014B_0011 brāhmaṇāyātulāṁ kīrtim iha cāmutra cāśnute 13_014B_0012 rantidevaś ca sāṁkr̥tyo vasiṣṭhāya mahātmane 13_014B_0013 arghyaṁ pradāya vidhival lebhe lokān anuttamān 13_014B_0014 divyaṁ śataśalākaṁ ca yajñārthaṁ kāñcanaṁ śubham 13_014B_0015 chatraṁ devāvr̥dho dattvā brāhmaṇāyāsthito divam 13_014B_0016 bhagavān ambarīṣaś ca brāhmaṇāyāmitaujase 13_014B_0017 pradāya sakalaṁ rāṣṭraṁ suralokam avāptavān 13_014B_0018 sāvitraḥ kuṇḍalaṁ divyaṁ yānaṁ ca janamejayaḥ 13_014B_0019 brāhmaṇāya ca gā dattvā gato lokān anuttamān 13_014B_0020 vr̥ṣādarbhiś ca rājarṣī ratnāni vividhāni ca 13_014B_0021 ramyāṁś cāvasathān dattvā dvijebhyo divam āgamat 13_014B_0022 nimī rāṣṭraṁ ca vaidarbhiḥ kanyāṁ dattvā mahātmane 13_014B_0023 agastyāya gataḥ svargaṁ saputrapaśubāndhavaḥ 13_014B_0024 jāmadagnyaś ca viprāya bhūmiṁ dattvā mahāyaśāḥ 13_014B_0025 rāmo ’kṣayāṁs tathā lokāñ jagāma manaso ’dhikān 13_014B_0026 avarṣati ca parjanye sarvabhūtāni devarāṭ 13_014B_0027 vasiṣṭho jīvayām āsa yena yāto ’kṣayāṁ gatim 13_014B_0028 rāmo dāśarathiś caiva hutvā yajñeṣu vai vasu 13_014B_0029 sa gato hy akṣayān lokān yasya loke mahad yaśaḥ 13_014B_0030 kakṣasenaś ca rājarṣir vasiṣṭhāya mahātmane 13_014B_0031 nyāsaṁ yathāvat saṁnyasya jagāma sumahāyaśāḥ 13_014B_0032 karaṁdhamasya pautras tu marutto ’’vikṣitaḥ sutaḥ 13_014B_0033 kanyām aṅgirase dattvā divam āśu jagāma saḥ 13_014B_0034 brahmadattaś ca pāñcālyo rājā dharmabhr̥tāṁ varaḥ 13_014B_0035 nidhiṁ śaṅkham anujñāpya jagāma paramāṁ gatim 13_014B_0036 rājā mitrasahaś caiva vasiṣṭhāya mahātmane 13_014B_0037 madayantīṁ priyāṁ bhāryāṁ dattvā ca tridivaṁ gataḥ 13_014B_0038 manoḥ putraś ca sudyumno likhitāya mahātmane 13_014B_0039 daṇḍam uddhr̥tya dharmeṇa gato lokān anuttamān 13_014B_0040 sahasracityo rājarṣiḥ prāṇān iṣṭān mahāyaśāḥ 13_014B_0041 brāhmaṇārthe parityajya gato lokān anuttamān 13_014B_0042 sarvakāmaiś ca saṁpūrṇaṁ dattvā veśma hiraṇmayam 13_014B_0043 maudgalyāya gataḥ svargaṁ śatadyumno mahīpatiḥ 13_014B_0044 bhakṣyabhojyasya ca kr̥tān rāśayaḥ parvatopamān 13_014B_0045 śāṇḍilyāya purā dattvā samanyur divam āsthitaḥ 13_014B_0046 nāmnā ca dyutimān nāma śālvarājo mahādyutiḥ 13_014B_0047 dattvā rājyam r̥cīkāya gato lokān anuttamān 13_014B_0048 madirāśvaś ca rājarṣir dattvā kanyāṁ sumadhyamām 13_014B_0049 hiraṇyahastāya gato lokān devair adhiṣṭhitān 13_014B_0050 lomapādaś ca rājarṣiḥ śāntāṁ dattvā sutāṁ prabhuḥ 13_014B_0051 r̥ṣyaśr̥ṅgāya vipulaiḥ sarvaiḥ kāmair ayujyata 13_014B_0052 kautsāya dattvā kanyāṁ tu haṁsīṁ nāma yaśasvinīm 13_014B_0053 gato ’kṣayān ato lokān rājarṣiś ca bhagīrathaḥ 13_014B_0054 dattvā śatasahasraṁ tu gavāṁ rājā bhagīrathaḥ 13_014B_0055 savatsānāṁ kohalāya gato lokān anuttamān 13_014B_0056 ete cānye ca bahavo dānena tapasā ca ha 13_014B_0057 yudhiṣṭhira gatāḥ svargaṁ nivartante punaḥ punaḥ 13_014B_0058 teṣāṁ pratiṣṭhitā kīrtir yāvat sthāsyati medinī 13_014B_0059 gr̥hasthair dānatapasā yair lokā vai vinirjitāḥ 13_014B_0060 śiṣṭānāṁ caritaṁ hy etat kīrtitaṁ me yudhiṣṭhira 13_014B_0061 dānayajñaprajāsargair ete hi divam āsthitāḥ 13_014B_0062 dattvā tu satataṁ te ’stu kauravāṇāṁ dhuraṁdhara 13_014B_0063 dānayajñakriyāyuktā buddhir dharmopacāyinī 13_014B_0064 yatra te nr̥paśārdūla saṁdeho vai bhaviṣyati 13_014B_0065 śvaḥ prabhāte hi vakṣyāmi saṁdhyā hi samupasthitā 13_014B=0065 Colophon. 13_014B=0065 yudhiṣṭhiraḥ 13_014B_0066 śrutaṁ me bhavatas tāta satyavrataparākrama 13_014B_0067 dānadharmeṇa mahatā ye prāptās tridivaṁ nr̥pāḥ 13_014B_0068 imāṁs tu śrotum icchāmi dharmān dharmabhr̥tāṁ vara 13_014B_0069 dānaṁ katividhaṁ deyaṁ kiṁ tasya ca phalaṁ labhet 13_014B_0070 kathaṁ kebhyaś ca dharmyaṁ ca dānaṁ dātavyam iṣyate 13_014B_0071 kaiḥ kāraṇaiḥ katividhaṁ śrotum icchāmi tattvataḥ 13_014B=0071 bhīṣmaḥ 13_014B_0072 śr̥ṇu tattvena kaunteya dānaṁ prati mamānagha 13_014B_0073 yathā dānaṁ pradātavyaṁ sarvavarṇeṣu bhārata 13_014B_0074 dharmād arthād bhayāt kāmāt kāruṇyād iti bhārata 13_014B_0075 dānaṁ pañcavidhaṁ jñeyaṁ kāraṇair yair nibodha tat 13_014B_0076 iha kīrtim avāpnoti pretya cānuttamaṁ sukham 13_014B_0077 iti dānaṁ pradātavyaṁ brāhmaṇebhyo ’nasūyatā 13_014B_0078 dadāti vā dāsyati vā mahyaṁ dattam anena vā 13_014B_0079 ity arthibhyo niśamyaivaṁ sarvaṁ dātavyam arthine 13_014B_0080 nāsyāhaṁ na madīyo ’yaṁ pāpaṁ kuryād vimānitaḥ 13_014B_0081 iti dadyād bhayād eva dr̥ḍhaṁ mūḍhāya paṇḍitaḥ 13_014B_0082 priyo me ’yaṁ priyo ’syāham iti saṁprekṣya buddhimān 13_014B_0083 vayasyāyaivam akliṣṭaṁ dānaṁ dadyād atandritaḥ 13_014B_0084 dīnaś ca yācate cāyam alpenāpi hi tuṣyati 13_014B_0085 iti dadyād daridrāya kāruṇyād iti sarvathā 13_014B_0086 iti pañcavidhaṁ dānaṁ puṇyakīrtivivardhanam 13_014B_0087 yathāśaktyā pradātavyam evam āha prajāpatiḥ 13_014B=0087 Colophon. % For 13.126-13.134, D10 S Kumbh. ed. Madras % ed. and Cv subst.: 13_015=0000 vaiśaṁpāyanaḥ 13_015_0001 anuśāsya śubhair vākyair bhīṣmas tv āha mahāmatim 13_015_0002 prītyā punaḥ sa śuśrūṣur vacanaṁ yad yudhiṣṭhire 13_015=0002 janamejayaḥ 13_015_0003 pitāmaho me viprarṣe bhīṣmaṁ kālavaśaṁ gatam 13_015_0004 kim apr̥cchat tadā rājā sarvasāmāsikaṁ hitam 13_015_0005 ubhayor lokayor yuktaṁ puruṣārtham anuttamam 13_015_0006 tan me vada mahāprājña śrotuṁ kautūhalaṁ hi me 13_015=0006 vaiśaṁpāyanaḥ 13_015_0007 bhūya eva mahārāja śr̥ṇu dharmasamuccayam 13_015_0008 yad apr̥cchat tadā rājā kuntīputro yudhiṣṭhiraḥ 13_015_0009 śaratalpagataṁ bhīṣmaṁ sarvapārthivasaṁnidhau 13_015_0010 ajātaśatruḥ prītātmā punar evābhyabhāṣata 13_015=0010 yudhiṣṭhiraḥ 13_015_0011 pitāmaha mahāprājña sarvaśāstraviśārada 13_015_0012 śrūyatāṁ me hi vacanam arthitvāt prabravīmy aham 13_015_0013 parāvarajño bhūtānāṁ dayāvān sarvajantuṣu 13_015_0014 āgamair bahubhiḥ sphīto bhavān naḥ paramaḥ kule 13_015_0015 tvādr̥śo durlabho loke sāṁprataṁ jñānadarśanaḥ 13_015_0016 bhavatā guruṇā caiva dhanyā bata vayaṁ prabho 13_015_0017 ayaṁ sa kālaḥ saṁprāpto durlabho jñātibāndhavaiḥ 13_015_0018 śāstā nu nāsti naḥ kaś cit tvad r̥te puruṣarṣabha 13_015_0019 tasmād dharmārthasaṁyuktam āyatyāṁ ca hitodayam 13_015_0020 āścaryaṁ paramaṁ vākyaṁ śrotum icchāmi bhārata 13_015_0021 ayaṁ nārāyaṇaḥ śrīmān sarvapārthivasaṁnidhau 13_015_0022 bhavantaṁ bahumānāc ca praṇayāc copasevate 13_015_0023 asyaiva tu samakṣaṁ naḥ pārthivānāṁ tathaiva ca 13_015_0024 itivr̥ttaṁ purāṇaṁ ca śrotr̥̄ṇāṁ paramaṁ hitam 13_015_0025 yadi te ’ham anugrāhyo bhrātr̥bhiḥ sahito ’nagha 13_015_0026 matpriyārthaṁ tu kauravya snehād bhāṣitum arhasi 13_015=0026 vaiśaṁpāyanaḥ 13_015_0027 tasya tad vacanaṁ śrutvā snehād āgataviklavaḥ 13_015_0028 prapibann iva taṁ dr̥ṣṭvā bhīṣmo vacanam abravīt 13_015_0029 śr̥ṇu rājan purā vr̥ttam itihāsaṁ purātanam 13_015_0030 etāvad uktvā gāṅgeyaḥ praṇamya śirasā harim 13_015_0031 dharmarājaṁ samīkṣyedaṁ punar vaktuṁ samārabhat 13_015=0031 Colophon. 13_015_0032 ayaṁ nārāyaṇaḥ śrīmān putrārthaṁ vratakāṅkṣayā 13_015_0033 dīkṣito ’bhūn mahābāhuḥ purā dvādaśavārṣikam 13_015_0034 dīkṣitaṁ keśavaṁ draṣṭum abhijagmur maharṣayaḥ 13_015_0035 sevituṁ ca mahātmānaḥ prīyamāṇā janārdanam 13_015_0036 nāradaḥ parvataś caiva kr̥ṣṇadvaipāyanas tathā 13_015_0037 devalaḥ kāśyapaś caiva hastikāśyapa eva ca 13_015_0038 jamadagniś ca rājendra dhaumyo vālmīkir eva ca 13_015_0039 apare ’pi tapaḥsiddhāḥ satyavrataparāyaṇāḥ 13_015_0040 śiṣyair anugatāḥ sarve brahmavidbhir akalmaṣaiḥ 13_015_0041 keśavas tān abhigatān prītyā saṁpratigr̥hya ca 13_015_0042 teṣām atithisatkāraṁ pūjanārthaṁ kulocitam 13_015_0043 devakītanayo hr̥ṣṭo devatulyam akalpayat 13_015_0044 upaviṣṭeṣu sarveṣu viṣṭareṣu tadānagha 13_015_0045 viśvasteṣu hi tuṣṭeṣu keśavārcanayā punaḥ 13_015_0046 parasparaṁ kathā divyāḥ prāvartanta manoramāḥ 13_015_0047 viṣṇor nārāyaṇasyaiva prasādāt kathayāmi tāḥ 13_015_0048 tasyaiva vratacaryāyāṁ munibhir vismitaḥ purā 13_015_0049 yaś ca govr̥ṣabhāṅkasya prabhāvo ’bhūn mahātmanaḥ 13_015_0050 yatra devī mahādevam apr̥cchat saṁśayān purā 13_015_0051 kathayām āsa śarvas tān devyāḥ priyacikīrṣayā 13_015_0052 umāpatyoś ca saṁvādaṁ śr̥ṇu tāta manoramam 13_015_0053 varṇāśramāṇāṁ dharmaś ca tatra tāta samāhitaḥ 13_015_0054 r̥ṣidharmaś ca nikhilo rājadharmaś ca puṣkalaḥ 13_015_0055 gr̥hasthadharmaś ca śubhaḥ karmapākaphalāni ca 13_015_0056 devaguhyaṁ ca vividhaṁ dānadharmavidhis tadā 13_015_0057 vidhānam atra saṁproktaṁ yamasya niyamasya ca 13_015_0058 yamalokavidhānaṁ ca svargalokavidhis tathā 13_015_0059 prāṇamokṣavidhiś caiva tīrthacaryā ca puṣkalā 13_015_0060 mokṣadharmavidhānaṁ ca sāṁkhyayogasamanvitam 13_015_0061 strīdharmaś ca svayaṁ devyā devadevāya bhāṣitaḥ 13_015_0062 evamādi śubhaṁ sarvaṁ tatra tāta samāhitam 13_015_0063 rudrāṇyāḥ saṁśayapraśno yatra tāta pravartate 13_015_0064 dhanyaṁ yaśasyam āyuṣyaṁ dharmyaṁ ca paramaṁ hitam 13_015_0065 puṣṭiyogam idaṁ divyaṁ kathyamānaṁ mayā śr̥ṇu 13_015_0066 itihāsam imaṁ divyaṁ pavitraṁ paramaṁ śubham 13_015_0067 sāyaṁ prātaḥ sadā samyak śrotavyaṁ ca bubhūṣatā 13_015_0068 tato nārāyaṇo devaḥ saṁkliṣṭo vratacaryayā 13_015_0069 vahnir viniḥsr̥to vaktrāt kr̥ṣṇasyādbhutadarśanaḥ 13_015_0070 agninā tena mahatā niḥsr̥tena mukhād vibhoḥ 13_015_0071 paśyatām eva sarveṣāṁ dagdha eva nagottamaḥ 13_015_0072 mr̥gapakṣisamākīrṇaḥ śvāpadair abhisaṁkulaḥ 13_015_0073 vr̥kṣagulmalatākīrṇo mathito dīnadarśanaḥ 13_015_0074 punaḥ sa dr̥ṣṭamātreṇa hariṇā saumyacetasā 13_015_0075 sa babhūva giriḥ kṣipraṁ praphulladrumakānanaḥ 13_015_0076 siddhacāraṇasaṁghaiś ca prasannair upaśobhitaḥ 13_015_0077 mattavāraṇasaṁyukto nānāpakṣigaṇair yutaḥ 13_015_0078 tad adbhutam acintyaṁ ca sarveṣām abhavad bhr̥śam 13_015_0079 taṁ dr̥ṣṭvā hr̥ṣṭaromāṇaḥ sarve munigaṇās tadā 13_015_0080 vismitāḥ paramāyastāḥ sādhvasākulalocanāḥ 13_015_0081 na kiṁ cid abruvaṁs tatra śubhaṁ vā yadi vetarat 13_015_0082 tato nārāyaṇo devo munisaṁghe suvismite 13_015_0083 tān samīkṣyaiva madhuraṁ babhāṣe puṣkarekṣaṇaḥ 13_015_0084 kimarthaṁ munisaṁghasya vismayo ’yam anuttamaḥ 13_015_0085 etaṁ me saṁśayaṁ sarve yāthātathyam aninditāḥ 13_015_0086 r̥ṣayo vaktum arhanti niścayenārthakovidāḥ 13_015_0087 keśavasya vacaḥ śrutvā tuṣṭuvur munipuṁgavāḥ 13_015_0088 bhavān sr̥jati vai lokān bhavān saṁharati prajāḥ 13_015_0089 bhavāñ śītaṁ bhavān uṣṇaṁ bhavān satyaṁ bhavān kratuḥ 13_015_0090 bhavān ādir bhavān anto bhavato ’nyan na vidyate 13_015_0091 sthāvaraṁ jaṁgamaṁ sarvaṁ tvam eva puruṣottama 13_015_0092 tvattaḥ sarvam idaṁ tāta lokacakraṁ pravartate 13_015_0093 tvam evārhasi tad vaktuṁ mukhād agnivinirgamam 13_015_0094 etan no vismayakaraṁ babhūva madhusūdana 13_015_0095 tato ’dhigatasaṁtrāsā bhavāma puruṣottama 13_015_0096 yad icchet tatra vaktavyaṁ kuto ’smākaṁ niyogataḥ 13_015=0096 bhagavān 13_015_0097 nityaṁ hitārthaṁ lokānāṁ bhavadbhiḥ kriyate tapaḥ 13_015_0098 tasmāl lokahitaṁ guhyaṁ śrūyatāṁ kathayāmi vaḥ 13_015_0099 asuraḥ sāṁprataṁ kaś cid ahito lokanāśanaḥ 13_015_0100 māyāstrakuśalaś caiva baladarpasamanvitaḥ 13_015_0101 babhūva sa mayā vadhyo lokānāṁ hitakāmyayā 13_015_0102 putreṇa me vadho dr̥ṣṭas tasya vai munipuṁgavāḥ 13_015_0103 tadarthaṁ putram evāhaṁ sisr̥kṣur vanam āgataḥ 13_015_0104 ātmanaḥ sadr̥śaṁ putram ahaṁ janayituṁ vrataiḥ 13_015_0105 evaṁ vrataparītasya tapastīvratayā mama 13_015_0106 athātmā mama dehasthaḥ so ’gnir bhūtvā viniḥsr̥taḥ 13_015_0107 viniḥsr̥tya gato draṣṭuṁ kṣaṇena ca pitāmaham 13_015_0108 brahmaṇā manmatho ’naṅgaḥ putratve me prakalpitaḥ 13_015_0109 anujñātaś ca tenaiva punar āyān mamāntikam 13_015_0110 etan me vaiṣṇavaṁ tejo mama vaktrād viniḥsr̥tam 13_015_0111 tattejasā nirmathitaḥ purato ’yaṁ giriḥ sthitaḥ 13_015_0112 dr̥ṣṭvā nāśaṁ gires tasya saumyabhāvatayā mama 13_015_0113 punaḥ sa dr̥ṣṭamātreṇa girir āsīd yathāpuram 13_015_0114 etad guhyaṁ mayā tathyaṁ kathitaṁ vaḥ samāsataḥ 13_015_0115 bhavanto vyathitā yena vismitāś ca tapodhanāḥ 13_015_0116 r̥ṣīṇām evam uktvā tu tān punaḥ pratyabhāṣata 13_015=0116 Colophon. 13_015=0116 bhagavān 13_015_0117 bhavatāṁ darśanād eva prītir abhyadhikā mama 13_015_0118 bhavantas tu tapaḥsiddhā bhavanto devadarśanāḥ 13_015_0119 sarvatra gatimantaś ca jñānavijñānabhāvitāḥ 13_015_0120 gatāgatajñā lokānāṁ sarve nirdhūtakalmaṣāḥ 13_015_0121 tasmād bhavadbhir yat kiṁ cid dr̥ṣṭaṁ vāpy atha vā śrutam 13_015_0122 āścaryabhūtaṁ lokeṣu tad bhavanto bruvantu me 13_015_0123 yuṣmābhiḥ kathitaṁ yat syāt tapasā bhāvitātmabhiḥ 13_015_0124 tat syād amr̥tasaṁkāśaṁ vāṅmadhuśravaṇe spr̥hā 13_015_0125 rāgadveṣaviyuktānāṁ satataṁ satyavādinām 13_015_0126 śraddheyaṁ śravaṇīyaṁ ca vacanaṁ hi satāṁ bhavet 13_015_0127 tatsaṁyogaṁ hi tan me ’stu na vr̥thā kartum arhatha 13_015_0128 bhavatāṁ darśanaṁ tasmāt saphalaṁ tu bhaven mama 13_015_0129 tad ahaṁ sajjanamukhān niḥsr̥taṁ janasaṁsadi 13_015_0130 kathayiṣyāmy aharaho buddhidīpakaraṁ nr̥ṇām 13_015_0131 tad anye vardhayiṣyanti pūjayiṣyanti vāpare 13_015_0132 vākśalyavigatāś cānye praśaṁsanti purātanam 13_015=0132 bhīṣmaḥ 13_015_0133 evaṁ bruvati govinde śravaṇārthaṁ maharṣayaḥ 13_015_0134 vāgbhiḥ sāñjalimālābhir idam ūcur janārdanam 13_015_0135 ayuktam asmān evaṁ tvaṁ vācā varada bhāṣitum 13_015_0136 tvacchāsanamukhāḥ sarve tvadadhīnapariśramāḥ 13_015_0137 evaṁ pūjayituṁ cāsmān na caivārhasi keśava 13_015_0138 tad vastv anyan na paśyāmo yal loke te na vidyate 13_015_0139 divi vā bhuvi vā kiṁ cit tat sarvaṁ hi tvayā tatam 13_015_0140 na vidmahe vayaṁ deva kathyamānaṁ tavāntike 13_015_0141 evam ukto hr̥ṣīkeśaḥ sasmitaṁ cedam abravīt 13_015_0142 ahaṁ mānuṣayonisthaḥ sāṁprataṁ munipuṁgavāḥ 13_015_0143 tasmān mānuṣavad vīryaṁ mama jānīta suvratāḥ 13_015_0144 bhavadbhiḥ kathyamānaṁ ca apūrvam iva tad bhavet 13_015=0144 bhīṣmaḥ 13_015_0145 evaṁ saṁcoditāḥ sarve keśavena mahātmanā 13_015_0146 r̥ṣayaś cānuvartante vāsudevasya śāsanam 13_015_0147 tatas tv r̥ṣigaṇāḥ sarve nāradaṁ devadarśanam 13_015_0148 amanyanta budhā buddhyā samarthaṁ tannibodhane 13_015_0149 r̥ṣir ugratapāś cāyaṁ keśavasya priyo ’dhikam 13_015_0150 purāṇajñaś ca vāgmī ca kāraṇais taṁ ca menire 13_015_0151 sarve tadarhaṇaṁ kr̥tvā nāradaṁ vākyam abruvan 13_015_0152 bhavatā tīrthayātrārthaṁ caratā himavadgirau 13_015_0153 dr̥ṣṭaṁ vai yat tad āścaryaṁ śrotr̥̄ṇāṁ paramaṁ priyam 13_015_0154 tattvaṁ tvam aviśeṣeṇa hitārthaṁ sarvam āditaḥ 13_015_0155 priyārthaṁ keśavasyāsya sa bhavān vaktum arhati 13_015=0155 bhīṣmaḥ 13_015_0156 tadā saṁcoditaḥ sarvair r̥ṣibhir nāradas tathā 13_015_0157 praṇamya śirasā viṣṇuṁ sarvalokahite ratam 13_015_0158 samudvīkṣya hr̥ṣīkeśaṁ vaktum evopacakrame 13_015_0159 tato nārāyaṇasuhr̥n nārado vadatāṁ varaḥ 13_015_0160 śaṁkarasyomayā sārdhaṁ saṁvādam anvabhāṣata 13_015=0160 Colophon. 13_015=0160 nāradaḥ 13_015_0161 bhagavaṁs tīrthayātrārthaṁ tathaiva caratā mayā 13_015_0162 divyam adbhutasaṁkāśaṁ dr̥ṣṭaṁ haimavataṁ vanam 13_015_0163 nānāvr̥kṣalatāyuktaṁ nānāpakṣigaṇair yutam 13_015_0164 nānāratnasamākīrṇaṁ nānābhāvasamanvitam 13_015_0165 divyacandanasaṁyuktaṁ divyadhūpena dhūpitam 13_015_0166 divyapuṣpasamākīrṇaṁ divyagandhena mūrchitam 13_015_0167 siddhacāraṇasaṁvāsaṁ bhūtasaṁghair niṣevitam 13_015_0168 variṣṭhāpsarasākīrṇaṁ nānāgandharvasaṁkulam 13_015_0169 mr̥daṅgamurajodghuṣṭaṁ śaṅkhavīṇābhināditam 13_015_0170 nr̥tyadbhir bhūtasaṁghaiś ca sarvatas tv abhiśobhitam 13_015_0171 nānārūpair virūpaiś ca bhīmarūpair bhayānakaiḥ 13_015_0172 vyāghrasiṁhoragamukhair biḍālavadanais tathā 13_015_0173 kharoṣṭradvīpivadanair gajavaktrais tathaiva ca 13_015_0174 ulūkaśyenavadanaiḥ kākagr̥dhramukhais tathā 13_015_0175 evaṁ bahuvidhākārair bhūtasaṁghair bhr̥śākulam 13_015_0176 nānadyamānaṁ bahudhā harapāriṣadair bhr̥śam 13_015_0177 ghorarūpaṁ sudurdarśaṁ rakṣogaṇaśatair vr̥tam 13_015_0178 samājaṁ tadvane dr̥ṣṭaṁ mayā bhūtapateḥ purā 13_015_0179 pranr̥ttāpsarasaṁ divyaṁ devagandharvanāditam 13_015_0180 ṣaṭpadair upagītaṁ ca prathame māsi mādhave 13_015_0181 utkrośatkrauñcakuraraiḥ sārasair jīvajīvakaiḥ 13_015_0182 mattābhiḥ parapuṣṭābhiḥ kūjantībhiḥ samākulam 13_015_0183 uttamotsavasaṁkāśaṁ bhīmarūpataraṁ tataḥ 13_015_0184 draṣṭuṁ bhavati sarvasya dharmabhāgijanasya ca 13_015_0185 ye cordhvaretasaḥ siddhās tatra tatra samāgatāḥ 13_015_0186 mārtāṇḍaraśmisaṁcārā viśvedevagaṇās tathā 13_015_0187 tathā nāgās tathādityā lokapālā hutāśanāḥ 13_015_0188 vātāś ca sarve vāyanti divyapuṣpasamākulāḥ 13_015_0189 kirantaḥ sarvapuṣpāṇi kiranto ’dbhutadarśanāḥ 13_015_0190 oṣadhyaḥ prajvalantyaś ca dyotayantyo diśo daśa 13_015_0191 vihagāś ca mudā yuktā nr̥tyanti ca nadanti ca 13_015_0192 giraḥ sumadhurās tatra divyā divyajanapriyāḥ 13_015_0193 tatra devo giritaṭe hemadhātuvibhūṣite 13_015_0194 paryaṅka iva babhrāja upaviṣṭo mahādyutiḥ 13_015_0195 vyāghracarmaparīdhāno gajacarmottaracchadaḥ 13_015_0196 vyālayajñopavītaś ca lohitāntravibhūṣitaḥ 13_015_0197 hariśmaśrujaṭo bhīmo bhayakartā suradviṣām 13_015_0198 bhayaghnaḥ sarvabhūtānāṁ bhaktānām abhayaṁkaraḥ 13_015_0199 kiṁnarair devagandharvaiḥ stūyamānaḥ samantataḥ 13_015_0200 r̥ṣibhiś cāpsarobhiś ca sarvataś cāpi śobhitaḥ 13_015_0201 tatra bhūtapateḥ sthānaṁ devadānavasaṁkulam 13_015_0202 sarvatejomayaṁ bhūmnā lokapālaniṣevitam 13_015_0203 mahoragasamākīrṇaṁ sarveṣāṁ lomaharṣaṇam 13_015_0204 bhīmarūpam anirdeśyam apradhr̥ṣyatamaṁ vibho 13_015_0205 tatra bhūtapatiṁ devam āsīnaṁ śikharottame 13_015_0206 r̥ṣayo bhūtasaṁghāś ca praṇamya śirasā haram 13_015_0207 gīrbhiḥ paramaśuddhābhis tuṣṭuvuś ca maheśvaram 13_015_0208 vimuktāś caiva pāpebhyo babhūvur vigatajvarāḥ 13_015_0209 r̥ṣayo vālakhilyāś ca tathā viprarṣayaś ca ye 13_015_0210 ayonijā yonijāś ca tapaḥsiddhā maharṣayaḥ 13_015_0211 tatrasthaṁ devadeveśaṁ bhagavantam upāsate 13_015_0212 tatas tasmin kṣaṇe devī bhūtastrīgaṇasevitā 13_015_0213 haratulyāmbaradharā samānavratacāriṇī 13_015_0214 kāñcanaṁ kalaśaṁ gr̥hya sarvatīrthāmbupūritam 13_015_0215 puṣpavr̥ṣṭyābhivarṣantī divyagandhasamāyutā 13_015_0216 saridvarābhiḥ sarvābhiḥ pr̥ṣṭhato ’nugatā varā 13_015_0217 sevituṁ bhagavatpārśvam ājagāma śucismitā 13_015_0218 āgamya tu gireḥ putrī devadevasya cāntikam 13_015_0219 manaḥpriyaṁ cikīrṣantī krīḍārthaṁ śaṁkarāntike 13_015_0220 manoharābhyāṁ pāṇibhyāṁ haranetre pidhāya tu 13_015_0221 avekṣya hr̥ṣṭā svagaṇān smayantī pr̥ṣṭhataḥ sthitā 13_015_0222 devyā cāndhīkr̥te deve kaśmalaṁ samapadyata 13_015_0223 nimīlite bhūtapatau naṣṭacandrārkatārakam 13_015_0224 niḥsvādhyāyavaṣaṭkāraṁ tamasā cābhisaṁvr̥tam 13_015_0225 viṣaṇṇaṁ bhayasaṁtrastaṁ jagad āsīd bhayākulam 13_015_0226 hāhākāras tv r̥ṣīṇāṁ ca lokānām abhavat tadā 13_015_0227 tamobhibhūte saṁbhrānte loke jīvitaśaṅkite 13_015_0228 tr̥tīyaṁ cāsya saṁbhūtaṁ lalāṭe netram āyatam 13_015_0229 dvādaśādityasaṁkāśaṁ lokān bhāsāv abhāsayat 13_015_0230 tatra netrāgninā tena yugāntāgninibhena vai 13_015_0231 adahyata giriḥ sarvo himavān agrataḥ sthitaḥ 13_015_0232 dahyamāne girau tasmin mr̥gapakṣisamākule 13_015_0233 savidyādharagandharve divyauṣadhasamāyute 13_015_0234 tato girisutā cāpi vismayotphullalocanā 13_015_0235 babhūva ca jagat sarvaṁ tathā vismayasaṁyutam 13_015_0236 paśyatām eva sarveṣāṁ devadānavarakṣasām 13_015_0237 netrajenāgninā tena dagdha eva nagottamaḥ 13_015_0238 taṁ dr̥ṣṭvā mathitaṁ śailaṁ śailaputrī saviklavā 13_015_0239 pituḥ śamanam icchantī papāta bhuvi pādayoḥ 13_015_0240 tad dr̥ṣṭvā devadeveśo devyā duḥkham anuttamam 13_015_0241 haimavatyāḥ priyārthaṁ ca giriṁ punar avaikṣata 13_015_0242 dr̥ṣṭamātro bhagavatā saumyayuktena cetasā 13_015_0243 kṣaṇena himavāñ śailaḥ prakr̥tistho ’bhavat punaḥ 13_015_0244 hr̥ṣṭapuṣṭavihaṁgaś ca praphulladrumakānanaḥ 13_015_0245 siddhacāraṇasaṁghaiś ca prītiyuktaiḥ samākulaḥ 13_015_0246 pitaraṁ prakr̥tisthaṁ tu dr̥ṣṭvā haimavatī bhr̥śam 13_015_0247 abhavat prītisaṁyuktā muditā ca pinākinam 13_015_0248 devī vismayasaṁyuktā praṣṭukāmā maheśvaram 13_015_0249 hitārthaṁ sarvalokānāṁ prajānāṁ hitakāmyayā 13_015_0250 devadevaṁ mahādevī babhāṣedaṁ vaco ’rthavat 13_015_0251 bhagavan devadeveśa śūlapāṇe mahādyute 13_015_0252 vismayo me mahāñ jātas tasmin netrāgnisaṁplute 13_015_0253 kimarthaṁ devadeveśa lalāṭe ’smin prakāśate 13_015_0254 atisūryāgnisaṁkāśaṁ tr̥tīyaṁ netram āyatam 13_015_0255 netrāgninā tu mahatā nirdagdho himavān asau 13_015_0256 punaḥ sa dr̥ṣṭamātras tu prakr̥tisthaḥ pitā mama 13_015_0257 eṣa me saṁśayo deva hr̥di saṁprati vartate 13_015_0258 devadeva namas tubhyaṁ tan me śaṁsitum arhasi 13_015=0258 nāradaḥ 13_015_0259 evam uktas tayā devyā prīyamāṇo ’bravīd bhavaḥ 13_015_0260 sthāne saṁśayituṁ devi dharmajñe priyabhāṣiṇi 13_015_0261 tvad r̥te māṁ hi vai praṣṭuṁ na śakyaṁ kena cit priye 13_015_0262 prakāśaṁ yadi vā guhyaṁ tvatpriyārthaṁ bravīmy aham 13_015_0263 śr̥ṇu tat sarvam akhilam asyāṁ saṁsadi bhāmini 13_015_0264 sarveṣām eva lokānāṁ kūṭasthaṁ viddhi māṁ priye 13_015_0265 madadhīnās trayo lokā yathā viṣṇau tathā mayi 13_015_0266 sraṣṭā viṣṇur ahaṁ goptā iti tad viddhi bhāmini 13_015_0267 tasmād yadā māṁ spr̥śati śubhaṁ vā yadi vetarat 13_015_0268 tathaivedaṁ jagat sarvaṁ tat tad bhavati śobhane 13_015_0269 etad guhyam ajānantyā tvayā bālyād anindite 13_015_0270 netre me pihite devi krīḍanārthaṁ dr̥ḍhavrate 13_015_0271 tvatkr̥te naṣṭacandrārkaṁ jagad āsīd bhr̥śākulam 13_015_0272 naṣṭāditye tamobhūte loke girisute priye 13_015_0273 tr̥tīyaṁ locanaṁ sr̥ṣṭaṁ lokān saṁrakṣituṁ mayā 13_015_0274 asyaiva tejasākṣṇo me mathito ’yaṁ giriḥ śubhe 13_015_0275 vr̥kṣagulmalatākīrṇo vyālādhyuṣitakaṁdaraḥ 13_015_0276 tvatpriyārthaṁ kr̥to devi prakr̥tisthaḥ punar mayā 13_015_0277 kathitaṁ saṁśayasthānaṁ nirviśaṅkā bhava priye 13_015=0277 Colophon. 13_015=0277 nāradaḥ 13_015_0278 kṣaṇajñā devadevasya śrotukāmā priyaṁ hitam 13_015_0279 umā devī mahādevam apr̥cchat punar eva tu 13_015_0280 bhagavan devadeveśa sarvadevanamaskr̥ta 13_015_0281 caturmukho vai bhagavān abhavat kena hetunā 13_015_0282 bhagavan kena vai vaktram aindram adbhutadarśanam 13_015_0283 uttaraṁ cāpi bhagavan paścimaṁ śubhadarśanam 13_015_0284 dakṣiṇaṁ ca mukhaṁ raudraṁ kenordhvaṁ jaṭilāvr̥tam 13_015_0285 yathādiśaṁ mahādeva śrotum icchāmi kāraṇam 13_015_0286 eṣa me saṁśayo deva tan me śaṁsitum arhasi 13_015=0286 maheśvaraḥ 13_015_0287 tad ahaṁ te pravakṣyāmi yat tvaṁ pr̥cchasi bhāmini 13_015_0288 purāsurau mahāghorau lokodvegakarau bhr̥śam 13_015_0289 13_015_0290 sundopasundanāmānāv āsatur bahugarvitau 13_015_0291 aśastravadhyau balinau parasparahitaiṣiṇau 13_015_0292 tayor eva vināśāya nirmitā viśvakarmaṇā 13_015_0293 mr̥gapakṣigaṇānāṁ ca sthāvarāṇāṁ tathaiva ca 13_015_0294 sarvataḥ sāram uddhr̥tya tilaśo lokapūjitā 13_015_0295 tilottameti vikhyātā apsarāḥ sā babhūva ha 13_015_0296 devakāryaṁ kariṣyantī hāvabhāvasamanvitā 13_015_0297 sā tu paryantam āgamya rūpeṇāpratimā bhuvi 13_015_0298 mayā bahumatā ceyaṁ devakāryaṁ kariṣyati 13_015_0299 iti matvā tadā cāhaṁ kurvantīṁ māṁ pradakṣiṇam 13_015_0300 tathaiva tāṁ didr̥kṣuś ca caturvaktro ’bhavaṁ priye 13_015_0301 aindraṁ mukham idaṁ pūrvaṁ tapaścaryāparaṁ sadā 13_015_0302 dakṣiṇaṁ me mukhaṁ divyaṁ raudraṁ saṁharati prajāḥ 13_015_0303 lokakāryaparaṁ nityaṁ paścimaṁ me mukhaṁ priye 13_015_0304 vedān adhīte satatam adbhutaṁ cottaraṁ mukham 13_015_0305 etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 13_015=0305 umā 13_015_0306 bhagavañ śrotum icchāmi śūlapāṇe varaprada 13_015_0307 kimarthaṁ nīlatā kaṇṭhe bhāti barhanibhā tava 13_015=0307 maheśvaraḥ 13_015_0308 hanta te kathayiṣyāmi śr̥ṇu devi samāhitā 13_015_0309 purā yugāntare yatnād amr̥tārthaṁ surāsuraiḥ 13_015_0310 balavadbhir vimathitaś cirakālaṁ mahodadhiḥ 13_015_0311 rajjunā nāgarājena mathyamāne mahodadhau 13_015_0312 viṣaṁ tatra samudbhūtaṁ sarvalokavināśanam 13_015_0313 tad dr̥ṣṭvā vibudhāḥ sarve tadā vimanaso ’bhavan 13_015_0314 grastaṁ hi tan mayā devi lokānāṁ hitakāraṇāt 13_015_0315 tatkr̥tā nīlatā cāsīt kaṇṭhe barhinibhā śubhe 13_015_0316 tadāprabhr̥ti caivāhaṁ nīlakaṇṭha iti smr̥taḥ 13_015_0317 etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 13_015=0317 umā 13_015_0318 nīlakaṇṭha namas te ’stu sarvalokasukhāvaha 13_015_0319 bahūnām āyudhānāṁ tvaṁ pinākaṁ dhartum icchasi 13_015_0320 kimarthaṁ devadeveśa tan me śaṁsitum arhasi 13_015=0320 maheśvaraḥ 13_015_0321 śastrāgamaṁ te vakṣyāmi śr̥ṇu dharmyaṁ śucismite 13_015_0322 yugāntare mahādevi kaṇvo nāma mahāmuniḥ 13_015_0323 sa hi divyāṁ tapaścaryāṁ kartum evopacakrame 13_015_0324 tathā tasya tapo ghoraṁ carataḥ kālaparyayāt 13_015_0325 valmīkaṁ punar udbhūtaṁ tasyaiva śirasi priye 13_015_0326 veṇur valmīkasaṁyogān mūrdhni tasya babhūva ha 13_015_0327 dharamāṇaś ca tat sarvaṁ tapaścaryām athākarot 13_015_0328 tasmai brahmā varaṁ dātuṁ jagāma tapasārcitaḥ 13_015_0329 dattvā tasmai varaṁ devo veṇuṁ dr̥ṣṭvā tv acintayat 13_015_0330 lokakāryaṁ samuddiśya veṇunānena bhāmini 13_015_0331 cintayitvā tam ādāya kārmukārthe nyayojayat 13_015_0332 viṣṇor mama ca sāmarthyaṁ jñātvā lokapitāmahaḥ 13_015_0333 dhanuṣī dve tadā prādād viṣṇave ca mamaiva ca 13_015_0334 pinākaṁ nāma me cāpaṁ śārṅgaṁ nāma harer dhanuḥ 13_015_0335 tr̥tīyam avaśeṣeṇa gāṇḍīvam abhavad dhanuḥ 13_015_0336 tac ca somāya nirdiśya brahmalokaṁ gataḥ punaḥ 13_015_0337 etat te sarvam ākhyātaṁ śastrāgamam anindite 13_015=0337 umā 13_015_0338 bhagavan sarvabhūteśa pinākaparaśupriya 13_015_0339 vāhaneṣu tathānyeṣu satsu bhūtapate tava 13_015_0340 ayaṁ tu vr̥ṣabhaḥ kasmād vāhanatvam upāgamat 13_015_0341 eṣa me saṁśayo deva taṁ me śaṁsitum arhasi 13_015=0341 maheśvaraḥ 13_015_0342 tad ahaṁ te pravakṣyāmi vāhanaṁ sa yathābhavat 13_015_0343 ādisarge purā gāvaḥ śvetavarṇāḥ śucismite 13_015_0344 balasaṁhananopetā darpayuktāś caranti tāḥ 13_015_0345 ahaṁ tu tapa ātiṣṭhe tasmin kāle śubhānane 13_015_0346 ekapādaś cordhvabāhur lokārthaṁ himavadgirau 13_015_0347 gāvo me pārśvam āviśya darpotsiktāḥ samantataḥ 13_015_0348 sthānabhraṁśaṁ tu me devi cakrire bahuśas tathā 13_015_0349 apacāreṇa caitāsāṁ manaḥkṣobho ’bhavan mama 13_015_0350 tasmād dagdhā mayā gāvo roṣāviṣṭena cetasā 13_015_0351 tasmiṁs tu vyasane ghore vartamāne paśūn prati 13_015_0352 anena vr̥ṣabheṇāhaṁ śamitaḥ saṁprasādanaiḥ 13_015_0353 tadāprabhr̥ti śāntāś ca varṇabhedatvam āgatāḥ 13_015_0354 śveto ’yaṁ vr̥ṣabho devi pūrvasaṁskārasaṁyutaḥ 13_015_0355 vāhanatve dhvajatve me tadāprabhr̥ti yojitaḥ 13_015_0356 tasmān me gopatitvaṁ ca devair gobhiś ca kalpitam 13_015_0357 prasannaś cābhavaṁ devi tadā gopatitāṁ gataḥ 13_015=0357 Colophon. 13_015=0357 umā 13_015_0358 bhagavan sarvabhūteśa śūlapāṇe vr̥ṣadhvaja 13_015_0359 āvāseṣu vicitreṣu ramyeṣu ca śubheṣu ca 13_015_0360 satsu cānyeṣu deśeṣu śmaśāne ramase katham 13_015_0361 keśāsthikalile bhīme kapālaśatasaṁkule 13_015_0362 sr̥gālagr̥dhrasaṁpūrṇe śavadhūmasamākule 13_015_0363 citāgniviṣame ghore gahane ca bhayānake 13_015_0364 evaṁ kalevarakṣetre durdarśe ramase katham 13_015_0365 eṣa me saṁśayo deva tan me śaṁsitum arhasi 13_015=0365 maheśvaraḥ 13_015_0366 hanta te kathayiṣyāmi śr̥ṇu devi samāhitā 13_015_0367 āvāsārthaṁ purā devi śuddhānveṣī śucismite 13_015_0368 nādhyagacchaṁ ciraṁ kālaṁ deśaṁ śucitamaṁ śubhe 13_015_0369 eṣa me ’bhiniveśo ’bhūt tasmin kāle prajāḥ prati 13_015_0370 ākulaṁ sumahad ghoraṁ prādurāsīt samantataḥ 13_015_0371 saṁbhūtā bhūtasr̥ṣṭiś ca ghorā lokabhayāvahā 13_015_0372 nānāvarṇavirūpāś ca tīkṣṇadaṁṣṭrāḥ prahāriṇaḥ 13_015_0373 piśācarakṣovadanāḥ prāṇināṁ prāṇahāriṇaḥ 13_015_0374 yatas tataś caranti sma nighnantaḥ prāṇino bhr̥śam 13_015_0375 evaṁ loke kṣayaṁ yāte prāṇihīne pitāmahaḥ 13_015_0376 cintayaṁs tatpratīkāraṁ māṁ ca śaktaṁ hi nigrahe 13_015_0377 evaṁ jñātvā tadā brahmā tasmin karmaṇy ayojayat 13_015_0378 tac ca prāṇidayārthaṁ tu mayāpy anumataṁ priye 13_015_0379 tasmāt saṁrakṣitā devi bhūtebhyaḥ prāṇino bhayāt 13_015_0380 asmāc chmaśānān medhyaṁ tu nāsti kiṁ cid anindite 13_015_0381 niḥsaṁpātaṁ manuṣyāṇāṁ tasmāc chucitamaṁ smr̥tam 13_015_0382 bhūtasr̥ṣṭiṁ tu tāṁ cāhaṁ śmaśāne saṁnyaveśayam 13_015_0383 tatrasthaḥ sarvalokānāṁ vinihanmi priye bhayam 13_015_0384 na ca bhūtagaṇenāhaṁ vinā vasitum utsahe 13_015_0385 tasmān me saṁnivāsāya śmaśāne rocate manaḥ 13_015_0386 medhyakāmair dvijair nityaṁ medhyam ity abhidhīyate 13_015_0387 ācaradbhir vrataṁ raudraṁ mokṣakāmaiś ca sevyate 13_015_0388 sthānaṁ me tatra vihitaṁ vīrasthānam iti priye 13_015_0389 kapālaśatasaṁpūrṇaṁ bhīmarūpaṁ bhayānakam 13_015_0390 madhyāhne saṁdhyayos tatra nakṣatre rudradaivate 13_015_0391 āyuṣkāmair aśuddhair vā na gantavyam iti sthitiḥ 13_015_0392 mad anyena na śakyaṁ hi nihantuṁ bhūtajaṁ bhayam 13_015_0393 tatrastho ’haṁ prajāḥ sarvāḥ pālayāmi dine dine 13_015_0394 manniyogād bhūtasaṁghā na ca ghnantīha kiṁ cana 13_015_0395 tasmāl lokahitārthāya śmaśāne ramayāmy aham 13_015_0396 etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 13_015=0396 umā 13_015_0397 bhagavan devadeveśa trinetra vr̥ṣabhadhvaja 13_015_0398 piṅgalaṁ vikr̥taṁ bhāti rūpaṁ te subhayānakam 13_015_0399 bhasmadigdhaṁ virūpākṣaṁ tīkṣṇadaṁṣṭraṁ jaṭākulam 13_015_0400 vyāghroragatvaksaṁvītaṁ kapilaśmaśrusaṁtatam 13_015_0401 raudraṁ bhayānakaṁ ghoraṁ śūlapaṭṭasasaṁyutam 13_015_0402 kimartham īdr̥śaṁ rūpaṁ tan me śaṁsitum arhasi 13_015=0402 maheśvaraḥ 13_015_0403 tad ahaṁ kathayiṣyāmi śr̥ṇu tattvaṁ samāhitā 13_015_0404 dvividho laukiko bhāvaḥ śītam uṣṇam iti priye 13_015_0405 tayor vigrathitaṁ sarvaṁ saumyāgneyam idaṁ jagat 13_015_0406 saumyatvaṁ satataṁ viṣṇau mayy āgneyaṁ pratiṣṭhitam 13_015_0407 anena vapuṣā nityaṁ sarvalokān bibharmy aham 13_015_0408 raudrākr̥ti virūpākṣaṁ śūlapaṭṭasasaṁyutam 13_015_0409 āgneyam iti me rūpaṁ devi lokahite ratam 13_015_0410 yady ahaṁ viparītaḥ syām etat tyaktvā śubhānane 13_015_0411 tadaiva sarvalokānāṁ viparītaṁ pravartate 13_015_0412 tasmān mayedaṁ dhriyate rūpaṁ lokahitaiṣiṇā 13_015_0413 iti te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=0413 umā 13_015_0414 bhagavan devadeveśa śūlapāṇe vr̥ṣadhvaja 13_015_0415 kimarthaṁ candrarekhā te śirobhāge virocate 13_015_0416 śrotum icchāmy ahaṁ deva tan me śaṁsitum arhasi 13_015=0416 maheśvaraḥ 13_015_0417 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_0418 purāhaṁ kāraṇād devi kopayuktaḥ śucismite 13_015_0419 dakṣayajñavadhārthāya bhūtasaṁghasamāvr̥taḥ 13_015_0420 tasmin kratuvadhe ghore yajñabhāganimittataḥ 13_015_0421 devā vibhraṁśitās te vai yeṣāṁ bhāgaḥ kratau kr̥taḥ 13_015_0422 somas tatra mayā devi kupitena bhr̥śārditaḥ 13_015_0423 paśyaṁś cānaparādhī san pādāṅguṣṭhena pīḍitaḥ 13_015_0424 tathā vinikr̥tenāhaṁ sāmapūrvaṁ prasāditaḥ 13_015_0425 tan me cintayataś cāsīt paścāttāpaḥ punaḥ priye 13_015_0426 tadāprabhr̥ti somaṁ hi śirasā dhārayāmy aham 13_015_0427 evaṁ me pāpahānis tu bhaved iti matir mama 13_015_0428 tadāprabhr̥ti vai somo mūrdhni saṁdr̥śyate sadā 13_015=0428 nāradaḥ 13_015_0429 evaṁ bruvati deveśe vismitāḥ paramarṣayaḥ 13_015_0430 vāgbhiḥ sāñjalimālābhir abhituṣṭuvur īśvaram 13_015_0431 namaḥ śaṁkara deveśa namaḥ sarvajagadguro 13_015_0432 namo devādidevāya namaḥ śaśikalādhara 13_015_0433 namo ghoratarād ghora namo rudra bhayaṁkara 13_015_0434 namaḥ śāntatarāc chānta namaś candrasya pālaka 13_015_0435 namaḥ somāya devāya namas tubhyaṁ caturmukha 13_015_0436 namo bhūtapate śaṁbho jahnukanyāmbuśekhara 13_015_0437 namas triśūlahastāya pannagābharaṇāya ca 13_015_0438 namo ’stu viṣamākṣāya dakṣayajñapradāhaka 13_015_0439 namo ’stu bahunetrāya lokarakṣaṇatatpara 13_015_0440 aho devasya māhātmyaṁ mahādevasya vai kr̥pā 13_015_0441 evaṁ dharmaparatvaṁ ca devadevasya cārhati 13_015_0442 evaṁ bruvatsu muniṣu vaco devy abravīd dharam 13_015_0443 prītyarthaṁ ca munīnāṁ sā kṣaṇajñā paramaṁ hitam 13_015_0444 bhagavan devadeveśa sarvalokanamaskr̥ta 13_015_0445 asya vai r̥ṣisaṁghasya mama ca priyakāmyayā 13_015_0446 varṇāśramagataṁ dharmaṁ vaktum arhasy aśeṣataḥ 13_015_0447 na tr̥ptir asti deveśa śravaṇīyaṁ hi te vacaḥ 13_015_0448 sadharmacāriṇī ceyaṁ bhaktā ceyam iti prabho 13_015_0449 vaktum arhasi deveśa lokānāṁ hitakāmyayā 13_015_0450 yāthātathyena tat sarvaṁ vaktum arhasi śaṁkara 13_015=0450 Colophon. 13_015=0450 maheśvaraḥ 13_015_0451 hanta te kathayiṣyāmi yat te devi manaḥpriyam 13_015_0452 śr̥ṇu tat sarvam akhilaṁ dharmaṁ varṇāśramāśritam 13_015_0453 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ceti caturvidhāḥ 13_015_0454 brahmaṇā vihitāḥ pūrvaṁ lokatantram abhīpsatā 13_015_0455 karmāṇi ca tadarhāṇi śāstreṣu vihitāni vai 13_015_0456 yadi cedekavarṇaṁ syāj jagat sarvaṁ vinaśyati 13_015_0457 sahaiva devair varṇāni catvāri vihitāny uta 13_015_0458 mukhato brāhmaṇāḥ sr̥ṣṭās tasmāt te vāgviśāradāḥ 13_015_0459 bāhubhyāṁ kṣatriyāḥ sr̥ṣṭās tasmād bāhubalānvitāḥ 13_015_0460 udarād udgatā vaiśyās tasmād vārtopajīvinaḥ 13_015_0461 śūdrāś ca pādataḥ sr̥ṣṭās tasmāt te paricārakāḥ 13_015_0462 teṣāṁ dharmāṁś ca karmāṇi śr̥ṇu devi samāhitā 13_015_0463 viprāḥ kr̥tā bhūmidevā lokānāṁ dhāraṇe kr̥tāḥ 13_015_0464 te kaiś cin nāvamantavyā brāhmaṇā hitam icchubhiḥ 13_015_0465 yadi te brāhmaṇā na syur dānayogavahāḥ sadā 13_015_0466 ubhayor lokayor devi sthitir na syāt samāsataḥ 13_015_0467 lokeṣu durlabhaṁ kiṁ tu brāhmaṇatvam iti smr̥tam 13_015_0468 abudho vā daridro vā pūjanīyaḥ sadaiva saḥ 13_015_0469 brāhmaṇaṁ yo ’vamanyeta nindayet krośayec ca vā 13_015_0470 prahareta hared vāpi dhanaṁ teṣāṁ narādhamaḥ 13_015_0471 kārayed dhīnakarmāṇi kāmalobhavimohanāt 13_015_0472 sa ca mām avamanyeta māṁ krośati ca nindati 13_015_0473 mām eva praharen mūḍho maddhanasyāpahārakaḥ 13_015_0474 mamaiva prekṣaṇaṁ kr̥tvā nandate mūḍhacetanaḥ 13_015_0475 svādhyāyo yajanaṁ dānaṁ tasya dharma iti sthitiḥ 13_015_0476 karmāṇy adhyāpanaṁ caiva yājanaṁ ca pratigrahaḥ 13_015_0477 satyaṁ śāntis tapaḥ śaucaṁ tasya dharmaḥ sanātanaḥ 13_015_0478 vikrayo rasadhānyānāṁ brāhmaṇasya vigarhitaḥ 13_015_0479 anāpadi ca śūdrānnaṁ vr̥ṣalīsaṁgrahas tathā 13_015_0480 tapa eva sadā dharmo brāhmaṇasya na saṁśayaḥ 13_015_0481 sa tu dharmārtham utpannaḥ pūrvaṁ dhātrā tapobalāt 13_015_0482 tasyopanayanaṁ dharmo nityaṁ codakadhāraṇam 13_015_0483 rahasyaśravaṇaṁ dharmo vedavrataniṣevaṇam 13_015_0484 agnikāryaṁ paro dharmo nityaṁ yajñopavītitā 13_015_0485 śūdrānnavarjanaṁ dharmo dharmaḥ satpathasevanam 13_015_0486 dharmo nityopavāsitvaṁ brahmacaryaṁ paraṁ tathā 13_015_0487 amr̥tāśyaṁ paraṁ dharmo gr̥hapuṣpabalis tathā 13_015_0488 gr̥hasaṁmārjanaṁ dharma ālepanavidhis tathā 13_015_0489 atithivratatā dharmo dharmas tretāgnidhāraṇam 13_015_0490 iṣṭayaḥ paśubandhāś ca vidhipūrvaṁ paraṁ tapaḥ 13_015_0491 daṁpatyoḥ samaśīlatvaṁ dharmo vai gr̥hamedhinām 13_015_0492 eṣa dvijanmano dharmo gārhasthye dharmadhāraṇam 13_015_0493 yas tu kṣatragato dharmas tvayā devi pracoditaḥ 13_015_0494 tam ahaṁ te pravakṣyāmi śr̥ṇu devi samāhitā 13_015_0495 kṣatriyās tu tathā devi prajānāṁ pālane smr̥tāḥ 13_015_0496 yadi na kṣatriyo loke jagat syād adharottaram 13_015_0497 rakṣaṇāt kṣatriyair eva jagad bhavati śāśvatam 13_015_0498 tasyāpy adhyayanaṁ dānaṁ yajanaṁ dharmataḥ smr̥tam 13_015_0499 bhītānāṁ rakṣaṇaṁ caiva pāpānām anuśāsanam 13_015_0500 satāṁ saṁpoṣaṇaṁ caiva karaṣaḍbhāgajīvanam 13_015_0501 utsāhaḥ śastrajīvitvaṁ tasya dharmāḥ sanātanāḥ 13_015_0502 bhr̥tyānāṁ bharaṇaṁ dharmaḥ kr̥te karmaṇy amoghatā 13_015_0503 samyag raṇadhr̥to dharmo dharmaḥ paurahitakriyā 13_015_0504 vyavahārasthitir nityaṁ guṇam etan mahīpateḥ 13_015_0505 ārtahastaprado rājā dharmaṁ prāpnoty anuttamam 13_015_0506 evaṁ te vihitāḥ pūrvair dharmāḥ karmavidhānataḥ 13_015_0507 tathaiva devi vaiśyāś ca lokayātrāhitāḥ smr̥tāḥ 13_015_0508 anye tān upajīvanti pratyakṣaphaladā hi te 13_015_0509 yadi na syus tathā vaiśyā na bhaveyus tathā pare 13_015_0510 teṣām adhyayanaṁ dānaṁ yajanaṁ dharma iṣyate 13_015_0511 vaiśyasya satataṁ dharmaḥ pāśupālyaṁ kr̥ṣis tathā 13_015_0512 agnihotraparispandās trayo varṇā dvijātayaḥ 13_015_0513 vāṇijyaṁ satpathe sthānam ātitheyaṁ sadā bhavet 13_015_0514 viprāṇāṁ svāgataṁ nyāyo vaiśyadharmaḥ sanātanaḥ 13_015_0515 tilagandharasāś caiva na vikreyāḥ kathaṁ cana 13_015_0516 vaṇikpatham upāsadbhir vaiśyair vaiśyapathi sthitaiḥ 13_015_0517 sarvātithyaṁ trivargasya yathāśakti divāniśam 13_015_0518 evaṁ te vihitā devi lokayātrā svayaṁbhuvā 13_015_0519 tathaiva śūdrā vihitāḥ sarvadharmaprasādhakāḥ 13_015_0520 śūdrāś ca yadi te na syuḥ karmakartā na vidyate 13_015_0521 trayaḥ pūrve śūdramūlās tasmāt karmakarāḥ smr̥tāḥ 13_015_0522 brāhmaṇādiṣu śuśrūṣā dāsadharma iti smr̥taḥ 13_015_0523 vārtā ca kārukarmāṇi śilpaṁ nāṭyaṁ tathaiva ca 13_015_0524 ahiṁsakaḥ śubhācāro daivatadvijavandakaḥ 13_015_0525 śūdro dharmaphalair iṣṭaiḥ svadharmeṇopayujyate 13_015_0526 evamādi tathānyac ca śūdrakarma iti smr̥tam 13_015_0527 te ’py evaṁ vihitā loke karmayogāḥ śubhānane 13_015_0528 evaṁ caturṇāṁ varṇānāṁ puṇyalokāḥ paratra ca 13_015_0529 vihitāś ca tathā dr̥ṣṭā yathāvad dharmacāriṇām 13_015_0530 eṣa varṇāśrayo dharmaḥ karma caiva tadarpaṇam 13_015_0531 kathitaṁ śrotukāmāyāḥ kiṁ bhūyaḥ śrotum icchasi 13_015=0531 umā 13_015_0532 bhagavan devadeveśa namas te vr̥ṣabhadhvaja 13_015_0533 śrotum icchāmy ahaṁ deva dharmam āśramiṇāṁ vibho 13_015=0533 maheśvaraḥ 13_015_0534 athāśramagataṁ dharmaṁ śr̥ṇu devi samāhitā 13_015_0535 āśramāṇāṁ tu yo dharmaḥ kriyate brahmavādibhiḥ 13_015_0536 gr̥hasthaḥ pravaras teṣāṁ gārhasthyavratam āśritaḥ 13_015_0537 pañcayajñakriyā śaucaṁ dāratuṣṭir atandritā 13_015_0538 r̥tukālābhigamanaṁ dānayajñatapāṁsi ca 13_015_0539 avipravāsas tasyeṣṭaṁ svādhyāyaś cāgnipūjanam 13_015_0540 atithīnām ābhimukhyaṁ śaktyā ceṣṭanimantraṇam 13_015_0541 anugrahaś ca sarveṣāṁ manovākkāyakarmabhiḥ 13_015_0542 evamādi śubhaṁ cānyat kuryāt tadvr̥ttavān gr̥hī 13_015_0543 evaṁ saṁcaratas tasya puṇyalokā na saṁśayaḥ 13_015_0544 tathaiva vānaprasthasya dharmāḥ proktāḥ sanātanāḥ 13_015_0545 gr̥havāsaṁ samutsr̥jya niścityaikamanāḥ śubhaiḥ 13_015_0546 vanyair eva sadāhārair vartayed iti ca sthitiḥ 13_015_0547 bhūmiśayyā jaṭāḥ śmaśrucarmavalkaladhāraṇam 13_015_0548 devatātithisatkāro mahākr̥cchrābhipūjanam 13_015_0549 agnihotraṁ triṣavaṇaṁ nityaṁ tasya vidhīyate 13_015_0550 brahmacaryaṁ kṣamā śaucaṁ tasya dharmāḥ sanātanāḥ 13_015_0551 evaṁ sa vigate prāṇe devaloke mahīyate 13_015_0552 yatidharmās tathā devi saṅgāṁs tyaktvā yatas tataḥ 13_015_0553 ākiṁcanyam anārambhaḥ sarvataḥ śaucam ārjavam 13_015_0554 sarvatra bhaikṣacaryā ca sarvatraiva vivāsanam 13_015_0555 sadā dhyānaparatvaṁ ca doṣaśuddhiḥ kṣamā dayā 13_015_0556 tattvānugatabuddhitvaṁ tasya dharmavidhir bhavet 13_015_0557 brahmacārī ca yo devi janmaprabhr̥ti dīkṣitaḥ 13_015_0558 brahmacaryaparo bhūtvā saṁśrayed gurum ātmanaḥ 13_015_0559 sarvakāleṣu sarvatra gurupūjāṁ samācaret 13_015_0560 bhaikṣacaryāgnikāryaṁ ca sadā jalaniṣevaṇam 13_015_0561 svādhyāyaḥ satataṁ devi tasya dharmaḥ sanātanaḥ 13_015_0562 tasya ceṣṭā tu gurvartham āprāṇāntam iti sthitiḥ 13_015_0563 guror abhāve tatputre guruvad vr̥ttim ācaret 13_015_0564 evaṁ so ’py amalām̐l lokān brāhmaṇaḥ pratipadyate 13_015_0565 eṣa te kathito devi dharmaś cāśramavāsinām 13_015_0566 cāturvarṇyāśrame yukto loka ity eva vidyate 13_015_0567 kathitaṁ te samāsena kiṁ bhūyaḥ śrotum icchasi 13_015=0567 Colophon. 13_015=0567 umā 13_015_0568 bhagavan devadeveśa tripurāntaka śaṁkara 13_015_0569 ayaṁ tv r̥ṣigaṇo deva tapas tepa iti prabho 13_015_0570 tapasā karśitā nityaṁ taporjanaparāyaṇāḥ 13_015_0571 asya kiṁlakṣaṇo dharmaḥ kīdr̥śaś cāgamas tathā 13_015_0572 etad icchāmy ahaṁ śrotuṁ tan me vada varaprada 13_015=0572 nāradaḥ 13_015_0573 evaṁ vadantyāṁ rudrāṇyām r̥ṣayaḥ sādhu sādhv iti 13_015_0574 abruvan hr̥ṣṭamanasaḥ sarve tadgatamānasāḥ 13_015_0575 śr̥ṇvantīm r̥ṣidharmāṁs tu r̥ṣayaś cābhyapūjayan 13_015_0576 tvatprasādād vayaṁ devi śroṣyāmaḥ paramaṁ hitam 13_015_0577 dhanyāḥ khalu vayaṁ sarve pādamūlaṁ tavāśritāḥ 13_015_0578 iti sarve tadā devīṁ vācā samabhipūjayan 13_015=0578 maheśvaraḥ 13_015_0579 nyāyatas tvaṁ mahābhāge śrotukāmā manasvini 13_015_0580 hanta te kathayiṣyāmi munidharmaṁ śucismite 13_015_0581 vānaprasthaṁ samāśritya kriyate bahudhā naraiḥ 13_015_0582 bahuśākho bahuvidha r̥ṣidharmaḥ sanātanaḥ 13_015_0583 prāyaśaḥ svargabhogārtham r̥ṣibhiḥ kriyate tapaḥ 13_015_0584 tathā saṁcaratāṁ teṣāṁ devi dharmavidhiṁ śr̥ṇu 13_015_0585 bhūtvā pūrvaṁ gr̥hasthas tu putrānr̥ṇyam avāpya ca 13_015_0586 kalatrakāryaṁ saṁsthāpya kāraṇāt saṁtyajed gr̥ham 13_015_0587 avasthāpya mano dhr̥tyā vyavasāyapuraḥsaraḥ 13_015_0588 nirdvaṁdvo vā sadāro vā vanavāsāya saṁvrajet 13_015_0589 deśāḥ paramapuṇyā ye nadīvanasamanvitāḥ 13_015_0590 ābādhamuktāḥ prāyeṇa tīrthāyatanasaṁyutāḥ 13_015_0591 tatra gatvā vidhiṁ jñātvā dīkṣāṁ kuryād yathākramam 13_015_0592 dīkṣitvaikamanā bhūtvā paricaryāṁ samācaret 13_015_0593 kālyotthānaṁ ca śaucaṁ ca sarvadevapraṇāmanam 13_015_0594 śakr̥dālepanaṁ kāye tyaktadoṣāpramāditā 13_015_0595 sāyaṁ prātaś cābhiṣekam agnihotraṁ yathāvidhi 13_015_0596 kāyaśaucaṁ ca kāryaṁ ca jaṭāvalkaladhāraṇam 13_015_0597 satataṁ vanacaryā ca samitkusumakāraṇāt 13_015_0598 nīvāragrahaṇaṁ kāle śākamūlopacāyanam 13_015_0599 sadāyatanaśaucaṁ ca tasya dharmāya ceṣyate 13_015_0600 atithīnām ābhimukhyaṁ tatparatvaṁ ca sarvaśaḥ 13_015_0601 pādyāsanābhyāṁ saṁpūjā tathāhāranimantraṇam 13_015_0602 agrāmyapacanaṁ kāle pitr̥devārcanaṁ tathā 13_015_0603 paścād atithisatkāras tasya dharmāḥ sanātanāḥ 13_015_0604 śiṣṭair dharmāsane caiva dharmārthasahitāḥ kathāḥ 13_015_0605 pratiśrayavibhāgaś ca bhūmiśayyā śilāsu vā 13_015_0606 vratopavāsayogaś ca kṣamā cendriyanigrahaḥ 13_015_0607 divā rātrau yathāyogaṁ śaucaṁ dharmārthacintanā 13_015_0608 evaṁ dharmāḥ purā dr̥ṣṭāḥ sāmānyā vanavāsinām 13_015_0609 evaṁ vai yatamānasya kāladharmo yadā bhavet 13_015_0610 tadaiva so ’bhijāyeta svargalokaṁ śucismite 13_015_0611 tatra saṁvihitā bhogāḥ svargastrībhir anindite 13_015_0612 paribhraṣṭo yadā svargād viśiṣṭas tu bhaven nr̥pa 13_015_0613 evaṁ dharmaḥ sadā devi sarveṣāṁ vanavāsinām 13_015_0614 etat te kathitaṁ sarvaṁ kiṁ bhūyaḥ śrotum icchasi 13_015=0614 umā 13_015_0615 bhagavan devadeveśa r̥ṣīṇāṁ caritaṁ śubham 13_015_0616 viśeṣadharmān icchāmi śrotuṁ kautūhalaṁ hi me 13_015=0616 maheśvaraḥ 13_015_0617 tad ahaṁ te pravakṣyāmi śr̥ṇu devi samāhitā 13_015_0618 vananityair vanaratair vānaprasthair maharṣibhiḥ 13_015_0619 vanaṁ gurum ivālambya vastavyam iti niścayaḥ 13_015_0620 vīraśayyām upāsadbhir vīrasthānopasevibhiḥ 13_015_0621 vratopavāsair bahubhir grīṣme pañcatapais tathā 13_015_0622 pañcayajñaparair nityaṁ paurṇamāsyaparāyaṇaiḥ 13_015_0623 maṇḍūkaśāyair hemante śaivālāṅkurabhojanaiḥ 13_015_0624 cīravalkalasaṁvītair mr̥gājinadharais tathā 13_015_0625 cāturmāsyaparaiḥ kaiś cid devadharmaparāyaṇaiḥ 13_015_0626 evaṁvidhair vanagatais tapyate sumahat tapaḥ 13_015_0627 evaṁ kr̥tvā śubhaṁ karma paścād yāti triviṣṭapam 13_015_0628 tatrāpi sumahat kālaṁ sa vihr̥tya yathāsukham 13_015_0629 jāyate mānuṣe loke dānabhogasamanvitaḥ 13_015_0630 tapoviśeṣasaṁyuktāḥ kathitās te śucismite 13_015=0630 umā 13_015_0631 bhagavan sarvabhūteśa teṣu ye dārasaṁyutāḥ 13_015_0632 kīdr̥śaṁ caritaṁ teṣāṁ tan me śaṁsitum arhasi 13_015=0632 maheśvaraḥ 13_015_0633 ya ekapatnīdharmāṇaś caranti vipulaṁ tapaḥ 13_015_0634 vindhyapādeṣu ye ke cid ye ca naimiṣavāsinaḥ 13_015_0635 puṣkareṣu ca ye cānye nadīvanasamāśritāḥ 13_015_0636 sarve te vidhidr̥ṣṭena caranti vipulaṁ tapaḥ 13_015_0637 hiṁsādrohavimuktāś ca sarvabhūtānukampinaḥ 13_015_0638 śāntā dāntā jitakrodhāḥ sarvātithyaparāyaṇāḥ 13_015_0639 prāṇiṣv ātmopamā nityam r̥tukālābhigāminaḥ 13_015_0640 svadārasahitā devi caranti vratam uttamam 13_015_0641 vasanti sukham avyagrāḥ putradārasamanvitāḥ 13_015_0642 teṣāṁ paricchadārambhāḥ kr̥tyopakaraṇāni ca 13_015_0643 gr̥hasthavad vidhīyante yathāyogaṁ pramāṇataḥ 13_015_0644 poṣaṇārthaṁ ca dārāṇām agnikāryārtham eva ca 13_015_0645 gāvaś ca karṣaṇaṁ caiva sarvam etad vidhīyate 13_015_0646 evaṁ vanagatair devi kartavyaṁ dārasaṁyutaiḥ 13_015_0647 te svadāraiḥ samāyānti puṇyām̐l lokān dr̥ḍhavratāḥ 13_015_0648 patibhiḥ saha ye dārāś caranti vipulaṁ tapaḥ 13_015_0649 avyagrabhāvād aikātmyāt te ca gacchanti vai divam 13_015_0650 etat te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=0650 Colophon. 