% Mahābhārata: supplementary passages - Strīparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 11, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 11*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 11*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % 11.1.8 % For 8d, S subst.: 11*0002_01 ye cānye ’nucarā hatāḥ 11*0002_02 pretakāryāṇi sarvāṇi kārayasva narādhipa % 11.1.23 % After 23, K3 Ñ1 % B Dn D1.3.4.6.7.9 ins.: 11*0003_01 asinaivaikadhāreṇa svabuddhyā tu viceṣṭitam 11*0003_02 prāyaśo ’vr̥ttasaṁpannāḥ satataṁ paryupāsitāḥ % 11.1.25 % After 25ab, N (Ś2 K4 % D8 missing) ins.: 11*0004_01 droṇasya ca mahārāja kr̥pasya ca śaradvataḥ 11*0004_02 kr̥ṣṇasya ca mahābāho nāradasya ca dhīmataḥ 11*0004_03 r̥ṣīṇāṁ ca tathānyeṣāṁ vyāsasyāmitatejasaḥ % After 25, Ś1 K (K4 missing) Ñ1 B1.2.4 Dn2 % D1-4.6.7.9 ins.: 11*0005_01 alpabuddhir ahaṁkārī nityaṁ yuddham iti bruvan 11*0005_02 krūro durmarṣaṇo nityam asaṁtuṣṭaś ca vīryavān 11*0005_03 śrutavān asi medhāvī satyavāṁś caiva nityadā 11*0005_04 na muhyantīdr̥śāḥ santo buddhimanto bhavādr̥śāḥ % 11.2.2 % For 2cd, % Ñ1 B D (except D2; D8 missing) S subst.: 11*0006_01 eṣā vai sarvasattvānāṁ lokeśvara parā gatiḥ % 11.2.5 % After 5, K3 Ñ1 B D % (except D2; D8 missing) ins.: 11*0007_01 abhāvādīni bhūtāni bhāvamadhyāni bhārata 11*0007_02 abhāvanidhanāny eva tatra kā paridevanā 11*0007_03 na śocan mr̥tam anveti na śocan mriyate naraḥ 11*0007_04 evaṁ sāṁsiddhike loke kimartham anuśocasi 11*0007_05 kālaḥ karṣati bhūtāni sarvāṇi vividhāny uta 11*0007_06 na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama 11*0007_07 yathā vāyus tr̥ṇāgrāṇi saṁvartayati sarvaśaḥ 11*0007_08 tathā kālavaśaṁ yānti bhūtāni bharatarṣabha 11*0007_09 ekasārthaprayātānāṁ sarveṣāṁ tatra gāminām 11*0007_10 yasya kālaḥ prayāty agre tatra kā paridevanā % 11.2.11 % After 11, N (Ś2 K4 D8 missing) % ins.: 11*0008_01 śarīrāgniṣu śūrāṇāṁ juhuvus te śarāhutīḥ 11*0008_02 hūyamānāñ śarāṁś caiva sehus tejasvino mithaḥ 11*0008_03 evaṁ rājaṁs tavācakṣe svargyaṁ panthānam uttamam 11*0008_04 na yuddhād adhikaṁ kiṁ cit kṣatriyasyeha vidyate 11*0008_05 kṣatriyās te mahātmānaḥ śūrāḥ samitiśobhanāḥ 11*0008_06 āśiṣaḥ paramāḥ prāptā na śocyāḥ sarva eva hi 11*0008_07 ātmānam ātmanāśvāsya mā śucaḥ puruṣarṣabha 11*0008_08 nādya śokābhibhūtas tvaṁ kāryam