% Mahābhārata: supplementary passages - Bhīṣmaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 06, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 6.1.1 % The introductory mantra: 06*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 06*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % K3 B2 T1 G2.4 M, which like T2 G1.3 om. the % introductory mantra, begin as follows: K3 begins % with oṁ namo bhagavate vāsudevāya; B2 oṁ gaṇeśāya namaḥ; T1 % bhīṣmaparva | hariḥ oṁ śubham astu | śrīnivāsagurave namaḥ. G2 % reads hariḥ oṁ śubham astu bhīṣmaparva (in marg.), and ins.: 06*0002_01 vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautram akalmaṣam 06*0002_02 parāśarātmajaṁ vande śukatātaṁ taponidhim 06*0002_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave 06*0002_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ % After 1, K2 D7 ins.: 06*0003_01 pratyayudhyanta samare bhīṣmeṇāmitrakarṣiṇā 06*0003_02 kathaṁ vā kauravāḥ sarve bhīmasene camūpatau % while T1 G2.4 ins.: 06*0004_01 niveśaṁ cakrire yoddhuṁ tan me śaṁsa mahāmate % 6.1.4 % After 4, K3 D2.3 ins.: 06*0005_01 pūrvabhāge tu kṣetrasya sthitāḥ pratyaṅmukhā yudhi % 6.1.15 % After 15a, D1 ins.: 06*0006_01 prahr̥ṣṭavadanaṁ tataḥ 06*0006_02 āyodhanaṁ praviviśuḥ % 6.1.25 % After 25, K3 ins. (cf. 26a and 27b): 06*0007_01 tatas te samayaṁ yuddhe syāt prītiś ca parasparam % while D3 ins.: 06*0008_01 samantān nagakalpena garjamānena *rvataḥ % 6.2.20 % After 20a, D1 ins.: 06*0009_01 rajoyukte ca bhārata 06*0009_02 durnimittāni sarvāṇi % 6.3.16 % After 16ab, K2.4 B Da Dn D4.5.7.8 Ca ins.: 06*0010_01 rohiṇīṁ pīḍayaty evam ubhau ca śaśibhāskarau % 6.3.21 % After % 21, K4 B Da Dn D4.5.7.8 Ca.c ins.: 06*0011_01 pr̥thivī śoṇitāvartā dhvajoḍupasamākulā 06*0011_02 kurūṇāṁ vaiśase rājan pāṇḍavaiḥ saha bhārata % 6.3.26 % After 26, K4 B Da Dn % D4.5.8 ins.: 06*0012_01 viṣamaṁ vedayanty eta ākrandajananaṁ mahat % 6.3.37 % After 37ab, B Da Dn % D4.5.8 ins.: 06*0013_01 ābhagnāḥ sumahāvātair aśanībhiḥ samāhatāḥ % 6.3.42 % After 42, D3 ins.: 06*0014_01 gr̥hakṣa[?kṣe]trakhalādyeṣu valmīkā madhukāni ca 06*0014_02 hastyaśvarathaśālās tu [?su] kapotāś cāśritās tathā 06*0014_03 ete cānye ca bahava utpātā ghoradarśanāḥ 06*0014_04 pr̥thivīpālalokānāṁ sarve vai nāśakārakāḥ % while T1 G4 M2 ins.: 06*0015_01 evaṁvidhaṁ durnimittaṁ kṣayāya pr̥thivīkṣitām 06*0015_02 bhaumaṁ divyaṁ cāntarikṣaṁ trividhaṁ jāyate ’niśam % 6.4.9 % After 9, D3 ins.: 06*0016_01 yudhiṣṭhiraṁ ca bhīmaṁ ca vārayiṣyāmi saṁyuge % 6.4.13 % After 13, D3 ins.: 06*0017_01 kuruṣva kāryaṁ yat satyaṁ tvatto mānyo na vidyate % 6.4.31 % After 31ab, T1 G2.4 % ins.: 06*0018_01 śaknoti na samādhātuṁ dīrṇām indrasamo yudhi % 6.4.32 % For 32ef, % D6 subst. (cf. 30): 06*0019_01 paraspareṇa saṁdr̥ṣṭā surair api mahācamūḥ 06*0019_02 naiva sthāpayituṁ śakyā prabhagnā bhayavihvalā % 6.6.5 % After 5, K3.5 % D3.7 ins.: 06*0020_01 śabdaḥ sparśaś ca rūpaṁ ca rasaś cāpi prakīrtitāḥ % 6.6.8 % After 8, D6 ins.: 06*0021_01 bhāvaṁ na ca bhajantas te nāśaṁ gacchanti nānyathā % 6.6.16 % After 16, Ś1 reads 6.7.1; while K2 B2 Dn % D4.8 ins.: 06*0022_01 tato ’nya ucyate cāyam enaṁ saṁkṣepataḥ śr̥ṇu % 6.7.1 % After 1a, B Da % Dn D4.5.8 ins.: 06*0023_01 vidhivad buddhimaṁs tvayā 06*0023_02 tattvajñaś cāsi sarvasya % 6.7.2 % After 2cd, D6 ins.: 06*0024_01 sthitā samudram ākramya avarūḍhā bhavaṁs tataḥ % 6.7.5 % After 5, Ś1 K0-2 ins.: 06*0025_01 gandharvādyā vasanti sma hy apsarogaṇasevitāḥ % 6.7.6 % After 6ab, T G M2.4 ins.: 06*0026_01 tataḥ kiṁpuruṣāvāsaṁ varṣaṁ himavataḥ param % 6.7.8 % After 8ab, D3 ins.: 06*0027_01 tenaiva kramayogena parvato gandhamādanaḥ % 6.7.11 % After 11cd, D1 ins.: 06*0028_01 ketumālaś caturthaś ca meroḥ paścimataḥ sthitaḥ % 6.7.31 % After 31, D3 ins.: 06*0029_01 pūrveṇa yasya vikhyātaḥ parvato gandhamādanaḥ % 6.7.35 % After 35ab, T1 % G4 ins.: 06*0030_01 hiraṇmayaṁ ca śvetādreḥ paraṁ varṣaṁ narādhipa 06*0030_02 kuruvarṣaṁ tato rājañ śr̥ṅgavat parvatāt param % 6.7.39 % After 39, S ins.: 06*0031_01 tatra devo mahādevo nityam āste sahomayā 06*0031_02 citre śilātale ramye devarṣigaṇapūjitaḥ % 6.7.52 % After 52ab, K2 D3 ins.: 06*0032_01 jambūdvīpasya sarvasya ākr̥tiṁ candramaṇḍale % while T1 G4 ins.: 06*0033_01 sa vai sudarśanadvīpo dr̥śyate śaśavadvidhau % After 52cd, T1 G4 ins.: 06*0034_01 anyāni pañca varṣāṇi galāntaṁ kalpitāni ca % 6.8.6 % After 6ab, Ś1 K0-2 ins.: 06*0035_01 maṇiratnanibhaṁ ramyaṁ vajravaiḍūryasaṁnibham 06*0035_02 bhūbhāgo dr̥śyate tatra padmarāgasamaprabham % After 6, Ś1 % K0-2 M5 ins.: 06*0036_01 puṣkariṇyaḥ śubhās tatra sukhasparśā manoharāḥ % 6.8.9 % After 9, D3 ins.: 06*0037_01 mr̥tyuś ca samakālaṁ ca tayor mithunayugmayoḥ % 6.8.12 % T1 G4 ins. % after 12: M2, after 13ab: 06*0038_01 bhadrāśvaṁ nāma varṣaṁ tu puro vai gandhamādanāt % 6.8.25 % After 25ab, % K4 B Da Dn D4.5.7.8 ins.: 06*0039_01 indragopakasaṁkāśaṁ jāyate bhāsvaraṁ tu tat % 6.9.5 % After 5, K2.4 B Da2 Dn D4.5.7.8 % ins.: 06*0040_01 yatra cāyaṁ mahārāja pakṣirāṭ patagottamaḥ % 6.9.6 % After 6, D1 ins.: 06*0041_01 yakṣaḥ so ’pi mahārāja yakṣarājānugauta[? -gotta]maḥ % 6.9.18 % After 18, D3 (marg. sec. % m.) ins.: 06*0042_01 sthitaḥ sthānasahasreṣu vyāpya vai sa carācaram % 6.10.7 % After 7, K2.4 B Da Dn D4.5.7.8 % ins.: 06*0043_01 kuśikasya ca durdharṣa gādheś caiva mahātmanaḥ 06*0043_02 somakasya ca durdharṣa dilīpasya tathaiva ca % 6.10.31 % K4 B Da Dn D4.5.8 ins. after 31a: 06*0044_01 brahmamedhyāṁ br̥hadvatīm 06*0044_02 etāś cānyāś ca bahudhā % 6.10.35 % After 35ab, T2 ins. (cf. % 32ab): 06*0045_01 brahmāṇīṁ ca mahāgaurīṁ suvaśyām api bhārata % while T1 G1-3 ins.: 06*0046_01 mānavīṁ vr̥ṣabhāṁ caiva mahānadyo janādhipa % 6.10.37 % After 37, G2 % ins. (cf. v.l. 44ab): 06*0047_01 videhā māgadhāḥ siṁhā mahadāyatayas tathā % 6.10.47 % After % 47, T1 G1.2.4 ins.: 06*0048_01 kaṭyāś ca pātavaibodhā yākāḥ sāmudraniṣkadāḥ % 6.10.48 % For 48, D6 % subst.: 06*0049_01 antargiryās tathā caiva bahirgiryās tathaiva ca % 6.10.67 % After 67, S % ins.: 06*0050_01 kāraskarāś ca vaṁśāś ca āndhrāś ca dramiḍās tathā 06*0050_02 colāś caiva tathā pāṇḍyāś cerāś caiva susiṁhalāḥ % 6.10.68 % After % 68ab, K2.4 B D (except D1-3.6) ins.: 06*0051_01 ete cānye janapadāḥ prācyodīcyās tathaiva ca % 6.11.8 % After 8ab, K4 B1.2.4 Da Dn D4.5.7.8 % ins.: 06*0052_01 prajāyante ca jātāś ca śataśo ’tha sahasraśaḥ % 6.11.10 % After 10ab, % K1 B Da Dn D4.5.8 ins.: 06*0053_01 varārhā yudhi jāyante kṣatriyāḥ śūrasattamāḥ % 6.12.9 % After 9cd, T1 G4 M2 (om. line 2) ins.: 06*0054_01 śalmaliś ca kuśa[ḥ] krauñco dviguṇo hy uttarottaram 06*0054_02 yathāsaṁkhyaṁ parivr̥ttaḥ surāsarpiḥpayodhibhiḥ % 6.12.17 % After % 17ab, K2.4 B Da Dn D4-6.8 ins.: 06*0055_01 navameghaprabhaḥ prāṁśuḥ śrīmān ujjvalavigrahaḥ % 6.13.1 % After 1, % M1-3 ins.: 06*0056_01 dugdhodakasamudro ’nyaḥ punar ikṣurasodakaḥ % 6.13.2 % For 2, % T1 G4 subst.: 06*0057_01 ikṣūdaś ca surodaś ca sarpiḥkṣīrodadhis tadā 06*0057_02 dadhimaṇḍodadhiś cānyaḥ śuddhodadhir atho mahān % 6.13.6 % After % 6ab, T1 G4 M2 ins.: 06*0058_01 saṁpūjyate hi plakṣaś ca svadī[?dvī]pakhyātikr̥d yathā % 6.14.1 % After the % ref., Da D5 ins.: 06*0059_01 vacanād dhr̥tarāṣṭrasya kurukṣetraṁ jagāma ha 06*0059_02 vyāsasya varadānena tvaramāṇas tu saṁjayaḥ 06*0059_03 dr̥ṣṭvā tu samare rājan kṣaṇenaiva samāgataḥ % 6.15.26 % After 26, % B2-4 D (except D2.6) S ins.: 06*0060_01 padātimatsyakalilaṁ śaṅkhadundubhinisvanam % 6.15.45 % B Da Dn D4.5.7.8 S ins. after 45: % K4, after 51: 06*0061_01 na hato yo mahābuddhiḥ sa hato ’dya śikhaṇḍinā % 6.15.71 % After 71ab, K5 ins. (= 36cd): 06*0062_01 taṁ vimagnaṁ naravyāghraṁ bhīṣmaṁ śaṁsasi saṁjaya % 6.15.75 % After % 75, K3.5 D2 ins. (cf. 75cd): 06*0063_01 yac ca yasmiṁś ca kāle ca vr̥ttaṁ yac ca yathā ca tat % 6.16.24 % After 24, K3-5 B D S ins.: 06*0064_01 duṣpradhr̥ṣyāṇi cāstrāṇi saśastrakavacāni ca 06*0064_02 tataḥ prakāśe sainyāni samadr̥śyanta bhārata 06*0064_03 tvadīyānāṁ pareṣāṁ ca śastravanti mahānti ca % 6.16.25 % After % 25, D7 ins. (cf. 37ab): 06*0065_01 saṁnāhāḥ samadr̥śyanta sveṣv anīkeṣv avasthitāḥ % 6.16.33 % For 33cd, % M4 subst.: 06*0066_01 bhagadatto mahāvīryaḥ kausalyaś ca br̥hadrathaḥ % 6.17.1 % Before 1, Ś1 K0.1 ins.: 06*0067=00 dhr̥tarāṣṭraḥ 06*0067_01 ubhayoḥ senayos tatra dr̥ṣṭvā ca kurupāṇḍavān 06*0067_02 animittāny atho brūhi kuśalo hy asi saṁjaya % 6.17.10 % After 10ab, % D3 ins.: 06*0068_01 arjunaḥ sagaro vainyo ye cānye kṣatriyottamāḥ % 6.17.19 % After 19ab, Ś1 % K0-2 ins. (K0.2 om. post. half; see below): 06*0069_01 putrāś ca tava rājendra sārohā sarathā gajaiḥ % 6.18.8 % K4 % B1.2.4 Da Dn D4.5.7.8 ins. after 8cd: B3 (which % om. 8cd) S ins. after 8ab: 06*0070_01 kuruyodhavarā rājan vicitrāyudhakārmukāḥ % 6.19.8 % For 8cd, S % subst.: 06*0071_01 dhr̥ṣṭadyumno ’grato yātu ripusainyāni bhīṣayan % 6.19.9 % After % 9, S (except M3) ins.: 06*0072_01 senāpraṇetā yogyo ’yaṁ devānām iva pāvakiḥ % 6.19.14 % After 14, K3 B Da1 % (marg.) Dn D4.7.8 ins.: 06*0073_01 bhīmasenaṁ tadā rājan darśayan sa mahābalam % 6.19.28 % After 28, D3 ins.: 06*0074_01 dhvajāgre ruvato bhīmaṁ kapes tasya punaḥ punaḥ 06*0074_02 śrūyate bhīmaninado nādayāno diśo daśa 06*0074_03 dr̥ṣṭvā ca bhīṣayām āsa virāvair vānareśvaraḥ 06*0074_04 bhrūkṣepotkṣepavikṣepair lāṅgūlena punaḥ kapiḥ 06*0074_05 ākāśe darśayām āsa pratiśabde mahāsvanam % 6.19.30 % After 30, T1 G4 ins.: 06*0075_01 saghaṇṭā hemakakṣyābhiḥ patākābhir alaṁkr̥tāḥ % 6.20.17 % After % 17, D3 ins.: 06*0076_01 devair api na śakyeta balaṁ kṣobhayituṁ nr̥pa % 6.21.12 % D3 subst. for 12cd: D6 % ins. after 12: 06*0077_01 yatra kr̥ṣṇaś ca vedātmā sarvasarveśvaro hariḥ 06*0077_02 jayas tatra mahābāho yathā me prāha nāradaḥ % 6.22.3 % T G M4.5 ins. after 3ab: M1-3 ins. % after inserting 79*: 06*0078_01 bhīmasenamukhaṁ sainyaṁ dhr̥ṣṭadyumnena pālitam % while M1-3 ins. after 3ab: M5 ins. after % 78*: 06*0079_01 bhīmasenādibhir yasya pr̥tanā dikṣu pālitā % 6.22.7 % After 7d, D3 % ins.: 06*0080_01 japan hi vedādhyayanaṁ mahāntaṁ 06*0080_02 jayāya dhaumyo ’pi jayāya mantrān % while M2 ins.: 06*0081_01 yudhiṣṭhiraṁ parivavruḥ sametāḥ % 6.22.8 % For 8cd, D1 subst.: 06*0082_01 tathaiva vipreṣu mahārhajātaṁ 06*0082_02 rukmamaṇimauktikahemaraupyam % 6.22.13 % After 13, S (except M3) ins.: 06*0083_01 viṣaṇṇarūpāḥ kurusainyamukhyā 06*0083_02 babhūvire śuṣkakaṇṭhā virūpāḥ % 6.22.22 % After 22ab, % K4 B Da Dn D4.7.8 ins.: 06*0084_01 śūrāṇāṁ raṇaśūrāṇāṁ garjatām itaretaram 06*0084_02 ubhayoḥ senayo rājan mahān vyatikaro ’bhavat 06*0084_03 anyonyaṁ vīkṣyamāṇānāṁ yodhānāṁ bharatarṣabha % 6.23.1 % Before the ref. of 6.23.1, K0-2 ins. a passage % given in App. I (No. 2); while Ś1 ins. atha % gītā likhyate | śrīgaṇeśāya namaḥ |; K5 ataḥ paraṁ gītā % likhyate; D1 atha gītā; D2 ataḥ paraṁ gītā bhaviṣyati | % oṁ namo nārāyaṇāya | śrīkr̥ṣṇāya namaḥ |; G2 śrīkr̥ṣṇāya % namaḥ | śrīmate rāmānujāya namaḥ | hariḥ oṁ śubham astu | % followed by: 06*0085_01 kr̥ṣṇaṁ kamalapatrākṣaṁ puṇyaśravaṇakīrtanam 06*0085_02 vāsudevaṁ jagadyoniṁ naumi nārāyaṇaṁ harim % 6.23.7 % After 7, Ś3 D6 ins.: 06*0086_01 sainye mahati ye sarve netāraḥ śūrasaṁmatāḥ % 6.24.11 % After the ref., Ś K6 Cā.b.g.k ins.: 06*0087_01 tvaṁ mānuṣyeṇopahatāntarātmā 06*0087_02 viṣādamohābhibhavād visaṁjñaḥ 06*0087_03 kr̥pāgr̥hītaḥ samavekṣya bandhūn 06*0087_04 abhiprapannān mukham antakasya % 6.24.48 % After 48, Ś K6 % Cā.g.k. ins.: 06*0088_01 yasya sarve samārambhā nirāśīrbandhanās tv iha 06*0088_02 tyāge yasya hutaṁ sarvaṁ sa tyāgī sa ca buddhimān % 6.25.37 % Ś K6 D3 (marg. sec. m.) Cā.b.k ins. after 37 % (K6 ins. lines 1-2 after 36): 06*0089=00 arjuna uvāca 06*0089_01 bhavaty eṣa kathaṁ kr̥ṣṇa kathaṁ caiva vivardhate 06*0089_02 kim ātmakaḥ kim ācāras tan mamācakṣva pr̥cchataḥ 06*0089=02 śrībhagavān uvāca 06*0089_03 eṣa sūkṣmaḥ paraḥ śatrur dehinām indriyaiḥ saha 06*0089_04 sukhatantra ivāsīno mohayan pārtha tiṣṭhati 06*0089_05 kāmakrodhamayo