13_015=0650 umā 13_015_0651 bhagavan devadeveśa teṣāṁ karmaphalaṁ vibho 13_015_0652 śrotum icchāmy ahaṁ deva prasādāt te varaprada 13_015=0652 maheśvaraḥ 13_015_0653 vānaprasthagataṁ sarvaṁ phalapākaṁ śr̥ṇu priye 13_015_0654 agniyogaṁ vrajan grīṣme naro dvādaśavārṣikam 13_015_0655 rudraloke hi jāyeta vidhidr̥ṣṭena karmaṇā 13_015_0656 udavāsavrataṁ kurvan varṣakāle dr̥ḍhavrataḥ 13_015_0657 somaloke ’bhijāyeta naro dvādaśavārṣikam 13_015_0658 kāṣṭhavan maunam āsthāya naro dvādaśavārṣikam 13_015_0659 marutāṁ lokam āsthāya tatra bhogaiś ca yujyate 13_015_0660 kaṇṭaśarkarasaṁyukte sthaṇḍile saṁviśen muniḥ 13_015_0661 yakṣaloke ’bhijāyeta sahasrāṇi caturdaśa 13_015_0662 varṣāṇāṁ bhogasaṁyukto naro dvādaśavārṣikam 13_015_0663 vīrāsanagato yas tu kaṇṭakāphalakāśritaḥ 13_015_0664 gandharveṣv abhijāyeta naro dvādaśavārṣikam 13_015_0665 vīrasthāyī cordhvabāhur naro dvādaśavārṣikam 13_015_0666 devaloke ’bhijāyeta divyabhogasamanvitaḥ 13_015_0667 pādāṅguṣṭhena yas tiṣṭhed ūrdhvabāhur jitendriyaḥ 13_015_0668 indraloke ’bhijāyeta sahasrāṇi caturdaśa 13_015_0669 āhāraniyamaṁ kr̥tvā munir dvādaśavārṣikam 13_015_0670 nāgaloke ’bhijāyeta saṁvatsaragaṇān bahūn 13_015_0671 evaṁ dr̥ḍhavratā devi vānaprasthāś ca karmabhiḥ 13_015_0672 sthāneṣu teṣu tiṣṭhanti tadvad bhogasamanvitāḥ 13_015_0673 tebhyo bhraṣṭāḥ punar devi jāyante nr̥ṣu bhoginaḥ 13_015_0674 varṇottamakuleṣv eva dhanadhānyasamanvitāḥ 13_015_0675 etat te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=0675 umā 13_015_0676 eṣāṁ yāyāvarāṇāṁ tu dharmam icchāmi mānada 13_015_0677 kr̥payā parayāviṣṭas taṁ me brūhi maheśvara 13_015=0677 maheśvaraḥ 13_015_0678 dharmaṁ yāyāvarāṇāṁ tu śr̥ṇu bhāmini tatparā 13_015_0679 vratopavāsaśuddhāṅgās tīrthasnānaparāyaṇāḥ 13_015_0680 dhr̥timantaḥ kṣamāyuktāḥ satyavrataparāyaṇāḥ 13_015_0681 pakṣamāsopavāsaiś ca karśitā dharmadarśinaḥ 13_015_0682 varṣaśītātapair eva kurvantaḥ paramaṁ tapaḥ 13_015_0683 kālayogena gacchanti śakralokaṁ śucismite 13_015_0684 tatra te bhogasaṁyuktā divyagandhasamanvitāḥ 13_015_0685 divyabhūṣaṇasaṁyuktā vimānavaram āsthitāḥ 13_015_0686 vicaranti yathākāmaṁ divyastrīgaṇasaṁyutāḥ 13_015_0687 etat te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=0687 umā 13_015_0688 teṣāṁ cakracarāṇāṁ tu dharmam icchāmi vai prabho 13_015=0688 maheśvaraḥ 13_015_0689 hanta te kathayiṣyāmi śr̥ṇu śākaṭikaṁ śubhe 13_015_0690 saṁvahanto dhuraṁ dāraiḥ śākaṭānāṁ tu sarvadā 13_015_0691 prārthayante yathā grāmyāḥ śakaṭair bhaikṣacaryayā 13_015_0692 taporjanaparādhīnās tapasā kṣīṇakalmaṣāḥ 13_015_0693 paryaṭanto diśaḥ sarvāḥ kāmakrodhavivarjitāḥ 13_015_0694 svavaśād eva te mr̥tyum abhikāṅkṣanti nityaśaḥ 13_015_0695 indraloke tathā teṣāṁ nirmitā bhogasaṁcayāḥ 13_015_0696 amaraiḥ saha te yānti devavad bhogasaṁyutāḥ 13_015_0697 varāpsarobhiḥ saṁyuktāś cirakālam anindite 13_015_0698 tenaiva kālayogena tridivaṁ yānti śobhane 13_015_0699 tatra pramuditā bhogair vicaranti yathāsukham 13_015_0700 etat te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=0700 umā 13_015_0701 vaikhānasānāṁ vai dharmaṁ śrotum icchāmy ahaṁ prabho 13_015=0701 maheśvaraḥ 13_015_0702 teṣu vaikhānasā nāma vānaprasthāḥ śubhekṣaṇe 13_015_0703 tīvreṇa tapasā yuktā dīptimantaḥ svatejasā 13_015_0704 satyavrataparādhīnās teṣāṁ niṣkalmaṣaṁ tapaḥ 13_015_0705 aśmakuṭṭās tathānye ca dantolūkhalinas tathā 13_015_0706 śīrṇaparṇāśinaś cānye uñchayanti tathāpare 13_015_0707 kapotavratinaś cānye kāpotīṁ vr̥ttim āsthitāḥ 13_015_0708 paśupracāraniratāḥ phenapāś ca tathāpare 13_015_0709 mr̥gavan mr̥gacaryāyāṁ saṁcaranti tathāpare 13_015_0710 abbhakṣā vāyubhakṣāś ca nirāhārās tathaiva ca 13_015_0711 saṁcaranti tapo ghoraṁ vyādhimr̥tyuvivarjitāḥ 13_015_0712 svavaśād eva te mr̥tyum abhikāṅkṣanti nityaśaḥ 13_015_0713 indraloke tathā teṣāṁ nirmitā bhogasaṁcayāḥ 13_015_0714 amaraiḥ saha te yānti devavad bhogasaṁyutāḥ 13_015_0715 varāpsarobhiḥ saṁyuktāś cirakālam anindite 13_015_0716 etat te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=0716 umā 13_015_0717 bhagavañ śrotum icchāmi vālakhilyāṁs tapodhanān 13_015=0717 maheśvaraḥ 13_015_0718 dharmacaryāṁ tathā devi vālakhilyagatāṁ śr̥ṇu 13_015_0719 mr̥ganirmokavasanā nirdvaṁdvās te tapodhanāḥ 13_015_0720 aṅguṣṭhamātrāḥ suśroṇi sveṣv evāṅgeṣu saṁyutāḥ 13_015_0721 te mr̥tyuviṣayātītās tapaḥsiddhās tapobalāḥ 13_015_0722 jitāhārā jitakrodhāḥ sarvabhogeṣu niḥspr̥hāḥ 13_015_0723 tapaścaraṇam icchanto lokārthaṁ paramodyatāḥ 13_015_0724 udyantaṁ satataṁ sūryaṁ stuvanto vividhaiḥ stavaiḥ 13_015_0725 bhāskarasyaiva kiraṇaiḥ saha saṁyānti nityadā 13_015_0726 dyotayante diśaḥ sarvā dharmajñāḥ satyavādinaḥ 13_015_0727 teṣv eva nirmalaṁ satyaṁ lokārthaṁ tu pratiṣṭhitam 13_015_0728 loko ’yaṁ dhāryate devi teṣām eva tapobalāt 13_015_0729 mahātmanāṁ tu tapasā satyena ca śucismite 13_015_0730 kṣamayā ca mahābhāge bhūtānāṁ saṁsthitiṁ viduḥ 13_015_0731 prajārtham api lokārthaṁ mahadbhiḥ kriyate tapaḥ 13_015_0732 tapasā prāpyate sarvaṁ tapasā prāpyate phalam 13_015_0733 duṣprāpam api yal loke tapasā prāpyate hi tat 13_015_0734 pañcabhūtasthitiś caiva lokasr̥ṣṭivivardhanam 13_015_0735 etat sarvaṁ samāsena tapoyogād vinirmitam 13_015_0736 tasmād ayaṁ r̥ṣigaṇas tapas tepa iti priye 13_015_0737 dharmānveṣī tapaḥ kartuṁ yatate satataṁ priye 13_015_0738 amaratvaṁ vaśitvaṁ ca tapasā prārthayet sadā 13_015_0739 etat te kathitaṁ sarvaṁ śr̥ṇvantyās te śrutaṁ priye 13_015_0740 priyārtham r̥ṣisaṁghasya lokānāṁ hitakāmyayā 13_015=0740 nāradaḥ 13_015_0741 iti bruvantaṁ deveśam r̥ṣayaś cāpi tuṣṭuvuḥ 13_015_0742 bhūyaḥ paramakaṁ yatnaṁ tadāprabhr̥ti cakrire 13_015=0742 Colophon. 13_015=0742 umā 13_015_0743 uktas tvayā trivargasya dharmaḥ paramakaḥ śubhaḥ 13_015_0744 sarvavyāpī tu yo dharmo bhagavaṁs tad bravīhi me 13_015=0744 maheśvaraḥ 13_015_0745 brāhmaṇā lokasaṁsāre sr̥ṣṭā dhātrā guṇārthinā 13_015_0746 lokāṁs tārayituṁ yuktā martyeṣu kṣitidevatāḥ 13_015_0747 teṣu tāvat pravakṣyāmi dharmaṁ śubhaphalodayam 13_015_0748 brāhmaṇeṣv abhayo dharmaḥ paramaḥ śubhalakṣaṇaḥ 13_015_0749 ime hi dharmā lokārthaṁ pūrvaṁ sr̥ṣṭāḥ svayaṁbhuvā 13_015_0750 pr̥thivyāṁ sajjanair nityaṁ kīrtyamānaṁ nibodha me 13_015_0751 svadāraniratir dharmo nityaṁ japyaṁ tathaiva ca 13_015_0752 sarvātithyaṁ trivargasya yathāśakti divāniśam 13_015_0753 śūdro dharmaparo nityaṁ śuśrūṣābhimanā bhavet 13_015_0754 traividyo brāhmaṇo vr̥ddho na cādhyayanajīvakaḥ 13_015_0755 trivargaṁ tu vyatikrāntas tasya dharmaḥ sanātanaḥ 13_015_0756 ṣaṭ karmāṇi ca proktāni sr̥ṣṭāni brahmaṇā purā 13_015_0757 dharmiṣṭhāni variṣṭhāni yāni tāni śr̥ṇūttame 13_015_0758 yajanaṁ yājanaṁ caiva dānaṁ pātre pratigrahaḥ 13_015_0759 adhyāpanam adhyayanaṁ ṣaṭkarmā dharmabhāg r̥juḥ 13_015_0760 nityasvādhyāyato dharmo nityayajñaḥ sanātanaḥ 13_015_0761 dānaṁ praśasyate nityaṁ brāhmaṇeṣu trikarmasu 13_015_0762 ayaṁ paramako dharmaḥ saṁvr̥ttaḥ satsu vidyate 13_015_0763 garbhasthāne viśuddhānāṁ dharmasya niyamo mahān 13_015_0764 pañcayajñaviśuddhātmā kratunityo ’nasūyakaḥ 13_015_0765 dānto brāhmaṇasatkartā susaṁmr̥ṣṭaniveśanaḥ 13_015_0766 cakṣurdo manado jihvāsnigdhavarṇapradaḥ sadā 13_015_0767 atithyabhyāgatarataḥ śeṣānnakr̥tabhojanaḥ 13_015_0768 pādyam arghyaṁ yathānyāyam āsanaṁ śayanaṁ tathā 13_015_0769 dīpaṁ pratiśrayaṁ caiva yo dadāti sa dhārmikaḥ 13_015_0770 prātar utthāya vai paścād bhojanena nimantrayet 13_015_0771 satkr̥tyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ 13_015_0772 pravr̥ttilakṣaṇo dharmo gr̥hastheṣu vidhīyate 13_015_0773 tad ahaṁ kīrtayiṣyāmi trivargeṣu ca yad yathā 13_015_0774 ekenāṁśena dharmo ’rthaḥ kartavyo hitam icchatā 13_015_0775 ekenāṁśena kāmārtham ekam aṁśaṁ vivardhayet 13_015_0776 nivr̥ttilakṣaṇaḥ puṇyo dharmo mokṣe vidhīyate 13_015_0777 tasya vr̥ttiṁ pravakṣyāmi tāṁ śr̥ṇuṣva samāhitā 13_015_0778 sarvabhūtadayā dharmo nivr̥ttiparamaḥ sadā 13_015_0779 bubhukṣitaṁ pipāsārtam atithiṁ śrāntam āgatam 13_015_0780 arcayanti varārohe teṣām api phalaṁ mahat 13_015_0781 pātram ity eva dātavyaṁ sarvasmai dharmakāṅkṣibhiḥ 13_015_0782 āgamiṣyati yat pātraṁ tat pātraṁ tārayiṣyati 13_015_0783 kāle saṁprāptam atithiṁ bhoktukāmam upasthitam 13_015_0784 cittaṁ saṁbhāvayet tatra vyāso ’yaṁ samupasthitaḥ 13_015_0785 tasya pūjāṁ yathāśakti saumyacittaḥ prayojayet 13_015_0786 cittamūlo bhaved dharmo dharmamūlaṁ bhaved yaśaḥ 13_015_0787 tasmāt saumyena cittena dātavyaṁ devi sarvadā 13_015_0788 saumyacittas tu yo dadyāt tad dhi dānam anuttamam 13_015_0789 yathāmbubindubhiḥ sūkṣmaiḥ patadbhir medinītale 13_015_0790 kedārāś ca taṭākāni sarāṁsi saritas tathā 13_015_0791 toyapūrṇāni dr̥śyante apratarkyāṇi śobhane 13_015_0792 alpam alpam api hy etad dīyamānaṁ vivardhate 13_015_0793 pīḍayāpi ca bhr̥tyānāṁ dānam eva viśiṣyate 13_015_0794 putradārā dhanaṁ dhānyaṁ na mr̥tān anugacchati 13_015_0795 śreyo dānaṁ ca bhogaś ca dhanaṁ prāpya yaśasvini 13_015_0796 dānena hi mahābhāgā bhavanti manujādhipāḥ 13_015_0797 nāsti bhūmisamaṁ dānaṁ nāsti dānasamo nidhiḥ 13_015_0798 nāsti satyāt paro dharmo nānr̥tāt pātakaṁ param 13_015_0799 āśrame yas tu tapyeta tapomūlaphalāśanaḥ 13_015_0800 ādityābhimukho bhūtvā jaṭāvalkalasaṁvr̥taḥ 13_015_0801 maṇḍūkaśāyī hemante grīṣme pañcatapā bhavet 13_015_0802 samyak tapaś carantīha śraddadhānā vanāśrame 13_015_0803 gr̥hāśramasya te devi kalāṁ nārhanti ṣoḍaśīm 13_015=0803 umā 13_015_0804 gr̥hāśramasya yā caryā vratāni niyamāś ca ye 13_015_0805 yathā ca devatāḥ pūjyāḥ satataṁ gr̥hamedhinā 13_015_0806 yad yac ca parihartavyaṁ gr̥hiṇā tithiparvasu 13_015_0807 tat sarvaṁ śrotum icchāmi kathyamānaṁ tvayā prabho 13_015=0807 maheśvaraḥ 13_015_0808 gr̥hāśramasya yan mūlaṁ phalaṁ dharmo ’yam uttamaḥ 13_015_0809 pādaiś caturbhiḥ satataṁ dharmo yatra pratiṣṭhitaḥ 13_015_0810 sārabhūtaṁ varārohe dadhno ghr̥tam ivoddhr̥tam 13_015_0811 tad ahaṁ te pravakṣyāmi śrūyatāṁ dharmacāriṇi 13_015_0812 śuśrūṣate yaḥ pitaraḥ mātaraṁ ca gr̥hāśrame 13_015_0813 bhartāraṁ caiva yā nārī agnihotraṁ ca ye dvijāḥ 13_015_0814 teṣu teṣu ca prīṇanti devā indrapurogamāḥ 13_015_0815 pitaraḥ pitr̥lokasthāḥ svadharmeṇa sa rajyate 13_015=0815 umā 13_015_0816 mātāpitr̥viyuktānāṁ kā caryā gr̥hamedhinām 13_015_0817 vidhavānāṁ ca nārīṇāṁ bhavān etad bravītu me 13_015=0817 maheśvaraḥ 13_015_0818 devatātithiśuśrūṣā guruvr̥ddhābhivādanam 13_015_0819 ahiṁsā sarvabhūtānām alobhaḥ satyasaṁdhatā 13_015_0820 brahmacaryaṁ śaraṇyatvaṁ śaucaṁ pūrvābhibhāṣaṇam 13_015_0821 kr̥tajñatvam apaiśunyaṁ satataṁ dharmaśīlatā 13_015_0822 dine dvir abhiṣekaṁ ca pitr̥daivatapūjanam 13_015_0823 gavāhnikapradānaṁ ca saṁvibhāgo ’tithiṣv api 13_015_0824 dīpaṁ pratiśrayaṁ caiva dadyāt pādyāsanaṁ tathā 13_015_0825 pañcame ’hani ṣaṣṭhe vā dvādaśe vāpy athāṣṭame 13_015_0826 caturdaśe pañcadaśe brahmacārī sadā bhavet 13_015_0827 śmaśrukarma śirobhyaṅgam añjanaṁ dantadhāvanam 13_015_0828 naiteṣv ahaḥsu kurvīta teṣv alakṣmīḥ pratiṣṭhitā 13_015_0829 vratopavāsaniyamas tapo dānaṁ ca śaktitaḥ 13_015_0830 bharaṇaṁ bhr̥tyavargasya dīnānām anukampanam 13_015_0831 paradāranivr̥ttiś ca svadāreṣu ratiḥ sadā 13_015_0832 śarīram ekaṁ daṁpatyor vidhātrā pūrvanirmitam 13_015_0833 tasmāt svadāranirato brahmacārī vidhīyate 13_015_0834 śīlavr̥ttavinītasya nigr̥hītendriyasya ca 13_015_0835 ārjave vartamānasya sarvabhūtahitaiṣiṇaḥ 13_015_0836 priyātitheś ca kṣāntasya dharmārjitadhanasya ca 13_015_0837 gr̥hāśramapadasthasya kim anyaiḥ kr̥tyam āśramaiḥ 13_015_0838 yathā mātaram āśritya sarve jīvanti jantavaḥ 13_015_0839 tathā gr̥hāśramaṁ prāpya sarve jīvanti cāśramāḥ 13_015_0840 rājānaḥ sarvapāṣaṇḍāḥ sarve raṅgopajīvinaḥ 13_015_0841 vyālagrāhāś ca dambhāś ca corā rājabhaṭās tathā 13_015_0842 savidyāḥ sarvaśilpajñāḥ sarve caiva cikitsakāḥ 13_015_0843 dūrādhvānaṁ prapannāś ca kṣīṇapathyodanā narāḥ 13_015_0844 ete cānye ca bahavas tarkayanti gr̥hāśramam 13_015_0845 mārjārā mūṣikāḥ śvānaḥ sūkarāś ca śukās tathā 13_015_0846 kapotakākacaṭakāḥ sarīsr̥paniṣeviṇaḥ 13_015_0847 araṇyavāsinaś cānye saṁghā ye mr̥gapakṣiṇām 13_015_0848 evaṁ bahuvidhā devi loke ’smin sacarācarāḥ 13_015_0849 gr̥he kṣetre bile caiva śataśo ’tha sahasraśaḥ 13_015_0850 gr̥hasthena kr̥taṁ karma sarvais tair upabhujyate 13_015_0851 upayuktaṁ ca yat teṣāṁ matimān nānuśocati 13_015_0852 dharma ity eva saṁkalpya yat tu tasya phalaṁ śr̥ṇu 13_015_0853 sarvayatnapraṇītasya hayamedhasya yat phalam 13_015_0854 varṣe sa dvādaśe devi phalenaitena yujyate 13_015_0855 āśāpāśavimokṣaś ca viddhi dharmam anuttamam 13_015_0856 vr̥kṣamūlacaro nityaṁ śūnyāgāraniveśanam 13_015_0857 nadīpulinaśāyī ca nadītīram anuvrajan 13_015_0858 vimuktaḥ sarvasaṅgebhyaḥ snehabandhena vai dvijaḥ 13_015_0859 ātmany evātmano bhāvaṁ samāyojyeha te vane 13_015_0860 ātmabhūto yatāhāro mokṣadr̥ṣṭena karmaṇā 13_015_0861 pavitranityo yuktaś ca tasya dharmaḥ sanātanaḥ 13_015_0862 naikatra ramate sakto na caikagrāmagocaraḥ 13_015_0863 yukto ’py aṭati yo ’yukto na caikapulineśayaḥ 13_015_0864 eṣa mokṣavidāṁ dharmo vedoktaḥ satpathe sthitaḥ 13_015=0864 Colophon. 13_015=0864 umā 13_015_0865 devadeva namas tubhyaṁ triyakṣa vr̥ṣabhadhvaja 13_015_0866 śrutaṁ me bhagavan sarvaṁ tvatprasādān maheśvara 13_015_0867 saṁgr̥hītaṁ mayā tac ca tava vākyam anuttamam 13_015_0868 idānīm asti saṁdeho mānuṣeṣv eva kaś cana 13_015_0869 tulyapāṇiśiraḥkāyo rājāyam iti dr̥śyate 13_015_0870 kena karmavipākena sarvaprādhānyam arhati 13_015_0871 sa cāpi daṇḍayan martyān bhartsayan vidhamann api 13_015_0872 pretyabhāve kathaṁ lokām̐l labhate puṇyakarmaṇām 13_015_0873 rājavr̥ttam ahaṁ tasmāc chrotum icchāmi mānada 13_015=0873 maheśvaraḥ 13_015_0874 tad ahaṁ te pravakṣyāmi rājadharmaṁ śubhānane 13_015_0875 rājāyattaṁ hi tat sarvaṁ lokavr̥ttaṁ śubhāśubham 13_015_0876 mahatas tapaso devi phalaṁ rājyam iti smr̥tam 13_015_0877 tapodānamayaṁ rājyaṁ paraṁ sthānaṁ vidhīyate 13_015_0878 tasmād rājñaḥ sadā martyāḥ praṇamanti yatas tataḥ 13_015_0879 nyāyatas tvaṁ mahābhāge śrotukāmāsi bhāmini 13_015_0880 tasmāt tasyaiva caritaṁ jagatpathyaṁ śr̥ṇu priye 13_015_0881 arājake purā tv āsīt prajānāṁ saṁkulaṁ mahat 13_015_0882 tad dr̥ṣṭvā saṁkulaṁ brahmā manuṁ rājye nyaveśayat 13_015_0883 tadāprabhr̥ti saṁdr̥ṣṭaṁ rājñāṁ vr̥ttaṁ śubhāśubham 13_015_0884 tan me śr̥ṇu varārohe tasya pathyaṁ jagaddhitam 13_015_0885 yathā pretya labhet svargaṁ yathā vīryaṁ yaśas tathā 13_015_0886 pitryaṁ vā bhūtapūrvaṁ vā svayam utpādya vā punaḥ 13_015_0887 rājadharmam anuṣṭhāya vidhivad bhoktum arhati 13_015_0888 ātmānam eva prathamaṁ vinayair upapādayet 13_015_0889 anu bhr̥tyān prajāḥ paścād ity eṣa vinayakramaḥ 13_015_0890 svāminaṁ copamāṁ kr̥tvā prajās tadvr̥ttakāṅkṣayā 13_015_0891 svayaṁ vinayasaṁpannā bhavantīha śubhekṣaṇe 13_015_0892 tasmāt pūrvataraṁ rājā ātmānaṁ vinaye nayet 13_015_0893 yo vinītaḥ svayaṁ rājā vinayaty eva vai prajāḥ 13_015_0894 apahāsyo bhavet tādr̥k svadoṣasyānavekṣaṇāt 13_015_0895 vidyābhyāsair vr̥ddhayogair ātmānaṁ vinayaṁ nayet 13_015_0896 vidyā dharmārthaphalinī tadvido vr̥ddhasaṁjñitāḥ 13_015_0897 indriyāṇāṁ jayo devi ata ūrdhvam udāhr̥tam 13_015_0898 ajaye sumahān doṣo rājānaṁ vinipātayet 13_015_0899 pañcaiva svavaśān kr̥tvā tadarthān pañca śoṣayet 13_015_0900 ṣaḍ utsr̥jya yathāyogaṁ jñānena vinayena ca 13_015_0901 śāstracakṣur nayaparo bhūtvā bhr̥tyān samāharet 13_015_0902 vr̥ttaśrutakulopetān upadhābhiḥ parīkṣitān 13_015_0903 amātyān upadhātītān sāpasarpāñ jitendriyān 13_015_0904 yojayeta yathāyogaṁ yathārhaṁ sveṣu karmasu 13_015_0905 amātyā buddhisaṁpannā rāṣṭraṁ bahujanapriyam 13_015_0906 durādharṣaṁ puraśreṣṭhaṁ kośaḥ kr̥cchrasahaḥ smr̥taḥ 13_015_0907 anuraktaṁ balaṁ sāram advaidhaṁ mitram eva ca 13_015_0908 etāḥ prakr̥tayaḥ ṣaṭ ca svāmī ca nayatattvavit 13_015_0909 prajānāṁ rakṣaṇārthāya sarvam etad vinirmitam 13_015_0910 ābhiḥ karaṇabhūtābhiḥ kuryāl lokahitaṁ nr̥paḥ 13_015_0911 ātmarakṣā nr̥pendrasya prajārakṣārtham iṣyate 13_015_0912 tasmāt satatam ātmānaṁ saṁrakṣed apramādavān 13_015_0913 bhojanācchādanāt snānād bahir niṣkramaṇād api 13_015_0914 nityaṁ strīgaṇasaṁyogād rakṣed ātmānam ātmavān 13_015_0915 svebhyaś caiva parebhyaś ca śastrād api viṣād api 13_015_0916 satataṁ putradārebhyo rakṣed ātmānam ātmavān 13_015_0917 sarvebhya eva sthānebhyo rakṣed ātmānam ātmavān 13_015_0918 prajānāṁ rakṣaṇārthāya prajāhitakaro bhavet 13_015_0919 prajākāryaṁ tu tatkāryaṁ prajāsaukhyaṁ tu tatsukham 13_015_0920 prajāpriyaṁ priyaṁ tasya svahitaṁ hi prajāhitam 13_015_0921 prajārthaṁ tasya sarvasvam ātmārthaṁ na vidhīyate 13_015_0922 prakr̥tīnāṁ vivādārthaṁ rāgadveṣau vyudasya ca 13_015_0923 ubhayoḥ pakṣayor vādaṁ śrutvā caiva yathātatham 13_015_0924 tam arthaṁ vimr̥śed buddhyā svayam ā tattvadarśanāt 13_015_0925 tadvidbhir bahubhir vr̥ddhaiḥ sahāsīno narottamaiḥ 13_015_0926 kartāram aparādhaṁ ca deśakālau nayānayau 13_015_0927 jñātvā samyag yathāśāstraṁ tato daṇḍaṁ nayen nr̥ṣu 13_015_0928 evaṁ kurvam̐l labhed dharmaṁ pakṣapātavivarjanāt 13_015_0929 pratyakṣāptopadeśābhyām anumānena vā punaḥ 13_015_0930 boddhavyaṁ satataṁ rājñā deśavr̥ttaṁ śubhāśubham 13_015_0931 cāraiḥ karmapravr̥ttyā ca tad vijñāya vicārayan 13_015_0932 aśubhaṁ nirharet sadyo joṣayec chubham ātmanaḥ 13_015_0933 garhyān vigarhayed eva pūjyān saṁpūjayet tathā 13_015_0934 daṇḍyāṁś ca daṇḍayed devi nātra kāryā vicāraṇā 13_015_0935 pañcāpekṣaṁ sadā mantraṁ kuryād buddhiyutair naraiḥ 13_015_0936 kulavr̥ttaśrutopetair nityaṁ mantraparo bhavet 13_015_0937 kāmarāgeṇa vai mūrkhair naiva mantramanā bhavet 13_015_0938 rājā rāṣṭrahitāpekṣaḥ satyadharmāṇi kārayet 13_015_0939 sarvodyogaṁ svayaṁ kuryād durgādiṣu sadā nr̥paḥ 13_015_0940 deśavr̥ddhikarān bhr̥tyān apramādena kārayet 13_015_0941 deśakṣayakarān sarvān saṁpriyān api varjayet 13_015_0942 ahany ahani saṁpaśyed anujīvigaṇaṁ svayam 13_015_0943 sumukhaḥ supriyo bhūtvā samyag vr̥ttaṁ samādiśet 13_015_0944 adharmyaṁ paruṣaṁ tīkṣṇaṁ vākyaṁ vaktuṁ na cārhati 13_015_0945 nare nare guṇān doṣān samyag veditum arhati 13_015_0946 sveṅgitaṁ vr̥ṇuyād dhairyān na kuryāt kṣudrasaṁvidam 13_015_0947 pareṅgitajño lokajño bhūtvā saṁsargam ācaret 13_015_0948 svataś ca parataś caiva parasparabhayād api 13_015_0949 amānuṣabhayebhyaś ca svāḥ prajāḥ pālayen nr̥paḥ 13_015_0950 lubdhāḥ kaṭhorāś cādhyakṣā mānavā dasyuvr̥ttayaḥ 13_015_0951 nigrāhyā eva te rājñā saṁgr̥hītā yatas tataḥ 13_015_0952 kumārān vinayair eva janmaprabhr̥ti yojayet 13_015_0953 teṣām ātmaguṇopetaṁ yauvarājye niyojayet 13_015_0954 prakr̥tīnāṁ yathā na syād rājyabhraṁśodbhavaṁ bhayam 13_015_0955 etat saṁcintayan nityaṁ tadvidhānaṁ tathārhati 13_015_0956 arājakaṁ kṣaṇam api rāṣṭraṁ na syād dhi śobhane 13_015_0957 ātmano ’nuvidhānāya yauvarājyaṁ sadeṣyate 13_015_0958 kulajānāṁ ca vaidyānāṁ śrotriyāṇāṁ tapasvinām 13_015_0959 anyeṣāṁ vr̥ttayuktānāṁ viśeṣaṁ kartum arhati 13_015_0960 ātmārthaṁ rājyatantrārthaṁ kośasaṁcayam ārabhet 13_015_0961 durgād rāṣṭrāt samudrāc ca vaṇigbhyaḥ puruṣātyayāt 13_015_0962 parātmaguṇasārābhyāṁ bhr̥tyapoṣaṇam ācaret 13_015_0963 vāhanānāṁ vidhāyāgre poṣaṇaṁ yaudhakarmasu 13_015_0964 sādaraḥ satataṁ bhūtvā apekṣāvratam ācaret 13_015_0965 caturdhā vibhajet kośaṁ dharmabhr̥tyātmakāraṇāt 13_015_0966 āpadarthaṁ ca nītijño deśakālavaśena tu 13_015_0967 anāthān vyādhitān vr̥ddhān svadeśe poṣayen nr̥paḥ 13_015_0968 saṁdhiṁ ca vigrahaṁ caiva tadviśeṣāṁs tathāparān 13_015_0969 yathāvat saṁvimr̥śyaiva buddhipūrvaṁ samācaret 13_015_0970 sarveṣāṁ sa priyo bhūtvā maṇḍalaṁ satataṁ caret 13_015_0971 śubheṣv api ca kāryeṣu na caiko ’ntaḥ samācaret 13_015_0972 svataś ca parataś caiva vyasanāni vimr̥śya tu 13_015_0973 pareṇa dhārmikān nyāyān nātīyād dveṣalobhataḥ 13_015_0974 rakṣyatvaṁ vai prajādharmaḥ kṣatradharmas tu rakṣaṇam 13_015_0975 kunr̥paiḥ pīḍitās tasmāt prajāḥ sarvatra pālayet 13_015_0976 yātrākālam avekṣyaiva paścāt kopaḥ phalodayam 13_015_0977 tadyuktāś cāpadaś caiva prāg yānād iti cintayet 13_015_0978 vyasanebhyo balaṁ rakṣen nayato vyayato ’pi vā 13_015_0979 prāyaśo varjayed yuddhaṁ prāṇarakṣaṇakāraṇāt 13_015_0980 kāraṇād eva yoddhavyaṁ nātmanaḥ paradoṣataḥ 13_015_0981 suyuddhe prāṇamokṣaś ca tasya dharmāya iṣyate 13_015_0982 abhiyukto balavatā kuryād āpadvidhiṁ nr̥paḥ 13_015_0983 anunīya tathā sarvān prajānāṁ hitakāraṇāt 13_015_0984 anyaprakr̥tiyuktānāṁ rājñāṁ vr̥ttavicāriṇām 13_015_0985 anyāṁś cāpatprapannānāṁ na tān saṁyoktum arhati 13_015_0986 śubhāśubhaṁ yadā devi vr̥ttaṁ tūbhayataḥ smr̥tam 13_015_0987 ātmaiva tac chubhaṁ kuryād aśubhaṁ yojayet parān 13_015_0988 evam uddeśataḥ proktam alepatvaṁ yathā bhavet 13_015_0989 etad evaṁ samāsena rājadharmaḥ prakīrtitaḥ 13_015_0990 evaṁ saṁvartamānas tu daṇḍayan bhartsayan prajāḥ 13_015_0991 na kilbiṣam avāpnoti padmapatram ivāmbhasā 13_015_0992 evaṁ saṁvartamānasya kāladharmo yadā bhavet 13_015_0993 svargaloke tadā rājā tridaśaiḥ saha toṣyate 13_015_0994 dvividhaṁ rājavr̥ttaṁ ca nyāyabhāgyasamanvitam 13_015_0995 evaṁ nyāyānugaṁ vr̥ttaṁ kathitaṁ te śubhekṣaṇe 13_015_0996 rājyaṁ nyāyānugaṁ nāma buddhiśāstrānugaṁ bhavet 13_015_0997 dharmyaṁ pathyaṁ yaśasyaṁ ca svargyaṁ caiva tathā bhavet 13_015_0998 daivapakṣye sati nr̥pe rājyaṁ nyāyānugaṁ bhavet 13_015_0999 kriyante yatra karmāṇi śāstrayuktiṁ vimr̥śya vai 13_015_1000 kartā dveṣaviyuktaś ca tatra nyāyānugaṁ bhavet 13_015_1001 rājyaṁ bhogānugaṁ nāma ayathāvat pradr̥śyate 13_015_1002 tat tu śāstravinirmuktaṁ satāṁ kopakaraṁ bhavet 13_015_1003 adharmyam ayaśasyaṁ ca durantaṁ ca bhaved dhruvam 13_015_1004 yatra svacchandataḥ sarvaṁ kriyate karma rājabhiḥ 13_015_1005 yatra bhāgyavaśād bhr̥tyā labhante na viśeṣataḥ 13_015_1006 yatra daṇḍyā na daṇḍyante pūjyante vā narādhamāḥ 13_015_1007 yatra santo vihanyante tatra bhāgyānugaṁ bhavet 13_015_1008 śubhāśubhaṁ yadā yatra viparītaṁ pradr̥śyate 13_015_1009 rājñi vāsurapakṣe tu tatra bhāgyānugaṁ bhavet 13_015_1010 bhāgyānuge tu rājāno vartamānā yathātathā 13_015_1011 prāpyākīrtim anarthaṁ ca ihaloke śubhekṣaṇe 13_015_1012 paratra sumahāghoraṁ tamaḥ prāpya duratyayam 13_015_1013 tiṣṭhanti narake devi pralayāntād iti sthitiḥ 13_015_1014 mokṣaṇaṁ duṣkr̥tīnāṁ tu vidyate kālaparyayāt 13_015_1015 nāsty eva mokṣaṇaṁ devi rājñāṁ duṣkr̥takāriṇām 13_015_1016 etat sarvaṁ samāsena rājavr̥ttaṁ śubhāśubham 13_015_1017 kathitaṁ te mahābhāge bhūyaḥ śrotuṁ kim icchasi 13_015=1017 Colophon. 13_015=1017 umā 13_015_1018 devadeva mahādeva sarvadevanamaskr̥ta 13_015_1019 yāni dharmarahasyāni śrotum icchāmi tāny aham 13_015=1019 maheśvaraḥ 13_015_1020 rahasyaṁ śrūyatāṁ devi mānuṣāṇāṁ sukhāvaham 13_015_1021 napuṁsakeṣu vandhyāsu viyonau pr̥thivītale 13_015_1022 utsargo retasas teṣu na kāryo dharmakāṅkṣibhiḥ 13_015_1023 eteṣu bījaṁ prakṣiptaṁ na virohati vai priye 13_015_1024 yatra vā tatra vā bījaṁ dharmārthī notsr̥jet punaḥ 13_015_1025 naro bījavināśena lipyate bhrūṇahatyayā 13_015_1026 ahiṁsā paramo dharmaḥ ahiṁsā paramaṁ sukham 13_015_1027 ahiṁsā dharmaśāstreṣu sarveṣu paramaṁ padam 13_015_1028 devatātithiśuśrūṣā satataṁ dharmaśīlatā 13_015_1029 vedādhyayanayajñāś ca tapo dānaṁ damas tathā 13_015_1030 ācāryaguruśuśrūṣā tīrthābhigamanaṁ tathā 13_015_1031 ahiṁsāyā varārohe kalāṁ nārhanti ṣoḍaśīm 13_015_1032 etat te paramaṁ guhyam ākhyātaṁ paramārcitam 13_015=1032 umā 13_015_1033 yadi dharmas tv ahiṁsāyāṁ kimartham amarottama 13_015_1034 yajñeṣu paśubandheṣu hanyante paśavo dvijaiḥ 13_015_1035 kathaṁ ca bhagavan bhūyo hiṁsamānā narādhipāḥ 13_015_1036 svargaṁ sudurgamaṁ yānti sadā sma ripusūdana 13_015_1037 yasyaiva gosahasrāṇi viṁśatiḥ sādhikāni tu 13_015_1038 ahany ahani hanyante dvijānāṁ māṁsakāraṇāt 13_015_1039 samāṁsaṁ tu sa dattvānnaṁ rantidevo narādhipaḥ 13_015_1040 kathaṁ svargam anuprāptaḥ paraṁ kautūhalaṁ hi me 13_015_1041 kiṁ nu dharmaṁ na śr̥ṇvanti na śraddadhati vā śrutam 13_015_1042 mr̥gayāyai vinirgatya mr̥gān ghnanti narādhipāḥ 13_015_1043 etat sarvaṁ viśeṣeṇa vistareṇa vr̥ṣadhvaja 13_015_1044 śrotum icchāmi bhagavaṁs tattvam etan mamocyatām 13_015=1044 maheśvaraḥ 13_015_1045 bahumānyam idaṁ devi nāsti kaś cid ahiṁsakaḥ 13_015_1046 śrūyatāṁ kāraṇaṁ cātra yathānekavidhaṁ bhavet 13_015_1047 dr̥śyate cāpi loke ’smin na kaś cid avihiṁsakaḥ 13_015_1048 dharaṇīsaṁśritāñ jīvān susūkṣmāṁś caiva madhyamān 13_015_1049 saṁcaraṁś caraṇābhyāṁ ca hanti jīvān anekaśaḥ 13_015_1050 ajñānāj jñānato vāpi ye jīvāḥ śayanāsane 13_015_1051 upāviśañ śayānaś ca hanti jīvān anekaśaḥ 13_015_1052 śirovastreṣu ye jīvā narāṇāṁ svedasaṁbhavāḥ 13_015_1053 tāṁś ca hiṁsanti satataṁ daṁśāṁś ca maśakān api 13_015_1054 jale jīvās tathākāśe pr̥thivī jīvamālinī 13_015_1055 evaṁ jīvākule loke ko ’sau syād yas tv ahiṁsakaḥ 13_015_1056 sthūlamadhyamasūkṣmaiś ca svedavātamahīruhaiḥ 13_015_1057 dr̥śyarūpair adr̥śyaiś ca nānārūpaiś ca bhāmini 13_015_1058 jīvais tatam idaṁ sarvam ākāśaṁ pr̥thivī tathā 13_015_1059 anyonyaṁ te ca hiṁsanti durbalān balavattarāḥ 13_015_1060 matsyā matsyān grasantīha khagāṁś caiva khagās tathā 13_015_1061 sarīsr̥paiś ca jīvanti kapotādyā vihaṁgamāḥ 13_015_1062 bhūcarāḥ khecarāś cānye kravyādā māṁsagr̥ddhinaḥ 13_015_1063 samr̥ddhāḥ paramāṁsais tu bhakṣeran ye ’pi cāparaiḥ 13_015_1064 sattvaiḥ sattvāni jīvanti śataśo ’tha sahasraśaḥ 13_015_1065 apīḍayitvā naivānyaṁ jīvā jīvanti sundari 13_015_1066 sthūlakāyasya sattvasya kharasya mahiṣasya vā 13_015_1067 jīvasyaikasya māṁsena payasā rudhireṇa vā 13_015_1068 tr̥pyante bahavo jīvāḥ kravyādā māṁsabhojinaḥ 13_015_1069 eko jīvasahasrāṇi sadā khādati mānavaḥ 13_015_1070 annādyalpopabhogena dhānyasaṁjñāni yāni tu 13_015_1071 māṁsadhānyaiḥ sabījaiś ca bhojanaṁ parivarjayet 13_015_1072 trirātraṁ pañcarātraṁ vā saptarātram athāpi vā 13_015_1073 dhānyāni yo na hiṁsetāhiṁsakaḥ parikīrtitaḥ 13_015_1074 nāśnāti yāvato jīvāṁs tāvat puṇyena yujyate 13_015_1075 āhārasya viyogena śarīraṁ paritapyate 13_015_1076 tapyamāne śarīre tu śarīraṁ cendriyāṇy api 13_015_1077 vaśe tiṣṭhanti suśroṇi nr̥pāṇām iva kiṁkarāḥ 13_015_1078 niruṇaddhīndriyāṇy eva sa sukhī sa vicakṣaṇaḥ 13_015_1079 indriyāṇāṁ nirodhena dānena ca damena ca 13_015_1080 naraḥ sarvam avāpnoti manasā yad yad icchati 13_015_1081 etan mūlam ahiṁsāyā upavāsaḥ prakīrtitaḥ 13_015_1082 āhāraṁ kurute yas tu bhūmim ākramate ca yaḥ 13_015_1083 sarve te hiṁsakā devi yathā dharmeṣu dr̥śyate 13_015_1084 yathehāhiṁsako devi tattvajño jñāyate naraḥ 13_015_1085 tathā te ’haṁ pravakṣyāmi śrūyatāṁ dharmacāriṇi 13_015_1086 phalāni jīrṇaparṇāni bhasma vā yo ’pi bhakṣayet 13_015_1087 ālekhyam iva niśceṣṭaṁ taṁ manye ’ham ahiṁsakam 13_015_1088 ārambhā hiṁsayā yuktā dhūmenāgnir ivāvr̥tāḥ 13_015_1089 tasmād yas tu nirāhāras taṁ manye ’ham ahiṁsakam 13_015_1090 yas tu sarvaṁ samutsr̥jya dīkṣito niyataḥ śuciḥ 13_015_1091 kr̥tvā maṇḍalamaryādāṁ saṁkalpaṁ kurute naraḥ 13_015_1092 yāvajjīvam anāśitvā kālākāṅkṣī dr̥ḍhavrataḥ 13_015_1093 dhyānena tapasā yuktas taṁ manye ’ham ahiṁsakam 13_015_1094 anyathā hi na paśyāmi naro yaḥ syād ahiṁsakaḥ 13_015_1095 bahu cintyam idaṁ devi nāsti kaś cid ahiṁsakaḥ 13_015_1096 yato yato mahābhāge hiṁsā syān mahatī tataḥ 13_015_1097 nivr̥ttau madhumāṁsābhyāṁ hiṁsā tv alpatarā bhavet 13_015_1098 nivr̥ttiḥ paramo dharmo nivr̥ttiḥ paramaṁ sukham 13_015_1099 manasā vinivr̥ttānāṁ dharmasya nicayo mahān 13_015_1100 manaḥpūrvaṁgamā dharmā adharmāś ca na saṁśayaḥ 13_015_1101 manasā badhyate cāpi mucyate cāpi mānavaḥ 13_015_1102 nigr̥hīte bhavet svargo visr̥ṣṭe narako dhruvaḥ 13_015_1103 ghātakaḥ śastram udyamya manasā cintayed yadi 13_015_1104 āyuḥkṣayaṁ gate ’dyaiṣāṁ mr̥te tu praharāmy aham 13_015_1105 iti yo ghātako hanyān na sa pāpena lipyate 13_015_1106 vidhinā nihataḥ pūrvaṁ nimittaṁ sa tu ghātakaḥ 13_015_1107 vidhir hi balavān devi dustyajaṁ vai purākr̥tam 13_015_1108 jīvāḥ purākr̥tenaiva tiryagyonisarīsr̥pāḥ 13_015_1109 nānāyoniṣu jāyante svakarmapariveṣṭitāḥ 13_015_1110 nānāvidhavicitrāṅgā nānāvīryaparākramāḥ 13_015_1111 nānābhūmipradeśeṣu nānāhārāś ca jantavaḥ 13_015_1112 jāyamānasya jīvasya mr̥tyuḥ pūrvaṁ prajāyate 13_015_1113 sukhaṁ vā yadi vā duḥkhaṁ yathā pūrvaṁ kr̥taṁ tathā 13_015_1114 prāpnuvanti narā mr̥tyuṁ yadā yatra ca yena ca 13_015_1115 nātikrāntuṁ hi śakyaṁ syān nideśaḥ pūrvakarmaṇaḥ 13_015_1116 apramattaḥ pramatteṣu vidhir jāgarti jantuṣu 13_015_1117 na hi tasya priyaḥ kaś cin na dveṣyo na ca madhyamaḥ 13_015_1118 samaḥ sarveṣu bhūteṣu kālaḥ kālaṁ nirīkṣate 13_015_1119 gatāyuṣo hy ākṣipati jīvaṁ sarvasya dehinaḥ 13_015_1120 yathā yena ca martavyaṁ tathā yujyeta mr̥tyunā 13_015_1121 avaśo nīyate tatra martavyaṁ yatra yena tu 13_015_1122 araṇye svagr̥he vāpi rātrau vāhani vā tathā 13_015_1123 yathā yena hi martavyaṁ nānyathā mriyate hi saḥ 13_015_1124 dr̥śyate na ca loke ’smin bhūto bhavyo ’pi vā punaḥ 13_015_1125 vijñānair vikramair vāpi nānāmantrauṣadhair api 13_015_1126 yo hi vañcayituṁ śakto vidhes tu niyatāṁ gatim 13_015_1127 eṣa te ’bhihito devi jīvahiṁsāvidhikramaḥ 13_015=1127 Colophon. 13_015=1127 maheśvaraḥ 13_015_1128 śrūyatāṁ kāraṇaṁ devi yathā hi duratikramaḥ 13_015_1129 vidhiḥ sarveṣu bhūteṣu martavye samupasthite 13_015_1130 āyuḥkṣayeṇopahatāḥ samāgamya varānane 13_015_1131 kīṭāḥ pataṁgā bahavaḥ sthūlāḥ sūkṣmāś ca madhyamāḥ 13_015_1132 prajvalatsu pradīpeṣu svayam eva patanti te 13_015_1133 bahūnāṁ mr̥gayūthānāṁ nānāvananiṣeviṇām 13_015_1134 yas tu kālahatas teṣāṁ sa vai kālena vadhyate 13_015_1135 sūnārthaṁ devi baddhānāṁ kṣīṇāyur yo nibadhyate 13_015_1136 avaśo ghātakasyātha hastaṁ tad ahar eti saḥ 13_015_1137 yathā pakṣigaṇāḥ kṣipraṁ vistīrṇākāśagāminaḥ 13_015_1138 kṣīṇāyuṣo nibadhyante śaktā api palāyitum 13_015_1139 yathā vāricarā mīnā bahavo bahujātayaḥ 13_015_1140 jālaṁ samadhirohanti svayam eva vidher vaśāt 13_015_1141 śalyakasya ca jihvāgraṁ svayam āruhya śobhane 13_015_1142 āyuḥkṣayeṇopahatā nipadyante sarīsr̥pāḥ 13_015_1143 kr̥ṣatāṁ karṣakāṇāṁ ca nāsti buddhir vihiṁsane 13_015_1144 athaiṣāṁ lāṅgalāgrādyair hanyante jantavo ’kṣayāḥ 13_015_1145 pādāgreṇaiva caikena yāṁ hiṁsāṁ kurute naraḥ 13_015_1146 mātaṁgo ’pi na tāṁ kuryāt krūro janmaśatair api 13_015_1147 mriyante yair hi martavyaṁ na tān hanti kr̥ṣīvalaḥ 13_015_1148 kr̥ṣāmīti matis tasya nāsti cintā vihiṁsane 13_015_1149 tasmāj jīvasahasrāṇi hatvāpi na sa lipyate 13_015_1150 vidhinā vihitaḥ pūrvaṁ paścāt prāṇī vipadyate 13_015_1151 evaṁ sarveṣu bhūteṣu vidhir hi duratikramaḥ 13_015_1152 gatāyuṣā na śakyaṁ hi muhūrtam api jīvitum 13_015_1153 jīvitavye na martavyaṁ na bhūtaṁ na bhaviṣyati 13_015_1154 śubhāśubhaṁ karmaphalaṁ na śakyam ativartitum 13_015_1155 tathā tābhiś ca martavyaṁ bhoktavyāś caiva tās tathā 13_015_1156 rantidevasya gāvo vai vidher hi vaśam āgatāḥ 13_015_1157 svayam āyānti gāvo vai hanyante yatra sundari 13_015_1158 gavāṁ vai hanyamānānāṁ rudhiraprabhavā nadī 13_015_1159 carmaṇvatīti vikhyātā khuraśr̥ṅgāsthidurgamā 13_015_1160 rudhiraṁ tāṁ nadīṁ prāpya toyaṁ bhavati śobhane 13_015_1161 medhyaṁ puṇyaṁ pavitraṁ ca gandhavarṇarasair yutam 13_015_1162 tatrābhiṣekaṁ kurvanti kr̥tajapyāḥ kr̥tāhnikāḥ 13_015_1163 dvijā devagaṇāś cāpi lokapālā maheśvarāḥ 13_015_1164 tasya rājñaḥ sadā satre svayam āgamya sundari 13_015_1165 vidhinā pūrvadr̥ṣṭena tanmāṁsam upakalpitam 13_015_1166 mantravat pratigr̥hṇanti yathānyāyaṁ yathāvidhi 13_015_1167 samāṁsaṁ ca sadā hy annaṁ śataśo ’tha sahasraśaḥ 13_015_1168 bhuñjānānāṁ dvijātīnām astam eti divākaraḥ 13_015_1169 gāvo yās tatra hanyante rājñas tasya kratūttame 13_015_1170 paṭhyamāneṣu mantreṣu yathānyāyaṁ yathāvidhi 13_015_1171 tāś ca svargaṁ gatā gāvo rantidevaś ca pārthivaḥ 13_015_1172 sadā satravidhānena siddhiṁ prāpto nareśvaraḥ 13_015_1173 atha yas tu sahāyārtham uktaḥ syāt pārthivair naraḥ 13_015_1174 bhogānāṁ saṁvibhāgena vastrābharaṇabhūṣaṇaiḥ 13_015_1175 sahabhojanasaṁbandhaiḥ satkārair vividhair api 13_015_1176 sahāyakāle saṁprāpte saṁgrāme śastram uddharet 13_015_1177 vyūḍhānīke yathā śastraṁ senayor ubhayor api 13_015_1178 hastyaśvarathasaṁpūrṇe padātibalasaṁkule 13_015_1179 cāmaracchatraśabale dhvajacarmāyudhojjvale 13_015_1180 śaktitomarakuntāsiśūlapaṭṭasadhāribhiḥ 13_015_1181 kūṭamudgaracāpeṣubhusuṇḍhījuṣṭamuṣṭibhiḥ 13_015_1182 bhindipālagadācakraprāsakarpaṇadhāribhiḥ 13_015_1183 nānāpraharaṇair yodhaiḥ senayor ubhayor api 13_015_1184 yuddhaśauṇḍaiḥ pragarjadbhir vr̥ṣeṣu vr̥ṣabhair iva 13_015_1185 śaṅkhaduṁdubhinādena nānātūryaraveṇa ca 13_015_1186 hayaheṣitaśabdena kuñjarāṇāṁ ca br̥ṁhitaiḥ 13_015_1187 yodhānāṁ siṁhanādaiś ca ghaṇṭānāṁ śiñjitasvanaiḥ 13_015_1188 diśaś ca vidiśaś caiva samantād badhirīkr̥tāḥ 13_015_1189 grīṣmānteṣu vigarjadbhir nabhasīva balāhakaiḥ 13_015_1190 rathanemikhuroddhūtair aruṇai raṇareṇubhiḥ 13_015_1191 kapilābhir ivākāśe chādyamāne samantataḥ 13_015_1192 pravr̥tte śastrasaṁpāte yodhānāṁ tatra senayoḥ 13_015_1193 teṣāṁ prahārakṣatajaṁ raktacandanasaprabham 13_015_1194 te sravantaḥ svagātrebhyas tarante raṇamūrdhani 13_015_1195 palāśāśokapuṣpāṇāṁ jaṁgamā iva rāśayaḥ 13_015_1196 raṇe samabhivartanta udyatāyudhapāṇayaḥ 13_015_1197 śobhamānā raṇe śūrā āhvayantaḥ parasparam 13_015_1198 hanyamāneṣv abhighnatsu śūreṣu raṇasaṁkaṭe 13_015_1199 pr̥ṣṭhaṁ dattvātha ye tatra nāyakasya narādhamāḥ 13_015_1200 anāhatā nivartante nāyake vāpy abhīpsati 13_015_1201 te duṣkr̥taṁ prapadyante nāyakasyākhilaṁ narāḥ 13_015_1202 yac cāsti sukr̥taṁ teṣāṁ yujyate tena nāyakaḥ 13_015_1203 ahiṁsā paramo dharma iti ye ’pi narā viduḥ 13_015_1204 saṁgrāmeṣu na yudhyante bhr̥tāś caivānurūpataḥ 13_015_1205 narakaṁ yānti te ghoraṁ bhartr̥piṇḍāpahāriṇaḥ 13_015_1206 yas tu prāṇān parityajya praviśed udyatāyudhaḥ 13_015_1207 saṁgrāmam agnipratimaṁ pataṁgā iva nirbhayam 13_015_1208 sattvam āviśate tatra jñātvā yodhasya niścayam 13_015_1209 āviṣṭaś caiva sattvena nirghr̥ṇo jāyate naraḥ 13_015_1210 prahārair nandayed devi sattvenādhiṣṭhito hi saḥ 13_015_1211 prahāravyathitaś caiva na vaiklavyam upaiti saḥ 13_015_1212 yas tu svaṁ nāyakaṁ rakṣann atighore raṇāṅgaṇe 13_015_1213 tāpayann arisainyāni siṁho mr̥gagaṇān iva 13_015_1214 āditya iva madhyāhne durnirīkṣyo raṇājire 13_015_1215 nirdayo yas tu saṁgrāme praharaty udyatāyudhaḥ 13_015_1216 yajate sa tu pūtātmā saṁgrāmeṇa mahākratum 13_015_1217 varma kr̥ṣṇājinaṁ tasya daṇḍakāṣṭhaṁ dhanuḥ smr̥tam 13_015_1218 ratho vedī dhvajo yūpaḥ kuśāś ca ratharaśmayaḥ 13_015_1219 māno darpas tv ahaṁkāras trayas tretāgnayaḥ smr̥tāḥ 13_015_1220 pratodaś ca sruvas tasya upādhyāyo ’sya sārathiḥ 13_015_1221 srug bhāṇḍaṁ cāpi yat kiṁ cid yajñopakaraṇāni ca 13_015_1222 āyudhāny asya tat sarvaṁ samidhaḥ sāyakāḥ smr̥tāḥ 13_015_1223 svedasrāvaś ca gātrebhyaḥ kṣaudraṁ tasya yaśasvinaḥ 13_015_1224 puroḍāśā nr̥śīrṣāṇi rudhiraṁ cāhutiḥ smr̥tam 13_015_1225 tūṇaś caiva carur jñeyo vasor dhārā vasā smr̥tā 13_015_1226 kravyādā bhūtasaṁghāś ca tasmin yajñe dvijātayaḥ 13_015_1227 teṣāṁ bhakṣānnapānāni hatā nr̥gajavājinaḥ 13_015_1228 bhuñjate te yathākāmaṁ yathā yajñe kim icchake 13_015_1229 nihatānāṁ tu yodhānāṁ vastrābharaṇabhūṣaṇam 13_015_1230 hiraṇyaṁ ca suvarṇaṁ ca yad vai yajñasya dakṣiṇā 13_015_1231 yas tatra hanyate devi gajaskandhagato naraḥ 13_015_1232 brahmalokam avāpnoti raṇeṣv abhimukho hataḥ 13_015_1233 rathamadhyagato vāpi hayapr̥ṣṭhagato ’pi vā 13_015_1234 hanyate yas tu saṁgrāme śakraloke mahīyate 13_015_1235 svarge hantā pūjyate tair hatas tatraiva pūjyate 13_015_1236 dvāv etau sukham edhete hantā yaś caiva hanyate 13_015_1237 tasmāt saṁgrāmam āsādya prahartavyam abhītavat 13_015_1238 nirbhayo yas tu saṁgrāme prahared udyatāyudhaḥ 13_015_1239 rājño vallabhatām eti kulaṁ bhāvayate svakam 13_015_1240 yathā nadīsahasrāṇi praviṣṭāni mahodadhim 13_015_1241 tathā sarve na saṁdeho dharmo dharmabhr̥tāṁ vare 13_015_1242 praviṣṭā rājadharmeṇa ācāryavinayas tathā 13_015_1243 vedoktāś caiva ye dharmāḥ pāṣaṇḍeṣu ca kīrtitāḥ 13_015_1244 tathaiva mānavā dharmā dharmāś cānye tathāpare 13_015_1245 deśajātikulānāṁ ca grāmadharmās tathaiva ca 13_015_1246 ye dharmāḥ pārvatīyeṣu ye dharmāḥ pattanādiṣu 13_015_1247 teṣāṁ pūrvapravr̥ttānāṁ kartavyaṁ parirakṣaṇam 13_015_1248 dharma eva hato hanti dharmo rakṣati rakṣitaḥ 13_015_1249 tasmād dharmo na hantavyaḥ pārthivena viśeṣataḥ 13_015_1250 prajāḥ pālayate yatra dharmeṇa vasudhādhipaḥ 13_015_1251 ṣaṭkarmaniratā viprāḥ pūjyante pitr̥devatāḥ 13_015_1252 naiva tasminn anāvr̥ṣṭir na rogā nāpy upadravāḥ 13_015_1253 dharmaśīlāḥ prajāḥ sarvāḥ svadharmanirate nr̥pe 13_015_1254 eṣṭavyaḥ satataṁ devi yuktācāro narādhipaḥ 13_015_1255 chidrajñaś caiva śatrūṇām apramattaḥ pratāpavān 13_015_1256 śūdrāḥ pr̥thivyāṁ bahavo rājñāṁ bahuvināśakāḥ 13_015_1257 tasmāt pramādaṁ suśroṇi na kuryāt paṇḍito nr̥paḥ 13_015_1258 teṣu mitreṣu tyakteṣu tathā martyeṣu hastiṣu 13_015_1259 visrambho nopagantavyaḥ snānapāneṣu nityaśaḥ 13_015_1260 rājño vallabhatām eti kulaṁ bhāvayate svakam 13_015_1261 yas tu rāṣṭrahitārthāya gobrāhmaṇakr̥te tathā 13_015_1262 bandigrāhāya mitrārthe prāṇāṁs tyajati dustyajān 13_015_1263 sarvakāmadughāṁ dhenuṁ dharaṇīṁ lokadhāriṇīm 13_015_1264 samudrāntāṁ varārohe saśailavanakānanām 13_015_1265 dadyād devi dvijātibhyo vasupūrṇāṁ vasuṁdharām 13_015_1266 na tatsamaṁ varārohe prāṇatyāgī viśiṣyate 13_015_1267 sahasram api yajñānāṁ yajate yadi carddhimān 13_015_1268 yajñais tasya kim āścaryaṁ prāṇatyāgaḥ suduṣkaraḥ 13_015_1269 tasmāt sarveṣu yajñeṣu śastrayajño viśiṣyate 13_015_1270 evaṁ saṁgrāmayajñās te yathātattvam udāhr̥tāḥ 13_015=1270 Colophon. 13_015=1270 maheśvaraḥ 13_015_1271 mr̥gayātrāṁ tu vakṣyāmi śr̥ṇu tāṁ dharmacāriṇi 13_015_1272 mr̥gān hatvā mahīpālo yathā pāpair na lipyate 13_015_1273 nirmānuṣām imāṁ sarve mr̥gā icchanti medinīm 13_015_1274 bhakṣayanti ca sasyāni śāsitavyā nr̥peṇa te 13_015_1275 duṣṭānāṁ śāsanaṁ dharmaḥ śiṣṭānāṁ paripālanam 13_015_1276 kartavyaṁ bhūmipālena nityaṁ kāryeṣu cārjavam 13_015_1277 svargaṁ mr̥gāś ca gacchanti svayaṁ nr̥patinā hatāḥ 13_015_1278 yathā gāvo hy agopālās tathā rāṣṭram anāyakam 13_015_1279 tasmād aṁśās tu devānāṁ gandharvoragarakṣasām 13_015_1280 rājye niyuktā rāṣṭreṣu prajāpālanakāraṇāt 13_015_1281 aśiṣṭaśāsane caiva śiṣṭānāṁ paripālane 13_015_1282 teṣāṁ caryāṁ pravakṣyāmi śrūyatām anupūrvaśaḥ 13_015_1283 yathā pracaratāṁ teṣāṁ pārthivānāṁ yaśasvini 13_015_1284 rāṣṭraṁ dharmo dhanaṁ caiva yaśaḥ kīrtiś ca vardhate 13_015_1285 nr̥pāṇāṁ pūrvam evāyaṁ dharmo dharmabhr̥tāṁ vare 13_015_1286 sabhāprapātaṭākāni devatāyatanāni ca 13_015_1287 brāhmaṇāvasathāś caiva kartavyā nr̥pasattamaiḥ 13_015_1288 brāhmaṇā nāvamantavyā bhasmacchannā ivāgnayaḥ 13_015_1289 kulam utsādayeyus te krodhāviṣṭā dvijātayaḥ 13_015_1290 dhmāyamāno yathā hy agnir nirdahet sarvam indhanam 13_015_1291 tathā krodhāgninā viprā daheyuḥ pr̥thivīm imām 13_015_1292 na hi vipreṣu kruddheṣu rājyaṁ bhuñjanti bhūmipāḥ 13_015_1293 paribhūya dvijān mohād vātāpinahuṣādayaḥ 13_015_1294 sabandhumitrā naṣṭās te dagdhā brāhmaṇamanyubhiḥ 13_015_1295 śarīraṁ cāpi śakrasya kr̥taṁ bhaganirantaram 13_015_1296 tato devagaṇāḥ sarve indrasyārthe mahāmatim 13_015_1297 prasādaṁ kārayām āsuḥ praṇāmastutivandanaiḥ 13_015_1298 tena prītena suśroṇi gautamena mahātmanā 13_015_1299 tac charīraṁ tu śakrasya sahasrabhagacihnitam 13_015_1300 kr̥taṁ netrasahasreṇa kṣaṇenaiva nirantaram 13_015_1301 chittvā meṣasya vr̥ṣaṇau gautamenābhimantritau 13_015_1302 indrasya vr̥ṣaṇau bhūtvā kṣipraṁ vai śleṣam āgatau 13_015_1303 evaṁ vipreṣu kruddheṣu devarājaḥ śatakratuḥ 13_015_1304 aśaktaḥ śāsituṁ rājyaṁ kiṁ punar mānuṣo bhuvi 13_015_1305 krodhāviṣṭo dahed vipraḥ śuṣkendhanam ivānalaḥ 13_015_1306 bhasmīkr̥tya jagat sarvaṁ sr̥jed anyaj jagat punaḥ 13_015_1307 adevān api devān sa kuryād devān adevatāḥ 13_015_1308 tasmān notpādayen manyuṁ manyupraharaṇā dvijāḥ 13_015_1309 mahatsv apy aparādheṣu śāsanaṁ nārhati dvijaḥ 13_015_1310 na ca śastranipātāni na ca prāṇair viyojanam 13_015_1311 dr̥śyate triṣu lokeṣu brāhmaṇānām anindite 13_015_1312 krodhāś ca vipulā ghorāḥ prasādāś cāpy anuttamāḥ 13_015_1313 tasmān notpādayet krodhaṁ nityaṁ pūjyā dvijātayaḥ 13_015_1314 dr̥śyate na sa loke ’smin bhūto vātha bhaviṣyati 13_015_1315 kruddheṣu yo vai vipreṣu rājyaṁ bhuṅkte narādhipaḥ 13_015_1316 na caivopahased viprān na caivopālabhec ca tān 13_015_1317 kālam āsādya kupyec ca kāle kuryād anugraham 13_015_1318 saṁprahāsaś ca bhr̥tyeṣu na kartavyo narādhipaiḥ 13_015_1319 laghutvaṁ caiva prāpnoti ājñā cāsya nivartate 13_015_1320 bhr̥tyānāṁ saṁprahāsena pārthivaḥ paribhūyate 13_015_1321 ayācyāni ca yācanti avaktavyaṁ bruvanti ca 13_015_1322 pūrvam apy ucitair lābhaiḥ paritoṣaṁ na yānti te 13_015_1323 tasmād bhr̥tyeṣu nr̥patiḥ saṁprahāsaṁ vivarjayet 13_015_1324 na viśvased aviśvaste viśvaste ca na viśvaset 13_015_1325 sagotreṣu viśeṣeṇa sarvopāyair na viśvaset 13_015_1326 viśvāsād bhayam utpannaṁ hanyād vr̥kṣam ivāśaniḥ 13_015_1327 pramādād dhanyate rājā lobhena ca vaśīkr̥taḥ 13_015_1328 tasmāt pramādaṁ lobhaṁ ca na kuryān na ca viśvaset 13_015_1329 bhayārtānāṁ paritrātā dīnānugrahakārakaḥ 13_015_1330 tasmāt kr̥tyaviśeṣajño nityaṁ rāṣṭrahite rataḥ 13_015_1331 satyasaṁdhaḥ sthito rājye prajāpālanatatparaḥ 13_015_1332 alubdho nyāyavādī ca ṣaḍbhāgaṁ copajīvati 13_015_1333 kāryākāryaviśeṣajñaḥ sarvaṁ dharmeṇa paśyati 13_015_1334 svarāṣṭreṣu dayāṁ kuryād akāryaṁ na pravartate 13_015_1335 ye caivainaṁ praśaṁsanti ye ca nindanti mānavāḥ 13_015_1336 śatruṁ ca mitravat paśyed aparādhavivarjitam 13_015_1337 aparādhānurūpeṇa duṣṭaṁ daṇḍena śāsayet 13_015_1338 dharmaḥ pravartate tatra yatra daṇḍarucir nr̥paḥ 13_015_1339 nādharmo vidyate tatra yatra rājā kṣamānvitaḥ 13_015_1340 aśiṣṭaśāsanaṁ dharmaḥ śiṣṭānāṁ paripālanam 13_015_1341 vadhyāṁś ca ghātayed yas tu avadhyān parirakṣati 13_015_1342 avadhyā brāhmaṇā gāvo dūtaś caiva pitā tathā 13_015_1343 vidyāṁ grāhayate yaś ca ye ca pūrvopakāriṇaḥ 13_015_1344 striyaś caiva na hantavyā yaś ca sarvātithir naraḥ 13_015_1345 dharaṇīṁ gāṁ hiraṇyaṁ ca siddhānnaṁ ca tilān ghr̥tam 13_015_1346 dadan nityaṁ dvijātibhyo mucyate rājakilbiṣāt 13_015_1347 evaṁ carati yo nityaṁ rājā rāṣṭrahite rataḥ 13_015_1348 tasya rāṣṭraṁ dhanaṁ dharmo yaśaḥ kīrtiś ca vardhate 13_015_1349 na ca pāpair na cānarthair yujyate sa narādhipaḥ 13_015_1350 ṣaḍbhāgam upayuñjan yaḥ prajā rājā na rakṣati 13_015_1351 svacakraparacakrābhyāṁ dhanair vā vikrameṇa vā 13_015_1352 nirudyogo nr̥po yaś ca pararāṣṭranighātane 13_015_1353 svarāṣṭraṁ niṣpratāpasya paracakreṇa hanyate 13_015_1354 yat pāpaṁ paracakrasya paracakrābhighātane 13_015_1355 tat pāpaṁ sakalaṁ rājā hatarāṣṭraḥ prapadyate 13_015_1356 mātulaṁ bhāgineyaṁ vā mātaraṁ śvaśuraṁ gurum 13_015_1357 pitaraṁ varjayitvaikaṁ hanyād ghātakam āgatam 13_015_1358 svasya rāṣṭrasya rakṣārthaṁ yudhyamānas tu yo hataḥ 13_015_1359 saṁgrāme paracakreṇa śrūyatāṁ tasya yā gatiḥ 13_015_1360 vimāne tu varārohe apsarogaṇasevite 13_015_1361 śakralokam ito yāti saṁgrāme nihato nr̥paḥ 13_015_1362 yāvanto lomakūpāḥ syus tasya gātreṣu sundari 13_015_1363 tāvad varṣasahasrāṇi śakraloke mahīyate 13_015_1364 yadi vai mānuṣe loke kadā cid upapadyate 13_015_1365 rājā vā rājamātro vā bhūyo bhavati vīryavān 13_015_1366 tasmād yatno ’nukartavyaḥ svarāṣṭraparipālane 13_015_1367 vyavahāraś ca cāraś ca satataṁ satyasaṁdhatā 13_015_1368 apramādaḥ pramodaś ca vyavasāye ’py acaṇḍatā 13_015_1369 bharaṇaṁ caiva bhr̥tyānāṁ vāhanānāṁ ca poṣaṇam 13_015_1370 yodhānāṁ caiva satkāraḥ kr̥te karmaṇy amoghatā 13_015_1371 śreya eva narendrāṇām iha caiva paratra ca 13_015=1371 Colophon. 