utsraṣṭum arhasi % 11.2.14 % After 14, N (Ś2 K4 D8 missing) ins.: 11*0009_01 kālaḥ pacati bhūtāni kālaḥ saṁharate prajāḥ 11*0009_02 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ % 11.2.18 % After 18ab, B1.4 S ins.: 11*0010_01 alabdhalābhāḥ kliśyante labdhalābhānupātinaḥ % 11.2.23 % After 23, N (Ś2 K4 D8 missing) ins.: 11*0011_01 yena yena śarīreṇa yad yat karma karoti yaḥ 11*0011_02 tena tena śarīreṇa tat tat phalam upāśnute 11*0011_03 ātmaiva hy ātmano mitram ātmaiva ripur ātmanaḥ 11*0011_04 ātmaiva hy ātmanaḥ sākṣī kr̥tasyāpakr̥tasya ca 11*0011_05 śubhena karmaṇā saukhyaṁ duḥkhaṁ pāpena karmaṇā 11*0011_06 kr̥taṁ bhavati sarvatra nākr̥taṁ bhujyate kva cit 11*0011_07 na hi jñānaviruddheṣu bahvapāyeṣu karmasu 11*0011_08 mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ % 11.3.4 % After 4, N (Ś2 K4 D8 missing) % ins.: 11*0012_01 yadā prājñāś ca mūḍhāś ca dhanavanto ’tha nirdhanāḥ 11*0012_02 sarve pitr̥vaśaṁ prāpya svapanti vigatajvarāḥ 11*0012_03 nirmāṁsair asthibhūyiṣṭhair gātraiḥ snāyunibandhanaiḥ 11*0012_04 kiṁ viśeṣaṁ prapaśyanti tatra teṣāṁ pare janāḥ 11*0012_05 yena pratyavagaccheyuḥ kularūpaviśeṣaṇam 11*0012_06 kasmād anyonyam icchanti vipralabdhadhiyo narāḥ % 11.3.16 % For 16cd, Ś1 K (K4 missing) D2.5 subst., while % B1.2.4 ins. after 16cd: 11*0013_01 jñānayogena mahatā samuttīrṇā maharṣayaḥ % 11.4.2 % After 2, B1.4 ins.: 11*0014_01 tatas tu vāyuvegena kalalaṁ kiṁ cid antaram % 11.4.8 % After 8, N (Ś2 K4 % D8 missing) ins.: 11*0015_01 tadā na vetti caivāyaṁ prakurvan sādhv asādhunī % K3 Ñ1 B D (except D2; D8 missing) cont.: % while S ins. after 8 (cf. v.l. 10): 11*0016_01 tathaiva parirakṣyanti ye dhyānapariniṣṭhitāḥ % 11.4.13 % Ñ1 B Dn % D1.3-7.9 S ins. after 13: K3, after the second occur- % rence of 13cd: 11*0017_01 yadā prājñāś ca mūḍhāś ca dhanavanto ’tha nirdhanāḥ 11*0017_02 kulīnāś cākulīnāś ca mānino ’thāpy amāninaḥ 11*0017_03 sarve pitr̥vanaṁ prāptāḥ svapanti vigatatvacaḥ 11*0017_04 nirmāṁsair asthibhūyiṣṭhair gātraiḥ snāyunibandhanaiḥ 11*0017_05 kiṁ viśeṣaṁ prapaśyanti tatra teṣāṁ pare janāḥ 11*0017_06 yena pratyavagaccheyuḥ kularūpaviśeṣaṇam 11*0017_07 yadā sarve samaṁ nyastāḥ svapanti dharaṇītale 11*0017_08 kasmād anyonyam icchanti pralabdhum iha durbudhāḥ 11*0017_09 pratyakṣaṁ ca parokṣaṁ ca yo niśamya śrutiṁ tv imām % 