ghoraḥ stambhaharṣasamudbhavaḥ 06*0089_06 ahaṁkāro ’bhimānātmā dustaraḥ pāpakarmabhiḥ 06*0089_07 harṣam asya nivartyaiṣa śokam asya dadāti ca 06*0089_08 bhayaṁ cāsya karoty eṣa mohayaṁs tu muhur muhuḥ 06*0089_09 sa eṣa kaluṣaḥ kṣudraś chidraprekṣī dhanaṁjaya 06*0089_10 rajaḥpravr̥tto mohātmā manuṣyāṇām upadravaḥ % 6.27.17 % After % 17, Ś2.3 K6 ins.: 06*0090_01 smaranto ’pi muhus tv etat spr̥śanto ’pi svakarmaṇi 06*0090_02 saktā api na sajjanti paṅke ravikarā iva % 6.28.37 % After 37ab, Ś K6 Cā.b.k ins.: 06*0091_01 lipsamānaḥ satāṁ mārgaṁ pramūḍho brahmaṇaḥ pathi 06*0091_02 anekacitto vibhrānto mohasyaiva vaśaṁ gataḥ % 6.28.47 % After 47, Ś1 ins.: 06*0092_01 bhagavannāmasaṁprāptimātrāt sarvam avāpyate 06*0092_02 phalitāḥ śālayaḥ samyag vr̥ṣṭimātre ’valokite % 6.29.23 % After 23abc, Ś2 K6 Cā ins.: 06*0093_01 siddhān yānti siddhavratāḥ 06*0093_02 bhūtān bhūtayajo yānti % while Ś6 Cā ins. (= Gītā 9.25bc): 06*0094_01 pitr̥̄n yānti pitr̥vratāḥ 06*0094_02 bhūtāni yānti bhūtejyā % 6.29.30 % After 30, Ś1 ins.: 06*0095_01 sphuṭaṁ bhagavato bhaktir vihitā kalpamañjarī 06*0095_02 sādhanecchāsamucitāṁ yenāśāṁ paripūrayet % 6.30.11 % After 11, % D1 ins. (= Kaṭhopaniṣad 1.2.15; cf. 11cd above): 06*0096_01 sarve vedā yat padam āmananti 06*0096_02 tapāṁsi sarvāṇi ca yad vadanti 06*0096_03 yad icchanto brahmacaryaṁ caranti 06*0096_04 tat te padaṁ saṁgraheṇa bravīmi % 6.30.22 % After 22ab, Ś3-6 K6 Ck ins.: 06*0097_01 yaṁ prāpya na punarjanma labhante yogino ’rjuna % 6.30.28 % After 28, Ś1 ins.: 06*0098_01 sarvatattvagatatvena vijñāte parameśvare 06*0098_02 antar bahir na sāvasthā na yasyāṁ bhāsate vibhuḥ % 6.31.5 % After 5, D3 ins.: 06*0099_01 sarvagaḥ sarvavaś cādyaḥ sarvakr̥t sarvadarśanaḥ 06*0099_02 sarvajñaḥ sarvadarśī ca sarvātmā sarvatomukhaḥ % 6.31.6 % After 6, Ś3-6 K6 Ñ1 (marg.) D3 % Cā.g.k ins.: 06*0100_01 evaṁ hi sarvabhūteṣu carāmy anabhilakṣitaḥ 06*0100_02 bhūtaprakr̥tim āsthāya sahaiva ca vinaiva ca % 6.32.35 % Ñ1 (sec. m. within parenthesis; % om. line 2) ins. after 35: K5 D3 (marg. sec. % m.; om. line 2, with the remark "tyaktaṁ ca") % ins. after 38: 06*0101_01 oṣadhīnāṁ yavaś cāsmi dhātūnām asmi kāñcanam 06*0101_02 saurabheyo gavām asmi snehānāṁ sarpir apy aham 06*0101_03 sarvāsāṁ tr̥ṇajātīnāṁ darbho ’haṁ pāṇḍunandana % 6.33.27 % After 27ab, % Ś1 ins.: 06*0102_01 sahasrasūryāta*saṁnibhāni 06*0102_02 tathā jagadgrāsakr̥takṣaṇāni % After 27, Ś1.3-5 K6 D3 Ck ins.: 06*0103_01 nānārūpaiḥ puruṣair vadhyamānā 06*0103_02 viśanti te vaktram acintyarūpam 06*0103_03 yaudhiṣṭhirā dhārtarāṣṭrāś ca yodhāḥ 06*0103_04 śastraiḥ kr̥ttā vividhaiḥ sarva eva 06*0103_05 tvattejasā nihatā nūnam ete 06*0103_06 tathā hīme tvaccharīraṁ praviṣṭāḥ % 6.33.39 % After 39ab, Ś1.3-6 K6 D3 Cā ins.: 06*0104_01 anādimān apratimaprabhāvaḥ 06*0104_02 sarveśvaraḥ sarvamahāvibhūte % 6.33.40 % After 40ab, Ś1.3-6 K6 D3 Ck ins.: 06*0105_01 na hi tvad anyaḥ kaś cid apīha deva 06*0105_02 lokatraye dr̥śyate ’cintyakarmā % 6.33.44 % After 44, % Ś1.3-6 K6 D3 Cā.k ins.: 06*0106_01 divyāni karmāṇi tavādbhutāni 06*0106_02 pūrvāṇi pūrve ’py r̥ṣayaḥ smaranti 06*0106_03 nānyo ’sti kartā jagatas tvam eko 06*0106_04 dhātā vidhātā ca vibhur bhavaś ca 06*0106_05 tavādbhutaṁ kiṁ nu bhaved asahyaṁ 06*0106_06 kiṁ vāśakyaṁ parataḥ kīrtayiṣye 06*0106_07 kartāsi sarvasya yataḥ svayaṁ vai 06*0106_08 vibho tataḥ sarvam idaṁ tvam eva 06*0106_09 aty adbhutaṁ karma na duṣkaraṁ te 06*0106_10 karmopamānaṁ na hi vidyate te 06*0106_11 na te guṇānāṁ parimāṇam asti 06*0106_12 na tejaso nāpi balasya narddheḥ % On the other hand, Ñ1 ins. after 44: 06*0107_01 imāni karmāṇi tavādbhutāni 06*0107_02 kr̥tāni pūrve munayo vadanti 06*0107_03 na te guṇānāṁ parimāṇam asti 06*0107_04 na tejasaś cāpi balasya viṣṇo % 6.35.1 % Before 6.35.1, Ś1.3 K0-3.5.6 Ñ1 B1.3.4 Da1 % Dn1 D1-4.6 T G M2 Cg.v ins. (cf. 109*): 06*0108=00 arjuna uvāca 06*0108_01 prakr̥tiṁ puruṣaṁ caiva kṣetraṁ kṣetrajñam eva ca 06*0108_02 etad veditum icchāmi jñānaṁ jñeyaṁ ca keśava % After the ref., K6 ins. (cf. 108*): 06*0109_01 prakr̥tiṁ puruṣaṁ caiva kṣetraṁ kṣetrajñam eva ca 06*0109_02 etat te kathayiṣyāmi jñānaṁ jñeyaṁ ca bhārata % 6.40.47 % After 47ab, Ś4.5 K0.6 D3 ins. (cf. Gītā 3.35cd % with v.l.): 06*0110_01 svadharme nidhanaṁ śreyaḥ paradharmodayād api % 6.40.78 % After % 78, Ñ1 ins.: 06*0111_01 bhagavadbhaktiyuktasya tatprasādātmabodhataḥ 06*0111_02 sukhaṁ bandhavimuktiḥ syād iti gītārthasaṁgrahaḥ % Ś1 K0.1 ins. after adhy. 40: K2 B2-4 Dn D4.8 % cont. after 113*: 06*0112_01 ṣaṭ śatāni saviṁśāni ślokānāṁ prāha keśavaḥ 06*0112_02 arjunaḥ saptapañcāśat saptaṣaṣṭis tu saṁjayaḥ 06*0112_03 dhr̥tarāṣṭraḥ ślokam ekaṁ gītāyā mānam ucyate % K2 B2-4 Dn D3 (om. lines 3-6).4.8 ins. after % adhy. 40: 06*0113=00 vaiśaṁpāyana uvāca 06*0113_01 gītā sugītā kartavyā kim anyaiḥ śāstravistaraiḥ 06*0113_02 yā ceyaṁ padmanābhasya mukhapadmād viniḥsr̥tā 06*0113_03 sarvaśāstramayī gītā sarvadevamayo hariḥ 06*0113_04 sarvatīrthamayī gaṅgā sarvavedamayo manuḥ 06*0113_05 gaṅgā gītā ca gāyatrī govindeti hr̥di sthite 06*0113_06 caturgakārasaṁyukte punarjanma na vidyate % B2-4 Dn D4.8 ins. after 112*: 06*0114_01 bhāratāmr̥tasarvasvagītāyā mathitasya ca 06*0114_02 sāram uddhr̥tya kr̥ṣṇena arjunasya mukhe hutam % 6.41.1 % After the ref., D6 ins.: 06*0115_01 prabodhitaḥ sa tu tadā viṣṇunā viśvamūrtinā 06*0115_02 avināśisvarūpaṁ ca dr̥ṣṭvā tattvena phālgunaḥ 06*0115_03 kr̥trimaṁ tu jagadrūpaṁ jñātvā yuddhodyato ’bhavat 06*0115_04 devadattaṁ samāyujya śastrāṇi jagr̥he punaḥ % 6.41.5 % After 5, % S ins.: 06*0116_01 te sene stimite cāstāṁ vīkṣamāṇe parasparam 06*0116_02 gaṅgāyamunayor vegau yathaivaitya parasparam 06*0116_03 evaṁ pravr̥tte te sene niḥśabde janasaṁsadi 06*0116_04 citre iva paṭālekhye darśanīyatare śubhe % 6.41.9 % After 9, S ins.: 06*0117_01 bhītaṁ yudhiṣṭhiraṁ matvā bhīmasenaḥ pratāpavān % 6.41.10 % After 10ab, S ins.: 06*0118_01 sātyakiś cārjunaś caiva abhimanyuś ca vīryavān % 6.41.13 % For 13, S subst.: 06*0119_01 kvaivaṁ gamiṣyasi śreṣṭha tyaktvāsmān durbalo yathā 06*0119_02 rājā hi tvaṁ mahābāho vāgyato manyumān iva % 6.41.18 % For 18cd, S subst.: 06*0120_01 yuddhāyāvataraty eva tasya nāsti jayo raṇe 06*0120_02 yas tu yuddhe samutpanne gurūn dr̥ṣṭvātha daṁśitān % 6.41.20 % After 20ab, % S ins.: 06*0121_01 netrair animiṣaiḥ sarve prekṣante sma yudhiṣṭhiram % 6.41.28 % For 28ab, S (T1 om.) subst.: 06*0122_01 kiṁ nu vakṣyati rājāsau dharmaputro yudhiṣṭhiraḥ 06*0122_02 kiṁ nu vakṣyati bhīṣmo ’sau bharatānāṁ dhuraṁdharaḥ % 6.41.32 % After % 32, S (T1 om.) ins.: 06*0123_01 jayeyaṁ ca ripūn sarvān anujñātas tvayānagha 06*0123_02 yudhyantaṁ māṁ raṇe vīra tvam anujñātum arhasi % 6.41.39 % For 39ab, S subst.: 06*0124_01 mantrayiṣyāmy ahaṁ rājan yac ca te hitam uttamam % 6.41.43 % After 43ab, S ins. (for lines 2-6 % cf. 6.103.71c-73d): 06*0125_01 ayudhyamānaṁ saṁhatya sauhr̥dena pariplutam 06*0125_02 nyastaśastraṁ nirudyogaṁ hanyur mā śatravo yudhi 06*0125_03 nikṣiptaśastre patite vimuktakavace tathā 06*0125_04 dravamāṇe ca bhīte ca tavāsmīti ca yo vadet 06*0125_05 striyāṁ strīnāmadheye ca vikale caikaputrake 06*0125_06 aprasūte ca hīne ca na yuddhaṁ rocayāmy aham 06*0125_07 idaṁ ca gaditaṁ pārtha paramaṁ vratam āhave % 6.41.65 % After 65, S ins. (cf. 50): 06*0126_01 kiṁ te karomi vai kāmaṁ brūhi pāṇḍavanandana 06*0126_02 evaṁ gate mahārāja yuddhād anyat kim icchasi % 6.41.68 % After 68, K4 B3 ins. (= var. 42cd): 06*0127_01 vadhopāyaṁ bravīhi tvam ātmanaḥ samare paraiḥ % 6.41.77 % After 77, S ins.: 06*0128_01 teṣām arthe mahārāja yoddhavyam iti me matiḥ % 6.41.81 % After 81, S ins.: 06*0129_01 tvāṁ hi yokṣyati sūtatve sūtaputrasya mātula 06*0129_02 duryodhano raṇe śūram iti me naiṣṭhikī matiḥ % 6.41.92 % After 92, S ins.: 06*0130_01 na bhaviṣyanti te bālā dhārtarāṣṭrā na saṁśayaḥ % 6.41.93 % After % 93, S ins.: 06*0131_01 tato jalakriyā caiva tvayā kāryā tathaiva ca % 6.41.95 % After 95ab, S ins.: 06*0132_01 sa satyam iti manvāno yudhiṣṭhiravacas tadā % After 95, S ins.: 06*0133_01 sabalo dhārtarāṣṭrasya kutsayan karma duṣkr̥tam % 6.42.1 % Before 6.42.1, T1 G4 ins. (= 85*): 06*0134=00 bhagavān uvāca (sic) 06*0134_01 kr̥ṣṇaṁ kamalapatrākṣaṁ puṇyaśravaṇakīrtanam 06*0134_02 vāsudevaṁ jagadyoniṁ naumi nārāyaṇaṁ harim % 6.42.26 % After 26, K4 D4.7.8 ins.: 06*0135_01 teṣām ādhāvatāṁ tatra gajāśvakalilo mahān 06*0135_02 siṁhanādaravonmiśraḥ śaṅkhabherīsamākulaḥ 06*0135_03 sa ghoṣavāñ śaragrāho dhanurnāgo ’sikacchapaḥ 06*0135_04 vyāvalgitapurovāta āsīt kṣubdhābdhivat svanaḥ % 6.43.18 % After 18, D3 ins.: 06*0136_01 tau vīrāv atisaṁrabdhau kr̥tinau viṣame sthitau % 6.43.26 % After 26ab, % D1 ins.: 06*0137_01 śalyam abhyardayām āsa mahābalaparākramam % 6.43.74 % S ins. after 74cd (M2, after 74): 06*0138_01 ulūkaṁ tu śatānīkaḥ śarair bahubhir āvr̥ṇot % 6.43.75 % After 75ab, B1.2.4 Dn ins.: 06*0139_01 tathaiva śaravarṣeṇa ulūkaṁ samavidhyata % 6.43.76 % After % 76, Ś1 K0.1.3-5 D1-3.6 ins.: 06*0140_01 tathaiva cedirājo ’pi ulūkaṁ pratyavidhyata % 6.44.28 % After 28, Ś1 % K0-3.5 Da2 D2.4-6 ins.: 06*0141_01 aśvārohaiś ca samare hastisādibhir eva ca % 6.44.29 % K4 B2.4 Da2 Dn D3-5.7.8 ins. (cf. % 25ab) after 29: B1, after 28: D1, after 29ab: 06*0142_01 pratimāneṣu gātreṣu pārśveṣv abhi ca vāraṇān % On the other hand, S ins. after 29: 06*0143_01 muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ 06*0143_02 te nipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca % 6.44.41 % After 41, S ins.: 06*0144_01 tarjayitvā susaṁhr̥ṣṭā yāvat prāṇasya dhāraṇam % 6.45.5 % For 5ab, S subst.: 06*0145_01 dhanūṁṣi rathināṁ bhīṣmaḥ sotsedhāni śirāṁsi ca 06*0145_02 bāhūn api tathā corūn rathāṁś ca vipuladhvajān % After 5, S ins.: 06*0146_01 ekaikena tu mātaṅgā nārācena mahātmanā 06*0146_02 tāḍitāḥ sahasā jagmuḥ pr̥thivīṁ parvatopamāḥ % 6.45.6 % After 6ab, S ins.: 06*0147_01 durādharṣas tu śatrūṇāṁ manāṁsi samakampayat 06*0147_02 hayāṁś ca sahayārohān pātayām āsa sāyakaiḥ 06*0147_03 sa rathena maheṣvāso vicaran bahudhā balī 06*0147_04 maṇḍalāni ca vīthīś ca gomūtrāṇi ca bhārata 06*0147_05 anyāṁś ca subahūn mārgān rathena rathakovidaḥ 06*0147_06 vismāpayañ śatrusaṁghān vyacaraj jāhnavīsutaḥ % 6.45.8 % After 8ab, G2 ins.: 06*0148_01 abhyavarṣac chalyamukhān rathān satālaketunā % 6.45.12 % After 12, S ins.: 06*0149_01 viviṁśatis tribhir bāṇaiḥ sarvāvaraṇabhedibhiḥ % 6.45.19 % After % 19ab, S ins.: 06*0150_01 viviṁśatis tathā rājan sarve viddhvā mahārathāḥ % 6.45.53 % After 53, Ś1 ins. (cf. 54a, 55b): 06*0151_01 pāñcālān atha matsyaṁ ca drupadaṁ senayā vr̥tam % 6.45.58 % After 58, Dn2 D4 ins.: 06*0152_01 sā tu yaudhiṣṭhirī senā gāṅgeyaśarapīḍitā 06*0152_02 siṁheneva vinirbhinnā śuklā gaur iva gopateḥ % 6.46.4 % After 4cd, D1 ins.: 06*0153_01 yudhiṣṭhiro mahārāja dr̥ṣṭvā kr̥ṣṇam athābravīt % 6.46.30 % After 30, M3-5 ins.: 06*0154_01 sa tvaṁ puruṣaśārdūla śārdūlasamavikrama 06*0154_02 senāpatyena rājendra dhr̥ṣṭadyumnaṁ niyojaya % 6.46.35 % After 35, M3-5 ins.: 06*0155_01 etāvad uktvā nr̥patiḥ sahadevam abhāṣata 06*0155_02 abhiṣekasya saṁbhārān kṣipram ānaya vai javāt 06*0155_03 prādurāsīt tato dhaumyaḥ saṁbhārān gr̥hya bhārata 06*0155_04 sahadevena sahitaḥ pāṇḍavāya nyavedayat 06*0155_05 tatas taṁ puruṣavyāghraṁ drupadasyātmajaṁ yudhi 06*0155_06 bhadrapīṭhe sukhaṁ nyasya abhiṣecayad acyutaḥ 06*0155_07 aśobhatābhiṣikto hi drupadasyātmajo balī 06*0155_08 yathā devāsure yuddhe kārttikeyo hy aśobhata % 6.46.38 % For 38ab, S subst.: 06*0156_01 tac chrutvā jahr̥ṣuḥ pārthāḥ pārthivāś ca mahārathāḥ % 6.47.26 % For 26, D1 S subst.: 06*0157_01 yudhiṣṭhiraś ca dharmātmā mādrīputrau ca pāṇḍavau 06*0157_02 abhimanyuś ca vikrānta uttamaujāś ca vīryavān % 6.48.2 % After 2ab, S ins.: 06*0158_01 tāvakāḥ pāṇḍavaiḥ sārdhaṁ yathāyudhyanta tac chr̥ṇu % 6.48.18 % After % 18cd, D1 ins.: 06*0159_01 lāṅgūlāsphoṭaśabdena svanayāno nabhastalam 06*0159_02 piṅgākṣair dr̥ṣṭipātaiś ca bhīṣayann arisainikān % 6.48.24 % B3 