13_015=1371 maheśvaraḥ 13_015_1372 paśavaḥ paśubandheṣu ye hanyante ’dhvareṣu ca 13_015_1373 yūpe nibaddhā mantraiś ca yathānyāyaṁ yathāvidhi 13_015_1374 mantrāhutivipūtās te svargaṁ yānti yaśasvini 13_015_1375 tarpitā yajñabhāgeṣu teṣāṁ māṁsair varānane 13_015_1376 agnayas tridaśāś caiva lokapālāḥ saheśvarāḥ 13_015_1377 teṣu tuṣṭeṣu jāyeta tasya yajñasya yat phalam 13_015_1378 tena saṁyujyate devi yajamāno na saṁśayaḥ 13_015_1379 sapatnīkaḥ saputraḥ sa sa pitr̥bhrātr̥bhiḥ saha 13_015_1380 ye tatra dīkṣitā devi sarve svargaṁ prayānti te 13_015_1381 etat te sarvam ākhyātaṁ bhūyaḥ śrotuṁ kim icchasi 13_015=1381 umā 13_015_1382 bhagavan sarvabhūteśa śūlapāṇe mahādyute 13_015_1383 śrotum icchāmy ahaṁ vr̥ttaṁ sarveṣāṁ gr̥hamedhinām 13_015_1384 kīdr̥śaṁ caritaṁ teṣāṁ trivargasahitaṁ prabho 13_015_1385 pratyāyatiḥ kathaṁ teṣāṁ jīvanārtham udāhr̥tam 13_015_1386 vartamānāḥ kathaṁ sarve prāpnuvanty uttamāṁ gatim 13_015_1387 etat sarvaṁ samāsena vaktum arhasi mānada 13_015=1387 maheśvaraḥ 13_015_1388 nyāyatas tvaṁ mahābhāge śrotukāmāsi bhāmini 13_015_1389 prāyaśo lokasadvr̥ttam iṣyate gr̥havāsinām 13_015_1390 teṣāṁ saṁrakṣaṇārthāya rājānaḥ saṁsmr̥tā bhuvi 13_015_1391 sarveṣām atha martyānāṁ vr̥ttiṁ sāmānyataḥ śr̥ṇu 13_015_1392 vidyā vārttā ca sevā ca kārutvaṁ nāṭyatā tathā 13_015_1393 ity ete jīvanārthāya martyānāṁ vihitāḥ priye 13_015_1394 api janmaphalaṁ tāvan mānuṣāṇāṁ viśeṣataḥ 13_015_1395 vihitaṁ tat svavr̥ttena tan me nigadataḥ śr̥ṇu 13_015_1396 karmakṣetraṁ hi mānuṣyaṁ bhogaduḥkhayutāḥ pare 13_015_1397 sarveṣāṁ prāṇināṁ tasmān mānuṣye vr̥ttam iṣyate 13_015_1398 vidyāyogas tu sarveṣāṁ pūrvam eva vidhīyate 13_015_1399 kāryākāryaṁ vijānāti vidyayā devi nānyathā 13_015_1400 vidyayā sphīyate jñānaṁ jñānāt tattvavidarśanam 13_015_1401 dr̥ṣṭatattvo vinītātmā sarvārthasya ca bhājanam 13_015_1402 śakyaṁ vidyāvinītena loke saṁjīvanaṁ sukham 13_015_1403 ātmānaṁ vidyayā tasmāt pūrvaṁ kr̥tvā tu bhājanam 13_015_1404 vaśyendriyo jitakrodho bhūtvātmānaṁ tu bhāvayet 13_015_1405 bhāvayitvā tathātmānaṁ pūjanīyaḥ satām api 13_015_1406 kulānuvr̥ttaṁ vr̥ttaṁ vā pūrvam eva samāśrayet 13_015_1407 iṣyate gr̥havāsāya dārakarma yathāpuram 13_015_1408 yadi ced vidyayā caiva vr̥ttiṁ kāṅkṣed athātmanaḥ 13_015_1409 rājavidyāṁ tu vāde ’pi lokavidyām athāpi vā 13_015_1410 tīrthataś cāpi gr̥hṇīyāc chuśrūṣādiguṇair yutaḥ 13_015_1411 granthataś cārthataś caiva dr̥ḍhīkuryāt prayatnataḥ 13_015_1412 evaṁ vidyāphalaṁ devi prāpnuyān nānyathā naraḥ 13_015_1413 nyāyād vidyāphalaṁ cecched adharmaṁ tatra varjayet 13_015_1414 yadi ced vārttayā vr̥ttiṁ kāṅkṣeta vidhipūrvakam 13_015_1415 kṣetre jalopapanne ca tad yogyāṁ kr̥ṣim ācaret 13_015_1416 vāṇijyaṁ vā yathākālaṁ kuryāt taddeśayogataḥ 13_015_1417 mūlyam arthaṁ prayāsaṁ ca vicāryaiva phalodayau 13_015_1418 paśusaṁjīvakaś caiva deśe gāḥ poṣayed dhruvam 13_015_1419 bahuprakārā bahavaḥ paśavas tasya sādhakāḥ 13_015_1420 yaḥ kaś cit sevayā vr̥ttiṁ kāṅkṣeta matimān naraḥ 13_015_1421 yatātmā śravaṇīyānāṁ bhaved vai saṁprayojakaḥ 13_015_1422 buddhyā vā karmayogād vā yodhanād vā samāśrayet 13_015_1423 mārgatas tu samāśritya tadā tatsaṁpriyo bhavet 13_015_1424 yathā yathā sa tuṣyeta tathā saṁtoṣayeta tam 13_015_1425 anujīviguṇopetaḥ kuryād ātmārtham āśritaḥ 13_015_1426 vipriyaṁ nācaret tasya eṣā sevā samāsataḥ 13_015_1427 viprayogāt purā tena gatim anyāṁ na lakṣayet 13_015_1428 kārukarma ca nāṭyaṁ ca prāyaśo nīcayoniṣu 13_015_1429 tayor api yathāyogaṁ nyāyataḥ karmavetanam 13_015_1430 ājīvebhyo ’pi sarvebhyaś cārjavād vetanaṁ haret 13_015_1431 anārjavād āharatas tat tu pāpāya kalpate 13_015_1432 sarveṣāṁ pūrvam ārambhāṁś cintayen nayapūrvakam 13_015_1433 ātmaśaktim upāyāṁś ca deśakālau ca śaktitaḥ 13_015_1434 kāraṇāni pravāsaṁ ca prakṣepaṁ ca phalodayam 13_015_1435 evamādīni saṁcintya dr̥ṣṭvā daivānukūlatām 13_015_1436 ataḥparaṁ samārambhed yatrātmahitam āhitam 13_015_1437 vr̥ttim evaṁ samāsādya tāṁ sadā paripālayet 13_015_1438 daivamānuṣavighnebhyo na punar bhraśyate yathā 13_015_1439 pālayan vardhayan bhuñjaṁs tāṁ prāpya na vināśayet 13_015_1440 kṣīyate girisaṁkāśam aśnato hy anapekṣayā 13_015_1441 ājīvebhyo dhanaṁ prāpya caturdhā vibhajed budhaḥ 13_015_1442 dharmāyārthāya kāmāya āpatpraśamanāya ca 13_015_1443 caturṣv api vibhāgeṣu vidhānaṁ śr̥ṇu śobhane 13_015_1444 yajñārthaṁ cānnadānārthaṁ dīnānugrahakāraṇāt 13_015_1445 devabrāhmaṇapūjārthaṁ pitr̥pūjārtham eva ca 13_015_1446 kulārthaṁ saṁnivāsārthaṁ kriyānityaiś ca dhārmikaiḥ 13_015_1447 evamādiṣu cānyeṣu dharmārthaṁ saṁtyajed dhanam 13_015_1448 dharmakārye dhanaṁ dadyād anavekṣya phalodayam 13_015_1449 aiśvaryasthānalābhārthaṁ rājavāllabhyakāraṇāt 13_015_1450 vārttāyāṁ ca samārambhe bhr̥tyamitraparigrahe 13_015_1451 āvāhe ca vivāhe ca putrāṇāṁ vr̥ttikāraṇāt 13_015_1452 arthodayasamāvāptāv anarthasya vighātane 13_015_1453 evamādiṣu cānyeṣu arthārthaṁ vibhajed dhanam 13_015_1454 anubandhaṁ phalaṁ hetuṁ dr̥ṣṭvā vittaṁ parityajet 13_015_1455 anarthaṁ bādhate hy artho arthaṁ caiva phalāny uta 13_015_1456 nādhanāḥ prāpnuvanty arthān narā yatnaśatair api 13_015_1457 tasmād dhanaṁ rakṣitavyaṁ dātavyaṁ ca vidhānataḥ 13_015_1458 śarīrapoṣaṇārthāya āhārasya viśeṣaṇe 13_015_1459 naṭagāndharvasaṁyoge kāmayātrāvihārayoḥ 13_015_1460 manaḥpriyāṇāṁ saṁyoge prītidāne tathaiva ca 13_015_1461 evamādiṣu cānyeṣu kāmārthaṁ visr̥jed dhanam 13_015_1462 vicārya guṇadoṣau tu mātrayā tatra saṁtyajet 13_015_1463 caturthaṁ saṁnidadhyāc ca āpadarthaṁ śucismite 13_015_1464 rājyabhraṁśavināśārthaṁ durbhikṣārthaṁ ca śobhane 13_015_1465 mahāvyādhivimokṣārthaṁ vārddhakasyaiva kāraṇāt 13_015_1466 śatrūṇāṁ pratikārāya sāhasaiś cāpy amarṣaṇāt 13_015_1467 prasthāne cānyadeśārtham āpadāṁ vipramokṣaṇe 13_015_1468 evamādi samuddiśya saṁnidadhyāt svakaṁ dhanam 13_015_1469 sukham arthavatāṁ loke kr̥cchrāṇāṁ vipramokṣaṇam 13_015_1470 yasya nāsti dhanaṁ kiṁ cit tasya lokadvayaṁ na ca 13_015_1471 aśanād indriyāṇīva sarvam arthāt pravartate 13_015_1472 nidhānaṁ mātrayā kuryād anyathā vilayaṁ vrajet 13_015_1473 evaṁ devi manuṣyāṇāṁ loke tv ājīvanaṁ prati 13_015_1474 evaṁ yuktasya lokasya laukyaṁ vr̥ttaṁ punaḥ śr̥ṇu 13_015_1475 dhanyaṁ yaśasyam āyuṣyaṁ svargīyaṁ paramaṁ vacaḥ 13_015_1476 trivarge ca yathā yuktaṁ sarveṣāṁ saṁvidhīyate 13_015_1477 tathā saṁvartamānās tu lokayor hitam āpnuyuḥ 13_015_1478 kālyotthānaṁ ca śaucaṁ ca devabrāhmaṇabhaktatā 13_015_1479 gurūṇām eva śuśrūṣā brāhmaṇeṣv abhivādanam 13_015_1480 pratyutthānaṁ ca vr̥ddhānāṁ devasthānapraṇāmanam 13_015_1481 ābhimukhyaṁ puraskr̥tya atithīnāṁ ca bhojanam 13_015_1482 vr̥ddhopadeśakaraṇaṁ śravaṇaṁ hitapathyayoḥ 13_015_1483 poṣaṇaṁ bhr̥tyavargasya sāntvadānaparigrahaiḥ 13_015_1484 nyāyataḥ karmakaraṇam anyāyāhitavarjanam 13_015_1485 samyag vr̥ttaṁ svadāreṣu doṣāṇāṁ pratiṣedhanam 13_015_1486 putrāṇāṁ vinayaṁ kuryāt tattatkārye niyojayet 13_015_1487 varjanaṁ cāśubhārthānāṁ śubhānāṁ joṣaṇaṁ tathā 13_015_1488 kulocitānāṁ dharmāṇāṁ yathāvat paripālanam 13_015_1489 varjanaṁ kalahādīnāṁ bhaktyā saṁśamanaṁ tathā 13_015_1490 satāṁ vyasanasaṁyoge svaśaktyābhyavapattitā 13_015_1491 dīnānāṁ saṁgrahaṁ caiva nānr̥śaṁsyavyapekṣayā 13_015_1492 abaddhānr̥taghorāṇāṁ vacanānāṁ vivarjanam 13_015_1493 kulasaṁdhāraṇaṁ caiva pauruṣeṇaiva sarvaśaḥ 13_015_1494 evamādi śubhaṁ sarvaṁ tasya vr̥ttam iti smr̥tam 13_015_1495 vr̥ddhasevī bhaven nityaṁ hitārthaṁ jñānakāṅkṣayā 13_015_1496 parārthaṁ nāhared dravyam anāmantrya tu sarvadā 13_015_1497 na yāceta parān dhīraḥ svabāhubalam āśrayet 13_015_1498 svaśarīraṁ sadā rakṣed āhārācārayor api 13_015_1499 hitaṁ pathyaṁ sadāhāraṁ jīrṇaṁ bhuñjīta mātrayā 13_015_1500 devatātithisatkāraṁ kr̥tvā sarvaṁ yathāvidhi 13_015_1501 śeṣaṁ bhuñjec chucir bhūtvā na ca bhāṣeta vipriyam 13_015_1502 pratiśrayaṁ ca pānīyaṁ baliṁ bhikṣāṁ ca sarvaśaḥ 13_015_1503 gr̥hasthaḥ pravahed dadyād gāś ca vatsāṁś ca poṣayet 13_015_1504 bahir niṣkramaṇaṁ caiva kuryāt kāraṇato divā 13_015_1505 madhyāhne vārdharātre vā gamanaṁ naiva rocayet 13_015_1506 viṣamān nāvagāheta svaśaktyā samam ācaret 13_015_1507 yathāyavyayatā loke gr̥hasthānāṁ prapūjitā 13_015_1508 ayaśaskaram arthaghnaṁ karma yat parapīḍanam 13_015_1509 bhayād vā yadi vā lobhān na kurvīta kadā cana 13_015_1510 buddhipūrvaṁ samālokya dūrato guṇadoṣataḥ 13_015_1511 ārabheta tadā karma śubhaṁ vā yadi vetarat 13_015_1512 ātmā sākṣī bhaven nityam ātmanas tu śubhāśubhe 13_015_1513 manasā karmaṇā vācā na ca kāṅkṣeta pātakam 13_015=1513 Colophon. 13_015=1513 umā 13_015_1514 bhagavan bhaganetraghna kālasūdana śaṁkara 13_015_1515 ime tu varṇāś catvāro vihitāḥ svit svabhāvataḥ 13_015_1516 utāho kriyayā varṇāḥ saṁbhavanti maheśvara 13_015_1517 eṣa me saṁśayapraśnas taṁ me chettuṁ tvam arhasi 13_015=1517 maheśvaraḥ 13_015_1518 svabhāvād eva vidyante catvāro brāhmaṇādayaḥ 13_015_1519 ekajātyāḥ suduṣprāpam anyavarṇatvam āgatam 13_015_1520 tac ca karma viśeṣeṇa punarjanmani jāyate 13_015_1521 tasmāt te saṁpravakṣyāmi tat sarvaṁ karma pākataḥ 13_015_1522 brāhmaṇas tu naro bhūtvā svajātim anupālayet 13_015_1523 dr̥ḍhaṁ brāhmaṇakarmāṇi vedoktāni samācaret 13_015_1524 satyārjavaparo bhūtvā dānayajñaparas tathā 13_015_1525 tasyāṁ jātyāṁ samudito jātidharmān na hāpayet 13_015_1526 evaṁ saṁvartamānas tu kāladharmaṁ gataḥ punaḥ 13_015_1527 svarloke cābhijāyeta svargabhogāya bhāmini 13_015_1528 tatkṣaye brāhmaṇo bhūtvā tathaiva nr̥ṣu jāyate 13_015_1529 evaṁ svakarmaṇā martyaḥ svajātiṁ labhate punaḥ 13_015_1530 aparas tu tathā kaś cid brahmayonisamudbhavaḥ 13_015_1531 avamatyaiva tāṁ jātim ajñānatamasāvr̥taḥ 13_015_1532 anyathā vartamānas tu jātikarmāṇi varjayet 13_015_1533 śūdravad vicarel loke śūdrakarmābhilāṣayā 13_015_1534 śūdraiḥ saha caran nityaṁ śaucamaṅgalavarjitaḥ 13_015_1535 sa cāpi kāladharmastho yamalokeṣu daṇḍitaḥ 13_015_1536 yadi jāyeta martyeṣu śūdra evābhijāyate 13_015_1537 śūdra eva bhaved devi brāhmaṇo ’pi svakarmaṇā 13_015_1538 tathaiva śūdras tv aparaḥ śūdrakarmāṇi varjayan 13_015_1539 satyārjavaparo bhūtvā dānadharmaparas tathā 13_015_1540 mantrabrāhmaṇasatkartā manasā brāhmaṇapriyaḥ 13_015_1541 evaṁyuktasamācāraḥ śūdro ’pi maraṇaṁ gataḥ 13_015_1542 svargaloke ’bhijāyeta tatkṣaye nr̥ṣu jāyate 13_015_1543 brāhmaṇānāṁ kule mukhye vedasvādhyāyasaṁyute 13_015_1544 evam eva sadā loke śūdro brāhmaṇyam āpnuyāt 13_015_1545 evaṁ kṣatriyavaiśyāś ca jātidharmeṇa saṁyutāḥ 13_015_1546 svakarmaṇaiva jāyante viśiṣṭeṣv adhameṣu ca 13_015_1547 evaṁ jātiviparyāsaḥ pretyabhāve bhaven nr̥ṇām 13_015_1548 anyathā tu na śakyante lokasaṁsthitikāraṇāt 13_015_1549 tasmāj jātiṁ viśiṣṭāṁ tu kathaṁ cit prāpya paṇḍitaḥ 13_015_1550 sarvathā tāṁ tato rakṣen na punar bhraśyate yathā 13_015_1551 iti te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=1551 umā 13_015_1552 janmaprabhr̥ti kaiḥ śuddho labhej janmaphalaṁ naraḥ 13_015_1553 śobhanāśobhanaṁ sarvam adhikāravaśāt svayam 13_015=1553 maheśvaraḥ 13_015_1554 karma kurvan na lipyeta ārjavena samācaran 13_015_1555 ātmaiva tac chubhaṁ kuryād aśubhe naiva yojayet 13_015_1556 śaṭheṣu śaṭhavat kuryād āryeṣv r̥juvad ācaret 13_015_1557 āpatsu nāvasīdec ca ghorān saṁkrāmayet parān 13_015_1558 sāmnaiva sarvakāryāṇi kartuṁ pūrvaṁ samārabhet 13_015_1559 anarthādharmaśokāṁs tu yathā na prāpnuyāt svayam 13_015_1560 prayateta tathā kartum etad vr̥ttaṁ samāsataḥ 13_015_1561 etad vr̥ttaṁ samāsādya gr̥ham āśritya mānavāḥ 13_015_1562 nirābādhā nirudvegāḥ prāpnuvanty uttamāṁ gatim 13_015_1563 etaj janmaphalaṁ nityaṁ sarveṣāṁ gr̥havāsinām 13_015_1564 evaṁ gr̥hagatair nityaṁ vartitavyam iti sthitiḥ 13_015_1565 etat sarvaṁ mayā proktaṁ kiṁ bhūyaḥ śrotum icchasi 13_015=1565 umā 13_015_1566 surāsurapate deva varada prītivardhana 13_015_1567 mānuṣeṣv eva ye ke cid āḍhyāḥ kleśavivarjitāḥ 13_015_1568 bhuñjānā vividhān bhogān dr̥śyante nirupadravāḥ 13_015_1569 apare kleśasaṁyuktā daridrā bhogavarjitāḥ 13_015_1570 kimarthaṁ mānuṣe loke na samatvena kalpitāḥ 13_015_1571 etac chrotuṁ mahādeva kautūhalam atīva me 13_015=1571 maheśvaraḥ 13_015_1572 nyāyatas tvaṁ mahābhāge śrotukāmāsi bhāmini 13_015_1573 śr̥ṇu tat sarvam akhilaṁ mānuṣāṇāṁ hitaṁ vacaḥ 13_015_1574 ādisarge purā brahmā samatvenāsr̥jat prajāḥ 13_015_1575 nityaṁ na bhavato hy asya rāgadveṣau prajāpateḥ 13_015_1576 tadā tasmāt samāḥ sarve babhūvuḥ sarvato narāḥ 13_015_1577 evaṁ saṁvartamāne tu yuge kālaviparyayāt 13_015_1578 ke cit prapedire tatra viṣamaṁ buddhimohitāḥ 13_015_1579 teṣāṁ hāniṁ tato dr̥ṣṭvā tulyānām eva bhāmini 13_015_1580 brahmāṇaṁ te samājagmus tatkāraṇanivedakāḥ 13_015_1581 kartuṁ nārhasi deveśa pakṣapātaṁ tvam īdr̥śam 13_015_1582 putrabhāve same deva kimarthaṁ no bhavet kaliḥ 13_015_1583 ity evaṁ tair upālabdho brahmā vacanam abravīt 13_015_1584 yūyaṁ mā kārṣṭa me roṣaṁ svakr̥taṁ smarata prajāḥ 13_015_1585 yuṣmābhir eva yuṣmākaṁ grathitaṁ hi śubhāśubham 13_015_1586 yādr̥śaṁ kurute karma tādr̥śaṁ phalam aśnute 13_015_1587 svakr̥tasya phalaṁ bhuṅkte nānyas tad bhoktum arhati 13_015_1588 evaṁ saṁbodhitās tena lokakartrā svayaṁbhuvā 13_015_1589 punar nivr̥tya karmāṇi śubhāny eva prapedire 13_015_1590 evaṁ vijñātatattvās te dānadharmaparāyaṇāḥ 13_015_1591 śubhāni vidhivat kr̥tvā kāladharmagatāḥ punaḥ 13_015_1592 tāni dānaphalāny eva bhuñjate sukhabhoginaḥ 13_015_1593 svakr̥taṁ tu naras tasmāt svayam eva prapadyate 13_015_1594 apare dharmakāryebhyo nivr̥ttās tu śubhekṣaṇe 13_015_1595 kadaryā niranukrośāḥ prāyeṇātmaparāyaṇāḥ 13_015_1596 tādr̥śā maraṇaṁ prāptāḥ punarjanmani śobhane 13_015_1597 daridrāḥ kleśasaṁyuktā bhavanty eva na saṁśayaḥ 13_015=1597 umā 13_015_1598 mānuṣeṣv eva ye ke cid dhanadhānyasamanvitāḥ 13_015_1599 bhogahīnāḥ pradr̥śyante sarvabhogeṣu satsv api 13_015_1600 na bhuñjate kimarthaṁ te tan me śaṁsitum arhasi 13_015=1600 maheśvaraḥ 13_015_1601 paraiḥ saṁcoditā dharmaṁ kurvate na svakāmataḥ 13_015_1602 svayaṁ śraddhāṁ bahiṣkr̥tya kurvanti ca rudanti ca 13_015_1603 tādr̥śā maraṇaṁ prāptāḥ punarjanmani śobhane 13_015_1604 phalāni tāni saṁprāpya bhuñjate na kadā cana 13_015_1605 rakṣanto vardhayantaś ca āsate nidhipālavat 13_015=1605 umā 13_015_1606 ke cid dhanaviyuktāś ca bhogayuktā maheśvara 13_015_1607 mānuṣāḥ saṁpradr̥śyante tan me śaṁsitum arhasi 13_015=1607 maheśvaraḥ 13_015_1608 ānr̥śaṁsyaparā ye tu dharmakāmāś ca durgatāḥ 13_015_1609 paropakāraṁ kurvanti dīnānugrahakāraṇāt 13_015_1610 pratidadyuḥ paradhanaṁ naṣṭaṁ vānyair hr̥taṁ dhanam 13_015_1611 nityaṁ ye dātumanaso narā vitteṣv asatsv api 13_015_1612 kāladharmavaśaṁ prāptāḥ punarjanmani te narāḥ 13_015_1613 ete dhanaviyuktāś ca bhogayuktā bhavanty uta 13_015_1614 dharmadānopadeśaṁ vā kartavyam iti niścayaḥ 13_015_1615 iti te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=1615 Colophon. 13_015=1615 umā 13_015_1616 bhagavan devadeveśa triyakṣa vr̥ṣabhadhvaja 13_015_1617 mānuṣās trividhā deva dr̥śyante satataṁ vibho 13_015_1618 āsīnā eva bhuñjante sthānaiśvaryaparigrahaiḥ 13_015_1619 apare yatnapūrvaṁ tu labhante bhogasaṁgraham 13_015_1620 apare yatamānās tu labhante na tu kiṁ cana 13_015_1621 kena karmavipākena tan me śaṁsitum arhasi 13_015=1621 maheśvaraḥ 13_015_1622 nyāyatas tvaṁ mahābhāge śrotukāmāsi bhāmini 13_015_1623 ye loke mānuṣā devi dānadharmaparāyaṇāḥ 13_015_1624 pātrāṇi vidhivaj jñātvā dūrato hy anumānataḥ 13_015_1625 abhigamya svayaṁ tatra grāhayanti prasādya ca 13_015_1626 dānāni ceṅgitair eva tair avijñātam eva vā 13_015_1627 punarjanmani deveśi tādr̥śāḥ śobhanā narāḥ 13_015_1628 ayatnatas tu tāny eva phalāni prāpnuvanty uta 13_015_1629 āsīnā eva bhuñjante bhogān sukr̥tabhoginaḥ 13_015_1630 apare ye ca dānāni dadaty eva prayācitāḥ 13_015_1631 yathā yathā te dīnatvāt punar dāsyanti yācitāḥ 13_015_1632 tāvat kālaṁ tathā devi punarjanmani te narāḥ 13_015_1633 yatnataḥ śramasaṁyuktāḥ punas tāny āpnuvanty uta 13_015_1634 yācitā api ye ke cin na dadaty eva kiṁ cana 13_015_1635 abhyasūyāparā martyā lobhopahatacetasaḥ 13_015_1636 te punarjanmani śubhe yatante bahudhā narāḥ 13_015_1637 na prāpnuvanti manujā mārgantas te ’pi kiṁ cana 13_015_1638 nānuptaṁ rohate sasyaṁ tadvad dānaphalaṁ viduḥ 13_015_1639 yad yad dadāti puruṣas tat tat prāpnoti kevalam 13_015_1640 iti te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=1640 umā 13_015_1641 bhagavan bhaganetraghna ke cid vārddhakasaṁyutāḥ 13_015_1642 abhogayogyakāle tu bhogāṁś caiva dhanāni ca 13_015_1643 labhante sthavirā bhūtvā bhogaiśvaryaṁ yatas tataḥ 13_015_1644 yena karmavipākena tan me śaṁsitum arhasi 13_015=1644 maheśvaraḥ 13_015_1645 hanta te kathayiṣyāmi śr̥ṇu tat tvaṁ samāhitā 13_015_1646 dharmakāryaṁ ciraṁ kālaṁ vismr̥tya dhanasaṁyutāḥ 13_015_1647 prāṇāntakāle saṁprāpte vyādhibhiś ca nipīḍitāḥ 13_015_1648 ārabhante punar dharmaṁ dātuṁ dānāni vā narāḥ 13_015_1649 te punarjanmani śubhe bhūtvā duḥkhapariplutāḥ 13_015_1650 atītayauvane kāle sthaviratvam upāgatāḥ 13_015_1651 labhante pūrvadattānāṁ phalāni śubhalakṣaṇe 13_015_1652 evaṁ karmaphalaṁ devi kālayogād bhavaty uta 13_015=1652 umā 13_015_1653 bhogayuktā mahādeva ke cid vyādhipariplutāḥ 13_015_1654 asamarthāś ca tān bhoktuṁ bhavanti kim u kāraṇam 13_015=1654 maheśvaraḥ 13_015_1655 vyādhiyogaparikliṣṭā ye nirāśāḥ svajīvite 13_015_1656 ārabhante tadā kartuṁ dānāni śubhalakṣaṇe 13_015_1657 te punarjanmani śubhe prāpya tāni phalāny uta 13_015_1658 asamarthāś ca tān bhoktuṁ vyādhitās te bhavanty uta 13_015=1658 umā 13_015_1659 bhagavan devadeveśa mānuṣeṣv eva ke cana 13_015_1660 rūpayuktāḥ pradr̥śyante śubhāṅgā priyadarśanāḥ 13_015_1661 kena karmavipākena tan me śaṁsitum arhasi 13_015=1661 maheśvaraḥ 13_015_1662 hanta te kathayiṣyāmi śr̥ṇu tat tvaṁ samāhitā 13_015_1663 ye purā manujā devi lajjāyuktāḥ priyaṁvadāḥ 13_015_1664 śaktāḥ sumadhurā nityaṁ bhūtvā caiva svabhāvataḥ 13_015_1665 amāṁsabhojinaś caiva sadā prāṇidayāyutāḥ 13_015_1666 pratikarmapradā vāpi vastradā dharmakāraṇāt 13_015_1667 bhūmiśuddhikarā vāpi kāraṇād agnipūjakāḥ 13_015_1668 evaṁyuktasamācārāḥ punarjanmani te narāḥ 13_015_1669 rūpeṇa spr̥haṇīyās tu bhavanty eva na saṁśayaḥ 13_015=1669 umā 13_015_1670 virūpāś ca pradr̥śyante mānuṣeṣv eva ke cana 13_015_1671 kena karmavipākena tan me śaṁsitum arhasi 13_015=1671 maheśvaraḥ 13_015_1672 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_1673 rūpayogāt purā martyā darpāhaṁkārasaṁyutāḥ 13_015_1674 virūpahāsakāś caiva stutinindādibhir bhr̥śam 13_015_1675 paropatāpinaś caiva māṁsādāś ca tathaiva ca 13_015_1676 abhyasūyāparāś caiva aśuddhāś ca tathaiva ca 13_015_1677 evaṁyuktasamācārā yamaloke sudaṇḍitāḥ 13_015_1678 kathaṁ cit prāpya mānuṣyaṁ tatra te rūpavarjitāḥ 13_015_1679 virūpāḥ saṁbhavanty eva nāsti tatra vicāraṇā 13_015=1679 umā 13_015_1680 bhagavan devadeveśa ke cit saubhāgyasaṁyutāḥ 13_015_1681 rūpabhogavihīnāś ca dr̥śyante pramadāpriyāḥ 13_015_1682 kena karmavipākena tan me śaṁsitum arhasi 13_015=1682 maheśvaraḥ 13_015_1683 ye purā manujā devi saumyaśīlāḥ priyaṁvadāḥ 13_015_1684 svadārair eva saṁtuṣṭā dāreṣu samavr̥ttayaḥ 13_015_1685 dākṣiṇyenaiva vartante pramadāsv apriyāsv api 13_015_1686 na tu pratyādiśanty eva strīdoṣān guhyasaṁśritān 13_015_1687 annapānīyadāḥ kāle nr̥ṇāṁ svādupradāś ca ye 13_015_1688 svadāravartinaś caiva dhr̥timanto niratyayāḥ 13_015_1689 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1690 mānuṣās te bhavanty eva satataṁ subhagā bhr̥śam 13_015_1691 arthād r̥te ’pi te devi bhavanti pramadāpriyāḥ 13_015=1691 umā 13_015_1692 durbhagāḥ saṁpradr̥śyante āḍhyā bhogayutā api 13_015_1693 kena karmavipākena tan me śaṁsitum arhasi 13_015=1693 maheśvaraḥ 13_015_1694 tad ahaṁ te pravakṣyāmi śr̥ṇu sarvaṁ samāhitā 13_015_1695 ye purā manujā devi svadāreṣv anapekṣayā 13_015_1696 yatheṣṭavr̥ttayaś caiva nirlajjā vītasaṁbhramāḥ 13_015_1697 pareṣāṁ vipriyakarā vāṅmanaḥkāyakarmabhiḥ 13_015_1698 nirāśrayā nirannādyāḥ strīṇāṁ hr̥dayakopanāḥ 13_015_1699 evaṁyuktasamācārāḥ punarjanmani te narāḥ 13_015_1700 durbhagāḥ saṁbhavanty eva strīṇāṁ hr̥dayavipriyāḥ 13_015_1701 nāsti teṣāṁ ratisukhaṁ svadāreṣv api kiṁ cana 13_015=1701 Colophon. 13_015=1701 umā 13_015_1702 bhagavan devadeveśa mānuṣeṣv eva ke cana 13_015_1703 jñānavijñānasaṁpannā buddhimanto vicakṣaṇāḥ 13_015_1704 durgatās tu pradr̥śyante yatamānā yathāvidhi 13_015_1705 kena karmavipākena tan me śaṁsitum arhasi 13_015=1705 maheśvaraḥ 13_015_1706 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_1707 ye purā manujā devi śrutavanto ’pi kevalam 13_015_1708 nirāśrayā nirannādyā bhr̥śam ātmaparāyaṇāḥ 13_015_1709 te punarjanmani śubhe jñānabuddhiyutā api 13_015_1710 niṣkiṁcanā bhavanty eva anuptaṁ na hi rohati 13_015=1710 umā 13_015_1711 mūrkhā loke pradr̥śyante dr̥ḍhaṁ mūḍhā vicetasaḥ 13_015_1712 jñānavijñānarahitāḥ samr̥ddhāś ca samantataḥ 13_015_1713 kena karmavipākena tan me śaṁsitum arhasi 13_015=1713 maheśvaraḥ 13_015_1714 ye purā manujā devi bāliśā api sarvataḥ 13_015_1715 samācaranti dānāni dīnānugrahakāraṇāt 13_015_1716 abuddhipūrvaṁ vadatāṁ dadaty eva yatas tataḥ 13_015_1717 te punarjanmani śubhe prāpnuvanty eva tat tathā 13_015_1718 paṇḍito ’paṇḍito vāpi bhuṅkte dānaphalaṁ naraḥ 13_015_1719 buddhyānapekṣitaṁ dānaṁ sarvathā tat phalaty uta 13_015=1719 umā 13_015_1720 bhagavan devadeveśa mānuṣeṣv eva ke cana 13_015_1721 medhāvinaḥ śrutidharā bhavanti viśadākṣarāḥ 13_015_1722 kena karmavipākena tan me śaṁsitum arhasi 13_015=1722 maheśvaraḥ 13_015_1723 ye purā manujā devi guruśuśrūṣakā bhr̥śam 13_015_1724 jñānārthaṁ te tu saṁgr̥hya tīrthato vidhipūrvakam 13_015_1725 vidhinaiva parāṁś caiva grāhayanti na cānyathā 13_015_1726 aślāghamānā jñānena praśāntā yatavācakāḥ 13_015_1727 vidyāsthānāni ye loke sthāpayanti ca yatnataḥ 13_015_1728 tādr̥śā maraṇaṁ prāptāḥ punarjanmani śobhane 13_015_1729 medhāvinaḥ śrutidharā bhavanti viśadākṣarāḥ 13_015=1729 umā 13_015_1730 apare mānuṣā deva yatnato ’pi yatas tataḥ 13_015_1731 bahiṣkr̥tāḥ pradr̥śyante śrutavijñānabuddhibhiḥ 13_015_1732 kena karmavipākena tan me śaṁsitum arhasi 13_015=1732 maheśvaraḥ 13_015_1733 ye purā manujā devi jñānadarpasamanvitāḥ 13_015_1734 ślāghamānāś ca tat prāpya jñānāhaṁkāramohitāḥ 13_015_1735 tapanti ye parān nityaṁ jñānādhikyena darpitāḥ 13_015_1736 jñānād asūyāṁ kurvanti na sahanty eva cāparān 13_015_1737 tādr̥śā maraṇaṁ prāptāḥ punarjanmani śobhane 13_015_1738 mānuṣyaṁ suciraṁ prāpya tatra bodhavivarjitāḥ 13_015_1739 bhavanti satataṁ devi yatanto hīnamedhasaḥ 13_015=1739 umā 13_015_1740 bhagavan mānuṣāḥ ke cit sarvakalyāṇasaṁyutāḥ 13_015_1741 putrair dārair guṇayutair dāsīdāsaparicchadaiḥ 13_015_1742 paraspararddhisaṁyuktāḥ sthānaiśvaryaparigrahaiḥ 13_015_1743 vyādhihīnā nirābādhā rūpārogyabalair yutāḥ 13_015_1744 dhanadhānyena saṁpannāḥ prāsādair yānavāhanaiḥ 13_015_1745 sarvopabhogasaṁyuktā nānācitrair manoharaiḥ 13_015_1746 jñātibhiḥ saha modante avighnaṁ tu dine dine 13_015_1747 kena karmavipākena tan me śaṁsitum arhasi 13_015=1747 maheśvaraḥ 13_015_1748 tad ahaṁ te pravakṣyāmi śr̥ṇu sarvaṁ samāhitā 13_015_1749 ye purā manujā devi āḍhyā vā itare ’pi vā 13_015_1750 śrutavr̥ttasamāyuktā dānakāmāḥ śrutapriyāḥ 13_015_1751 pareṅgitaparā nityaṁ dātavyam iti niścitāḥ 13_015_1752 satyasaṁdhāḥ kṣamāśīlā lobhamohavivarjitāḥ 13_015_1753 dātāraḥ pātrato dānaṁ vratair niyamasaṁyutāḥ 13_015_1754 svaduḥkham iva saṁsmr̥tya paraduḥkhaṁ mahātmanaḥ 13_015_1755 saumyaśīlāḥ śubhācārā devabrāhmaṇapūjakāḥ 13_015_1756 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1757 divi vā bhuvi vā devi jāyante karmabhoginaḥ 13_015_1758 mānuṣeṣv api ye jātās tādr̥śāḥ saṁbhavanti te 13_015_1759 yādr̥śās tu tvayā proktāḥ sarve kalyāṇasaṁyutāḥ 13_015_1760 rūpaṁ dravyaṁ balaṁ cāyur bhogaiśvaryaṁ kulaṁ śrutam 13_015_1761 ity etat sarvasādguṇyaṁ dānād bhavati nānyathā 13_015_1762 tapodānamayaṁ sarvam iti viddhi śubhānane 13_015=1762 umā 13_015_1763 atha ke cit pradr̥śyante mānuṣeṣv eva mānuṣāḥ 13_015_1764 durgatāḥ kleśabhūyiṣṭhā dānabhogavivarjitāḥ 13_015_1765 bhayais tribhiḥ sadā juṣṭā vyādhikṣudbhayapīḍitāḥ 13_015_1766 duṣkalatrābhibhūtāś ca satataṁ vighnadarśakāḥ 13_015_1767 kena karmavipākena tan me śaṁsitum arhasi 13_015=1767 maheśvaraḥ 13_015_1768 ye purā manujā devi āsuraṁ bhāvam āśritāḥ 13_015_1769 krodhalobharatā nityaṁ nirannādyāś ca niṣkriyāḥ 13_015_1770 nāstikāś caiva dhūrtāś ca mūrkhāś cātmaparāyaṇāḥ 13_015_1771 paropatāpino devi prāyaśaḥ prāṇinirdayāḥ 13_015_1772 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1773 kathaṁ cit prāpya mānuṣyaṁ tatra te duḥkhapīḍitāḥ 13_015_1774 sarvataḥ saṁbhavanty eva pūrvam ātmapramādataḥ 13_015_1775 yathā te pūrvakathitaṁ tathā te saṁbhavanty uta 13_015_1776 śubhāśubhaṁ kr̥taṁ karma sukhaduḥkhaphalodayam 13_015_1777 iti te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=1777 Colophon. 13_015=1777 umā 13_015_1778 bhagavan devadeveśa mama prītivivardhana 13_015_1779 jātyandhāś caiva dr̥śyante jātā vā naṣṭacakṣuṣaḥ 13_015_1780 kena karmavipākena tan me śaṁsitum arhasi 13_015=1780 maheśvaraḥ 13_015_1781 hanta te kathayiṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_1782 ye purā kāmarāgeṇa paraveśmasu lolupāḥ 13_015_1783 parastriyo ’bhivīkṣante duṣṭenaiva svacakṣuṣā 13_015_1784 andhīkurvanti ye martyān krodhalobhasamanvitāḥ 13_015_1785 lakṣaṇajñāś ca rūpeṣu ayathāvat pradarśakāḥ 13_015_1786 evaṁyuktasamācārāḥ kāladharmagatās tu te 13_015_1787 daṇḍitā yamadaṇḍena nirayasthāś ciraṁ priye 13_015_1788 yadi cen mānuṣaṁ janma labheraṁs tādr̥śā narāḥ 13_015_1789 svabhāvato vā jātā vā andhā eva bhavanti te 13_015_1790 akṣirogayutā vāpi nāsti tatra vicāraṇā 13_015=1790 umā 13_015_1791 mukharogayutāḥ ke cit kliśyante satataṁ narāḥ 13_015_1792 dantakarṇakapolasthair vyādhibhir bahupīḍitāḥ 13_015_1793 ādiprabhr̥ti martyā vā jātā vāpy atha kāraṇāt 13_015_1794 kena karmavipākena tan me śaṁsitum arhasi 13_015=1794 maheśvaraḥ 13_015_1795 hanta te kathayiṣyāmi śr̥ṇu devi samāhitā 13_015_1796 kuvaktāras tu ye devi jihvayā kaṭukaṁ bhr̥śam 13_015_1797 asatyaṁ paruṣaṁ ghoraṁ gurūn prati parān prati 13_015_1798 jihvābādhāṁ tathānyeṣāṁ kurvate kopakāraṇāt 13_015_1799 prāyaśo ’nr̥tabhūyiṣṭhā narāḥ kāryavaśena vā 13_015_1800 teṣāṁ jihvāpradeśasthā vyādhayaḥ saṁbhavanti te 13_015_1801 kuśrotāras tu ye cārthaṁ pareṣāṁ karṇanāśakāḥ 13_015_1802 karṇarogān bahuvidhām̐l labhante te punarbhave 13_015_1803 dantarogaśirorogakarṇarogās tathaiva ca 13_015_1804 anye mukhāśritā doṣāḥ sarve cātmakr̥taṁ phalam 13_015=1804 umā 13_015_1805 pīḍyante satataṁ deva mānuṣeṣv eva ke cana 13_015_1806 kukṣipakṣāśritair doṣair vyādhibhiś codarāśritaiḥ 13_015_1807 tīkṣṇaśūlaiś ca pīḍyante narā duḥkhapariplutāḥ 13_015_1808 kena karmavipākena tan me śaṁsitum arhasi 13_015=1808 maheśvaraḥ 13_015_1809 ye purā manujā devi kāmakrodhayutā bhr̥śam 13_015_1810 ātmārtham eva cāhāraṁ bhuñjate nirapekṣakāḥ 13_015_1811 abhakṣyāhāradāś caiva viśvastānāṁ viṣapradāḥ 13_015_1812 abhakṣyabhakṣyadāś caiva śaucamaṅgalavarjitāḥ 13_015_1813 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1814 kathaṁ cit prāpya mānuṣyaṁ tatra te vyādhipīḍitāḥ 13_015_1815 tais tair bahuvidhākārair vyādhibhir duḥkhapīḍitāḥ 13_015_1816 bhavanty eva tathā devi yathā yena kr̥taṁ purā 13_015=1816 umā 13_015_1817 dr̥śyante satataṁ deva vyādhibhir mehanāśritaiḥ 13_015_1818 pīḍyamānās tathā martyā aśmarīśarkarādibhiḥ 13_015_1819 kena karmavipākena tan me śaṁsitum arhasi 13_015=1819 maheśvaraḥ 13_015_1820 ye purā manujā devi paradārapradharṣakāḥ 13_015_1821 tiryagyoniṣu dhūrtā vai maithunārthaṁ caranti ca 13_015_1822 kāmadoṣeṇa ye dhūrtāḥ kanyāsu vidhavāsu ca 13_015_1823 balātkāreṇa gacchanti rūpadarpadhanānvitāḥ 13_015_1824 tādr̥śā maraṇaṁ prāptāḥ punarjanmani śobhane 13_015_1825 yadi cen mānuṣaṁ janma labheraṁs te tathāvidhāḥ 13_015_1826 tatra mehanajair ghoraiḥ pīḍyante vyādhibhiḥ priye 13_015=1826 umā 13_015_1827 bhagavan mānuṣāḥ ke cid dr̥śyante śoṣiṇaḥ kr̥śāḥ 13_015_1828 kena karmavipākena tan me śaṁsitum arhasi 13_015=1828 maheśvaraḥ 13_015_1829 ye purā manujā devi māṁsalubdhāḥ sulolupāḥ 13_015_1830 ātmārthaṁ svādugr̥ddhāś ca parabhogopatāpinaḥ 13_015_1831 abhyasūyāparāś caiva parabhogeṣu ye narāḥ 13_015_1832 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1833 śoṣavyādhiyutās tatra narā dhamanisaṁtatāḥ 13_015_1834 bhavanty eva narā devi pāpakarmopabhoginaḥ 13_015=1834 umā 13_015_1835 bhagavan mānuṣāḥ ke cit kliśyante kuṣṭharogiṇaḥ 13_015_1836 kena karmavipākena tan me śaṁsitum arhasi 13_015=1836 maheśvaraḥ 13_015_1837 ye purā manujā devi pareṣāṁ rūpanāśakāḥ 13_015_1838 āghātavadhabandhaiś ca vr̥thādaṇḍena mohitāḥ 13_015_1839 iṣṭanāśakarā ye tu apathyāhāradā narāḥ 13_015_1840 cikitsakā vā duṣṭāś ca lobhamohasamanvitāḥ 13_015_1841 nirdayāḥ prāṇihiṁsāyāṁ maladāś cittanāśakāḥ 13_015_1842 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1843 yadi vai mānuṣaṁ janma labheraṁs te suduḥkhitāḥ 13_015_1844 atra te kleśasaṁyuktāḥ kuṣṭharogasamanvitāḥ 13_015_1845 ke cit tvagdoṣasaṁyuktā vraṇakuṣṭhaiś ca saṁyutāḥ 13_015_1846 śvitrakuṣṭhayutā vāpi bahudhā kuṣṭhasaṁyutāḥ 13_015_1847 bhavanty eva narā devi yathā yena kr̥taṁ phalam 13_015=1847 umā 13_015_1848 bhagavan mānuṣāḥ ke cid aṅgahīnāś ca paṅgavaḥ 13_015_1849 kena karmavipākena tan me śaṁsitum arhasi 13_015=1849 maheśvaraḥ 13_015_1850 ye purā manujā devi lobhamohasamāvr̥tāḥ 13_015_1851 prāṇināṁ prāṇahiṁsārtham aṅgahīnaṁ prakurvate 13_015_1852 śastreṇotkr̥tya vā devi prāṇināṁ ceṣṭanāśakāḥ 13_015_1853 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1854 tadaṅgahīnā vai pretya bhavanty eva na saṁśayaḥ 13_015_1855 svabhāvato vā jātā vā paṅgavas tu bhavanti te 13_015=1855 umā 13_015_1856 bhagavan mānuṣāḥ ke cid granthibhiḥ piṭakais tathā 13_015_1857 kliśyamānāḥ pradr̥śyante tan me śaṁsitum arhasi 13_015=1857 maheśvaraḥ 13_015_1858 ye purā manujā devi granthibhedakarā nr̥ṇām 13_015_1859 muṣṭiprahāraparuṣā nr̥śaṁsāḥ pāpakāriṇaḥ 13_015_1860 pāṭakās todakāś caiva śūlatunnās tathaiva ca 13_015_1861 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1862 granthibhiḥ piṭakaiś caiva kliśyante bhr̥śaduḥkhitāḥ 13_015=1862 umā 13_015_1863 bhagavan mānuṣāḥ ke cit pādarogasamanvitāḥ 13_015_1864 dr̥śyante satataṁ deva tan me śaṁsitum arhasi 13_015=1864 maheśvaraḥ 13_015_1865 ye purā manujā devi krodhalobhasamanvitāḥ 13_015_1866 manujā devatāsthānaṁ svapādair bhraṁśayanty uta 13_015_1867 jānubhiḥ pārṣṇibhiś caiva prāṇihiṁsāṁ prakurvate 13_015_1868 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1869 pādarogair bahuvidhair bādhyante ślīpadādibhiḥ 13_015=1869 umā 13_015_1870 bhagavan mānuṣāḥ ke cid dr̥śyante bahavo bhuvi 13_015_1871 vātajaiḥ pittajai rogair yugapat sāṁnipātikaiḥ 13_015_1872 rogair bahuvidhair deva kliśyamānāḥ suduḥkhitāḥ 13_015_1873 asamastaiḥ samastaiś ca āḍhyā vā durgatās tathā 13_015_1874 kena karmavipākena tan me śaṁsitum arhasi 13_015=1874 maheśvaraḥ 13_015_1875 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_1876 ye purā manujā devi āsuraṁ bhāvam āśritāḥ 13_015_1877 svavaśāḥ kopanaparā guruvidveṣiṇas tathā 13_015_1878 pareṣāṁ duḥkhajanakā manovākkāyakarmabhiḥ 13_015_1879 chindan bhindaṁs tudann eva nityaṁ prāṇiṣu nirdayāḥ 13_015_1880 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1881 yadi vai mānuṣaṁ janma labheraṁs te tathāvidhāḥ 13_015_1882 tatra te bahubhir ghorais tapyante vyādhibhiḥ priye 13_015_1883 ke cic chlīpadasaṁyuktāḥ ke cit kāsasamanvitāḥ 13_015_1884 jvarātisāratr̥ṣṇābhiḥ pīḍyamānās tathāpare 13_015_1885 vātagulmaiś ca bahubhiḥ śophodarasamanvitāḥ 13_015_1886 pādarogaiś ca vividhair vraṇakuṣṭhabhagaṁdaraiḥ 13_015_1887 āḍhyā vā durgatā vāpi dr̥śyante vyādhipīḍitāḥ 13_015_1888 evam ātmakr̥taṁ karma bhuñjate tatra tatra vai 13_015_1889 gūhituṁ na ca śakyaṁ vai kena cit svakr̥taṁ phalam 13_015_1890 iti te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=1890 Colophon. 13_015=1890 umā 13_015_1891 bhagavan devadeveśa bhūtapāla namo ’stu te 13_015_1892 hrasvāṅgāś caiva vakrāṅgāḥ kubjā vāmanakās tathā 13_015_1893 apare mānuṣā deva dr̥śyante kuṇibāhavaḥ 13_015_1894 kena karmavipākena tan me śaṁsitum arhasi 13_015=1894 maheśvaraḥ 13_015_1895 ye purā manujā devi lobhamohasamanvitāḥ 13_015_1896 dhānyamānān vikurvanti krayavikrayakāraṇāt 13_015_1897 tulādoṣaṁ tathā devi dhr̥tamāneṣu nityaśaḥ 13_015_1898 arghāpakaraṇaṁ caiva sarveṣāṁ krayavikraye 13_015_1899 aṅgadoṣakarā ye tu pareṣāṁ kopakāraṇāt 13_015_1900 māṁsādāś caiva ye mūrkhā ayathāvad vr̥thā sadā 13_015_1901 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1902 hrasvāṅgā vāmanāś caiva kubjāś caiva bhavanti te 13_015=1902 umā 13_015_1903 bhagavan mānuṣāḥ ke cid dr̥śyante mānuṣeṣu vai 13_015_1904 unmattāś ca piśācāś ca paryaṭanto yatas tataḥ 13_015_1905 kena karmavipākena tan me śaṁsitum arhasi 13_015=1905 maheśvaraḥ 13_015_1906 ye purā manujā devi darpāhaṁkārasaṁyutāḥ 13_015_1907 bahudhā pralapanty eva prahasanti parān bhr̥śam 13_015_1908 mohayanti parān bhogair madanair lobhakāraṇāt 13_015_1909 vr̥ddhān gurūṁś ca ye mūrkhā vr̥thaivāpahasanti ca 13_015_1910 śauṇḍā vidagdhāḥ śāstreṣu tathaivānr̥tavādinaḥ 13_015_1911 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1912 unmattāś ca piśācāś ca bhavanty eva na saṁśayaḥ 13_015=1912 umā 13_015_1913 bhagavan mānuṣāḥ ke cin nirapatyāḥ suduḥkhitāḥ 13_015_1914 yatanto na labhanty eva apatyāni yatas tataḥ 13_015_1915 kena karmavipākena tan me śaṁsitum arhasi 13_015=1915 maheśvaraḥ 13_015_1916 ye purā manujā devi sarvaprāṇiṣu nirdayāḥ 13_015_1917 ghnanti bālāṁś ca bhuñjante mr̥gāṇāṁ pakṣiṇām api 13_015_1918 guruvidveṣiṇaś caiva paraputrābhyasūyakāḥ 13_015_1919 pitr̥pūjāṁ na kurvanti yathoktaṁ cāṣṭakādibhiḥ 13_015_1920 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1921 mānuṣyaṁ sucirāt prāpya nirapatyā bhavanti te 13_015_1922 putraśokayutā vāpi nāsti tatra vicāraṇā 13_015=1922 umā 13_015_1923 bhagavan mānuṣāḥ ke cit pradr̥śyante suduḥkhitāḥ 13_015_1924 udvegavāsaniratāḥ sodvegāś ca yatas tataḥ 13_015_1925 nityaśokasamāviṣṭā durgatāś ca tathaiva ca 13_015_1926 kena karmavipākena tan me śaṁsitum arhasi 13_015=1926 maheśvaraḥ 13_015_1927 ye purā manujā nityam utkocanaparāyaṇāḥ 13_015_1928 bhīṣayanti parān nityaṁ vikurvanti tathaiva ca 13_015_1929 r̥ṇair vr̥ddhiṁ ca ye kr̥tvā daridrebhyo yatheṣṭataḥ 13_015_1930 r̥ṇārtham abhigacchanti satataṁ vr̥ddhirūpakāḥ 13_015_1931 udvijante hi tān dr̥ṣṭvā dhārakās tv atha kāraṇāt 13_015_1932 ativr̥ddhir na kartavyā daridrebhyaś ca dharmataḥ 13_015_1933 ye śvabhiḥ krīḍamānāś ca trāsayanti vane mr̥gān 13_015_1934 prāṇihiṁsāṁ tathā devi kurvanti ca yatas tataḥ 13_015_1935 yeṣāṁ gr̥heṣu vai śvānas trāsayanti vr̥thā narān 13_015_1936 evaṁyuktasamācārāḥ kāladharmagatāḥ punaḥ 13_015_1937 pīḍitā yamadaṇḍena nirayasthāś ciraṁ priye 13_015_1938 kathaṁ cit prāpya mānuṣyaṁ tatra te duḥkhasaṁyutāḥ 13_015_1939 kudeśe duḥkhabhūyiṣṭhe vyāghātaśatasaṁkule 13_015_1940 jāyante tatra śocantaḥ sodvegāś ca yatas tataḥ 13_015=1940 umā 13_015_1941 bhagavan mānuṣāḥ ke cid aiśvaryasthānasaṁyutāḥ 13_015_1942 mlecchabhūmiṣu dr̥śyante mlecchaiśvaryasamanvitāḥ 13_015_1943 kena karmavipākena tan me śaṁsitum arhasi 13_015=1943 maheśvaraḥ 13_015_1944 ye purā manujā devi dhanadhānyasamanvitāḥ 13_015_1945 ayathāvat prayacchanti śraddhāvarjitam eva vā 13_015_1946 apātrebhyaś ca ye dānaṁ śaucamaṅgalavarjitāḥ 13_015_1947 dadaty eva ca ye mūrkhāḥ ślāghayāvajñayāpi vā 13_015_1948 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1949 kudeśe mlecchabhūyiṣṭhe durgame vanasaṁkaṭe 13_015_1950 mlecchādhipatyaṁ saṁprāpya jāyante tatra tatra vai 13_015=1950 umā 13_015_1951 bhagavan bhaganetraghna mānuṣeṣv eva ke cana 13_015_1952 klībā napuṁsakāś caiva dr̥śyante paṇḍakās tathā 13_015_1953 nīcakarmaratā nīcā nīcasaukhyās tathā bhuvi 13_015_1954 kena karmavipākena tan me śaṁsitum arhasi 13_015=1954 maheśvaraḥ 13_015_1955 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_1956 ye purā manujā bhūtvā ghorakarmaratās tathā 13_015_1957 paśupuṁstvopaghātena jīvanti ca ramanti ca 13_015_1958 puṁstvopaghātinaś caiva narāṇāṁ kopakāraṇāt 13_015_1959 ye dhūrtāḥ strīṣu gacchanti ayathāvad yatheṣṭataḥ 13_015_1960 kāmavighnakarā ye tu dveṣapaiśunyakāraṇāt 13_015_1961 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_1962 daṇḍitā yamadaṇḍena nirayasthāś ciraṁ priye 13_015_1963 yadi cen mānuṣaṁ janma labheraṁs te tathāvidhāḥ 13_015_1964 klībā varṣavarāś caiva paṇḍakāś ca bhavanti te 13_015_1965 nīcakarmaratā loke nirlajjā vītasaṁbhramāḥ 13_015_1966 paranindāṁ puraskr̥tya te bhavanti svakarmaṇā 13_015_1967 yadi cet saṁvimr̥śyeraṁs te mucyante hi kilbiṣāt 13_015_1968 tatrāpi te pramādyeyuḥ patanti narakālaye 13_015_1969 strīṇām api tathā devi yathā puṁsāṁ tu karmajam 13_015_1970 iti te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=1970 Colophon. 13_015=1970 umā 13_015_1971 bhagavan devadeveśa śūlapāṇe vr̥ṣadhvaja 13_015_1972 puṁścalya iti yāḥ strīṣu nīcavr̥ttaratāḥ smr̥tāḥ 13_015_1973 kena karmavipākena tan me śaṁsitum arhasi 13_015=1973 maheśvaraḥ 13_015_1974 yāḥ purā pramadā devi buddhimohasamanvitāḥ 13_015_1975 kāmarāgasamāyuktāḥ patīn apacaranti vai 13_015_1976 pratikūlaparā yās tu patīn prati yathā tathā 13_015_1977 śaucaṁ lajjāṁ tu vismr̥tya yatheṣṭaparicārakāḥ 13_015_1978 evaṁyuktasamācārā yamaloke sudaṇḍitāḥ 13_015_1979 yadi cen mānuṣaṁ janma labheraṁs tās tathāvidhāḥ 13_015_1980 bahusādhāraṇā evaṁ puṁścalyaś ca bhavanti tāḥ 13_015_1981 pauṁścalyaṁ yat tu tad vr̥ttaṁ strīṇāṁ kaṣṭatamaṁ smr̥tam 13_015_1982 tataḥprabhr̥ti tā devi patanty eva na saṁśayaḥ 13_015_1983 śocanti cet tu tad vr̥ttaṁ manasā hitam āpnuyuḥ 13_015=1983 umā 13_015_1984 bhagavan devadeveśa pramadā vidhavā bhr̥śam 13_015_1985 dr̥śyante mānuṣe loke sarvakalyāṇavarjitāḥ 13_015_1986 kena karmavipākena tan me śaṁsitum arhasi 13_015=1986 maheśvaraḥ 13_015_1987 yā purā pramadā devi buddhimohasamanvitāḥ 13_015_1988 kuṭumbaṁ tatra vai patyur nāśayanti vr̥thā tathā 13_015_1989 viṣadāś cāgnidāś caiva patīn prati sunirdayāḥ 13_015_1990 anyāsāṁ hi patīn yānti svapatidveṣakāraṇāt 13_015_1991 evaṁyuktasamācārā yamaloke sudaṇḍitāḥ 13_015_1992 nirayasthāś ciraṁ kālaṁ kathaṁ cit prāpya mānuṣam 13_015_1993 tatra tā bhogarahitā vidhavās tu bhavanti vai 13_015=1993 umā 13_015_1994 bhagavan pramadās tv anyāḥ patau jñātiṣu satsv api 13_015_1995 liṅginyaḥ saṁpradr̥śyante pāṣaṇḍaṁ dharmam āśritāḥ 13_015_1996 kena karmavipākena tan me śaṁsitum arhasi 13_015=1996 maheśvaraḥ 13_015_1997 yāḥ purā bhāvadoṣeṇa lobhamohasamanvitāḥ 13_015_1998 paradravyaparā lobhāt pareṣāṁ dravyahārakāḥ 13_015_1999 abhyasūyāparā yās tu sapatnīnāṁ pradūṣakāḥ 13_015_2000 īrṣyāparāḥ kopanāś ca bandhūnāṁ viphalāḥ sadā 13_015_2001 evaṁyuktasamācārāḥ punarjanmani tāḥ priye 13_015_2002 apalakṣaṇasaṁpannāḥ pāṣaṇḍaṁ dharmam āśritāḥ 13_015_2003 striyaḥ pravrājaśīlāś ca bhavanty eva na saṁśayaḥ 13_015=2003 umā 13_015_2004 bhagavan mānuṣāḥ ke cit kāruvr̥ttiṁ samāśritāḥ 13_015_2005 pradr̥śyante manuṣyeṣu nīcakarmaratā janāḥ 13_015_2006 kena karmavipākena tan me śaṁsitum arhasi 13_015=2006 maheśvaraḥ 13_015_2007 ye purā manujā devi stabdhā mānayutā bhr̥śam 13_015_2008 darpāhaṁkārasaṁyuktāḥ kevalātmaparāyaṇāḥ 13_015_2009 tādr̥śā manujā devi punarjanmani śobhane 13_015_2010 kāravo naṭagandharvāḥ saṁbhavanti yathā tathā 13_015_2011 nāpitā bandinaś caiva tathā vaitālikāḥ priye 13_015_2012 evaṁbhūtās tv adhovr̥ttiṁ jīvanty āśritya mānavāḥ 13_015_2013 paraprasādanakarās te paraiḥ kr̥tavetanāḥ 13_015_2014 parāvamānasya phalaṁ bhuñjate paurvadehikam 13_015=2014 umā 13_015_2015 bhagavan devadeveśa mānuṣeṣv eva ke cana 13_015_2016 dāsabhūtāḥ pradr̥śyante sarvakarmakarā bhr̥śam 13_015_2017 āghātabhartsanasahāḥ pīḍyamānāś ca sarvaśaḥ 13_015_2018 kena karmavipākena tan me śaṁsitum arhasi 13_015=2018 maheśvaraḥ 13_015_2019 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_2020 ye purā manujā devi pareṣāṁ vittahārakāḥ 13_015_2021 r̥ṇavr̥ddhikaraṁ kuryān nyāsadattaṁ tathaiva ca 13_015_2022 nikṣepakāraṇād dattaṁ pareṣāṁ dravyahāriṇaḥ 13_015_2023 pramādād vismr̥taṁ naṣṭaṁ pareṣāṁ dhanahārakāḥ 13_015_2024 vadhabandhaparikleśair dāsatve kurvate ’parān 13_015_2025 tādr̥śā maraṇaṁ prāptā daṇḍitā yamaśāsanaiḥ 13_015_2026 kathaṁ cit prāpya mānuṣyaṁ tatra te devi sarvathā 13_015_2027 dāsabhūtā bhavanty eva janmaprabhr̥ti mānavāḥ 13_015_2028 teṣāṁ karmāṇi kurvanti yeṣāṁ te dhanahārakāḥ 13_015_2029 ā samāpteḥ svapāpasya kurvantīti viniścayaḥ 13_015_2030 paśubhūtās tathā cānye bhavanti dhanahārakāḥ 13_015_2031 tat tathā kṣīyate karma teṣāṁ pūrvāparādhajam 13_015_2032 ato ’nyathā na tac chakyaṁ karma hātuṁ surāsuraiḥ 13_015_2033 kiṁ tu mokṣavidhis teṣāṁ sarvathā tatprasādanam 13_015_2034 ayathāvan mokṣakāmaḥ punarjanmani ceṣyate 13_015_2035 mokṣakāmī yathānyāyaṁ kurvan karmāṇi sarvaśaḥ 13_015_2036 bhartuḥ prasādam ākāṅkṣed āghātān sarvadā sahan 13_015_2037 prītipūrvaṁ tu yo bhartrā mukto muktaḥ svapāpataḥ 13_015_2038 tathābhūtān karmakarān sadā saṁpoṣayet patiḥ 13_015_2039 yathārhaṁ kārayet karma daṇḍaṁ kāraṇataḥ kṣipet 13_015_2040 vr̥ddhān bālāṁs tathā kṣīṇān pālayan dharmam āpnuyāt 13_015_2041 iti te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=2041 Colophon. 