11.5.4 % After 4ab, K1.2 % D4.5 ins.: 11*0018_01 piśitādair atibhayair mahogrākr̥tibhis tathā % 11.5.5 % Ś1 K0-3.5 B4 % D2.5 subst. for 5cd: D6 (before corr.).7 ins. after % 5cd: 11*0019_01 vepathuś cābhavad gātre romaharṣaś ca bhārata % 11.5.13 % For 13ab, T1 G1 subst.: T2 ins. % after 12: 11*0020_01 tathā tatraiva cāyāto dantī daḷitaparvataḥ % On the other hand, K0 (marg.).3 Dn2 D1.3-7.9 % ins. after 13ab: 11*0021_01 kūpamadhye mahānāgam apaśyata mahābalam % 11.6.12 % K1.2 % Dn2 D1.3.4.5(?).6 ins. after 12: D2 (om. 12) % ins. after 11: 11*0022_01 śatāt sahasrāl lakṣād vā nirvedo yasya jāyate 11*0022_02 mohayanti bhr̥śaṁ kāmā mandānāṁ viṣayaiṣiṇām % 11.7.14 % K1.2 D1.2.4 ins. after the repetition of 14cd: % K3, after 14ab: Dn1 D6.7 after 15ab: Dn2 D3, % after 14cd: D5, after the repetition of 14ab: D9 % (om. line 1), after 14: 11*0023_01 bhramamāṇā na muhyanti saṁsāre na bhramanti te 11*0023_02 saṁsāre bhramatāṁ rājan duḥkham etad dhi jāyate 11*0023_03 tasmād asya nivr̥ttyarthaṁ yatnam evācared budhaḥ 11*0023_04 upekṣā nātra kartavyā śataśākhaḥ pravardhate 11*0023_05 yatendriyo naro rājan krodhalobhanirākr̥taḥ 11*0023_06 saṁtuṣṭaḥ satyavādī yaḥ sa śāntim adhigacchati % 11.7.17 % K3 Ñ1 B Dn D1.4.6.7.9 Cd ins. after % 17 (K3 after 23*: D3 [om. 17] after 16ab): 11*0024_01 jñānauṣadham avāpyeha dūrapāraṁ mahauṣadham 11*0024_02 chindyād duḥkhamahāvyādhiṁ naraḥ saṁyatamānasaḥ % 11.7.18 % After 18, B ins. (B3 after % 18ab): 11*0025_01 tathātmamātr̥putrādir na duḥkhāni vyapohati % 11.7.20 % After 20, K0 m.3 Ñ1 B Dn D1.3-7.9 % ins. (K3 after 24*): 11*0026_01 abhayaṁ sarvabhūtebhyo yo dadāti mahīpate 11*0026_02 sa gacchati paraṁ sthānaṁ viṣṇoḥ padam anāmayam 11*0026_03 na tat kratusahasreṇa nopavāsaiś ca nityaśaḥ 11*0026_04 abhayasya ca dānena yat phalaṁ prāpnuyān naraḥ 11*0026_05 na hy ātmanaḥ priyataraṁ kiṁ cid bhūteṣu niścitam 11*0026_06 aniṣṭaṁ sarvabhūtānāṁ maraṇaṁ nāma bhārata 11*0026_07 tasmāt sarveṣu bhūteṣu dayā kāryā vipaścitā 11*0026_08 nānāmohasamāyuktā buddhijālena saṁvr̥tāḥ 11*0026_09 asūkṣmadr̥ṣṭayo mandā bhrāmyante tatra tatra ha 11*0026_10 susūkṣmadr̥ṣṭayo dhīrā vrajanti brahma śāśvatam % On the other hand, S ins. after 20: 11*0027_01 evaṁ jñātvā mahāprājña sa teṣām aurdhvadaihikam 11*0027_02 kartum arhasi tenaiva phalaṁ prāpsyasi vai sukham % 11.8.9 % After 9ab, Ś2 % K1-3 B Dn D1-7.9 ins.: 11*0028_01 tasyāntaṁ nādhigacchāmi r̥te prāṇaviparyayāt % 11.8.29 % K0 (marg.) Dn D1.4-7.9 ins. after % 29cd: D3, after 30: 11*0029_01 yādr̥śo jāyate rājā tādr̥śo ’sya jano bhavet 11*0029_02 adharmo dharmatāṁ yāti svāmī ced dhārmiko bhavet 11*0029_03 svāmino guṇadoṣābhyāṁ bhr̥tyāḥ syur nātra saṁśayaḥ 11*0029_04 duṣṭaṁ rājānam āsādya gatās te tanayā nr̥pa % 11.9 % Before 11.9.1., Ś K0.4 Dn1 D1.4 ins. the in- % troductory mantra: 11*0030_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 11*0030_02 devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet % 11.9.2 % For 2, Ś K Ñ1 B Dn D1-6.8.9 subst.: 11*0031_01 vidurasya tu tad vākyaṁ śrutvā tu puruṣarṣabhaḥ 11*0031_02 yujyatāṁ yānam ity uktvā punar vacanam abravīt % 11.10.7 % After 7, S ins.: 11*0032_01 sarve hy abhimukhāḥ śūrā yudhyamānā hatāribhiḥ % 11.10.23 % Ś2 K1-3.5 Ñ1 B Dn D1-6.8.9 ins. % after 23: Ś1 K0.4 (which om. 23) after 22: 11*0033_01 samāsādyātha vai drauṇiṁ pāṇḍuputrā mahārathāḥ 11*0033_02 vyajayanta raṇe rājan vikramya tadanantaram % 11.11.15 % After 15ab, K1.2 Dn1.n2 (marg.) D2-4 ins.: 11*0034_01 pūrvam ānāyitā rājan kr̥ṣṇenākliṣṭakarmaṇā 11*0034_02 duryodhanena yā pūrvaṁ kāritā pratimāyasī 11*0034_03 yogyābhūmau śramārthāya bhīmam uddiśya cetasā % 11.12.3 % After 3a, K1-3.5 Ñ1 B Dn % D1-6.8.9 S ins.: 11*0035_01 samarthaḥ san balābale 11*0035_02 ātmāparādhāt kasmāt tvaṁ kuruṣe kopam īdr̥śam 11*0035_03 uktavāṁs tvāṁ tadaivāhaṁ bhīṣmadroṇau ca bhārata 11*0035_04 viduraḥ saṁjayaś caiva tvaṁ tu rājan na tat kr̥thāḥ 11*0035_05 sa vāryamāṇo nāsmākaṁ % 11.13.10 % For % 10ab, S subst.: 11*0036_01 vācā vyatīte mā krodhe manaḥ kuru yaśasvini % For % 10cd, K1.2 D2 subst.: 11*0037_01 svaireṣv api ca kalyāṇi smarāmi subalātmaje % After 10, Ś1.2 (marg.) K0.3.4 Ñ1 B Dn D1. % 3-6.8.9 S ins.: 11*0038_01 vigrahe tumule rājñāṁ gatvā pāram asaṁśayam 11*0038_02 jitaṁ pāṇḍusutair yuddhe nūnaṁ dharmas tato ’dhikaḥ % K3 Ñ1 B Dn D1.3-6.8.9 S cont.: K1.2 D2 ins. % after 9: 11*0039_01 kṣamāśīlā purā bhūtvā sādya na kṣamase katham 11*0039_02 adharmaṁ jahi dharmajñe yato dharmas tato jayaḥ % 11.14.3 % After 3, K1-3.5 Ñ1 B D1.3.4.6. % 8.9 T1 G M1.3.4 ins.: 11*0040_01 adharmeṇa jitaḥ pūrvaṁ tena cāpi yudhiṣṭhiraḥ 11*0040_02 nikr̥tāś ca sadaiva sma tato viṣamam