Dn2 D4.7.8 ins. after 24: % B2, after 25ab: 06*0160_01 drauṇiḥ ṣaṣṭyā naravyāghro vikarṇaś ca tribhiḥ śaraiḥ % 6.48.27 % After 27, D2 ins.: 06*0161_01 śalyaṁ ca daśabhir bāṇais tāvadbhiś ca jayadratham % 6.48.33 % After 33, S ins.: 06*0162_01 kṣatriyāṇāṁ śirāṁsy ugraiḥ kr̥ntañ śastrair mahārathaḥ 06*0162_02 śūnyān kr̥tvā rathopasthān vyacarat phalgunas tadā % 6.48.66 % After 66, N % ins.: 06*0163_01 ālokād api yuddhaṁ tu samam etad bhaviṣyati % 6.49.25 % After 25, D6 ins.: 06*0164_01 tad apy asya raṇe droṇaś ciccheda saśaraṁ dhanuḥ % 6.50.9 % After 9ab, M1-3.5 ins. % (cf. 16): 06*0165_01 sarve kaliṅgakāś caiva saṁnivr̥tteṣu cediṣu 06*0165_02 svabāhubalam āsthāya abhyavartanta pāṇḍavam % 6.50.20 % After 20cd, N ins.: 06*0166_01 taṁ dr̥ṣṭvā virathaṁ tatra bhīmasenam ariṁdamam 06*0166_02 śakradevo ’bhidudrāva śitair avakirañ śaraiḥ 06*0166_03 bhīmasyopari rājendra śakradevo mahābalaḥ % 6.50.23 % After 23, S ins. % (cf. 7cd): 06*0167_01 ayutena gajānāṁ ca niṣādaiḥ parivāritaḥ % 6.50.35 % After 35ab, Dn2 D4 ins.: 06*0168_01 tato mumoca kāliṅgaḥ śaktiṁ tām akarod dvidhā % 6.50.42 % After % 42, T1 G4 ins.: 06*0169_01 padātibhiḥ padātīṁś ca aśvān aśvair gajān gajaiḥ 06*0169_02 rathān rathaiś ca bahudhā jaghāna samare balī % 6.50.43 % After % 43ab, D1 ins.: 06*0170_01 vibhujya kṣudhitā nādaṁ vidravanti diśo daśa 06*0170_02 bhramantaṁ kālarūpeṇa bhīmasenaṁ mahābalam % 6.50.47 % After 47, S ins.: 06*0171_01 gajāṁś ca gajayantr̥̄ṁś ca gajahastāṁś ca bhārata % 6.50.56 % After 56a, G3 ins.: 06*0172_01 ākṣipyānyāny apātayat 06*0172_02 khaḍgenānyāṁś ca ciccheda % 6.50.73 % After 73cd, % D1 ins.: 06*0173_01 papāta śatrusainyeṣu kesarīva mahābalaḥ % 6.50.74 % After 74, D1 ins.: 06*0174_01 gadayā muktayā rājan pātayām āsa dantinaḥ 06*0174_02 tathā gajaṁ gajenaiva prāhiṇod yamasādanam 06*0174_03 rathaṁ rathena saṁcūrṇya turaṅgaṁ turageṇa tu 06*0174_04 padātinaṁ padātena preṣayām āsa mr̥tyave 06*0174_05 punar aśveṣu patati gajeṣu ca punaḥ punaḥ 06*0174_06 ratheṣu sa padāteṣu vāyuneva mahānalaḥ 06*0174_07 yathā mr̥gāṇāṁ madhye tu kesarīva nakhagrahaḥ 06*0174_08 evaṁ bhramati sainyeṣu bhīmakarmā vr̥kodaraḥ % 6.50.76 % After 76, D1 ins.: 06*0175_01 bhramanti tatra tatraiva kālyamānā mahātmanā % 6.50.77 % After % 77a, N (K2 om.) ins.: 06*0176_01 khaḍgāsaktamahābhujaḥ 06*0176_02 saṁprahr̥ṣṭo mahāghoṣaṁ % After 77, D1 ins.: 06*0177_01 bhīmena sahasā rājan bhramamāṇena saṁyuge % 6.50.79 % For 79ef, % D1 subst.: 06*0178_01 dhāvatā hastimārgeṣu muhur āpatatā punaḥ 06*0178_02 kaliṅgānāṁ sasainyānāṁ saṁmohaḥ samajāyata % 6.50.92 % After 92, D1 ins.: 06*0179_01 etac caturdaśe varṣe bhīmo dr̥ṣṭvā raṇājiram 06*0179_02 viśeṣeṇa gajān rājan paraṁ toṣam upāgamat % 6.50.104 % After 104, Da D4.5.8 read 109 (Da D5 % repeating it in its proper place); while S ins.: 06*0180_01 bhīṣmam evābhyayāt tūrṇaṁ jighāṁsuḥ pāṇḍavarṣabhaḥ % 6.50.105 % After 105ab, D1 ins.: 06*0181_01 āplutyāplutya vegena carma bhrāmya punaḥ punaḥ 06*0181_02 asinā tīkṣṇadhāreṇa yodhāñ chittvā mahāhave % 6.50.113 % After 113ab, Ś1 K0-4 B3 D2.6 ins.: 06*0182_01 mahāpuruṣabhūyiṣṭho vīrayodhaniṣevitaḥ % 6.50.114 % After 114, D1 ins.: 06*0183_01 bhīmaś ca punar āviṣṭaḥ sātvatena narottama 06*0183_02 praharṣam atulaṁ lebhe bhīmaḥ sātyakinā saha % 6.51.35 % After 35, D1 ins.: 06*0184_01 rorūyamāṇo dr̥śyeta dhvajāgre vānareśvaraḥ 06*0184_02 dr̥ṣṭyā bhīṣayate śatrūn stabdhakarṇo mahākapiḥ % 6.51.39 % After 39, D1 ins.: 06*0185_01 vayaṁ ca śastribhir bhinnā nr̥pair indrasamair yudhi 06*0185_02 bhīto vyūhasya sarvatra na sthātuṁ kaś cid icchati 06*0185_03 śaravrātāḥ pradr̥śyanta pannagābhāḥ samantataḥ 06*0185_04 diśaś ca vidiśaś caiva vyāptā hy ārjunasāyakaiḥ % 6.51.42 % After 42, S ins.: 06*0186_01 tataḥ sarathanāgāśvā jayaṁ prāpya sasomakāḥ 06*0186_02 pāñcālāḥ pāṇḍavāś caiva praṇeduś ca punaḥ punaḥ 06*0186_03 prayayuḥ śibirāyaiva dhanaṁjayapuraskr̥tāḥ 06*0186_04 vāditraghoṣaiḥ saṁhr̥ṣṭāḥ pranr̥tyanto mahārathāḥ % 6.52.10 % After 10cd, K2.4 B1.2.4 Da Dn D1 (hapl. % om. the post. half).3-5.7.8 M ins.: 06*0187_01 tāvakānāṁ tu taṁ vyūhaṁ pratyavyūhanta pāṇḍavāḥ % 6.52.17 % After % 17, S ins.: 06*0188_01 tatrānu rathināṁ śreṣṭho vāmaśr̥ṅge vyavasthitaḥ % 6.52.22 % After 22, D1 ins.: 06*0189_01 prāvartata nadī ghorā paralokāya bhārata % 6.53.12 % After 12, Da Dn1 D5 ins.: 06*0190_01 kaś cid utpatya samare varavāraṇam āsthitaḥ 06*0190_02 keśapakṣe parāmr̥śya jahāra samare śiraḥ 06*0190_03 anye dviradadantāgranirbhinnahr̥dayā raṇe 06*0190_04 vemuś ca rudhiraṁ vīrā niḥśvasantaḥ samantataḥ 06*0190_05 kaś cit kariviṣāṇastho vīro raṇaviśāradaḥ 06*0190_06 prāvepac chaktinirbhinno gajaśikṣāstravedinā % 6.53.13 % After 13, N (except B1; K5 om.) ins.: 06*0191_01 rathī ca samare rājann āsādya gajayodhinam 06*0191_02 sagajaṁ pātayām āsa gajī ca rathinaṁ rathāt 06*0191_03 rathinaṁ ca hayārohaḥ prāsena bharatarṣabha 06*0191_04 pātayām āsa samare rathī ca hayasādinam % 6.53.15 % After 15c, S % (T2 om.) ins.: 06*0192_01 āplutyāplutya saṁyuge 06*0192_02 nistriṁśair niśitais tīkṣṇaiḥ % 6.54.13 % For 13ab, S subst.: 06*0193_01 pitā putraś ca samare kurvāṇau karma duṣkaram 06*0193_02 rājānaṁ pratyudīyetāṁ bhīmasenaghaṭotkacau % 6.54.25 % After 25, D3 ins.: 06*0194_01 vāryamāṇaṁ mahārāja bhīṣmadroṇakr̥pādibhiḥ % 6.55.1 % After % 1ab, S ins.: 06*0195_01 pāṇḍūn āvārayiṣyeti kathaṁ yuyudhire nr̥pāḥ % 6.55.3 % After 3ab, N ins.: 06*0196_01 paścimāṁ diśam āsthāya sthite cāpi divākare % 6.55.46 % After 46, N (except % B1-3 D1) ins.: 06*0197_01 pātayiṣyāmi durdharṣaṁ kuruvr̥ddhaṁ pitāmaham % 6.55.61 % After 61, T G ins.: 06*0198_01 pārtho ’pi samare kruddho bhīṣmasyāvārayad diśaḥ % T2 cont.: 06*0199_01 bhīṣmo ’pi rathināṁ śreṣṭhaḥ pārthasyāvārayad diśaḥ % 6.55.74 % After 75, D1 ins.: 06*0200_01 tavāpi putrasya tu kopanasya % 6.55.85 % After 85, T2 % ins. an addl. colophon (adhy. no. 55). T % (T2 after the addl. colophon) G ins. after 85: 06*0201_01 itīdam uktvā sa mahānubhāvaḥ 06*0201_02 sasmāra cakraṁ niśitaṁ purāṇam 06*0201_03 sudarśanaṁ cintitamātram eva 06*0201_04 tasyāgrahastaṁ svayam āruroha % 6.55.93 % For 93cd, % Ś1 K0-3.5 D1-3.6 subst.: 06*0202_01 asaṁbhramaṁ tad vicakarṣa dorbhyāṁ 06*0202_02 mahādhanur gāṇḍivatulyaghoṣam 06*0202_03 uvāca bhīṣmas tam anantapauruṣaṁ 06*0202_04 govindam ājāv avimūḍhacetāḥ % 6.55.94 % After % 94, D1 ins.: 06*0203_01 mamogracakreṇa nikr̥nta dehaṁ % 6.55.95 % After 95, Ś1 K0-2 ins.: 06*0204_01 śrutvā vacaḥ śāṁtanavasya kr̥ṣṇo 06*0204_02 vegena dhāvaṁs tam athābhyuvāca 06*0204_03 tvaṁ mūlam asyeha bhuvi kṣayasya 06*0204_04 duryodhanaṁ cādya samuddhariṣyasi 06*0204_05 durdyūtadevī nr̥patir nivāryaḥ 06*0204_06 sumantriṇā dharmapathi sthitena 06*0204_07 tyājyo ’tha vā kālaparītabuddhir 06*0204_08 dharmātigo yaḥ kulapāṁsanaḥ syāt 06*0204_09 bhīṣmas tad ākarṇya yadupravīraṁ 06*0204_10 rājā paraṁ daivatam ity uvāca 06*0204_11 tyaktas tu kaṁso yadubhir hitārthe 06*0204_12 dharmāt kurūṇām adhipas tadānīm 06*0204_13 saṁbodhyamāno na bubodha rājā 06*0204_14 kleśāya daivād viparītabuddhiḥ 06*0204_15 śrotā hitaṁ yasya na kaś cid asti 06*0204_16 vaktā bhr̥śaṁ syāt sa tu kiṁ bravītu % 6.55.101 % After 101, T1 G ins.: 06*0205_01 tataḥ pratijñāṁ samavāpya bhīṣmaḥ 06*0205_02 kr̥tāñjaliḥ stutyam athākarod vai 06*0205_03 traivikrame yasya vapur babhāse 06*0205_04 tathaiva dr̥ṣṭvā tu samujjvalantam % 6.55.111 % After 111, % S ins.: 06*0206_01 bhīṣmaṁ śaraiḥ saṁparivārya saṁkhye 06*0206_02 ciccheda bhūriśravasaś ca cāpam 06*0206_03 śalyaṁ ca viddhvā navabhiḥ pr̥ṣatkair 06*0206_04 duryodhanaṁ vakṣasi nirbibheda % 6.55.116 % After 116c, S ins.: 06*0207_01 punaḥ punar dhārtarāṣṭrāḥ samagrāḥ % 6.55.121 % For 121-122, S subst.: 06*0208_01 tataḥ śaraughair niśitaiḥ kirīṭī 06*0208_02 pravartayām āsa nadīṁ sughorām 06*0208_03 nr̥nāgavājikṣatalohitodāṁ 06*0208_04 narendramajjāsthikamāṁsaphenām % 6.55.125 % After 125, N ins.: 06*0209_01 hatapravīrāṁ ca tathaiva dr̥ṣṭvā 06*0209_02 senāṁ kurūṇām atha phalgunena % 6.55.126 % After 126ab, % N (except D2) ins.: 06*0210_01 jayapragalbhāḥ puruṣapravīrāḥ 06*0210_02 saṁtāpayantaḥ kuruyodhavīrān % K4 B Da Dn D4.5.7.8 cont.: S ins. after % 126ab: 06*0211_01 hatapravīrāṇi balāni dr̥ṣṭvā 06*0211_02 kirīṭinā śatrubhayāvahena % After 126cd, S ins.: 06*0212_01 hatadrutāṁ tava putrasya senāṁ 06*0212_02 dr̥ṣṭvā tadā bhāratavr̥ṣṇisiṁhau % 6.55.128 % After 128, % Da Dn1 D5 ins.: 06*0213_01 rarāja cāraktadigantarālaṁ 06*0213_02 saśoṇam atyartharathāṅganāmnaḥ 06*0213_03 hr̥daḥ prabhinnād iva śoṇitaughair 06*0213_04 viliptavantaḥ sakalaṁ viyogāt % 6.55.129 % After 129cd, D1 ins.: 06*0214_01 duryodhanaḥ pravyathitāntarātmā 06*0214_02 yayau tadā prekṣya tadājimadhye % 6.55.131 % After 131cd, N ins.: 06*0215_01 anye ca yodhāḥ śataśaḥ sametāḥ 06*0215_02 kruddhena pārthena raṇasya madhye % After 131ef, Da2 D5.7 ins.: 06*0216_01 aho prayāty eṣa gajendravr̥ndaiḥ 06*0216_02 saṁveṣṭitaḥ pāṇḍavabāṇabhinnaḥ 06*0216_03 duryodhanaś candrasamānaśobhinā 06*0216_04 tiryag dhr̥tenātapatreṇa mandaḥ % 6.55.132 % After 132, D1 ins.: 06*0217_01 bhagnena darpeṇa mahārathānāṁ 06*0217_02 vidhvastavaktrāś ca mahārathadvipāḥ % 6.56.6 % After 6, M4 ins.: 06*0218_01 ataḥ paraṁ vyūham acintyarūpaṁ 06*0218_02 niveśayām āsa mahādhanuṣmān % 6.56.8 % After 8, T1 G ins.: 06*0219_01 nārāyaṇenendra ivābhiguptaḥ 06*0219_02 śaśīva sūryeṇa sameyivān yathā 06*0219_03 tathā mahātmā saha keśavena 06*0219_04 varūthinīnāṁ pramukhe rarāja % On the other hand, T2 M ins. after 8: 06*0220_01 yathā mahendro ’suravāhinīnāṁ 06*0220_02 nārāyaṇenendra ivābhiguptaḥ 06*0220_03 śaśīva sūryeṇa sameyivān yathā 06*0220_04 tathā mahātmā saha keśavena % 6.56.11 % K4 D1 % ins. after 11cd: B Da Dn D4.5.7.8 S subst. for % 11cd: 06*0221_01 tathā na bhūto bhuvi mānuṣeṣu 06*0221_02 na dr̥ṣṭapūrvo na ca saṁśrutaś ca % 6.56.27 % After 27, K B Da Dn % D1.3-8 ins.: 06*0222_01 tathaiva bhīṣmāhatam antarikṣe 06*0222_02 mahāstrajālaṁ kapirājaketoḥ 06*0222_03 viśīryamāṇaṁ dadr̥śus tvadīyā 06*0222_04 divākareṇeva tamobhibhūtam % 6.57.5 % T G M1.2 subst. for 5cd: % M3-5 ins. after 5 (cf. 14cd): 06*0223_01 dadarśa rājan pāñcālyaḥ senāpatir ariṁdamaḥ % 6.57.10 % After 10ab, T1 G4 M2 ins.: 06*0224_01 dhanuś ciccheda bhallena tīvravegena phālguniḥ % 6.57.15 % For 15, S subst.: 06*0225_01 pārāvatāśvaṁ sa ratham āsthāya paravīrahā % 6.58.2 % After % 2, S ins.: 06*0226_01 vibhagnāṁś ca praṇaṣṭāṁś ca nityaṁ śaṁsasi māmakān % 6.58.18 % After 18, N ins.: 06*0227_01 dhārtarāṣṭrān daśa rathān daśaiva pratyavārayan % 6.58.22 % After 22ab, K4 B Da Dn1 D4.5.7 ins.: 06*0228_01 anyonyam abhinardantaḥ spardhamānāḥ parasparam % K4 B Da Dn1 D4.5.7 cont.: Ś1 K0-3.5 D1.3. % 6.7 ins. after 22ab: Dn2 after 21ab: D8 after % 21c: 06*0229_01 anyonyaspardhayā rājañ jñātayaḥ saṁgatā mithaḥ % D1.3 cont.: 06*0230_01 samāgatā mahārāja jñātayaḥ śastrapāṇayaḥ % 6.58.24 % After 24, D2 (marg. sec. m.) % ins.: 06*0231_01 vikarṇo daśabhir bāṇaiḥ purumitraś ca pañcabhiḥ 06*0231_02 satyavrataḥ saptabhiś ca pārṣataṁ samare ’hanat % while D1 ins.: 06*0232_01 madrādhipas tribhiś caiva vikarṇaḥ pañcabhiḥ śaraiḥ % 6.58.31 % After 31cd, N ins.: 06*0233_01 gajānīkena sahitas tena rājā suyodhanaḥ % 6.58.32 % After 32, K5 % ins.: 06*0234_01 ghoraḥ pratibhayaś cāsīt pinākīva pinākadhr̥k 06*0234_02 nirmathyamānāṁ kruddhena pragr̥hya mahatīṁ gadām % 6.58.35 % After 35ab, % D1 ins.: 06*0235_01 vipradhvastā gajā rājan madaṁ tyaktvā bhayaṁ gatāḥ % 6.58.37 % After 37, S ins.: 06*0236_01 nākulis tu śatānīkaḥ samare śatrupūgahā % 6.58.50 % After 50, % D1 ins.: 06*0237_01 mārgeṇa gacchamānasya bhīmasyobhayapārśvataḥ 06*0237_02 dr̥śyante patitā nāgā vajreṇeva śiloccayāḥ % 6.58.58 % For % 58, S subst.: 06*0238_01 keśamajjāsr̥gabhyakto raudraṁ bibhrat tadā vapuḥ 06*0238_02 mārutiḥ śūlahastasya purevābhighnataḥ paśūn % 6.59.14 % Ś1 K0-4 B Da Dn2 D1.3.5-8 % ins. after 14: D2 (om. lines 1-3).4, after 14ab: 06*0239_01 gadayā vyadhamat sarvān vāto