13_015=2041 umā 13_015_2042 bhagavan mānuṣeṣv eva mānuṣāḥ samadarśanāḥ 13_015_2043 caṇḍālā iva dr̥śyante sparśamātreṇa dūṣakāḥ 13_015_2044 nīcakarmakarā deva sarveṣāṁ malahārakāḥ 13_015_2045 durgatāḥ kleśabhūyiṣṭhā virūpā duṣṭacetasaḥ 13_015_2046 kena karmavipākena tan me śaṁsitum arhasi 13_015=2046 maheśvaraḥ 13_015_2047 tad ahaṁ te pravakṣyāmi tvam ekāgramanāḥ śr̥ṇu 13_015_2048 ye purā manujā ghorā atimānayutā bhr̥śam 13_015_2049 ātmasaṁbhāvanāyuktāḥ stabdhā darpasamanvitāḥ 13_015_2050 praṇāmaṁ na tu kurvanti gurūṇām api pāpakāḥ 13_015_2051 ye svadharmārpaṇaṁ kāryam atimānān na kurvate 13_015_2052 parān saṁnāmayanty eva ājñayātmani ye balāt 13_015_2053 r̥ddhiyogāt parān nityam avamanyanti mānavān 13_015_2054 pānapāḥ sarvabhakṣāś ca paruṣāḥ kaṭukā narāḥ 13_015_2055 evaṁyuktasamācārā daṇḍitā yamaśāsanaiḥ 13_015_2056 kathaṁ cit prāpya mānuṣyaṁ caṇḍālāḥ saṁbhavanti te 13_015_2057 nīcakarmaratāś caiva sarveṣāṁ malahārakāḥ 13_015_2058 pareṣāṁ vandanaparās te bhavanty avamānitāḥ 13_015_2059 virūpāḥ pāpayonisthāḥ sparśanād api varjitāḥ 13_015_2060 kuvr̥ttim upajīvanti bhūtvā te rajakādayaḥ 13_015_2061 purātimānadoṣāt tu bhuñjate svakr̥taṁ phalam 13_015_2062 tān apy avasthākr̥paṇāṁś caṇḍālān api buddhimān 13_015_2063 na ca ninden nātikupyed bhuñjate svakr̥taṁ phalam 13_015_2064 caṇḍālā api tāṁ jātiṁ śocantaḥ śuddhim āpnuyuḥ 13_015=2064 umā 13_015_2065 bhagavan mānuṣāḥ ke cid āśāpāśaśatair vr̥tāḥ 13_015_2066 pareṣāṁ dvāri tiṣṭhanti pratiṣiddhāḥ praveśane 13_015_2067 draṣṭuṁ jñāpayituṁ caiva na labhante ca yatnataḥ 13_015_2068 kena karmavipākena tan me śaṁsitum arhasi 13_015=2068 maheśvaraḥ 13_015_2069 ye purā manujā devi aiśvaryasthānasaṁyutāḥ 13_015_2070 saṁvidaṁ tu na kurvanti parair aiśvaryamohitāḥ 13_015_2071 dvārāṇi na dadaty eva dveṣalobhādibhir vr̥tāḥ 13_015_2072 avasthāmohasaṁyuktāḥ svārthamātraparāyaṇāḥ 13_015_2073 lubdhā bhogayutā vāpi sarveṣāṁ niṣphalā bhr̥śam 13_015_2074 api śaktā na kuryur ye parānugrahakāraṇāt 13_015_2075 nirdayāś caiva nirdvārā bhogaiśvaryagatiṁ prati 13_015_2076 evaṁyuktasamācārāḥ punarjanmani śobhane 13_015_2077 yadi cen mānuṣaṁ janma labheraṁs te tathāvidhāḥ 13_015_2078 durgatā duravasthāś ca karmavyākṣepasaṁyutāḥ 13_015_2079 abhidhāvanti te sarve tam artham abhivedinaḥ 13_015_2080 rājñāṁ vā rājamātrāṇāṁ dvāri tiṣṭhanti vāritāḥ 13_015_2081 karma vijñāpituṁ bhadre na labhante kathaṁ cana 13_015_2082 praveṣṭum api te dvāri bahis tiṣṭhanti kāṅkṣayā 13_015=2082 umā 13_015_2083 bhagavan mānuṣe loke mānuṣeṣu bahuṣv api 13_015_2084 sahasā naṣṭasarvasvā bhraṣṭakośaparigrahāḥ 13_015_2085 dr̥śyante mānuṣāḥ ke cid rājacorodakādibhiḥ 13_015_2086 kena karmavipākena tan me śaṁsitum arhasi 13_015=2086 maheśvaraḥ 13_015_2087 ye purā manujā devi āsuraṁ bhāvam āśritāḥ 13_015_2088 pareṣāṁ vr̥ttināśaṁ tu kurvate dveṣalobhataḥ 13_015_2089 utkocanaparāś caiva piśunāś ca tathāvidhāḥ 13_015_2090 paradravyaharā ghorāś cauryād vānyena karmaṇā 13_015_2091 nirdayā niranukrośāḥ pareṣāṁ vr̥ttināśakāḥ 13_015_2092 nāstikānr̥tabhūyiṣṭhāḥ paradravyāpahāriṇaḥ 13_015_2093 evaṁyuktasamācārā daṇḍitā yamaśāsanaiḥ 13_015_2094 nirayasthāś ciraṁ kālaṁ tatra duḥkhasamanvitāḥ 13_015_2095 yadi cen mānuṣaṁ janma labheraṁs te tathāvidhāḥ 13_015_2096 tatrasthāḥ prāpnuvanty eva sahasā dravyanāśanam 13_015_2097 kaṣṭaṁ ca prāpnuvanty eva kāraṇākāraṇād api 13_015_2098 nāśaṁ vināśaṁ dravyāṇām upaghātāṁś ca sarvaśaḥ 13_015=2098 umā 13_015_2099 bhagavan mānuṣāḥ ke cid bāndhavaiḥ sahasā pr̥thak 13_015_2100 kāraṇākāraṇād eva sahasā prāṇanāśanam 13_015_2101 śastreṇa vānyathā vāpi prāpnuvanti vadhaṁ narāḥ 13_015_2102 kena karmavipākena tan me śaṁsitum arhasi 13_015=2102 maheśvaraḥ 13_015_2103 ye purā manujā devi ghorakarmaratā narāḥ 13_015_2104 āsurāḥ prāyaśo mūrkhāḥ prāṇihiṁsāpriyā bhr̥śam 13_015_2105 nirdayāḥ prāṇihiṁsāyāṁ tathā prāṇavighātakāḥ 13_015_2106 viśvastaghātakāś caiva tathā suptavighātakāḥ 13_015_2107 prāyaśo ’nr̥tabhūyiṣṭhā nāstikā māṁsabhojinaḥ 13_015_2108 evaṁyuktasamācārāḥ prāṇidharmagatāḥ punaḥ 13_015_2109 daṇḍitā yamadaṇḍena nirayasthāś ciraṁ priye 13_015_2110 tiryagyoniṁ punaḥ prāpya tatra duḥkhaparikṣayāt 13_015_2111 yadi cen mānuṣaṁ janma labheraṁs te tathāvidhāḥ 13_015_2112 tatra te prāpnuvanty eva vadhabandhān yathā tathā 13_015_2113 āḍhyā vā durgatā vāpi bhuñjate svakr̥taṁ phalam 13_015_2114 suptā mattāś ca viśvastās tathā te prāpnuvanty uta 13_015_2115 prāṇābādhakr̥taṁ duḥkhaṁ bāndhavaiḥ sahasā pr̥thak 13_015_2116 putradāravināśaṁ vā śastreṇānyena vā vadham 13_015=2116 umā 13_015_2117 bhagavan mānuṣāḥ ke cid rājabhir nītikovidaiḥ 13_015_2118 daṇḍyante mānuṣe loke mānuṣāḥ satataṁ bhuvi 13_015_2119 kena karmavipākena tan me śaṁsitum arhasi 13_015=2119 maheśvaraḥ 13_015_2120 ye purā manujā devi manujāṁś cetarāṁś ca vā 13_015_2121 kliṣṭaghātena nighnanti prāṇān prāṇiṣu nirdayāḥ 13_015_2122 asurā ghorakarmāṇaḥ krūradaṇḍavadhapriyāḥ 13_015_2123 ye daṇḍayanty adaṇḍyāṁs tu rājānaḥ kopamohitāḥ 13_015_2124 hiṁsāvihārāḥ puruṣā māṁsādā nāstikāḥ śubhe 13_015_2125 ke cit strīpuruṣaghnāś ca gurughnāś ca tathā priye 13_015_2126 evaṁyuktasamācārāḥ prāṇidharmagatāḥ punaḥ 13_015_2127 daṇḍitā yamadaṇḍena nirayasthāś ciraṁ priye 13_015_2128 pūrvadehakr̥taṁ karma bhuñjate tad iha prajāḥ 13_015_2129 ihaiva yat kr̥taṁ karma tat paratra phalaty uta 13_015_2130 eṣā vyavasthitir devi mānuṣeṣv eva dr̥śyate 13_015_2131 na r̥ṣīṇāṁ na devānām amaratvāt tapobalāt 13_015_2132 tair ekena śarīreṇa bhujyate karmaṇaḥ phalam 13_015_2133 na tathā mānuṣāṇāṁ syād antardhāya bhaved dhi tam 13_015=2133 umā 13_015_2134 kimarthaṁ mānuṣā loke daṇḍyante pr̥thivīśvaraiḥ 13_015_2135 kr̥tāparādham uddiśya hantā hartāyam ity uta 13_015_2136 putrārthī putrakāmeṣṭyā ihaiva labhate sutān 13_015_2137 tenaiva hi śarīreṇa bhuñjānāḥ karmaṇāṁ phalam 13_015_2138 dr̥śyante mānuṣe loke tad bhavān anumanyate 13_015_2139 etan me saṁśayasthānaṁ tat tvaṁ śaṁsitum arhasi 13_015=2139 maheśvaraḥ 13_015_2140 sthāne saṁśayitaṁ devi tat tvaṁ śr̥ṇu samāhitā 13_015_2141 karma karmaphalaṁ ceti yugapad bhuvi neṣyate 13_015_2142 yat tvayābhihitaṁ devi hantā hartāyam ity api 13_015_2143 teṣāṁ tatpūrvakaṁ karma daṇḍyate yatra rājabhiḥ 13_015_2144 daihikaṁ duṣkr̥taṁ teṣāṁ hetur bhavati śāsane 13_015_2145 aparādhāpadeśena rājā daṇḍayati prajāḥ 13_015_2146 ihaloke vyavasthārthaṁ rājabhir daṇḍanaṁ smr̥tam 13_015_2147 udvejanārthaṁ śeṣāṇām aparādhaṁ tam uddiśan 13_015_2148 purākr̥taphalaṁ daṇḍo daṇḍyamānasya tad dhruvam 13_015_2149 prāg eva ca mayā proktaṁ tatra niḥsaṁśayā bhava 13_015=2149 umā 13_015_2150 bhagavan bhuvi martyānāṁ daṇḍitānāṁ nareśvaraiḥ 13_015_2151 daṇḍenaiva tu teneha pāpanāśo bhaven na vā 13_015_2152 etan mayā saṁśayitaṁ tad bhavāṁś chettum arhati 13_015=2152 maheśvaraḥ 13_015_2153 sthāne saṁśayitaṁ devi śr̥ṇu tat tvaṁ samāhitā 13_015_2154 ye nr̥pair daṇḍitā bhūmāv aparādhāpadeśataḥ 13_015_2155 yamaloke na daṇḍyante tatra te yamadaṇḍanaiḥ 13_015_2156 adaṇḍitā vā ye mithyā martyā vā daṇḍitā bhuvi 13_015_2157 tān yamo daṇḍayaty eva sa hi veda kr̥tākr̥tam 13_015_2158 nātikramed yamaṁ kaś cit karma kr̥tveha mānuṣaḥ 13_015_2159 rājā yamaś ca kurvāte daṇḍamātraṁ tu śobhane 13_015_2160 ubhābhyāṁ yamarājabhyāṁ daṇḍito ’daṇḍito ’pi vā 13_015_2161 paścāt karmaphalaṁ bhuṅkte narake mānuṣeṣu vā 13_015_2162 nāsti karmaphalacchettā kaś cil lokatraye ’pi ca 13_015_2163 iti te kathitaṁ sarvaṁ nirviśaṅkā bhava priye 13_015=2163 umā 13_015_2164 kimarthaṁ duṣkr̥taṁ kr̥tvā mānuṣā bhuvi nityaśaḥ 13_015_2165 punas tatkarmanāśāya prāyaścittāni kurvate 13_015_2166 sarvapāpaharaṁ ceti hayamedhaṁ vadanti ca 13_015_2167 prāyaścittāni cānyāni pāpanāśāya kurvate 13_015_2168 tasmān me saṁśayo jātas tvaṁ taṁ chettum ihārhasi 13_015=2168 maheśvaraḥ 13_015_2169 sthāne saṁśayitaṁ devi śr̥ṇu tat tvaṁ samāhitā 13_015_2170 saṁśayo hi mahān eṣa pūrveṣāṁ ca manīṣiṇām 13_015_2171 dvidhā tu kriyate pāpaṁ sadbhiś cāsadbhir eva ca 13_015_2172 abhisaṁdhāya vā nityam anyathā vā yadr̥cchayā 13_015_2173 kevalaṁ cābhisaṁdhāya saṁrambhāc ca karoti yat 13_015_2174 karmaṇas tasya nāśas tu na kathaṁ cana vidyate 13_015_2175 abhisaṁdhikr̥tasyeha naiva nāśo ’sti karmaṇaḥ 13_015_2176 aśvamedhasahasrair vā prāyaścittaśatair api 13_015_2177 anyathā yat kr̥taṁ pāpaṁ pramādād vā yadr̥cchayā 13_015_2178 prāyaścittāśvamedhābhyāṁ śodhanāt tu praṇaśyati 13_015_2179 lokasaṁvyavahārārthaṁ prāyaścittādir iṣyate 13_015_2180 viddhy evaṁ pāpake kārye nirviśaṅkā bhava priye 13_015_2181 iti te kathitaṁ devi kiṁ bhūyaḥ śrotum icchasi 13_015=2181 umā 13_015_2182 bhagavan devadeveśa mānuṣāś cetarā api 13_015_2183 mriyante bahudhā loke kāraṇākāraṇād api 13_015_2184 kena karmavipākena tan me śaṁsitum arhasi 13_015=2184 maheśvaraḥ 13_015_2185 ye purā manujā devi kāraṇākāraṇād api 13_015_2186 yathāsubhir viyojyante prāṇinaḥ prāṇinirdayaiḥ 13_015_2187 tathaiva te prāpnuvanti yathaivātmakr̥taṁ phalam 13_015_2188 viṣadas tu viṣeṇaiva śastraiḥ śastreṇa ghātakaḥ 13_015_2189 evam eva yathā loke mānuṣā ghnanti mānuṣān 13_015_2190 kāraṇair eva te tena tathā svaprāṇanāśanam 13_015_2191 prāpnuvanti punar devi nāsti tatra vicāraṇā 13_015_2192 iti te kathitaṁ sarvaṁ pāpakarmaphalaṁ priye 13_015_2193 bhūyas tava samāsena kathayiṣyāmi tac chr̥ṇu 13_015_2194 satyapramāṇakaraṇaṁ nityam avyabhicāri ca 13_015_2195 yaiḥ purā manujair devi yasmin kāle yathā kr̥tam 13_015_2196 yenaiva kāraṇenāpi karma yat tu śubhāśubham 13_015_2197 tasmin kāle tathā devi tenaiva karaṇena te 13_015_2198 prāpnuvanti narāḥ pretya niḥsaṁdehaṁ śubhāśubham 13_015_2199 iti satyaṁ vijānīhi lokatantravidhiṁ prati 13_015_2200 karma kr̥tvā naro bhoktā sa nāsti divi vā bhuvi 13_015_2201 na śakyaṁ karma cābhoktuṁ sadevāsuramānuṣaiḥ 13_015_2202 karmaṇā grathito loka ādiprabhr̥ti vartate 13_015_2203 etad uddeśataḥ proktaṁ karmapākaphalaṁ priye 13_015_2204 yad anyac ca mayā noktaṁ yasmiṁs te karmasaṁgrahe 13_015_2205 buddhitarkeṇa tat sarvaṁ tathā veditum arhasi 13_015_2206 kathitaṁ śrotukāmāyāḥ kiṁ bhūyaḥ śrotum icchasi 13_015=2206 Colophon. 13_015=2206 umā 13_015_2207 bhagavan sarvalokeśa lokapālanamaskr̥ta 13_015_2208 prasādāt te mahādeva śrutā me karmaṇāṁ gatiḥ 13_015_2209 saṁgr̥hītaṁ ca tat sarvaṁ tattvato ’mr̥tasaṁnibham 13_015_2210 karmaṇā grathitaṁ sarvam iti vedmi śubhāśubham 13_015_2211 govatsavac ca jananīṁ nimnaṁ salilavat tathā 13_015_2212 kartāraṁ svakr̥taṁ karma nityaṁ tam anudhāvati 13_015_2213 kr̥tasya karmaṇaś ceha na nāśo ’stīti niścayaḥ 13_015_2214 aśubhasya śubhasyāpi tad apy avagataṁ mayā 13_015_2215 bhūya eva mahādeva varada prītivardhana 13_015_2216 karmaṇāṁ gatim āśritya saṁśayān moktum arhasi 13_015=2216 maheśvaraḥ 13_015_2217 yat te vivakṣitaṁ devi guhyam apy asitekṣaṇe 13_015_2218 tat sarvaṁ nirviśaṅkā tvaṁ pr̥ccha māṁ śubhalakṣaṇe 13_015=2218 umā 13_015_2219 evaṁ vyavasthite loke karmaṇā vr̥ṣabhadhvaja 13_015_2220 kr̥tvā tat puruṣaḥ karma śubhaṁ vā yadi vetarat 13_015_2221 karmaṇaḥ svakr̥tasyeha kadā bhuṅkte phalaṁ punaḥ 13_015_2222 iha vā pretya vā deva tan me śaṁsitum arhasi 13_015=2222 maheśvaraḥ 13_015_2223 sthāne saṁśayitaṁ devi tad dhi guhyatamaṁ śr̥ṇu 13_015_2224 tvatpriyārthaṁ pravakṣyāmi devaguhyaṁ śubhānane 13_015_2225 pūrvadehakr̥taṁ karma bhuñjate tad iha prajāḥ 13_015_2226 ihaiva yat kr̥taṁ puṁsāṁ tat paratra phaliṣyati 13_015_2227 eṣā vyavasthitir devi mānuṣeṣv eva dr̥śyate 13_015_2228 devānām asurāṇāṁ ca amaratvāt tapobalāt 13_015_2229 ekenaiva śarīreṇa bhujyate karmaṇāṁ phalam 13_015_2230 mānuṣair na tathā devi antaraṁ tv etad iṣyate 13_015=2230 Colophon. 13_015=2230 umā 13_015_2231 bhagavan bhaganetraghna mānuṣāṇāṁ viceṣṭitam 13_015_2232 sarvam ātmakr̥taṁ ceti śrutaṁ me bhagavanmatam 13_015_2233 loke grahakr̥taṁ sarvaṁ matvā karma śubhāśubham 13_015_2234 sadaiva grahanakṣatraṁ prāyaśaḥ paryupāsate 13_015_2235 etaṁ me saṁśayaṁ deva tadgataṁ chettum arhasi 13_015=2235 maheśvaraḥ 13_015_2236 sthāne saṁśayitaṁ devi śr̥ṇu tattvaviniścayam 13_015_2237 nakṣatrāṇi grahāś caiva śubhāśubhanivedakāḥ 13_015_2238 mānavānāṁ mahābhāge na tu karmakarāḥ svayam 13_015_2239 prajānāṁ tu hitārthāya śubhāśubhavidhiṁ prati 13_015_2240 anāgatam atikrāntaṁ jyotiścakreṇa bodhyate 13_015_2241 kiṁ tu tatra śubhaṁ karma sugrahais tan nivedyate 13_015_2242 duṣkr̥tasyāśubhair eva samavāyo bhaved iti 13_015_2243 tasmād dhi grahavaiṣamye vaiṣamyaṁ kurute janaḥ 13_015_2244 grahasāmye śubhaṁ kuryāj jātyāṁ jātyāṁ purākr̥tam 13_015_2245 kevalaṁ grahanakṣatraṁ na karoti śubhāśubham 13_015_2246 sarvam ātmakr̥taṁ karma lokavādo grahā iti 13_015_2247 pr̥thag grahāḥ pr̥thak kartā kartrā svaṁ bhujyate phalam 13_015_2248 iti te kathitaṁ sarvaṁ viśaṅkāṁ jahi śobhane 13_015=2248 umā 13_015_2249 bhagavan vividhaṁ karma kr̥tvā jantuḥ śubhāśubham 13_015_2250 kiṁ tayoḥ pūrvakataraṁ bhuṅkte janmāntare punaḥ 13_015_2251 eṣa me saṁśayo deva taṁ me chettum ihārhasi 13_015=2251 maheśvaraḥ 13_015_2252 sthāne saṁśayitaṁ devi tat te vakṣyāmi tattvataḥ 13_015_2253 aśubhaṁ pūrvam ity āhur apare śubham ity api 13_015_2254 mithyā tad ubhayaṁ proktaṁ kevalaṁ tad bravīmi te 13_015_2255 mānuṣe tu pade karma yugapad bhujyate sadā 13_015_2256 yathākr̥taṁ yathāyogam ubhayaṁ bhujyate kramāt 13_015_2257 bhuñjānāś caiva dr̥śyante kramaśo bhuvi mānavāḥ 13_015_2258 r̥ddhiṁ hāniṁ sukhaṁ duḥkham abhayaṁ bhayam eva ca 13_015_2259 duḥkhāny anubhavanty āḍhyā daridrāś ca sukhāni ca 13_015_2260 yaugapadyāc ca bhuñjānā dr̥śyante lokasākṣikam 13_015_2261 narake svargaloke ca na tathā saṁsthitiḥ priye 13_015_2262 nityaṁ duḥkhaṁ hi narake svarge nityaṁ sukhaṁ tathā 13_015_2263 śubhāśubhānām ādhikyāt karmaṇā tatra sevyate 13_015_2264 nirantaraṁ sukhaṁ duḥkhaṁ svarge ca narake bhavet 13_015_2265 tatrāpi sumahat kr̥tvā pūrvam alpaṁ punaḥ śubhe 13_015_2266 etat te sarvam ākhyātaṁ bhūyaḥ śrotuṁ kim icchasi 13_015=2266 umā 13_015_2267 bhagavan prāṇino loke mriyante kena hetunā 13_015_2268 jātā jātā na tiṣṭhanti tan me śaṁsitum arhasi 13_015=2268 maheśvaraḥ 13_015_2269 tad ahaṁ te pravakṣyāmi śr̥ṇu tattvaṁ samāhitā 13_015_2270 ātmakarmakṣayād dehaṁ yathā muñcanti tac chr̥ṇu 13_015_2271 śarīrātmasamāhāro jantur ity abhidhīyate 13_015_2272 tatrātmānaṁ nityam āhur anityaṁ kṣetram ucyate 13_015_2273 tat tu kālavaśāl loke jīrṇaṁ bhavati śobhane 13_015_2274 kālaś chinatti cāyūṁṣi dinamāsartuhāyanaiḥ 13_015_2275 kālaḥ pacati bhūtāni kālenākulitaṁ jagat 13_015_2276 kālaṁ nātikrameran hi sadevāsuramānavāḥ 13_015_2277 yathākāśe na tiṣṭheta dravyaṁ kiṁ cid acetanam 13_015_2278 tathā dhāvati kālo ’yaṁ kṣaṇaṁ kiṁ cin na tiṣṭhati 13_015_2279 evaṁ kālena saṁkrāntaṁ śarīraṁ jarjarīkr̥tam 13_015_2280 akarmayogyaṁ saṁśīrṇaṁ tyaktvā dehī tato vrajet 13_015_2281 nityasyānityasaṁtyāgāl loke tan maraṇaṁ viduḥ 13_015_2282 na ca nityasya jīvasya vināśo vidyate śubhe 13_015_2283 sa punar jāyate ’nyatra śarīraṁ navam āviśan 13_015_2284 evaṁ lokagatir nityam ādiprabhr̥ti vartate 13_015=2284 umā 13_015_2285 bhagavan prāṇināṁ bālā dr̥śyante maraṇaṁ gatāḥ 13_015_2286 ativr̥ddhāś ca jīvanto dr̥śyante cirajīvinaḥ 13_015_2287 kevalaṁ kālamaraṇaṁ na pramāṇaṁ maheśvara 13_015_2288 tasmān me saṁśayaṁ brūhi prāṇināṁ jīvakāraṇam 13_015=2288 maheśvaraḥ 13_015_2289 śr̥ṇu tatkāraṇaṁ devi nirṇayas tv eka eva saḥ 13_015_2290 jīrṇatvamātraṁ kurute kālo dehaṁ na pātayet 13_015_2291 jīrṇe karmaṇi saṁghātaḥ svayam eva viśīryate 13_015_2292 pūrvakarmapramāṇena jīvitaṁ mr̥tyur eva vā 13_015_2293 yāvat pūrvakr̥taṁ karma tāvaj jīvati mānavaḥ 13_015_2294 tadvat kālavaśād bālā mriyante bhogasaṁkṣayāt 13_015_2295 jīvanti ciravr̥ddhāś ca tathā karmapramāṇataḥ 13_015_2296 iti te kathitaṁ devi nirviśaṅkā bhava priye 13_015=2296 umā 13_015_2297 bhagavan kena vr̥ttena bhavanti cirajīvinaḥ 13_015_2298 alpāyuṣo narāḥ kena tan me śaṁsitum arhasi 13_015=2298 maheśvaraḥ 13_015_2299 śr̥ṇu tat sarvam akhilaṁ guhyaṁ pathyataraṁ nr̥ṇām 13_015_2300 ye narā vr̥ttasaṁpannā bhavanti cirajīvinaḥ 13_015_2301 ahiṁsā satyavacanam akrodhaḥ kṣāntir ārjavam 13_015_2302 gurūṇāṁ nityaśuśrūṣā vr̥ddhānām api pūjanam 13_015_2303 śaucaṁ cākāryasaṁtyāgaḥ sadā pathyasya bhojanam 13_015_2304 evamādi śubhaṁ vr̥ttaṁ narāṇāṁ dīrghajīvinām 13_015_2305 tapasā brahmacaryeṇa rasāyananiṣevaṇāt 13_015_2306 udagrasattvā balino bhavanti cirajīvinaḥ 13_015_2307 svarge vā mānuṣe vāpi ciraṁ tiṣṭhanti dhārmikāḥ 13_015_2308 apare pāpakarmāṇaḥ prāyaśo ’nr̥tavādinaḥ 13_015_2309 hiṁsāpriyā gurudviṣṭā niṣkriyāḥ śaucavarjitāḥ 13_015_2310 nāstikā ghorakarmāṇaḥ satataṁ māṁsapānapāḥ 13_015_2311 pāpācārā gurudveṣāḥ kopanāḥ kalahapriyāḥ 13_015_2312 evam evāśubhācārās tiṣṭhanti niraye ciram 13_015_2313 tiryagyonau tathātyantam alpaṁ tiṣṭhanti mānuṣe 13_015_2314 tasmād alpāyuṣo martyās tādr̥śāḥ saṁbhavanti te 13_015_2315 agamyadeśagamanād apathyānāṁ ca bhojanāt 13_015_2316 āyuḥkṣayo bhaven nr̥̄ṇām āyuḥkṣayakarā hi te 13_015_2317 bhavanty alpāyuṣas tais tair anyathā cirajīvinaḥ 13_015_2318 etat te kathitaṁ sarvaṁ bhūyaḥ śrotuṁ kim icchasi 13_015=2318 Colophon. 13_015=2318 umā 13_015_2319 bhagavan devadeveśa śrutaṁ me paramaṁ hitam 13_015_2320 ātmano jātisaṁbandhaṁ brūhi strīpuruṣāntare 13_015_2321 strīprāṇaḥ puruṣaprāṇa ekaḥ sa pr̥thag eva vā 13_015_2322 eṣa me saṁśayo deva taṁ me chettuṁ tvam arhasi 13_015=2322 maheśvaraḥ 13_015_2323 tad ahaṁ te pravakṣyāmi śr̥ṇu sarvaṁ samāhitā 13_015_2324 puṁstvaṁ strītvam iti prāṇe sthitir nāsti śubhekṣaṇe 13_015_2325 nirvikārī sadaivātmā strītvaṁ puṁstvaṁ na cātmani 13_015_2326 karmaprakāreṇa tathā jātyāṁ jātyāṁ prajāyate 13_015_2327 akartā cāvikārī ca nityaś ca puruṣaḥ smr̥taḥ 13_015_2328 strīśarīrakr̥taṁ karma strībhāvenopabhujyate 13_015_2329 puruṣeṇa kr̥taṁ karma puruṣeṇaiva bhujyate 13_015_2330 evaṁ prasajyate loke bhāvaikatvena bhūyaśaḥ 13_015_2331 śarīraṁ karmanānātvād dr̥śyate viparītavat 13_015_2332 kr̥tvā tu pauruṣaṁ karma strī pumān api jāyate 13_015_2333 strībhāvayuk pumān kr̥tvā karmaṇā pramadā bhavet 13_015=2333 umā 13_015_2334 bhagavan sarvalokeśa karmātmā na karoti cet 13_015_2335 ko ’nyaḥ karmakaras tatra dehe tad vaktum arhasi 13_015=2335 maheśvaraḥ 13_015_2336 śr̥ṇu bhāmini kartāram ātmā hi na ca karmakr̥t 13_015_2337 prakr̥tyā guṇayuktena kriyate karma nityaśaḥ 13_015_2338 śarīraṁ prāṇināṁ loke yathā pittakaphānilaiḥ 13_015_2339 vyāptam eva tribhir doṣais tathā vyāptaṁ guṇais tribhiḥ 13_015_2340 sattvaṁ rajas tama iti guṇās tv ete śarīriṇaḥ 13_015_2341 prakāśātmakam eteṣāṁ sattvaṁ satatam iṣyate 13_015_2342 rajo duḥkhātmakaṁ tatra tamo mohātmakaṁ smr̥tam 13_015_2343 tribhir etair guṇaiḥ sarvaṁ loke karma pravartate 13_015_2344 satyaṁ prāṇidayā śaucaṁ śreyaḥ prītiḥ kṣamā damaḥ 13_015_2345 evamādi tathānyac ca karma sāttvikam iṣyate 13_015_2346 dākṣyaṁ karmaparatvaṁ ca lobho bhogavidhiṁ prati 13_015_2347 kalatrasaṅgo mādhuryaṁ nityam aiśvaryalubdhatā 13_015_2348 rajasaś codbhavaṁ caitat karma nānāvidhaṁ sadā 13_015_2349 anr̥taṁ caiva pāruṣyaṁ śrutividveṣatā bhr̥śam 13_015_2350 hiṁsāparatvaṁ nāstikyaṁ nidrālasyabhayāni ca 13_015_2351 tamasaś codbhavaṁ caitat karma pāpayutaṁ sadā 13_015_2352 tasmād guṇamayaḥ sarvaḥ kāryārambhaḥ śubhāśubhaḥ 13_015_2353 tasmād ātmānam avyagraṁ viddhy akartāram avyayam 13_015_2354 sāttvikāḥ puṇyalokeṣu rājasā mānuṣe pade 13_015_2355 tiryagyonau ca narake tiṣṭheyus tāmasā narāḥ 13_015=2355 umā 13_015_2356 kimartham ātmā bhedyaḥ sandehe śastreṇa vā hate 13_015_2357 svayaṁ praṇaśyate dehī tan me śaṁsitum arhasi 13_015=2357 maheśvaraḥ 13_015_2358 tad ahaṁ te pravakṣyāmi śr̥ṇu kalyāṇi kāraṇam 13_015_2359 etan naiyāyikaiś cāpi muhyate sūkṣmabuddhibhiḥ 13_015_2360 karmakṣaye tu saṁprāpte prāṇināṁ dehadhāriṇām 13_015_2361 upadravo bhaved dehe yena kenāpi hetunā 13_015_2362 tannimittaṁ śarīrī tu śarīraṁ prāptasaṁkṣayam 13_015_2363 apayāti parityajya tataḥ karmavaśena saḥ 13_015_2364 dehakṣate ’pi naivātmā vedanābhir na cālyate 13_015_2365 tiṣṭhet karmaphalaṁ yāvad vrajet karmakṣaye punaḥ 13_015_2366 ādiprabhr̥ti loke ’sminn evam ātmagatiḥ sadā 13_015_2367 etat te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=2367 Colophon. 13_015=2367 umā 13_015_2368 bhagavan devadeveśa karmaṇaiva śubhāśubham 13_015_2369 yathāyogaṁ phalaṁ jantuḥ prāpnotīti viniścayaḥ 13_015_2370 pareṣāṁ vipriyaṁ kurvan yathā saṁprāpnuyāc chubham 13_015_2371 yady etad asti ced deva tan me śaṁsitum arhasi 13_015=2371 maheśvaraḥ 13_015_2372 tad apy asti mahābhāge abhisaṁdhiphalaṁ nr̥ṇām 13_015_2373 hitārthaṁ duḥkham anyeṣāṁ kr̥tvāśubham avāpnuyāt 13_015_2374 daṇḍayan bhartsayan rājā prajāḥ puṇyam avāpnuyāt 13_015_2375 guruḥ saṁtarjayañ śiṣyān bhartā bhr̥tyajanaṁ svakam 13_015_2376 unmārgapratipannāṁś ca śāstā dharmaphalaṁ labhet 13_015_2377 cikitsakaś ca duḥkhāni janayan hitam āpnuyāt 13_015_2378 yajñārthaṁ paśuhiṁsāṁ ca kurvann api na hiṁsakaḥ 13_015_2379 evam anye sumanaso hiṁsakāḥ svargam āpnuyuḥ 13_015_2380 ekasmin nihate ’bhadre bahavaḥ sukham āpnuyuḥ 13_015_2381 tasmin hate bhaved dharmaḥ kuta eva tu pāpakam 13_015_2382 abhisaṁdher ajihmatvāc chuddhe dharmasya gauravāt 13_015_2383 etat kr̥tvā tu pāpiṣṭhān doṣān na prāpnuyāt kva cit 13_015=2383 umā 13_015_2384 bhagavan sarvamartyānāṁ jñānī bhavati sattamaḥ 13_015_2385 kim avekṣya tad utpannaṁ jñānaṁ tasya phalaṁ ca yat 13_015_2386 kr̥trimaṁ tat svabhāvaṁ vā tan me śaṁsitum arhasi 13_015=2386 nāradaḥ* 13_015_2387 etac chrutvā mahādevo jagau jñānasya saṁbhavam 13_015=2387 maheśvaraḥ 13_015_2388 sthāvaraṁ jaṁgamaṁ ceti jagad dvividham ucyate 13_015_2389 catasro jātayas tatra prajānāṁ kramaśo yathā 13_015_2390 teṣām udbhedajā vr̥kṣā latā vallyaś ca vīrudhaḥ 13_015_2391 daṁśayūkādayaś cānye svedajāḥ kr̥mijātayaḥ 13_015_2392 pakṣiṇaś chidrakarṇāś ca prāṇinas tv aṇḍajāḥ smr̥tāḥ 13_015_2393 mr̥gavyālamanuṣyāṁś ca viddhi teṣāṁ jarāyujān 13_015_2394 evaṁ caturvidhāṁ jātim ātmā saṁśritya tiṣṭhati 13_015_2395 sparśenaikendriyeṇātmā tiṣṭhaty udbhedajeṣu vai 13_015_2396 śarīrasparśarūpābhyāṁ kledajeṣv api tiṣṭhati 13_015_2397 pañcabhiś cendriyadvārair jīvanty aṇḍajarāyujāḥ 13_015_2398 tathā bhūmyambusaṁyogād bhavanty udbhedajāḥ priye 13_015_2399 śītoṣṇayos tu saṁyogāj jāyante kledajāḥ priye 13_015_2400 aṇḍajāś cāpi saṁyogāj jāyante kṣetrabījayoḥ 13_015_2401 śuklaśoṇitasaṁyogāt saṁbhavanti jarāyujāḥ 13_015_2402 jarāyujānāṁ sarveṣāṁ mānuṣaṁ padam uttamam 13_015_2403 sakalair indriyair martyāḥ saṁyuktā jalpinas tathā 13_015_2404 bhayaṁ ratiś ca cittaṁ tad vidyate mr̥gapakṣiṣu 13_015_2405 dharmādharmau ca vijñānaṁ naiva pakṣimr̥gādiṣu 13_015_2406 buddhiḥ sattvaṁ dhr̥tir lajjā jñānaṁ vijñānam eva ca 13_015_2407 ūhāpohau ca martyeṣu guṇā nānāvidhāḥ smr̥tāḥ 13_015_2408 mānuṣaṁ hi padaṁ tasmād viśiṣṭam iha lakṣyate 13_015_2409 mahatā dharmakāryeṇa prāpyate janma mānuṣam 13_015_2410 ataḥ paraṁ tamotpattiṁ śr̥ṇu devi samāhitā 13_015_2411 dvividhaṁ hi tamo loke śārvaraṁ dehajaṁ tathā 13_015_2412 jyotirbhiś cāgninā loke nāśaṁ gacchati śārvaram 13_015_2413 dehajaṁ tu tamo ghoraṁ taiḥ samastair na śāmyati 13_015_2414 tamasas tasya nāśārthaṁ nopāyam adhijagmivān 13_015_2415 tapaś cakāra vipulaṁ lokakartā pitāmahaḥ 13_015_2416 caturas tu samudbhūtā vedāḥ sāṅgāḥ sahottarāḥ 13_015_2417 tām̐l labdhvā mumude brahmā lokānāṁ hitakāraṇāt 13_015_2418 dehajaṁ tat tamo ghoram abhūt tenaiva nāśitam 13_015_2419 kāryākāryam idaṁ ceti vācyāvācyam idaṁ tv iti 13_015_2420 yadi cen na bhavel loke śrutaṁ cāritradeśikam 13_015_2421 paśubhir nirviśeṣaṁ tu ceṣṭante mānuṣās tv iti 13_015_2422 yajñādīnāṁ samārambhaḥ śrutenaiva vidhīyate 13_015_2423 yajñasya phalayogena devalokaḥ samr̥dhyate 13_015_2424 prītiyuktāḥ punar devā mānuṣāṇāṁ phalanty uta 13_015_2425 evaṁ nityaṁ pravardhete rodasī ca parasparam 13_015_2426 lokasaṁdhāraṇaṁ tasmāc chrutam ity avadhāraya 13_015_2427 jñānād viśiṣṭaṁ jantūnāṁ nāsti lokatraye ’pi ca 13_015_2428 sahajaṁ tat pradhānaṁ syād aparaṁ kr̥trimaṁ śrutam 13_015_2429 ubhayaṁ yatra saṁpannaṁ bhavet tatra tu śobhanam 13_015_2430 saṁpragr̥hya śrutaṁ sarvaṁ kr̥takr̥tyā bhavanty uta 13_015_2431 uparīva ca martyānāṁ devavat saṁprakāśate 13_015_2432 kāmaṁ krodhaṁ bhayaṁ darpam ajñānaṁ caiva buddhijam 13_015_2433 tac chrutaṁ nudati kṣipraṁ yathā vāyur balāhakān 13_015_2434 alpamātraṁ kr̥to dharmo bhavej jñānavatāṁ mahān 13_015_2435 mahān api kr̥to dharmo hy ajñānān niṣphalo bhavet 13_015_2436 parāvarajño bhūtānāṁ jñānavāṁs tattvavid bhavet 13_015_2437 evaṁ śrutaphalaṁ sarvaṁ kathitaṁ te śubhekṣaṇe 13_015=2437 umā 13_015_2438 bhagavan mānuṣāḥ ke cij jātismaraṇasaṁyutāḥ 13_015_2439 kimarthaṁ te ’bhijāyante jānantaḥ paurvadehikam 13_015_2440 etan me tattvato deva mānuṣeṣu vadasva bhoḥ 13_015=2440 maheśvaraḥ 13_015_2441 tad ahaṁ te pravakṣyāmi kāraṇaṁ śr̥ṇu śobhane 13_015_2442 ye mr̥tāḥ sahasā martyā jāyante sahasā punaḥ 13_015_2443 teṣāṁ paurāṇiko ’bhyāsaḥ kaṁ cit kālaṁ sa tiṣṭhati 13_015_2444 tasmāj jātismarā loke jāyante bodhasaṁyutāḥ 13_015_2445 teṣāṁ vivardhatāṁ saṁjñā svapnavat sā praṇaśyati 13_015_2446 paralokasya cāstitve mūḍhānāṁ kāraṇaṁ ca tat 13_015=2446 umā 13_015_2447 bhagavan mānuṣāḥ ke cin mr̥tā bhūtvā hi saṁprati 13_015_2448 nivartamānā dr̥śyante deheṣv eva punar narāḥ 13_015=2448 maheśvaraḥ 13_015_2449 tad ahaṁ te pravakṣyāmi kāraṇaṁ śr̥ṇu śobhane 13_015_2450 prāṇair viyojyamānānāṁ bahutvāt prāṇināṁ kṣaye 13_015_2451 tathaiva nāmasāmānyād yamadūtā nr̥ṇāṁ bhuvi 13_015_2452 vahanti te kva cin mohād anyāṁs ta iti yāmikāḥ 13_015_2453 nirvikāraṁ hi tat sarvaṁ yamo veda kr̥tākr̥tam 13_015_2454 tasmāt saṁyaminīṁ prāpya yamenaite vimokṣitāḥ 13_015_2455 punar eva nivartante śeṣaṁ bhoktuṁ svakarmaṇaḥ 13_015_2456 svakarmaṇy asamāpte tu na mriyante hi mānavāḥ 13_015=2456 umā 13_015_2457 bhagavan suptamātrāṇāṁ martyānāṁ svapnadarśanam 13_015_2458 kiṁ tat svabhāvam anyad vā tan me śaṁsitum arhasi 13_015=2458 maheśvaraḥ 13_015_2459 suptānāṁ tu punaś ceṣṭā svapna ity abhidhīyate 13_015_2460 anāgatam atikrāntaṁ paśyate saṁcaran manaḥ 13_015_2461 nimittaṁ ca bhavet tasmāt prāṇināṁ svapnadarśanam 13_015_2462 evaṁ te kathitaṁ sarvaṁ bhūyaḥ śrotuṁ kim icchasi 13_015=2462 Colophon. 13_015=2462 umā 13_015_2463 bhagavan sarvabhūteśa loke karmakriyāpathe 13_015_2464 daivāt pravartate sarvam iti ke cid vyavasthitāḥ 13_015_2465 apare ceṣṭayā ceti dr̥ṣṭvā pratyakṣataḥ kriyām 13_015_2466 pakṣabhede dvidhā cāsmin saṁśayasthaṁ mano mama 13_015_2467 tattvaṁ vada mahādeva śrotuṁ kautūhalaṁ hi me 13_015=2467 maheśvaraḥ 13_015_2468 tad ahaṁ te pravakṣyāmi śr̥ṇu tat tvaṁ samāhitā 13_015_2469 na daivaṁ kurute karma loke devi śubhāśubham 13_015_2470 lakṣyate dvividhaṁ karma mānuṣāṇāṁ śubhānane 13_015_2471 purākr̥taṁ tayor ekam aihikaṁ ca paraṁ tathā 13_015_2472 adr̥ṣṭaṁ paurvikaṁ karma tad daivam iti lakṣyate 13_015_2473 aihikaṁ dr̥ṣṭakaraṇaṁ tan mānuṣam iti smr̥tam 13_015_2474 mānuṣaṁ ca kriyāmātraṁ daivāt saṁbhavate phalam 13_015_2475 evaṁ tad ubhayaṁ sarvaṁ mānuṣaṁ vidyate nr̥ṣu 13_015_2476 laukikaṁ tat pravakṣyāmi daivamānuṣanirmitam 13_015_2477 kr̥ṣau tu dr̥śyate karma karṣaṇaṁ vapanaṁ tathā 13_015_2478 ropaṇaṁ caiva lavanaṁ yac cānyat pauruṣaṁ smr̥tam 13_015_2479 kāle vr̥ṣṭiḥ suvāpaś ca prarohaḥ paktir eva ca 13_015_2480 evamādi tu yac cānyat tad daivatam iti smr̥tam 13_015_2481 pravāpaḥ pauruṣaṁ karma siddhir daivam iti smr̥tam 13_015_2482 daivād asiddhiś ca bhaved duṣkr̥taṁ cāsti pauruṣe 13_015_2483 suyatnāl labhate kīrtiṁ duryatnād ayaśas tathā 13_015_2484 evaṁ lokagatir devi ādiprabhr̥ti vartate 13_015=2484 umā 13_015_2485 bhagavan sarvabhūteśa surāsuranamaskr̥ta 13_015_2486 katham ātmā sadā garbhaṁ saṁviśet karmakāraṇāt 13_015_2487 tan me vada mahādeva tad dhi guhyaṁ paraṁ mama 13_015=2487 maheśvaraḥ 13_015_2488 śr̥ṇu bhāmini tad guhyaṁ guhyānāṁ paramaṁ priye 13_015_2489 devaguhyād api param ātmaguhyam iti smr̥tam 13_015_2490 devāsurās tan na vidur ātmano hi gatāgatam 13_015_2491 adr̥śyo hi sa devānāṁ śaighryāt saukṣmyān nirāśrayāt 13_015_2492 atimātrātimāyānām ātmamāyā sadeṣyate 13_015_2493 so ’yaṁ caturvidhāṁ jātiṁ saṁviśaty ātmamāyayā 13_015_2494 maithunaṁ śoṇitaṁ bījaṁ daivaṁ cāpy atra kāraṇam 13_015_2495 bījaśoṇitasaṁyogo yadā saṁbhavate śubhe 13_015_2496 tadātmā viśate garbham evam aṇḍajarāyuje 13_015_2497 śītoṣṇayos tu saṁyoge kledajeṣv avatiṣṭhati 13_015_2498 bījabhūmijalānāṁ tu yogād udbhedajeṣu ca 13_015_2499 evaṁ saṁyogakāle tu ātmā garbhatvam eyivān 13_015_2500 kalalāj jāyate piṇḍaṁ piṇḍāt peśyarbudaṁ bhavet 13_015_2501 vyaktibhāvaṁ gate caiva karma tv āśrayate kramāt 13_015_2502 evaṁ strīpuruṣasaṁyogaṁ pauruṣaṁ viddhi bhāmini 13_015_2503 apatyalābho yac cānyat tad daivam iti saṁsmr̥tam 13_015_2504 evaṁ vivardhamānena karmātmā saha vartate 13_015_2505 evam ātmagatiṁ viddhi yan māṁ pr̥cchasi suvrate 13_015_2506 pañcabhūtasthitiś caiva jyotiṣām ayanaṁ tathā 13_015_2507 abuddhigamyaṁ yan martyair hetubhir vā na vidyate 13_015_2508 tādr̥śaṁ kāraṇaṁ daivaṁ śubhaṁ vā yadi vetarat 13_015_2509 yādr̥śaṁ cātmanā śakyaṁ tat pauruṣam iti smr̥tam 13_015_2510 kevalaṁ phalaniṣpattir ekena na tu śakyate 13_015_2511 pauruṣeṇa ca daivena yugapad grathitaṁ priye 13_015_2512 tayoḥ samāhitaṁ karma śītoṣṇaṁ yugapat tathā 13_015_2513 pauruṣaṁ tu tayoḥ pūrvam ārabdhavyaṁ vijānatā 13_015_2514 ātmanā naiva śakyaṁ hi na tathā kīrtim āpnuyāt 13_015_2515 khananān mathanāl loke jalāgniprāpaṇaṁ yathā 13_015_2516 tathā puruṣakāre tu daivasaṁpat samāhitā 13_015_2517 narasyākurvataḥ karma daivasaṁpan na labhyate 13_015_2518 tasmāt sarvasamārambho daivamānuṣanirmitaḥ 13_015_2519 asurā rākṣasāś caiva manyante lokanāyakāḥ 13_015_2520 na paśyante ca te pāpāḥ kevalaṁ māṁsabhakṣakāḥ 13_015_2521 pracchāditaṁ hi tat sarvaṁ guhyakāmā hi devatāḥ 13_015_2522 tad ahaṁ te pravakṣyāmi devaguhyaṁ purātanam 13_015_2523 ādikāle prajāḥ sarvāḥ kr̥tvā karma śubhāśubham 13_015_2524 bhuñjate paśyamānās te vr̥ttāntaṁ lokayor dvayoḥ 13_015_2525 yathaivātmakr̥taṁ vidyur deśāntaragatā narāḥ 13_015_2526 vidyus tathaivāntakāle svakr̥taṁ paurvadehikam 13_015_2527 evaṁ vyavasthite loke sarve dharmaparābhavan 13_015_2528 acireṇaiva kālena svargaḥ saṁpūritas tadā 13_015_2529 devānām api saṁbādhaṁ dr̥ṣṭvā brahmāpy acintayat 13_015_2530 saṁcarante kathaṁ devā mānuṣāḥ praviśanti hi 13_015_2531 ity evam anucintyaiṣa mānuṣān samamohayat 13_015_2532 tadāprabhr̥ti te martyā na vidus te purātanam 13_015_2533 kāmakrodhau ca tatkāle mānuṣeṣu nyapātayat 13_015_2534 tābhyām abhihatā martyāḥ svargalokaṁ na lebhire 13_015_2535 purākr̥tasyāvijñānāt kāmakrodhābhipīḍanāt 13_015_2536 naitad astīti manvānā vikārāṁś cakrire punaḥ 13_015_2537 akāryādīn mahādoṣān ārabhantātmakāraṇāt 13_015_2538 vismr̥tya dharmakāryāṇi paralokabhayaṁ tathā 13_015_2539 evaṁ vyavasthite loke kaśmalaṁ samapadyata 13_015_2540 lokānāṁ caiva vedānāṁ kṣayāyaiva tadā priye 13_015_2541 narakāḥ pūritāś cāsan prāṇibhiḥ pāpakāribhiḥ 13_015_2542 punar eva tu tad dr̥ṣṭvā lokakartā pitāmahaḥ 13_015_2543 acintayat tam evārthaṁ lokānāṁ hitakāraṇāt 13_015_2544 samatvena kathaṁ loko varteteti muhur muhuḥ 13_015_2545 cintayitvā tadā brahmā jñānena tapasā priye 13_015_2546 akaroj jñānadr̥śyaṁ tu paralokaṁ na cakṣuṣā 13_015=2546 umā 13_015_2547 bhagavan mr̥tamātras tu yo ’yaṁ jāta iti smr̥taḥ 13_015_2548 tathaiva dr̥śyate jātas tatrātmā tu kathaṁ bhavet 13_015_2549 garbhādāv eva saṁviṣṭa ātmeti bhagavanmatam 13_015_2550 eṣa me saṁśayo deva tan me chettuṁ tvam arhasi 13_015=2550 maheśvaraḥ 13_015_2551 tad ahaṁ te pravakṣyāmi śr̥ṇu tat tvaṁ samāhitā 13_015_2552 anyo garbhagato bhūtvā tatraiva nidhanaṁ gataḥ 13_015_2553 punar anyac charīraṁ tadāviśya bhuvi jāyate 13_015_2554 tat kva cin naiva sarvatra daivayogaṁ tu tad bhavet 13_015_2555 sūtikāyā hitārthaṁ ca mohanārthaṁ ca dehinām 13_015_2556 yamakarmavidhānaṁ tad ity evaṁ viddhi śobhane 13_015_2557 kaukṣamātraṁ tu narakaṁ bhuktvā ke cit prayānti hi 13_015_2558 māyā sā yāmikā nāma yaj janmamaraṇāntare 13_015_2559 iti te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=2559 umā 13_015_2560 bhagavan sarvabhūteśa lokanātha vr̥ṣadhvaja 13_015_2561 nāsty ātmā karmabhokteti mr̥to jantur na jāyate 13_015_2562 svabhāvāj jāyate sarvaṁ yathā vr̥kṣaphalaṁ tathā 13_015_2563 yathormayaḥ saṁbhavanti tathaiva jagadākr̥tiḥ 13_015_2564 tapodānādi yat karma tatrātmā dr̥śyate vr̥thā 13_015_2565 nāsti paunarbhavaṁ janma iti ke cid vyavasthitāḥ 13_015_2566 parokṣavacanaṁ śrutvā na pratyakṣasya darśanāt 13_015_2567 tat sarvaṁ nāsti vāstīti saṁśayasthās tathāpare 13_015_2568 pakṣabhedāntare cāsmiṁs tattvaṁ me vaktum arhasi 13_015_2569 uktaṁ bhagavatā yat tu tat tu lokasya saṁsthitiḥ 13_015=2569 nāradaḥ 13_015_2570 praśnam etaṁ tu pr̥cchantyāṁ rudrāṇyāṁ pariṣat tadā 13_015_2571 kautūhalayutā śrotuṁ samāhitamanābhavat 13_015=2571 maheśvaraḥ 13_015_2572 naitad asti mahābhāge yad vadantīha nāstikāḥ 13_015_2573 etad evābhiśastānāṁ śrutividveṣiṇāṁ matam 13_015_2574 sarvam arthaṁ śrutaṁ dr̥ṣṭaṁ yat prāg uktaṁ mayā tava 13_015_2575 tadāprabhr̥ti martyānāṁ śrutam āśritya paṇḍitāḥ 13_015_2576 kāmān saṁchindya parighān dhr̥tyā vai paramāsinā 13_015_2577 abhiyānty eva te svargaṁ paśyantaḥ karmaṇāṁ phalam 13_015_2578 evaṁ śraddhāphalaṁ loke parataḥ sumahat phalam 13_015_2579 buddhiḥ śraddhā ca śuśrūṣā kāraṇāni hitaiṣiṇām 13_015_2580 tasmāt svargābhigantāraḥ kati cit tv abhavan narāḥ 13_015_2581 anye karaṇahīnatvān nāstikyaṁ bhāvam āśritāḥ 13_015_2582 śrutavidveṣiṇo mūrkhā nāstikā dr̥ḍhaniścayāḥ 13_015_2583 niṣkriyāś ca nirannādyāḥ patanty evādhamāṁ gatim 13_015_2584 nāstīti vai punarjanma kavayo ’py atra mohitāḥ 13_015_2585 nādhigacchanti tan nityaṁ hetuvādaśatair api 13_015_2586 eṣā brahmakr̥tā māyā durvijñeyā surāsuraiḥ 13_015_2587 kiṁ punar mānuṣair loke jñātukāmaiḥ svakarmabhiḥ 13_015_2588 kevalaṁ śraddhayā devi śrutimātraniviṣṭayā 13_015_2589 tad astīty eva mantavyaṁ tathā hi tam avāpnuyāt 13_015_2590 vedaguhyeṣu cānyeṣu hetur devi nirarthakaḥ 13_015_2591 badhirāndhavad evātra vartitavyaṁ hitaiṣiṇā 13_015_2592 etat te kathitaṁ sarvaṁ devaguhyaṁ prajāhitam 13_015_2593 tvatprītyartham idaṁ guhyam avācyam api bhāṣitam 13_015=2593 Colophon. 13_015=2593 umā 13_015_2594 bhagavan sarvabhūteśa tripurārdana śaṁkara 13_015_2595 kīdr̥śā yamadaṇḍās te kīdr̥śāḥ paricārakāḥ 13_015_2596 kathaṁ mr̥tās te gacchanti prāṇino yamasādanam 13_015_2597 kīdr̥śaṁ bhavanaṁ tasya kathaṁ daṇḍayati prajāḥ 13_015_2598 etat sarvaṁ mahādeva śrotum icchāmy ahaṁ prabho 13_015=2598 maheśvaraḥ 13_015_2599 śr̥ṇu kalyāṇi tat sarvaṁ yat tad devi manaḥpriyam 13_015_2600 dakṣiṇasyāṁ diśi śubhe yamasya sadanaṁ mahat 13_015_2601 vicitraṁ ramaṇīyaṁ ca nānābhāvasamanvitam 13_015_2602 pitr̥bhiḥ pretasaṁghaiś ca yamadūtaiś ca saṁtatam 13_015_2603 prāṇisaṁghaiḥ subahubhiḥ karmavaśyais tu pūritam 13_015_2604 tatrāste daṇḍayan nityaṁ yamo lokahite rataḥ 13_015_2605 māyayā satataṁ vetti prāṇināṁ yac chubhāśubham 13_015_2606 māyayā saṁharaṁs tatra prāṇisaṁghān yatas tataḥ 13_015_2607 tasya māyāmayāḥ pāśā na vedyante surāsuraiḥ 13_015_2608 ko hi mānuṣamātras tu vettā tac caritaṁ mahat 13_015_2609 evaṁ hi śāsatas tasya yamasya paricārakāḥ 13_015_2610 gr̥hītvā saṁnayanty eva prāṇinaḥ kṣīṇakarmiṇaḥ 13_015_2611 yena kenāpadeśena apadeśas tadudbhavaḥ 13_015_2612 karmaṇā prāṇino loka uttamādhamamadhyamāḥ 13_015_2613 yathārhaṁ tān samādāya nayanti yamasādanam 13_015_2614 dhārmikān uttamān viddhi svargīyās te yathāmarāḥ 13_015_2615 nr̥ṣu janma labhante ye karmaṇā madhyamāḥ smr̥tāḥ 13_015_2616 tiryaṅnarakagantāro hy adhamās te narādhamāḥ 13_015_2617 panthānas trividhā dr̥ṣṭā sarveṣāṁ gatijīvinām 13_015_2618 ramaṇīyaṁ nirābādhaṁ durdarśam iti nāmataḥ 13_015_2619 ramaṇīyaṁ tu sanmārgaṁ patākādhvajasaṁkulam 13_015_2620 dhūpitaṁ siktasaṁmr̥ṣṭaṁ puṣpamālābhisaṁkulam 13_015_2621 manoharaṁ sukhasparśaṁ gacchatām eva tad bhavet 13_015_2622 nirābādhaṁ yathā loke supraśastaṁ tathā bhavet 13_015_2623 tr̥tīyaṁ tat tu durdarśaṁ durgandhi tamasāvr̥tam 13_015_2624 paruṣaṁ śarkarākīrṇaṁ śvadaṁṣṭrābahulaṁ bhr̥śam 13_015_2625 kr̥mikīṭasamākīrṇaṁ gacchatām atidurgamam 13_015_2626 mārgair ebhis tribhir nityam uttamādhamamadhyamān 13_015_2627 saṁnayanti yathā kāle tan me śr̥ṇu śucismite 13_015_2628 uttamān antakāle tu yamadūtāḥ susaṁyatāḥ 13_015_2629 nayanti sukham ādāya ramaṇīyapathena vai 13_015=2629 umā 13_015_2630 bhagavaṁs tatra cātmānaṁ tyaktadehaṁ nirāśrayam 13_015_2631 adr̥śyaṁ katham ādāya saṁnayanti yamāntikam 13_015=2631 maheśvaraḥ 13_015_2632 śr̥ṇu bhāmini tat sarvaṁ trividhaṁ dehadhāraṇam 13_015_2633 karmavaśyaṁ bhogavaśyaṁ duḥkhavaśyam iti priye 13_015_2634 mānuṣaṁ karmavaśyaṁ syāt svargīyaṁ bhogasādhanam 13_015_2635 tr̥tīyaṁ yātanāvaśyaṁ śarīraṁ māyayā kr̥tam 13_015_2636 yamaloke na cānyatra dr̥śyate yātanāyutam 13_015_2637 śarīrair yātanāvaśyair jīvam āmucya bhāmini 13_015_2638 nayanti yāmikās tatra prāṇino māyayā mr̥tān 13_015_2639 madhyamān atha veṣeṇa madhyamena pathā tathā 13_015_2640 caṇḍālaveṣās tv adhamān gr̥hītvā bhartsya tarjanaiḥ 13_015_2641 ākarṣantas tathā pāśair durdarśena nayanti tān 13_015_2642 trividhān evam ādāya nayanti yamasādanam 13_015_2643 dharmāsanagataṁ dakṣaṁ bhrājamānaṁ svatejasā 13_015_2644 lokapālaṁ sabhādhyakṣaṁ tathaiva pariṣadgatam 13_015_2645 darśayanti mahābhāge yāmikās tān nivedya te 13_015_2646 pūjayan daṇḍayan kāṁś cit teṣāṁ śr̥ṇvañ śubhāśubham 13_015_2647 vyāpr̥to bahusāhasrais tatrāste satataṁ yamaḥ 13_015_2648 gatānāṁ tu yamas teṣām uttamān abhipūjayā 13_015_2649 abhisaṁgamya vidhivat pr̥ṣṭvā svāgatakauśalam 13_015_2650 prastutya satkathāṁ teṣāṁ lokaṁ saṁdiśate yamaḥ 13_015_2651 yamenaivam anujñātā yānti paścān triviṣṭapam 13_015_2652 madhyamānāṁ yamas teṣāṁ śrutvā karma yathātatham 13_015_2653 jāyantāṁ mānuṣeṣv eva iti saṁdiśate ca tān 13_015_2654 adhamān pāpasaṁyuktān yamo nāvekṣate ’’gatān 13_015_2655 yamasya puruṣā ghorāś caṇḍālasamadarśanāḥ 13_015_2656 yātanā yāpayanty etām̐l lokapālasya śāsanāt 13_015_2657 chindantaś ca nudantaś ca prakarṣante yatas tataḥ 13_015_2658 krośataḥ pātayanty etān mitho garteṣv avāṅmukhān 13_015_2659 saṁghātinyaḥ śilāś caiṣāṁ patanti śirasi priye 13_015_2660 ayomukhāḥ kākabalā bhakṣayanti sudāruṇāḥ 13_015_2661 asipatravane ghore cārayanti tathāparān 13_015_2662 tīkṣṇadaṁṣṭrās tathā śvānaḥ kāṁś cit tatra daśanti vai 13_015_2663 tatra vaitaraṇī nāma nadī grāhasamākulā 13_015_2664 duṣpraveśā ca ghorā ca mūtraśoṇitavāhinī 13_015_2665 tasyāṁ saṁmajjayanty etāṁs tr̥ṣitān pāyayanti tān 13_015_2666 āropayanti vai kāṁś cit tatra kaṇṭakaśalmalīm 13_015_2667 yantracakreṣu tilavat pīḍyante tatra ke cana 13_015_2668 aṅgāreṣu ca dahyante tathā duṣkr̥takāriṇaḥ 13_015_2669 kumbhīpākeṣu pacyante bharjyante saghr̥teṣu vai 13_015_2670 pāṭyante taruvac chastraiḥ pīḍyante locanādiṣu 13_015_2671 bhidyante ’thāṅgaśaḥ śūlais tudyante sūkṣmasūcibhiḥ 13_015_2672 evaṁ tvayā kr̥to doṣas tadarthaṁ daṇḍanaṁ tv idam 13_015_2673 vācaivaṁ ghoṣayanti sma daṇḍyamānān samantataḥ 13_015_2674 evaṁ te yātanāḥ prāpya śarīrair yātanāvaśaiḥ 13_015_2675 prasahantaś ca tad duḥkhaṁ smarantaḥ svāparādhajam 13_015_2676 krośantaś ca rudantaś ca na mucyante kathaṁ cana 13_015_2677 smarantas tatra tapyante pāpam ātmakr̥taṁ phalam 13_015_2678 evaṁ bahuvidhā daṇḍā bhujyante pāpakāribhiḥ 13_015_2679 yātanāś ca tathā bhuktvā pacyante narake punaḥ 13_015_2680 apare yātanā bhuktvā mucyante tatra kilbiṣāt 13_015_2681 pāpadoṣakṣayakarā yātanā saṁsmr̥tā nr̥ṇām 13_015_2682 bahutaptaṁ yathā lohaṁ nirmalaṁ tat tathā bhavet 13_015=2682 Colophon. 13_015=2682 umā 13_015_2683 bhagavaṁs te kathaṁ tatra daṇḍyante narakeṣu vai 13_015_2684 kati te nirayā ghorāḥ kīdr̥śās te maheśvara 13_015=2684 maheśvaraḥ 13_015_2685 śr̥ṇu bhāmini tat sarvaṁ pañcaite narakāhvayāḥ 13_015_2686 bhūmer adhastād vihitā ghorā duṣkr̥takarmaṇām 13_015_2687 prathamaṁ rauravaṁ nāma śatayojanam āyatam 13_015_2688 tāvat pramāṇaṁ vistīrṇaṁ tāmasaṁ pāpapīḍitam 13_015_2689 bhr̥śaṁ durgandhi paruṣaṁ kr̥mibhir dāruṇair yutam 13_015_2690 atighoram anirdeśyaṁ pratikūlaṁ yatas tataḥ 13_015_2691 te ciraṁ tatra tiṣṭhanti na tatra śayanāsane 13_015_2692 kr̥mibhir bhakṣyamāṇāś ca visragandhasamāyutāḥ 13_015_2693 evaṁpramāṇam udvignā yānti tiṣṭhanti tatra te 13_015_2694 yātanābhyo daśaguṇaṁ narake duḥkham iṣyate 13_015_2695 tatra cātyantikaṁ duḥkham iti viddhi śubhekṣaṇe 13_015_2696 krośantaś ca rudantaś ca vedanās tatra bhuñjate 13_015_2697 bhramanti duḥkhamokṣārthaṁ trātā kaś cin na vidyate 13_015_2698 duḥkhasyāntaramātraṁ tu dvāraṁ vā na ca labhyate 13_015_2699 mahārauravasaṁjñaṁ tu dvitīyaṁ narakaṁ priye 13_015_2700 tasmād dviguṇitaṁ viddhi māne duḥkhe ca rauravāt 13_015_2701 tr̥tīyaṁ narakaṁ tatra kaṇṭakāvanasaṁjñitam 13_015_2702 tato dviguṇitaṁ taṁ ca pūrvābhyāṁ duḥkhamānayoḥ 13_015_2703 mahāpātakasaṁyuktā ghorās tasmin viśanti hi 13_015_2704 agnikuṇḍam iti khyātaṁ caturthaṁ narakaṁ priye 13_015_2705 etad dviguṇitaṁ tasmād yathāniṣṭasukhaṁ tathā 13_015_2706 tatra duḥkhaṁ hi sumahad amānuṣam iti smr̥tam 13_015_2707 bhuñjate tatra tatraiva duḥkhaṁ duṣkr̥takāriṇaḥ 13_015_2708 pañcakaṣṭam iti khyātaṁ pañcamaṁ narakaṁ priye 13_015_2709 tatra duḥkham anirdeśyaṁ mahāghoraṁ yathātatham 13_015_2710 pañcendriyair asahyatvāt pañcakaṣṭam iti smr̥tam 13_015_2711 bhuñjate tatra tatraiva duḥkhaṁ duṣkr̥takāriṇaḥ 13_015_2712 amānuṣārhaṁ tad duḥkhaṁ mahābhūtais tu bhujyate 13_015_2713 atighoraṁ ciraṁ kr̥tvā mahābhūtāni yānti tam 13_015_2714 pañcakaṣṭena hi samaṁ nāsti duḥkhaṁ tathāvidham 13_015_2715 duḥkhasyāntam iti prāhuḥ pañcakaṣṭaṁ sadā priye 13_015_2716 evaṁ te teṣu tiṣṭhanti prāṇino duḥkhabhāginaḥ 13_015_2717 anye ca narakāḥ santi avīcipramukhāḥ priye 13_015_2718 krośantaś ca rudantaś ca vedanārtā bhr̥śāturāḥ 13_015_2719 ke cid bhramanti veṣṭante ke cid dhāvanti cāturāḥ 13_015_2720 ādhāvante nivāryante śūlahastair yatas tataḥ 13_015_2721 rujārditās tr̥ṣāyuktāḥ prāṇinaḥ pāpakāriṇaḥ 13_015_2722 krośantaś ca nadantaś ca na mucyante kathaṁ cana 13_015_2723 kr̥mibhir bhakṣyamāṇāś ca vedanārtās tr̥ṣānvitāḥ 13_015_2724 saṁsmarantaḥ svakaṁ karma kr̥tam ātmāparādhajam 13_015_2725 śocantas tatra tiṣṭhanti yāvat pāpakṣayaṁ priye 13_015_2726 evaṁ bhuktvā tu narakaṁ mucyante pāpasaṁkṣayāt 13_015=2726 umā 13_015_2727 bhagavan katikālaṁ te tiṣṭhante narakeṣu vai 13_015_2728 etad veditum icchāmi tan me brūhi maheśvara 13_015=2728 maheśvaraḥ 13_015_2729 śataṁ sahasraṁ varṣāṇām ādiṁ kr̥tvā hi jantavaḥ 13_015_2730 tiṣṭhanti narakāvāsāḥ pralayāntam iti sthitiḥ 13_015=2730 umā 13_015_2731 bhagavaṁs teṣu te kutra tiṣṭhantīti vada prabho 13_015=2731 maheśvaraḥ 13_015_2732 raurave śatasāhasraṁ varṣāṇām iti saṁsthitiḥ 13_015_2733 mānuṣaghnāḥ kr̥taghnāś ca tathaivānr̥tavādinaḥ 13_015_2734 jāracorāś ca nārī ca sarvataś cāpacāriṇī 13_015_2735 utkocakāś ca piśunā varṇasaṁbhedakārakāḥ 13_015_2736 tādr̥śāḥ paripacyante raurave narake narāḥ 13_015_2737 deśaghnāś caiva rājaghnāḥ pitr̥mātr̥vighātinaḥ 13_015_2738 rājā cānyāyataḥ śāstā sākṣitve ’nr̥tavādinaḥ 13_015_2739 bahughnāś ca kulaghnāś ca bhrūṇaghnā gurughātinaḥ 13_015_2740 viśvastaghātakāś caivam ātmaghnāḥ kopakāraṇāt 13_015_2741 patighnyaḥ pramadā mohād yajñavighnakarāś ca ye 13_015_2742 dvitīye dviguṇaṁ kālaṁ pacyante tādr̥śāḥ narāḥ 13_015_2743 mahāpātakayuktās tu tr̥tīye duḥkham āpnuyuḥ 13_015_2744 etāvan mānuṣasahaṁ param anyeṣu lakṣyate 13_015_2745 yakṣā vidyādharāś caiva kādraveyāś ca kiṁnarāḥ 13_015_2746 gandharvā bhūtasaṁghāś ca teṣāṁ pāpayutā bhr̥śam 13_015_2747 caturthe paripacyante yāvad yugaviparyayaḥ 13_015_2748 sahantas tādr̥śaṁ ghoraṁ pañcakaṣṭe ca yādr̥śam 13_015_2749 tādr̥gvidhasya duḥkhasya ayogyān viddhi mānuṣān 13_015_2750 evaṁ te narakān bhuktvā tatra kṣapitakalmaṣāḥ 13_015_2751 narakebhyo vimuktāś ca jāyante kr̥mijātiṣu 13_015_2752 udbhedajeṣu vā ke cit tatrāpi kṣīṇakalmaṣāḥ 13_015_2753 punar eva prajāyante mr̥gapakṣiṣu śobhane 13_015_2754 mr̥gapakṣiṣu tad bhuktvā labhante mānuṣaṁ padam 13_015=2754 umā 13_015_2755 nānājātiṣu kenaiva jāyante pāpakāriṇaḥ 13_015=2755 maheśvaraḥ 13_015_2756 tad ahaṁ te pravakṣyāmi yat tvam icchasi bhāmini 13_015_2757 sarvathātmā karmavaśān nānājātiṣu dr̥śyate 13_015_2758 yaś ca māṁsapriyo nityaṁ kaṅkagr̥dhrān sa saṁspr̥śet 13_015_2759 surāpaḥ satataṁ martyaḥ sūkaratvaṁ vrajed dhruvam 13_015_2760 abhakṣyabhakṣaṇo martyaḥ kākajātiṣu saṁspr̥śet 13_015_2761 parodvegakaro nityaṁ vyālajātiṣu jāyate 13_015_2762 ātmaghno yo naraḥ kopāt pretajātiṣu tiṣṭhati 13_015_2763 paiśunyāt parivādāc ca kukkuṭatvaṁ samaśnuyāt 13_015_2764 nāstikaś caiva yo mūrkho mr̥gajātiṁ sa gacchati 13_015_2765 hiṁsāvihāras tu naraḥ kr̥mikīṭeṣu jāyate 13_015_2766 atra mānayuto nityaṁ pretya gardabhatāṁ vrajet 13_015_2767 asatyaṁ paruṣaṁ vākyaṁ yo vaden matsyatāṁ vrajet 13_015_2768 agamyāgamanāc caiva paradārābhimarśanāt 13_015_2769 mūṣikatvaṁ vrajen martyo nāsti tatra vicāraṇā 13_015_2770 kr̥taghno mitraghātī ca sr̥gālavr̥kajātiṣu 13_015_2771 gurughnaḥ pitr̥ghātī ca sthāvareṣv avatiṣṭhati 13_015_2772 vācikaiḥ pakṣimr̥gatāṁ mānasair anyajātitām 13_015_2773 śarīrajaiḥ karmadoṣair yāti sthāvaratāṁ naraḥ 13_015_2774 evamādy aśubhaṁ kr̥tvā narā nirayam āśritāḥ 13_015_2775 tāṁs tān bhāvān prapadyante svakr̥tasyaiva kāraṇāt 13_015_2776 evaṁ jātiṣu nirdagdhāḥ prāṇinaḥ pāpakāriṇaḥ 13_015_2777 kathaṁ cit punar utpadya labhante mānuṣaṁ padam 13_015_2778 bahukr̥tvo ’tisaṁtaptaṁ lohaṁ śucitamaṁ yathā 13_015_2779 bahuduḥkhābhisaṁtaptas tathātmā śudhyate malāt 13_015_2780 tasmāt sudurlabhaṁ ceti viddhi janma sumānuṣam 13_015=2780 Colophon. 