ācaram % 11.14.15 % After 15, D4 % ins. 42*; while S ins. after 15: 11*0041_01 mā kr̥thā hr̥di tan mātar na tat pītaṁ mayānaghe % 11.14.16 % D3.5 ins. after % 16: K1.2 D2 (all om. 15c-16d) after 15ab: D4 % after 15: 11*0042_01 yat tu saṁjñām akaravaṁ pibāmy asr̥g ahaṁ ruṣā 11*0042_02 dantoṣṭhaṁ nābhicakrāma rudhiraṁ me ca mā śucaḥ 11*0042_03 nāsr̥k pātuṁ tvayā śakyaṁ mama saṁgrāmamūrdhani 11*0042_04 vr̥thā garjasi mūḍhas tvaṁ nistoyas toyado yathā 11*0042_05 tad evaṁ bruvamāṇasya tava sūno ’lpacetasaḥ (sic) 11*0042_06 vibhidya hr̥dayaṁ pītaṁ rākṣasyā mama bhāryayā % On the other hand, S ins. after 16: 11*0043_01 na pratijñām akaravaṁ pibāmy asr̥g arer iti % 11.14.19 % After 19, K1.2 Dn1 D1-6.8.9 ins.: 11*0044_01 adhunā kiṁ tu doṣeṇa pariśaṅkitum arhasi % 11.16.25 % After 25ab, T M ins.: 11*0045_01 tvayā tu sādhitaṁ karma puṣkarākṣa mahādyute % 11.16.45 % After 45, K1.2 % Dn1 D1 (marg. sec. m.).2-6.8 ins.: 11*0046_01 śyāmānāṁ varavarṇānāṁ gaurīṇām ekavāsasām 11*0046_02 duryodhanavarastrīṇāṁ paśya vr̥ndāni keśava 11*0046_03 aśrulālāmbubhiḥ siktaṁ siktaṁ śīkaravāribhiḥ 11*0046_04 duryodhanavarastrīṇāṁ sicyate nayanāmbubhiḥ % 11.16.55 % After % 55, the Bom. ed. alone ins.: 11*0047_01 babhūva bharataśreṣṭha prāṇibhir gatajīvitaiḥ % 11.16.59 % After 59e, % K1-3.5 Dn1 D2.3.5 T G1 M ins.: 11*0048_01 samābhāṣya janārdanam 11*0048_02 gāndhārī putraśokārtā % On the other hand, Dn2 ins. after 59e: 11*0049_01 gāndhārī duḥkhakarśitā 11*0049_02 śayānaṁ vīraśayane % 11.17.6 % After 6ab, G3 ins.: 11*0050_01 ity evam abruvaṁ naivaṁ yataḥ kr̥ṣṇas tato jayaḥ % 11.17.11 % After 11, K3 Ñ1 B D1.3.4.6.8.9 ins.: 11*0051_01 yaṁ purā paryupāsīnā ramayanti varastriyaḥ 11*0051_02 taṁ vīraśayane suptaṁ ramayanty aśivāḥ śivāḥ % 11.18.27 % After 27, K2 ins.: 11*0052_01 kāntāsaṅgamukhasparśanidrayāvālikāmukhaḥ (sic) % 11.19.9 % After % 9ab, M2-4 ins.: 11*0053_01 vibhāti nihatasyāpi śvāpadair ardhabhakṣitam % 11.20.13 % After % 13, K1-3 Ñ1 B Dn D1-6.8.9 G ins.: 11*0054_01 na smarāmy aparādhaṁ te kiṁ māṁ na pratibhāṣase 11*0054_02 nanu māṁ tvaṁ purā dūrād abhivīkṣyābhibhāṣase % 11.20.15 % After 15e, % B1.2 ins.: 11*0055_01 taṁ gr̥dhrāḥ paryupāsate 11*0055_02 sākṣān maghavataḥ pautraṁ % 11.20.26 % For 26cd, K2 subst.: 11*0056_01 subhadrāṁ bhadracarita smarethās tridivaṁ gataḥ % 11.20.32 % After 32cd, T G1 M ins.: 11*0057_01 kārṣṇinābhihataṁ kr̥ṣṇa lakṣmaṇaṁ priyadarśanam % 11.22.11 % After 11ab, D5 ins.: 11*0058_01 duḥṣalāṁ mānuṣaṁ te (sic) rakṣamāṇā mahābhujam % 11.23.2 % Ś1 % K Ñ1 B1.2.4 Dn2 D2 S ins. after 2: D3.6 after % 11.22.13: 11*0059_01 jayadrathe yadi brūyur aparādhaṁ kathaṁ cana 11*0059_02 madraputre kathaṁ brūyur aparādhaṁ vivakṣavaḥ % 11.24.15 % After 15ab, K1.2 Dn1 D1-3.5.6.8 ins.: 11*0060_01 kiṁ nu vakṣyati vai satsu goṣṭhīṣu ca sabhāsu ca 11*0060_02 apuṇyam ayaśasyaṁ ca karmedaṁ sātyakiḥ svayam % 11.24.17 % Ś K0.3-5 Ñ1 B Dn2 D1-4.6.8.9 T G ins. % after 17: K1.2 D5 after 16: 11*0061_01 ayaṁ sa hantā śatrūṇāṁ mitrāṇām abhayapradaḥ 11*0061_02 pradātā gosahasrāṇāṁ kṣatriyāntakaraḥ karaḥ % 11.24.28 % After 28, K2 ins.: 11*0062_01 śokārtā yat svasā kr̥ṣṇā kr̥paṇaṁ paryupāsate 11*0062_02 vināśaṁ kāṅkṣatī nityaṁ putrāṇāṁ krudhyatī mama % 11.25.13 % After % 13ab, all MSS. (except Ś K0.4; T [after 13a]) % ins.: 11*0063_01 dhr̥ṣṭadyumnasutāḥ sarve śiśavo hemamālinaḥ 11*0063_02 rathāgnyagāraṁ cāpārciṁ śaraśaktigadendhanam 11*0063_03 droṇam āsādya nirdagdhāḥ śalabhā iva pāvakam 11*0063_04 tathaiva nihatāḥ śūrāḥ śerate rucirāṅgadāḥ % 11.25.19 % After 19ab, % G2 ins.: 11*0064_01 evaṁ mām iha putrasya putraḥ pitaram anvagāt % 11.25.30 % After 30, % Dn2 S ins.: 11*0065_01 śūrāś ca kr̥tavidyāś ca mama putrā manasvinaḥ % 11.25.41 % After 41cd, K1-3 Dn D2.3.5 S ins.: 11*0066_01 anāthavad avijñāto lokeṣv anabhilakṣitaḥ % 11.25.44 % K1.2 Dn1 D2.5 ins. after 44: % D3 after 46 (followed by the repetition of 44ab): 11*0067_01 daivād eva vinaśyanti vr̥ṣṇayo nātra saṁśayaḥ % 11.26.11 % For 11ab, K3.5 subst.: 11*0068_01 keṣu keṣu ca lokeṣu gatā hy ete narottamāḥ 11*0068_02 yudhyamānā hatāḥ saṁkhye ye caivātrāparāṅmukhāḥ % 11.26.14 % After 14, T M ins.: 11*0069_01 kṣatradharmeṇa nihatās te gatāḥ paramāṁ gatim % 11.26.38 % After 38ab, K1-3.5 D2.5 ins.: 11*0070_01 citāḥ kr̥tvā maheṣvāsān sarvān etān yathāvidhi % 11.27.2 % After 2ab, K3 B4 S ins.: 11*0071_01 kavacāni vicitrāṇi gaṅgām avajagāhire % 11.27.9 % After 9, B ins.: 11*0072_01 yaḥ sa vīro maheṣvāso mahābalaparākramaḥ % 11.27.10 % After 10ab, all % MSS. (except K1.2 D2.5 M) ins.: 11*0073_01 yo ’vr̥ṇīta yaśaḥ śūraḥ prāṇair api sadā bhuvi % 11.27.11 % After 11, D4 ins.: 11*0074_01 dātāniśaṁ brāhmaṇānāṁ pūjakaḥ śīlarakṣakaḥ 11*0074_02 kr̥tajñaḥ satyavādī ca mahārathamahārathaḥ 11*0074_03 abhimānī vinītātmā sundaraḥ priyadarśanaḥ 11*0074_04 ekapatnīrataḥ śrīmān nityam ūrjitaśāsanaḥ 11*0074_05 rājā sarvasya rāṣṭrasya duryodhanahite rataḥ 11*0074_06 mama priyakaro nityaṁ putrāṇāṁ rakṣakaś ca ha % 11.27.13 % After 13, % Ś K Ñ1 B Dn D1-6.8.9 G ins.: 11*0075_01 yaḥ śarormir dhvajāvarto mahābhujamahāgrahaḥ 11*0075_02 talaśabdapraṇudito mahārathamahāhradaḥ % 11.27.15 % After 15, Ś K Ñ1 B Dn % D1-6.8.9 G2.3 ins.: 11*0076_01 upāsitaṁ yathāsmābhir balaṁ gāṇḍīvadhanvanaḥ 11*0076_02 bhūmipānāṁ ca sarveṣāṁ balaṁ balavatāṁ varaḥ % 11.27.19 % After 19, B4 % ins.: 11*0077_01 karṇārjunasahāyo ’haṁ jayeyam api vāsavam % 11.27.24 % After 24ab; K1.2 D2.5 ins.: 11*0078_01 aho bhavatyā mantrasya gopanena vayaṁ hatāḥ 11*0078_02 pāpenāsau mayā jyeṣṭho bhrātājñānān nipātitaḥ % While, T G1.3 M ins. after 24ab: G2 after 23: 11*0079_01 sarvaṁ cakāra karṇasya vidhivad bhūridakṣiṇam 11*0079_02 sa rājā dhr̥tarāṣṭraś ca kr̥tvā jalam atandritaḥ % On the other hand, after 24ab, Bom. ed. ins.: 11*0080_01 cakāra vidhivad dhīmān dharmarājo yudhiṣṭhiraḥ 11*0080_02 pāpenāsau mayā śreṣṭho bhrātā jñātir nipātitaḥ 11*0080_03 ato manasi yad guhyaṁ strīṇāṁ tan na bhaviṣyati % For 24cd S subst.: 11*0081_01 samuttatāra gaṅgāyā bhāryayā saha bhārata % After 24, K1.2 D2.4.5 Bom. ed. ins.: 11*0082_01 bhrātr̥bhiḥ sahitaḥ sarvair gaṅgātīram upāviśat % While after 24, Dn2 ins.: 11*0083_01 ya idaṁ śr̥ṇuyād dhīmāñ śraddhābhaktisamanvitaḥ 11*0083_02 tasya nārāyaṇo devaḥ pradadāti samīhitam 11*0083_03 mānasaṁ vācikaṁ caiva kāyikaṁ yac ca duṣkr̥tam 11*0083_04 purāṇajñaṁ pūjayitvā brahmahatyā vimucyate 11*0083_05 putrapautraiḥ parivr̥ta iha loke sukhaṁ labhet 11*0083_06 muktvā ca sakalāl lokān indraloke mahīyate %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 11, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 11.9.1, Ś K Ñ1 B Dn D1-6.8.9 Cd ins.: 11_001_0001 tathaiva kauravo rājā dharmaputro mahāmanāḥ 11_001_0002 kr̥paprabhr̥tayaś caiva kim akurvata te trayaḥ 11_001_0003 aśvatthāmnaḥ śrutaṁ karma śāpaś cānyonyakāritaḥ 11_001_0004 vr̥ttāntam uttaraṁ brūhi yad abhāṣata saṁjayaḥ 11_001=0004 vaiśaṁpāyana uvāca 11_001_0005 hate duryodhane caiva hate sainye ca sarvaśaḥ 11_001_0006 saṁjayo vigataprajño dhr̥tarāṣṭram upasthitaḥ 11_001=0006 saṁjaya uvāca 11_001_0007 āgamya nānādeśebhyo nānājanapadeśvarāḥ 11_001_0008 pitr̥lokaṁ gatā rājan sarve tava sutaiḥ saha 11_001_0009 yācyamānena satataṁ tava putreṇa bhārata 11_001_0010 ghātitā pr̥thivī sarvā vairasyāntaṁ vidhitsatā 11_001_0011 putrāṇām atha pautrāṇāṁ pitr̥̄ṇāṁ ca mahīpate 11_001_0012 ānupūrvyeṇa sarveṣāṁ pretakāryāṇi kāraya 11_001=0012 vaiśaṁpāyana uvāca 11_001_0013 tac chrutvā vacanaṁ ghoraṁ saṁjayasya mahīpatiḥ 11_001_0014 gatāsur iva niśceṣṭo nyapatat pr̥thivītale 11_001_0015 taṁ śayānam upāgamya pr̥thivyāṁ pr̥thivīpatim 11_001_0016 viduraḥ sarvadharmajña idaṁ vacanam abravīt 11_001_0017 uttiṣṭha rājan kiṁ śeṣe mā śuco bharatarṣabha 11_001_0018 eṣā vai sarvasattvānāṁ lokeśvara parā gatiḥ 11_001_0019 abhāvādīni bhūtāni bhāvamadhyāni bhārata 11_001_0020 abhāvanidhanāny eva tatra kā paridevanā 11_001_0021 na śocan mr̥tam anveti na śocan mriyate naraḥ 11_001_0022 evaṁ sāṁsiddhike loke kimartham anuśocasi 11_001_0023 ayudhyamāno mriyate yudhyamānaś ca jīvati 11_001_0024 kālaṁ prāpya mahārāja na kaś cid ativartate 11_001_0025 kālaḥ karṣati bhūtāni sarvāṇi vividhāny uta 11_001_0026 na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama 11_001_0027 yathā vāyus tr̥ṇāgrāṇi saṁvartayati sarvataḥ 11_001_0028 tathā kālavaśaṁ yānti bhūtāni bharatarṣabha 11_001_0029 ekasārthaprayātānāṁ sarveṣāṁ tatra gāminām 11_001_0030 yasya kālaḥ prayāty agre tatra kā paridevanā 11_001_0031 yāṁś cāpi nihatān yuddhe rājaṁs tvam anuśocasi 11_001_0032 aśocyā hi mahātmānaḥ sarve te tridivaṁ gatāḥ 11_001_0033 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā 11_001_0034 tathā svargam upāyānti yathā śūrās tanutyajaḥ 11_001_0035 sarve vedavidaḥ śūrāḥ sarve ca caritavratāḥ 11_001_0036 sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā 11_001_0037 śarīrāgniṣu śūrāṇāṁ juhuvus te śarāhutīḥ 11_001_0038 hūyamānāñ śarāṁś caiva sehur uttamapūruṣāḥ 11_001_0039 evaṁ rājaṁs tavācakṣe svargyaṁ panthānam uttamam 11_001_0040 na yuddhād adhikaṁ kiṁ cit kṣatriyasyeha vidyate 11_001_0041 kṣatriyās te mahātmānaḥ śūrāḥ samitiśobhanāḥ 11_001_0042 āśiṣaṁ paramāṁ prāptā na śocyāḥ sarva eva hi 11_001_0043 ātmanātmānam āśvāsya mā śucaḥ puruṣarṣabha 11_001_0044 nādya śokābhibhūtas tvaṁ kāryam utsraṣṭum arhasi 11_001=0044 Colophon.