vr̥kṣān ivaujasā 06*0239_02 bhīmaseno mahābāhus tava putrasya vai bale 06*0239_03 sā vai majjāvasāmāṁsaiḥ pradigdhā rudhireṇa ca 06*0239_04 adr̥śyata mahāraudrā gadā nāgāśvaghātinī % 6.59.17 % After 17ab, % D3 S ins.: 06*0240_01 gadāmārutavego ’bhūd viṣphūrjitam ivāśaneḥ % 6.59.27 % N (K5 Dn1 om.) ins. % after 27 (D2, after 25cd): 06*0241_01 yodhās tvadīyāḥ śaravarṣair avarṣan 06*0241_02 meghā yathā bhūdharam ambuvegaiḥ % 6.59.29 % After 29ab, K2 ins. (cf. 6. % 60.1ab): 06*0242_01 tato bhūriśravā rājan somadattasya putrakam % 6.60.5 % After 5, % D1.3.7 ins.: 06*0243_01 tathaiva ca sutās tubhyaṁ bhīmasenaṁ mahāratham 06*0243_02 duryodhanamukhāḥ sarve samantāt paryavārayan % 6.60.9 % After 9, % Da D5 ins.: 06*0244_01 manorathadrumo ’smākaṁ cintito bahuvārṣikaḥ 06*0244_02 saphalaḥ sūta adyeha yo ’haṁ paśyāmi sodarān 06*0244_03 yatrāśoka samutkṣiptā reṇavo rathanemibhiḥ 06*0244_04 na prayāsya[?ntya]ntarikṣaṁ hi śaravr̥ndair digantare 06*0244_05 tatra tiṣṭhati saṁnaddhaḥ svayaṁ rājā suyodhanaḥ 06*0244_06 bhrātaraś cāsya saṁnaddhāḥ kulaputrā madotkaṭāḥ % 6.60.13 % After % 13, D1 ins.: 06*0245_01 ākarṇapūrṇaiḥ putras te prahasann iva bhārata % 6.60.27 % After 27cd, N (K5 Dn1 om.) % M2 ins.: 06*0246_01 abhipatya mahābāhur garutmān iva vegitaḥ % After % 27, N (K5 Dn1 om.) ins.: 06*0247_01 saṁprahr̥ṣya ca hr̥ṣṭātmā tribhir bāṇair mahābhujaḥ % 6.60.28 % After % 28, T1 G4 ins.: 06*0248_01 vicitraṁ ca tathā hatvā preṣayām āsa mr̥tyave % 6.60.47 % After 47, D1 ins.: 06*0249_01 bhīmo ’pi labdhasaṁjñas tu adravat sa tato raṇe % 6.60.50 % After 50ab, S ins.: 06*0250_01 kailāsagirisaṁkāśaṁ vajrapāṇir ivābhyayāt % 6.60.51 % After 51, Da Dn1 D5 ins. (cf. 1.143.32-34, % 38): 06*0251_01 madhye trigartā(sic)n rākṣasyo labhante prasravanti ca 06*0251_02 kāmarūpadharāś caiva bhavanti bahurūpakāḥ 06*0251_03 praṇamya vikacaḥ pādāv agr̥hṇāt pitaraṁ tadā 06*0251_04 mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ 06*0251_05 ghaṭotkacasyoktapūrvaṁ mātā taṁ pratyabhāṣata 06*0251_06 abravīt tena nāmāsya ghaṭotkaca iti sma ha 06*0251_07 sa hi sr̥ṣṭo maghavatā karṇahetor mahātmanā 06*0251_08 karṇasyāprativīryasya pratiyoddhā mahārathaḥ % 6.60.52 % After 52, S ins.: 06*0252_01 preṣitāś ca mahārāja rākṣasaiś ca caturdiśam % 6.60.55 % After 55, T G M2-5 ins.: 06*0253_01 nyavartata mahāghoṣo bhīmasenaśarārditaḥ 06*0253_02 mr̥ditvā sarvasainyāni tava putrasya bhārata % 6.60.68 % T1 G4 ins. after 68: M2 (om. line 1), % after 69ab: 06*0254_01 idānīṁ yudhi nirjetuṁ na śakyo ’sau sa rākṣasaḥ 06*0254_02 astam abhyeti savitā rātrau yoddhuṁ na śakyate % 6.60.77 % For 77cd, S subst.: 06*0255_01 kampayantaś ca putrāṇāṁ tava cetāṁsi bhūmipa 06*0255_02 putrāś ca tava rājendra tathaiva śaravikṣatāḥ % 6.61.13 % After 13, D1 ins.: 06*0256_01 yad vr̥ttaṁ tatra saṁgrāme tad bhavān vaktum arhati % 6.61.42 % For 42, D1 subst.: 06*0257_01 viśvāvāso viśvamūrtir viṣvakseno janārdanaḥ 06*0257_02 viśvakartā viśvapatir devadeva jagatpate 06*0257_03 yogeśvara namaste ’stu saṁsārārṇavatāraṇa % 6.61.67 % After % 67ab, S ins.: 06*0258_01 vāsudeveti taṁ vidyād yenāhaṁ nirmitaḥ prabho 06*0258_02 tasmād yācāmi lokeśa caturātmānam ātmanā % 6.61.69 % After 69, S ins.: 06*0259_01 sarvabhūteśvaraṁ devaṁ yogaṁ yogeśvaraṁ prabhum % 6.62.8 % After 8c, K0.1 ins. (L.1=8b): 06*0260_01 vāsudeva iti śrutaḥ 06*0260_02 vāsudevagr̥he sākṣāt % 6.62.12 % After 12, D1 ins.: 06*0261_01 jagataś cāgrajau vidmas tato devau surarṣabhāḥ % 6.62.14 % After 14, S % (T2 om.) ins.: 06*0262_01 etat puruṣasaṁjñaṁ vai purāṇaṁ rūpam uttamam % 6.63.2 % After 2cd, D4 S ins.: 06*0263_01 śrutaṁ me tāta rāmasya jāmadagnyasya jalpataḥ 06*0263_02 nāradasya ca devarṣeḥ kr̥ṣṇadvaipāyanasya ca 06*0263_03 asito devalaś cāpi vālakhilyās tapodhanāḥ % 6.63.10 % After 10ab, K3.5 % D2 T2 (om. lines 2-3) ins.: 06*0264_01 tasmān nārāyaṇo jajñe devadevaḥ sanātanaḥ 06*0264_02 nābhau padmaṁ babhūvāsya sarvalokasya saṁbhavaḥ 06*0264_03 tasmāt pitāmaho jātas tasmāj jātās tv imāḥ prajāḥ % 6.63.12 % After % 12cd, T1 G4 ins.: 06*0265_01 harantaṁ brahmaṇo vedāñ jaghāna brahmaṇaḥ pitā % 6.64.9 % After 9, K4 B2.3 Dn2 D4.8 T2 ins.: 06*0266_01 iti nityaṁ yogavidbhir bhagavān puruṣottamaḥ 06*0266_02 sanatkumārapramukhaiḥ stūyate ’bhyarcyate hariḥ % while T1 G M ins.: 06*0267_01 etad dvaipāyanaḥ prāha stutvā vai puruṣottamam % 6.64.10 % After 10, D1 % reads 13cd. K5 D2 ins. after 10: 06*0268_01 purāṇapuruṣasyeha yadarthaṁ nr̥ṣu saṁbhavaḥ % 6.64.12 % After 12, D1 ins.: 06*0269_01 arjunasya māhātmyaṁ hi kathitaṁ tattvato mayā 06*0269_02 na jeṣyāmi mahāyuddhe vicarantaṁ naraṁ kva cit 06*0269_03 nārāyaṇaṁ ca saṁgrāme avadhyau tau yataḥ smr̥tau 06*0269_04 dharmarājaś ca bhīmaś ca mādrīputraś ca pāṁḍavau 06*0269_05 ete ’py avadhyāḥ kathitāḥ purāṇe paramarṣiṇā % 6.64.16 % After 16, D1 ins.: 06*0270_01 na cet kartāsi vacanaṁ saṁdigdhaṁ na tariṣyasi % 6.65.1 % For 1, T1 G M % subst.: 06*0271_01 tasyāṁ rātryāṁ vyatītāyāṁ niryayuḥ kurupuṁgavāḥ 06*0271_02 puraskr̥tya mahātmānaṁ bhīṣmaṁ śāṁtanavaṁ yudhi % 6.65.4 % After 4, D4 S ins.: 06*0272_01 ajātaśatruḥ śatrūṇāṁ manāṁsi samakampayat 06*0272_02 śyenavad vyūhya taṁ vyūhaṁ dhaumyasya vacanāt svayam 06*0272_03 sa hi tasya suvijñāta agnicityeṣu bhārata 06*0272_04 makaras tu mahāvyūhas tava putrasya dhīmataḥ 06*0272_05 svayaṁ sarveṇa sainyena droṇenānumatas tadā 06*0272_06 yathāvyūhaṁ śāṁtanavaḥ so ’nvavartata tat punaḥ % 6.65.19 % After 19, N ins.: 06*0273_01 sa tathā kuru bhadraṁ te yathā vadhyanti pāṇḍavāḥ % 6.65.20 % After 20ab, % S ins.: 06*0274_01 uvāca tatra rājānaṁ saṁkruddha iva niḥśvasan 06*0274_02 bāliśas tvaṁ na jānīṣe pāṇḍavānāṁ parākramam 06*0274_03 na śakyā hi yathā jetuṁ pāṇḍavā hi mahābalāḥ 06*0274_04 yathābalaṁ yathāvīryaṁ karma kuryām ahaṁ hi te 06*0274_05 ity uktvā te sutaṁ rājann abhyapadyata vāhinīm % 6.66.14 % After 14cd, N % ins. (K0-2 om. from post. half of line 2 up to % prior half of line 4): 06*0275_01 saṁrabdhānāṁ ca vīrāṇāṁ dhīrāṇām amitaujasām 06*0275_02 dhanurjyātalaśabdena na prājñāyata kiṁ cana 06*0275_03 utthiteṣu kabandheṣu sarvataḥ śoṇitodake 06*0275_04 samare paryadhāvanta nr̥pā ripuvadhodyatāḥ 06*0275_05 śaraśaktigadābhis te khaḍgaiś cāmitatejasaḥ 06*0275_06 nijaghnuḥ samare śūrās te ’nyonyaṁ ca paraṁtapa 06*0275_07 babhramuḥ kuñjarāś cātra śarair viddhā niraṅkuśāḥ % 6.66.15 % After 15, N ins.: 06*0276_01 bahūnām uttamāṅgānāṁ kārmukāṇāṁ tathaiva ca 06*0276_02 gadānāṁ parighāṇāṁ ca hastānāṁ corubhiḥ saha 06*0276_03 pādānāṁ bhūṣaṇānāṁ ca keyūrāṇāṁ ca saṁghaśaḥ 06*0276_04 rāśayaḥ sma pradr̥śyante bhīṣmabhīmaparākrame % 6.66.19 % After % 19, N ins.: 06*0277_01 patitaiḥ pātyamānaiś ca viceṣṭadbhiś ca bhūtale 06*0277_02 ghoram āyodhanaṁ jajñe tatra tatra janeśvara % On the other hand, S ins. after 19: 06*0278_01 duryodhanamate ghore akṣadyūtābhidevane 06*0278_02 bhīṣme yudhi parākrānte bhīmasenena bhārata 06*0278_03 prāvartata nadī ghorā śoṇitaughataraṅgiṇī 06*0278_04 madhye ca mahatī senā keśaśaivalaśādvalā 06*0278_05 hatārohā hayā rājan rathino virathā api 06*0278_06 vicerus tatra saṁgrāme nistriṁśavaradhāriṇaḥ % 6.67.2 % After % 2, N ins.: 06*0279_01 siṁhalāṅgūlam ākāśe jvalantam iva parvatam % 6.67.10 % After 11, K3 ins.: 06*0280_01 gajebhyo gajayodhāś ca vitrastā bhayamohitāḥ 06*0280_02 vihvalāḥ pratyadr̥śyanta na jānanti diśo nr̥pa % 6.67.12 % For 12, S subst.: 06*0281_01 tataḥ kāmbojamukhyāś ca te haṁsapathakarṇikāḥ 06*0281_02 gopāsanabalaughāś ca gopāsanapatis tathā % 6.67.16 % After 16, D4 S (M2 om.) ins.: 06*0282_01 cedikāśipadātaiś ca rathaiḥ pāñcālasr̥ñjayaiḥ 06*0282_02 pāṇḍavāḥ sahitāḥ sarve dhr̥ṣṭadyumnapurogamāḥ 06*0282_03 tāvakān samare jagmur dharmaputreṇa coditāḥ % 6.67.25 % After 25ab, D1 ins. (cf. % 27ab): 06*0283_01 prakāśaṁ cakrur ākāśa udyatāsibhir uttamaiḥ % 6.68.8 % After 8ab, S ins.: 06*0284_01 nākuliś ca śatānīkaḥ samare rathapuṁgavaḥ % 6.68.18 % After 18cd, N T2 ins.: 06*0285_01 vapurbhiś ca narendrāṇāṁ candrasūryasamaprabhaiḥ % 6.68.24 % After 24, D4 (marg. sec. m.) S ins.: 06*0286_01 apāsya tu dhanuś chinnaṁ bhīmaseno mahābalaḥ 06*0286_02 śarair bahubhir ānarchad bhīṣmaṁ śāṁtanavaṁ yudhi % 6.68.25 % After 25ab, Ś1 % K B3 D2 M5 ins.: 06*0287_01 ākarṇaprahitais tīkṣṇair niśitais tigmatejanaiḥ % 6.69.11 % After 11, D1 ins.: 06*0288_01 sa viddhaḥ phālgunenājau na papāta mahītale % 6.69.37 % After 37ab, S ins.: 06*0289_01 hayo hayaṁ gajo nāgaṁ vīro vīraṁ viśāṁ pate % 6.70.1 % After % 1, S ins.: 06*0290_01 yat tat sakhyus tu pūrveṇa arjunād upaśikṣitam % 6.70.12 % After 12, D1 ins.: 06*0291_01 yudhyasva samare cādya paśyāmas tava pauruṣam % 6.70.27 % After 27, S ins.: 06*0292_01 asahyam asiyuddhāya bhūriśravasam āhave 06*0292_02 matvā vr̥kodaras tūrṇam abhiplutya mahārathaḥ % 6.71.18 % After 18, S ins.: 06*0293_01 pr̥ṣṭhe cāstāṁ maheṣvāsāv āvantyau sapadānugau % 6.73.9 % For 9ab, K4 (first time) % B Da Dn D4.5.7.8 subst.: 06*0294_01 athālokya praviṣṭaṁ tam ūcus te sarva eva tu % 6.73.15 % After % 15ab, D4 (marg. sec. m.) S ins.: 06*0295_01 uvāca sārathiṁ bhīmaḥ sthīyatām iti bhārata 06*0295_02 yāvad enān haniṣyāmi dhārtarāṣṭrān sahānugān 06*0295_03 ity uktvā bhīmasenas tu praviśya mahatīṁ camūm % After % 15, D4 S ins.: 06*0296_01 gadayā bhīmasenena tāḍitā vāraṇottamāḥ 06*0296_02 bhinnakumbhā mahākāyā bhinnapr̥ṣṭhās tathaiva ca 06*0296_03 bhinnagātrāḥ sahārohāḥ śerate parvatā iva 06*0296_04 rathāś ca bhagnās tilaśaḥ sayodhāḥ śataśo raṇe 06*0296_05 aśvāś ca sādinaś caiva pādātaiḥ saha bhārata 06*0296_06 tatrādbhutam apaśyāma bhīmasenasya vikramam 06*0296_07 yad ekaḥ samare rājan bahubhiḥ samayodhayat 06*0296_08 antakāle prajāḥ sarvā daṇḍapāṇir ivāntakaḥ % 6.73.17 % After 17, D1 ins.: 06*0297_01 rathaṁ ca śūnyaṁ saṁprekṣya bhīmaṁ prati vicetanaḥ % 6.73.22 % After 22, S ins.: 06*0298_01 abhyadhāvad gadāpāṇis tad balaṁ sa mahābalaḥ % 6.73.28 % After 28, % D1 ins.: 06*0299_01 dhikkr̥tasya ca kṣatreṇa nirarthaṁ jīvitaṁ bhavet % while S ins.: 06*0300_01 raurave narake majjed aplave dustare nr̥bhiḥ % 6.73.36 % For 36ab, B3 subst.: 06*0301_01 abhidrutaṁ śastrabhr̥tāṁ variṣṭhaṁ ca samantataḥ 06*0301_02 lokapālasamaṁ vīra lokavīraiś ca pāṇḍavam % 6.73.38 % After 38, T G ins.: 06*0302_01 tathā tasmin vartamāne ’tivegaṁ % T2 cont.: 06*0303_01 bhīmo tatho pretya ca yājñasenam (sic) % 6.73.39 % After 39b, T1 G ins.: 06*0304_01 dr̥ṣṭvā raṇe vākyam idaṁ babhāṣe % After 39, D1 ins.: 06*0305_01 ārchann etaṁ kṣudrakarmātihīnaṁ 06*0305_02 sainyaṁ ca vidhvaṁsayate pr̥ṣatkaiḥ % 6.73.42 % After 42, S ins.: 06*0306_01 sa vai tato ’straṁ sumahāprabhāvaṁ 06*0306_02 pramohanaṁ droṇadattaṁ mahātmā 06*0306_03 prayojayām āsa udārakarmā 06*0306_04 tasmin raṇe tava sainyasya rājan % 6.73.43 % After 43, S ins.: 06*0307_01 etasminn eva kāle tu bhīmaḥ praharatāṁ varaḥ 06*0307_02 viśramya ca tadā rājan pītvāmr̥tarasaṁ jalam 06*0307_03 punaḥ saṁnahya sahasā yodhayām āsa saṁyuge 06*0307_04 dhr̥ṣṭadyumnena sahitaḥ kālayām āsa bhārata % 6.73.52 % After 52, T G M4 ins.: 06*0308_01 pravr̥ttiṁ bhīmasenasya pārṣatasya ca saṁyuge 06*0308_02 vijñāya samare śīghraṁ praviśadhvaṁ rathārṇavam 06*0308_03 gacchantu parayā śaktyā bhavanta iti me matiḥ % 6.73.59 % After 59, S ins.: 06*0309_01 droṇam iṣvastrakuśalaṁ sarvavidyāsu pāragam % 6.73.66 % After 66, D1 ins.: 06*0310_01 dharmarājapuraṁ rājan preṣayām āsa vai dvijaḥ % 6.74.18 % After 18abc, S ins.: 06*0311_01 kekayā draupadīsutāḥ 06*0311_02 tān dr̥ṣṭvā samare kruddhās % 6.75.13 % After % 13ab, Ś1 K0-2 ins.: 06*0312_01 tribhir anyair maheṣvāsaś cicchedāsya dhvajaṁ tathā % 6.75.16 % After 16, D3 ins.: 06*0313_01 sa tathābhihato rājā smayann iva mahārathaḥ % 6.75.27 % After 27d, N ins.: 06*0314_01 sa tair vikarṇasya rathāt pātayām āsa vīryavān % 6.75.36 % After 36, S ins.: 06*0315_01 durmukho vihvalas tatra niṣasāda rathe vibho 06*0315_02 visaṁjñaṁ prekṣya te sarve bhrātaraḥ paryavārayan % 6.75.41 % Ś1 K0-2.4 B3 S (T2 om.) ins. after 41: K5 (om. % 41cd) ins. after 