13_015=2780 umā 13_015_2781 bhagavan devadeveśa śūlapāṇe vr̥ṣadhvaja 13_015_2782 śrutaṁ me paramaṁ guhyaṁ prasādāt te varaprada 13_015_2783 śrotuṁ bhūyo ’ham icchāmi prajānāṁ hitakāraṇāt 13_015_2784 śubhāśubham iti proktaṁ karma sarvaṁ samāsataḥ 13_015_2785 tan me vistaraśo brūhi śubhāśubhavidhiṁ prati 13_015_2786 aśubhaṁ kīdr̥śaṁ karma prāṇino ’dho nipātayet 13_015_2787 śubhaṁ karma kathaṁ deva prajānām ūrdhvato nayet 13_015_2788 etan me vada deveśa śrotukāmāsmi kīrtaya 13_015=2788 maheśvaraḥ 13_015_2789 tad ahaṁ te pravakṣyāmi tat sarvaṁ śr̥ṇu śobhane 13_015_2790 sukr̥taṁ duṣkr̥taṁ ceti dvividhaḥ karmavistaraḥ 13_015_2791 tayor yad duṣkr̥taṁ karma tac ca saṁjāyate tridhā 13_015_2792 manasā karmaṇā vācā buddhimohasamudbhavam 13_015_2793 manaḥpūrvaṁ tu vākkarma vartate vāṅmayaṁ tataḥ 13_015_2794 jāyate vai kriyāyogam evaṁ ceṣṭākramaṁ priye 13_015_2795 abhidroho ’bhyasūyā ca parārthe cakṣuṣā spr̥hā 13_015_2796 śubhāśubhānāṁ martyānāṁ vartanaṁ viparītataḥ 13_015_2797 dharmakārye yad aśraddhā pāpakarmaṇi harṣaṇam 13_015_2798 evamādy aśubhaṁ karma manasā pāpam ucyate 13_015_2799 anr̥taṁ yac ca paruṣam abaddhavacanaṁ kaṭu 13_015_2800 asatyaṁ parivādaś ca pāpam etat tu vāṅmayam 13_015_2801 agamyāgamanaṁ caiva paradāraniṣevaṇam 13_015_2802 vadhabandhaparikleśaiḥ paraprāṇopatāpanam 13_015_2803 cauryaṁ pareṣāṁ dravyāṇāṁ haraṇaṁ nāśanaṁ tathā 13_015_2804 abhakṣyabhakṣaṇaṁ caiva vyasaneṣv abhiṣaṅgatā 13_015_2805 darpāt stambhābhimānāc ca pareṣām upatāpanam 13_015_2806 akāryāṇāṁ ca karaṇam aśaucaṁ pānam eva ca 13_015_2807 dauḥśīlyaṁ kṣudrasaṁparkaḥ sāhāyyaṁ pāpakarmaṇi 13_015_2808 adharmyam ayaśasyaṁ ca kāryaṁ tasya niṣevaṇam 13_015_2809 evamādy aśubhaṁ cānyac charīraṁ pāpam ucyate 13_015_2810 mānasād vāṅmayaṁ pāpaṁ viśiṣṭam iti vakṣyate 13_015_2811 vāṅmayād api vai pāpaṁ śārīraṁ gaṇyate bahu 13_015_2812 evaṁ pāpayutaṁ karma pātayet trividhaṁ naram 13_015_2813 paropatāpajananam atyantaṁ pāpakaṁ smr̥tam 13_015_2814 dvividhaṁ tat kr̥taṁ pāpaṁ kartāraṁ narakaṁ nayet 13_015_2815 pātakaṁ tv api yat karma karaṇād buddhipūrvakam 13_015_2816 sāpadeśam avaśyaṁ tu kartavyam iti yat kr̥tam 13_015_2817 kathaṁ cit tat kr̥tam api kartā tena na lipyate 13_015_2818 avaśyabhāvadeśena pratihanyeta kāraṇam 13_015=2818 umā 13_015_2819 bhagavan pāpakaṁ karma yathā kr̥tvā na lipyate 13_015_2820 anr̥taṁ dharmayuktaṁ ca tan me śaṁsitum arhasi 13_015=2820 maheśvaraḥ 13_015_2821 yo naro ’naparādhī sann ātmaprāṇasya rakṣaṇāt 13_015_2822 śatrum udyataśastraṁ vā pūrvaṁ tena hato ’pi vā 13_015_2823 pratigatya naro hiṁsyān na sa pāpena lipyate 13_015_2824 corāṭavikasaṁtrastās tatpratīkāraceṣṭayā 13_015_2825 tān pratighnan naro hiṁsyān na sa pāpena lipyate 13_015_2826 vr̥ttighnaṁ tu naro hiṁsyān na sa pāpena lipyate 13_015_2827 grāmārthaṁ bhartr̥piṇḍārthaṁ dīnānugrahakāraṇāt 13_015_2828 vadhabandhaparikleśān kurvan pāpāt pramucyate 13_015_2829 durbhikṣe cātmavr̥ttyartham ekāyanagatas tathā 13_015_2830 akāryaṁ vāpy abhakṣyaṁ vā kr̥tvā pāpair na lipyate 13_015_2831 vyādhito rogamokṣārtham abhakṣyeṇa na lipyate 13_015_2832 anr̥taṁ dharmayuktaṁ ca dākṣiṇyāt strīṣu bhāṣitam 13_015_2833 ātmaprāṇabhayād uktaṁ mokṣārthaṁ cāpy adhārmikāt 13_015_2834 vivāhakaraṇe caiva laukikenānr̥taṁ bruvan 13_015_2835 saṁstambhanārthaṁ trastānām anr̥tena na lipyate 13_015_2836 vidhir eṣa gr̥hasthānāṁ prāyeṇaivopadiśyate 13_015_2837 avācyaṁ vāpy akāryaṁ vā deśakālavaśena tu 13_015_2838 buddhipūrvaṁ naraḥ kurvaṁs tat prayojanamātrayā 13_015_2839 kiṁ cid vā lipyate pāpair atha vā na ca lipyate 13_015_2840 evaṁ devi vijānīhi nāsti tatra vicāraṇā 13_015=2840 umā 13_015_2841 bhagavan pānadoṣāṁś ca peyāpeyatvakāraṇam 13_015_2842 etad icchāmy ahaṁ śrotuṁ tan me vada maheśvara 13_015=2842 maheśvaraḥ 13_015_2843 hanta te kathayiṣyāmi pānotpattiṁ śucismite 13_015_2844 purā sarve ’bhavan martyā buddhimanto nayānugāḥ 13_015_2845 śucayaḥ subhagācārāḥ sarve sumanasaḥ priye 13_015_2846 evaṁbhūte tadā loke preṣyatvaṁ na parasparam 13_015_2847 preṣyābhāvān manuṣyāṇāṁ karmārambho nanāśa ha 13_015_2848 ubhayor lokayor nāśaṁ dr̥ṣṭvā karmakṣayāt prabhuḥ 13_015_2849 yajñakarma kathaṁ loke varteteti pitāmahaḥ 13_015_2850 ājñāpayat surān devi mohayasveti mānuṣān 13_015_2851 tamasaḥ sāram uddhr̥tya pānaṁ buddhipraṇāśanam 13_015_2852 nyapātayan manuṣyeṣu pāpadoṣāvahaṁ priye 13_015_2853 tadāprabhr̥ti tat pītvā mumuhur mānuṣā bhuvi 13_015_2854 kāryākāryam ajānanto vācyāvācyaṁ guṇāguṇam 13_015_2855 ke cid dhasanti tat pītvā prarudanti tathā pare 13_015_2856 nr̥tyanti muditāḥ ke cid gāyanti ca śubhāśubham 13_015_2857 kalahaṁ kurvate ’bhīkṣṇaṁ praharanti parasparam 13_015_2858 ke cid dhāvanti sahasā praskhalanti patanti ca 13_015_2859 ayuktaṁ bahu bhāṣante yatrakvacana śerate 13_015_2860 nagnā vikṣipya gātrāṇi naṣṭasaṁjñā mr̥tā iva 13_015_2861 evaṁ bahuvidhān pāpān kurvanti hr̥tacetasaḥ 13_015_2862 ye pibanti mahāmohaṁ pānaṁ pāpayutā narāḥ 13_015_2863 dhr̥tiṁ lajjāṁ ca buddhiṁ ca pānaṁ pītaṁ praṇāśayet 13_015_2864 tasmān narāḥ saṁbhavanti nirlajjā nirapatrapāḥ 13_015_2865 buddhisattvaiḥ parikṣīṇās tejohīnā malānvitāḥ 13_015_2866 pītvā pītvā tr̥ṣāyuktāḥ pānapāḥ saṁbhavanti ca 13_015_2867 pānakāmāḥ pānakathāḥ pānakālābhikāṅkṣiṇaḥ 13_015_2868 pānārthaṁ karmavaśyās te saṁbhavanti narādhamāḥ 13_015_2869 pānakāmās tr̥ṣāyogād buddhisattvaparikṣayāt 13_015_2870 pānapānāṁ preṣyakarāḥ pānapās tv abhavan bhr̥śam 13_015_2871 tadāprabhr̥ti vai loke nīcaiḥ pānavaśair naraiḥ 13_015_2872 kārayanti ca karmāṇi buddhimantas tv apānapāḥ 13_015_2873 kārutvam atha dāsatvaṁ preṣyatām etya pānapāḥ 13_015_2874 sarvakarmakarāś cāsan paśuvad rajjubandhitāḥ 13_015_2875 pānapās tu madāndhatvāt tadā buddhipraṇāśanāt 13_015_2876 kāryākāryasya cājñānād yatheṣṭakaraṇāt svayam 13_015_2877 viduṣām avidheyatvāt pāpam evābhipadyate 13_015_2878 paribhūto bhavel loke madyapo mitrabhedakaḥ 13_015_2879 sarvakālam aśuddhaś ca sarvabhakṣas tathābhavat 13_015_2880 viśiṣṭair jñātibhir dveṣyaḥ satataṁ kalibhāvanaḥ 13_015_2881 kaṭukaṁ paruṣaṁ ghoraṁ vākyaṁ vadati sarvataḥ 13_015_2882 gurūn ativaden mattaḥ paradārān pradharṣayet 13_015_2883 saṁvidaṁ kurute śauṇḍair na śr̥ṇoti hitaṁ kva cit 13_015_2884 evaṁ bahuvidhā doṣāḥ pānape santi śobhane 13_015_2885 kevalaṁ narakaṁ yānti nāsti tatra vicāraṇā 13_015_2886 tasmāt tad varjitaṁ sadbhiḥ pānam ātmahitaiṣibhiḥ 13_015_2887 yadi pānaṁ na varjeran santaś cāritrakāraṇāt 13_015_2888 bhaved evaṁ jagat sarvaṁ nirmaryādaṁ ca niṣkriyam 13_015_2889 tasmād buddher hi rakṣārthaṁ sadbhiḥ pānaṁ vivarjitam 13_015_2890 iti te duṣkr̥taṁ sarvaṁ trividhaṁ kathitaṁ priye 13_015=2890 Colophon. 13_015=2890 maheśvaraḥ 13_015_2891 vidhānaṁ sukr̥tasyāpi bhūyaḥ śr̥ṇu śucismite 13_015_2892 procyate tat tridhā devi sukr̥ta ca samāsataḥ 13_015_2893 yad auparamikaṁ caiva sukr̥taṁ nirupadravam 13_015_2894 tathaiva sopakaraṇaṁ tāvatā sukr̥taṁ viduḥ 13_015_2895 nivr̥ttiḥ pāpakarmabhyas tad auparamikaṁ priye 13_015_2896 manovākkāyajā doṣāḥ śr̥ṇu me varjanāc chubham 13_015_2897 traividhyadoṣoparame yas tu doṣavyapekṣayā 13_015_2898 sa tu prāpnoti sakalaṁ sarvaduṣkr̥tavarjanāt 13_015_2899 vratavad varjayed doṣān yugapat pr̥thag eva vā 13_015_2900 tathā dharmam avāpnoti doṣatyāgo hi duṣkaraḥ 13_015_2901 doṣasākalyasaṁtyāgān munir bhavati mānavaḥ 13_015_2902 saukaryaṁ paradharmasya kāryārambhād r̥te ’pi ca 13_015_2903 ātmanā sthāpanāmātrāl labhyate sukr̥taṁ param 13_015_2904 aho nr̥śaṁsāḥ pacyante mānuṣāḥ svalpabuddhayaḥ 13_015_2905 ye tādr̥śaṁ na budhyante ātmādhīnaṁ ca nirvyayam 13_015_2906 duṣkr̥tatyāgamātreṇa padam ūrdhvaṁ hi labhyate 13_015_2907 pāpabhīrutvamātreṇa doṣāṇāṁ parivarjanāt 13_015_2908 suśobhanaṁ bhaved devi kim u dharmavyapekṣayā 13_015_2909 ity auparamikaṁ devi sukr̥taṁ kathitaṁ tava 13_015_2910 śrutāc ca vr̥ddhasaṁyogād indriyāṇāṁ ca nigrahāt 13_015_2911 saṁtoṣāc ca dhr̥teś caiva śakyate doṣavarjanam 13_015_2912 tad eva yama ity āhur doṣasaṁyamanaṁ priye 13_015_2913 yamadharmeṇa dharmo ’sti nānyaḥ śubhataraḥ śubhe 13_015_2914 yamadharmeṇa yatayaḥ prāpnuvanty uttamāṁ gatim 13_015_2915 īśvarāṇāṁ prabhavatāṁ daridrāṇāṁ ca vai nr̥ṇām 13_015_2916 saphalo doṣasaṁtyāgo dānād api śubhād api 13_015_2917 tapo dānaṁ mahādevi doṣam alpaṁ vinirdahet 13_015_2918 sukr̥taṁ yāmikaṁ proktaṁ pathyaṁ nirupasādhanam 13_015_2919 sukhābhisaṁdhir lokānāṁ satyaṁ śaucam athārjavam 13_015_2920 vratopavāsaḥ prītiś ca brahmacaryaṁ damaḥ śamaḥ 13_015_2921 evamādi śubhaṁ karma sukr̥taṁ niyamāśritam 13_015_2922 śr̥ṇu teṣāṁ viśeṣāṁś ca kīrtayiṣyāmi bhāmini 13_015_2923 satyaṁ svargasya sopānaṁ pārāvārasya naur iva 13_015_2924 nāsti satyāt paraṁ dānaṁ nāsti satyāt paraṁ tapaḥ 13_015_2925 yathā śrutaṁ yathā dr̥ṣṭam ātmanā yad yathā kr̥tam 13_015_2926 tathā tasyāvikāreṇa vacanaṁ satyalakṣaṇam 13_015_2927 yac chalenābhisaṁyuktaṁ satyarūpaṁ mr̥ṣaiva tat 13_015_2928 nityam eva pravaktavyaṁ pārāvaryaṁ vijānatā 13_015_2929 dīrghāyuś ca bhavet satyāt kulasaṁtānapālakaḥ 13_015_2930 lokasaṁsthitipālaś ca bhavet satyena mānavaḥ 13_015=2930 umā 13_015_2931 kathaṁ saṁdhārayan martyo vrataṁ śubham avāpnuyāt 13_015=2931 maheśvaraḥ 13_015_2932 pūrvam uktaṁ tu yat pāpaṁ manovākkāyakarmabhiḥ 13_015_2933 vratavat tasya saṁtyāgas tad auparamikaṁ vratam 13_015_2934 tena dharmam avāpnoti vratavat paripālayan 13_015_2935 maṅgalaṁ śubhakarmāṇi vratenaiva samācaret 13_015_2936 naro dharmam avāpnoti śubhasaṁjoṣaṇaṁ vratam 13_015_2937 yad yad ātmapriyaṁ nityaṁ manovākkāyakarmabhiḥ 13_015_2938 vratavat tasya saṁtyāgas tapovratam iti sthitam 13_015_2939 tyājyaṁ vā yadi vā joṣyam avratena vr̥thā caran 13_015_2940 tathā phalaṁ na labhate tasmād dharmaṁ vratāc caret 13_015_2941 śuddhakāyo naro bhūtvā snātvā tīrthe yathāvidhi 13_015_2942 pañca bhūtāni candrārkau saṁdhye dharmaṁ yamaṁ pitr̥̄n 13_015_2943 ātmanaivaṁ tathātmānaṁ nivedya vratavac caret 13_015_2944 vratamā maraṇād vāpi kālacchedena vā caret 13_015_2945 śākādiṣu vrataṁ kuryāt tathā puṣpaphalādiṣu 13_015_2946 brahmacaryaṁ vrataṁ kuryād upavāsaṁ tathā vratam 13_015_2947 evam anyeṣu bahuṣu vrataṁ kāryaṁ hitaiṣiṇā 13_015_2948 vratabhaṅgo yathā na syād rakṣitavyaṁ tathā budhaiḥ 13_015_2949 vratabhaṅgo mahat pāpam iti viddhi śubhekṣaṇe 13_015_2950 auṣadhārthaṁ yad ajñānād gurūṇāṁ vacanād api 13_015_2951 anugrahārthaṁ bandhūnāṁ vratabhaṅgo na duṣyate 13_015_2952 vratāpavargakāleṣu devabrāhmaṇapūjanam 13_015_2953 nareṇa tu yathāśakti kāryaṁ siddhiṁ tathāpnuyāt 13_015=2953 umā 13_015_2954 kathaṁ śaucavidhis tatra tan me śaṁsitum arhasi 13_015=2954 maheśvaraḥ 13_015_2955 bāhyam ābhyantaraṁ ceti dvividhaṁ śaucam iṣyate 13_015_2956 mānasaṁ sukr̥taṁ yat tac chaucam ābhyantaraṁ smr̥tam 13_015_2957 sadāhāraviśuddhiś ca kāyaprakṣālanaṁ ca yat 13_015_2958 bāhyaṁ śaucaṁ bhaved etat tathaivācamanādi ca 13_015_2959 mr̥c caiva śuddhadeśasthā gośakr̥nmūtram eva ca 13_015_2960 dravyāṇi gandhayuktāni yāni puṣṭikarāṇi ca 13_015_2961 etaiḥ saṁmārjayet kāyam ambhasā ca punaḥ punaḥ 13_015_2962 akṣobhyaṁ yat prakīrṇaṁ ca nityasrotaś ca yaj jalam 13_015_2963 prāyaśas tādr̥śe majjed anyathā cāpi varjayet 13_015_2964 trir ācamanakaṁ śreṣṭhaṁ niṣphenair nirmalair jalaiḥ 13_015_2965 tathā viṇmūtrayoḥ śuddhir adbhir bahumr̥dā bhavet 13_015_2966 tadaiva jalasaṁśuddhir yat saṁśuddhaṁ tu saṁspr̥śet 13_015_2967 śakr̥tā bhūmiśuddhiḥ syāl lohānāṁ bhasmanā smr̥tā 13_015_2968 takṣaṇaṁ gharṣaṇaṁ caiva dāravāṇāṁ viśodhanam 13_015_2969 dahanaṁ mr̥nmayānāṁ ca martyānāṁ kr̥cchradhāraṇam 13_015_2970 śeṣāṇāṁ devi sarveṣām ātapena jalena ca 13_015_2971 brāhmaṇānāṁ ca vākyena sadā saṁśodhanaṁ bhavet 13_015_2972 aduṣṭam adbhir nirṇiktaṁ yac ca vācā praśasyate 13_015_2973 evam āpadi saṁśuddhir evaṁ śaucaṁ vidhīyate 13_015=2973 umā 13_015_2974 āhāraśuddhis tu kathaṁ tan me vada mahāprabho 13_015=2974 maheśvaraḥ 13_015_2975 amāṁsamadyam akledyam aparyuṣitam eva ca 13_015_2976 atikaṭvamlalavaṇair hīnaṁ ca śubhagandhi ca 13_015_2977 kr̥mikīṭamalair hīnaṁ saṁbhr̥taṁ śuddhabhājane 13_015_2978 evaṁvidhaṁ sadāhāraṁ devabrāhmaṇasatkr̥tam 13_015_2979 śuddham ity eva vijñeyam anyathā tv aśubhaṁ bhavet 13_015_2980 grāmyād āraṇyakaiḥ siddhaṁ śuddham ity avadhāraya 13_015_2981 atimātragr̥hītāt tu alpadattaṁ bhavec chuci 13_015_2982 yajñaśeṣaṁ haviḥśeṣaṁ pitr̥śeṣaṁ ca nirmalam 13_015_2983 iti te kathitaṁ devi bhūyaḥ śrotuṁ kim icchasi 13_015=2983 Colophon. 13_015=2983 umā 13_015_2984 bhakṣayanty apare māṁsaṁ varjayanty apare bhuvi 13_015_2985 tan me vada mahādeva bhakṣyābhakṣyasya kāraṇam 13_015=2985 maheśvaraḥ 13_015_2986 māṁsasya bhakṣaṇe doṣo yaś cāsyābhakṣaṇe guṇaḥ 13_015_2987 tad ahaṁ kīrtayiṣyāmi tan nibodha yathātatham 13_015_2988 iṣṭaṁ dattam adhītaṁ ca kratavaś ca sadakṣiṇāḥ 13_015_2989 amāṁsabhakṣaṇasyaite kalāṁ nārhanti ṣoḍaśīm 13_015_2990 ātmārthaṁ yaḥ paraprāṇān hiṁsyāt svāduphalepsayā 13_015_2991 vyālagr̥dhrasr̥gālaiś ca rākṣasaiś ca samas tu saḥ 13_015_2992 yo vr̥thānityamāṁsāśī sa pumān adhamo bhavet 13_015_2993 tataḥ kaṣṭataraṁ nāsti svayam āhr̥tya bhakṣaṇāt 13_015_2994 svamāṁsaṁ paramāṁsena yo vardhayitum icchati 13_015_2995 udvignavāsaṁ labhate yatra yatropajāyate 13_015_2996 saṁchedanaṁ svamāṁsasya yathā saṁjanayed rujam 13_015_2997 tathaiva paramāṁse ’pi veditavyaṁ vijānatā 13_015_2998 yas tu sarvāṇi māṁsāni yāvajjīvaṁ na bhakṣayet 13_015_2999 sa svarge vipulaṁ sthānaṁ labhate nātra saṁśayaḥ 13_015_3000 yas tu varṣaśataṁ pūrṇaṁ tapyate paramaṁ tapaḥ 13_015_3001 yaś cāpi varjayen māṁsaṁ samam etan na vā samam 13_015_3002 na hi prāṇaiḥ priyatamaṁ loke kiṁ cana vidyate 13_015_3003 tasmāt prāṇidayā kāryā yathātmani tathā pare 13_015_3004 sarve yajñā na tat kuryuḥ sarve vedāś ca bhāmini 13_015_3005 yan māṁsarasam āsvādya punar māṁsāni varjayet 13_015_3006 dharmyaṁ yaśasyam āyuṣyaṁ svargyaṁ svastyayanaṁ mahat 13_015_3007 ity evaṁ munayaḥ prāhur māṁsasyābhakṣaṇe guṇān 13_015_3008 evaṁ bahuguṇaṁ devi nr̥ṇāṁ māṁsavivarjanam 13_015_3009 na śaknuyād yadā jīvaṁs tyaktuṁ māṁsaṁ kathaṁ cana 13_015_3010 tripuṇyamāsamātraṁ vā varjanīyaṁ viśeṣataḥ 13_015_3011 na śaknuyād api tathā kaumudīmāsam eva ca 13_015_3012 janmanakṣatratithiṣu sadā parvasu rātriṣu 13_015_3013 varjanīyaṁ tathā māṁsaṁ paratra hitam icchatā 13_015_3014 aśaktaḥ kāraṇān martyo bhoktum icched vidhiṁ śr̥ṇu 13_015_3015 anena vidhinā khādan kalmaṣeṇa na lipyate 13_015_3016 sūnāyāṁ ca gataprāṇaṁ krītvā nyāyena bhāmini 13_015_3017 brāhmaṇātithipūjārthaṁ bhoktavyaṁ hitam icchatā 13_015_3018 bhaiṣajyakāraṇād vyādhau khādan pāpair na lipyate 13_015_3019 pitr̥śeṣaṁ tathaivāśnan māṁsaṁ nāśubham r̥cchati 13_015=3019 umā 13_015_3020 gurupūjā kathaṁ deva kriyate dharmakāṅkṣibhiḥ 13_015=3020 maheśvaraḥ 13_015_3021 gurupūjāṁ pravakṣyāmi yathāvat tava śobhane 13_015_3022 kr̥tajñānāṁ paro dharma iti vedānuśāsanam 13_015_3023 tasmāt svaguravaḥ pūjyās te hi pūrvopakāriṇaḥ 13_015_3024 gurūṇāṁ ca garīyāṁsas trayo lokeṣu pūjitāḥ 13_015_3025 upādhyāyaḥ pitā mātā saṁpūjyās te viśeṣataḥ 13_015_3026 ye pitr̥bhrātaro jyeṣṭhā ye ca tasyānujās tathā 13_015_3027 pituḥ pitā ca sarve te pūjanīyā yathā pitā 13_015_3028 mātur yā bhaginī jyeṣṭhā mātur yā ca yavīyasī 13_015_3029 mātāmahī ca dhātrī ca sarvās tā mātaraḥ smr̥tāḥ 13_015_3030 upādhyāyasya yaḥ putro yaś ca tasya bhaved guruḥ 13_015_3031 r̥tvig guruḥ pitā ceti guravaḥ parikīrtitāḥ 13_015_3032 jyeṣṭho bhrātā narendraś ca mātulaḥ śvaśuras tathā 13_015_3033 bhayatrātā ca bhartā ca guravas te prakīrtitāḥ 13_015_3034 ity eṣa kathitaḥ svargyo gurūṇāṁ sarvasaṁgrahaḥ 13_015_3035 anuvr̥ttiṁ ca pūjāṁ ca teṣām api nibodha me 13_015_3036 avadhyau mātr̥pitarau upādhyāyas tathaiva ca 13_015_3037 kathaṁ cin nāvamantavyā nareṇa hitam icchatā 13_015_3038 yena prīṇāti ca pitā tena prītaḥ prajāpatiḥ 13_015_3039 yena prīṇāti cen mātā prītāḥ syur devamātaraḥ 13_015_3040 yena prīṇāty upādhyāyo brahmā tenābhipūjitaḥ 13_015_3041 aprīteṣu punas teṣu naro narakam eti hi 13_015_3042 gurūṇāṁ vairanirbandho na kartavyaḥ kathaṁ cana 13_015_3043 narakaṁ sa guruprītyā manasāpi na gacchati 13_015_3044 na brūyād vipriyaṁ teṣām aniṣṭe na pravartayet 13_015_3045 vigr̥hya na vadet teṣāṁ samīpe spardhayā kva cit 13_015_3046 yad yad icchanti te kartum asvatantras tad ācaret 13_015_3047 vedānuśāsanasamaṁ guruśāsanam iṣyate 13_015_3048 kalahāṁś ca vivādāṁś ca gurubhiḥ saha varjayet 13_015_3049 kaitavaṁ parihāsāṁś ca manyukāmāśrayāḥ kathāḥ 13_015_3050 gurūṇāṁ yo ’nahaṁvādī karoty ājñām atandritaḥ 13_015_3051 na tasmāt sarvamartyeṣu vidyate puṇyakr̥ttamaḥ 13_015_3052 asūyām apavādāṁś ca gurūṇāṁ parivarjayet 13_015_3053 teṣāṁ priyahitānveṣī bhūtvā paricaret sadā 13_015_3054 na tad yajñaphalaṁ kuryāt tapo vācaritaṁ mahat 13_015_3055 yat kuryāt puruṣasyeha gurupūjā sadā kr̥tā 13_015_3056 anuvr̥tter vinā dharmo nāsti sarvāśrameṣv api 13_015_3057 tasmāt samādr̥taḥ kāle guruvr̥ttiṁ samācaret 13_015_3058 svam arthaṁ svaśarīraṁ ca gurvarthaṁ saṁtyajed budhaḥ 13_015_3059 vivādaṁ dhanahetor vā mohād vā tair na rocayet 13_015_3060 brahmacaryam ahiṁsā ca dānāni vividhāni ca 13_015_3061 gurubhiḥ pratiṣiddhasya sarvam etad apārthakam 13_015_3062 upādhyāyaṁ pitaraṁ mātaraṁ ca 13_015_3063 ye ’bhidruhyur manasā karmaṇā vā 13_015_3064 teṣāṁ pāpaṁ bhrūṇahatyāviśiṣṭaṁ 13_015_3065 tebhyo nānyaḥ pāpakr̥d asti loke 13_015=3065 umā 13_015_3066 upavāsavidhiṁ tatra tan me śaṁsitum arhasi 13_015=3066 maheśvaraḥ 13_015_3067 śarīramalakārśyārtham indriyocchoṣaṇāya ca 13_015_3068 ekabhuktopavāsais tu dhārayante vrataṁ narāḥ 13_015_3069 labhante vipulaṁ dharmaṁ tathāhāraparikṣayāt 13_015_3070 bahūnām uparodhaṁ tu na kuryād ātmakāraṇāt 13_015_3071 jīvopaghātaṁ ca tathā dhānyaṁ saṁjīvyam iṣyate 13_015_3072 tasmāt puṇyaṁ labhen martyaḥ svayam āhārakarśanāt 13_015_3073 tad gr̥hasthair yathāśakti kartavyam iti niścayaḥ 13_015_3074 upavāsārdite kāya āpadarthaṁ payo jalam 13_015_3075 bhuñjan na vrataghātī syād brāhmaṇān anumānya ca 13_015=3075 umā 13_015_3076 brahmacaryaṁ kathaṁ deva rakṣitavyaṁ vijānatā 13_015=3076 maheśvaraḥ 13_015_3077 tad ahaṁ te pravakṣyāmi śr̥ṇu devi samāhitā 13_015_3078 brahmacaryaṁ paraṁ śaucaṁ brahmacaryaṁ paraṁ tapaḥ 13_015_3079 kevalaṁ brahmacaryeṇa prāpyate paramaṁ padam 13_015_3080 saṁkalpād darśanāc caiva tad yuktavacanād api 13_015_3081 saṁsparśād atha saṁyogāt pañcadhā rakṣitaṁ param 13_015_3082 vratavad dhāritaṁ caiva brahmacaryam akalmaṣam 13_015_3083 nityasaṁrakṣaṇaṁ tasya naiṣṭhikānāṁ vidhīyate 13_015_3084 tad iṣyate gr̥hasthānāṁ kālam uddiśya kāraṇam 13_015_3085 janmanakṣatrayogeṣu puṇyavāseṣu parvasu 13_015_3086 devatādharmakāryeṣu brahmacaryavrataṁ caret 13_015_3087 brahmacaryavrataphalaṁ labhed dāravratī sadā 13_015_3088 śaucam āyus tathārogyaṁ labhyate brahmacāribhiḥ 13_015=3088 umā 13_015_3089 tīrthacaryā kathaṁ deva kriyate dharmakāṅkṣibhiḥ 13_015_3090 kāni tīrthāni lokeśa tan me śaṁsitum arhasi 13_015=3090 maheśvaraḥ 13_015_3091 hanta te kathayiṣyāmi tīrthasnānavidhiṁ priye 13_015_3092 pāvanārthaṁ ca śaucārthaṁ brahmaṇā nirmitāḥ purā 13_015_3093 yās tu loke mahānadyas tāḥ sarvās tīrthasaṁjñitāḥ 13_015_3094 tāsāṁ prāk srotasaḥ śreṣṭhāḥ saṁgamaś ca parasparam 13_015_3095 tāsāṁ sāgarasaṁyogo variṣṭhaś ceti vidyate 13_015_3096 tāsām ubhayataḥ kūlaṁ yatra tatra maharṣibhiḥ 13_015_3097 devair vā sevitaṁ devi tat tīrthaṁ paramaṁ smr̥tam 13_015_3098 samudraś ca mahātīrthaṁ pāvanaṁ paramaṁ śubham 13_015_3099 tasya kūlagatās tīrthā mahadbhiś ca samāplutāḥ 13_015_3100 srotasāṁ parvatānāṁ ca joṣitānāṁ maharṣibhiḥ 13_015_3101 api kūpataṭākaṁ vā munibhiḥ sevitaṁ priye 13_015_3102 tat tu tīrtham iti jñeyaṁ prabhāvāt tu tapasvinām 13_015_3103 tadāprabhr̥ti tīrthatvaṁ lebhe lokahitāya vai 13_015_3104 evaṁ tīrthodbhavaṁ viddhi tasya snānavidhiṁ śr̥ṇu 13_015_3105 tanmanā vratabhūyiṣṭho gatvā tīrthābhikāṅkṣayā 13_015_3106 upavāsatrayaṁ kuryād ekaṁ vā niyamānvitaḥ 13_015_3107 puṇyamāsayute kāle paurṇamāsyāṁ yathāvidhi 13_015_3108 bahir eva śucir bhūtvā tat tīrthaṁ tanmanāviśet 13_015_3109 trir āplutya jalābhyāśe dattvā brāhmaṇadakṣiṇām 13_015_3110 abhyarcya devāyatanaṁ tataḥ prāyād yathāgatam 13_015_3111 etad vidhānaṁ sarveṣāṁ tīrthaṁ tīrthaṁ prati priye 13_015_3112 samīpatīrthasnānāt tu dūratīrthaṁ supūjitam 13_015_3113 ādiprabhr̥ti śuddhasya tīrthasnānaṁ śubhaṁ bhavet 13_015_3114 taporthaṁ pāpanāśārthaṁ śaucārthaṁ tīrthagāhanam 13_015_3115 evaṁ puṇyeṣu māseṣu tīrthasnānaṁ śubhaṁ bhavet 13_015_3116 etan naiyamikaṁ sarvaṁ sukr̥taṁ kathitaṁ tava 13_015=3116 Colophon. 13_015=3116 maheśvaraḥ 13_015_3117 dānāni devapūjāṁ ca pitr̥pūjāṁ tathaiva ca 13_015_3118 anyāni dharmakāryāṇi sukr̥taṁ sopasādhanam 13_015_3119 tat sarvaṁ śr̥ṇu kalyāṇi prajānāṁ hitakāmyayā 13_015_3120 cetanācetanair yuktaṁ yal loke vidyate dhanam 13_015_3121 etad artham avāpnoti naraḥ pretya śubhekṣaṇe 13_015=3121 umā 13_015_3122 lokasiddhaṁ tu yad dravyaṁ sarvasādhāraṇaṁ bhavet 13_015_3123 tad dadat sarvasāmānyaṁ kathaṁ dharmaṁ labhen naraḥ 13_015_3124 evaṁ sādhāraṇe dravye kasya svatvaṁ kathaṁ bhavet 13_015=3124 maheśvaraḥ 13_015_3125 loke bhūtamayaṁ dravyaṁ sarvasādhāraṇaṁ tathā 13_015_3126 yathaiva tad dadan martyo bhavet puṇyaṁ hi tac chr̥ṇu 13_015_3127 dātā pratigrahītā ca deyaṁ sopakramaṁ tathā 13_015_3128 deśakālau ca yat tv etad dānaṁ ṣaḍguṇam ucyate 13_015_3129 teṣāṁ saṁpadviśeṣāṁś ca kīrtyamānān nibodha me 13_015_3130 ādiprabhr̥ti yaḥ śuddho manovākkāyakarmabhiḥ 13_015_3131 satyavādī jitakrodhas tv alubdho nānasūyakaḥ 13_015_3132 śraddhāvān āstikaś caiva evaṁ dātā praśasyate 13_015_3133 śuddho dānto jitakrodhas tathoditakulodbhavaḥ 13_015_3134 śrutacāritrasaṁpannas tathā bahukalatravān 13_015_3135 pañcayajñaparo nityaṁ nirvikāraśarīravān 13_015_3136 etān pātraguṇān viddhi tādr̥k pātraṁ praśasyate 13_015_3137 pitr̥devāgnikāryeṣu tasya dattaṁ mahat phalam 13_015_3138 yad yad arhati yo loke pātraṁ tasya bhavec ca saḥ 13_015_3139 mucyetāpadam āpanno yena pātraṁ sa tasya tu 13_015_3140 annasya kṣudhitaḥ pātraṁ tr̥ṣitas tu jalasya vai 13_015_3141 evaṁ pātreṣu nānātvam iṣyate puruṣaṁ prati 13_015_3142 jāraś coraś ca ṣaṇḍaś ca hiṁsraḥ samayabhedakaḥ 13_015_3143 lokavighnakarāś cānye varjitāḥ sarvaśaḥ priye 13_015_3144 paropaghātād yad dravyaṁ cauryād vā labhyate nr̥bhiḥ 13_015_3145 nindayā labhyate yac ca dhūrtabhāvena vā tathā 13_015_3146 adharmād atha mohād vā bahūnām uparodhanāt 13_015_3147 labhyate yad dhanaṁ devi tad anyad vā hr̥taṁ bhavet 13_015_3148 tādr̥śena kr̥taṁ dharmaṁ niṣphalaṁ viddhi bhāmini 13_015_3149 tasmān nyāyāgatenaiva dātavyaṁ śubham icchatā 13_015_3150 yad yad ātmapriyaṁ nityaṁ tat tad deyam iti sthitiḥ 13_015_3151 upakramam imaṁ viddhi dātr̥̄ṇāṁ paramaṁ hitam 13_015_3152 pātrabhūtaṁ tu dūrastham abhigamya prasādya ca 13_015_3153 dātā dānaṁ tathā dadyād yathā tuṣyeta tena saḥ 13_015_3154 eṣa dānavidhiḥ śreṣṭhaḥ samāhūya tu madhyamaḥ 13_015_3155 pūrvaṁ ca pātratāṁ jñātvā samāhūya nivedya ca 13_015_3156 śaucārcanasamāyuktaṁ dātavyaṁ śraddhayā priye 13_015_3157 yācitr̥̄ṇāṁ tu paramam ābhimukhyapuraskr̥tam 13_015_3158 saṁmānapūrvaṁ saṁgr̥hya dātavyaṁ deśakālayoḥ 13_015_3159 apātrebhyo ’pi cānyebhyo dātavyaṁ bhūtim icchatā 13_015_3160 pātrāṇi saṁparīkṣyaiva dātā vai dānamātrayoḥ 13_015_3161 atiśaktyā paraṁ dānaṁ yathāśakti tu madhyamam 13_015_3162 tr̥tīyaṁ cāparaṁ dānaṁ nānurūpam ivātmanaḥ 13_015_3163 yathāsaṁbhāvitaṁ pūrvaṁ dātavyaṁ tat tathaiva ca 13_015_3164 puṇyakṣetreṣu yad dattaṁ puṇyakāleṣu vā tathā 13_015_3165 tac chobhanataraṁ viddhi gauravād deśakālayoḥ 13_015=3165 umā 13_015_3166 yaś ca puṇyatamo deśas tathā kālaś ca śaṁsa me 13_015=3166 maheśvaraḥ 13_015_3167 kurukṣetraṁ mahānadyo yac ca devarṣisevitam 13_015_3168 girir varaś ca tīrthāni deśabhāgena pūjitāḥ 13_015_3169 grahītur īpsito yaś ca tatra dattaṁ mahat phalam 13_015_3170 śaradvasantakālaś ca puṇyamāsas tathaiva ca 13_015_3171 śuklapakṣaś ca pakṣāṇāṁ paurṇamāsī ca parvasu 13_015_3172 pitr̥daivatanakṣatraṁ nirmalā divasās tathā 13_015_3173 tac chobhanataraṁ viddhi candrasūryagrahaṁ tathā 13_015_3174 pratigrahītur yaḥ kālo manasā kīrtitaḥ śubhe 13_015_3175 evamādiṣu kāleṣu dattaṁ dānaṁ mahad bhavet 13_015_3176 dātā deyaṁ ca pātraṁ ca upakramayutā kriyā 13_015_3177 deśaḥ kālaś ca ity eṣāṁ saṁpacchuddhiḥ prakīrtitā 13_015_3178 yatraiva yugapat saṁpat tatra śuddhir mahad bhavet 13_015_3179 atyalpam api yad dānam ebhiḥ ṣaḍbhir guṇair yutam 13_015_3180 bhūtvānantaṁ nayet svargaṁ dātāraṁ doṣavarjitam 13_015_3181 sumahad vāpi yad dānaṁ guṇair ebhir vinākr̥tam 13_015_3182 atyalpaphalaniryogam aphalaṁ vā bhaved dhi tat 13_015=3182 umā 13_015_3183 evaṁ guṇayutaṁ dānaṁ dattaṁ tv aphalatāṁ vrajet 13_015_3184 tad asti cen mahādeva tan me śaṁsitum arhasi 13_015=3184 maheśvaraḥ 13_015_3185 tad apy asti mahābhāge narāṇāṁ bhavadoṣataḥ 13_015_3186 kr̥tvā tu dharmaṁ vidhivat paścāttāpaṁ karoti cet 13_015_3187 ślāghayā vā yadi brūyād vr̥thā saṁsadi yat kr̥tam 13_015_3188 prakalpayec ca manasā tatphalaṁ pretyabhāvataḥ 13_015_3189 dharmakāryaṁ kr̥taṁ yac ca satataṁ phalakāṅkṣayā 13_015_3190 evaṁ kr̥taṁ vā dattaṁ vā paratra viphalaṁ bhavet 13_015_3191 ete doṣā vivarjyāś ca dātr̥bhiḥ puṇyakāṅkṣibhiḥ 13_015_3192 sanātanam idaṁ vr̥ttaṁ sadbhir ācaritaṁ tathā 13_015_3193 anugrahaḥ pareṣāṁ tu gr̥hasthānām r̥ṇaṁ hi tat 13_015_3194 ity evaṁ mana āveśya dātavyaṁ satataṁ budhaiḥ 13_015_3195 evam eva kr̥taṁ nityaṁ sukr̥taṁ tad bhaven mahat 13_015_3196 sarvasādhāraṇaṁ dravyam evaṁ dattvā mahat phalam 13_015=3196 Colophon. 13_015=3196 umā 13_015_3197 bhagavan kāni deyāni dharmam uddiśya mānavaiḥ 13_015_3198 tāny ahaṁ śrotum icchāmi tan me śaṁsitum arhasi 13_015=3198 maheśvaraḥ 13_015_3199 ajasraṁ dharmakāryaṁ ca tathā naimittikaṁ priye 13_015_3200 annaṁ pratiśrayo dīpaḥ pānīyaṁ tr̥ṇam indhanam 13_015_3201 sneho gandhaś ca bhaiṣajyaṁ tilāś ca lavaṇaṁ tathā 13_015_3202 evamādi tathānyac ca dānam ājasram ucyate 13_015_3203 ajasradānāt satatam ājasram iti niścitam 13_015_3204 sāmānyaṁ sarvavarṇānāṁ dānaṁ śr̥ṇu samāhitā 13_015_3205 annaṁ prāṇā manuṣyāṇām annadaḥ prāṇado bhavet 13_015_3206 tasmād annaṁ viśeṣeṇa dātum icchanti mānavāḥ 13_015_3207 brāhmaṇāyābhirūpāya yo dadyād annam īpsitam 13_015_3208 nidadhāti nidhiṁ śreṣṭhaṁ so ’nantaṁ pāralaukikam 13_015_3209 śrāntam adhvapariśrāntam atithiṁ gr̥ham āgatam 13_015_3210 arcayīta prayatnena sa hi yajño varaḥ smr̥taḥ 13_015_3211 kr̥tvā tu pāpakaṁ karma yo dadyād annam arthinām 13_015_3212 brāhmaṇānāṁ viśeṣeṇa so ’pahanti svakaṁ tamaḥ 13_015_3213 pitaras tasya nandanti suvr̥ṣṭyā karṣakā iva 13_015_3214 putro vā yasya pautro vā śrotriyān bhojayiṣyati 13_015_3215 api caṇḍālaśūdrāṇām annadānān na garhyate 13_015_3216 tasmāt sarvaprayatnena dadyād annam amatsaraḥ 13_015_3217 kalatraṁ pīḍayitvāpi poṣayed atithīn sadā 13_015_3218 janmāpi mānuṣe loke tadarthaṁ hi vidhīyate 13_015_3219 annadānāc ca ye lokās tān pravakṣyāmy anindite 13_015_3220 bhavanāni prakāśante divi teṣāṁ mahātmanām 13_015_3221 anekaśatabhaumāni sāntarjalavanāni ca 13_015_3222 vaiḍūryārciḥprakāśāni rukmarūpyanibhāni ca 13_015_3223 nānāsaṁsthānarūpāṇi nānāratnamayāni ca 13_015_3224 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca 13_015_3225 taruṇādityavarṇāni sthāvarāṇi carāṇi ca 13_015_3226 yatheṣṭabhakṣyabhojyāni śayanāsanavanti ca 13_015_3227 sarvakāmaphalāś cātra vr̥kṣā bhavanasaṁsthitāḥ 13_015_3228 vāpyo bahvyaś ca kūpāś ca dīrghikāś ca sahasraśaḥ 13_015_3229 arujāni viśokāni nityāni vividhāni ca 13_015_3230 bhavanāni viviktāni prāṇadānāṁ triviṣṭape 13_015_3231 vivasvataś ca somasya brahmaṇaś ca prajāpateḥ 13_015_3232 viśanti lokāṁs te nityaṁ jagaty annodakapradāḥ 13_015_3233 tatra te suciraṁ kālaṁ vihr̥tyāpsarasāṁ gaṇaiḥ 13_015_3234 jāyante mānuṣe loke sarvakalyāṇasaṁyutāḥ 13_015_3235 balasaṁhananopetā nīrogāś cirajīvinaḥ 13_015_3236 kulīnā matimantaś ca bhavanty annapradā narāḥ 13_015_3237 tasmād annaṁ viśeṣeṇa dātavyaṁ bhūtim icchatā 13_015_3238 sarvakālaṁ ca sarvasya sarvatra ca sadaiva ca 13_015_3239 suvarṇadānaṁ paramaṁ svargyaṁ svastyayanaṁ mahat 13_015_3240 tasmāt tad varṇayiṣyāmi yathāvad anupūrvaśaḥ 13_015_3241 api pāpaṁ kr̥taṁ krūraṁ dattaṁ rukmaṁ praṇāśayet 13_015_3242 suvarṇaṁ ye prayacchanti śrotriyebhyaḥ sucetasaḥ 13_015_3243 devatās te tarpayanti samastā iti vaidikam 13_015_3244 agnir hi devatāḥ sarvāḥ suvarṇaṁ cāgnir ucyate 13_015_3245 tasmāt suvarṇadānena dattāḥ syuḥ sarvadevatāḥ 13_015_3246 agnyabhāve tu kurvanti vahnisthāneṣu kāñcanam 13_015_3247 tasmāt suvarṇadātāraḥ sarvān kāmān avāpnuyuḥ 13_015_3248 ādityasya hutāśasya lokān nānāvidhāñ śubhān 13_015_3249 kāñcanaṁ saṁpradāyāśu praviśanti na saṁśayaḥ 13_015_3250 alaṁkārakr̥taṁ cāpi kevalāt praviśiṣyate 13_015_3251 sauvarṇair brāhmaṇān kāle tair alaṁkr̥tya bhojayet 13_015_3252 etat paramakaṁ dānaṁ dattvāsau varṇam adbhutam 13_015_3253 dyutiṁ medhāṁ vapuḥ kīrtiṁ punar jāte labhed dhruvam 13_015_3254 tasmāt svaśaktyā dātavyaṁ kāñcanaṁ bhuvi mānavaiḥ 13_015_3255 na hy etasmāt paraṁ lokeṣv anyat pāvanam ucyate 13_015_3256 ata ūrdhvaṁ pravakṣyāmi gavāṁ dānam anindite 13_015_3257 na hi gobhyaḥ paraṁ dānaṁ vidyate jagati priye 13_015_3258 lokān sisr̥kṣuṇā pūrvaṁ gāvaḥ sr̥ṣṭāḥ svayaṁbhuvā 13_015_3259 vr̥ttyarthaṁ sarvabhūtānāṁ tasmāt tā mātaraḥ smr̥tāḥ 13_015_3260 lokajyeṣṭhā lokavr̥ttyāṁ pravr̥ttā 13_015_3261 mayy āyattāḥ somaviṣyandabhūtāḥ 13_015_3262 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca 13_015_3263 tasmāt pūjyāḥ puṇyakāmair manuṣyaiḥ 13_015_3264 dhenuṁ hi dattvā nibhr̥tām arogāṁ 13_015_3265 kalyāṇavatsāṁ ca payasvinīṁ ca 13_015_3266 yāvanti lomāni bhavanti tasyās 13_015_3267 tāvat samāḥ svargaphalāni bhuṅkte 13_015_3268 prayacchate yaḥ kapilāṁ sacelāṁ 13_015_3269 kāṁsyopadohāṁ kanakāgraśr̥ṅgīm 13_015_3270 putrāṁś ca pautrāṁś ca kulaṁ ca sarvam 13_015_3271 āsaptamaṁ tārayate paratra 13_015_3272 antarjātāḥ krītakā dyūtalabdhāḥ 13_015_3273 prāṇakrītāḥ sodakāś caujasā vā 13_015_3274 kr̥cchrotsr̥ṣṭāḥ poṣaṇārthāgatāś ca 13_015_3275 dvārair etais tāḥ pralabdhāḥ pradadyāt 13_015_3276 kr̥śāya bahuputrāya śrotriyāyāhitāgnaye 13_015_3277 pradāya nīrujāṁ dhenuṁ lokān prāpnoty anuttamān 13_015_3278 nr̥śaṁsasya kr̥taghnasya lubdhasyānr̥tavādinaḥ 13_015_3279 havyakavyavyapetasya na dadyād gāḥ kathaṁ cana 13_015_3280 samānavatsāṁ yo dadyād dhenuṁ vipre payasvinīm 13_015_3281 suvastrāṁ vastrasaṁdānāṁ somaloke mahīyate 13_015_3282 samānavatsāṁ yo dhenuṁ kr̥ṣṇāṁ dadyāt payasvinīm 13_015_3283 suvr̥ttāṁ vastrasaṁdānāṁ lokān prāpnoty apāṁ pateḥ 13_015_3284 samānavatsāṁ yo dhenuṁ dadyād gaurīṁ payasvinīm 13_015_3285 suvr̥ttāṁ vastrasaṁdānām agniloke mahīyate 13_015_3286 hiraṇyavarṇāṁ piṅgākṣīṁ savatsāṁ kāṁsyadohanām 13_015_3287 pradāya vastrasaṁdānāṁ yāti kauberasadma saḥ 13_015_3288 vāyureṇusavarṇāṁ tu savatsāṁ kāṁsyadohanām 13_015_3289 pradāya vastrasaṁdānāṁ vāyuloke mahīyate 13_015_3290 yuvānaṁ balinaṁ śyāmaṁ śatena saha yūthapam 13_015_3291 gavendraṁ brāhmaṇendrāya bhūriśr̥ṅgam alaṁkr̥tam 13_015_3292 r̥ṣabhaṁ ye prayacchanti śrotriyāṇāṁ mahātmanām 13_015_3293 aiśvaryam abhijāyante jāyamānāḥ punaḥ punaḥ 13_015_3294 gavāṁ mūtrapurīṣāṇi nodvijeta kadā cana 13_015_3295 na cāsāṁ māṁsam aśnīyād goṣu bhaktaḥ sadā bhavet 13_015_3296 grāsamuṣṭiṁ paragave dadyāt saṁvatsaraṁ śuciḥ 13_015_3297 akr̥tvā svayam āhāraṁ vrataṁ tat sārvakāmikam 13_015_3298 gavām ubhayataḥkāle nityaṁ svastyayanaṁ vadet 13_015_3299 na cāsāṁ cintayet pāpam iti dharmavido viduḥ 13_015_3300 gāvaḥ pavitraṁ paramaṁ goṣu lokāḥ pratiṣṭhitāḥ 13_015_3301 kathaṁ cin nāvamantavyā gāvo lokasya mātaraḥ 13_015_3302 tasmād eva gavāṁ dānaṁ viśiṣṭam iti kathyate 13_015_3303 goṣu pūjā ca bhaktiś ca narasyāyuṣyam āvahet 13_015_3304 ataḥ paraṁ pravakṣyāmi bhūmidānaṁ mahāphalam 13_015_3305 bhūmidānasamaṁ dānaṁ na kilāstīti niścayaḥ 13_015_3306 gr̥hayuk kṣetrayug vāpi bhūmibhāgaḥ pradīyate 13_015_3307 sukhabhogyaṁ nirākrośaṁ vāstupūrvaṁ prakalpya ca 13_015_3308 grahītāram alaṁkr̥tya vastrapuṣpānulepanaiḥ 13_015_3309 sabhr̥tyaṁ saparīvāraṁ bhojayitvā yatheṣṭataḥ 13_015_3310 yo dadyād dakṣiṇākāle trir adbhir gr̥hyatām iti 13_015_3311 evaṁ bhūmyāṁ pradattāyāṁ śraddhayā vītamatsaraiḥ 13_015_3312 yāvat tiṣṭhati sā bhūmis tāvat tasya phalaṁ viduḥ 13_015_3313 bhūmidaḥ svargam āruhya ramate śāśvatīḥ samāḥ 13_015_3314 acalā hy akṣayā bhūmiḥ sarvān kāmān dudhukṣati 13_015_3315 yad yac ca kurute pāpaṁ puruṣo vr̥ttikarśitaḥ 13_015_3316 api gokarṇamātreṇa bhūmidānena mucyate 13_015_3317 suvarṇarajataṁ vastraṁ maṇimuktāvasūni ca 13_015_3318 sarvam etan mahāprājñe bhūmidāne pratiṣṭhitam 13_015_3319 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ 13_015_3320 brahmalokāya saṁsiddhā nātikrāmanti bhūmidam 13_015_3321 halakr̥ṣṭāṁ mahīṁ dadyād yaḥ sabījaphalānvitām 13_015_3322 sakūpaśaraṇāṁ vāpi sā bhavet sarvakāmadā 13_015_3323 niṣpannasasyāṁ pr̥thivīṁ yo dadāti dvijanmanām 13_015_3324 vimuktaḥ kaluṣaiḥ sarvaiḥ śakralokaṁ sa gacchati 13_015_3325 yathā janitrī kṣīreṇa svaputram abhivardhayet 13_015_3326 evaṁ sarvaphalair bhūmir dātāram abhivardhayet 13_015_3327 brāhmaṇaṁ vr̥ttasaṁpannam āhitāgniṁ śucivratam 13_015_3328 grāhayitvā nijāṁ bhūmiṁ na yāti yamasādanam 13_015_3329 yathā candramaso vr̥ddhir ahany ahani dr̥śyate 13_015_3330 tathā bhūmikr̥taṁ dānaṁ sasye sasye vivardhate 13_015_3331 yathā bījāni rohanti prakīrṇāni mahītale 13_015_3332 tathā kāmāḥ prarohanti bhūmidānaguṇārjitāḥ 13_015_3333 pitaraḥ pitr̥lokasthā devatāś ca divi sthitāḥ 13_015_3334 saṁtarpayanti bhogais taṁ yo dadāti vasuṁdharām 13_015_3335 dīrghāyuṣṭvam arogatvaṁ sphītāṁ ca śriyam uttamām 13_015_3336 paratra labhate martyaḥ saṁpradāya vasuṁdharām 13_015_3337 etat sarvaṁ mayoddiṣṭaṁ bhūmidānasya yat phalam 13_015_3338 śraddadhānair narair nityaṁ śrāvyam etat sanātanam 13_015_3339 ataḥ paraṁ pravakṣyāmi kanyādānaṁ yathāvidhi 13_015_3340 kanyā deyā tathā devi pareṣām ātmano ’pi vā 13_015_3341 kanyāṁ śuddhavratācārāṁ kularūpasamanvitām 13_015_3342 yasmai ditsati pātrāya tenāpi bhr̥śakāmitām 13_015_3343 prathamaṁ tat samākalpya bandhubhiḥ kr̥taniścayam 13_015_3344 kārayitvā gr̥haṁ pūrvaṁ dāsīdāsaparicchadaiḥ 13_015_3345 gr̥hopakaraṇaṁ caiva śuddhadhānyena saṁyutam 13_015_3346 dārārthine tadarhāya kanyāṁ tāṁ samalaṁkr̥tām 13_015_3347 savivāhaṁ yathānyāyaṁ prayacched agnisākṣikam 13_015_3348 vr̥ttyāyatiṁ tathā kr̥tvā sadgr̥he tau niveśayet 13_015_3349 evaṁ kr̥tvā vadhūdānaṁ tasya dānasya gauravāt 13_015_3350 pretyabhāve mahīyeta svargaloke yathāsukham 13_015_3351 punarjātau ca saubhāgyaṁ kulavr̥ddhiṁ tathāpnuyāt 13_015_3352 vidyādānaṁ tathā devi pātrabhūtāya vai dadat 13_015_3353 pretyabhāve labhen martyo medhāṁ vr̥ddhiṁ dhr̥tiṁ smr̥tim 13_015_3354 anurūpāya śiṣyāya svāṁ vidyāṁ yaḥ prayacchati 13_015_3355 yathoktam asya dānasya phalam ānantyam ucyate 13_015_3356 dāpanaṁ tv atha vidyānāṁ daridrebhyo ’rthavetanaiḥ 13_015_3357 svayaṁdattena tulyaṁ syād iti viddhi śubhānane 13_015_3358 evaṁ te kathitāny eva mahādānāni bhāmini 13_015_3359 tvatpriyārthaṁ mahādevi bhūyaḥ śrotuṁ kim icchasi 13_015=3359 Colophon. 13_015=3359 umā 13_015_3360 bhagavan devadeveśa kathaṁ deyaṁ tilānvitam 13_015_3361 tasya tasya phalaṁ brūhi dattasya ca kr̥tasya ca 13_015=3361 maheśvaraḥ 13_015_3362 tilakalpavidhiṁ devi tvaṁ me śr̥ṇu samāhitā 13_015_3363 samr̥ddhair asamr̥ddhair vā tilā deyā viśeṣataḥ 13_015_3364 tilāḥ pavitrāḥ pāpaghnāḥ supuṇyā iti saṁsmr̥tāḥ 13_015_3365 nyāyatas tu tilāñ śuddhān saṁbhr̥tyātha svaśaktitaḥ 13_015_3366 tilarāśiṁ punaḥ kuryāt parvatābhaṁ saratnakam 13_015_3367 mahāntaṁ yadi vā stokaṁ nānādravyasamāyutam 13_015_3368 suvarṇarajatābhyāṁ ca maṇimuktāpravālakaiḥ 13_015_3369 alaṁkr̥tya yathāyogaṁ sapatākaṁ savedikam 13_015_3370 sabhūṣaṇaṁ savastraṁ ca śayanāsanasaṁyutam 13_015_3371 prāyaśaḥ kaumudīmāse paurṇamāsyāṁ viśeṣataḥ 13_015_3372 bhojayitvā ca vidhivad brāhmaṇān arhato bahūn 13_015_3373 svayaṁ kr̥tvopavāsaṁ ca vr̥ttaśaucasamanvitaḥ 13_015_3374 dadyāt pradakṣiṇīkr̥tya tilarāśiṁ sadakṣiṇam 13_015_3375 ekasya vā bahūnāṁ vā dātavyaṁ bhūtim icchatā 13_015_3376 tasya dānaphalaṁ devi agniṣṭomena saṁmitam 13_015_3377 kevalaṁ vā tilair eva bhūmau kr̥tvā gavākr̥tim 13_015_3378 saratnakaṁ savastraṁ ca puṁsā godānakāṅkṣiṇā 13_015_3379 tad arhāya pradātavyaṁ tasya godānavat phalam 13_015_3380 śarāvāṁs tilasaṁpūrṇān sahiraṇyān sacampakān 13_015_3381 jalair dadad brāhmaṇāya sa puṇyaphalabhāg bhavet 13_015_3382 evaṁ tilamayaṁ deyaṁ nareṇa hitam icchatā 13_015_3383 nānādānaphalaṁ bhūyaḥ śr̥ṇu devi samāhitā 13_015_3384 balam āyuṣyam ārogyam annadānāl labhen naraḥ 13_015_3385 pānīyadas tu saubhāgyaṁ rasajñānaṁ labhen naraḥ 13_015_3386 vastradānād vapuḥśobhām alaṁkāraṁ labhen naraḥ 13_015_3387 dīpado buddhivaimalyaṁ dyutiṁ śobhāṁ labhet punaḥ 13_015_3388 rājapīḍāvimokṣaṁ tac chatrado labhate phalam 13_015_3389 dāsīdāsapradānāt tu bhavet karmāntabhāṅ naraḥ 13_015_3390 dāsīdāsaṁ ca vividhaṁ labhet pretya guṇānvitam 13_015_3391 yānāni vāhanaṁ caiva tadarhāya dadan naraḥ 13_015_3392 pādarogaparikleśān muktaś cotsāhavān bhavet 13_015_3393 vicitraṁ ramaṇīyaṁ ca labhate yānavāhanam 13_015_3394 pratiśrayapradānāc ca tadarhāya tad icchate 13_015_3395 varṣakāle tu rātrau ca labhet pakṣabalaṁ śubham 13_015_3396 setukūpataṭākānāṁ kartā tu labhate naraḥ 13_015_3397 dīrghāyuṣṭvaṁ ca saubhāgyaṁ tathā pretyāyatīṁ śubhām 13_015_3398 vr̥kṣapaṅktikaro yas tu cchāyāpuṣpaphalapradaḥ 13_015_3399 pretyabhāve labhet puṇyam abhigamyo bhaven naraḥ 13_015_3400 yas tu saṁkramakr̥l loke nadīṣu jalatāriṇām 13_015_3401 labhet puṇyaphalaṁ pretya vyasanebhyo vimokṣaṇam 13_015_3402 mārgakr̥t satataṁ martyo bhavet saṁtānavān punaḥ 13_015_3403 kāyadoṣavimuktas tu tīrthakr̥t satataṁ bhavet 13_015_3404 auṣadhānāṁ pradātā ca satataṁ kr̥payānvitaḥ 13_015_3405 bhaved vyādhivihīnaś ca dīrghāyuś ca viśeṣataḥ 13_015_3406 anāthān poṣayed yas tu kr̥paṇāndhakapaṅgukān 13_015_3407 sa tu puṇyaphalaṁ pretya labhate kr̥cchramokṣaṇam 13_015_3408 devagoṣṭhān sabhāḥ śālā bhikṣūṇāṁ ca pratiśrayam 13_015_3409 yaḥ kuryāl labhate nityaṁ naraḥ pretya phalaṁ śubham 13_015_3410 prāsādavāsaṁ vividhaṁ pakṣaśobhāṁ labhen naraḥ 13_015_3411 vividhaṁ vividhākāraṁ bhakṣyabhojyaguṇānvitam 13_015_3412 ramyaṁ sadaiva govāṭaṁ yaḥ kuryāl labhate naraḥ 13_015_3413 pretyabhāve śubhāṁ jātiṁ vyādhimokṣaṁ tathaiva ca 13_015_3414 evaṁ nānāvidhaṁ dravyaṁ dātā kartā labhet phalam 13_015=3414 umā 13_015_3415 kr̥taṁ dattaṁ yathā yāvat tasya yal labhate phalam 13_015_3416 etan me vada deveśa tatra kautūhalaṁ mahat 13_015=3416 maheśvaraḥ 13_015_3417 pretyabhāve śr̥ṇu phalaṁ dattasya ca kr̥tasya ca 13_015_3418 dānaṁ vā ṣaḍguṇayutaṁ tadarhāya yathāvidhi 13_015_3419 yathāvibhavato dānaṁ dātavyam iti mānavaiḥ 13_015_3420 buddhim āyuṣyam ārogyaṁ kulaṁ bhāgyaṁ tathāgamam 13_015_3421 rūpeṇa saptadhā bhūtvā mānuṣyaṁ phalati dhruvam 13_015_3422 idaṁ dattam idaṁ me syād ity evaṁ phalakāṅkṣayā 13_015_3423 yad dattaṁ tat tad eva syān na tu kiṁ cana labhyate 13_015_3424 dhruvaṁ devy uttame dāne madhyame tv adhame phalam 13_015=3424 Colophon. 13_015=3424 umā 13_015_3425 bhagavan devadeveśa viśiṣṭaṁ yajñam ucyate 13_015_3426 laukikaṁ vaidikaṁ caiva tan me śaṁsitum arhasi 13_015=3426 maheśvaraḥ 13_015_3427 devatānāṁ ca saṁpūjā yajñeṣv eva samāhitā 13_015_3428 yajñā vedeṣv adhīnāś ca vedā brāhmaṇasaṁyutāḥ 13_015_3429 idaṁ tu sakalaṁ dravyaṁ divi vā bhuvi vā priye 13_015_3430 yajñārthaṁ viddhi tat sr̥ṣṭaṁ lokānāṁ hitakāmyayā 13_015_3431 evaṁ vijñāya tatkartā sadāraḥ satataṁ dvijaḥ 13_015_3432 pretyabhāve labhel lokān brahmakarmasamādhinā 13_015_3433 brāhmaṇeṣv api tad brahma nityaṁ devi samāhitam 13_015_3434 tasmād viprair yathāśāstraṁ vidhidr̥ṣṭena karmaṇā 13_015_3435 yajñakarma kr̥taṁ sarvaṁ devatā abhitarpayet 13_015_3436 brāhmaṇāḥ kṣatriyāś caiva yajñārhāḥ prāyaśaḥ smr̥tāḥ 13_015_3437 agniṣṭomādibhir yajñair vedeṣu parikalpitaiḥ 13_015_3438 suśuddhair yajamānaiś ca r̥tvigbhiś ca yathāvidhi 13_015_3439 śuddhair dravyopakaraṇair yaṣṭavyam iti niścayaḥ 13_015_3440 tathā kr̥teṣu yajñeṣu devānāṁ toṣaṇaṁ bhavet 13_015_3441 tuṣṭeṣu devasaṁgheṣu yajvā yajñaphalaṁ labhet 13_015_3442 devāḥ saṁtoṣitā yajñair lokān saṁvardhayanty uta 13_015_3443 ubhayor lokayor bhūtir devi yajñaiḥ pradr̥śyate 13_015_3444 tasmād yajvā divaṁ gatvā amaraiḥ saha modate 13_015_3445 nāsti yajñasamaṁ dānaṁ nāsti yajñasamo nidhiḥ 13_015_3446 sarvadharmasamuddeśo devi yajñe samāhitaḥ 13_015_3447 eṣā yajñakr̥tā pūjā laukikīm aparāṁ śr̥ṇu 13_015_3448 devasatkāram uddiśya kriyante laukikotsavāḥ 13_015_3449 devagoṣṭhān hi saṁskr̥tya cotsavaṁ yaḥ karoti vai 13_015_3450 yāgān devopahārāṁś ca śucir bhūtvā yathāvidhi 13_015_3451 devān saṁtoṣayitvā sa devi dharmam avāpnuyāt 13_015_3452 gandhamālyaiś ca vividhaiḥ paramānnena dhūpanaiḥ 13_015_3453 bahubhiḥ stutibhiś caiva stuvantaḥ prayatā narāḥ 13_015_3454 nr̥ttair vādyaiś ca gāndharvair anyair dr̥ṣṭivilobhanaiḥ 13_015_3455 devasatkāram uddiśya kurvate ye narā bhuvi 13_015_3456 teṣāṁ bhaktikr̥tenaiva satkāreṇābhipūjitāḥ 13_015_3457 tathaiva toṣaṁ saṁyānti devi devās triviṣṭape 13_015_3458 mānuṣair aparair vāpi śucibhis tatparāyaṇaiḥ 13_015_3459 brahmacaryaparair etat kr̥taṁ dharmaphalaṁ bhavet 13_015_3460 kevalaiḥ stutibhir devi gandhamālyasamāyutaiḥ 13_015_3461 prayataiḥ śuddhagātrais tu śuddhadeśe supūjitāḥ 13_015_3462 saṁtoṣaṁ yānti vai devā bhaktaiḥ saṁpūjitās tathā 13_015_3463 devān saṁtoṣayitvaiva devi dharmam avāpnuyāt 13_015=3463 umā 13_015_3464 triviṣṭapasthā vai devā bhūmau mānuṣaceṣṭitam 13_015_3465 kathaṁ jñāsyanti vividhaṁ tan me śaṁsitum arhasi 13_015=3465 maheśvaraḥ 13_015_3466 tad ahaṁ te pravakṣyāmi yathā tair vidyate priye 13_015_3467 prāṇināṁ tu śarīreṣu antarātmā vyavasthitaḥ 13_015_3468 ātmānaṁ paramaṁ devam iti viddhi śubhekṣaṇe 13_015_3469 ātmā manovyavasthānāt sarvaṁ vetti śubhāśubham 13_015_3470 ātmaiva devās tad vidyur avyagramanasaḥ kr̥tam 13_015_3471 satāṁ manovyavasthānāc chubhaṁ bhavati vai nr̥ṇām 13_015_3472 tasmād devābhisaṁpūjā pitr̥pūjā tathaiva ca 13_015_3473 yajñāś ca dharmakāryāṇi gurupūjāś ca śobhane 13_015_3474 śuddhagātrair vr̥ttayuktais tanmayais tatparāyaṇaiḥ 13_015_3475 evaṁ vyavasthitair nityaṁ kartavyam iti niścayaḥ 13_015_3476 evaṁ kr̥tvā śubhākāṅkṣī paratreha ca modate 13_015_3477 anyathā mana āveśya kr̥taṁ na phalati priye 13_015_3478 r̥te ’pi tu mano devi aśubhaṁ phalati dhruvam 13_015=3478 Colophon. 