41ab: 06*0316_01 nanāda sumahānādaṁ prabhinna iva vāraṇaḥ % 6.75.43 % After 43ab, S ins.: 06*0317_01 mumocāsmai śitān bāṇāṁs tīkṣṇān āśīviṣopamān % 6.75.48 % After 48, K4 B % Da Dn D4-8 ins.: 06*0318_01 sa papāta tato bhūmau vajrarugṇa iva drumaḥ % On the other hand, S ins. after 48: 06*0319_01 sa vihvalo rathopasthe niṣasāda sutas tava % 6.75.58 % After 58, S ins.: 06*0320_01 nāśayām āsatur vīrau dhr̥ṣṭadyumnavr̥kodarau 06*0320_02 kauravāṇām anīkāni śaraiḥ saṁnataparvabhiḥ % 6.75.59 % After 59, B3 reads % 6.76.1. On the other hand, S ins. after 59: 06*0321_01 arjuno vāsudevaś ca kauravāṇām anīkinīm 06*0321_02 hatvā vidrāvya ca śaraiḥ śibirāyaiva jagmatuḥ % 6.77.4 % After 4ab, % S ins.: 06*0322_01 kr̥paś ca saha sodaryais tava rājan padānugaiḥ % 6.78.37 % After 37, D1 ins.: 06*0323_01 athānyad dhanur ādāya bhārasādhanam uttamam % 6.79.30 % After 30ab, D1 % ins.: 06*0324_01 naiṣṭhikīṁ buddhim āsthāya svargāya bharatottamāḥ % 6.79.45 % After 45ab, S ins.: 06*0325_01 dhvajaṁ ciccheda bāṇena dhanuś caikena māriṣa 06*0325_02 athainaṁ chinnadhanvānaṁ chādayann iva bhārata 06*0325_03 nijaghāna raṇe taṁ tu sūtaṁ cāsya nyapātayat % 6.79.48 % For 48ef, S subst.: 06*0326_01 pr̥ṣatkānāṁ sahasrāṇi prahasann iva tāv api 06*0326_02 sr̥jan rurodha samare megho vr̥ṣṭyā yathācalam % 6.80.44 % After 44ab, G1.3 % ins.: 06*0327_01 satvaraṁ bālarakṣārthaṁ gacchāv eti dhanaṁjayaḥ % 6.80.47 % After 47ab, K3 D2 ins.: 06*0328_01 tatas tvaṁ samare yoddhuṁ rājabhir bahubhir vr̥taḥ % 6.81.11 % After 11, % T1 G ins.: 06*0329_01 bhīṣmo ’pi dr̥ṣṭvā samare kr̥tāstrān 06*0329_02 sa pāṇḍavānāṁ rathino ’bhyudārān 06*0329_03 vihāya saṁgrāmamukhe dhanaṁjayaṁ 06*0329_04 javena pārthaṁ punar ājagāma % 6.81.16 % After 16ab, D1 ins.: 06*0330_01 te vāridhārāś ca yathādrirājaṁ 06*0330_02 tathā ca varṣanti mahānubhāvāḥ % 6.81.32 % After 32, % D1 T G M1.2 ins.: 06*0331_01 jayadratho bhagnavāhaṁ rathaṁ taṁ 06*0331_02 tyaktvā yayau yatra rājā kurūṇām 06*0331_03 bhayena bhīmasya sa mūḍhacetāḥ 06*0331_04 sasaubalas tatra yuddhasya bhītaḥ % 6.82.11 % After % 11, S ins.: 06*0332_01 hatāśve tu rathe tiṣṭhañ śaktiṁ cikṣepa dharmarāṭ 06*0332_02 tām āpatantīṁ sahasā kālapāśopamāṁ śitām 06*0332_03 ciccheda samare bhīṣmaḥ śaraiḥ saṁnataparvabhiḥ % 6.82.13 % After 13, D1 ins.: 06*0333_01 bhīṣmo ’pi rathināṁ śreṣṭho vivyādha niśitaiḥ śaraiḥ 06*0333_02 bhrātarau tau mahāvīryau śatrusainyabhayaṁkarau % 6.82.44 % After 44, D1 ins.: 06*0334_01 mattā rudhiragandhena piśitena ca te nr̥pāḥ 06*0334_02 āsvādyāsvādya nr̥tyante nādaṁ muñcanti bhīṣaṇam 06*0334_03 kabandhāni ca nr̥tyanti dhanur hastāni saṁyuge 06*0334_04 prāsam ālambya niśitaṁ nistriṁśaṁ nirmalaṁ mahat % 6.83.30 % After % 30, D1 ins.: 06*0335_01 meghāntare yathā vidyuj jvalamāneva dr̥śyate % 6.84.20 % After 20ab, S ins.: 06*0336_01 aparājitasya rājendra bhīmaseno mahābalaḥ % 6.84.31 % After 31ab, D1 ins. (cf. 36ab below): 06*0337_01 nihatā bhīmasenena mahāvīryeṇa saṁyuge % 6.85.16 % Ś1 K2-5 B1.2.4 % D (except Da1) ins. after 16: B3 ins. line 3 % only after 16ab: 06*0338_01 virāṭo drupadaś caiva sahitāḥ sarvasomakaiḥ 06*0338_02 abhyadravanta saṁgrāme bhīṣmam eva mahārathāḥ 06*0338_03 kekayā dhr̥ṣṭaketuś ca kuntibhojaś ca daṁśitaḥ 06*0338_04 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ % 6.85.33 % After 33ab, Ś1 K B Da Dn1 % D1-3.5-7.8 (marg. sec. m.) ins.: 06*0339_01 cāmaravyajanaiś chinnair nikr̥ttaiś ca mahāyudhaiḥ % K5 D6 cont.: 06*0340_01 pratodaiś ca tathā chinnair vikr̥taiś ca mahāyudhaiḥ % 6.86.4 % After 4ab, Ś1 K1.2 B1.2.4 Da Dn % D4.5.7.8 G1 ins.: 06*0341_01 vājināṁ bahubhiḥ saṁkhye samantāt paryavārayan % 6.86.11 % K0.2 ins. after 11ab: K1 % (om. 10c-11d) ins. after 10ab: 06*0342_01 uvāca vacanaṁ rājann ulūpītanayas tadā % After 11cd, % K3-5 B D ins.: 06*0343_01 nyavedayata cātmānam arjunasya mahātmanaḥ % 6.86.14 % After 14cd, S ins.: 06*0344_01 sa cāpi naraśārdūlaḥ śārdūlasamavikramaḥ 06*0344_02 abravīc ca tadā pārtham ayam asmi tadā vibho 06*0344_03 sthitaḥ preṣyaś ca putraś ca sarvathā hy anuśādhi mām 06*0344_04 kiṁ karomi ca te kāmaṁ kaṁ vā kāmaṁ tvam icchasi 06*0344_05 pariṣvajya sutaṁ premṇā vāsaviḥ pratyuvāca tam 06*0344_06 prītipūrvaṁ ca kāryaṁ ca kāryaṁ prati ca mānada % 6.86.49 % After 49cd, N ins.: 06*0345_01 hataśeṣair mahārāja dvisāhasrair hayottamaiḥ % 6.86.64 % After 64cd, N (B1 Dn1 % om.) ins.: 06*0346_01 arjunasya sutaṁ vīram irāvantaṁ yaśasvinam % 6.87.3 % After 3, S ins.: 06*0347_01 celuś ca sahasā tatra tena nādena nāditāḥ % 6.87.25 % After 25ab, N ins.: 06*0348_01 adyānr̥ṇyaṁ gamiṣyāmi pitr̥̄ṇāṁ mātur eva ca % 6.87.26 % After 26, S ins.: 06*0349_01 asya pāpasya durbuddhe phalaṁ prāpnuhi durmate % 6.88.11 % After 11, S ins.: 06*0350_01 aśaktaḥ pratiyoddhuṁ vai dr̥ṣṭvā tasya parākramam % 6.88.38 % After 38, T1 G4 ins.: 06*0351_01 prāviśan bhūtalaṁ rājan valmīkam iva pannagāḥ % 6.89.20 % After 20ab, S ins.: 06*0352_01 rathā rathaiḥ samāgacchan nāgā nāgaiś ca saṁyuge % 6.90.29 % After 29, % T1 G M4 ins.: 06*0353_01 sa rudreṇa jitaḥ pūrvaṁ nihato mātariśvanā % 6.90.32 % After 32, K3 ins.: 06*0354_01 tataḥ ṣaṣṭhena bhallena rathāt sūtam apātayat % while S (T2 om.) ins.: 06*0355_01 sūtaṁ caikena bhallena rathanīḍād apāharat % 6.90.35 % After 35, Ś1 erroneously reads 37bc, % repeating it in its proper place. S ins. after 35: 06*0356_01 bhīmaseno ’pi samare nīlaṁ nīlāñjanaprabham 06*0356_02 āropya svarathaṁ vīro duryodhanam upādravat % 6.91.1 % After 1ab, S ins.: 06*0357_01 parājayaṁ rākṣasena nāmr̥ṣyata paraṁtapa % 6.91.12 % After 12ab, S (G1 % damaged) ins.: 06*0358_01 na tu kāryas tvayā rājan haiḍimbena durātmanā % 6.91.43 % After 43, % D1 ins.: 06*0359_01 dadhāra supratīkaṁ taṁ kṣatradharmā gajena tu % 6.92.13 % After 13, D1 ins.: 06*0360_01 rathaṁ saṁprerayām āsa vegena tvaritojjvalam % 6.92.22 % After 22c, S ins.: 06*0361_01 sumuktena mahāraṇe 06*0361_02 tāḍayām āsa saṁkruddhaḥ % 6.92.24 % After 24ab, T2 M ins.: 06*0362_01 subahūn preṣayām āsa kopayāno mahābalaḥ % M4.5 cont.: 06*0363_01 tatas tu samare kruddho bhīmasenaḥ śilīmukhān % 6.92.29 % After 29ab, K0.1 ins.: 06*0364_01 saṁdadhāra mahābāhur bhīmasenaṁ mahābalam % 6.92.31 % For % 31cd, T G subst.: 06*0365_01 nimīlya netre gr̥hṇīyāt tathā jagrāha pāṇḍavaḥ 06*0365_02 droṇacāpasamudbhūtaṁ śaravarṣaṁ durāsadam % On the other hand, M subst. for 31cd: 06*0366_01 nimīlya nayane ’gr̥hṇāt tathā bāṇān vr̥kodaraḥ % 6.92.41 % After 41, D1 ins.: 06*0367_01 nirāyudham athātmānaṁ sa saṁvīkṣya janādhipa % 6.92.43 % After 43, D1 ins.: 06*0368_01 pravartam iva hārdikyaṁ ghoraṁ yuddham abhūt tataḥ % 6.92.59 % After 59ab, T2 ins.: 06*0369_01 sudhr̥tair lakuṭaiś caiva saṁvr̥tā tatra medinī % After % 59, T2 ins.: 06*0370_01 sāṅgadaiś ca bhujaiś caiva vipraviddhair alaṁkr̥taiḥ % 6.92.65 % After 65ab, T G ins.: 06*0371_01 śuśubhe dharaṇī rājan pradīptair iva parvataiḥ 06*0371_02 srastair ābharaṇaiś caiva vibabhau tu tadā mahī % 6.92.67 % After 67ab, % T2 ins. (cf. 68cd): 06*0372_01 vivāritavicitrābhiḥ kuthābhiś ca samantataḥ % 6.92.69 % After % 69, T G ins.: 06*0373_01 rarāja subhr̥śaṁ bhūmis tatra viśāṁ pate % 6.93.5 % After 5, S ins.: 06*0374_01 droṇasya pramukhe vīrā hatās te bhrātaro mama 06*0374_02 bhīmasenena rādheya mama caiva ca paśyataḥ % 6.93.6 % After 6, % D6 ins.: 06*0375_01 mahābala mahāprājña sarvaśāstraviśārada 06*0375_02 mantrajño mantravān dakṣo nītimān nītikovidaḥ 06*0375_03 sa śūraḥ sa ca vikrāntaḥ sūryaputraḥ pratāpavān 06*0375_04 etan mahābhītikaraṁ pratariṣye raṇaṁ katham % 6.93.24 % After 24, T G M2 ins.: 06*0376_01 padātayaś ca tvaritā nakharaprāsayodhinaḥ 06*0376_02 parivavrur maheṣvāsaṁ dhārtarāṣṭraṁ mahāratham % 6.93.30 % After 30, D6 ins.: 06*0377_01 devāsure yathendro ’sau saṁgrāme ca bhayaṁkare % 6.94.9 % N (D3 om. % [hapl.] lines 1-2) ins. after 9 (K0.1, after 8): 06*0378_01 tathā drauṇiṁ maheṣvāsaṁ śāradvatam athāpi ca 06*0378_02 gograhe jitavān pūrvaṁ paryāptaṁ tan nidarśanam 06*0378_03 vijitya ca yadā karṇaṁ sadā puruṣamāninam 06*0378_04 uttarāyai dadau vastraṁ paryāptaṁ tan nidarśanam % 6.94.10 % After 10, K5 ins.: 06*0379_01 avaśyaṁ hitakāmena pārṣatena ca dhīmatā % 6.94.11 % Ś1 K B3 Da Dn D2.4.6 T1 G ins. % after 11ab: D5, after 11: D8 (marg. sec. m.), % after 10: 06*0380_01 yasya goptā jagadgoptā śaṅkhacakragadādharaḥ 06*0380_02 vāsudevo ’nantaśaktiḥ sr̥ṣṭisaṁhārakārakaḥ 06*0380_03 sarveśvaro devadevaḥ paramātmā sanātanaḥ 06*0380_04 ukto ’si bahuśo rājan nāradādyair maharṣibhiḥ % 6.94.13 % After 13, S ins.: 06*0381_01 aśakyāḥ pāṇḍavā jetuṁ devair api savāsavaiḥ % 6.95.15 % For 15cd, S subst.: 06*0382_01 mā siṁham iva kākena hataṁ bhīṣmaṁ śikhaṇḍinā 06*0382_02 paśyema puruṣavyāghra tathā nītir vidhīyatām % 6.95.35 % After 35, D6 ins.: 06*0383_01 anye ca bahavaḥ śūrāḥ śataśo ’tha sahasraśaḥ 06*0383_02 nānāvidhāyudhā vīrā nānāśastropaśobhitāḥ % 6.95.37 % After % 37ab, D4 M4 ins.: 06*0384_01 yuyudhāno maheṣvāso yudhāmanyuś ca vīryavān % 6.96.30 % After 30ab, D1 ins.: 06*0385_01 nādhyagacchata vai trāṇaṁ pīḍyamānā durātmanā % 6.96.41 % S ins. after 41 (T1 G4, % after 40): 06*0386_01 nirbhiṇṇas tu śarair ghorair dīpyamānaḥ samantataḥ 06*0386_02 alaṁbuso bhr̥śaṁ bhāti ulkābhir iva kuñjaraḥ % 6.96.50 % After 50ab, % T G M2 ins.: 06*0387_01 udvr̥tya cakṣuṣī rājan krodhāt prasphuritādharau % After 50, T1 G ins.: 06*0388_01 āśīviṣāv iva kruddhau netrābhyām itaretaram % 6.97.28 % After % 28ab, D6 ins.: 06*0389_01 saubhadraś ca mahābāhuḥ samare ca jitaśramaḥ 06*0389_02 parākramī mahātejāḥ pitus tulyaparākramaḥ % 6.98.4 % After % 4, T2 M ins.: 06*0390_01 tathaiva pāṇḍavo droṇaṁ vetty eva priyam ātmanaḥ 06*0390_02 kṣatradharmarato nityaṁ kṣatradharmeṇa yudhyate % 6.98.29 % After 29c, S (except M3-5) ins.: 06*0391_01 giryagrād iva kesarī 06*0391_02 tasthau sa sagado bhīmaḥ saśr̥ṅga iva parvataḥ 06*0391_03 siṁho dr̥ṣṭvā mr̥gaṁ yadvat % 6.98.34 % After % 34, S ins.: 06*0392_01 sādināṁ śastravr̥ṣṭiṁ ca vyadhamad gadayā tataḥ 06*0392_02 vāyuvegasamāyukto vyacarat pāṇḍavo yudhi 06*0392_03 viṣāṇollikhitair gātrair viṣāṇābhihato bhr̥śam % 6.99.29 % After 29, D6 ins.: 06*0393_01 tato ’ntare mahārāja bhīmasenaḥ pratāpavān 06*0393_02 cakāra sumahad yuddhaṁ mahāghoraṁ bhayānakam % 6.99.30 % After 30, D6 % ins.: 06*0394_01 aśvān aśvaiś ca saṁmardya rathaiś ca rathinas tathā % 6.99.32 % After 32, T G M1 ins.: 06*0395_01 dr̥śyante sma mahābāho tatra tatra mahābalāḥ % 6.99.35 % After 35, S ins.: 06*0396_01 śaṅkhacakraughasaṁpūrṇā chatrakūrmā rathoḍupā % 6.99.43 % After 43, S ins.: 06*0397_01 iti duryodhanotsr̥ṣṭāḥ sarve yuyudhire nr̥pāḥ % 6.99.46 % After % 46ab, T2 ins.: 06*0398_01 ayudhyanta mahāraṅge madhyaṁ prāpte divākare 06*0398_02 sātyakiḥ kr̥tavarmāṇaṁ viddhvā pañcabhir āyasaiḥ 06*0398_03 nākampayata śaineyo satyavān satyakovidaḥ % 6.100.6 % After 6, S (T2 om. lines % 2-5) ins.: 06*0399_01 kaśābhis tāḍayām āsuḥ pārṣṇibhiś ca mahur muhuḥ 06*0399_02 hayārohā dravanty eva codayanto hayottamān 06*0399_03 tathā tottranipātaiś ca aṅkuśānāṁ ca vibhramaiḥ 06*0399_04 gajārohā gajāṁs tūrṇaṁ tvarayantaḥ pradudruvuḥ 06*0399_05 rathinaś ca pratodaiś ca vāgbhiś caiva punaḥ punaḥ 06*0399_06 bhartsayanto hayān rājan prādravanti diśo daśa % 6.100.8 % After 8, S ins.: 06*0400_01 putrāṁś ca patitān bhūmau mātulāṁś ca pitr̥̄ṁs tathā 06*0400_02 sodarāṁś cāvamardantaḥ pradrutās tatra tatra vai % 6.101.9 % After 9, % T G M2 ins.: 06*0401_01 nānāśastrasamākīrṇo yuddhāyaivābhidaṁśitaḥ % 6.101.15 % After 15, T G ins.: 06*0402_01 antardadhe mahāñ śabdas tena śabdena mohitaḥ % 6.101.23 % After 23, D8 ins.: 06*0403_01 evaṁ tu saubalaṁ sainyaṁ prabhagnaṁ sarvatodiśam % 6.101.25 % For 25, % D2 subst.: 06*0404_01 uvāca madrādhipatiṁ rājā duryodhanas tadā % 6.101.32 % After 32, S ins.: 06*0405_01 āpatann eva bhīmas tu madrarājam atāḍayat 06*0405_02 sarvapāraśavais tīkṣṇair nārācair marmabhedibhiḥ 06*0405_03 tato bhīṣmaś ca droṇaś ca sainyena mahatā vr̥tau 06*0405_04 rājānam abhyapadyetām añjasā śaravarṣiṇau % After line 3, G3 ins.: 06*0406_01 dhr̥ṣṭadyumnas tribhir viddhvā rājānam abhyapadyata % 6.102.4 % After 4ab, K4 D1.3 M ins.: 06*0407_01 sahadevaś ca saptatyā pārthaś ca navabhiḥ śaraiḥ % 6.102.5 % After 5a, Da Dn1 D5 ins.: 06*0408_01 niśitair navabhiḥ śaraiḥ 06*0408_02 nakulaṁ ca tribhir viddhvā % 6.102.10 % After 10, S % ins.: 06*0409_01 yathā hi sumahān agniḥ kakṣe carati sānilaḥ 06*0409_02 tathā bhīṣmo mahārāja divyam astram udīrayan % 6.102.16 % After 16, D1 % ins.: 06*0410_01 matsyapāñcālakaikeyān pātayām āsa saṁyuge % 6.102.49 % After 49, D3.6 % (om. lines 8-9) ins.: 06*0411_01 tataḥ pravavr̥te raudraḥ saṁgrāmo lomaharṣaṇaḥ 06*0411_02 pāṇḍavānāṁ ca mukhyasya kurūṇāṁ pravarasya ca 06*0411_03 tālamātre vikarṣantau tāv ubhau raṇakarkaśau 06*0411_04 dhanuṣī dr̥ḍhamuṣṭī tāv ubhau pautrapitāmahau 06*0411_05 śyāmasya palitenāsau saṁgamaḥ pratyaśobhata 06*0411_06 gaṅgāyamunayor yadvaj jalayoḥ pratisaṁcaraḥ 06*0411_07 pārthanāmāṅkitā bāṇāḥ petur bhīṣmasya vakṣasi 06*0411_08 nirguṇānāṁ kr̥taghnānāṁ manāṁsīva hi sādhuṣu 06*0411_09 bhīṣmasyāpi tato bāṇāḥ petur arjunavakṣasi 06*0411_10 mahādevapariprāptadhanurvidyāṁ jigīṣavaḥ % 6.102.52 % After 51, D6 % T G M1.2 ins.: 06*0412_01 vāsudevas tu saṁkruddho roṣāj jajvāla saṁyuge % 6.102.58 % After 58, D3.6 ins.: 06*0413_01 pratodapāṇir bhagavāñ śuśubhe yādavarṣabhaḥ 06*0413_02 yathāṁśunārdayac candram amāvāsyāṁ divākaraḥ % 6.102.61 % After 61, B Da Dn % D5.8 (marg. sec. m.) ins.: 06*0414_01 praharasva yatheṣṭaṁ vai dāso ’smi tava cānagha % On the other hand, D3.6 ins.: 06*0415_01 nirguṇenāpi tottreṇa vāsudeva kr̥taṁ mama 06*0415_02 yo yogibhiś ca duṣprāpyaḥ sa ghātārtham ihāgataḥ % 6.102.70 % After 70ab, T G ins.: 06*0416_01 abhavat paramaprīto jñātvā pārthasya vikramam % 6.102.74 % Ś1 K1.2 ins. % after 74cd: D6 ins. after 75ab: 06*0417_01 kurvāṇaṁ samare karmāṇy atimānuṣavikramam % 6.102.75 % After 75, K2 B Dn2 D4.6-8 ins.: 06*0418_01 tathā pāṇḍavasainyāni drāvyamāṇāni bhārata % On the other hand, T2 M4 ins. after 75: 06*0419_01 vadhyamānā raṇe cāpi bhīṣmeṇāmitrakarśinā % 6.102.76 % After 76, T G ins.: 06*0420_01 tathaiva yodhā rājendra bhīṣmeṇāmitraghātinā 06*0420_02 samare mr̥ditāḥ sarve pāṇḍavāḥ saha sr̥ñjayaiḥ % 6.102.78 % After % 78ab, T G M1 ins.: 06*0421_01 tato ’pi bhīṣmaḥ sabalaḥ sasainyān 06*0421_02 nyavārayat pāṇḍusutāñ śaraughaiḥ 06*0421_03 jaghāna caitān subhr̥śaṁ mahābalo 06*0421_04 mahāvrataḥ pāṇḍusutān mahātmā 06*0421_05 raṇe karūśādhipacedipair balair 06*0421_06 vr̥tān sadā cakradharasya paśyataḥ % After 78, D3.6 ins.: 06*0422_01 udayagiritaṭasthaḥ padminīṁ bodhayitvā 06*0422_02 mr̥dutarakiraṇāgrais tāḥ svayaṁ copabhujya 06*0422_03 malinamadhupasaṅgāt tāsu saṁjātakopaḥ 06*0422_04 kr̥taruciravirocir bhānum astaṁ prayātaḥ % 6.103.4 % After 4ab, % T G ins.: 06*0423_01 niśāmukhaṁ ca saṁprekṣya ghorarūpaṁ bhayānakam % 6.103.49 % After 49ab, D1 % ins.: 06*0424_01 yasyāṅge krīḍitaṁ nityaṁ bālye ca parivardhitāḥ 06*0424_02 astrāṇi vidhivac caiva śikṣitāni janārdana 06*0424_03 taṁ hantum udyatāḥ kr̥ṣṇa rājyahetor vayaṁ yudhi % After % 49, D1 ins.: 06*0425_01 satyaṁ br̥haspater vākyaṁ devānām agrataḥ kila 06*0425_02 bhāṣitaṁ guruṇā pūrvaṁ tan nibodha janārdana 06*0425_03 putraḥ pitaram āsādya pitā putraṁ ca mānada 06*0425_04 rājyārthe ghātayed evaṁ kṣatradharmaḥ sanātanaḥ % 6.103.54 % After 54, D1.6 ins.: 06*0426_01 caraṇopagatān gr̥hya pariṣvajya ca pāṇḍavān 06*0426_02 mūrdhni caitān upāghrāya aṅkam āropayat tadā 06*0426_03 bāṣpaparyākulamukhaḥ smr̥tvā pāṇḍuṁ punaḥ punaḥ % 6.103.56 % After % 56ab, G2 ins.: 06*0427_01 yuddhād anyatra he vatsāḥ prīyantāṁ mā viśaṅkatha % 6.103.57 % After 57, K4 % ins.: 06*0428_01 yathā pr̥cchasi mām adya kathaṁ tan me ca vā vibho % 6.103.72 % After 72, G2.3 % ins.: 06*0429_01 strījite strīpradhāne ca strīpradhāyini dharmaja % 6.103.75 % After % 75ab, D1 ins.: 06*0430_01 apumāṁs tasya putras tu pūrvam āsīd viśāṁ pate % 6.103.89 % After 89, T G M1 ins.: 06*0431_01 katham asmadvidhaḥ kr̥ṣṇa jānan dharmaṁ sanātanam 06*0431_02 nyastaśastre ca vr̥ddhe ca prahared dhi pitāmahe % 6.103.100 % After 100, S ins.: 06*0432=00 saṁjaya uvāca 06*0432_01 arjunasya vacaḥ śrutvā bhīṣmasya vadhasaṁyutam 06*0432_02 jahr̥ṣur hr̥ṣṭaromāṇaḥ sakr̥ṣṇāḥ pāṇḍavās tadā % 6.103.101 % After 101ab, N T G ins.: 06*0433_01 anumānya mahātmānaṁ prayayur hr̥ṣṭamānasāḥ % On the other hand, M ins. after 101ab: T2 subst. % for 101cd: 06*0434_01 svān svān gr̥hān abhigatās tāṁ rātrim avasan sukham % 6.104.30 % After 30ab, D1 ins.: 06*0435_01 bhīṣmaḥ paramasaṁkruddhaḥ śaraiḥ saṁnataparvabhiḥ % After % 30, B Da Dn D4-8 ins.: 06*0436_01 nānāśastrāstravarṣais tān vīryāmarṣapraveritaiḥ % 6.104.42 % After 42, % D1 ins.: 06*0437_01 sarvam eva mahāyuddhaṁ śrutavantaṁ mahāraṇe % 6.105.23 % After 23cd, S ins.: 06*0438_01 pātayiṣye ripūn anyān pāṇḍavān pratipālayan 06*0438_02 pratijñāto jayo hy adya pāṇḍavānāṁ mahātmanām % 6.105.26 % After 26, S ins.: 06*0439_01 aśakyāḥ pāṇḍavā jetuṁ devair api savāsavaiḥ 06*0439_02 kiṁ punar martyadharmeṇa kṣatriyeṇa mahābala % 6.106.9 % After 9, T1 G4 M5 % ins.: 06*0440_01 tvaramāṇaṁ raṇe yattaṁ saumadattir avārayat % 6.106.14 % After 14ab, T G % ins.: 06*0441_01 bhīṣmasya vadham icchantaṁ pāṇḍavaprītikāmyayā % 6.106.25 % For 25, S subst.: 06*0442_01 ayodhayac ca samare tava putro mahārathaḥ % 6.106.31 % After 31, S ins.: 06*0443_01 yathaiva pannagā rājaṁs taṭākaṁ tr̥ṣitā yathā % 6.107.12 % After 12cd, T G ins.: 06*0444_01 sā hemavikr̥tā śaktir mādhavasya bhujacyutaiḥ % 6.107.23 % For 23abc, G2 subst.: 06*0445_01 tato droṇasutaṁ yodhān dravamāṇaṁ mahāraṇe 06*0445_02 visr̥jantaṁ śarān dr̥ṣṭvā % 6.107.33 % After 33ab, G2 ins.: 06*0446_01 tayoḥ samabhavad yuddhaṁ tumulaṁ romaharṣaṇam % 6.107.39 % For % 39d, K4 B Da Dn D4-8 subst.: 06*0447_01 tiṣṭha tiṣṭheti cābravīt 06*0447_02 ājaghāna mahābāhuḥ pārṣataṁ taṁ mahāratham % 6.107.46 % After 46cd, T1 G M2 ins.: 06*0448_01 ayodhayetāṁ samare tulyavegau narottamau % 6.107.47 % After 47, T G M2 ins.: 06*0449_01 tatra yuddham abhūd ghoraṁ tayoḥ puruṣasiṁhayoḥ % 6.108.2 % For 2cd, D1 subst.: 06*0450_01 yuktaḥ prītyā pāṇḍavānāṁ gāhamāno mahācamūm % 6.108.14 % After 14, D1 ins.: 06*0451_01 tathā kilakilāśabdaḥ śrūyate vānarasya ca 06*0451_02 yasya lāṅgūlaśabdena sphuṭatīva nabhastalaṁ % 6.108.20 % M ins. after 20ab: % T1 G4, after 24ab: G1-3, after 22: 06*0452_01 abhyudyataṁ raṇe dr̥ṣṭvā bhairavāstraṁ ca pāṇḍavam % 6.108.29 % After 29, D1 ins.: 06*0453_01 pūrvaṁ caiva mayāśrāvi tapasā ghorarūpiṇā 06*0453_02 brahmacaryeṇa mahatā phālgunaś carate tapaḥ 06*0453_03 tat tapaḥ saphalaṁ ceha kairāte savyasācinā % 6.108.41 % After 41, T1 G M2 ins.: 06*0454=00 saṁjayaḥ 06*0454_01 putraṁ samanuśāsyaiva bhāradvājaḥ pratāpavān 06*0454_02 mahāraṇe mahārājaṁ dharmarājam ayodhayat % 6.109.1 % After the ref., Ś1 K0-2 % ins.: 06*0455_01 etac chrutvā vacas tasya droṇasya ca mahātmanaḥ % 6.109.10 % After 10, G3 ins.: 06*0456_01 droṇasya ca dhanur bhīmas tribhir bāṇair acicchide % 6.109.26 % After 26, K4 B Da Dn D4.5.7.8 ins.: 06*0457_01 sa tu krodhasamāviṣṭo bhīmaseno mahābalaḥ 06*0457_02 madreśvaraṁ tribhir bāṇair bhr̥śaṁ viddhvā mahāyaśāḥ % 6.109.29 % After 29, S ins.: 06*0458_01 virarāja mahābāhur lalāṭasthena patriṇā 06*0458_02 ekaśr̥ṅgo mahārāja yathā parvatasattamaḥ 06*0458_03 atha bhīmo mahābāhuḥ kruddhaḥ sarvān mahārathān 06*0458_04 vimukhīkr̥tya bāṇaughais tasthau girir ivācalaḥ % 6.109.36 % After 36, M ins.: 06*0459_01 tataḥ kruddho mahābāhur bhīmo bhīmaparākramaḥ 06*0459_02 vivyādha samare vīras tribhis tribhir ajihmagaiḥ 06*0459_03 gautamapreritaṁ cāpi tomaraṁ tv anilātmajaḥ 06*0459_04 kṣurapreṇa dvidhā cakre prahasann iva bhārata 06*0459_05 hārdikyaprahitaṁ cāpi paṭṭasaṁ tilakāṇḍavat 06*0459_06 ciccheda samare vīro hy asaṁbhrāntarathaḥ śaraiḥ 06*0459_07 sa ciccheda śataghnīṁ ca saindhaveneritāṁ bhr̥śam 06*0459_08 bhīmaseno raṇaślāghī navabhiḥ kaṅkapatribhiḥ % 6.110.16 % After % 16ab, T1 G ins.: 06*0460_01 cāmarair hemadaṇḍaiś ca samāstīryata medinī % After 16, T1 G ins.: 06*0461_01 ghaṇṭābhiś ca kaśābhiś ca samāstīryata medinī % 6.110.17 % After 17ab, T1 G ins.: 06*0462_01 kuṇḍalair maṇicitraiś ca samāstīryata medinī % 6.111.20 % After 20, T2 M1.4 ins.: 06*0463_01 te tatheti pratijñāya puraskr̥tya śikhaṇḍinam % 6.111.28 % After % 28, Da2 Dn1 D5 ins.: 06*0464_01 citrasenas tava sutaṁ vicitraśarakārmukam % 6.112.30 % After 30ab, K3-5 B D T G ins.: 06*0465_01 pārthahetoḥ parākrānto bhīṣmasyāyodhanaṁ prati % 6.112.99 % After 99ab, D3 (marg. sec. m.) ins.: 06*0466_01 jaghāna bāṇān gāṅgeyas tathā muktāñ śikhaṇḍinaḥ % 6.112.110 % After 110, K4 B % D (except D2) M ins.: 06*0467_01 śalabhā iva rājendra pārtham apratimaṁ raṇe % 6.112.135 % For % 135cd, M1.3.4 subst.: 06*0468_01 samadr̥śyanta samare dhāvamānāḥ samantataḥ % 6.113.3 % After 3ab, K2.4 B D (except D1-3) ins.: 06*0469_01 unmattavan mahārāja yudhyante tatra bhārata % 6.113.7 % T1 G1.3.4 ins. after 7: 06*0470_01 somakāḥ sr̥ñjayaiḥ sārdhaṁ sarve te yuddhadurmadāḥ % 6.113.13 % For % 13cd, D3 subst.: 06*0471_01 pāṇḍavānāṁ yayuḥ senām ātmano jayagr̥ddhinaḥ % 6.113.25 % After 25, K4 B1.2.4 Da Dn1 % D5 M4 ins.: 06*0472_01 udvignāḥ samare yodhā vikrośanti dhanaṁjaya % 6.113.28 % After 28ab, T1 G4 (both in marg.) ins.: 06*0473_01 yāvāyavābhyāṁ śuciśukrayoge 06*0473_02 ātānataptā iva bāṇasaṁghāḥ 06*0473_03 bhīṣmasya cāpacyutabāṇasaṁghaiḥ 06*0473_04 pārthasya senā kr̥śatām avāpa % 6.114.23 % After 23, G3 ins.: 06*0474_01 dhanuś caikena bāṇena cicchide samare tadā % 6.114.26 % After 26, D6 ins.: 06*0474A_01 preṣayām āsa śaktiṁ ca yamadaṁṣṭropamāṁ dr̥ḍhām % 6.114.31 % After 31, S ins.: 06*0475_01 ajayyaś caiva sarveṣāṁ lokānām iti me matiḥ % 6.114.45 % After 45ab, T1 G read 42cd. % N ins. after 45ab: T1 G (all om. lines 1-3) % ins. after 42ab: 06*0476_01 tān apy āśu śarair bhīṣmaḥ pravivyādha mahārathaḥ 06*0476_02 taiś ca muktāñ śarān bhīṣmo yudhi satyaparākramaḥ 06*0476_03 nivārayām āsa śaraiḥ samaṁ saṁnataparvabhiḥ 06*0476_04 śikhaṇḍī tu raṇe bāṇān yān mumoca mahārathaḥ % 6.114.50 % After % 50ab, D1 ins.: 06*0477_01 paśyatāṁ kuruvīrāṇāṁ sarveṣāṁ tatra bhārata % 6.114.52 % After 52, S (G1-3 om. line 1) ins.: 06*0478_01 na cāham api śaktas tu sarvair api mahārathaiḥ 06*0478_02 r̥te ’rjunaṁ susaṁkruddhair etat satyaṁ bravīmi te % 6.114.74 % After 74, S ins.: 06*0479_01 tatrādbhutam apaśyāma pāṇḍavānāṁ parākramam 06*0479_02 drāvayām āsur iṣubhiḥ sarvān bhīṣmapadānugān % 6.114.76 % T2 % G1-3 (G1.3 om. from the post. half of line 4 up to % 77a) M1.4 ins. after 76ab: T1 G4 (both om. 75cd % and lines 1-2) ins. after 75ab: 06*0480_01 pāṇḍavaiḥ pañcabhiḥ sārdhaṁ sātyakena ca dhanvinā 06*0480_02 dhr̥ṣṭadyumnamukhaiḥ sarvaiḥ pāñcālaiś ca samantataḥ 06*0480_03 bhidyamānāḥ śarais tīkṣṇaiḥ sarve kārṣṇipurogamaiḥ 06*0480_04 droṇadrauṇikr̥paiḥ sārdhaṁ sarve śalyakr̥pādayaḥ 06*0480_05 tāvakāḥ samare rājañ jahur bhīṣmaṁ mahāmr̥dhe % 6.114.105 % After 105ab, T1 G ins.: 06*0481_01 duḥkhārtās te tadā rājan kurūṇāṁ patayo ’bhavan % 6.115.5 % After 5, Ś1 % K0-2 read 4cd; while K4 B Da Dn D4-8 ins.: 06*0482_01 sa hato draupadeyena pāñcālyena śikhaṇḍinā % 6.115.11 % After 11ab, % D2 ins.: 06*0483_01 kurupāṇḍavayoś chatre ādhāre ca dhanuṣmatām % 6.115.21 % After 21, % D1 ins.: 06*0484_01 āgatas tvaramāṇas tu balena mahatā vr̥taḥ 06*0484_02 sametya puruṣavyāghra tvaramāṇo mahārathaḥ % while D2 ins.: 06*0485_01 duḥśāsanaṁ drutataraṁ droṇavijñāpanāya tat % 6.115.32 % After 32ab, B2 Da Dn1 % D5 S ins.: 06*0486_01 paripārśve tava sutān sthitān udvīkṣya bhārata % After 32, B2 D8 ins.: 06*0487_01 etac chrutvā tu vacanaṁ bhīṣmād bhāgīrathīsutāt % 6.115.43 % For 43, D1 subst.: 06*0488_01 upadhāne tathā datte bhīṣmasya savyasācinā 06*0488_02 bhīṣmo ’pi bharatāṁ śreṣṭhaḥ sarvadharmārthatattvavit % 6.115.44 % After 44ab, % K2 Dn2 D4.8 ins.: 06*0489_01 prāha sarvān samudvīkṣya bharatān bhārataṁ prati % 6.115.47 % After 47, K4 B Da Dn D4.5.7.8 ins.: 06*0490_01 paśyadhvam upadhānaṁ me pāṇḍavenābhisaṁdhitam % 6.115.52 % For 52cd % and 53ab, D1 subst.: 06*0491_01 bhavantaḥ kuśalā nityaṁ bhiṣajo vedanāharāḥ 06*0491_02 uvāca putro gaṁgāyā na vaidyaiḥ kāryam asti me % 6.115.54 % For 54ab, D1 subst.: 06*0492_01 etān pūjaya rājendra vastrālaṁkaraṇādibhiḥ % After 54, Da Dn D5 ins.: 06*0493_01 vidyās tiṣṭhanti kuśalāḥ sadā vyādhicikitsane % 6.116.3 % After 3ab, all MSS. (except Ś1 % K1 G1-3) ins.: 06*0494_01 avākirañ śāṁtanavaṁ tatra gatvā sahasraśaḥ % 6.116.7 % After 7, D1 ins.: 06*0495_01 upāsāṁ cakrire sarve kurupāṇḍavasainikāḥ % 6.116.9 % After 9ab, D1 ins.: 06*0496_01 nānāpraharaṇair viddhaḥ śaratalpagatas tathā % 6.116.12 % For 12cd, D1 subst.: 06*0497_01 nedaṁ mama jalaṁ yogyaṁ pātuṁ naiva kṣamo hy aham % 6.116.13 % After 13, S ins.: 06*0498_01 evam uktvā tatovāca bhīṣmaḥ śaraśataiś citaḥ 06*0498_02 payaḥ pāsyāmi gopālā gomayaṁ na tu gomayam 06*0498_03 gomayenāgnivarṇena gomayaṁ na tu gomayam % 6.116.18 % After 18ab, K3 ins.: 06*0499_01 gomukhaiḥ pīḍyamānasya gaur naṣṭo mama gopate 06*0499_02 gorasaṁ pātum icchāmi gobhir yac ca na dūṣitam % 6.116.45 % After 45ab, S ins.: 06*0500_01 yāvat kṣatraṁ na nighnanti tāvat saṁdhir vidhīyatām % 6.116.50 % After 50ab, Da Dn1 D5 ins.: 06*0501_01 tapsyasyante lobhabhāvāt tvam evaṁ 06*0501_02 ye cāpy anye bhūmipālāḥ sametāḥ % For 50c, S subst.: 06*0502_01 diṣṭaṁ gantā tyaktadharmārthakāmaḥ 06*0502_02 putrabhrātr̥jñātisaṁbandhihīnaḥ 06*0502_03 evaṁ vo ’stu viditaṁ kauraveyāḥ % 6.116.51 % K4 B Dn2 D4.6-8 ins. after 51: Da % Dn1 D5, after the ref. of 6.117.1: 06*0503_01 dharmārthasahitaṁ vākyaṁ śrutvā hitam anāmayam 06*0503_02 nārocayata putras te mumūrṣur iva bheṣajam % 6.117.4 % After % 4ab, K2 B1.2 Da Dn1 D5 ins.: B4 Dn2 D4.7.8 % subst. for 4ab: 06*0504_01 bhīṣma bhīṣma mahābāho ity uvāca mahādyutiḥ % 6.117.9 % After 9a, all MSS. (except M) ins.: 06*0505_01 na tavādhirathaḥ pitā 06*0505_02 sūryajas tvaṁ mahābāho % 6.117.11 % After 11, Dn2 D4.6.8 % ins.: 06*0506_01 jāto ’si dharmalopena tatas te buddhir īdr̥śī 06*0506_02 nīcāśrayān matsareṇa dveṣiṇī guṇinām api 06*0506_03 tenāsi bahuśo rūkṣaṁ śrāvitaḥ kurusaṁsadi % 6.117.22 % After 22, K4 B Da Dn D4-8 ins.: 06*0507_01 vasudevasuto yadvat pāṇḍavāya dr̥ḍhavrataḥ % 6.117.23 % Ś1 K0-2 D3.6 ins. after 23cd; D1 % after 23: 06*0508_01 tathā duryodhanasyārthe vīramārganiṣeviṇā % On the other hand, K4 B Da Dn D5.7.8 ins. % after 23cd; D6, after 508*: 06*0509_01 mā caitad vyādhimaraṇaṁ kṣatraṁ syād iti kaurava % 6.117.26 % After 26, % K4 B2.4 Da Dn D4-8 ins.: 06*0510_01 vijayiṣye raṇe pāṇḍūn iti me niścitaṁ matam 06*0510_02 na cec chakyam avasraṣṭuṁ vairam etat sudāruṇam 06*0510_03 dhanaṁjayena yotsye ’haṁ svadharmaprītamānasaḥ % On the other hand, T1 G1.2.4 ins. after 26: 06*0511_01 adharmaṁ vyādhimaraṇaṁ kṣatriyasya pitāmaha % 6.117.34 % Before the last colophon (i. e. after 6.117. % 34), K3 ins.: 06*0512_01 ya idaṁ śr̥ṇuyād bhaktyā bhīṣmaparva mahādbhutam 06*0512_02 ājanmasaṁcitāt pāpān mucyate nātra saṁśayaḥ 06*0512_03 bhīṣmaparva idaṁ śrutvā śatabhojyaṁ tu dāpayet 06*0512_04 sarvatīrthaphalaṁ caiva sarvayajñaphalaṁ labhet 06*0512_05 etad vai parvadānaṁ ca dattvā svarṇādidakṣiṇām 06*0512_06 samāhitaphalāvāptir jāyate nātra saṁśayaḥ 06*0512_07 aśvamedhasahasrasya rājasūyaśatasya ca 06*0512_08 gavāṁ koṭipradānasya phalaṁ syād bhīṣmaparvaṇi 06*0512_09 bhīṣmaparva idaṁ śrutvā pūjayed yas tu vācakam 06*0512_10 tena brahmā ca rudraś ca viṣṇuś ca vasavas tathā 06*0512_11 pūjitā r̥ṣayaḥ sarve pitaraś ca sahāgnibhiḥ 06*0512_12 prasanne vācake vipre prasannāḥ sarvadevatāḥ 06*0512_13 dharmārthakāmamokṣāṇāṁ sa phalaṁ prāpnuyān naraḥ 06*0512_14 pañca ślokasahasrāṇi tathā hy aṣṭau śatāni ca 06*0512_15 ślokāś ca caturāśītiḥ proktā vyāsena dhīmatā % Before the last colophon (i. e. after 6.117. % 34), D1 ins.: 06*0513_01 śraddhayā parayā yukto bhīṣmaparva śr̥ṇoti yaḥ 06*0513_02 mucyate brahmahatyāyā jayaṁ vai labhate dhruvam 06*0513_03 brāhmaṇān bhojayet samyag vastrālaṁkāragodhanaiḥ 06*0513_04 pūjayec caiva vaktāraṁ bhīṣmaparvaṇi vai gr̥hī %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 06, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 6.22.16, K2.4 B Da Dn D2 (lines 1-7 % only).4.7.8 ins.: 06_001=0000 saṁjaya uvāca 06_001_0001 dhārtarāṣṭrabalaṁ dr̥ṣṭvā yuddhāya samupasthitam 06_001_0002 arjunasya hitārthāya kr̥ṣṇo vacanam abravīt 06_001=0002 śrībhagavān uvāca 06_001_0003 śucir bhūtvā mahābāho saṁgrāmābhimukhe sthitaḥ 06_001_0004 parājayāya śatrūṇāṁ durgāstotram udīraya 06_001=0004 saṁjaya uvāca 06_001_0005 evam ukto ’rjunaḥ saṁkhye vāsudevena dhīmatā 06_001_0006 avatīrya rathāt pārthaḥ stotram āha kr̥tāñjaliḥ 06_001=0006 arjuna uvāca 06_001_0007 oṁ namas te siddhasenāni ārye mandaravāsini 06_001_0008 kumāri kāli kāpāli kapile kr̥ṣṇapiṅgale 06_001_0009 bhadrakāli namas tubhyaṁ mahākāli namo ’stu te 06_001_0010 caṇḍi caṇḍe namas tubhyaṁ tāriṇi varavarṇini 06_001_0011 kātyāyani mahābhāge karāli vijaye jaye 06_001_0012 śikhipicchadhvajadhare nānābharaṇabhūṣite 06_001_0013 aṭṭaśūlapraharaṇe khaḍgakheṭakadhāriṇi 06_001_0014 gopendrasyānuje jyeṣṭhe nandagopakulodbhave 06_001_0015 mahiṣāsr̥kpriye nityaṁ kauśiki pītavāsini 06_001_0016 aṭṭahāse kokamukhe namas te ’stu raṇapriye 06_001_0017 ume śākaṁbhari śvete kr̥ṣṇe kaiṭabhanāśini 06_001_0018 hiraṇyākṣi virūpākṣi sudhūmrākṣi namo ’stu te 06_001_0019 vedaśruti mahāpuṇye brahmaṇye jātavedasi 06_001_0020 jambūkaṭakacaityeṣu nityaṁ saṁnihitālaye 06_001_0021 tvaṁ brahmavidyā vidyānāṁ mahānidrā ca dehinām 06_001_0022 skandamātar bhagavati durge kāntāravāsini 06_001_0023 svāhākāraḥ svadhā caiva kalā kāṣṭhā sarasvatī 06_001_0024 sāvitri vedamātā ca tathā vedānta ucyate 06_001_0025 stutāsi tvaṁ mahādevi viśuddhenāntarātmanā 06_001_0026 jayo bhavatu me nityaṁ tvatprasādād raṇe raṇe 06_001_0027 kāntārabhayadurgeṣu bhaktānāṁ cālayeṣu ca 06_001_0028 nityaṁ vasasi pātāle yuddhe jayasi dānavān 06_001_0029 tvaṁ jambhanī mohinī ca māyā hrīḥ śrīs tathaiva ca 06_001_0030 saṁdhyā prabhāvatī caiva sāvitrī jananī tathā 06_001_0031 tuṣṭiḥ puṣṭir dhr̥tir dīptiś candrādityavivardhinī 06_001_0032 bhūtir bhūtimatāṁ saṁkhye vīkṣyase siddhacāraṇaiḥ 06_001=0032 saṁjaya uvāca 06_001_0033 tataḥ pārthasya vijñāya bhaktiṁ mānavavatsalā 06_001_0034 antarikṣagatovāca govindasyāgrataḥ sthitā 06_001=0034 devy uvāca 06_001_0035 svalpenaiva tu kālena śatrūñ jeṣyasi pāṇḍava 06_001_0036 naras tvam asi durdharṣa nārāyaṇasahāyavān 06_001_0037 ajeyas tvaṁ raṇe ’rīṇām api vajrabhr̥taḥ svayam 06_001_0038 ity evam uktvā varadā kṣaṇenāntaradhīyata 06_001_0039 labdhvā varaṁ tu kaunteyo mene vijayam ātmanaḥ 06_001_0040 āruroha tataḥ pārtho rathaṁ paramasaṁgatam 06_001_0041 kr̥ṣṇārjunāv ekarathau divyau śaṅkhau pradadhmatuḥ 06_001_0042 ya idaṁ paṭhate stotraṁ kalya utthāya mānavaḥ 06_001_0043 yakṣarakṣaḥpiśācebhyo na bhayaṁ vidyate sadā 06_001_0044 na cāpi ripavas tebhyaḥ sarpādyā ye ca daṁṣṭriṇaḥ 06_001_0045 na bhayaṁ vidyate tasya sadā rājakulād api 06_001_0046 vivāde jayam āpnoti baddho mucyati bandhanāt 06_001_0047 durgaṁ tarati cāvaśyaṁ tathā corair vimucyate 06_001_0048 saṁgrāme vijayen nityaṁ lakṣmīṁ prāpnoti kevalām 06_001_0049 ārogyabalasaṁpanno jīved varṣaśataṁ tathā 06_001_0050 etad dr̥ṣṭaṁ prasādāt tu mayā vyāsasya dhīmataḥ 06_001_0051 mohād etau na jānanti naranārāyaṇāv r̥ṣī 06_001_0052 tava putrā durātmānaḥ sarve manyuvaśānugāḥ 06_001_0053 prāptakālam idaṁ vākyaṁ kālapāśena guṇṭhitāḥ 06_001_0054 dvaipāyano nāradaś ca kaṇvo rāmas tathānaghaḥ 06_001_0055 avārayaṁs tava sutaṁ na cāsau tad gr̥hītavān 06_001_0056 yatra dharmo dyutiḥ kāntir yatra hrīḥ śrīs tathā matiḥ 06_001_0057 yato dharmas tataḥ kr̥ṣṇo yataḥ kr̥ṣṇas tato jayaḥ 06_001=0057 Colophon. % Before 6.23.1, K0-2 (as also K7) ins.: 06_002_0001 śrīrāmacandrāya namaḥ | śrīkr̥ṣṇāya namaḥ | oṁ namaḥ | 06_002_0002 asya śrībhagavadgītāmālāmantrasya bhagavān vedavyāsa 06_002_0003 r̥ṣiḥ | anuṣṭup chandaḥ | śrīkr̥ṣṇaparamātmā devatā | 06_002_0004 aśocyān anvaśocas tvaṁ prajñāvādāṁś ca bhāṣase (Gītā 2. 06_002_0005 11ab) iti bījam | sarvadharmān parityajya mām ekaṁ 06_002_0006 śaraṇaṁ vraja (Gītā 18.66ab) iti śaktiḥ | ahaṁ 06_002_0007 tvāṁ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ (Gītā 06_002_0008 18.66cd) iti kīlakam | śrīkr̥ṣṇaprītyarthaṁ dharmārthakāmamokṣārthe 06_002_0009 jape viniyogaḥ || nainaṁ chindanti śastrāṇi 06_002_0010 nainaṁ dahati pāvakaḥ (Gītā 2.23ab) iti aṅguṣṭhābhyāṁ 06_002_0011 namaḥ | na cainaṁ kledayanty āpo na śoṣayati mārutaḥ 06_002_0012 (Gītā 2.23cd) iti tarjanībhyāṁ namaḥ | acchedyo ’yam 06_002_0013 adāhyo ’yam akledyo ’śoṣya eva ca (Gītā 2.24ab) 06_002_0014 iti madhyamābhyāṁ namaḥ | nityaḥ sarvagataḥ sthāṇur acalo ’yaṁ 06_002_0015 sanātanaḥ (Gītā 2.24cd) ity anāmikābhyāṁ namaḥ | 06_002_0016 paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ (Gītā 06_002_0017 11.5ab) iti kaniṣṭhikābhyāṁ namaḥ | nānāvidhāni 06_002_0018 divyāni nānāvarṇākr̥tīni ca (Gītā 11.5cd) iti 06_002_0019 karatalakarapr̥ṣṭhābhyāṁ namaḥ | iti karanyāsaḥ || aṅganyāsaḥ | 06_002_0020 nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ 06_002_0021 (Gītā 2.23ab) iti hr̥dayāya namaḥ | na cainaṁ 06_002_0022 kledayanty āpo na śoṣayati mārutaḥ (Gītā 2.23cd) 06_002_0023 iti śirase svāhā | acchedyo ’yam adāhyo ’yam akledyo ’śoṣya 06_002_0024 eva ca (Gītā 2.24ab) iti śikhāyai 06_002_0025 vauṣaṭ | nānāvidhāni divyāni nānāvarṇākr̥tīni ca 06_002_0026 (Gītā 11.5cd) ity astrāya phaṭ | ity aṅganyāsaḥ || 06_002_0027 atha dhyānaṁ | 06_002_0028 oṁ pārthāya pratibodhitāṁ bhagavatā nārāyaṇena svayaṁ 06_002_0029 vyāsena grathitāṁ purāṇamuninā madhye mahābhārate | 06_002_0030 advaitāmr̥tavarṣiṇīṁ bhagavatīm aṣṭādaśādhyāyinīm 06_002_0031 āvarttair anusaṁdadhāmi bhagavadgītāṁ bhavonmocinīm || (1) 06_002_0032 oṁ hr̥di vikasitapadmaṁ sūryasomāgnibimbaṁ 06_002_0033 praṇavamayavikāsaṁ yasya vai nirvikalpam | 06_002_0034 acalaparamaśāntaṁ jyotir ākāśasāraṁ 06_002_0035 sa bhavatu śubhado me vāsudevaḥ pratiṣṭhaḥ || (2) 06_002_0036 sarvopaniṣado gāvo dogdhā gopālanandanaḥ | 06_002_0037 pārtho vatsaḥ sudhīr bhoktā dugdhaṁ gītāmr̥taṁ mahat || (3) 06_002_0038 oṁ namo ’stu te vyāsa viśālabuddhe 06_002_0039 phullāravindāyatapadmanetra | 06_002_0040 yena tvayā bhāratatailapūrṇaḥ 06_002_0041 prajvālito jñānamayaḥ pradīpaḥ || (4) 06_002_0042 prapannapārijātāya totravetraikapāṇaye | 06_002_0043 jñānamudrāya kr̥ṣṇāya gītāmr̥taduhe namaḥ || (5) %% As described in the introductory note to this passage (reproduced %% below), it is attested in a longer and a shorter version. In the %% printed edition the passage appears as a single entry in Appendix %% 1 (passage no. 3); where the two versions diverge significantly %% they are reproduced in two columns, the shorter on the left and the %% longer on the right. This is not a practical solution for the %% electronic text, and instead the entire passage is reproduced %% twice, once in the shorter version (06_003A), once in the longer %% (06_003B). %% % For the MSS. Ś7.8 K9 (used in constituting % the text of this Appendix passage known as the % Gītāsāra), see detailed description of the Critical % Apparatus. In what follows, the shorter version is % generally adopted; but where quite unavoidable, % alternative versions are given opposite each other % (the shorter on the left side, the longer on the % right) suspending the column division, and mark- % ed by a vertical wavy line in the margin. % K0-2 ins. after 112*: 06_003A=0000 arjuna uvāca 06_003A_0001 yad etan niṣkalaṁ brahma vyomātītaṁ nirañjanam | 06_003A_0002 kaivalyaṁ kevalaṁ śāntaṁ śuddham atyantanirmalam || (1) 06_003A_0003 apratarkyam avijñeyaṁ vināśotpattivarjitam | 06_003A_0004 jñānayogavinirmuktaṁ taj jñānaṁ brūhi keśava || (2) 06_003A=0004 śrībhagavān uvāca 06_003A_0005 sarvatojyotir ākāśaṁ sarvabhūtaguṇānvitam | 06_003A_0006 