13_015=3478 umā 13_015_3479 pitr̥medhaḥ kathaṁ deva tan me śaṁsitum arhasi 13_015_3480 sarveṣāṁ pitaraḥ pūjyāḥ sarvasaṁpatpradāyinaḥ 13_015=3480 maheśvaraḥ 13_015_3481 pitr̥medhaṁ pravakṣyāmi yathāvat tanmanāḥ śr̥ṇu 13_015_3482 deśakālau vidhānaṁ ca tatkriyāyāḥ śubhāśubham 13_015_3483 lokeṣu pitaraḥ pūjyā devatānāṁ ca devatāḥ 13_015_3484 śucayo nirmalāḥ puṇyā dakṣiṇāṁ diśam āśritāḥ 13_015_3485 yathā vr̥ṣṭiṁ pratīkṣante bhūmiṣṭhāḥ sarvajantavaḥ 13_015_3486 pitaraś ca tathā loke pitr̥medhaṁ śubhekṣaṇe 13_015_3487 tasya deśāḥ kurukṣetraṁ gayā gaṅgā sarasvatī 13_015_3488 prabhāsaṁ puṣkaraṁ ceti teṣu dattaṁ mahāphalam 13_015_3489 tīrthāni saritaḥ puṇyā viviktāni vanāni ca 13_015_3490 nadīnāṁ pulinānīti deśāḥ śrāddhasya pūjitāḥ 13_015_3491 maghāprauṣṭhapadau māsau śrāddhakarmaṇi pūjitau 13_015_3492 pakṣayoḥ kr̥ṣṇapakṣaś ca pūrvapakṣāt praśasyate 13_015_3493 amāvāsyāṁ trayodaśyāṁ navamyāṁ pratipatsu ca 13_015_3494 tithiṣv etāsu tuṣyanti datteneha pitāmahāḥ 13_015_3495 pūrvāhṇe śuklapakṣe vā rātrau janmadineṣu vā 13_015_3496 yugmeṣv ahaḥsu ca śrāddhaṁ na ca kurvīta paṇḍitaḥ 13_015_3497 eṣa kālo mayā proktaḥ pitr̥medhasya pūjitaḥ 13_015_3498 yasmin vā brāhmaṇaṁ pātraṁ paśyet kālaḥ sa ca smr̥taḥ 13_015_3499 apāṅkteyā dvijā varjyā grāhyās te paṅktipāvanāḥ 13_015_3500 pūjayed yadi pāpiṣṭhāñ śrāddheṣu narakaṁ vrajet 13_015_3501 vr̥ttaśrutakulopetān sakalatrān guṇānvitān 13_015_3502 tadarhāñ śrotriyān viddhi brāhmaṇān ayujaḥ śubhe 13_015_3503 etān nimantrayed vidvān pūrvedyuḥ prātar eva vā 13_015_3504 tatra śrāddhakriyāṁ paścād ārabheta yathāvidhi 13_015_3505 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ 13_015_3506 trīṇi cātra praśaṁsanti śaucam akrodham atvarām 13_015_3507 kutapasya ca lomāni kuśā darbhās tilā madhu 13_015_3508 nīlaśākaṁ gajacchāyā pavitraṁ śrāddhakarmasu 13_015_3509 tilān avakiret tatra nānāvarṇān samantataḥ 13_015_3510 aśuddhaṁ pitr̥yajñeṣu tilaiḥ śudhyati śobhane 13_015_3511 nīlakāṣāyavastraṁ ca bhinnakarṇaṁ navavraṇam 13_015_3512 hīnāṅgam aśuciṁ vāpi varjayet tatra dūrataḥ 13_015_3513 kukkuṭāṁś ca varāhāṁś ca nagnaṁ klībaṁ rajasvalām 13_015_3514 āyasaṁ trapu sīsaṁ ca śrāddhakarmaṇi varjayet 13_015_3515 māṁsaiḥ prīṇanti pitaro mudgamāṣayavair iha 13_015_3516 śaśarauravamāṁsena ṣaṇmāsaṁ tr̥ptir iṣyate 13_015_3517 saṁvatsaraṁ ca gavyena haviṣā pāyasena ca 13_015_3518 vārdhrāṇasasya māṁsena tr̥ptir dvādaśavārṣikī 13_015_3519 ānantyāya bhaved dattaṁ khaḍgamāṁsaṁ pitr̥kṣaye 13_015_3520 pāyasaṁ satilaṁ kṣaudraṁ khaḍgamāṁsena saṁmitam 13_015_3521 mahāśaphariṇo matsyāś chāgo vā sarvalohitaḥ 13_015_3522 kālaśākakam ity eva tadānantyaṁ prakīrtitam 13_015_3523 sāpūpaṁ sāmiṣaṁ snigdham āhāram upakalpayet 13_015_3524 upakalpya tadāhāraṁ brāhmaṇān arcayet tataḥ 13_015_3525 śmaśrukarmaśiraḥsnātān samāropyāsanaṁ kramāt 13_015_3526 sugandhamālyābharaṇaiḥ sragbhir etān vibhūṣayet 13_015_3527 alaṁkr̥topaviṣṭāṁs tān piṇḍāvāpaṁ nivedayet 13_015_3528 tataḥ prastīrya darbhāṇāṁ prastaraṁ dakṣiṇāmukhaḥ 13_015_3529 tatsamīpe ’gnibhiddhvā ca svadhāṁ ca juhuyāt tataḥ 13_015_3530 samīpe tv agnīṣomābhyāṁ pitr̥bhyo juhuyāt tathā 13_015_3531 tato darbheṣu piṇḍāṁs trīn nivaped dakṣiṇāmukham 13_015_3532 apasavyam apāṅguṣṭhaṁ nāmadheyapuraskr̥tam 13_015_3533 etena vidhinā dattaṁ pitr̥̄ṇām akṣayaṁ bhavet 13_015_3534 tato viprān yathākāmaṁ pūjayen niyataḥ śuciḥ 13_015_3535 sadakṣiṇaṁ sasaṁbhāraṁ yathā tuṣyanti te dvijāḥ 13_015_3536 yatra tat kriyate karma paitr̥ke brāhmaṇān prati 13_015_3537 tat sarvam akhilaṁ kuryād vaiśvadevasya pūrvakam 13_015_3538 aśrūn na pātayet tatra na jalpen na japen mithaḥ 13_015_3539 niyamya vācaṁ dehaṁ ca śrāddhakarma samārabhet 13_015_3540 tato nirvapaṇe vr̥tte tān piṇḍāṁs tadantaram 13_015_3541 brāhmaṇo ’gnirajo gaur vā bhakṣayed apsu vā kṣipet 13_015_3542 patnīṁ vā madhyamaṁ piṇḍaṁ putrakāmo hi prāśayet 13_015_3543 ādhatta pitaro garbhaṁ kumāraṁ puṣkarasrajam 13_015_3544 tr̥ptān utthāpya tān viprān annaśeṣaṁ nivedayet 13_015_3545 taccheṣaṁ bahubhiḥ paścāt sabhr̥tyo bhakṣayen naraḥ 13_015_3546 eṣa proktaḥ samāsena pitr̥yajñaḥ sanātanaḥ 13_015_3547 pitaras tena tuṣyanti kartā ca phalam āpnuyāt 13_015_3548 ahany ahani vā kuryān māse māse ’tha vā punaḥ 13_015_3549 saṁvatsarasya dviḥ kuryāc catur vāpi ca śaktitaḥ 13_015_3550 dīrghāyuś ca bhavet svasthaḥ pitr̥medhena mānavaḥ 13_015_3551 saputro bahubhr̥tyaś ca prabhūtadhanadhānyavān 13_015_3552 śrāddhadaḥ svargam āpnoti nirmalaṁ vividhādbhutam 13_015_3553 apsarogaṇasaṁghuṣṭaṁ virajaskam anantakam 13_015_3554 śrāddhāni puṣṭikāmā ye prakurvanti ca paṇḍitāḥ 13_015_3555 teṣāṁ puṣṭiṁ prajāś caiva dāsyanti pitaraḥ sadā 13_015_3556 dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ śatruvināśanam 13_015_3557 kulasaṁdhāraṇaṁ ceti śrāddham āhur manīṣiṇaḥ 13_015=3557 umā 13_015_3558 bhagavan devadeveśa mr̥tās te bhuvi jantavaḥ 13_015_3559 nānājātiṣu jāyante śīghraṁ karmavaśāt punaḥ 13_015_3560 pitaras tv iti te tatra kathaṁ tiṣṭhanti devavat 13_015_3561 pitr̥̄ṇāṁ katamo deśaḥ piṇḍān aśnanti te katham 13_015_3562 anne datte mr̥tānāṁ tu katham āpyāyanaṁ bhavet 13_015_3563 evaṁ mayā saṁśayitaṁ bhagavañ chettum arhasi 13_015=3563 nāradaḥ 13_015_3564 etad viruddhaṁ rudrāṇyāṁ pr̥cchantyāṁ pariṣad bhr̥śam 13_015_3565 babhūva sarvā muditā śrotuṁ paramakaṁ hi tat 13_015=3565 maheśvaraḥ 13_015_3566 sthāne saṁśayitaṁ devi śr̥ṇu kalyāṇi tattvataḥ 13_015_3567 guhyānāṁ paramaṁ guhyaṁ khilānāṁ paramaṁ khilam 13_015_3568 yathā devagaṇā devi tathā pitr̥gaṇāḥ priye 13_015_3569 dakṣiṇasyāṁ diśi śubhe sarve pitr̥gaṇāḥ sthitāḥ 13_015_3570 pretān uddiśya yā pūjā kriyate mānuṣair iha 13_015_3571 tena tuṣyanti pitaro na pretāḥ pitaraḥ smr̥tāḥ 13_015_3572 uttarasyāṁ yathā devā ramante yajñakarmabhiḥ 13_015_3573 dakṣiṇasyāṁ tathā te ca tuṣyanti vividhair makhaiḥ 13_015_3574 dvividhaṁ kriyate karma havyakavyasamāśritam 13_015_3575 tayor havyakriyā devān kavyam āpyāyayet pitr̥̄n 13_015_3576 prasavyaṁ maṅgalair dravyair havyakarma vidhīyate 13_015_3577 apasavyam amaṅgalyaiḥ kavyaṁ cāpi vidhīyate 13_015_3578 sadevāsuragandharvāḥ pitr̥̄n abhyarcayanti ca 13_015_3579 āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti tān 13_015_3580 aniṣṭvā ca pitr̥̄n pūrvaṁ yaḥ kriyāṁ prakaroti cet 13_015_3581 rakṣāṁsi ca piśācāś ca phalaṁ bhokṣyanti tasya tat 13_015_3582 havyakavyakriyā tasmāt kartavyā bhuvi mānavaiḥ 13_015_3583 karmakṣetraṁ hi mānuṣyaṁ tad anyatra na vidyate 13_015_3584 kavyena saṁtatir dr̥ṣṭā havye bhūtiḥ pr̥thagvidhā 13_015_3585 iti te kathitaṁ devi devaguhyaṁ sanātanam 13_015=3585 Colophon. 13_015=3585 umā 13_015_3586 evaṁ kr̥tasya dharmasya śrotum icchāmy ahaṁ prabho 13_015_3587 pramāṇaṁ phalamānānāṁ tan me śaṁsitum arhasi 13_015=3587 maheśvaraḥ 13_015_3588 pramāṇakalpanāṁ devi dānasya śr̥ṇu bhāmini 13_015_3589 yatsāras tu naro loke tad dānaṁ cottamaṁ smr̥tam 13_015_3590 sarvadānavidhiṁ prāhus tad eva bhuvi śobhane 13_015_3591 prasthaṁ sāraṁ daridrasya śataṁ koṭidhanasya ca 13_015_3592 prasthasāras tu tat prasthaṁ dadan mahad avāpnuyāt 13_015_3593 koṭisāras tu tāṁ koṭiṁ dadan mahad avāpnuyāt 13_015_3594 ubhayaṁ tan mahat tac ca phalenaiva samaṁ smr̥tam 13_015_3595 dharmārthakāmabhogeṣu śakyabhāvaṁ tu madhyamam 13_015_3596 svadravyād atihīnaṁ tu tad dānam adhamaṁ smr̥tam 13_015_3597 śr̥ṇu dattasya vai devi pañcadhā phalakalpanam 13_015_3598 ānantyaṁ ca mahac caiva samaṁ hīnaṁ ca pātakam 13_015_3599 teṣāṁ viśeṣān vakṣyāmi śr̥ṇu devi samāhitā 13_015_3600 dustyajasya ca vai dānaṁ pātra ānantyam ucyate 13_015_3601 dānaṁ ṣaḍguṇayuktaṁ tu mahad ity abhidhīyate 13_015_3602 yathāśraddhaṁ tu vai dānaṁ yathārhaṁ samam ucyate 13_015_3603 guṇatas tu tathā hīnaṁ dānaṁ hīnam iti smr̥tam 13_015_3604 dānaṁ pātakam ity āhuḥ ṣaḍguṇānāṁ viparyaye 13_015_3605 devaloke mahat kālam ānantyasya phalaṁ viduḥ 13_015_3606 mahatas tu tathā dānaṁ svargaloke tu pūjyate 13_015_3607 samasya tu tathā dānaṁ mānuṣaṁ bhogam āvahet 13_015_3608 dānaṁ niṣphalam ity āhur vihīnaṁ kriyayā śubhe 13_015_3609 atha vā mlecchadeśeṣu tatra tatphalatāṁ vrajet 13_015_3610 narakaṁ pretya tiryakṣu gacched aśubhadānataḥ 13_015=3610 umā 13_015_3611 aśubhasyāpi dānasya śubhaṁ syāc ca phalaṁ katham 13_015=3611 maheśvaraḥ 13_015_3612 manasā tattvataḥ śuddham anr̥śaṁsapuraḥsaram 13_015_3613 prītyā tu sarvadānāni dattvā phalam avāpnuyāt 13_015_3614 rahasyaṁ sarvadānānām etad viddhi śubhekṣaṇe 13_015_3615 anyāni sarvakāryāṇi śr̥ṇu sadbhiḥ kr̥tāni ca 13_015_3616 ārāmaṁ devagoṣṭhāni saṁkramāḥ kūpa eva ca 13_015_3617 govāṭaṁ ca taṭākaṁ ca sabhāḥ śālāś ca sarvaśaḥ 13_015_3618 bhikṣukāvasathāś caiva pānīyaṁ gotr̥ṇāni ca 13_015_3619 vyādhitānāṁ ca bhaiṣajyam anāthānāṁ ca bhojanam 13_015_3620 anāthaśavasaṁskāras tīrthamārgaviśodhanam 13_015_3621 vyasanābhyavapattiś ca sarveṣāṁ ca svaśaktitaḥ 13_015_3622 etat sarvaṁ samāsena dharmakāryam iti smr̥tam 13_015_3623 tat kartavyaṁ manuṣyeṇa svaśaktyā śraddhayā śubhe 13_015_3624 pretyabhāve labhet puṇyaṁ nāsti tatra vicāraṇā 13_015_3625 rūpaṁ saubhāgyam ārogyaṁ balaṁ saukhyaṁ labhen naraḥ 13_015_3626 svarge vā mānuṣe vāpi tais tair āpyāyate hi saḥ 13_015=3626 umā 13_015_3627 bhagavam̐l lokapāleśa dharmas tu katibhedakaḥ 13_015_3628 dr̥śyate caritaḥ sadbhis tan me śaṁsitum arhasi 13_015=3628 maheśvaraḥ 13_015_3629 śr̥ṇu devi samuddeśān nānātvaṁ dharmasaṁkaṭe 13_015_3630 dharmā bahuvidhā loke śrutā vedamukhodbhavāḥ 13_015_3631 smr̥tidharmaś ca bahudhā sadbhir ācāra iṣyate 13_015_3632 deśadharmāś ca dr̥śyante kuladharmās tathaiva ca 13_015_3633 jātidharmāś ca vai dharmā gaṇadharmāś ca śobhane 13_015_3634 śarīrakālavaiṣamyād āpaddharmaś ca dr̥śyate 13_015_3635 etad dharmasya nānātvaṁ kriyate lokavāsibhiḥ 13_015_3636 kāraṇāt tatra tatraiva phalaṁ dharmasya ceṣyate 13_015_3637 tatkāraṇasamāyoge labhet kurvan phalaṁ naraḥ 13_015_3638 anyathā na labhet puṇyam atadarhaḥ samādiśan 13_015_3639 evaṁ dharmasya nānātvaṁ phalaṁ kurvam̐l labhen naraḥ 13_015_3640 śrautaḥ smārtas tu dharmāṇāṁ prākr̥to dharma ucyate 13_015_3641 iti te kathitaṁ sarvaṁ bhūyaḥ śrotuṁ kim icchasi 13_015=3641 Colophon. 13_015=3641 umā 13_015_3642 bhagavan sarvabhūteśa tripurārdana śaṁkara 13_015_3643 śrutaṁ pāpakr̥taṁ duḥkhaṁ yamaloke varaprada 13_015_3644 śrotum icchāmy ahaṁ deva nr̥ṇāṁ sukr̥takarmaṇām 13_015_3645 kathaṁ te bhuñjate lokān svargaloke maheśvara 13_015_3646 kathitāḥ kīdr̥śā lokā nr̥ṇāṁ sukr̥takāriṇām 13_015_3647 etan me vada deveśa śrotuṁ kautūhalaṁ hi me 13_015=3647 maheśvaraḥ 13_015_3648 śr̥ṇu kalyāṇi tat sarvaṁ yat tvam icchasi bhāmini 13_015_3649 vividhāḥ puṇyalokās te karmākarmaṇyatāṁ gatāḥ 13_015_3650 meruṁ hi kanakātmānaṁ paritaḥ sarvatodiśam 13_015_3651 bhadrāśvaḥ ketumālaś ca uttarāḥ kuravas tathā 13_015_3652 jambūvanādayaḥ svargā ity ete karmavarjitāḥ 13_015_3653 teṣu bhogāḥ svayaṁbhūtāḥ pradr̥śyante yatas tataḥ 13_015_3654 yojanānāṁ sahasraṁ tu ekaikaṁ mānamātrayā 13_015_3655 nityapuṣpaphalopetās tatra vr̥kṣāḥ samantataḥ 13_015_3656 āsaktavastrābharaṇāḥ sarve kanakasaṁnibhāḥ 13_015_3657 dvirephāś cāṇḍajās tatra pravālamaṇisaṁnibhāḥ 13_015_3658 vicitrāś ca manojñāś ca kūjitaiḥ śobhayanti tān 13_015_3659 kuśeśayavanaiś channā nalinyaś ca manoramāḥ 13_015_3660 tatra vānty anilā nityaṁ divyagandhāḥ sukhāvahāḥ 13_015_3661 sarve cāmlānamālyāś ca virajombarasaṁvr̥tāḥ 13_015_3662 evaṁ bahuvidhā devi divi bhogāḥ sukhāvahāḥ 13_015_3663 striyaś ca puruṣāś caiva sarve sukr̥takāriṇaḥ 13_015_3664 ramante tatra cānyonyaṁ kāmarāgasamanvitāḥ 13_015_3665 divyabhūṣaṇasaṁyuktā divyagandhasamanvitāḥ 13_015_3666 manoramā mahābhāgāḥ sarve lalitakuṇḍalāḥ 13_015_3667 evaṁ tatragatā martyāḥ pramadāḥ priyadarśanāḥ 13_015_3668 nānābhāvasamāyuktā yauvanasthāḥ sadaiva tu 13_015_3669 kamanīyāḥ kāmayutāḥ kāmajñā lalitās tathā 13_015_3670 manonukūlā madhurā bhoginām upakalpitāḥ 13_015_3671 pramadāś codbhavanty eva svargaloke yathā tathā 13_015_3672 evaṁvidhāḥ striyaś cātra puruṣāś ca parasparam 13_015_3673 ramante cendriyaiḥ svasthaiḥ śarīrair bhogasaṁskr̥taiḥ 13_015_3674 kāmaharṣau guṇāv āstāṁ nānye krodhādayaḥ priye 13_015_3675 kṣut pipāsā na cāsty atra gātrakleśāś ca śobhane 13_015_3676 sarvato ramaṇīyaś ca sarvartukusumānvitam 13_015_3677 yāvat puṇyaphalaṁ tāvad ramante tatra saṁgatāḥ 13_015_3678 nirantaraṁ bhogayutā ramante svargavāsinaḥ 13_015_3679 tatra bhogān yathāyogaṁ bhuktvā puṇyakṣayāt punaḥ 13_015_3680 naśyanti jāyamānās te śarīraiḥ sahasā priye 13_015_3681 svargalokāt paribhraṣṭā jāyante mānuṣe punaḥ 13_015_3682 pūrvapuṇyāvaśeṣeṇa viśiṣṭāḥ saṁbhavanti te 13_015_3683 eṣā svargagatiḥ proktā pr̥cchantyās tava bhāmini 13_015_3684 ata ūrdhvaṁ padāny aṣṭau karmaṇyāni śr̥ṇu priye 13_015_3685 bhogayuktāni puṇyāni ucchritāni parasparam 13_015_3686 vidyādharāḥ kiṁpuruṣā yakṣagandharvakiṁnarāḥ 13_015_3687 apsaro dānavā devā yathākramam udāhr̥tāḥ 13_015_3688 teṣu sthāneṣu jāyante prāṇinaḥ puṇyakarmiṇaḥ 13_015_3689 teṣām api ca ye lokāḥ svargalokopamāḥ smr̥tāḥ 13_015_3690 svargavat tatra te bhogān bhuñjate ca ramanti ca 13_015_3691 rūpasattvabalopetāḥ sarve dīrghāyuṣas tathā 13_015_3692 teṣāṁ sarvakriyārambho mānuṣeṣv eva dr̥śyate 13_015_3693 atimānuṣam āścaryam astramāyābalātkr̥tam 13_015_3694 jarāprasūtimaraṇaṁ teṣu sthāneṣu dr̥śyate 13_015_3695 guṇadoṣāś ca santy atra ākāśagamanaṁ tathā 13_015_3696 antardhānaṁ balaṁ sarvam āyuś ca cirajīvanam 13_015_3697 tapoviśeṣāj jāyante teṣāṁ karmāṇi bhāmini 13_015_3698 devalokapravr̥ttis tu teṣām eva vidhīyate 13_015_3699 na tathā devaloko hi tadviśiṣṭāḥ surāḥ smr̥tāḥ 13_015_3700 tatra bhogam anirdeśyam amr̥tatvaṁ ca vidyate 13_015_3701 vimānagamanaṁ nityam apsarogaṇasevitam 13_015_3702 evam anyac ca tat karma daivatebhyo viśiṣyate 13_015_3703 pratyakṣaṁ tava tat sarvaṁ devalokapravartanam 13_015_3704 tasmān na varṇaye devi viditaṁ hi tvayā śubhe 13_015_3705 tat sarvaṁ sukr̥tenaiva prāpyate cottamaṁ padam 13_015=3705 Colophon. 13_015=3705 umā 13_015_3706 mānuṣeṣv eva jīvatsu gatir vijñāyate na vā 13_015_3707 ayaṁ śubhagatir jīvann asau tv aśubhabhāg iti 13_015_3708 etad icchāmy ahaṁ śrotuṁ tan me śaṁsitum arhasi 13_015=3708 maheśvaraḥ 13_015_3709 tad ahaṁ te pravakṣyāmi jīvatāṁ vidyate yathā 13_015_3710 dvividhāḥ prāṇino loke daivāsurasamāśritāḥ 13_015_3711 manasā karmaṇā vācā pratikūlā bhavanti ye 13_015_3712 tādr̥śān āsurān viddhi martyās te narakālayāḥ 13_015_3713 rāgadveṣayutā ye tu nirlajjā nirapatrapāḥ 13_015_3714 darpāhaṁkārasaṁyuktā narā narakagāminaḥ 13_015_3715 nāstikāś ca śaṭhā ghorāḥ pareṣām upatāpinaḥ 13_015_3716 yatheṣṭavr̥ttayaś caiva narā narakagāminaḥ 13_015_3717 duṣpratītamanā yas tu calacitto nirākr̥tiḥ 13_015_3718 śiśnodararatir mūḍho nirayaṁ yāti so ’dhamaḥ 13_015_3719 māṁsapānapriyā nityaṁ kaṭhorā nīcavr̥ttayaḥ 13_015_3720 tādr̥śān āsurān viddhi sarve te narakālayāḥ 13_015_3721 hiṁsāvihārā ye nityaṁ nirdayāḥ prāṇināśane 13_015_3722 svadharmavimukhāś caiva parasveṣv abhikāṅkṣiṇaḥ 13_015_3723 yuddhamātsaryasaṁyuktā grāmyabhogaparāyaṇāḥ 13_015_3724 tādr̥śān āsurān viddhi narān narakagāminaḥ 13_015_3725 darpotsekasamāyuktā mūrkhās tattvabahiṣkr̥tāḥ 13_015_3726 śrutividveṣiṇo nityaṁ te narā narakālayāḥ 13_015_3727 nityaṁ vadanti ye mohād anr̥taṁ kaṭukaṁ vacaḥ 13_015_3728 kr̥taghnāḥ piśunā ghorā bhavanti narakālayāḥ 13_015_3729 hiṁsrāś corāś ca dhūrtāś ca paradārābhimarśinaḥ 13_015_3730 nīcakarmakarā ye ca śaucamaṅgalavarjitāḥ 13_015_3731 śrutividveṣiṇaḥ pāpā lokacāritradūṣakāḥ 13_015_3732 evaṁyuktasamācārā jīvanto narakālayāḥ 13_015_3733 lokodvegakarāś cānye paśavaś ca sarīsr̥pāḥ 13_015_3734 vr̥kṣāḥ kaṇṭakino rūkṣās tādr̥śān viddhi cāsurān 13_015_3735 aparān devapakṣāṁs tu śr̥ṇu devi samāhitā 13_015_3736 manovākkarmabhir nityam anukūlā bhavanti ye 13_015_3737 tādr̥śān amarān viddhi te narāḥ svargagāminaḥ 13_015_3738 śaucārjavaparādhīnāḥ parārthaṁ na haranti ye 13_015_3739 ye samāḥ sarvabhūteṣu te narāḥ svargagāminaḥ 13_015_3740 bhayād vā vr̥ttihetor vā anr̥taṁ na bruvanti ye 13_015_3741 satyaṁ vadanti satataṁ te narāḥ svargagāminaḥ 13_015_3742 dhārmikāḥ śaucasaṁpannāḥ śuklā madhurabhāṣiṇaḥ 13_015_3743 nākāryaṁ manasecchanti te narāḥ svargagāminaḥ 13_015_3744 daridrā api ye ke cid yācitāḥ prītipūrvakam 13_015_3745 dadaty eva ca yat kiṁ cit te narāḥ svargagāminaḥ 13_015_3746 āstikā maṅgalaparāḥ satataṁ vr̥ddhasevinaḥ 13_015_3747 puṇyakarmaparā nityaṁ te narāḥ svargagāminaḥ 13_015_3748 svaduḥkham iva manyante pareṣāṁ duḥkhavedanām 13_015_3749 śaktyā cābhyavapadyante te narāḥ svargagāminaḥ 13_015_3750 vratino dānaśīlāś ca sukhaśīlāś ca mānavāḥ 13_015_3751 r̥javo mr̥davo nityaṁ te narāḥ svargagāminaḥ 13_015_3752 guruśuśrūṣaṇaparā devabrāhmaṇapūjakāḥ 13_015_3753 kr̥tajñāḥ kr̥tavidyāś ca te narāḥ svargagāminaḥ 13_015_3754 jitendriyā jitakrodhā jitamānamadaspr̥hāḥ 13_015_3755 lobhamātsaryahīnā ye te narāḥ svargagāminaḥ 13_015_3756 nirmamā nirahaṁkārāḥ svānukrośāḥ svabandhuṣu 13_015_3757 dīnānukampino nityaṁ te narāḥ svargagāminaḥ 13_015_3758 aihikena tu vr̥ttena pāratram anumīyate 13_015_3759 evaṁvidhā narā loke jīvantaḥ svargagāminaḥ 13_015_3760 yad anyac ca śubhaṁ loke prajānugrahakāri ca 13_015_3761 paśavaś caiva vr̥kṣāś ca prajānāṁ hitakāriṇaḥ 13_015_3762 tādr̥śān devapakṣasthān iti viddhi śubhānane 13_015_3763 śubhāśubhamayaṁ loke sarvaṁ sthāvarajaṅgamam 13_015_3764 daivaṁ śubham iti prāhur āsuraṁ hy aśubhaṁ priye 13_015=3764 Colophon. 13_015=3764 umā 13_015_3765 bhagavan mānuṣāḥ ke cit kāladharmam upasthitāḥ 13_015_3766 prāṇamokṣaṁ kathaṁ kr̥tvā paratra hitam āpnuyuḥ 13_015=3766 maheśvaraḥ 13_015_3767 hanta te kathayiṣyāmi śr̥ṇu devi samāhitā 13_015_3768 dvividhaṁ maraṇaṁ loke svabhāvād yatnatas tathā 13_015_3769 tayoḥ svabhāvaṁ nopāyaṁ yatnajaṁ kāraṇodbhavam 13_015_3770 etayor ubhayor devi vidhānaṁ śr̥ṇu śobhane 13_015_3771 kalyākalyaśarīrasya yatnajaṁ dvividhaṁ smr̥tam 13_015_3772 yatnajaṁ nāma maraṇam ātmatyāgo mumūrṣayā 13_015_3773 tatrākalyaśarīrasya jarā vyādhiś ca kāraṇam 13_015_3774 mahāprasthānagamanaṁ tathā prāyopaveśanam 13_015_3775 jalāvagāhanaṁ caiva agnicityāpraveśanam 13_015_3776 evaṁ caturvidhaḥ prokta ātmatyāgo mumūrṣatām 13_015_3777 eteṣāṁ kramayogena vidhānaṁ śr̥ṇu śobhane 13_015_3778 svadharmayuktaṁ gārhasthyaṁ ciram ūḍhvā vidhānataḥ 13_015_3779 tatrānr̥ṇyaṁ ca saṁprāpya vr̥ddho vā vyādhito ’pi vā 13_015_3780 darśayitvā svadaurbalyaṁ sarvān evānumānya ca 13_015_3781 saṁvidhāya svabandhūṁś ca karmaṇāṁ bharaṇaṁ tathā 13_015_3782 dānāni vidhivat kr̥tvā dharmakāryārtham ātmanaḥ 13_015_3783 anujñāpya janaṁ sarvaṁ vācā madhurayā bruvan 13_015_3784 ahataṁ vastram ācchādya baddhvā tat kuśarajjunā 13_015_3785 upaspr̥śya pratijñāya vyavasāyapuraḥsaram 13_015_3786 parityajya tato grāmaṁ paścāt kuryād yathepsitam 13_015_3787 mahāprasthānam icchec cet pratiṣṭhetottarāṁ diśam 13_015_3788 bhūtvā tāvan nirāhāro yāvat prāṇavimokṣaṇam 13_015_3789 ceṣṭāhānau śayitvāpi tanmanāḥ prāṇam utsr̥jet 13_015_3790 evaṁ puṇyakr̥tāṁ lokān amalān pratipadyate 13_015_3791 prāyopaveśanaṁ cecchet tenaiva vidhinā naraḥ 13_015_3792 deśe puṇyatame śreṣṭhe nirāhāras tu saṁviśet 13_015_3793 āprāṇāntaṁ śucir bhūtvā kurvan dānaṁ svaśaktitaḥ 13_015_3794 hariṁ smaraṁs tyajet prāṇān eṣa dharmaḥ sanātanaḥ 13_015_3795 evaṁ kalevaraṁ tyaktvā svargaloke mahīyate 13_015_3796 agnipraveśanaṁ cecchet tenaiva vidhinā śubhe 13_015_3797 kr̥tvā kāṣṭhamayaṁ cityaṁ puṇyakṣetre nadīṣu vā 13_015_3798 daivatebhyo namaskr̥tya kr̥tvā cāgniṁ pradakṣiṇam 13_015_3799 bhūtvā śucir vyavasitaḥ praviśed agnisaṁstaram 13_015_3800 so ’pi lokān yathānyāyaṁ prāpnuyāt puṇyakarmaṇām 13_015_3801 jalāvagāhanaṁ cecchet tenaiva vidhinā śubhe 13_015_3802 khyāte puṇyatame tīrthe nimajjet svakr̥taṁ smaran 13_015_3803 so ’pi puṇyakr̥tāṁ lokān nisargāt pratipadyate 13_015_3804 tataḥ kalyaśarīrasya saṁtyāgaṁ śr̥ṇu tattvataḥ 13_015_3805 rakṣārthaṁ kṣatriyasyeṣṭaḥ prajāpālanakāraṇāt 13_015_3806 yodhānāṁ bhartr̥piṇḍārthaṁ gurvarthaṁ brahmacāriṇām 13_015_3807 gobrāhmaṇārthaṁ grāmārthaṁ sarveṣāṁ ca vidhīyate 13_015_3808 svarāṣṭrarakṣaṇārthaṁ vā kunr̥paiḥ pīḍitāḥ prajāḥ 13_015_3809 moktukāmas tyajet prāṇān yuddhamārge yathāvidhi 13_015_3810 susaṁnaddho vyavasitaḥ saṁpraviśyāparāṅmukhaḥ 13_015_3811 evaṁ rājā mr̥taḥ sadyaḥ svargaloke mahīyate 13_015_3812 tādr̥śī sugatir nāsti kṣatriyasya viśeṣataḥ 13_015_3813 bhr̥tyo vā bhartr̥piṇḍārthaṁ bhartr̥karmaṇy upasthite 13_015_3814 kurvaṁs tatra tu sāhāyyam ātmaprāṇānapekṣayā 13_015_3815 svāmyarthaṁ saṁtyajet prāṇān puṇyām̐l lokān sa gacchati 13_015_3816 spr̥haṇīyaḥ suragaṇais tatra nāsti vicāraṇā 13_015_3817 evaṁ gobrāhmaṇārthaṁ vā dīnārthaṁ vā tyajet tanum 13_015_3818 so ’pi puṇyam avāpnoti ānr̥śaṁsyavyapekṣayā 13_015_3819 ity ete jīvitatyāge mārgās te samudāhr̥tāḥ 13_015_3820 kāmāt krodhād bhayān mohād yadi cet saṁtyajet tanum 13_015_3821 so ’nantaṁ narakaṁ yāti ātmahantr̥tvakāraṇāt 13_015_3822 svabhāvamaraṇaṁ nāma na tu cātmecchayā bhavet 13_015_3823 tathā mr̥tānāṁ yat kāryaṁ tan me śr̥ṇu yathāvidhi 13_015_3824 tatrāpi bodhasaṁtyāgān mūḍhatyāgo viśiṣyate 13_015_3825 bhūmau saṁveśayed dehaṁ narasya vinaśiṣyataḥ 13_015_3826 nirjīvaṁ vr̥ṇuyāt sadyo vāsasā tu kalevaram 13_015_3827 mālyagandhair alaṁkr̥tya suvarṇena ca bhāmini 13_015_3828 śmaśāne dakṣiṇe deśe citāgnau pradahen mr̥tam 13_015_3829 atha vā nikṣiped bhūmau śarīraṁ jīvavarjitam 13_015_3830 divā ca śuklapakṣaś ca uttarāyaṇam eva ca 13_015_3831 mumūrṣūṇāṁ praśastāni viparītaṁ tu garhitam 13_015_3832 audakaṁ cāṣṭakāśrāddhaṁ bahubhir bahuśaḥ kr̥tam 13_015_3833 āpyāyanaṁ mr̥tānāṁ tat paraloke bhavec chubham 13_015_3834 etat sarvaṁ mayā proktaṁ mānuṣāṇāṁ hitāya ca 13_015=3834 Colophon. 13_015=3834 umā 13_015_3835 devadeva namas te ’stu kālasūdana śaṁkara 13_015_3836 lokeṣu vividhā dharmās tvatprasādān mayā śrutāḥ 13_015_3837 viśiṣṭaṁ sarvadharmebhyaḥ śāśvataṁ dhruvam avyayam 13_015_3838 śrotum icchāmy ahaṁ dharmaṁ tatra muhyati me manaḥ 13_015_3839 ke cin mokṣaṁ praśaṁsanti ke cid yajñaphalaṁ dvijāḥ 13_015_3840 vānaprasthaṁ punaḥ ke cid gārhasthyaṁ ke cid āśramam 13_015_3841 rājadharmāśrayaṁ ke cit ke cit svādhyāyam eva ca 13_015_3842 brahmacaryāśramaṁ ke cit ke cid vāksaṁyamāśrayam 13_015_3843 mātaraṁ pitaraṁ ke cit sevamānā divaṁ gatāḥ 13_015_3844 ahiṁsayāparaḥ svarge satyena ca mahīyate 13_015_3845 āhave ’bhimukhāḥ ke cin nihatās tridivaṁ gatāḥ 13_015_3846 ke cid uñchavrate siddhāḥ svargamārgaṁ samāśritāḥ 13_015_3847 ārjavenāpare yuktā hatāś cānārjavair janaiḥ 13_015_3848 r̥javo nākapr̥ṣṭhe tu śuddhātmānaḥ pratiṣṭhitāḥ 13_015_3849 evaṁ bahuvidhair loke dharmadvāraiḥ susaṁvr̥taiḥ 13_015_3850 mamāpi matir āviddhā meghalekheva vāyunā 13_015_3851 etasmin saṁśayasthāne saṁśayacchedakāri yat 13_015_3852 vacanaṁ brūhi deveśa niścayajñānasaṁjñitam 13_015=3852 nāradaḥ 13_015_3853 evaṁ pr̥ṣṭaḥ svayaṁ devyā mahādevaḥ pinākadhr̥k 13_015_3854 provāca madhuraṁ vākyaṁ sūkṣmam adhyātmasaṁjñitam 13_015=3854 maheśvaraḥ 13_015_3855 nyāyatas tvaṁ mahābhāge śrotukāmāsi niścayam 13_015_3856 etad eva viśiṣṭaṁ te yat tvaṁ pr̥cchasi māṁ priye 13_015_3857 sarvatra vihito dharmaḥ svargalokaphalāśritaḥ 13_015_3858 bahudvārasya dharmasya nehāsti viphalā kriyā 13_015_3859 yasmin yasmiṁś ca viṣaye yo yo yāti viniścayam 13_015_3860 taṁ tam evābhijānāti nānyaṁ dharmaṁ śucismite 13_015_3861 śr̥ṇu devi samāsena mokṣajñānam anuttamam 13_015_3862 etad dhi sarvadharmāṇāṁ viśiṣṭaṁ guhyam avyayam 13_015_3863 nāsti mokṣāt paraṁ devi mokṣa eva parā gatiḥ 13_015_3864 sukham ātyantikaṁ śreṣṭham anivarti ca tad viduḥ 13_015_3865 nātra devi jarāmr̥tyū śoko vā duḥkham eva vā 13_015_3866 anuttamam acintyaṁ ca tad devi paramaṁ sukham 13_015_3867 jñānānām uttamaṁ jñānaṁ mokṣajñānaṁ vidur budhāḥ 13_015_3868 r̥ṣibhir devasaṁghaiś ca procyate paramaṁ padam 13_015_3869 nityam akṣaram akṣobhyam ajaraṁ śāśvataṁ śivam 13_015_3870 uśanti tat padaṁ prājñāḥ spr̥haṇīyaṁ surāsuraiḥ 13_015_3871 duḥkhādi ca durantaṁ ca saṁkṣayaṁ ca virodhi ca 13_015_3872 mithaḥ satatakāryaṁ ca trivargaṁ sukham ucyate 13_015_3873 tasmān mokṣaḥ pradhānas tu trivargāc ca viśeṣataḥ 13_015_3874 mokṣasya tasya mārgo ’yaṁ śrūyatāṁ śubhalakṣaṇe 13_015_3875 brahmādisthāvarāntaś ca saṁsāro ’yaṁ pravartate 13_015_3876 śokavyādhijarādoṣair maraṇena ca saṁyutaḥ 13_015_3877 yathā jyotirgaṇā vyomni nivartante punaḥ punaḥ 13_015_3878 saṁsāre prāṇinaḥ sarve nivartante tathā punaḥ 13_015_3879 tatra saṁsāracakrasya mokṣo jñānena dr̥śyate 13_015_3880 adhyātmatattvavijñānaṁ jñānam ity abhidhīyate 13_015_3881 jñānasya grahaṇopāyam ācāraṁ jñāninas tathā 13_015_3882 yathāvat saṁpravakṣyāmi tattvam ekamanāḥ śr̥ṇu 13_015_3883 brāhmaṇaḥ kṣatriyo vāpi bhūtvā pūrvaṁ gr̥he sthitaḥ 13_015_3884 ānr̥ṇyaṁ sarvataḥ prāpya tatas tān saṁtyajed gr̥hān 13_015_3885 tataḥ saṁtyajya gārhasthyaṁ niścito vanam āśrayet 13_015_3886 vane gurusamājñāto dīkṣeta vidhipūrvakam 13_015_3887 dīkṣāṁ prāpya yathānyāyaṁ svavr̥ttaṁ paripālayet 13_015_3888 gr̥hṇīyād apy upādhyāyān mokṣajñānam atandritaḥ 13_015_3889 dvividhaś ca punar mokṣaḥ sāṁkhyo yoga iti smr̥taḥ 13_015_3890 pañcaviṁśativijñānaṁ sāṁkhyam ity abhidhīyate 13_015_3891 aiśvaryaṁ devasāyujyaṁ yogaśāstrasya nirṇaye 13_015_3892 tayor anyataraṁ jñānaṁ śr̥ṇuyāc chiṣyatāṁ gataḥ 13_015_3893 nāmuṇḍo nāpy akāṣāyī nāpy asaṁvatsaroṣitaḥ 13_015_3894 sāṁkhyayogau na ca śrāvyau guruṇā snehapūrvakam 13_015_3895 samaḥ śītoṣṇaharṣādīn viṣaheta sadā muniḥ 13_015_3896 adhr̥ṣyaḥ kṣutpipāsābhyāṁ bhavej jñānasamādhinā 13_015_3897 na kurvītānyam ārambham anivedya svakaṁ gurum 13_015_3898 chāyābhūto ’parityāgī nityam eva bhaved gurau 13_015_3899 indriyāṇīndriyārthebhya ucitebhyo nivartayet 13_015_3900 tyajet saṁkalpajān granthīn sadā dhyānaparo bhavet 13_015_3901 kuṇḍikāṁ carma saṁśikyaṁ chatraṁ yaṣṭim upānahau 13_015_3902 cailam ity eva naiteṣu sthāpayet svāmyam ātmanaḥ 13_015_3903 guroḥ pūrvaṁ samuttiṣṭhej jaghanyaṁ tasya saṁviśet 13_015_3904 nānanujñāpya bhartāram āvaśyakam api vrajet 13_015_3905 dvir ahnaḥ snānaśāṭena saṁdhyayor abhiṣecanam 13_015_3906 ekakālāśanaṁ cāsya vihitaṁ yatibhiḥ purā 13_015_3907 bhaikṣaṁ sarvatra gr̥hṇīyāc cintayet satataṁ niśi 13_015_3908 kāraṇe cāpi saṁprāpte na kupyeta kadā cana 13_015_3909 brahmacaryaṁ vane vāsaḥ śaucam indriyasaṁyamaḥ 13_015_3910 dayā ca sarvabhūteṣu tasya dharmaḥ sanātanaḥ 13_015_3911 vimuktaḥ sarvapāpebhyo laghvāhāro jitendriyaḥ 13_015_3912 ātmayuktaḥ parāṁ buddhiṁ labhate pāpanāśinīm 13_015_3913 yadā bhāvaṁ na kurute sarvabhūteṣu pāpakam 13_015_3914 karmaṇā manasā vācā brahma saṁpadyate tadā 13_015_3915 anīrṣyur anahaṁkāro vimuktaḥ sarvabandhanaiḥ 13_015_3916 brāhmaṁ padam avāpnoti yat prāpya na nivartate 13_015_3917 ubhe satyānr̥te tyaktvā śokānandau bhayābhaye 13_015_3918 priyāpriye parityajya brahmabhūyāya kalpate 13_015_3919 nirmamo nirahaṁkāro nirdvaṁdvo vītamatsaraḥ 13_015_3920 vītaśokabhayābādhaḥ padaṁ prāpnoty anuttamam 13_015_3921 tulyanindāstutir maunī samaloṣṭāśmakāñcanaḥ 13_015_3922 samaḥ śatrau ca mitre ca nirvāṇam adhigacchati 13_015_3923 evaṁyuktasamācāras tatparo ’dhyātmacintakaḥ 13_015_3924 jñānābhyāsena tenaiva prāpnoti paramāṁ gatim 13_015=3924 Colophon. 13_015=3924 maheśvaraḥ 13_015_3925 anudvignamater jantor asmin saṁsāramaṇḍale 13_015_3926 śokavyādhijarāduḥkhe nirvāṇaṁ nopapadyate 13_015_3927 tasmād udvegajananaṁ manovasthāpanaṁ tathā 13_015_3928 jñānaṁ te saṁpravakṣyāmi tanmūlam amr̥taṁ hi vai 13_015_3929 śokasthānasahasrāṇi bhayasthānaśatāni ca 13_015_3930 divase divase mūḍham āviśanti na paṇḍitam 13_015_3931 naṣṭe dhane vā dāre vā putre pitari vā mr̥te 13_015_3932 aho duḥkham iti dhyāyañ śokasya padam āvrajet 13_015_3933 dravyeṣu samatīteṣu ye guṇās tān na cintayet 13_015_3934 tān anādriyamāṇasya śokabandhaḥ praṇaśyati 13_015_3935 saṁprayogād aniṣṭasya viprayogāt priyasya ca 13_015_3936 mānuṣā mānasair duḥkhaiḥ saṁyujyante ’lpabuddhayaḥ 13_015_3937 mr̥taṁ vā yadi vā naṣṭaṁ yo ’tītam anuśocati 13_015_3938 saṁtāpena ca yujyeta tac cāsya na nivartate 13_015_3939 utpanne tv iha mānuṣye garbhaprabhr̥ti mānavam 13_015_3940 vividhāny upavartante duḥkhāni ca sukhāni ca 13_015_3941 tayor ekataro mārgo yady enam abhisaṁnamet 13_015_3942 sukhaṁ prāpya na saṁhr̥ṣyed duḥkhaṁ prāpya na saṁjvaret 13_015_3943 doṣadarśī bhavet tatra yatra snehaḥ pravartate 13_015_3944 aniṣṭenānvitaṁ paśyed yathā kṣipraṁ virajyate 13_015_3945 yathā kāṣṭhaṁ ca kāṣṭhaṁ ca sameyātāṁ mahodadhau 13_015_3946 sametya ca vyapeyātāṁ tadvaj jñātisamāgamaḥ 13_015_3947 adarśanād āpatitāḥ punaś cādarśanaṁ gatāḥ 13_015_3948 snehas tatra na kartavyo viprayogo hi tair dhruvam 13_015_3949 kuṭumbaṁ putradāraṁ ca śarīraṁ dhanasaṁcayaḥ 13_015_3950 pārakyam adhruvaṁ sarvaṁ kiṁ svaṁ sukr̥taduṣkr̥te 13_015_3951 putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ 13_015_3952 saraḥpaṅkārṇave magnā jīrṇā iva mahāgajāḥ 13_015_3953 mātāpitr̥sahasrāṇi putradāraśatāni ca 13_015_3954 asaṁkhyeyāny atītāni tathaivānāgatāni ca 13_015_3955 na teṣāṁ ca mayā kāryaṁ na kāryaṁ mama tair api 13_015_3956 atītam anatītaṁ tad iti paśyan na muhyati 13_015_3957 duḥkhopaghāte śārīre mānase vā samutthite 13_015_3958 yasmin na śakyate kartuṁ yatnāt tan nānucintayet 13_015_3959 yannimittaṁ bhavec chokas trāso vā duḥkham eva vā 13_015_3960 āyāso vā yatomūlas tad ekāṅgam api tyajet 13_015_3961 anityaṁ yauvanaṁ rūpaṁ jīvitaṁ ratnasaṁcayaḥ 13_015_3962 aiśvaryaṁ svasthatā ceti na muhyet tatra paṇḍitaḥ 13_015_3963 sukham ekāntato nāsti śakrasyāpi triviṣṭape 13_015_3964 tatrāpi sumahad duḥkhaṁ sukham alpataraṁ bhavet 13_015_3965 na nityaṁ labhate duḥkhaṁ na nityaṁ labhate sukham 13_015_3966 sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham 13_015_3967 kṣayāntā nicayāḥ sarve patanāntāḥ samucchrayāḥ 13_015_3968 saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam 13_015_3969 ucchrayān vinipātāṁś ca dr̥ṣṭvā pratyakṣataḥ svayam 13_015_3970 anityam asukhaṁ ceti vyavasyet sarvam eva ca 13_015_3971 arthānām ārjane duḥkham ārjitānāṁ ca rakṣaṇe 13_015_3972 nāśe duḥkhaṁ vyaye duḥkhaṁ dhig arthaṁ duḥkhabhājanam 13_015_3973 arthavantaṁ naraṁ nityaṁ pañca nighnanti śatravaḥ 13_015_3974 rājataskaradāyādā bhūtāni kṣaya eva ca 13_015_3975 artha eva hy anarthasya mūlam ity avadhāraya 13_015_3976 na hy anarthāḥ prabādhante naram arthavivarjitam 13_015_3977 arthaprāptir mahad duḥkham ākiṁcanyaṁ paraṁ sukham 13_015_3978 upadraveṣu cārthānāṁ duḥkhaṁ hi niyataṁ bhavet 13_015_3979 dhanalābhena tr̥ṣṇāyā na tr̥ptir upalabhyate 13_015_3980 labdhvā bhūyo vivardheta samidbhir iva pāvakaḥ 13_015_3981 jitvāpi pr̥thivīṁ kr̥tsnāṁ catuḥsāgaramekhalām 13_015_3982 sāgarāṇāṁ punaḥ pāraṁ jetum icchaty asaṁśayam 13_015_3983 alaṁ parigraheṇeha doṣavān hi parigrahaḥ 13_015_3984 kośakāraḥ kr̥mir devi badhyate hi parigrahāt 13_015_3985 ya ekāṁ pr̥thivīṁ kr̥tsnām ekacchatrāṁ praśāsti ca 13_015_3986 ekasminn eva rāṣṭre tu sa cāpi nivasen nr̥paḥ 13_015_3987 tasmin rāṣṭre ’pi nagaram ekam evādhitiṣṭhati 13_015_3988 nagare ’pi gr̥haṁ caikaṁ bhavet tasya niveśanam 13_015_3989 eka eva pratiṣṭhā syād āvāsaṁ tadgr̥he ’pi ca 13_015_3990 āvāse śayanaṁ caikaṁ niśi yatra pralīyate 13_015_3991 śayanasyārdham evāsya striyās tv ardhaṁ vidhīyate 13_015_3992 tad anena prasaṅgena svalpenaiva hi yujyate 13_015_3993 sarvaṁ mameti saṁmūḍho janaḥ paśyati bāliśaḥ 13_015_3994 evaṁ sarvopabhogeṣu svalpam asya prayojanam 13_015_3995 taṇḍulaprasthamātreṇa yātrā syāt sarvadehinām 13_015_3996 tato bhūyastaro bhāgo duḥkhāya patanāya ca 13_015_3997 nāsti tr̥ṣṇāsamaṁ duḥkhaṁ nāsti tyāgasamaṁ sukham 13_015_3998 sarvān kāmān parityajya brahmabhūyāya kalpate 13_015_3999 yā dustyajā durmatibhir yā na jīryati jīryataḥ 13_015_4000 yo ’sau prāṇāntiko rogas tāṁ tr̥ṣṇāṁ tyajataḥ sukham 13_015_4001 na jātu kāmaḥ kāmānām upabhogena śāmyati 13_015_4002 haviṣā kr̥ṣṇavartmeva bhūya evābhivardhate 13_015_4003 alābheneha kāmānāṁ kāmāṁs tyajati paṇḍitaḥ 13_015_4004 āyāsavikaṭas tīvraḥ kāmāgnis tarṣaṇāraṇiḥ 13_015_4005 indriyārtheṣu saṁmohāt pacaty akuśalaṁ janam 13_015_4006 yat pr̥thivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ 13_015_4007 nālam ekasya paryāptam iti paśyan na muhyati 13_015_4008 yac ca kāmasukhaṁ loke yac ca divyaṁ mahat sukham 13_015_4009 tr̥ṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṁ kalām 13_015_4010 indriyāṇīndriyārtheṣu naiva dhīro niyojayet 13_015_4011 manaḥṣaṣṭhāni saṁyamya nityam ātmani yojayet 13_015_4012 indriyāṇāṁ visargeṇa doṣam r̥cchaty asaṁśayam 13_015_4013 saṁniyamya tu tāny eva tataḥ siddhim avāpnuyāt 13_015_4014 ṣaṇṇām ātmani yuktānām aiśvaryaṁ yo ’dhigacchati 13_015_4015 na sa pāpair na cānarthaiḥ saṁyujyeta vicakṣaṇaḥ 13_015_4016 apramattaḥ sadā rakṣed indriyāṇi vicakṣaṇaḥ 13_015_4017 arakṣiteṣu teṣv āśu naro narakam eti hi 13_015_4018 hr̥di kāmamayaś citro mohasaṁcayasaṁbhavaḥ 13_015_4019 ajñānarūḍhamūlas tu vidhitsāpariṣecanaḥ 13_015_4020 roṣalobhamahāskandhaḥ purāduṣkr̥tasāravān 13_015_4021 āyāsaviṭapas tīvraḥ śokapuṣpo bhayāṅkuraḥ 13_015_4022 nānāsaṁkalpapatrāḍhyaḥ pramādaparivardhitaḥ 13_015_4023 mahatībhiḥ pipāsābhiḥ samantāt parivardhitaḥ 13_015_4024 saṁrohaty akr̥taprajñaḥ pādapaḥ kāmasaṁbhavaḥ 13_015_4025 naiva rohati tattvajñe rūḍho vā chidyate punaḥ 13_015_4026 kr̥cchropāyeṣv anityeṣu niḥsāreṣu caleṣu ca 13_015_4027 duḥkhādiṣu duranteṣu kāmabhogeṣu kā ratiḥ 13_015_4028 yena saṁvatsaro dr̥ṣṭaḥ sakr̥t kāmaś ca sevitaḥ 13_015_4029 tena sarvam idaṁ dr̥ṣṭaṁ punarāvartakaṁ jagat 13_015_4030 bhogā bhuktā manuṣyeṇa svapnā iva bhavanti te 13_015_4031 svapnopabhogatulyeṣu kāmabhogeṣu kā ratiḥ 13_015_4032 indriyeṣu ca jīryatsu chidyamāne tathāyuṣi 13_015_4033 purastāc ca sthite mr̥tyau kiṁ sukhaṁ paśyataḥ śubhe 13_015_4034 vyādhibhiḥ pīḍyamānasya nityaṁ śārīramānasaiḥ 13_015_4035 narasyākr̥takr̥tyasya kiṁ sukhaṁ bhavati priye 13_015_4036 saṁcinvānakam evārthaṁ kāmānām avitr̥ptakam 13_015_4037 vyāghraḥ paśum ivāraṇye mr̥tyur ādāya gacchati 13_015_4038 janmamr̥tyujarāduḥkhaiḥ satataṁ samabhidrutaḥ 13_015_4039 saṁsāre pacyamānas tu pāpān nodvijate janaḥ 13_015=4039 umā 13_015_4040 kenopāyena martyānāṁ nivartete jarāntakau 13_015_4041 yady asti bhagavan mahyam etad ācakṣva māciram 13_015_4042 tapasā vā sumahatā karmaṇā vā śrutena vā 13_015_4043 rasāyanaprayogair vā kenātyeti jarāntakau 13_015=4043 maheśvaraḥ 13_015_4044 naitad asti mahābhāge jarāmr̥tyunivartanam 13_015_4045 sarvalokeṣu jānīhi mokṣād anyatra bhāmini 13_015_4046 na dhanena na rājyena nogreṇa tapasāpi vā 13_015_4047 maraṇaṁ nātivartante vinā muktyā śarīriṇaḥ 13_015_4048 aśvamedhasahasreṇa vājapeyaśatena ca 13_015_4049 na taranti jarāmr̥tyū nirvāṇādhigamād vinā 13_015_4050 aiśvaryaṁ dhanadhānyaṁ ca vidyā lābhas tapas tathā 13_015_4051 rasāyanaprayogaś ca na taranti jarāntakau 13_015_4052 dānayajñatapaḥśīlā rasāyanavido ’pi vā 13_015_4053 svādhyāyaniratā vāpi na taranti jarāntakau 13_015_4054 devadānavagandharvakiṁnaroragarākṣasān 13_015_4055 svavaśe kurute kālo na kālasyāsty agocaraḥ 13_015_4056 na hy ahāni nivartante na māsā na punaḥ kṣapāḥ 13_015_4057 so ’yaṁ prapadyate ’dhvānam ajasraṁ dhruvam avyayam 13_015_4058 sravanti na nivartante srotāṁsi saritām iva 13_015_4059 āyur ādāya martyānām ahorātrāṇi saṁtatam 13_015_4060 jīvitaṁ sarvabhūtānām akṣayaḥ kṣapayann asau 13_015_4061 ādityo hy astam abhyeti punaḥ punar udeti ca 13_015_4062 yasyāṁ rātryāṁ vyatītāyām āyur alpataraṁ bhavet 13_015_4063 gādhodake matsya iva kiṁ nu tasya kumāratā 13_015_4064 maraṇaṁ hi śarīrasya niyataṁ dhruvam eva ca 13_015_4065 tiṣṭhann eva kṣaṇaṁ sarvaḥ kālasyaiti vaśaṁ punaḥ 13_015_4066 na mriyeran na jīryeran yadi syuḥ sarvadehinaḥ 13_015_4067 na cāniṣṭaṁ pravarteta śoko vā prāṇināṁ kva cit 13_015_4068 apramattaḥ pramatteṣu kālo bhūteṣu tiṣṭhati 13_015_4069 apramattasya kālasya kṣayaṁ prāpto na mucyate 13_015_4070 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam 13_015_4071 ko hi tad veda yatrāsau mr̥tyunā nābhivīkṣitaḥ 13_015_4072 varṣāsv idaṁ kariṣyāmi idaṁ grīṣmavasantayoḥ 13_015_4073 iti bālaś cintayati antarāyaṁ na budhyate 13_015_4074 idaṁ me syād idaṁ me syād ity evaṁmanaso narāḥ 13_015_4075 anavāpteṣu kāmeṣu hriyante maraṇaṁ prati 13_015_4076 kālapāśena baddhānām ahany ahani jīryatām 13_015_4077 kā śraddhā prāṇināṁ mārge viṣame bhramatāṁ sadā 13_015_4078 yuvaiva dharmaśīlaḥ syād animittaṁ hi jīvitam 13_015_4079 phalānām iva pakvānāṁ sadā hi patanād bhayam 13_015_4080 martyasya kim u tair dāraiḥ putrair bhogaiḥ priyair api 13_015_4081 ekāhnā sarvam utsr̥jya mr̥tyor hi vaśam eyivān 13_015_4082 jāyamānāṁś ca saṁprekṣya mriyamāṇāṁs tathaiva ca 13_015_4083 na saṁvego ’sti cet puṁsaḥ kāṣṭhaloṣṭasamo hi saḥ 13_015_4084 vināśino hy adhruvajīvitasya 13_015_4085 kiṁ bandhubhir mitraparigrahaiś ca 13_015_4086 vihāya yad gacchati sarvam eva 13_015_4087 kṣaṇena gatvā na nivartate ca 13_015_4088 evaṁ cintayato nityaṁ sarvārthānām anityatām 13_015_4089 udvego jāyate nityaṁ nirvāṇasya puraḥsaraḥ 13_015_4090 tenodvegena cāpy asya vimarśo jāyate punaḥ 13_015_4091 vimarśenātha vairāgyaṁ sarvatrāsyopajāyate 13_015_4092 vairāgyeṇa parāṁ śāntiṁ labhante mānavāḥ śubhe 13_015_4093 mokṣasyopaniṣad devi vairāgyam iti kīrtitam 13_015_4094 etat te kathitaṁ devi vairāgyotpādanaṁ vacaḥ 13_015_4095 etat sarvaṁ hi saṁcintya mucyante hi mumukṣavaḥ 13_015=4095 Colophon. 13_015=4095 maheśvaraḥ 13_015_4096 sāṁkhyajñānaṁ pravakṣyāmi yathāvat te śucismite 13_015_4097 yaj jñātvā na punar martyaḥ saṁsāreṣu pravartate 13_015_4098 jñānenaiva vimuktās te sāṁkhyāḥ saṁnyāsakovidāḥ 13_015_4099 śārīraṁ tu tapo ghoraṁ sāṁkhyāḥ prāhur nirarthakam 13_015_4100 pañcaviṁśatikaṁ jñānaṁ teṣāṁ jñānam iti smr̥tam 13_015_4101 mūlaprakr̥tir avyaktam avyaktāj jāyate mahān 13_015_4102 mahato ’bhūd ahaṁkāras tasmāt tanmātrapañcakam 13_015_4103 indriyāṇi daśaikaṁ ca tanmātrebhyo bhavanty uta 13_015_4104 tebhyo bhūtāni pañca syur iti kṣetrasamuccayaḥ 13_015_4105 asya kṣetrasya saṁkṣepaś caturviṁśatir iṣyate 13_015_4106 pañcaviṁśatir ity āhuḥ puruṣeṇeha saṁkhyayā 13_015_4107 sattvaṁ rajas tama iti guṇāḥ prakr̥tisaṁbhavāḥ 13_015_4108 taiḥ sr̥jaty akhilaṁ lokaṁ prakr̥tiḥ svātmajair guṇaiḥ 13_015_4109 icchā dveṣaḥ sukhaṁ duḥkhaṁ saṁghātaś cetanā dhr̥tiḥ 13_015_4110 vikārāḥ prakr̥teś caite veditavyā manīṣibhiḥ 13_015_4111 lakṣaṇaṁ cāpi sarveṣāṁ vikalpaṁ cāditaḥ pr̥thak 13_015_4112 vistareṇa pravakṣyāmi tasya vyākhyām imāṁ śr̥ṇu 13_015_4113 nityam ekam aṇu vyāpi kriyāhīnam ahetukam 13_015_4114 agrāhyam indriyaiḥ sarvair etad avyaktalakṣaṇam 13_015_4115 avyaktaṁ prakr̥tir mūlaṁ pradhānaṁ yonir avyayam 13_015_4116 avyaktasyaiva nāmāni śabdaiḥ paryāyavācakaiḥ 13_015_4117 tat sūkṣmatvād anirdeśyaṁ tat sad ity abhidhīyate 13_015_4118 tanmūlaṁ ca jagat sarvaṁ tanmūlā sr̥ṣṭir iṣyate 13_015_4119 sattvādayaḥ prakr̥tijā guṇās tān prabravīmy aham 13_015_4120 sukhaṁ tuṣṭiḥ prakāśaś ca trayas te sāttvikā guṇāḥ 13_015_4121 rāgadveṣau sukhaṁ duḥkhaṁ stambhaś ca rajaso guṇāḥ 13_015_4122 aprakāśo bhayaṁ mohas tandrī ca tamaso guṇāḥ 13_015_4123 śraddhā praharṣo vijñānam asaṁmoho dayā dhr̥tiḥ 13_015_4124 sattve pravr̥ddhe vardhante viparīte viparyayaḥ 13_015_4125 kāmaḥ krodho manastāpo droho lobhas tathā tr̥ṣā 13_015_4126 pravr̥ddhe parivardhante rajasy etāni nityaśaḥ 13_015_4127 viṣādaḥ saṁśayo mohas tandrī nidrā bhayaṁ tathā 13_015_4128 tamasy etāni vardhante pravr̥ddhe hetvahetubhiḥ 13_015_4129 evam anyonyam etāni vardhante ca punaḥ punaḥ 13_015_4130 hīyante ca tathā nityam abhibhūtāni bhūribhiḥ 13_015_4131 tatra yat prītisaṁyuktaṁ kāye manasi vā bhavet 13_015_4132 vartate sāttviko bhāva ity upekṣeta tat tathā 13_015_4133 yadā saṁtāpasaṁyuktaṁ cittakṣobhakaraṁ bhavet 13_015_4134 vartate raja ity evaṁ tadā tad abhicintayet 13_015_4135 yadā saṁmohasaṁyuktaṁ yad viṣādakaraṁ bhavet 13_015_4136 apratarkyam avijñeyaṁ tamas tad upadhārayet 13_015_4137 samāsāt sāttviko dharmaḥ samāsād rājasaṁ dhanam 13_015_4138 samāsāt tāmasaḥ kāmas trivarge triguṇakramāt 13_015_4139 brahmādidevasr̥ṣṭir yā sāttvikīti prakīrtyate 13_015_4140 rājasī mānuṣī sr̥ṣṭis tiryagyonis tu tāmasī 13_015_4141 ūrdhvaṁ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ 13_015_4142 jaghanyaguṇavr̥ttisthā adho gacchanti tāmasāḥ 13_015_4143 devamānuṣatiryakṣu yad bhūtaṁ sacarācaram 13_015_4144 ādiprabhr̥ti saṁyuktaṁ vyāptam ebhis tribhir guṇaiḥ 13_015_4145 ataḥ paraṁ pravakṣyāmi mahadādīni liṅgataḥ 13_015_4146 vijñānaṁ ca vivekaś ca mahato lakṣaṇaṁ bhavet 13_015_4147 mahān buddhir matiḥ prajñā nāmāni mahato viduḥ 13_015_4148 mahadādikriyāyoge mahattvaṁ copajāyate 13_015_4149 abhimānaḥ punas tatra mahato vaikr̥tād bhavet 13_015_4150 ahaṁkāraḥ sa vijñeyo lakṣaṇena samāsataḥ 13_015_4151 ahaṁkāreṇa bhūtānāṁ sarveṣāṁ prabhavāpyayau 13_015_4152 ahaṁkāranivr̥ttir hi nirvāṇāyopapadyate 13_015_4153 khaṁ vāyur agniḥ salilaṁ pr̥thivī ceti pañcamī 13_015_4154 mahābhūtāni bhūtānāṁ sarveṣāṁ prabhavāpyayau 13_015_4155 śabdaḥ śrotraṁ tathā khāni trayam ākāśasaṁbhavam 13_015_4156 sparśas tvak prāṇināṁ ceṣṭā pavanasya guṇāḥ smr̥tāḥ 13_015_4157 rūpaṁ pāko ’kṣiṇī jyotiś catvāras tejaso guṇāḥ 13_015_4158 rasaḥ snehas tathā jihvā śaityaṁ ca jalajā guṇāḥ 13_015_4159 gandho ghrāṇaṁ śarīraṁ ca pr̥thivyās te guṇās trayaḥ 13_015_4160 iti sarvaguṇā devi vyākhyātāḥ pāñcabhautikāḥ 13_015_4161 guṇān pūrvasya pūrvasya prāpnuvanty uttarāṇi tu 13_015_4162 tasmān naikaguṇāś ceha dr̥śyante bhūtasr̥ṣṭayaḥ 13_015_4163 upalabhyāpsu ye gandhaṁ ke cid brūyur anaipuṇāḥ 13_015_4164 apāṁ gandhaguṇaṁ prājñā necchanti kamalekṣaṇe 13_015_4165 tad gandhatvam apāṁ nāsti pr̥thivyā eva tadguṇaḥ 13_015_4166 bhūmer gandho rase sneho jyotiś cakṣuṣi saṁsthitam 13_015_4167 prāṇāpānāśrayo vāyuḥ kheṣv ākāśaḥ śarīriṇām 13_015_4168 keśāsthinakhadantatvakpāṇipādaśirāṁsi ca 13_015_4169 pr̥ṣṭhodarakaṭigrīvāḥ sarvaṁ bhūmyātmakaṁ smr̥tam 13_015_4170 yat kiṁ cid api kāye ’smin dhātudoṣamalāśritam 13_015_4171 tat sarvaṁ bhautikaṁ viddhi dehe naivāsty abhautikam 13_015_4172 buddhīndriyāṇi karṇas tvag akṣi jihvātha nāsikā 13_015_4173 karmendriyāṇi vāk pāṇiḥ pādo meḍhraṁ gudaṁ tathā 13_015_4174 śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca pañcamaḥ 13_015_4175 buddhīndriyārthāñ jānīyād bhūtebhyas tv abhiniḥsr̥tān 13_015_4176 vākyaṁ kriyā gatiḥ prītir utsargaś ceti pañcadhā 13_015_4177 karmendriyārthāñ jānīyāt te ca bhūtodbhavā matāḥ 13_015_4178 indriyāṇāṁ tu sarveṣām īśvaraṁ mana ucyate 13_015_4179 prārthanālakṣaṇaṁ tac ca indriyaṁ tu manaḥ smr̥tam 13_015_4180 niyuṅkte ca sadā tāni bhūtātmā manasā saha 13_015_4181 niyame ca visarge ca manasaḥ kāraṇaṁ prabhuḥ 13_015_4182 indriyāṇīndriyārthāś ca svabhāvaś cetanā dhr̥tiḥ 13_015_4183 bhūtābhūtavikāraś ca śarīram iti saṁjñitam 13_015_4184 śarīrāc ca paro dehī śarīraṁ ca vyapāśritaḥ 13_015_4185 śarīriṇaḥ śarīrasya yo ’ntaraṁ vetti vai muniḥ 13_015_4186 arasasparśagandhaṁ ca rūpaśabdavivarjitam 13_015_4187 aśarīraṁ śarīreṣu didr̥kṣeta nirindriyam 13_015_4188 avyaktaṁ sarvadeheṣu martyeṣv amaram āśritam 13_015_4189 yaḥ paśyet paramātmānaṁ bandhanaiḥ sa vimucyate 13_015_4190 naivāyaṁ cakṣuṣā grāhyo nāparair indriyair api 13_015_4191 manasaiṣa pradīpena mahān ātmā pradr̥śyate 13_015_4192 sa hi sarveṣu bhūteṣu sthāvareṣu careṣu ca 13_015_4193 vasaty eko mahāvīryo nānābhāvasamanvitaḥ 13_015_4194 naiva cordhvaṁ na tiryak ca nādhastān na kutaś cana 13_015_4195 indriyair iha buddhyā vā na dr̥śyeta kadā cana 13_015_4196 navadvāraṁ puraṁ gatvā haṁso ’sau nīyate vaśam 13_015_4197 īśvaraḥ sarvabhūteṣu sthāvarasya carasya ca 13_015_4198 tam evāhur aṇubhyo ’ṇuṁ taṁ mahadbhyo mahattaram 13_015_4199 bahudhā sarvabhūtāni vyāpya tiṣṭhati śāśvataḥ 13_015_4200 kṣetrajñam ekataḥ kr̥tvā sarvaṁ kṣetram athaikataḥ 13_015_4201 evaṁ saṁvimr̥śej jñānī saṁyataḥ satataṁ hr̥dā 13_015_4202 puruṣaḥ prakr̥tistho hi bhuṅkte prakr̥tijān guṇān 13_015_4203 akartālepako nityo madhyasthaḥ sarvakarmaṇām 13_015_4204 kāryakāraṇakartr̥tve hetuḥ prakr̥tir ucyate 13_015_4205 puruṣaḥ sukhaduḥkhānāṁ bhoktr̥tve hetur ucyate 13_015_4206 ajaro ’yam acintyo ’yam avyakto ’yaṁ sanātanaḥ 13_015_4207 dehe tejomayo dehī tiṣṭhatīty apare viduḥ 13_015_4208 jñānam ūṣmā ca vāyuś ca śarīre jīvasaṁjñitaḥ 13_015_4209 ity eke niścitā buddhyā tatra ye buddhicintakāḥ 13_015_4210 apare sarvalokāṁś ca vyāpya tiṣṭhantam īśvaram 13_015_4211 bruvate ke cid atraiva tile tailavad āsthitam 13_015_4212 apare nāstikā mūḍhā hīnatvāt sūkṣmalakṣaṇaiḥ 13_015_4213 nāsty ātmeti viniścitya prāhus te nirayālayāḥ 13_015_4214 evaṁ nānāvidhānena vimr̥śanti maheśvaram 13_015_4215 ūhavān brāhmaṇo loke nityam avyayam akṣaram 13_015_4216 asty ātmā sarvadeheṣu hetus tatra sudurgamaḥ 13_015_4217 r̥ṣibhiś cāpi devaiś ca vyaktam eṣa tu dr̥śyate 13_015_4218 dr̥ṣṭvātataṁ mahātmānaṁ punas tan na nivartate 13_015_4219 tasmāt taddarśanād eva vindate paramāṁ gatim 13_015_4220 iti te kathito devi sāṁkhyadharmaḥ sanātanaḥ 13_015_4221 kapilādibhir ācāryaiḥ sevitaḥ paramarṣibhiḥ 13_015=4221 Colophon. 13_015=4221 maheśvaraḥ 13_015_4222 sāṁkhyajñānena yuktānāṁ tad etat kīrtitaṁ mayā 13_015_4223 yogadharmaṁ punaḥ kr̥tsnaṁ kīrtayiṣyāmi me śr̥ṇu 13_015_4224 sa ca yogo dvidhā bhinno brahmadevarṣisevitaḥ 13_015_4225 samānam ubhayatrāpi vr̥ttaṁ śāstrapracoditam 13_015_4226 sa cāṣṭaguṇam aiśvaryam adhikr̥tya vidhīyate 13_015_4227 sāyujyaṁ sarvadevānāṁ yogadharmaḥ paraḥ smr̥taḥ 13_015_4228 jñānaṁ sarvasya yogasya mūlam ity avadhāraya 13_015_4229 vratopavāsaniyamais tais tais tat paribr̥ṁhayet 13_015_4230 aikātmyaṁ buddhimanasor indriyāṇāṁ ca sarvaśaḥ 13_015_4231 ātmany avyayini prājñe jñānam etat tu yoginām 13_015_4232 arcayed brāhmaṇān agnīn devatāyatanāni ca 13_015_4233 varjayed aśivāṁ vācaṁ bhavet sattvam upāśritaḥ 13_015_4234 dānam adhyayanaṁ śraddhā vratāni niyamās tathā 13_015_4235 samyag āhāraśuddhiś ca śaucam indriyanigrahaḥ 13_015_4236 etais tu vardhate tejaḥ pāpaṁ cāpy avadhūyate 13_015_4237 dhūtapāpmā ca tejasvī laghvāhāro jitendriyaḥ 13_015_4238 niḥśoko nirmalo dāntaḥ paścād yogaṁ samācaret 13_015_4239 avadadhyān manaḥ pūrvaṁ matsyaghāta ivāmiṣam 13_015_4240 ekānte vijane deśe sarvataḥ saṁvr̥te śucau 13_015_4241 kalpayed āsanaṁ tatra svāstīrṇaṁ mr̥dubhiḥ kuśaiḥ 13_015_4242 upaviśyāsane tasminn r̥jukāyaśirodharaḥ 13_015_4243 avyagraḥ sukham āsīnaḥ svāṅgāni na vikampayet 13_015_4244 saṁprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan 13_015_4245 bhruvor madhye manaḥ kr̥tvā cintayitvā śarīriṇam 13_015_4246 yato yato niścarati manaś cañcalam asthiram 13_015_4247 tatas tato niyamyaitad ātmany eva vaśaṁ nayet 13_015_4248 manovasthāpanaṁ devi yogasyopaniṣad bhavet 13_015_4249 tasmāt sarvaprayatnena mano ’vasthāpayet sadā 13_015_4250 tvak śrotraṁ ca tato jihvāṁ ghrāṇaṁ cakṣuś ca saṁharet 13_015_4251 pañcendriyāṇi saṁdhāya manasi sthāpayed budhaḥ 13_015_4252 sarvaṁ cāpohya saṁkalpam ātmani sthāpayen manaḥ 13_015_4253 yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani 13_015_4254 prāṇāpānau tadā tasya yugapat tiṣṭhato vaśe 13_015_4255 prāṇe hi vaśam āpanne yogasiddhir dhruvā bhavet 13_015_4256 śarīraṁ cintayet sarvaṁ vipāṭya ca samīpataḥ 13_015_4257 antardehagatiṁ cāpi prāṇānāṁ paricintayet 13_015_4258 tato mūrdhānam agniṁ ca śārīraṁ paripālayan 13_015_4259 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate 13_015_4260 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ 13_015_4261 mano buddhir ahaṁkāro bhūtāni viṣayāṁś ca saḥ 13_015_4262 bastimūlaṁ gudaṁ caiva pāvakaṁ ca samāśritaḥ 13_015_4263 vahan mūtraṁ purīṣaṁ cāpy apānaḥ parivartate 13_015_4264 adhaḥpravr̥ttir deheṣu karmāpānasya tan matam 13_015_4265 udīrayan sarvadhātūn ata ūrdhvaṁ pravartate 13_015_4266 udāna iti taṁ vidyur adhyātmakuśalā janāḥ 13_015_4267 saṁdhau saṁdhau saṁniviṣṭaḥ sarvaceṣṭāpravartakaḥ 13_015_4268 śarīreṣu manuṣyāṇāṁ vyāna ity upadiśyate 13_015_4269 dhātuṣv agnau ca vitataḥ samāno ’gniḥ samīraṇaḥ 13_015_4270 sa eva sarvaceṣṭānām antakāle nivartakaḥ 13_015_4271 prāṇānāṁ saṁnipāteṣu saṁsargād yaḥ prajāyate 13_015_4272 ūṣmā so ’gnir iti jñeyaḥ so ’nnaṁ pacati dehinām 13_015_4273 apānaprāṇayor madhye prāṇāpānasamāhitaḥ 13_015_4274 samanvitaḥ samānena samyak pacati pāvakaḥ 13_015_4275 adhas tv agnir apānena prāṇena paripālyate 13_015_4276 pr̥ṣṭhatas tu samānena svāṁ svāṁ gatim upāśritaḥ 13_015_4277 śarīramadhye nābhiḥ syān nābhyām agniḥ pratiṣṭhitaḥ 13_015_4278 agnau prāṇāś ca saṁsaktāḥ prāṇeṣv ātmā vyavasthitaḥ 13_015_4279 pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ smr̥taḥ 13_015_4280 nābhir madhye śarīrasya sarvaprāṇās tam āśritāḥ 13_015_4281 sthitāḥ prāṇādayaḥ sarve tiryag ūrdhvam adhaścarāḥ 13_015_4282 vahanty annarasān nāḍyo daśa prāṇapracoditāḥ 13_015_4283 yoginām eṣa mārgas tu pañcasv eteṣu tiṣṭhati 13_015_4284 jitaśramaḥ samāsīno mūrdhany ātmānam ādadhet 13_015_4285 mūrdhany ātmānam ādhāya bhruvor madhye manas tathā 13_015_4286 saṁnirudhya tataḥ prāṇān ātmānaṁ cintayet param 13_015_4287 prāṇe tv apānaṁ yuñjīta prāṇāṁś cāpānakarmaṇi 13_015_4288 prāṇāpānagatī ruddhvā prāṇāyāmaparo bhavet 13_015_4289 evam antaḥ prayuñjīta pañca prāṇān parasparam 13_015_4290 vijane saṁmitāhāro munis tūṣṇīṁ nirucchvasan 13_015_4291 aśrāntaś cintayed yogam utthāya ca punaḥ punaḥ 13_015_4292 tiṣṭhan gacchan svapan vāpi yuñjītaivam atandritaḥ 13_015_4293 evaṁ niyuñjatas tasya yogino yuktacetasaḥ 13_015_4294 prasīdati manaḥ kṣipraṁ prasanne dr̥śyate paraḥ 13_015_4295 vidhūma iva dīpto ’gnir āditya iva raśmimān 13_015_4296 vaidyuto ’gnir ivākāśe dr̥śyate puruṣo ’vyayaḥ 13_015_4297 dr̥ṣṭvā tad ātmāno jyotir aiśvaryāṣṭaguṇair yutam 13_015_4298 prāpnoti paramaṁ sthānaṁ spr̥haṇīyaṁ surair api 13_015_4299 imān yogasya doṣāṁś ca daśaiva paricakṣate 13_015_4300 doṣair vighno varārohe yogināṁ kavibhiḥ smr̥taḥ 13_015_4301 kāmaṁ krodhaṁ bhayaṁ svapnaṁ sneham atyaśanaṁ tathā 13_015_4302 vaicityaṁ vyādhim ālasyaṁ lobhaṁ ca daśamaṁ smr̥tam 13_015_4303 etais teṣāṁ bhaved vighno daśabhir devakāritaiḥ 13_015_4304 tasmād etān apāsyādau yuñjīta capalaṁ manaḥ 13_015_4305 imān api guṇān aṣṭau yogasya paricakṣate 13_015_4306 guṇais tair aṣṭabhir dravyam aiśvaryam adhigamyate 13_015_4307 aṇimā mahimā caiva prāptiḥ prākāśyalāghave 13_015_4308 īśitvaṁ ca vaśitvaṁ ca yatrakāmāvasāyitā 13_015_4309 etān aṣṭau guṇān prāpya kathaṁ cid yogināṁ varāḥ 13_015_4310 īśāḥ sarvasya lokasya devān apy atiśerate 13_015_4311 yogo ’sti naivātyaśino na caikāntam anaśnataḥ 13_015_4312 na cātisvapnaśīlasya nātijāgaratas tathā 13_015_4313 yuktāhāravihārasya yuktaceṣṭasya karmasu 13_015_4314 yuktasvapnāvabodhasya yogo bhavati duḥkhahā 13_015_4315 anenaiva vidhānena sāyujye ’pi prakalpate 13_015_4316 sāyujyaṁ devasātkr̥tya prayuñjītātmabhaktitaḥ 13_015_4317 ananyamanasā devi nityaṁ tadgatacetasā 13_015_4318 sāyujyaṁ prāpyate devair yatnena mahatā cirāt 13_015_4319 havibhir arcanair homaiḥ praṇāmair nityacintayā 13_015_4320 arcayitvā yathāśakti svakaṁ devaṁ viśanti te 13_015_4321 sāyujyānāṁ viśiṣṭe dve māmakaṁ vaiṣṇavaṁ tathā 13_015_4322 māṁ prāpya na nivartante viṣṇuṁ vā śubhalocane 13_015_4323 iti te kathito devi yogadharmaḥ sanātanaḥ 13_015_4324 na śakyaṁ praṣṭum apy anyair yogadharmas tvayā vinā 13_015=4324 Colophon. 13_015=4324 umā 13_015_4325 triyakṣa tridaśaśreṣṭha tryambaka tridaśādhipa 13_015_4326 tripurāntaka kāmāṅgahara tripathagādhara 13_015_4327 dakṣayajñapramathana śūlapāṇe ’risūdana 13_015_4328 namas te lokapāleśa lokapāla varaprada 13_015_4329 naikaśākham aparyantam adhyātmajñānam uttamam 13_015_4330 apratarkyam anirdeśyaṁ sāṁkhyayogasamanvitam 13_015_4331 bhavatā parituṣṭena śr̥ṇvantyā mama bhāṣitam 13_015_4332 idānīṁ śrotum icchāmi sāyujyaṁ tvadgataṁ vibho 13_015_4333 kathaṁ paricaranty ete bhaktās tvāṁ parameṣṭhinam 13_015_4334 ācāraḥ kīdr̥śas teṣāṁ kena tuṣṭo bhaved bhavān 13_015_4335 varṇyamānaṁ tvayā sākṣāt prīṇayaty adhikaṁ hi mām 13_015=4335 maheśvaraḥ 13_015_4336 hanta te kathayiṣyāmi mama sāyujyam adbhutam 13_015_4337 yena tena nivartante yuktāḥ paramayoginaḥ 13_015_4338 avyakto ’ham acintyo ’haṁ pūrvair api maharṣibhiḥ 13_015_4339 sāṁkhyayogau mayā sr̥ṣṭau sarvaṁ cāpi carācaram 13_015_4340 arcanīyo ’ham īśo ’ham avyayo ’haṁ sanātanaḥ 13_015_4341 ahaṁ prasanno bhaktānāṁ dadāmy amaratām api 13_015_4342 na māṁ viduḥ suragaṇā munayaś ca tapodhanāḥ 13_015_4343 tvatpriyārtham ahaṁ devi madvibhūtiṁ bravīmi te 13_015_4344 āśramebhyaś caturbhyo ’haṁ caturo brāhmaṇāñ śubhe 13_015_4345 madbhaktān nirmalān puṇyān samānīya tapasvinaḥ 13_015_4346 vyācakhye ’haṁ tadā devi yogaṁ pāśupataṁ mahat 13_015_4347 gr̥hītaṁ tac ca taiḥ sarvaṁ mukhāc ca mama dakṣiṇāt 13_015_4348 śrutvā ca triṣu lokeṣu sthāpitaṁ cāpi taiḥ punaḥ 13_015_4349 idānīṁ ca tvayā pr̥ṣṭas tvatpriyārtham anindite 13_015_4350 tat sarvaṁ kathayiṣyāmi tat tvam ekamanāḥ śr̥ṇu 13_015_4351 ahaṁ paśupatir nāma madbhaktā ye ca mānavāḥ 13_015_4352 sarve pāśupatā jñeyā bhasmadigdhatanūruhāḥ 13_015_4353 rakṣārthaṁ maṅgalārthaṁ ca pavitrārthaṁ ca bhāmini 13_015_4354 liṅgārthaṁ caiva bhaktānāṁ bhasma dattaṁ mayā purā 13_015_4355 tena saṁdigdhasarvāṅgā bhasmanā brahmacāriṇaḥ 13_015_4356 jaṭilā muṇḍitā vāpi nānākr̥taśikhaṇḍinaḥ 13_015_4357 vikr̥tāḥ piṅgalābhāś ca nagnā nānāprahāriṇaḥ 13_015_4358 bhaikṣaṁ carantaḥ sarvatra niḥspr̥hā niṣparigrahāḥ 13_015_4359 kapālahastā madbhaktā manniveśitabuddhayaḥ 13_015_4360 caranto nikhilaṁ lokaṁ mama harṣavivardhanāḥ 13_015_4361 mama pāśupataṁ divyaṁ yogaśāstram anuttamam 13_015_4362 sūkṣmaṁ sarveṣu lokeṣu vimr̥śantaś caranti te 13_015_4363 evaṁ nityābhiyuktānāṁ madbhaktānāṁ tapasvinām 13_015_4364 upāyaṁ cintayāmy āśu yena mām upayānti te 13_015_4365 sthāpitaṁ triṣu lokeṣu śivaliṅgaṁ mayā priye 13_015_4366 namaskāreṇa vā tasya mucyate sarvakilbiṣaiḥ 13_015_4367 iṣṭaṁ dattam adhītaṁ ca yajñāś ca sahadakṣiṇāḥ 13_015_4368 śivaliṅgapraṇāmasya kalāṁ nārhanti ṣoḍaśīm 13_015_4369 arcayā śivaliṅgasya parituṣyāmy ahaṁ priye 13_015_4370 śivaliṅgārcanāyāṁ tu vidhānam api me śr̥ṇu 13_015_4371 gokṣīranavanītābhyām arcayed yaḥ śivaṁ mama 13_015_4372 iṣṭasya hayamedhasya yat phalaṁ tasya tad bhavet 13_015_4373 ghr̥tamaṇḍena yo nityam arcayed dhi śivaṁ mama 13_015_4374 sa phalaṁ prāpnuyān martyo brāhmaṇasyāgnihotriṇaḥ 13_015_4375 kevalenāpi toyena snāpayed yaḥ śivaṁ mama 13_015_4376 sa cāpi labhate puṇyaṁ matpriyaś ca bhaven naraḥ 13_015_4377 saghr̥taṁ gugguluṁ samyag dhūpayed yaḥ śivāntike 13_015_4378 gosavasya tu yajñasya yat phalaṁ tasya tad bhavet 13_015_4379 yas tu guggulupiṇḍena kevalenāpi dhūpayet 13_015_4380 tasya rukmapradānasya yat phalaṁ tasya tad bhavet 13_015_4381 yas tu nānāvidhaiḥ puṣpair mama liṅgaṁ samarcayet 13_015_4382 sa hi dhenusahasrasya dattasya phalam āpnuyāt 13_015_4383 yas tu deśāntaraṁ gatvā śivaliṅgaṁ samarcayet 13_015_4384 tasmāt sarvamanuṣyeṣu nāsti me priyakr̥ttamaḥ 13_015_4385 evaṁ nānāvidhair dravyaiḥ śivaliṅgaṁ samarcayet 13_015_4386 matprasādān manuṣyeṣu na punar jāyate naraḥ 13_015_4387 arcanābhir namaskārair upahāraiḥ stavair api 13_015_4388 bhakto mām arcayen nityaṁ śivaliṅgeṣv atandritaḥ 13_015_4389 palāśabilvapatrāṇi rājavr̥kṣasrajas tathā 13_015_4390 arkapuṣpāṇi medhyāni matpriyāṇi viśeṣataḥ 13_015_4391 phalaṁ vā yadi vā śākaṁ puṣpaṁ vā yadi vā jalam 13_015_4392 dattaṁ saṁprīṇayed devi bhaktair madgatamānasaiḥ 13_015_4393 mamābhiparituṣṭasya nāsti loke sudurlabham 13_015_4394 tasmāt te satataṁ bhaktā mām evābhyarcayanty uta 13_015_4395 madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ 13_015_4396 madbhaktāḥ sarvalokeṣu pūjanīyā viśeṣataḥ 13_015_4397 maddveṣiṇaś ca ye martyā madbhaktadveṣiṇas tathā 13_015_4398 yānti te narakaṁ kṣipram iṣṭvā kratuśatair api 13_015_4399 etat te sarvam ākhyātaṁ yogaṁ pāśupataṁ mama 13_015_4400 madbhaktair manujair devi śrāvyam etad dine dine 13_015_4401 śr̥ṇuyād yaḥ paṭhed vāpi mamaitaṁ dharmaniścayam 13_015_4402 svargaṁ kīrtiṁ dhanaṁ dhānyaṁ labheta sa narottamaḥ 13_015=4402 Colophon. 13_015=4402 nāradaḥ 13_015_4403 evam uktvā mahādevaḥ śrotukāmaḥ svayaṁ prabhuḥ 13_015_4404 anukūlāṁ priyāṁ bhāryāṁ pārśvasthāṁ samabhāṣata 13_015=4404 maheśvaraḥ 13_015_4405 parāvarajñe dharmāṇāṁ tapovananivāsinām 13_015_4406 dīkṣādamaśamopete satataṁ vratacāriṇi 13_015_4407 pr̥cchāmi tvā varārohe pr̥ṣṭā vada mamepsitam 13_015_4408 sāvitrī brahmaṇaḥ patnī kauśikasya śacī śubhā 13_015_4409 lakṣmīr viṣṇoḥ priyatamā dhr̥tir bhāryā yamasya tu 13_015_4410 mārkaṇḍeyasya dhūmorṇā r̥ddhir vaiśravaṇasya tu 13_015_4411 varuṇasya tathā gaurī savituś ca suvarcalā 13_015_4412 rohiṇī śaśino bhāryā svāhā vahner aninditā 13_015_4413 kaśyapasyāditiś caiva vasiṣṭhasyāpy arundhatī 13_015_4414 etāś cānyāś ca devyas tu sarvās tāḥ patidevatāḥ 13_015_4415 śrūyante lokavikhyātās tvayā caiva sahoṣitāḥ 13_015_4416 tābhiś ca pūjitā sā tvam anuvr̥ttyānubhāṣaṇaiḥ 13_015_4417 tasmāt tvāṁ paripr̥cchāmi dharmajñe lokasaṁmate 13_015_4418 strīdharmaṁ śrotum icchāmi tvayaiva samudāhr̥tam 13_015_4419 sadharmacāriṇī me tvaṁ samānavratacāriṇī 13_015_4420 samānasārā vīryeṇa mayaiva tvaṁ śubhānane 13_015_4421 mamaivārdhāc charīrasya nirmitāsi purā śubhe 13_015_4422 surakāryaṁ karoṣi tvaṁ lokasaṁdhāraṇī tathā 13_015_4423 ayaṁ hi strīgaṇas tvāṁ tu anuyāti na muñcati 13_015_4424 tvatprasādād dhitaṁ śrotuṁ strīvr̥ttaṁ śubhalakṣaṇe 13_015_4425 tvayā coktaṁ viśeṣeṇa gurubhūtaṁ hi tiṣṭhati 13_015_4426 striya eva sadā loke strīgaṇasya gatiḥ priye 13_015_4427 śaśvad gaur goṣu gaccheta nānyatra ramate manaḥ 13_015_4428 evaṁ lokagatir devi ādiprabhr̥ti vartate 13_015_4429 pramadoktaṁ tu yat kiṁ cit tat strīṣu bahu manyate 13_015_4430 na tathā manyate strīṣu puruṣoktam anindite 13_015_4431 tvayaiva vidito hy arthaḥ strīṇāṁ dharmaḥ sanātanaḥ 13_015_4432 tasmāt tvā paripr̥cchāmi pr̥ṣṭā vada mamepsitam 13_015=4432 nāradaḥ 13_015_4433 evam uktā tadā devī mahādevena śobhanā 13_015_4434 sodvegā ca salajjā ca nāvadat tatra kiṁ cana 13_015_4435 punaḥ punas tadā devo devīṁ kim iti cābravīt 13_015_4436 bahuśaś coditā devī savrīḍā cedam abravīt 13_015=4436 umā 13_015_4437 bhagavan devadeveśa surāsuranamaskr̥ta 13_015_4438 tvadantike mayā vaktuṁ strīṇāṁ dharmaṁ kathaṁ bhavet 13_015=4438 maheśvaraḥ 13_015_4439 manniyogād avaśyaṁ tu vaktavyaṁ hi mama priye 13_015=4439 umā 13_015_4440 imā nadyo mahādeva sarvatīrthodakānvitāḥ 13_015_4441 upasparśanahetos tvāṁ na tyajanti samīpataḥ 13_015_4442 etābhiḥ saha saṁmantrya pravakṣyāmi tavepsitam 13_015_4443 ayuktaṁ satsu tajjñeṣu tān atikramya bhāṣitum 13_015_4444 mayā saṁmānitāś caiva bhaviṣyanti saridvarāḥ 13_015=4444 nāradaḥ 13_015_4445 iti matvā mahādevī nadīr devīḥ samāhvayat 13_015_4446 vipāśāṁ ca vitastāṁ ca candrabhāgāṁ sarasvatīm 13_015_4447 śatadruṁ devikāṁ sindhuṁ gomatīṁ kauśikīṁ tathā 13_015_4448 yamunāṁ narmadāṁ caiva kāverīm atha nimnagām 13_015_4449 tathā devanadīṁ gaṅgāṁ prāptāṁ tripathagāṁ śubhām 13_015_4450 sarvatīrthodakavahāṁ sarvapāpavināśanīm 13_015_4451 etā nadīḥ samāhūya samudvīkṣyedam abravīt 13_015=4451 umā 13_015_4452 he he puṇyāḥ saricchreṣṭhāḥ sarvapāpavinodakāḥ 13_015_4453 jñānavijñānasaṁpannāḥ śr̥ṇudhvaṁ vacanaṁ mama 13_015_4454 ayaṁ bhagavatā praśna uktaḥ strīdharmam āśritaḥ 13_015_4455 na caikayā mayā sādhyas tasmād vas tv ānayāmy aham 13_015_4456 yuṣmābhis tad vicāryaiva vaktum icchāmi śobhanāḥ 13_015_4457 tat kathaṁ devadevāya vācyaḥ strīdharma uttamaḥ 13_015=4457 nāradaḥ 13_015_4458 iti pr̥ṣṭās tayā devyā devanadyaś cakampire 13_015_4459 tāsāṁ śreṣṭhatamā gaṅgā vacanaṁ cedam abravīt 13_015_4460 dhanyāś cānugr̥hītāḥ sma anena vacanena te 13_015_4461 yā tvaṁ surāsurair mānyā nadīr mānayase ’naghe 13_015_4462 tavaivārhanti kalyāṇi evaṁ sāntvaprasādanam 13_015_4463 aśakyam api ye mūrkhāḥ svātmasaṁbhāvanāyutāḥ 13_015_4464 vākyaṁ vadanti saṁsatsu svayam eva yatheṣṭataḥ 13_015_4465 yaḥ śaktaś cānahaṁvādī sudurlabhatamo mataḥ 13_015_4466 tvaṁ hi śaktā satī devī vaktuṁ praśnam aśeṣataḥ 13_015_4467 vyāhartuṁ necchasi strītvāt saṁpūjayasi nas tathā 13_015_4468 tvaṁ hi devasamā devi ūhāpohaviśāradā 13_015_4469 divyajñānayutā devi divyajñānendhanedhitā 13_015_4470 tvam evārhasi tad vaktuṁ strīṇāṁ dharmaṁ śubhāśubham 13_015_4471 yācāmahe vayaṁ śrotum amr̥taṁ tvanmukhodgatam 13_015_4472 kuru devi priyaṁ devi vada strīdharmam uttamam 13_015=4472 nāradaḥ 13_015_4473 evaṁ prasāditā devī gaṅgayā lokapūjitā 13_015_4474 prāha sarvam aśeṣeṇa strīdharmaṁ surasundarī 13_015=4474 umā 13_015_4475 bhagavan devadeveśa sureśvara maheśvara 13_015_4476 tvatprasādāt suraśreṣṭha tavaiva priyakāmyayā 13_015_4477 tam ahaṁ kīrtayiṣyāmi yathāvac chrotum arhasi 13_015=4477 Colophon. 13_015=4477 nāradaḥ 13_015_4478 evaṁ bruvantyāṁ strīdharmaṁ devyāṁ devasya śāsanāt 13_015_4479 r̥ṣigandharvayakṣāṇāṁ yoṣitaś cāpsarogaṇāḥ 13_015_4480 nāgabhūtastriyaś caiva nadyaś caiva samāgatāḥ 13_015_4481 śrotukāmāḥ paraṁ vākyaṁ sarvāḥ paryavatasthire 13_015_4482 umā devī mudā yuktā pūjyamānāṅganāgaṇaiḥ 13_015_4483 ānr̥śaṁsyaparā devī satataṁ strīgaṇaṁ prati 13_015_4484 strīgaṇasya hitārthāya bhavapriyacikīrṣayā 13_015_4485 vaktuṁ vacanam ārebhe strīṇāṁ dharmāśritaṁ hitam 13_015=4485 umā 13_015_4486 bhagavan sarvadharmajña śrūyatāṁ vacanaṁ mama 13_015_4487 r̥tuprāptā suśuddhā yā kanyā sety abhidhīyate 13_015_4488 tāṁ tu kanyāṁ pitā mātā bhrātā mātula eva vā 13_015_4489 pitr̥vyaś ceti pañcaite dātuṁ prabhavatāṁ gatāḥ 13_015_4490 vivāhāś ca tathā pañca tāsāṁ dharmārthakāraṇāt 13_015_4491 kāmataś ca mitho dānaṁ bhayāc ca prasabhāt tathā 13_015_4492 dattā yasya bhaved bhāryā eteṣāṁ yena kena cit 13_015_4493 dātāraḥ saṁvimr̥śyaiva dātum arhanti nānyathā 13_015_4494 uttamānāṁ tu varṇānāṁ mantravatpāṇisaṁgrahaḥ 13_015_4495 vivāhakaraṇaṁ cāhuḥ śūdrāṇāṁ saṁprayogataḥ 13_015_4496 yadā dattā bhavet kanyā tasmai bhāryārthine svakaiḥ 13_015_4497 tadāprabhr̥ti sā nārī daśarātraṁ vivarjya ca 13_015_4498 manasā karmaṇā vācā hy anukūlā ca sā bhavet 13_015_4499 iti bhartr̥vrataṁ kuryāt patim uddiśya śobhanā 13_015_4500 tadāprabhr̥ti sā nārī tat tat kuryāt patipriyam 13_015_4501 yad yad icchati vai bhartā dharmakāmārthakāraṇāt 13_015_4502 tadaivānupriyā bhūtvā tathaivopacaret patim 13_015_4503 pativratātvaṁ nārīṇām etad eva samāsataḥ 13_015_4504 tādr̥śā sā bhaven nityaṁ yādr̥śas tu bhavet patiḥ 13_015_4505 śubhāśubhasamācāre etad vr̥ttaṁ samāsataḥ 13_015_4506 daivataṁ satataṁ sādhvī bhartāraṁ yānupaśyati 13_015_4507 daivam eva bhavet tasyāḥ patir ity avagamyate 13_015_4508 etasmin kāraṇe deva paurāṇī śrūyate śrutiḥ 13_015_4509 kathayāmi prasādāt te śr̥ṇu deva samāhitaḥ 13_015_4510 kasya cit tv atha viprasya bhārye hi dve babhūvatuḥ 13_015_4511 tayor ekā dharmakāmā devān uddiśya bhaktitaḥ 13_015_4512 bhartāram avamatyaiva devatāsu samāhitā 13_015_4513 cakāra vipulaṁ dharmaṁ pūjanārcanayānvitam 13_015_4514 aparā dharmakāmā ca patim uddiśya śobhanā 13_015_4515 bhartāraṁ daivataṁ kr̥tvā cakāra kila tatpriyam 13_015_4516 evaṁ saṁvartamāne tu yugapan maraṇe ’dhvani 13_015_4517 gate kila mahādeva tatraikā yā pativratā 13_015_4518 devapriyāyāṁ tiṣṭhantyāṁ puṇyalokaṁ jagāma sā 13_015_4519 devapriyā ca tiṣṭhantī vilalāpa suduḥkhitā 13_015_4520 tāṁ yamo lokapālas tu babhāṣe puṣkalaṁ vacaḥ 13_015_4521 mā śocīs tvaṁ nivartasva na lokāḥ santi te śubhe 13_015_4522 svadharmavimukhāsi tvaṁ tasmāl lokā na santi te 13_015_4523 daivataṁ hi patir nāryāḥ sthāpitaṁ sarvadaivataiḥ 13_015_4524 avamatya śubhe taṁ tvaṁ kathaṁ lokān gamiṣyasi 13_015_4525 mohena tvaṁ varārohe na jānīṣe svadaivatam 13_015_4526 patimatyā striyā kāryo dharmaḥ patyarpitas tv iti 13_015_4527 tasmāt tvaṁ hi nivartasva kuru patyāśritaṁ hitam 13_015_4528 tadā gantāsi lokāṁs tān yān gacchanti pativratāḥ 13_015_4529 nānyathā śakyate prāptuṁ patnīnāṁ loka uttamaḥ 13_015_4530 yamenaivaṁvidhaṁ coktvā nivr̥tya punar eva sā 13_015_4531 babhūva patim ālambya patipriyaparāyaṇā 13_015_4532 evam etan mahādeva daivataṁ hi patiḥ striyaḥ 13_015_4533 tasmāt patiparā bhūtvā patiṁ paricared iti 13_015=4533 Colophon. 13_015=4533 umā 13_015_4534 patimatyā divārātraṁ vr̥ttāntaḥ śrūyatāṁ śubhaḥ 13_015_4535 patyuḥ pūrvaṁ samutthāya prātaḥkarma samādiśet 13_015_4536 patyur bhāvaṁ viditvā tu paścāt saṁbodhayet patim 13_015_4537 tataḥ paurvāhṇikaṁ kāryaṁ svayaṁ kuryād yathāvidhi 13_015_4538 nivedya ca tathāhāraṁ yathā saṁpadyatām iti 13_015_4539 tathaiva kuryāt tat sarvaṁ yathā patyuḥ priyaṁ bhavet 13_015_4540 yathā patyus tathā bhartur gurūṇāṁ pratipadyate 13_015_4541 śuśrūṣāpoṣaṇavidhau patipriyacikīrṣayā 13_015_4542 bhartur niṣkramaṇe kāryaṁ saṁsmared apramādataḥ 13_015_4543 āgataṁ tu patiṁ dr̥ṣṭvā sahasā paricārakaiḥ 13_015_4544 svayaṁ kurvīta saṁprītyā kāyaśramaharaṁ param 13_015_4545 pādyāsanābhyāṁ śayanair vākyaiś ca hr̥dayapriyaiḥ 13_015_4546 atithīnām āgamane prītiyuktā sadā bhavet 13_015_4547 karmaṇā vacanenāpi toṣayed atithīn sadā 13_015_4548 maṅgalyaṁ gr̥haśaucaṁ ca sarvopakaraṇāni ca 13_015_4549 sarvakālam avekṣeta kārayantī ca kurvatī 13_015_4550 dharmakārye tu saṁprāpte tadvad dharmaparā bhavet 13_015_4551 arthakārye punar bhartuḥ pramādālasyavarjitā 13_015_4552 sā yatnaṁ paramaṁ kuryāt tasya sāhāyyakāraṇāt 13_015_4553 yugaṁdharā bhavet sādhvī patyur dharmārthayoḥ sadā 13_015_4554 vihārakāle vai bhartur jñātvā bhāvaṁ hr̥di sthitam 13_015_4555 alaṁkr̥tya yathāyogaṁ hāvabhāvasamanvitā 13_015_4556 vākyair madhurasaṁyuktaiḥ smayantī toṣayet patim 13_015_4557 yena yena yathā tuṣyet tathā sā toṣayet patim 13_015_4558 kaṭhorāṇi na vācyāni anyadā pramadāntare 13_015_4559 yasyāṁ kāmī bhaved bhartā tasyāḥ prītikarā bhavet 13_015_4560 apramādaṁ puraskr̥tya manasā joṣayet patim 13_015_4561 anantaraṁ tathānyeṣāṁ bhojanāvekṣaṇaṁ caret 13_015_4562 dāsīdāsabalīvardāṁś caṇḍālāṁś ca śunas tathā 13_015_4563 anāthān kr̥paṇāṁś caiva bhikṣukāṁś ca tathaiva ca 13_015_4564 pūjayed balibhaikṣeṇa patyur dharmavivr̥ddhaye 13_015_4565 kupitaṁ vārthahīnaṁ vā śrāntaṁ vopacaret patim 13_015_4566 yathā sa tuṣṭaḥ svasthaś ca bhavet saṁtoṣayet patim 13_015_4567 tathā kuṭumbacintāyāṁ vivāde cārthasaṁśaye 13_015_4568 āhūtā ca sahāyārthaṁ tadā priyahitaṁ vadet 13_015_4569 apriyaṁ vā hitaṁ brūyāt tasya kāmārthakāṅkṣayā 13_015_4570 ekāntacaryākathanaṁ kalahaṁ varjayet paraiḥ 13_015_4571 bahir ālokanaṁ caiva mohaṁ vrīḍāṁ ca paiśunam 13_015_4572 bahvāśitvaṁ divāsvapnam evamādīni varjayet 13_015_4573 rahasy ekāsanaṁ sādhvī na kuryād ātmajair api 13_015_4574 yad yad dadyān nidhatsveti nyāsavat paripālayet 13_015_4575 vismr̥taṁ vā patidravyaṁ pratidadyāt svaśaucataḥ 13_015_4576 yat kiṁ cit patinā dattaṁ tal labdhvā sumukhī bhavet 13_015_4577 atiyācñām atīrṣyāṁ ca dūrataḥ parivarjayet 13_015_4578 bālavad vr̥ddhavan nāryāḥ sadaivāturavat patiḥ 13_015_4579 bhāryayā vratam ity eva bhartavyaḥ satataṁ vibho 13_015_4580 etat pativratāvr̥ttam uktaṁ deva samāsataḥ 13_015_4581 na ca bhoge na caiśvarye na dhane na sukhe tathā 13_015_4582 spr̥hā yasyā yathā patyau sā nārīṇāṁ pativratā 13_015_4583 patir hi daivataṁ strīṇāṁ patir bandhuḥ patir gatiḥ 13_015_4584 nānyāṁ gatim ahaṁ paśye pramadānāṁ yathā patiḥ 13_015_4585 jātiṣv api ca vai strītvaṁ viśiṣṭam iti me matiḥ 13_015_4586 kāyakleśena mahatā puruṣaḥ prāpnuyāt phalam 13_015_4587 tat sarvaṁ labhate nārī sevantīndriyagocarān 13_015_4588 yathāsukhaṁ patimatī sarvaṁ patyanukūlataḥ 13_015_4589 īdr̥śaṁ dharmasaukaryaṁ paśyadhvaṁ pramadāḥ prati 13_015_4590 etad vismr̥tya vartante kustriyaḥ pāpamohitāḥ 13_015_4591 tapaścaryā ca dānaṁ ca patau tasyāḥ samarpitau 13_015_4592 rūpaṁ kulaṁ yaśaḥ svargaḥ sarvaṁ tasmin pratiṣṭhitam 13_015_4593 evaṁvr̥ttasamācārā svavr̥ttenaiva śobhanā 13_015_4594 patinā ca samaṁ gacchet puṇyalokān svakarmaṇā 13_015_4595 vr̥ddho virūpo bībhatsur dhanavān nirdhano ’pi vā 13_015_4596 evaṁbhūto ’pi bhartā vai strīṇāṁ bhūṣaṇam uttamam 13_015_4597 āḍhyaṁ vā rūpayuktaṁ vā virūpaṁ dhanavarjitam 13_015_4598 yā patiṁ toṣayet sādhvī sā nārīṇāṁ pativratā 13_015_4599 daridrāṁś ca virūpāṁś ca pramūḍhān kuṣṭhasaṁyutān 13_015_4600 evaṁvidhān patīn deva toṣayitvā pativratā 13_015_4601 upary upari tām̐l lokān patyaiva saha gacchati 13_015_4602 evaṁ pravartamānāyāḥ patiḥ pūrvaṁ mriyeta cet 13_015_4603 tadānumaraṇaṁ gacchet punar dharmaṁ careta vā 13_015_4604 etad evaṁ mayā proktaṁ strīṇāṁ dharmāśritaṁ hitam 13_015=4604 Colophon. 13_015=4604 umā 13_015_4605 evam etan mayā proktaṁ striyas tu bahudhā smr̥tāḥ 13_015_4606 devatānāgagandharvamanuṣyā iti naikadhā 13_015_4607 saumyaśīlāḥ śubhācārāḥ sarvās tāḥ saṁbhavanti hi 13_015_4608 athāśubhaṁ pravakṣyāmi strīṇāṁ vr̥ttaṁ maheśvara 13_015_4609 āsuryaś caiva paiśācyo rākṣasyaś ca bhavanti yāḥ 13_015_4610 tāsāṁ vr̥ttam aśeṣeṇa śrūyatāṁ lokakāraṇāt 13_015_4611 nyāyato vānyathā proktā bhāvadoṣasamanvitāḥ 13_015_4612 bhartr̥̄n apacaranty eva rāgadveṣabalātkr̥tāḥ 13_015_4613 svadharmavimukhā bhūtvā praduṣyanti yatas tataḥ 13_015_4614 pravr̥ddhaviṣayā nityaṁ pratikūlaṁ vadanti ca 13_015_4615 arthān vināśayanty eva na gr̥hṇanti hitaṁ kva cit 13_015_4616 svabuddhiniratā bhūtvā jīvanti ca yathā tathā 13_015_4617 guṇavatyaḥ kva cid bhūtvā patidharmaparā iva 13_015_4618 punar bhavanti pāpiṣṭhā viṣamaṁ vr̥ttam āśritāḥ 13_015_4619 anavasthitamaryādā bahuveṣā vyayapriyāḥ 13_015_4620 asaṁtuṣṭāś ca lubdhāś ca īrṣyākrodhayutā bhr̥śam 13_015_4621 bhogapriyā hitadveṣyāḥ kāmabhogaparāyaṇāḥ 13_015_4622 patīn paribhavanty eva pratikūlaparāyaṇāḥ 13_015_4623 prāyaśo ’nr̥tabhūyiṣṭhā gurūṇāṁ pratilomakāḥ 13_015_4624 evaṁyuktasamācārā āsuraṁ bhāvam āśritāḥ 13_015_4625 aparāḥ pāpakāriṇyaḥ satataṁ kalahapriyāḥ 13_015_4626 paruṣā rūkṣavacanā nirghr̥ṇā nirapatrapāḥ 13_015_4627 niḥsnehāḥ kopanāś caiva bhartr̥putrasvabandhuṣu 13_015_4628 ghorā māṁsapriyā nityaṁ hasanti ca rudanti ca 13_015_4629 patīn vyabhicaranty evam unmārgeṇa yathā tathā 13_015_4630 bandhubhir bhartsitā bhūtvā gr̥hakāryāṇi kurvate 13_015_4631 atha vā bhartsitā deva nīcavr̥ttāḥ svabandhuṣu 13_015_4632 tathaivātmavadhaṁ ghoraṁ vyavasyeyur na saṁśayaḥ 13_015_4633 nirdayā niranukrośāḥ kuṭumbārthavilopanāḥ 13_015_4634 dharmārtharahitā ghorāḥ satataṁ kurvate kriyāḥ 13_015_4635 anarthanipuṇāḥ pāpāḥ paraprāṇeṣu nirdayāḥ 13_015_4636 evaṁyuktasamācārāḥ striyaḥ paiśācyam āśritāḥ 13_015_4637 aparā mohasaṁyuktā nirlajjā rodanapriyāḥ 13_015_4638 aśuddhā maladigdhāṅgāḥ pānamāṁsaratā bhr̥śam 13_015_4639 vadanty anr̥tavākyāni hasanti vilapanti ca 13_015_4640 duṣprasādā mahākrodhāḥ svapnaśīlā nirantaram 13_015_4641 tāmasyo naṣṭatattvārthā mandaśīlā mahodarāḥ 13_015_4642 bhuñjanti vividhaṁ siddhaṁ bhojanaṁ tīvrasaṁbhramāḥ 13_015_4643 guṇarūpavayoyuktaṁ patiṁ kāmukam uttamam 13_015_4644 hitvānyān eva gacchanti sarvathā bhr̥śapāpikāḥ 13_015_4645 nirlajjā dharmasaṁdigdhāḥ pratikūlāḥ samantataḥ 13_015_4646 evaṁyuktasamācārāḥ striyo rākṣasyam āśritāḥ 13_015_4647 evaṁvidhānāṁ sarvāsāṁ na paratreha vā sukham 13_015_4648 etāsām eva kustrīṇāṁ mr̥tānāṁ ca maheśvara 13_015_4649 asaṁśayaṁ ciraṁ kālaṁ narake vāsa iṣyate 13_015_4650 narakād dhi vimuktānāṁ kathaṁ cit kālaparyayāt 13_015_4651 iṣyate janma mānuṣyaṁ kaṣṭaṁ tatrāpi bhuñjate 13_015_4652 tāsāṁ duṣkr̥tasaṁyogād duḥkhaṁ janmāntareṣv api 13_015_4653 daridrāḥ kleśabhūyiṣṭhā virūpāḥ kutsitāḥ paraiḥ 13_015_4654 vidhavā durbhagā vāpi labhante duḥkham īdr̥śam 13_015_4655 śatavarṣasahasrāntam ātmānaṁ vyabhicāriṇī 13_015_4656 nayej jāraṁ ca nirayaṁ patiṁ pāpena yojayet 13_015_4657 etad yadi tu vijñāya punaś ced dhitam ātmanaḥ 13_015_4658 kuryur bhartāram āśritya tathā dharmam avāpnuyuḥ 13_015_4659 abhisaṁyānti tā lokān puṇyān paramaśobhanān 13_015_4660 avamatya tu yāḥ pūrvaṁ patiṁ duṣṭena cetasā 13_015_4661 vartamānāś ca satataṁ bhartr̥̄ṇāṁ pratikūlatām 13_015_4662 bhartrānumaraṇaṁ kāle yāḥ kurvanti tathāvidhāḥ 13_015_4663 kāmāt krodhād bhayān mohād apahāsyā bhavanti tāḥ 13_015_4664 ādiprabhr̥ti kustrīṇāṁ tathānumaraṇaṁ vr̥thā 13_015_4665 ādiprabhr̥ti yā sādhvī bhartuḥ priyaparāyaṇā 13_015_4666 ūrdhvaṁ gacchati sā tatra bhartrānumaraṇaṁ gatā 13_015_4667 evaṁ mr̥tāyā vai lokān ahaṁ paśyāmi cakṣuṣā 13_015_4668 spr̥haṇīyān suragaṇair yān gacchanti pativratāḥ 13_015_4669 atha vā bhartari mr̥te vaidhavyaṁ dharmam āśritā 13_015_4670 mr̥taṁ ca patim uddiśya kuryāc caivaṁvidhaṁ tapaḥ 13_015_4671 evaṁ gacchati sā nārī patīnāṁ lokam uttamam 13_015_4672 ramaṇīyam anirdeśyaṁ duṣprāpaṁ devamānuṣaiḥ 13_015_4673 prāpnuyāt tādr̥śaṁ lokaṁ kevalaṁ yā pativratā 13_015_4674 iti te kathitaṁ deva strīṇāṁ dharmam anuttamam 13_015_4675 tavaiva priyakāminyā yan mayoktaṁ tavāgrataḥ 13_015_4676 cāpalyān mama deveśa tad bhavān kṣantum arhati 13_015=4676 nāradaḥ 13_015_4677 evaṁ vadantīṁ rudrāṇīṁ lajjābhāvasamanvitām 13_015_4678 toṣayām āsa deveśo vācā saṁpūjayan priyām 13_015_4679 r̥ṣayo devagandharvāḥ sāsurāḥ sāpsarogaṇāḥ 13_015_4680 daivatapramadāś cāpi devanadyaś ca saṁgatāḥ 13_015_4681 praṇamya śirasā devīṁ stutibhiś cāpi tuṣṭuvuḥ 13_015_4682 pūjayām āsur apare devadevaṁ mudā yutāḥ 13_015_4683 apare vismayān nocus tam artham abhicintya vai 13_015_4684 saṁprahr̥ṣṭamanāḥ śarvaḥ saṁvādaṁ cintayan muhuḥ 13_015_4685 tatra tasmin kṣaṇe devīṁ devo vacanam abravīt 13_015_4686 śr̥ṇu kalyāṇi madvākyaṁ yad idaṁ tu tvayā mayā 13_015_4687 kr̥taṁ saṁvādam abhavat tat trilokaṁ gamiṣyati 13_015_4688 puṇyaṁ pavitram ākhyānaṁ bhavitā tan na saṁśayaḥ 13_015_4689 ya idaṁ śrāvayed vidvān saṁvādaṁ tv āvayoḥ priye 13_015_4690 śucir bhūtvā narān yuktān sa yajñaphalam āpnuyāt 13_015_4691 ye tv enaṁ śr̥ṇuyur nityaṁ dharmyaṁ tadgatamānasāḥ 13_015_4692 śravaṇād eva teṣāṁ tu mahad dharmaphalaṁ bhavet 13_015_4693 kathayec chr̥ṇuyād vāpi yaḥ kaś cin nityam āhnikam 13_015_4694 sa bhaven matpriyo devi taṁ smarāmi dine dine 13_015_4695 ya imaṁ paṭhate nityaṁ saṁvādaṁ cāvayoḥ śubham 13_015_4696 kīrtim āyuṣyam ārogyaṁ paratreha sa vindati 13_015=4696 nāradaḥ 13_015_4697 śrutvā cemaṁ prayoktā tu kathaṁ sa na bhaven mahān 13_015_4698 ity uktvā sa mahādevas tatraivāntaradhīyata 13_015_4699 devīṁ devaṁ vayaṁ tatra nāpaśyāma prabhāvataḥ 13_015_4700 evaṁ purā mayāścaryaṁ dr̥ṣṭaṁ haimavate vane 13_015_4701 caratā tīrthayātrārthaṁ purā keśiniṣūdana 13_015_4702 tad adya kathitaṁ sarvaṁ tava keśava śr̥ṇvataḥ 13_015=4702 bhīṣmaḥ 13_015_4703 etāvad uktvā devarṣir nārado virarāma ha 13_015_4704 tad adya nikhilenaiva kathitaṁ te yudhiṣṭhira 13_015=4704 vaiśaṁpāyanaḥ 13_015_4705 dharmarājas tu tac chrutvā bhrātr̥bhir mudito ’bhavat 13_015_4706 tat sarvaṁ nikhilaṁ proktaṁ taveha janamejaya 13_015=4706 Colophon. % After 13.134, V1 B Dn D1.2.4-9 ins.: 13_016=0000 r̥ṣayaḥ 13_016_0001 pinākin bhaganetraghna sarvalokanamaskr̥ta 13_016_0002 māhātmyaṁ vāsudevasya śrotum icchāma śaṁkara 13_016=0002 maheśvaraḥ 13_016_0003 pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ 13_016_0004 kr̥ṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ 13_016_0005 daśabāhur mahātejā devatāriniṣūdanaḥ 13_016_0006 śrīvatsāṅko hr̥ṣīkeśaḥ sarvadaivatapūjitaḥ 13_016_0007 brahmā tasyodaraśayas tathāhaṁ ca śirobhavaḥ 13_016_0008 śiroruhebhyo jyotīṁṣi romabhyaś ca surāsurāḥ 13_016_0009 r̥ṣayo dehasaṁbhūtās tasya lokāś ca śāśvatāḥ 13_016_0010 pitāmahagr̥haṁ sākṣāt sarvadevagr̥haṁ ca saḥ 13_016_0011 so ’syāḥ pr̥thivyāḥ kr̥tsnāyāḥ sraṣṭā tribhuvaneśvaraḥ 13_016_0012 saṁhartā caiva bhūtānāṁ sthāvarasya carasya ca 13_016_0013 sa devaripujit sākṣād devanāthaḥ paraṁtapaḥ 13_016_0014 sarvajñaḥ sarvasaṁśliṣṭaḥ sarvagaḥ sarvatomukhaḥ 13_016_0015 paramātmā hr̥ṣīkeśaḥ sarvavyāpī maheśvaraḥ 13_016_0016 na tasmāt paramaṁ bhūtaṁ triṣu lokeṣu kiṁ cana 13_016_0017 surakāryārtham utpanno mānuṣaṁ vapur āsthitaḥ 13_016_0018 na hi devagaṇāḥ śaktās trivikramavinākr̥tāḥ 13_016_0019 bhuvane devakāryāṇi kartuṁ nāyakavarjitāḥ 13_016_0020 nāyakaḥ sarvadevānāṁ sarvabhūtanamaskr̥taḥ 13_016_0021 etasya devanāthasya devakāryaparasya ca 13_016_0022 brahmabhūtasya satataṁ brahmarṣiśaraṇasya ca 13_016_0023 brahmā vasati garbhasthaḥ śarīre sukhasaṁsthitaḥ 13_016_0024 sarvāḥ sukhasthitāś caiva śarīre tasya devatāḥ 13_016_0025 sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ 13_016_0026 śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ 13_016_0027 uttamena ca śaucena śīlena ca damena ca 13_016_0028 parākrameṇa vīryeṇa vapuṣā darśanena ca 13_016_0029 āroheṇa pramāṇena dhairyeṇārjavasaṁpadā 13_016_0030 ānr̥śaṁsyena rūpeṇa balena ca samanvitaḥ 13_016_0031 astraiḥ samuditaḥ sarvair divyaiś cādbhutadarśanaiḥ 13_016_0032 yogamāyaḥ sahasrākṣo niravadyo mahāmanāḥ 13_016_0033 dhīro mitrajanaślāghī jñātibandhujanapriyaḥ 13_016_0034 kṣamāvān anahaṁvādī brahmaṇyo brahmanāyakaḥ 13_016_0035 bhayahartā bhayārtānāṁ mitrāṇāṁ nandivardhanaḥ 13_016_0036 śaraṇyaḥ sarvabhūtānāṁ dīnānāṁ pālane rataḥ 13_016_0037 śrutavān arthasaṁpannaḥ sarvabhūtanamaskr̥taḥ 13_016_0038 samāśritānām upakr̥c chatrūṇām api dharmavit 13_016_0039 matimān nītisaṁpanno brahmacārī jitendriyaḥ 13_016_0040 bhavārtham iha devānāṁ buddhyā paramayā yutaḥ 13_016_0041 prājāpatye śubhe mārge mānave dharmasaṁhite 13_016_0042 samutpatsyati govindo manor vaṁśe mahātmanaḥ 13_016_0043 aṅganāmā manoḥ putras tv antardhāmā tataḥ paraḥ 13_016_0044 antardhāmno havirdhāmā prajāpatir aninditaḥ 13_016_0045 prācīnabarhir bhavitā havirdhāmasuto mahān 13_016_0046 tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ 13_016_0047 prācetasas tathā dakṣo bhaviteha prajāpatiḥ 13_016_0048 dākṣāyiṇyās tathādityo manur ādityatas tathā 13_016_0049 manoś ca vaṁśaja iḍā sudyumnaś ca bhaviṣyati 13_016_0050 budhāt purūravāś cāpi tasmād āyur bhaviṣyati 13_016_0051 nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ 13_016_0052 yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati 13_016_0053 kroṣṭuś caiva mahān putro vr̥jinīvān bhaviṣyati 13_016_0054 vr̥jinīvato hi bhavitā uṣadgur aparājitaḥ 13_016_0055 uṣadgor bhavitā putraḥ śūraś citrarathas tathā 13_016_0056 tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati 13_016_0057 teṣāṁ vikhyātavīryāṇāṁ cāritraguṇaśālinām 13_016_0058 yajvināṁ suviśuddhānāṁ vaṁśe brāhmaṇasaṁmate 13_016_0059 sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ 13_016_0060 svavaṁśavistarakaraṁ janayiṣyati mānadaḥ 13_016_0061 vasudeva iti khyātaṁ putram ānakaduṁdubhim 13_016_0062 tasya putraś caturbāhur vāsudevo bhaviṣyati 13_016_0063 dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ 13_016_0064 rājñaḥ sarvāṁś ca ruddhān sa mokṣayiṣyati mānadaḥ 13_016_0065 jarāsaṁdhaṁ ca rājānaṁ nirjitya girigahvare 13_016_0066 sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān 13_016_0067 pr̥thivyām apratihato vīryeṇa ca bhaviṣyati 13_016_0068 vikrameṇa ca saṁpannaḥ sarvapārthivapārthivaḥ 13_016_0069 śūraseneṣu saṁbhūto dvārakāyāṁ vasan prabhuḥ 13_016_0070 pālayiṣyati gāṁ devīṁ vijitya nayavat sadā 13_016_0071 taṁ bhavantaḥ samāsādya vāṅmālyair arhaṇair varaiḥ 13_016_0072 arcayantu yathānyāyaṁ brahmāṇam iva śāśvatam 13_016_0073 yo hi māṁ draṣṭum iccheta brahmāṇaṁ vā pitāmaham 13_016_0074 draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān 13_016_0075 dr̥ṣṭe tasminn ahaṁ dr̥ṣṭo na me ’trāsti vicāraṇā 13_016_0076 pitāmaho vā deveśa iti vitta tapodhanāḥ 13_016_0077 sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati 13_016_0078 tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati 13_016_0079 yaś ca taṁ mānavo loke saṁśrayiṣyati keśavam 13_016_0080 tasya kīrtir jayaś caiva svargaś caiva bhaviṣyati 13_016_0081 dharmāṇāṁ deśikaḥ sākṣāt sa bhaviṣyati dharmabhāk 13_016_0082 dharmavidbhiḥ sa deveśo namaskāryaḥ sadodyataiḥ 13_016_0083 dharma eva paro hi syāt tasminn abhyarcite vibhau 13_016_0084 sa hi devo mahātejāḥ prajāhitacikīrṣayā 13_016_0085 dharmārthaṁ puruṣavyāghra r̥ṣikoṭīḥ sasarja ha 13_016_0086 tāḥ sr̥ṣṭās tena vibhunā parvate gandhamādane 13_016_0087 sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ 13_016_0088 tasmāt sa vāgmī dharmajño namasyo dvijapuṁgavāḥ 13_016_0089 vandito hi sa vandeta mānito mānayeta ca 13_016_0090 arcitaś cārcayen nityaṁ pūjitaḥ pratipūjayet 13_016_0091 dr̥ṣṭaḥ paśyed aharahaḥ saṁśritaḥ pratisaṁśrayet 13_016_0092 arcitaś cārcayen nityaṁ sa devo dvijasattamāḥ 13_016_0093 etat tasyānavadyasya viṣṇor vai paramaṁ vratam 13_016_0094 ādidevasya mahataḥ sajjanācaritaṁ sadā 13_016_0095 bhuvane ’bhyarcito nityaṁ devair api sanātanaḥ 13_016_0096 ubhayenānurūpeṇa yajante tam anuvratāḥ 13_016_0097 karmaṇā manasā vācā namasyaḥ sa dvijaiḥ sadā 13_016_0098 yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ 13_016_0099 eṣa vo ’bhihito mārgo mayā vai munisattamāḥ 13_016_0100 taṁ dr̥ṣṭvā sarvaśo devā dr̥ṣṭāḥ syur munisattamāḥ 13_016_0101 mahāvarāhaṁ taṁ devaṁ sarvalokapitāmaham 13_016_0102 ahaṁ caiva namasyāmi nityam eva jagatpatim 13_016_0103 tatra vas tritayaṁ dr̥ṣṭaṁ bhaviṣyati na saṁśayaḥ 13_016_0104 samastā hi vayaṁ devās tasya dehe vasāmahe 13_016_0105 tasya caivāgrajo bhrātā sitābhranicayaprabhaḥ 13_016_0106 halī bala iti khyāto bhaviṣyati dharādharaḥ 13_016_0107 triśirās tasya devasya śātakaumbhamayo drumaḥ 13_016_0108 dhvajas tr̥ṇendro devasya bhaviṣyati rathāśritaḥ 13_016_0109 śiro nāgair mahābhogaiḥ parikīrṇaṁ mahātmanaḥ 13_016_0110 bhaviṣyati mahābāhoḥ sarvalokeśvarasya hi 13_016_0111 cintitāni sameṣyanti śastrāṇy astrāṇi caiva ha 13_016_0112 anantaś ca sa evokto bhagavān harir avyayaḥ 13_016_0113 samādiṣṭaḥ sa vibudhair darśayantam iti prabho 13_016_0114 suparṇo yasya vīryeṇa kaśyapasyātmajo balī 13_016_0115 antaṁ naivāśakad draṣṭuṁ devasya paramātmanaḥ 13_016_0116 sa ca śeṣe vicarate parayā vai mudā yutaḥ 13_016_0117 antar vasati bhogena parirabhya vasuṁdharām 13_016_0118 sa eṣa viṣṇuḥ so ’nanto bhagavān vasudhādharaḥ 13_016_0119 yo rāmaḥ sa hr̥ṣīkeśo yo ’cyutaḥ sa dharādharaḥ 13_016_0120 tāv ubhau puruṣavyāghrau divyau divyavapurdharau 13_016_0121 draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau 13_016_0122 eṣa yo ’nugrahaḥ prokto mayā puṇyas tapodhanāḥ 13_016_0123 yaṁ bhavanto dvijaśreṣṭhāḥ pūjayeyuḥ prayatnataḥ 13_016=0123 Colophon. 13_016=0123 nāradaḥ 13_016_0124 atha vyomni mahāñ śabdaḥ savidyut stanayitnumān 13_016_0125 meghaiś ca gaganaṁ nīlaiḥ saṁruddham abhavad ghanaiḥ 13_016_0126 prāvr̥ṣīva ca parjanyo vavr̥ṣe nirmalaṁ payaḥ 13_016_0127 nabhaś caivābhavad ghoraṁ diśaś ca na cakāśire 13_016_0128 tato devagirau tasmin ramye puṇye sanātane 13_016_0129 na śarvaṁ bhūtasaṁghaṁ vā dadr̥śur munayas tadā 13_016_0130 vyabhraṁ ca gaganaṁ sadyaḥ kṣaṇena samapadyata 13_016_0131 tīrthayātrāṁ tato viprā jagmuś cānye yathāgatam 13_016_0132 tad adbhutam acintyaṁ ca dr̥ṣṭvā te vismitābhavan 13_016_0133 śaṁkarasyomayā sārdhaṁ saṁvādaṁ tatkathāśrayam 13_016_0134 bhagavān puruṣavyāghro brahmabhūtaḥ sanātanaḥ 13_016_0135 yadartham anuśiṣṭāḥ smo giripr̥ṣṭhe mahātmanā 13_016_0136 dvitīyam adbhutam idaṁ tvattejaḥkr̥tam adya vai 13_016_0137 dr̥ṣṭvātivismitāḥ kr̥ṣṇa sā ca naḥ smr̥tir āgatā 13_016_0138 etat te devadevasya māhātmyaṁ kathitaṁ vibho 13_016_0139 kapardino girīśasya mahābāho janārdana 13_016_0140 ity uktaḥ sa tadā kr̥ṣṇas tapovananivāsibhiḥ 13_016_0141 mānayām āsa tān sarvān r̥ṣīn devakinandanaḥ 13_016_0142 atharṣayaḥ saṁprahr̥ṣṭāḥ punas te kr̥ṣṇam abruvan 13_016_0143 punaḥ saṁdarśayasvāsmān sadaiva madhusūdana 13_016_0144 na hi naḥ sā ratiḥ svarge yā ca tvaddarśane vibho 13_016_0145 tādr̥śaṁ ca mahābāho yathāha bhagavān bhavaḥ 13_016_0146 etat te sarvam ākhyātaṁ rahasyam arikarśana 13_016_0147 tvam eva hy arthatattvajñaḥ pr̥ṣṭo ’smān pr̥cchase sadā 13_016_0148 tad asmābhir idaṁ guhyaṁ tvatpriyārtham udāhr̥tam 13_016_0149 na ca te ’viditaṁ kiṁ cit triṣu lokeṣu vidyate 13_016_0150 janma caiva prasūtiś ca yac cānyat kāraṇaṁ bhuvi 13_016_0151 vayaṁ tu baṭucāpalyād aśaktā guhyadhāraṇe 13_016_0152 tataḥ sthite tvayi vibho laghutvāt pralapāmahe 13_016_0153 na hi kiṁ cit tad āścaryaṁ yan na vetti bhavān iha 13_016_0154 divi vā bhuvi vā deva sarvaṁ hi viditaṁ tava 13_016_0155 sādhayāma vayaṁ deva vr̥ddhiṁ puṣṭim avāpnuhi 13_016_0156 putras te sadr̥śas tāta viśiṣṭo vā bhaviṣyati 13_016_0157 mahāprabhāvasaṁyukto dīptikīrtikaraḥ prabho 13_016=0157 bhīṣmaḥ 13_016_0158 tataḥ praṇamya deveśaṁ yādavaṁ puruṣottamam 13_016_0159 pradakṣiṇam upāvr̥tya prajagmus te maharṣayaḥ 13_016_0160 so ’yaṁ nārāyaṇaḥ śrīmān dīptyā paramayā yutaḥ 13_016_0161 vrataṁ yathāvat tac cīrtvā dvārakāṁ punar āgamat 13_016_0162 pūrṇe ca daśame māsi putro ’sya paramādbhutaḥ 13_016_0163 rukmiṇyāṁ saṁmato jajñe śūro vaṁśadharaḥ prabho 13_016_0164 sa kāmaḥ sarvajantūnāṁ sarvabhāgavato nr̥pa 13_016_0165 surāṇām asurāṇāṁ ca caraty antargataḥ sadā 13_016_0166 so ’yaṁ puruṣaśārdūlo meghavarṇaś caturbhujaḥ 13_016_0167 saṁśritaḥ pāṇḍavān premṇā bhavantaś cainam āśritāḥ 13_016_0168 kīrtir lakṣmīr dhr̥tiś caiva svargamārgas tathaiva ca 13_016_0169 yatraiṣa saṁsthitas tatra devo viṣṇus trivikramaḥ 13_016_0170 sendrā devās trayastriṁśat sthitā nātra vicāraṇā 13_016_0171 ādidevo mahādevo bhūtānāṁ ca pratiśrayaḥ 13_016_0172 anādinidhano ’vyakto mahātmā madhusūdanaḥ 13_016_0173 svayaṁjāto mahātejāḥ surāṇām arthasiddhaye 13_016_0174 sudustarārthatattvasya vaktā kartā ca mādhavaḥ 13_016_0175 tava pārtha jayaḥ kr̥tsnas tava kīrtis tathātulā 13_016_0176 taveyaṁ pr̥thivī kr̥tsnā nārāyaṇasamāśrayāt 13_016_0177 ayaṁ nāthas tavācintyo yasya nārāyaṇo hr̥di 13_016_0178 sa bhavān bhūmipādhvaryū raṇāgnau hutavān nr̥pān 13_016_0179 kr̥ṣṇaḥ sruveṇa mahatā yugāntāgnisamena vai 13_016_0180 duryodhanas tu śocyo ’sau saputrabhrātr̥bāndhavaḥ 13_016_0181 kr̥tavān yo ’budhaḥ kopād dharigāṇḍīvavigraham 13_016_0182 daiteyā dānavendrāś ca mahākāyā mahābalāḥ 13_016_0183 cakrāgnau kṣayam āpannā dāvāgnau śalabhā iva 13_016_0184 pratiyoddhuṁ na śakyo hi mānuṣair eṣa saṁyuge 13_016_0185 nihīnaiḥ puruṣavyāghra sattvaśaktibalādibhiḥ 13_016_0186 jayo yo ’yaṁ yugāntābhaḥ savyasācī raṇāgragaḥ 13_016_0187 tejasā hatavān sarvaṁ suyodhanabalaṁ nr̥pa 13_016_0188 yat tu vai vr̥ṣabhāṅkena munibhyaḥ samudāhr̥tam 13_016_0189 purāṇaṁ himavatpr̥ṣṭhe tan me nigadataḥ śr̥ṇu 13_016_0190 yāvad asyodbhavas tuṣṭis tejo vīryaṁ parākramaḥ 13_016_0191 prabhāvaḥ sannatir janma kr̥ṣṇe tat tritayaṁ vibho 13_016_0192 na śakyam anyathā kartuṁ tad yadi syāt tathāpy aṇu 13_016_0193 yatra kr̥ṣṇo hi bhagavāṁs tatra tuṣṭir anuttamā 13_016_0194 vayaṁ hi bālamatayaḥ paranetrāḥ suviklavāḥ 13_016_0195 jñānapūrvaṁ prapannāḥ smo mr̥tyoḥ panthānam uttamam 13_016_0196 bhavāṁś cāpy ārjavaparaḥ sarvaṁ kr̥tvā pratiśrayam 13_016_0197 rājavr̥ttān na calate pratijñāpālane rataḥ 13_016_0198 apy evātmavadhaṁ loke rājaṁs tvaṁ bahu manyase 13_016_0199 na hi pratijñayā dattaṁ taṁ prahātum ariṁdama 13_016_0200 kālenāyaṁ janaḥ sarvo nihato raṇamūrdhani 13_016_0201 vayaṁ ca kālena hatāḥ kālo hi parameśvaraḥ 13_016_0202 na hi kālena kālajña spr̥ṣṭaḥ śocitum arhati 13_016_0203 kālo lohitaraktākṣaḥ kr̥ṣṇo daṇḍī sanātanaḥ 13_016_0204 tasmāt kuntīsuta jñātīn neha śocitum arhasi 13_016_0205 vyapetamanyur nityaṁ tvaṁ bhava kauravanandana 13_016_0206 mādhavasya ca māhātmyaṁ śrutaṁ yat kathitaṁ mayā 13_016_0207 tad eva tava paryāptaṁ sajjanasya nidarśanam 13_016_0208 vyāsasya vacanaṁ śrutvā nāradasya ca dhīmataḥ 13_016_0209 svayaṁ caiva mahārāja kr̥ṣṇasyārhattamasya vai 13_016_0210 prabhāvaś carṣipūgasya kathitaḥ sumahān mayā 13_016_0211 maheśvarasya saṁvādaḥ śailaputryāś ca bhārata 13_016_0212 dhārayiṣyati yaś cemaṁ mahāpuruṣasaṁbhavam 13_016_0213 śr̥ṇuyāt kathayed vā yaḥ sa vai śreyo labhet param 13_016_0214 bhavitāraś ca tasyātha sarve kāmā yathepsitāḥ 13_016_0215 pretya māheśvaraṁ lokaṁ labhate nātra saṁśayaḥ 13_016_0216 nāyaṁ śreyobhikāmena pratipattuṁ janārdane 13_016_0217 eṣa vai cākṣayo vipraiḥ smr̥to rājañ janārdanaḥ 13_016_0218 maheśvaramukhotsr̥ṣṭā ye ca dharmaguṇāḥ smr̥tāḥ 13_016_0219 te tvayā manasā dhāryāḥ kururāja divāniśam 13_016_0220 evaṁ te vartamānasya samyagdaṇḍadharasya ca 13_016_0221 prajāpālanadakṣasya svargaloko bhaviṣyati 13_016_0222 dharmeṇa hi sadā rājā prajā rakṣitum arhati 13_016_0223 yas tasya vipulo daṇḍaḥ samyag dharmaḥ sa kīrtyate 13_016_0224 sa eṣa kathito rājan mayā sajjanasaṁnidhau 13_016_0225 śaṁkarasyomayā sārdhaṁ saṁvādo dharmasaṁhitaḥ 13_016_0226 śrutvā vā śrotukāmo vāpy arcayed vr̥ṣabhadhvajam 13_016_0227 viśuddhena hi bhāvena ya icched bhūtim ātmanaḥ 13_016_0228 eṣa tasyānavadyasya nāradasya mahātmanaḥ 13_016_0229 saṁdeśo devapūjārthaṁ taṁ tathā kuru pāṇḍava 13_016_0230 etad atyadbhutaṁ vr̥ttaṁ puṇyaṁ haimavate girau 13_016_0231 vāsudevasya kaunteya sthāṇoś caiva svabhāvajam 13_016_0232 daśa varṣasahasrāṇi badaryām eṣa sātvataḥ 13_016_0233 tapaś cacāra vipulaṁ saha gāṇḍīvadhanvanā 13_016_0234 triyugau puṇḍarīkākṣau vāsudevadhanaṁjayau 13_016_0235 viditau nāradād etau mama vyāsāc ca pārthiva 13_016_0236 bāla eva mahābāhuś cakāra kadanaṁ mahat 13_016_0237 kaṁsasya puṇḍarīkākṣo jñātitrāṇārthakāraṇāt 13_016_0238 karmaṇām asya kaunteya nāntaṁ saṁkhyātum utsahe 13_016_0239 śāśvatasya purāṇasya puruṣasya yudhiṣṭhira 13_016_0240 dhruvaṁ śreyaḥ paraṁ tāta bhaviṣyati tavottamam 13_016_0241 yasya te puruṣavyāghraḥ sahāyo ’yaṁ janārdanaḥ 13_016_0242 duryodhanaṁ tu śocāmi pretyaloke ’tidurmatim 13_016_0243 yatkr̥te pr̥thivī sarvā vinaṣṭā sahayadvipā 13_016_0244 duryodhanāparādhena karṇasya śakunes tathā 13_016_0245 duḥśāsanacaturthānāṁ kuravo nidhanaṁ gatāḥ 13_016=0245 vaiśaṁpāyanaḥ 13_016_0246 evaṁ prabhāṣamāṇe tu gāṅgeye puruṣarṣabhe 13_016_0247 tūṣṇīṁ babhūva kauravyo madhye teṣāṁ mahātmanām 13_016_0248 tac chrutvā vismayaṁ jagmur dhr̥tarāṣṭrādayo nr̥pāḥ 13_016_0249 saṁpūjya manasā kr̥ṣṇaṁ sarve prāñjalayo ’bhavan 13_016_0250 r̥ṣayaś cāpi te sarve nāradapramukhās tathā 13_016_0251 pratigr̥hyābhyanandanta tad vākyaṁ pratipūjya ca 13_016_0252 ity etad akhilaṁ sarvaṁ pāṇḍavo bhrātr̥bhiḥ saha 13_016_0253 śrutavān sumahac citraṁ puṇyaṁ bhīṣmānuśāsanam 13_016_0254 yudhiṣṭhiras tu gāṅgeyaṁ viśrāntaṁ bhūridakṣiṇam 13_016_0255 punar eva mahābuddhiḥ paryapr̥cchan mahīpatiḥ 13_016=0255 Colophon. % After 13.134, D10 S Kumbh. ed. Madras ed. ins.: 13_017=0000 yudhiṣṭhiraḥ 13_017_0001 ka upāyo varaprāptau sarveṣāṁ pāpakarmaṇām 13_017_0002 jñānasya ca parasyeha tan me brūhi pitāmaha 13_017=0002 bhīṣmaḥ 13_017_0003 upāyo ’yaṁ varaprāptau paramaḥ parikīrtitaḥ 13_017_0004 nārāyaṇasya tu dhyānam arcanaṁ yajanaṁ stutiḥ 13_017_0005 śravaṇaṁ tatkathānāṁ ca vidvatsaṁrakṣaṇaṁ tathā 13_017_0006 vidvacchuśrūṣaṇaprītir upadeśānupālanam 13_017_0007 saṁdhyānena japenāśu mucyate prākr̥to ’pi ca 13_017_0008 japaś caturvidhaḥ prokto vaidikas tāntriko ’pi ca 13_017_0009 paurāṇiko ’tha vidvadbhiḥ kathitaḥ smārta eva ca 13_017_0010 dvijaśuśrūṣayā jñānaṁ vidvatsaṁrakṣaṇena vā 13_017_0011 nāsādhyaṁ jñānināṁ kiṁ cit tasmād rakṣyā dvijās tvayā 13_017_0012 suvratā bandhuhīnaikā vane pūrvaṁ yamena tu 13_017_0013 āsīd āśvāsitā vidvatsaṁrakṣaṇaphalāt kila 13_017_0014 viprasya maraṇe hetus tatpatnī pitr̥śokadā 13_017_0015 vaiśyā tvam abhilāṣeyaṁ viprakanyeti sāṁpratam 13_017_0016 ity uktāśvāsitāpr̥cchat kenaivaṁ pāpasaṁyutā 13_017_0017 jātā viprakule samyak śreyaś cāpi bravīhi me 13_017=0017 yamaḥ 13_017_0018 anyajanmani vidvāṁsaṁ prahārair abhipīḍitam 13_017_0019 coraśaṅkāvimokṣeṇa mokṣayitvā sujanmikā 13_017_0020 ity uktāṣṭākṣaradhyānajapādiśreyasā tu sā 13_017_0021 yamenānugr̥hītābhūt puṇyalokanivāsinī 13_017_0022 tan nityaṁ viduṣāṁ rakṣātatparo bhava bhūpate 13_017_0023 teṣāṁ saṁrakṣaṇāt tuṣṭaḥ sarvapāpaiḥ pramucyate 13_017=0023 Colophon. % After 13.135, V1 B Dn D4.5.8 ins.: 13_018=0000 yudhiṣṭhiraḥ 13_018_0001 pitāmaha mahāprājña sarvaśāstraviśārada 13_018_0002 kiṁ japyaṁ japato nityaṁ bhaved dharmaphalaṁ mahat 13_018_0003 prasthāne vā praveśe vā pravr̥tte vāpi karmaṇi 13_018_0004 daive vā śrāddhakāle vā kiṁ japyaṁ karmasādhanam 13_018_0005 śāntikaṁ pauṣṭikaṁ rakṣā śatrughnaṁ bhayanāśanam 13_018_0006 japyaṁ yad brahmasamitaṁ tad bhavān vaktum arhati 13_018=0006 bhīṣmaḥ 13_018_0007 vyāsaproktam imaṁ mantraṁ śr̥ṇuṣvaikamanā nr̥pa 13_018_0008 sāvitryā vihitaṁ divyaṁ sadyaḥ pāpavimocanam 13_018_0009 śr̥ṇu mantravidhiṁ kr̥tsnaṁ procyamānaṁ mayānagha 13_018_0010 yaṁ śrutvā pāṇḍavaśreṣṭha sarvapāpaiḥ pramucyate 13_018_0011 rātrāv ahani dharmajña yena pāpair na lipyate 13_018_0012 tat te ’haṁ saṁpravakṣyāmi śr̥ṇuṣvaikamanā nr̥pa 13_018_0013 āyuṣmān bhavate caiva yaṁ śrutvā pārthivātmaja 13_018_0014 puruṣas tu susiddhārthaḥ pretya ceha ca modate 13_018_0015 sevitaṁ satataṁ rājan purā rājarṣisattamaiḥ 13_018_0016 kṣatradharmaparair nityaṁ satyavrataparāyaṇaiḥ 13_018_0017 idam āhnikam avyagraṁ kurvadbhir niyataiḥ sadā 13_018_0018 nr̥pair bharataśārdūla prāpyate śrīr anuttamā 13_018_0019 namo vasiṣṭhāya mahāvratāya 13_018_0020 parāśaraṁ vedanidhiṁ praṇamya 13_018_0021 namo ’stv anantāya mahoragāya 13_018_0022 namo ’stu siddhebhya ihākṣayebhyaḥ 13_018_0023 namo ’stv r̥ṣibhyaḥ paramaṁ pareṣāṁ 13_018_0024 deveṣu devaṁ varadaṁ varāṇām 13_018_0025 sahasraśīrṣāya namaḥ śivāya 13_018_0026 sahasranāmāya janārdanāya 13_018_0027 ajaikapād ahirbudhnyaḥ pinākī cāparājitaḥ 13_018_0028 r̥taś ca pitr̥rūpaś ca tryambakaś ca maheśvaraḥ 13_018_0029 vr̥ṣākapiś ca śaṁbhuś ca havano ’theśvaras tathā 13_018_0030 ekādaśaite prathitā rudrās tribhuvaneśvarāḥ 13_018_0031 śatam etat samākhyātaṁ śatarudre mahātmanām 13_018_0032 aṁśo bhagaś ca mitraś ca varuṇaś ca jaleśvaraḥ 13_018_0033 tathā dhātāryamā caiva jayanto bhāskaras tathā 13_018_0034 tvaṣṭā pūṣā tathaivendro dvādaśo viṣṇur ucyate 13_018_0035 ity ete dvādaśādityāḥ kāśyapeyā iti śrutiḥ 13_018_0036 dharo dhruvaś ca somaś ca sāvitro ’thānilo ’nalaḥ 13_018_0037 pratyūṣaś ca prabhāsaś ca vasavo ’ṣṭau prakīrtitāḥ 13_018_0038 nāsatyaś cāpi dasraś ca smr̥tau dvāv aśvināv api 13_018_0039 mārtaṇḍasyātmajāv etau saṁjñānāsāvinirgatau 13_018_0040 ataḥ paraṁ pravakṣyāmi lokānāṁ karmasākṣiṇaḥ 13_018_0041 api yajñasya vettāro dattasya sukr̥tasya ca 13_018_0042 adr̥śyāḥ sarvabhūteṣu paśyanti tridaśeśvarāḥ 13_018_0043 śubhāśubhāni karmāṇi mr̥tyuḥ kālaś ca sarvaśaḥ 13_018_0044 viśvedevāḥ pitr̥gaṇā mūrtimantas tapodhanāḥ 13_018_0045 munayaś caiva siddhāś ca tapomokṣaparāyaṇāḥ 13_018_0046 śucismitāḥ kīrtayatāṁ prayacchanti śubhaṁ nr̥ṇām 13_018_0047 prajāpatikr̥tān etām̐l lokān divyena tejasā 13_018_0048 vasanti sarvalokeṣu prayatāḥ sarvakarmasu 13_018_0049 prāṇānām īśvarān etān kīrtayan prayato naraḥ 13_018_0050 dharmārthakāmair vipulair yujyate sa hi nityaśaḥ 13_018_0051 lokāṁś ca labhate puṇyān viśveśvarakr̥tāñ śubhān 13_018_0052 ete devās trayastriṁśat sarvabhūtagaṇeśvarāḥ 13_018_0053 nandīśvaro mahākāyo grāmaṇīr vr̥ṣabhadhvajaḥ 13_018_0054 īśvarāḥ sarvalokānāṁ gaṇeśvaravināyakāḥ 13_018_0055 saumyā raudragaṇāś caiva yogabhūtagaṇās tathā 13_018_0056 jyotīṁṣi sarito vyoma suparṇaḥ patageśvaraḥ 13_018_0057 pr̥thivyāṁ tapasā siddhāḥ sthāvarāś ca carāś ca ha 13_018_0058 himavān girayaś caiva catvāraś ca mahārṇavāḥ 13_018_0059 bhavasyānucarāḥ sarve haratulyaparākramāḥ 13_018_0060 viṣṇur devo ’tha jiṣṇuś ca skandaś cāmbikayā saha 13_018_0061 kīrtayan prayataḥ sarvān sarvapāpaiḥ pramucyate 13_018_0062 ata ūrdhvaṁ pravakṣyāmi mānavān r̥ṣisattamān 13_018_0063 yavakrītaś ca raibhyaś ca arvāvasuparāvasū 13_018_0064 auśijaś caiva kakṣīvān balaś cāṅgirasaḥ sutaḥ 13_018_0065 r̥ṣir medhātitheḥ putraḥ kaṇvo barhiṣadas tathā 13_018_0066 brahmatejomayāḥ sarve kīrtitā lokabhāvanāḥ 13_018_0067 labhante hi śubhaṁ sarve rudrānalavasuprabhāḥ 13_018_0068 bhuvi kr̥tvā śubhaṁ karma modante divi daivataiḥ 13_018_0069 mahendraguravaḥ sapta prācīṁ vai diśam āśritāḥ 13_018_0070 prayataḥ kīrtayann etāñ śakraloke mahīyate 13_018_0071 unmucuḥ pramucuś caiva svastyātreyaś ca vīryavān 13_018_0072 dr̥ḍhavyaś cordhvabāhuś ca tr̥ṇasomāṅgirās tathā 13_018_0073 mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān 13_018_0074 dharmarājartvijaḥ sapta dakṣiṇāṁ diśam āśritāḥ 13_018_0075 dr̥ḍheyuś ca r̥teyuś ca parivyādhaś ca kīrtimān 13_018_0076 ekataś ca dvitaś caiva tritaś cādityasaṁnibhāḥ 13_018_0077 atreḥ putraś ca dharmātmā r̥ṣiḥ sārasvatas tathā 13_018_0078 varuṇasyartvijaḥ sapta paścimāṁ diśam āśritāḥ 13_018_0079 atrir vasiṣṭho bhagavān kaśyapaś ca mahān r̥ṣiḥ 13_018_0080 gautamaś ca bharadvājo viśvāmitro ’tha kauśikaḥ 13_018_0081 r̥cīkatanayaś cogro jamadagniḥ pratāpavān 13_018_0082 dhaneśvarasya guravaḥ saptaite uttarāṁ śritāḥ 13_018_0083 apare munayaḥ sapta dikṣu sarvāsu dhiṣṭhitāḥ 13_018_0084 kīrtisvastikarā nr̥̄ṇāṁ kīrtitā lokabhāvanāḥ 13_018_0085 dharmaḥ kāmaś ca kālaś ca vasur vāsukir eva ca 13_018_0086 anantaḥ kapilaś caiva saptaite dharaṇīdharāḥ 13_018_0087 rāmo vyāsas tathā drauṇir aśvatthāmā ca lomaśaḥ 13_018_0088 ity ete munayo divyā ekaikaḥ saptasaptadhā 13_018_0089 śāntisvastikarā loke diśāṁ pālāḥ prakīrtitāḥ 13_018_0090 yasyāṁ yasyāṁ diśi hy ete tanmukhaḥ śaraṇaṁ vrajet 13_018_0091 sraṣṭāraḥ sarvabhūtānāṁ kīrtitā lokapāvanāḥ 13_018_0092 saṁvarto merusāvarṇo mārkaṇḍeyaś ca dhārmikaḥ 13_018_0093 sāṁkhyayogau nāradaś ca durvāsāś ca mahān r̥ṣiḥ 13_018_0094 atyantatapaso dāntās triṣu lokeṣu viśrutāḥ 13_018_0095 apare rudrasaṁkāśāḥ kīrtitā brahmalaukikāḥ 13_018_0096 aputro labhate putraṁ daridro labhate dhanam 13_018_0097 tathā dharmārthakāmeṣu siddhiṁ ca labhate naraḥ 13_018_0098 pr̥thuṁ vainyaṁ nr̥pavaraṁ pr̥thvī yasyābhavat sutā 13_018_0099 prajāpatiṁ sārvabhaumaṁ kīrtayed vasudhādhipam 13_018_0100 ādityavaṁśaprabhavaṁ mahendrasamavikramam 13_018_0101 purūravasamailaṁ ca triṣu lokeṣu viśrutam 13_018_0102 budhasya dayitaṁ putraṁ kīrtayed vasudhādhipam 13_018_0103 trilokaviśrutaṁ vīraṁ bharataṁ ca prakīrtayet 13_018_0104 gavāmayena yajñena yeneṣṭaṁ vai kr̥te yuge 13_018_0105 rantidevaṁ mahādevaṁ kīrtayet paramadyutim 13_018_0106 viśvajit tapasopetaṁ lakṣaṇyaṁ kāmalakṣaṇam 13_018_0107 tathā śvetaṁ ca rājarṣiṁ kīrtayet paramadyutim 13_018_0108 sthāṇuḥ prasādito yena yasyārthe hy andhako hataḥ 13_018_0109 mahādevaprasādena yena gaṅgāvatāritā 13_018_0110 bhagīrathaṁ durādharṣaṁ kīrtayet paramadyutim 13_018_0111 sagarasyātmajā yena plāvitās tāritās tathā 13_018_0112 hutāśanasamān etān mahārūpān mahaujasaḥ 13_018_0113 ugrakopān mahāsattvān kīrtayet kīrtivardhanān 13_018_0114 devān r̥ṣigaṇāṁś caiva nr̥pāṁś ca jagatīśvarān 13_018_0115 sāṁkhyaṁ yogaṁ ca paramaṁ havyaṁ kavyaṁ tathaiva ca 13_018_0116 kīrtitaṁ paramaṁ brahma sarvaśrutiparāyaṇam 13_018_0117 maṅgalyaṁ sarvabhūtānāṁ pavitraṁ bahukīrtitam 13_018_0118 vyādhipraśamanaṁ śreṣṭhaṁ pauṣṭikaṁ sarvakarmaṇām 13_018_0119 prayataḥ kīrtayec caitān kalyaṁ sāyaṁ ca bhārata 13_018_0120 ete vai yānti varṣanti bhānti vānti sr̥janti ca 13_018_0121 ete vināyakāḥ śreṣṭhā dakṣāḥ kṣāntā jitendriyāḥ 13_018_0122 narāṇām aśubhaṁ sarve vyapohanti prakīrtitāḥ 13_018_0123 sākṣibhūtā mahātmānaḥ pāpasya sukr̥tasya ca 13_018_0124 etān vai kalyam utthāya kīrtayañ śubham aśnute 13_018_0125 nāgnicorabhayaṁ tatra na mārgapratirodhanam 13_018_0126 etān kīrtayatāṁ nityaṁ duḥsvapno naśyate nr̥ṇām 13_018_0127 mucyate sarvapāpebhyaḥ svastimāṁś ca gr̥hān vrajet 13_018_0128 dīkṣākāleṣu sarveṣu yaḥ paṭhen niyato dvijaḥ 13_018_0129 nyāyavān ātmanirataḥ kṣānto dānto ’nasūyakaḥ 13_018_0130 rogārto vābhiyukto vā paṭhan pāpāt pramucyate 13_018_0131 vāstumadhye tu paṭhataḥ kulasvastyayanaṁ bhavet 13_018_0132 kṣetramadhye tu paṭhataḥ sarvaṁ sasyaṁ prarohati 13_018_0133 gacchataḥ kṣemam adhvānaṁ grāmāntaragataḥ paṭhan 13_018_0134 ātmanaś ca sutānāṁ ca dārāṇāṁ ca dhanasya ca 13_018_0135 bījānām oṣadhīnāṁ ca rakṣām etāṁ prayojayet 13_018_0136 etān saṁgrāmakāle tu paṭhataḥ kṣatriyasya tu 13_018_0137 vrajanti ripavo nāśaṁ kṣemaṁ ca vinivartate 13_018_0138 etān daive ca pitrye ca paṭhataḥ puruṣasya hi 13_018_0139 bhuñjate pitaro havyaṁ kavyaṁ ca tridivaukasaḥ 13_018_0140 na vyādhiśvāpadabhayaṁ na dvipān na hi taskarāt 13_018_0141 kaśmalaṁ laghutāṁ yāti pāpmanā ca pramucyate 13_018_0142 yānapātre ca yāne ca pravāse rājaveśmani 13_018_0143 parāṁ siddhim avāpnoti sāvitrīṁ hy uttamāṁ paṭhan 13_018_0144 na ca rājabhayaṁ teṣāṁ na piśācān na rākṣasāt 13_018_0145 nāgnyambupavanavyālād bhayaṁ tasyopajāyate 13_018_0146 caturṇām api varṇānām āśramasya viśeṣataḥ 13_018_0147 karoti satataṁ śāntiṁ sāvitrīm uttamāṁ paṭhan 13_018_0148 nāgnir dahati kāṣṭhāni sāvitrī yatra paṭhyate 13_018_0149 na tatra bālo mriyate na ca tiṣṭhanti pannagāḥ 13_018_0150 na teṣāṁ vidyate duḥkhaṁ gacchanti paramāṁ gatim 13_018_0151 ye śr̥ṇvanti mahad brahma sāvitrīguṇakīrtanam 13_018_0152 gavāṁ madhye tu paṭhato gāvo ’sya bahuvatsalāḥ 13_018_0153 prasthāne vā praveśe vā sarvāvasthāgataḥ paṭhet 13_018_0154 japatāṁ juhvatāṁ caiva nityaṁ ca prayatātmanām 13_018_0155 r̥ṣīṇāṁ paramaṁ japyaṁ guhyam etan narādhipa 13_018_0156 yāthātathyena saṁgamya itihāsaṁ purātanam 13_018_0157 parāśaramataṁ divyaṁ śakrāya kathitaṁ purā 13_018_0158 tad etat te samākhyātaṁ tathyaṁ brahma sanātanam 13_018_0159 hr̥dayaṁ sarvabhūtānāṁ śrutir eṣā purātanī 13_018_0160 somādityānvayāḥ sarve rāghavāḥ kuravas tathā 13_018_0161 paṭhanti śucayo nityaṁ sāvitrīṁ prāṇināṁ gatim 13_018_0162 abhyāśe nityaṁ devānāṁ saptarṣīṇāṁ dhruvasya ca 13_018_0163 mokṣaṇaṁ sarvakr̥cchrāṇāṁ mocayaty aśubhāt sadā 13_018_0164 vr̥ddhaiḥ kāśyapagautamaprabhr̥tibhir bhr̥gvaṅgirotryādibhiḥ 13_018_0165 śukrāgastyabr̥haspatiprabhr̥tibhir brahmarṣibhiḥ sevitam 13_018_0166 bhāradvājamataṁ r̥cīkatanayaiḥ prāptaṁ vasiṣṭhāt punaḥ 13_018_0167 sāvitrīm adhigamya śakravasubhiḥ kr̥tsnā jitā dānavāḥ 13_018_0168 yo gośataṁ kanakaśr̥ṅgamayaṁ dadāti 13_018_0169 viprāya vedaviduṣe ca bahuśrutāya 13_018_0170 divyāṁ ca bhāratakathāṁ kathayec ca nityaṁ 13_018_0171 tulyaṁ phalaṁ bhavati tasya ca tasya caiva 13_018_0172 dharmo vivardhati bhr̥goḥ parikīrtanena 13_018_0173 vīryaṁ vivardhati vasiṣṭhanamonatena 13_018_0174 saṁgrāmajid bhavati caiva raghuṁ namasyan 13_018_0175 syād aśvinau ca parikīrtayato na rogaḥ 13_018_0176 eṣā te kathitā rājan sāvitrī brahma śāśvatī 13_018_0177 vivakṣur asi yac cānyat tat te vakṣyāmi bhārata 13_018=0177 Colophon. % After 13.148, D4-9 ins.: 13_019=0000 yudhiṣṭhiraḥ 13_019_0001 mānasānīha tīrthāni praśaṁsanti maharṣayaḥ 13_019_0002 tāni me kuruśārdūla yathāvad vaktum arhasi 13_019=0002 bhīṣmaḥ 13_019_0003 śr̥ṇu tīrthāni gadato mānasānīha mānada 13_019_0004 yeṣu samyaṅ naraḥ snātvā prayāti paramāṁ gatim 13_019_0005 satyaṁ tīrthaṁ kṣamā tīrthaṁ satyam indriyanigrahaḥ 13_019_0006 sarvabhūtadayā tīrthaṁ tīrtham ārjavam eva ca 13_019_0007 dānaṁ tīrthaṁ damas tīrthaṁ saṁtoṣas tīrtham uttamam 13_019_0008 brahmacaryaṁ paraṁ tīrthaṁ tīrthaṁ ca priyavāditā 13_019_0009 jñānaṁ tīrthaṁ tapas tīrthaṁ dhr̥tis tīrtham udāhr̥tam 13_019_0010 tīrthānām api yat tīrthaṁ viśuddhir manasaḥ parā 13_019_0011 nodakaklinnagātro hi snāta ity abhidhīyate 13_019_0012 sa snāto yo damasnātaḥ suviśuddhamanomalaḥ 13_019_0013 yo lubdhaḥ piśunaḥ krūro dāmbhiko viṣayātmakaḥ 13_019_0014 sarvatīrtheṣv api snātaḥ pāpo malina eva saḥ 13_019_0015 na ca gacchanti te svargam aviśuddhamanomalāḥ 13_019_0016 viṣayeṣv api saṁrāgo mānaso mala ucyate 13_019_0017 teṣv eva ca virāgo ’sya nirmalatvam udāhr̥tam 13_019_0018 cittam antargataṁ duṣṭaṁ tīrthasnānair na śudhyati 13_019_0019 śataśo ’pi jale dhautaṁ surābhāṇḍam ivāśuci 13_019_0020 nigr̥hītendriyagrāmo yatraiva nivasen naraḥ 13_019_0021 tatra tasya kurukṣetraṁ naimiṣaṁ puṣkaraṁ gayā 13_019_0022 jñānahrade satyajale rāgadveṣamalāpahe 13_019_0023 yaḥ snāto mānase tīrthe sa yāti paramāṁ gatim 13_019=0023 Colophon. 13_019=0023 yudhiṣṭhiraḥ 13_019_0024 pāpasya kim adhiṣṭhānaṁ kā prasūtiś ca bhārata 13_019_0025 kiṁ cāsya kāraṇaṁ proktaṁ tan me brūhi pitāmaha 13_019=0025 bhīṣmaḥ 13_019_0026 lobhaḥ pratiṣṭhā pāpasya prasūtir lobha eva ca 13_019_0027 atra te saṁśayo mā bhūl lobhaḥ pāpasya kāraṇam 13_019_0028 lobhāt krodhaḥ prabhavati lobhād drohaḥ pravartate 13_019_0029 lobhān mohaś ca māyā ca mānān mātsaryam eva ca 13_019_0030 nārthaiḥ pūrayituṁ śakyo lobho bahuvidhair api 13_019_0031 nityaṁ gambhīratoyābhir āpagābhir ivārṇavaḥ 13_019_0032 sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anirdayaḥ 13_019_0033 sarvabhūteṣv ajihmaś ca lobhād bhavati bhārata 13_019_0034 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ 13_019_0035 chettāraḥ saṁśayānāṁ ca lobhagrastāḥ pratyānty adhaḥ 13_019_0036 lobhakṣaye kṣayaṁ yānti sarvapāpāni dehinām 13_019_0037 lobhavr̥ddhau ca vardhante nr̥pate nātra saṁśayaḥ 13_019_0038 tasmāt sarvaprayatnena tyaja lobhaṁ yudhiṣṭhira 13_019_0039 yadīcchasi mahārāja śāśvatīṁ gatim ātmanaḥ 13_019=0039 Colophon. % After 13.150, D4-8 ins.: 13_020=0000 yudhiṣṭhiraḥ 13_020_0001 pitāmaha mahābāho sarvadharmabhr̥tāṁ vara 13_020_0002 satyārjavaguṇopetaṁ saumyaṁ dharmaṁ vadasva me 13_020_0003 bhavataḥ śrotum icchāmi satyavākyam anuttamam 13_020_0004 yat prāg bahulayā proktaṁ tan me tvaṁ vaktum arhasi 13_020=0004 bhīṣmaḥ 13_020_0005 saumya dharmaṁ pravakṣyāmi satyārjavasamanvitam 13_020_0006 kāmarūpasya vyāghrasya dhenvā saṁvādam uttamam 13_020_0007 māthure viṣaye ramye dhanadhānyasamanvite 13_020_0008 nānājanapadākīrṇe yajñavāṭavibhūṣite 13_020_0009 tatra sā nagarī ramyā yamunātīram āśritā 13_020_0010 ardhacandrapratīkāśā vidvajjanavibhūṣitā 13_020_0011 indrayaṣṭidhvajākīrṇā gopībhir upaśobhitā 13_020_0012 bahudvijasamākīrṇā nānāpaṇyopaśobhitā 13_020_0013 supramāṇā suramyā ca svātinakṣatranirmitā 13_020_0014 prākārāṭṭapratolībhir durjayā parikhādibhiḥ 13_020_0015 āmrātakakapitthaiś ca rājavr̥kṣaiś ca śobhitā 13_020_0016 devatāyatanair divyaiḥ kadalīkhaṇḍamaṇḍitā 13_020_0017 haṁsamālāpratīkāśair dīpyate dhavalair gr̥haiḥ 13_020_0018 panasair bakulais tālaiḥ priyālair nāgakesaraiḥ 13_020_0019 karavīraiḥ karṇikāraiḥ pāṭalāśokacampakaiḥ 13_020_0020 mallikākundajātībhiḥ kubjāhlādakuraṇṭakaiḥ 13_020_0021 suvarṇaśvetayūthībhiḥ kiṁkirātotpalādibhiḥ 13_020_0022 puṁnāgavr̥kṣabakulair udyānair upaśobhitā 13_020_0023 saṁpūrṇā dhanadhānyaiś ca godhanair upaśobhitā 13_020_0024 vedādhyayanaghoṣaiś ca pavitrīkr̥tamaṅgalā 13_020_0025 vedīśr̥ṅgāṭakai ramyais trikacatvaraśobhitā 13_020_0026 rāvaṇasyeva ratnāḍhyā laṅkā caiva mahāpurī 13_020_0027 indraseno nr̥pas tatra rājadharmasamanvitaḥ 13_020_0028 dharme cābhirato nityaṁ devatātithipūjakaḥ 13_020_0029 kṣatradharme rataḥ śrīmān prajāpatisamaḥ kṣitau 13_020_0030 tena sā nagarī ramyā rājasiṁhena pālitā 13_020_0031 nityotsavapramuditā śaṅkhavāditranāditā 13_020_0032 susaṁgītavidagdhaiś ca prekṣaṇīyaiḥ samākulā 13_020_0033 antarāpaṇavīthībhiḥ suvibhaktaiś catuṣpathaiḥ 13_020_0034 dīrghikākūpavāpībhis taḍāgair upaśobhitā 13_020_0035 sabhāprapāsamākīrṇā vivāhamakhasaṁkulā 13_020_0036 purī candravatī nāma dr̥ṣṭā te yadi vā śrutā 13_020_0037 tasyāṁ puryāṁ purā vr̥ttaṁ tattvaṁ śr̥ṇu yudhiṣṭhira 13_020_0038 kasya cid dvijamukhyasya kalyāṇī dhenur uttamā 13_020_0039 hr̥ṣṭapuṣṭā susaṁtuṣṭā bahulā nāma viśrutā 13_020_0040 godhanasya ca sā mukhyā haṁsavarṇā ghaṭasravā 13_020_0041 dīrghaghoṇā vibhaktāṅgī śreṣṭhalomatanutvacā 13_020_0042 vistīrṇajaghanā divyā pīnaśroṇipayodharā 13_020_0043 sarvalakṣaṇasaṁpannā sarvāvayavasundarī 13_020_0044 nīlakaṇṭhā śubhagrīvā ghaṇṭālī madhurasvarā 13_020_0045 sā ca yūthasya sarvasya cacārāgre sunirbhayā 13_020_0046 grāmadhānyaṁ carec channaṁ gatvaikaiva yathāsukham 13_020_0047 sāndraṁ supuṣpitaṁ surabhi acchinnaṁ carate tr̥ṇam 13_020_0048 rohito nāma tatrānyaḥ parvato yamunātaṭe 13_020_0049 anekakandaradarīnirjharair upaśobhitaḥ 13_020_0050 tasya pūrvottare bhāge ghore tr̥ṇasamākule 13_020_0051 saṁkaṭe viṣame durge bhairave lomaharṣaṇe 13_020_0052 mr̥gasiṁhasamākīrṇe bahuśvāpadasevite 13_020_0053 vallīvr̥kṣādigahane śivāśataninādite 13_020_0054 durge ’smin vasate raudraḥ kāmarūpī bhayaṁkaraḥ 13_020_0055 dvīpī śoṇitamāṁsāśī mahādaṁṣṭro mahābalaḥ 13_020_0056 mahāparvatasaṁkāśo meghagarjitanisvanaḥ 13_020_0057 mahāguhādarīvaktras tīkṣṇadaṁṣṭro nakhāyudhaḥ 13_020_0058 nandī nāma sa dharmātmā sa ca gopahite rataḥ 13_020_0059 acchinnāgrais tr̥ṇair dīrghair godhanaṁ parirakṣati 13_020_0060 tasya yūthaparibhraṣṭā bahulā tr̥ṇatr̥ṣṇayā 13_020_0061 carantī vyāghrapurataḥ sā dhenuḥ samupasthitā 13_020_0062 abhidravaṁś ca tāṁ vyāghras tiṣṭha tiṣṭheti cābravīt 13_020_0063 tvam adya vihito bhakṣaḥ svayaṁ prāptāsi me vanam 13_020_0064 vyāghrasya vacanaṁ śrutvā niṣṭhuraṁ lomaharṣaṇam 13_020_0065 sutaṁ rūpānvitaṁ bālaṁ candrarūpasamaprabham 13_020_0066 vatsaṁ smarati sā dhenuḥ snehārtā gadgadasvarā 13_020_0067 dahyantī putraśokena bahulā putravatsalā 13_020_0068 rudantī karuṇaṁ sā tu nirāśā putradarśane 13_020_0069 dr̥ṣṭvā tu bahulāṁ vyāghraḥ krandamānāṁ suduḥkhitām 13_020_0070 uvāca vacanaṁ ghoraṁ bahule kiṁ prarudyate 13_020_0071 daivād yathopapannāsi bhakṣas tvaṁ me yadr̥cchayā 13_020_0072 na rudantyā vā hasantyā vā tathā te jīvitaṁ bhavet 13_020_0073 vihitaṁ bhujyate loke svayaṁ prāptāsi dhenuke 13_020_0074 mr̥tyus te vihito ’dyaiva vr̥thā kim anuśocasi 13_020_0075 papraccha ca punar vyāghraḥ kimarthaṁ ruditaṁ tvayā 13_020_0076 kautukaṁ me ’dya saṁjātam aśeṣaṁ kathayasva naḥ 13_020_0077 vyāghrasya vacanaṁ śrutvā bahulā vākyam abravīt 13_020_0078 kṣantum arhasi me nātha kāmarūpa namo ’stu te 13_020_0079 tvāṁ samālokya lokasya paritrāṇaṁ na vidyate 13_020_0080 jīvitārthaṁ na śocāmi prāptavyaṁ maraṇaṁ mayā 13_020_0081 jātasya hi dhruvo mr̥tyur dhruvaṁ janma mr̥tasya ca 13_020_0082 tasmād aparihārye ’rthe na tvaṁ śocitum arhasi 13_020_0083 devair api sadā sarvair martavyam avaśair dhruvam 13_020_0084 tasmāt tan nāham evaikaṁ vyāghra śocāmi jīvitam 13_020_0085 kiṁ tu snehavaśād vyāghra duḥkhena ruditaṁ mayā 13_020_0086 asti me hr̥di saṁtāpas taṁ ca tvaṁ śrotum arhasi 13_020_0087 agre vayasi vartantī prasūtāhaṁ mr̥gādhipa 13_020_0088 iṣṭaḥ prathamajātas tu sutaś ca mama bālakaḥ 13_020_0089 kṣīraṁ pibati me vatsas tr̥ṇaṁ nādyāpi jighrati 13_020_0090 sa ca gopakule baddhaḥ kṣudhito mām udīkṣate 13_020_0091 sutaṁ tam anuśocāmi kathaṁ jīviṣyate sutaḥ 13_020_0092 tasyecchāmi stanaṁ dātuṁ putrasnehavaśānugā 13_020_0093 pāyayitvā ca taṁ vatsam avalihya ca mūrdhani 13_020_0094 sakhīnām arpayitvā ca saṁdiśya ca hitāhitam 13_020_0095 punaḥ pratyāgamiṣyāmi yatheṣṭaṁ bhakṣayiṣyasi 13_020_0096 śīghrāham āgamiṣyāmi mahāvyāghra tavāntikam 13_020_0097 bahulāyā vacaḥ śrutvā mr̥gendraḥ punar abravīt 13_020_0098 kiṁ te putreṇa kartavyaṁ maraṇaṁ kiṁ na paśyasi 13_020_0099 trasanti sarvabhūtāni māṁ nirīkṣya mriyanti ca 13_020_0100 tvaṁ punaḥ kr̥payāviṣṭā putra putreti bhāṣase 13_020_0101 na mantrā na tapo dānaṁ na mātā na pitā sutaḥ 13_020_0102 śaknuvanti paritrātum āgatāṁ matsamīpataḥ 13_020_0103 kathaṁ tad gokulaṁ gatvā gopījanasamākulam 13_020_0104 vr̥ṣabhair nāditaṁ ramyaṁ bālavatsavibhūṣitam 13_020_0105 bhūṣaṇaṁ devalokasya svargatulyaṁ na saṁśayaḥ 13_020_0106 nityaṁ pramuditaṁ ramyaṁ sarvadaivatapūjitam 13_020_0107 pavitraṁ tat pavitrāṇāṁ maṅgalānāṁ ca maṅgalam 13_020_0108 yat tīrthaṁ sarvatīrthānāṁ ramyāṇāṁ ramyam uttamam 13_020_0109 samastaguṇasaṁkīrṇam īśvarāyatanaṁ mahat 13_020_0110 yat sthānaṁ sarvasiddhānāṁ bhūmisvargam anuttamam 13_020_0111 gargarīravaśabdena yatra lakṣmīr na hanyate 13_020_0112 yatra vatsāś ca huṁkāraṁ karuṇaṁ mātr̥kāṅkṣayā 13_020_0113 yad gopaiḥ pālitaṁ śūrair bāhuyuddhaviśāradaiḥ 13_020_0114 pragītanr̥tyasaṁlāpaṁ valgutāsphoṭanāditam 13_020_0115 itas tataḥ sthitair vatsair arghyamānaiḥ samantataḥ 13_020_0116 sarovad bhrājate goṣṭhaṁ śrīmadbhir iva paṅkajaiḥ 13_020_0117 tac chrīniketanaṁ ramyaṁ mātaraṁ bhrātaraṁ sutam 13_020_0118 dr̥ṣṭvā sakhījanaṁ bhūyaḥ kathaṁ pratyāgamiṣyasi 13_020_0119 pañca bhūtāni me bhadre pibantu rudhiraṁ tava 13_020_0120 na nirāśāni bhūtāni vāṅmātreṇa karomy aham 13_020=0120 bahulā 13_020_0121 prathamaṁ dr̥ṣṭavatsāhaṁ mr̥gendra śr̥ṇu me vacaḥ 13_020_0122 dr̥ṣṭvā sakhījanaṁ bālaṁ gopāṁś ca paricārakān 13_020_0123 gopījanaṁ samāgamya jananīṁ ca viśeṣataḥ 13_020_0124 śapathair āgamiṣyāmi manyase yadi muñca mām 13_020=0124 vyāghraḥ 13_020_0125 śapathāḥ kīdr̥śā bhadre ye tvayā parinoditāḥ 13_020_0126 pratyayaṁ caivam ākhyāhi bahule mama yatnataḥ 13_020=0126 bahulā 13_020_0127 yadi te nāsti viśvāso mamopari mr̥gādhipa 13_020_0128 śapathair āgamiṣyāmi satyaṁ brūyāṁ na saṁśayaḥ 13_020_0129 mā dadasveti yo brūyād gurvagnibrāhmaṇeṣu ca 13_020_0130 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0131 madhumāṁse ca yat pāpaṁ lākṣāvikrayaṇe tathā 13_020_0132 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0133 yo vedavikrayī vipraś catvare paṭhate tu yaḥ 13_020_0134 asaṁtoṣī ca yo vipro nityaṁ bhavati yācakaḥ 13_020_0135 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0136 matsarī gotrabhāvena bhūtānāṁ guṇanāśakaḥ 13_020_0137 kaumāraṁ cāpi bhartāraṁ yā nārī nānumanyate 13_020_0138 paradravyopayogena yajñaṁ kurvanti ye dvijāḥ 13_020_0139 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0140 svapākaṁ ca parityajya parapākaratāś ca ye 13_020_0141 ye saktā gurudāreṣu svāmidāreṣu ye narāḥ 13_020_0142 brāhmaṇo vr̥ṣalīṁ gatvā na tu tīrthāni sevate 13_020_0143 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0144 brāhmaṇaḥ kr̥tasaṁskāraḥ śūdraprekṣaṇakārakaḥ 13_020_0145 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0146 anr̥taṁ dhanasaṁbaddhe kūṭasākṣyaṁ vadanti ye 13_020_0147 yat pāpaṁ brahmahatyāyāṁ mātāpitr̥vadhena ca 13_020_0148 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0149 yat pāpaṁ lubdhakānāṁ ca mlecchānāṁ garadāyinām 13_020_0150 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0151 pādena spr̥śate gāś ca śirobhir na namanti ye 13_020_0152 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0153 goṣv avajñāṁ prakurvanti śapante tāḍayanti ca 13_020_0154 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0155 sakr̥d dattvā tu yaḥ kanyāṁ dvitīyāya prayacchati 13_020_0156 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0157 kathāyāṁ kriyamāṇāyām antarāyaṁ karoti yaḥ 13_020_0158 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0159 gr̥he yasyāgato vipro nirāśaḥ pratigacchati 13_020_0160 tena pāpena lipyāmi yat te ’haṁ nāgame punaḥ 13_020_0161 dvibhāryaḥ puruṣo yas tu ekāṁ snehena paśyati 13_020_0162 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0163 ekākī mr̥ṣṭam aśnāti yaḥ kaś cit puruṣādhamaḥ 13_020_0164 tena pāpena lipye ’haṁ yady ahaṁ nāgame punaḥ 13_020_0165 yas trīn hale balīvardān viṣamaṁ vāhayeta yaḥ 13_020_0166 tena pāpena lipye ’haṁ yadi nāyāṁ tavāntikam 13_020_0167 ity etaiḥ pātakair ghorair āgamiṣyāmy ahaṁ punaḥ 13_020_0168 labdhvā sa pratyayaṁ vyāghraḥ punar vacanam abravīt 13_020_0169 saṁjātaḥ pratyayo ’smākaṁ śapathair bahule tava 13_020_0170 kadā cin manyase gatvā mūrkho ’sau vañcito mayā 13_020_0171 loke ’smin nāstikāḥ ke cin mūrkhāḥ paṇḍitamāninaḥ 13_020_0172 bhrāmayanti ca te buddhiṁ cakrārūḍha ivekṣaṇam 13_020_0173 atathyāny api tathyāni darśayanty api peśalāḥ 13_020_0174 same nimnonnatānīva citraṁ karmavido janāḥ 13_020_0175 prāyaḥ kr̥tārtho loko ’yaṁ manyate nopakāriṇam 13_020_0176 vatsaḥ kṣīrakṣayaṁ dr̥ṣṭvā parityajati mātaram 13_020_0177 na taṁ paśyāmi loke ’smin kr̥te pratikaroti yaḥ 13_020_0178 sarvasya hi kr̥tārthasya matir anyā pravartate 13_020_0179 r̥ṣidevāsuragaṇaiḥ śapathāḥ kāryasiddhaye 13_020_0180 kr̥tāḥ parasparaṁ pūrvaṁ tan na manyāmahe katham 13_020_0181 satyenābhiśaped yas tu devāgnigurusaṁnidhau 13_020_0182 tasya vaivasvato rājā dharmasyārdhaṁ nikr̥ntati 13_020_0183 mā te buddhir bhaved evaṁ śapathair eva yantritā 13_020_0184 tenaivaṁ darśitaṁ pūrvaṁ yatheṣṭaṁ kuru sāṁpratam 13_020_0185 bahule gaccha paśya tvaṁ putrakaṁ putravatsale 13_020_0186 pāyayitvā ca taṁ vatsam avalihya ca mūrdhani 13_020_0187 mātaraṁ bhrātaraṁ dr̥ṣṭvā sakhīḥ svajanabāndhavān 13_020_0188 satyam evāgrataḥ kr̥tvā śīghram āgamanaṁ kuru 13_020=0188 bhīṣmaḥ 13_020_0189 evaṁ sā pratyayaṁ kr̥tvā bahulā satyavādinī 13_020_0190 anujñātā mr̥gendreṇa prayātā putravatsalā 13_020_0191 aśrupūrṇamukhī dīnā vepamānā suduḥkhitā 13_020_0192 kurarī niḥśvasantīva patitā śokasāgare 13_020_0193 kariṇīva hi nāgena gr̥hītā salilāśaye 13_020_0194 aśaktātmaparitrāṇe vilapantī muhur muhuḥ 13_020_0195 sā tu gopakulaṁ gatvā bahulā hr̥tavikramā 13_020_0196 śrutvātmavatsaṁ krośantaṁ paryadhāvata tanmukhī 13_020_0197 upāsarpata taṁ vatsaṁ bāṣpaparyākulekṣaṇā 13_020_0198 sa prāptāṁ mātaraṁ vatsaḥ śaṅkitaḥ paripr̥cchati 13_020_0199 na te paśyāmi saumyatvaṁ durmanā iva lakṣyase 13_020_0200 udvignā cāpi te dr̥ṣṭir bhītabhītā ca dr̥śyate 13_020=0200 bahulā 13_020_0201 piba putra stanaṁ mahyaṁ kāraṇaṁ yadi pr̥cchasi 13_020_0202 āgatā ca tava snehāt kuru tr̥ptiṁ yathepsitām 13_020_0203 apaścimam idaṁ vatsa durlabhaṁ mātr̥darśanam 13_020_0204 ekāham atha māṁ pītvā pratyūṣe kasya pāsyasi 13_020_0205 mayā tu putra gantavyaṁ śapathair āgatā hy aham 13_020_0206 kāmarūpasya vyāghrasya dātavyaṁ jīvitaṁ mayā 13_020_0207 bahulāyā vacaḥ śrutvā vatso vacanam abravīt 13_020_0208 ahaṁ tatra gamiṣyāmi yatra tvaṁ gantum icchasi 13_020_0209 ślāghyaṁ mamāpi maraṇaṁ tvayā saha na saṁśayaḥ 13_020_0210 ekākināpi martavyaṁ mayāvaśyaṁ tvayā vinā 13_020_0211 yadi māṁ sahitaṁ mātar vane vyāghro haniṣyati 13_020_0212 yā gatir mātr̥bhaktānāṁ dhruvaṁ sā me bhaviṣyati 13_020_0213 tasmād avaśyaṁ yāsyāmi tvayā saha na saṁśayaḥ 13_020_0214 atha mātaś ca tiṣṭha tvaṁ śapathāḥ santu te mama 13_020_0215 jananyā viprayuktasya jīvite kiṁ prayojanam 13_020_0216 anāthasya vane nityaṁ ko me nātho bhaviṣyati 13_020_0217 nāsti mātr̥samo bandhur bālānāṁ kṣīrapāyinām 13_020_0218 nāsti mātr̥samo nātho nāsti mātr̥samā gatiḥ 13_020_0219 nāsti mātr̥samaḥ sneho nāsti mātr̥samaṁ sukham 13_020_0220 nāsti mātr̥samo deva ihaloke paratra ca 13_020_0221 eṣa naḥ paramo dharmaḥ prajāpativinirmitaḥ 13_020_0222 ye tu tiṣṭhanti satputrās te yānti paramāṁ gatim 13_020_0223 mamaiva vihito mr̥tyur na tvaṁ putra gamiṣyasi 13_020_0224 na cāyam anyajīvānāṁ mr̥tyuḥ syād anyamr̥tyunā 13_020_0225 apaścimam imaṁ putra mātuḥ saṁdeśam uttamam 13_020_0226 anutiṣṭhasva madvākyaṁ tatra śuśrūṣaṇaṁ param 13_020_0227 vane jale ca vicaran mā pramādaṁ kariṣyasi 13_020_0228 pramādāt sarvabhūtāni vinaśyanti na saṁśayaḥ 13_020_0229 na ca lobhena vartavyaṁ viṣamasthaṁ tr̥ṇaṁ kva cit 13_020_0230 lobhād vināśaḥ sarveṣām iha loke paratra ca 13_020_0231 samudram aṭavīṁ yuddhaṁ viśanto lobhamohitāḥ 13_020_0232 lobhād akāryam atyugraṁ vidvān api samācaret 13_020_0233 lobhāt pramādād viśrambhāt tribhir vai badhyate pumān 13_020_0234 tasmāl lobhaṁ na kurvīta na pramādaṁ na viśvaset 13_020_0235 ātmā ca satataṁ putra rakṣitavyaḥ prayatnataḥ 13_020_0236 sarpebhyaḥ śvāpadebhyaś ca mlecchacorādisaṁkaṭe 13_020_0237 tiraścāṁ pāpajātīnām ekatra vasatām api 13_020_0238 viparītāni cittāni na jñāyante ha putraka 13_020_0239 nadīnāṁ nakhināṁ caiva śr̥ṅgiṇāṁ śastrapāṇinām 13_020_0240 viśvāso naiva kartavyaḥ strīṇāṁ veśyājanasya ca 13_020_0241 na viśvased aviśvaste viśvaste ’pi na viśvaset 13_020_0242 viśvāsād bhayam utpannaṁ mūlāny api nikr̥ntati 13_020_0243 na viśvaset svadehe ’pi calato jīvacetasaḥ 13_020_0244 tad vyaktimūḍham atyarthaṁ sadā suptaṁ vicārayet 13_020_0245 gandhaḥ sarvatra satatam āghrātavyaḥ prayatnataḥ 13_020_0246 gāvaḥ paśyanti gandhena vedaiḥ paśyanti brāhmaṇāḥ 13_020_0247 cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ 13_020_0248 naikas tiṣṭhed vane ghore dharmam ekaś ca cintayet 13_020_0249 na codvegas tvayā kāryaḥ sarvasya maraṇaṁ dhruvam 13_020_0250 yathā hi pathikaḥ kaś cic chāyām āśritya viśramet 13_020_0251 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ 13_020_0252 yatrānityaṁ jagat sarvaṁ tatraikaḥ śocyate katham 13_020_0253 vatsāntaḥśokam utsr̥jya madvākyam anupālaya 13_020_0254 śirasy āghrāya taṁ vatsam avalihya ca mūrdhani 13_020_0255 śokena mahatāviṣṭā bāṣpavyākulalocanā 13_020_0256 viniḥśvasantī mārgīva vyāghrāṇāṁ vaśam āgatā 13_020_0257 putrahīnā jagat sarvaṁ paśyanty andheva sābhavat 13_020_0258 mahāpaṅkavinirmagnā tiṣṭhanty evātra sīdati 13_020_0259 vilapya bahulā putram uvācedaṁ punar vacaḥ 13_020_0260 nāsti putrasamaḥ sneho nāsti putrasamaṁ sukham 13_020_0261 nāsti putrasamā prītir nāsti putrasamā gatiḥ 13_020_0262 aputrasya jagac chūnyam aputrasya gr̥haṁ kutaḥ 13_020_0263 putreṇa jayate lokān putreṇa narakaṁ jayet 13_020_0264 anr̥taṁ vadate lokaś candanaṁ kila śītalam 13_020_0265 putragātrapariṣvaṅgaś candanād api śītalaḥ 13_020_0266 digambaraṁ gatavrīḍaṁ jaṭilaṁ dhūlidhūsaram 13_020_0267 puṇyair vinā na paśyanti gaṅgādharam ivātmajam 13_020_0268 kiṁ candanena pīyūṣabindunā kiṁ kim indunā 13_020_0269 putragātrapariṣvaṅgapātraṁ gātraṁ bhaved yadi 13_020_0270 iti putraguṇān uktvā nirīkṣya ca muhur muhuḥ 13_020_0271 svamātaraṁ sakhīr gopān kramāt tān anupr̥cchati 13_020_0272 yūthasyāgre carantīṁ mām āsasāda mr̥gādhipaḥ 13_020_0273 muktāhaṁ tena śapathaiḥ kulaṁ dr̥ṣṭvāgamiṣyasi 13_020_0274 sāhaṁ bhavantaṁ saṁdraṣṭuṁ mātaraṁ svakulaṁ sutam 13_020_0275 āgatā satyavākyena punar yāsyāmi tatra ca 13_020_0276 mātaḥ kṣamasva tat sarvaṁ bālatve yat kr̥taṁ mayā 13_020_0277 nyāsas tavāyaṁ dauhitraḥ kim anyat prabravīmi te 13_020_0278 vipule campake dāme bhadre surabhi mālini 13_020_0279 vasudhāre śriye nande mahānande ghaṭasrave 13_020_0280 ajñānāj jñānato vāpi yad uktaṁ kva cid apriyam 13_020_0281 tat kṣamadhvaṁ mahābhāgāḥ paścād yac ca kr̥taṁ mayā 13_020_0282 sarvāḥ sarvaguṇopetāḥ sarvalokasya mātaraḥ 13_020_0283 sarvāḥ sarvapradā nityaṁ rakṣadhvaṁ mama bālakam 13_020_0284 anātham abalaṁ dīnaṁ sīdantaṁ mama putrakam 13_020_0285 mātr̥śokābhisaṁtaptaṁ bhaginyaḥ pālayiṣyatha 13_020_0286 bhaginīnām ayaṁ putraḥ sāṁprataṁ ca viśeṣataḥ 13_020_0287 bālo ’balābhiḥ sarvābhiḥ poṣyaḥ pālyaś ca putravat 13_020_0288 carantaṁ viṣame sthāne gacchantaṁ paragokule 13_020_0289 akāryeṣu pravartantaṁ he sakhyo vārayiṣyatha 13_020_0290 paraputrātmaputreṣu yāsāṁ cittaṁ samaṁ bhavet 13_020_0291 tā dhanyās tāḥ kr̥tārthāś ca tāḥ striyas tāś ca mātaraḥ 13_020_0292 modante devalokeṣu tā gāvas tāś ca yoṣitaḥ 13_020_0293 yāḥ pālayanty anāthāṁś ca paraputrān ātmaputravat 13_020_0294 tasmād anāthaṁ matputraṁ putravat pālayiṣyatha 13_020_0295 rakṣadhvaṁ ca mahābhāgā yāsyāmi satyasaṁśrayāt 13_020_0296 yataḥ sarvasya jātasya sthitaṁ maraṇam agrataḥ 13_020_0297 na cāsmadgamane manyuḥ sakhyaḥ kāryaḥ kathaṁ cana 13_020_0298 śrutvaitad bahulāvākyaṁ mātā sakhyaś ca vihvalāḥ 13_020_0299 viṣādaṁ paramaṁ jagmur idam ūcuḥ suvismitāḥ 13_020_0300 aho sumahad āścaryaṁ yad vyāghravadanaṁ mahat 13_020_0301 praveṣṭum udyatā bhīmaṁ bahulā satyavākyataḥ 13_020_0302 śapathaiḥ satyavākyena vañcayitvā yato bhayam 13_020_0303 nāśitavyaṁ prayatnena tat kathaṁ gamyate punaḥ 13_020_0304 bahule naiva gantavyaṁ dharmo ’yaṁ katamas tava 13_020_0305 yad bālaṁ svakulaṁ tyaktvā satyalobhena gamyate 13_020_0306 atra gāthāḥ purā gītā r̥ṣibhis tattvadarśibhiḥ 13_020_0307 prāṇatyāge samutpanne śapathair nāsti pātakam 13_020_0308 uktvānr̥taṁ bhaved yatra prāṇināṁ prāṇarakṣaṇam 13_020_0309 anr̥taṁ tatra vai satyaṁ satyaṁ caivānr̥taṁ bhavet 13_020_0310 kāminīṣu vivāheṣu gavāṁ kārye tathaiva ca 13_020_0311 brāhmaṇābhyupapattau ca śapathair nāsti pātakam 13_020=0311 bahulā 13_020_0312 pareṣāṁ prāṇarakṣārthaṁ vadāmy evānr̥taṁ vacaḥ 13_020_0313 nātmārtham utsahe vaktuṁ svalpam apy anr̥taṁ kva cit 13_020_0314 ekaḥ saṁśliṣyate garbhe jāyetaiko mriyeta ca 13_020_0315 bhuṅkte caikaḥ sukhaṁ duḥkhaṁ mātaḥ satyaṁ vadāmy aham 13_020_0316 satye pratiṣṭhito loko dharmaḥ satye pratiṣṭhitaḥ 13_020_0317 udadhiḥ satyavākyena maryādāṁ na vilaṅghati 13_020_0318 viṣṇave pr̥thivīṁ dattvā baliḥ pātālam āśritaḥ 13_020_0319 chadmanā ca balir baddhaḥ satyavākyena tiṣṭhati 13_020_0320 pravardhamānaḥ śailendraḥ śatayojanam ucchritaḥ 13_020_0321 satyena saṁsthito vindhyo na pravr̥ddhaḥ sa sāṁpratam 13_020_0322 svargāpavarganarakāḥ sarve vāci pratiṣṭhitāḥ 13_020_0323 yas tāṁ lopayate vācam aśeṣaṁ tena lopitam 13_020_0324 yo ’nyathā santam ātmānam anyathā satsu bhāṣate 13_020_0325 kiṁ tena na kr̥taṁ pāpaṁ coreṇātmāpahāriṇā 13_020_0326 tasmān naivāham ātmānam asatyena ca lopaye 13_020_0327 yāsyāmi narakaṁ ghoraṁ vilopyātmānam ātmanā 13_020_0328 agādhe vipule śuddhe satyatīrthe kṣamāhrade 13_020_0329 snātvā pāpavinirmuktaḥ prayāti paramāṁ gatim 13_020_0330 aśvamedhasahasraṁ ca satyaṁ ca tulayā dhr̥tam 13_020_0331 aśvamedhasahasrād dhi satyam eva viśiṣyate 13_020_0332 satyaṁ sādhu tapaḥ śrutaṁ ca paramaṁ kleśādibhir varjitaṁ 13_020_0333 svādhīnaṁ ca sudurlabhaṁ ca jagataḥ sādhāraṇaṁ bhūṣaṇam 13_020_0334 sādhūnāṁ nikaṣaṁ satāṁ kuladhanaṁ sarvāśramāṇāṁ balaṁ 13_020_0335 yan mleccho ’pi vidhāya gacchati divaṁ tat tyajya tiṣṭhet katham 13_020=0335 sakhyaḥ 13_020_0336 bahule tvaṁ namaskāryā sarvair api surāsuraiḥ 13_020_0337 mā tvaṁ paramasatyena prāṇāṁs tyajasi dustyajān 13_020_0338 brūmaḥ kim atra kalyāṇi yā tvaṁ dharmadhuraṁdharā 13_020_0339 tyāgenānena yat prāpyaṁ trailokye kaḥ samo ’sti te 13_020_0340 adhiyogaṁ ca paśyāmas tyāgād asmāt sutena te 13_020_0341 na hi kalyāṇacittānām āpadaḥ santi kutra cit 13_020_0342 dr̥ṣṭvā gopāñjanaṁ sarvaṁ parikramya ca gokulam 13_020_0343 bahulā prasthitā devān vr̥kṣāṁś cāpr̥cchya tān punaḥ 13_020_0344 kṣitiṁ ca jalam agniṁ ca vāyuṁ khārkaniśākaram 13_020_0345 daśadigdevatām adrīn nakṣatrāṇi grahāṁs tathā 13_020_0346 sarvān vijñāpayāmy adya praṇipatya muhur muhuḥ 13_020_0347 svaiḥ svaiḥ prabhāvai rakṣadhvam anāthaṁ mama vatsakam 13_020_0348 karuṇāhitacittānāṁ na syāt parajano yataḥ 13_020_0349 tasmāt karuṇayā bālam anāthaṁ pālayiṣyatha 13_020_0350 ye saṁśritā vane siddhāḥ sarvāś ca vanadevatāḥ 13_020_0351 vane carantaṁ me bālaṁ te rakṣantu sutaṁ mama 13_020_0352 campakāśokapuṁnāgasaralārjunakiṁśukāḥ 13_020_0353 śr̥ṇvantu pādapāḥ sarve saṁdeśaṁ mama viklavam 13_020_0354 bālam ekākinaṁ dīnaṁ carantaṁ viṣame vane 13_020_0355 rakṣadhvaṁ vatsakaṁ bālaṁ snehāt putram ivaurasam 13_020_0356 mātāpitr̥vinirmuktam anāthaṁ dīnam āturam 13_020_0357 vicarantam imāṁ bhūmiṁ krandamānaṁ suduḥkhitam 13_020_0358 tasyehākrandamānasya matputrasya mahāvane 13_020_0359 mātr̥śokābhibhūtasya kṣutpipāsāturasya ca 13_020_0360 nyastasyaikākinaḥ śūnyaṁ jagat sarvaṁ prapaśyataḥ 13_020_0361 caramāṇasya kartavyaṁ sānukrośasya rakṣaṇam 13_020_0362 evaṁ saṁdiśya bahulā putrasnehavaśaṁ gatā 13_020_0363 śokāgninātisaṁtaptā chinnāśā putradarśane 13_020_0364 viyuktā cakravākīva lateva patitā taroḥ 13_020_0365 andheva yaṣṭirahitā praskhalantī pade pade 13_020_0366 gatvā tu sā punas tatra yatrāsau piśitāśanaḥ 13_020_0367 āste visphūrjitamukhas tīkṣṇadaṁṣṭro bhayānakaḥ 13_020_0368 vyāghraṁ dr̥ṣṭvā tu sā dhenur idaṁ vacanam abravīt 13_020_0369 āgatāhaṁ mahābhāga satyadharmavyavasthayā 13_020_0370 kuru tr̥ptiṁ yathākāmaṁ mama māṁsena sāṁpratam 13_020_0371 tarpayasva svabhūtāni pañcāsya śoṇitena me 13_020=0371 vyāghraḥ 13_020_0372 svāgataṁ tava kalyāṇi bahule satyavādini 13_020_0373 na hi satyavatāṁ kiṁ cid aśubhaṁ vidyate kva cit 13_020_0374 tvayoktaṁ bahule pūrvaṁ satyāt pratyāgatā punaḥ 13_020_0375 tena naḥ kautukaṁ jātaṁ prāptāgacchet kathaṁ punaḥ 13_020_0376 anyathā māṁ samāsādya jīvantī yāsyase katham 13_020_0377 tac ca naḥ kautukaṁ pūrṇaṁ dr̥ṣṭaṁ satyaṁ gavāṁ mayā 13_020_0378 tasmād anena satyena vimuktāsi mayādhunā 13_020_0379 satye pratiṣṭhitā lokā dharmaḥ satye pratiṣṭhitaḥ 13_020_0380 satye pratiṣṭhitaṁ jñānaṁ sarvaṁ satye pratiṣṭhitam 13_020_0381 satyena devās tuṣyanti satyena pitaras tathā 13_020_0382 satyena r̥ṣayaḥ siddhāḥ sarvaṁ satye pratiṣṭhitam 13_020_0383 dhanyā gāvaḥ kṣitir dhanyā dhanyā tvam api dhenuke 13_020_0384 dhanyaḥ sa rājā yatra tvaṁ vasase satyavādini 13_020_0385 dhanyaḥ sarāṣṭraḥ satr̥ṇaḥ prāṇivr̥kṣasamanvitaḥ 13_020_0386 cacāra bahulā yatra diṣṭyā pāpavināśinī 13_020_0387 te dhanyās te kr̥tārthāś ca tair eva sukr̥taṁ kr̥tam 13_020_0388 taiḥ prāptaṁ janmanaḥ sāraṁ ye pibanti gavāṁ payaḥ 13_020_0389 mr̥gendraḥ pratyayaṁ gatvā vismayaṁ paramaṁ gataḥ 13_020_0390 pratyādeśo ’yam asmākaṁ sarvair devaiḥ pradarśitaḥ 13_020_0391 tat kariṣyāmy ahaṁ karma yena mokṣyāmi kilbiṣāt 13_020_0392 mayā jīvasahasrāṇi bhakṣitāni hatāni ca 13_020_0393 gatiṁ kāṁ nu gamiṣyāmi dr̥ṣṭvā gosatyam īdr̥śam 13_020_0394 ahaṁ pāpī durācāro nr̥śaṁso jīvaghātakaḥ 13_020_0395 kām̐l lokān hi gamiṣyāmi kr̥tvā karma sudāruṇam 13_020_0396 gamiṣye puṇyatīrthāni kariṣye kāyaśodhanam 13_020_0397 patiṣye girim āsādya viśe vāpi hutāśanam 13_020_0398 bahule yan mayā kāryaṁ tapaḥ pāpaviśuddhaye 13_020_0399 tad ādeśaya saṁkṣepān na kālo vistarasya me 13_020=0399 bahulā 13_020_0400 tapaḥ kr̥te praśaṁsanti tretāyāṁ yajñakarma ca 13_020_0401 dvāpare dhyānayogaṁ ca dānam ekaṁ kalau yuge 13_020_0402 sarveṣām eva dānānām idam evaikam uttamam 13_020_0403 abhayaṁ sarvabhūtānāṁ nāsti dānam ataḥ param 13_020_0404 carācarāṇāṁ bhūtānām abhayaṁ yaḥ prayacchati 13_020_0405 sa sarvabhayanirmuktaḥ paraṁ brahmādhigacchati 13_020_0406 nāsty ahiṁsāparaṁ dānaṁ nāsty ahiṁsāparo damaḥ 13_020_0407 yathā hastipadenānyat padaṁ sarvaṁ pralīyate 13_020_0408 sarve dharmās tathā vyāghra vidhīyante hy ahiṁsayā 13_020_0409 yogavr̥kṣasya yā chāyā tāpatrayavināśinī 13_020_0410 dharmajñānasupuṣpasya svargamokṣaphalasya ca 13_020_0411 duḥkhatrayārkasaṁtaptaś chāyāṁ yogataroḥ śritaḥ 13_020_0412 na badhyate punar duḥkhaiḥ prāpya nirvāṇam uttamam 13_020_0413 ity evaṁ paramaṁ śreyaḥ kīrtitaṁ te samāsataḥ 13_020_0414 jñātaṁ caitat tvayā sarvaṁ kevalaṁ māṁ hi pr̥cchasi 13_020=0414 vyāghraḥ 13_020_0415 ahaṁ devaiḥ purā sarvair vyāghrarūpeṇa pātitaḥ 13_020_0416 tatra prāṇivadhe ghore aśeṣaṁ mama vismr̥tam 13_020_0417 tvatsaṁparkopadeśena saṁjātaṁ smaraṇaṁ punaḥ 13_020_0418 muktaśāpaś ca saṁjātaḥ prasādāt tava dhenuke 13_020_0419 bahule gaccha tuṣṭo ’smi putreṇa sahitā bhava 13_020_0420 tvaṁ cāpy anena satyena gamiṣyasi parāṁ gatim 13_020_0421 tato yogaṁ samāśritya vyāghras tadgatamānasaḥ 13_020_0422 prāṇāyāmaiḥ svakaṁ dehaṁ parityajya divaṁ gataḥ 13_020_0423 sarvapāpaviśuddhātmā yogaiśvaryasamanvitaḥ 13_020_0424 vimāne haṁsasaṁyukte mahatā apsarogaṇaiḥ 13_020_0425 vimānasaṁsthitaṁ dr̥ṣṭvā vismayaṁ paramaṁ gataḥ 13_020_0426 bahulā hr̥ṣṭatuṣṭāṅgī gokulaṁ punar āgatā 13_020_0427 āgatya ca yathāvr̥ttaṁ vyāghrasaṁvādam uttamam 13_020_0428 sakhībhyaḥ kathayām āsa putrasya ca viśeṣataḥ 13_020_0429 bahulā putrasaṁyuktā suprītā sunirākulā 13_020_0430 godhanair vr̥ṣabhair vatsair gopagopījanair vr̥tā 13_020_0431 vicacārāṭavīṁ sarvām aśeṣabhayavarjitā 13_020_0432 yatheṣṭaceṣṭam abhavad gokulaṁ tatprabhāvataḥ 13_020_0433 sarāṣṭrabhr̥tyarājānaṁ sāntaḥpuraparicchadam 13_020_0434 sarvān gopāṁś ca tān dr̥ṣṭvā gopīgomaṇḍalāni ca 13_020_0435 iti saṁgr̥hya tān sarvān bahulā prasthitā divam 13_020_0436 mahāvimānaiḥ śrīmadbhir asaṁkhyaiḥ sarvatovr̥tam 13_020_0437 prāpya svargaṁ kramād ūrdhvam aśeṣaiḥ sahitā punaḥ 13_020_0438 upary upari lokānāṁ gatvā golokam āsthitā 13_020_0439 tatra saṁbhogasaṁkīrṇe asaṁkhyātaiḥ purottamaiḥ 13_020_0440 krīḍate sahitā sarvair yāvad ābhūtasaṁplavam 13_020=0440 bhīṣmaḥ 13_020_0441 ity etat satyavākyasya māhābhāgyam udāhr̥tam 13_020_0442 yaḥ paṭhec chr̥ṇuyād vāpi svargalokaṁ sa gacchati 13_020_0443 bahulāvyāghrasaṁvādaṁ yaḥ paṭhet satataṁ dvijaḥ 13_020_0444 śr̥ṇuyād ekacittaś ca sa vyāghrair nābhibhūyate 13_020_0445 viyuktā yā sutair nārī naro vāpi paṭhet sadā 13_020_0446 so ’pi pāpair vinirmuktaḥ putrair bhavati saṁgataḥ 13_020_0447 yaḥ paṭhet prātar utthāya caturdaśyaṣṭamīṣu ca 13_020_0448 satāṁ puṇyakr̥tāṁ lokān gacchate nātra saṁśayaḥ 13_020_0449 gavāṁ goṣṭhe ca paṭhatāṁ govr̥ddhir nātra saṁśayaḥ 13_020_0450 kṣetramadhye ca paṭhatāṁ sasyavr̥ddhiḥ prajāyate 13_020_0451 gr̥hamadhye ca paṭhatāṁ bālānāṁ śāntivardhanam 13_020_0452 bhaved grahābhibhūtānāṁ rakṣām etāṁ ca yaḥ paṭhet 13_020_0453 durgeṣu paṭhatāṁ nityam aṭavyāyataneṣu ca 13_020_0454 divā vā yadi vā rātrau na bhayaṁ vidyate kva cit 13_020_0455 duḥsvapnāriṣṭadurmitraṁ śrutvedaṁ saṁpraṇaśyati 13_020_0456 vandhyāyāś ca bhavet putraḥ saṁmataś ca patir bhavet 13_020_0457 kumārī ca sadā śr̥ṇvan vīraṁ patim avāpnuyāt 13_020_0458 nārī vā puruṣo vāpi durbhagaḥ subhago bhavet 13_020_0459 gavāṁ parvasu bhaktyā ca māhātmyaṁ purataḥ paṭhet 13_020_0460 sa govr̥ddhim avāpnoti golokaṁ caiva gacchati 13_020=0460 Colophon.