sarvataḥparamātmānam akṣayaṁ paramaṁ padam || (3) 06_003A_0007 anādinidhanaṁ devaṁ mahājyotir atidhruvam | 06_003A_0008 atyantaparamaṁ sthānaṁ śabdādiguṇavarjitam || (4) 06_003A_0009 yat tat parataraṁ jyotir dhruvāt parataraṁ sthitam | 06_003A_0010 ācaturyugam adyāpi kathitaṁ na hi kasya cit || (5) 06_003A_0011 ātmadehe mayā sr̥ṣṭā prakr̥tiḥ kṣetram eva ca | 06_003A_0012 sakalaṁ tu bhavet kṣetraṁ niṣkalaṁ paramaṁ padam || (6) 06_003A_0013 arjuna tvatprasādena śr̥ṇvantu munisattamāḥ | 06_003A_0014 adya muktā mahābāho tvatprasādād dhanaṁjaya || (7) 06_003A_0015 pramāṇaṁ vedatattvānāṁ sāṁkhyādīny abhiyoginām | 06_003A_0016 teṣāṁ na vidyate niṣṭhā sarvaiḥ pāṣaṇḍibhiḥ saha || (8) 06_003A_0017 kathitaṁ ca mayā jñānaṁ devānām api durlabham | 06_003A_0018 viśvarūpamayaṁ divyaṁ bhairavagranthibindunā || (9) 06_003A_0019 suṣumṇā dakṣiṇe mārge darśitā viśvarūpiṇā | 06_003A_0020 aprakāśam idaṁ praśnaṁ yan mayā kathitaṁ tava || (10) 06_003A_0021 nāgnir vāyur na cākāśaṁ na kṣitir nāpi vā jalam | 06_003A_0022 na manobuddhyahaṁkāraṁ gūḍhārthaṁ kathitaṁ tava || (11) 06_003A_0023 anityo nityatāṁ yāti yadā bhāvaṁ na paśyati | 06_003A_0024 śūnyaṁ nirañjanākāraṁ nirvāṇaṁ dhruvam avyayam || (12) 06_003A_0025 puruṣaṁ nirguṇaṁ sākṣāt sarvataś caiva tiṣṭhati | 06_003A_0026 sarvaṁ tat syāt paraṁ brahma buddhiś cāsya na budhyati || (13) 06_003A_0027 pratibhāvaprayatnena hariṁ trailokyabāndhavam | 06_003A_0028 daśamaṁ cāṅgulaṁ vyāpya cāśābāhyaṁ vyavasthitam || (14) 06_003A_0029 jīvo yatra pralīyeta sā kalā ṣoḍaśī smr̥tā | 06_003A_0030 tayā sarvam idaṁ vyāptaṁ trailokyaṁ sacarācaram || (15) 06_003A_0031 tac cintyaṁ tena vai jñānaṁ tad atrādyā upāsate | 06_003A_0032 brahmaṇaiva hi vikhyātaṁ vedānteṣu prakāśitam || (16) 06_003A_0033 vedeṣu vedam ity āhur vedadhāma paraṁ matam | 06_003A_0034 tat paraṁ viditaṁ yasya sa vipro vedapāragaḥ || (17) 06_003A_0035 āhutiḥ sā parā jñeyā sā ca saṁdhyā pratiṣṭhitā | 06_003A_0036 gāyatrī sā parā jñeyā ajapā nāma viśrutā || (18) 06_003A_0037 tapasy atha tathā vede munibhiḥ samupāsyate | 06_003A_0038 tāṁ kalāṁ yo ’bhijānāti sa kalājño ’bhidhīyate || (19) 06_003A_0039 yāṁ jñātvā mucyate jantur garbhajanmajarādibhiḥ | 06_003A_0040 parijñānena mucyante narāḥ pātakakilbiṣaiḥ || (20) 06_003A_0041 iḍā bhagavatī gaṅgā piṅgalā yamunā nadī | 06_003A_0042 tayor madhye tr̥tīyā tu tat prayāgam anusmaret || (21) 06_003A_0043 iḍā vai vaiṣṇavī nāḍī brahmanāḍī tu piṅgalā | 06_003A_0044 suṣumṇā caiśvarī nāḍī tridhā prāṇavahā smr̥tā | 06_003A_0045 brahmā viṣṇur mahādevo recakaḥ pūrakumbhakaḥ || (22) 06_003A_0046 sakrāntiviṣuvac caiva yo ’bhijānāti vigraham | 06_003A_0047 nityayuktaḥ sa yogīśo brahmavidyāṁ prapadyate || (23) 06_003A_0048 iḍā vai gārhapatyas tu piṅgalāhavanīyakaḥ | 06_003A_0049 suṣumṇā dakṣiṇāgnis tu hy etad agnitrayaṁ smr̥tam || (24) 06_003A_0050 tasya madhye sthitaṁ jyotiḥ somamaṇḍalam eva ca | 06_003A_0051 somamaṇḍalamadhyasthaṁ tanmadhye sūryamaṇḍalam || (25) 06_003A_0052 sūryamaṇḍalamadhyastho jvalat tejo hutāśanaḥ | 06_003A_0053 hutāśanasya madhye tu nirdhūmāṅgāravarcasam || (26) 06_003A_0054 tatrāsthito mahātmāsau yogibhis tu pragīyate | 06_003A_0055 sugītaṁ caiva kartavyaṁ mana ekāgracetasā || (27) 06_003A_0056 śivo binduḥ śivo devo ghargharāmr̥tavarcasā | 06_003A_0057 nikhilaṁ pūrayed dehaṁ viṣadāhajvarāpaham || (28) 06_003A_0058 sarpavatkuṭilākārasuṣumṇāveṣṭitāṁ tanum | 06_003A_0059 makāraveṣṭitāṁ kr̥tvā mātr̥vat pariyojayet || (29) 06_003A_0060 tristhānaṁ ca trimātraṁ ca tribrahma ca trirakṣaram | 06_003A_0061 ardhamātraṁ ca yo vetti sa bhaved vedapāragaḥ || (30) 06_003A_0062 sarvataḥpāṇipādaṁ tat sarvatokṣiśiromukham | 06_003A_0063 nirmalaṁ vimalākāraṁ śuddhasphaṭikasaṁnibham || (31) 06_003A=0063 arjuna uvāca 06_003A_0064 jīvo jīvati jīvena nāsti jīvam ajīvitam | 06_003A_0065 nirgataḥ saha saṅgena sa jīvaḥ kena jīvati || (32) 06_003A=0065 śrībhagavān uvāca 06_003A_0066 mukhanāsikayor madhye prāṇaḥ saṁcarate sadā | 06_003A_0067 ākāśaṁ pibate nityaṁ sa jīvas tena jīvati || (33) 06_003A_0068 kākīmukhaṁ kakārāntaṁ makāraṁ cetanānugam | 06_003A_0069 akārasya tu luptasya ko ’rthaḥ saṁpratipadyate || (34) 06_003A_0070 tāvat paśyet khagākāraṁ khakāraṁ tu vicintayet | 06_003A_0071 khamadhye kuru cātmānam ātmamadhyaṁ ca khaṁ kuru || (35) 06_003A_0072 khamadhye ca praveṣṭavyaṁ khaṁ ca brahma sanātanam | 06_003A_0073 ātmānaṁ khamayaṁ kr̥tvā na kiṁ cid api cintayet || (36) 06_003A_0074 ūrdhvaśūnyam adhaḥśūnyaṁ madhyeśūnyaṁ nirāmayam | 06_003A_0075 triśūnyaṁ yo ’bhijānāti sa bhavet kulanandanaḥ || (37) 06_003A_0076 tasya bhāvasya bhāvātmā bhāvanā naiva yujyate | 06_003A_0077 anāvr̥ttasya śabdasya tasya śabdasya yo gatiḥ || (38) 06_003A_0078 tat padaṁ viditaṁ yena sa yogī chinnasaṁśayaḥ | 06_003A_0079 puṇyapāpaharāś caiva ye cānye pañcadaivatāḥ || (39) 06_003A_0080 jīvinaḥ saha gacchanti yāvat tattvaṁ na vindati | 06_003A_0081 pāpaṁ dahati jñānāgniḥ puṇyena somasūryayoḥ || (40) 06_003A_0082 puṇyapāpavinirmuktir eṣa yogo ’bhidhīyate | 06_003A_0083 dhr̥tirodhi manodhīti saṁtoṣaṁ samidhāmr̥tam || (41) 06_003A_0084 indriyāṇi paśuṁ kr̥tvā yo yajeta sa dīkṣitaḥ | 06_003A_0085 paraṁ brahmādhigacchanti śabdabrahmavicintanāt || (42) 06_003A_0086 sakale dr̥ṣṭapāro ’pi bhāvaṁ yuñjati yuñjati | 06_003A_0087 niṣkale darśanaṁ nāsti svabhāvo bhāvaṁ yuñjati || (43) 06_003A_0088 tālumūle ca lampāyāṁ trikūṭaṁ tripathāntaram | 06_003A_0089 ekaṁ tattvaṁ vijānīyād vighnasyāyatanaṁ mahat || (44) 06_003A_0090 06_003A_0091 06_003A_0092 06_003A_0093 06_003A_0094 06_003A_0095 06_003A_0096 06_003A_0097 06_003A_0098 06_003A_0099 06_003A_0100 06_003A_0101 06_003A_0102 chinnamūlasya vr̥kṣasya yathā janma na vidyate | 06_003A_0103 jñānadagdhaśarīrasya punar deho na vidyate || (45) 06_003A_0104 gītāḥ sugītāḥ kartavyāḥ kim anyaiḥ śāstrasaṁgrahaiḥ | 06_003A_0105 yāḥ purā padmanābhasya mukhapadmād viniḥsr̥tāḥ || (46) 06_003A_0106 gītāgāṅgodakaṁ pītvā punarjanma na vidyate | 06_003A_0107 sarvaśāstramayī gītā sarvadharmamayo hariḥ || (47) 06_003A_0108 sarvatīrthamayī gaṅgā sarvapāpakṣayaṁkarī | 06_003A_0109 sarvabhogamayaś cāyaṁ sarvamokṣamayo hy ayam || (48) 06_003A_0110 gītā gaṅgā ca gāyatrī govindo hr̥di saṁsthitāḥ | 06_003A_0111 caturgakārasmaraṇāt punarjanma na vidyate || (49) 06_003A_0112 gītāsāraṁ paṭhed yas tu hy acyutasya ca saṁnidhau | 06_003A_0113 tasmād guṇasahasreṇa viṣṇor nirvacanaṁ yathā || (50) 06_003A_0114 06_003A_0115 06_003A_0116 etat puṇyaṁ pāpaharaṁ dhanyaṁ duḥsvapnanāśanam | 06_003A_0117 paṭhatāṁ śr̥ṇvatāṁ caiva viṣṇor māhātmyam uttamam || (51) %% As described in the introductory note to this passage (reproduced %% below), it is attested in a longer and a shorter version. In the %% printed edition the passage appears as a single entry in Appendix %% 1 (passage no. 3); where the two versions diverge significantly %% they are reproduced in two columns, the shorter on the left and the %% longer on the right. This is not a practical solution for the %% electronic text, and instead the entire passage is reproduced %% twice, once in the shorter version (06_003A), once in the longer %% (06_003B). %% % For the MSS. Ś7.8 K9 (used in constituting % the text of this Appendix passage known as the % Gītāsāra), see detailed description of the Critical % Apparatus. In what follows, the shorter version is % generally adopted; but where quite unavoidable, % alternative versions are given opposite each other % (the shorter on the left side, the longer on the % right) suspending the column division, and mark- % ed by a vertical wavy line in the margin. % K0-2 ins. after 112*: 06_003B=0000 arjuna uvāca 06_003B_0001 yad etan niṣkalaṁ brahma vyomātītaṁ nirañjanam | 06_003B_0002 kaivalyaṁ kevalaṁ śāntaṁ śuddham atyantanirmalam || (1) 06_003B_0003 apratarkyam avijñeyaṁ vināśotpattivarjitam | 06_003B_0004 jñānayogavinirmuktaṁ taj jñānaṁ brūhi keśava || (2) 06_003B=0004 śrībhagavān uvāca 06_003B_0005 sarvatojyotir ākāśaṁ sarvabhūtaguṇānvitam | 06_003B_0006 sarvataḥparamātmānam akṣayaṁ paramaṁ padam || (3) 06_003B_0007 anādinidhanaṁ devaṁ mahājyotir atidhruvam | 06_003B_0008 atyantaparamaṁ sthānaṁ śabdādiguṇavarjitam || (4) 06_003B_0009 yat tat parataraṁ jyotir dhruvāt parataraṁ sthitam | 06_003B_0010 ācaturyugam adyāpi kathitaṁ na hi kasya cit || (5) 06_003B_0011 ātmadehe mayā sr̥ṣṭā prakr̥tiḥ kṣetram eva ca | 06_003B_0012 sakalaṁ tu bhavet kṣetraṁ niṣkalaṁ paramaṁ padam || (6) 06_003B_0013 arjuna tvatprasādena śr̥ṇvantu munisattamāḥ | 06_003B_0014 adya muktā mahābāho tvatprasādād dhanaṁjaya || (7) 06_003B_0015 pramāṇaṁ vedatattvānāṁ sāṁkhyādīny abhiyoginām | 06_003B_0016 teṣāṁ na vidyate niṣṭhā sarvaiḥ pāṣaṇḍibhiḥ saha || (8) 06_003B_0017 kathitaṁ ca mayā jñānaṁ devānām api durlabham | 06_003B_0018 viśvarūpamayaṁ divyaṁ bhairavagranthibindunā || (9) 06_003B_0019 aprakāśam idaṁ praśnaṁ yan mayā kathitaṁ tava | 06_003B_0020 vāṅmayaṁ sarvaśāstrāṇām atisūkṣmaṁ carācaram || (10) 06_003B_0021 nāgnir vāyur na cākāśaṁ na kṣitir nāpi vā jalam | 06_003B_0022 na manobuddhyahaṁkāraṁ gūḍhārthaṁ kathitaṁ tava || (11) 06_003B_0023 anityo nityatāṁ yāti yadā bhāvaṁ na paśyati | 06_003B_0024 śūnyaṁ nirañjanākāraṁ nirvāṇaṁ dhruvam avyayam || (12) 06_003B_0025 puruṣaṁ nirguṇaṁ sākṣāt sarvataś caiva tiṣṭhati | 06_003B_0026 sarvaṁ tat syāt paraṁ brahma buddhiś cāsya na budhyati || (13) 06_003B_0027 pratibhāvaprayatnena hariṁ trailokyabāndhavam | 06_003B_0028 daśamaṁ cāṅgulaṁ vyāpya cāśābāhyaṁ vyavasthitam || (14) 06_003B_0029 jīvo yatra pralīyeta sā kalā ṣoḍaśī smr̥tā | 06_003B_0030 tayā sarvam idaṁ vyāptaṁ trailokyaṁ sacarācaram || (15) 06_003B_0031 tac cintyaṁ tena vai jñānaṁ tad atrādyā upāsate | 06_003B_0032 brahmaṇaiva hi vikhyātaṁ vedānteṣu prakāśitam || (16) 06_003B_0033 vedeṣu vedam ity āhur vedadhāma paraṁ matam | 06_003B_0034 tat paraṁ viditaṁ yasya sa vipro vedapāragaḥ || (17) 06_003B_0035 āhutiḥ sā parā jñeyā sā ca saṁdhyā pratiṣṭhitā | 06_003B_0036 gāyatrī sā parā jñeyā ajapā nāma viśrutā || (18) 06_003B_0037 tapasy atha tathā vede munibhiḥ samupāsyate | 06_003B_0038 tāṁ kalāṁ yo ’bhijānāti sa kalājño ’bhidhīyate || (19) 06_003B_0039 yāṁ jñātvā mucyate jantur garbhajanmajarādibhiḥ | 06_003B_0040 parijñānena mucyante narāḥ pātakakilbiṣaiḥ || (20) 06_003B_0041 iḍā bhagavatī gaṅgā piṅgalā yamunā nadī | 06_003B_0042 tayor madhye tr̥tīyā tu tat prayāgam anusmaret || (21) 06_003B_0043 iḍā vai vaiṣṇavī nāḍī brahmanāḍī tu piṅgalā | 06_003B_0044 suṣumṇā caiśvarī nāḍī tridhā prāṇavahā smr̥tā | 06_003B_0045 brahmā viṣṇur mahādevo recakaḥ pūrakumbhakaḥ || (22) 06_003B_0046 sakrāntiviṣuvac caiva yo ’bhijānāti vigraham | 06_003B_0047 nityayuktaḥ sa yogīśo brahmavidyāṁ prapadyate || (23) 06_003B_0048 iḍā vai gārhapatyas tu piṅgalāhavanīyakaḥ | 06_003B_0049 suṣumṇā dakṣiṇāgnis tu hy etad agnitrayaṁ smr̥tam || (24) 06_003B_0050 tasya madhye sthitaṁ jyotiḥ somamaṇḍalam eva ca | 06_003B_0051 somamaṇḍalamadhyasthaṁ tanmadhye sūryamaṇḍalam || (25) 06_003B_0052 sūryamaṇḍalamadhyastho jvalat tejo hutāśanaḥ | 06_003B_0053 hutāśanasya madhye tu nirdhūmāṅgāravarcasam || (26) 06_003B_0054 tatrāsthito mahātmāsau yogibhis tu pragīyate | 06_003B_0055 sugītaṁ caiva kartavyaṁ mana ekāgracetasā || (27) 06_003B_0056 śivo binduḥ śivo devo ghargharāmr̥tavarcasā | 06_003B_0057 nikhilaṁ pūrayed dehaṁ viṣadāhajvarāpaham || (28) 06_003B_0058 sarpavatkuṭilākārasuṣumṇāveṣṭitāṁ tanum | 06_003B_0059 makāraveṣṭitāṁ kr̥tvā mātr̥vat pariyojayet || (29) 06_003B_0060 tristhānaṁ ca trimātraṁ ca tribrahma ca trirakṣaram | 06_003B_0061 ardhamātraṁ ca yo vetti sa bhaved vedapāragaḥ || (30) 06_003B_0062 sarvataḥpāṇipādaṁ tat sarvatokṣiśiromukham | 06_003B_0063 nirmalaṁ vimalākāraṁ śuddhasphaṭikasaṁnibham || (31) 06_003B=0063 arjuna uvāca 06_003B_0064 sthāvaraṁ jaṁgamaṁ caiva yat kiṁ cit sacarācaram | 06_003B_0065 jīvo jīvati jīvena sa jīvaḥ kena jīvati || (32) 06_003B=0065 śrībhagavān uvāca 06_003B_0066 mukhanāsikayor madhye prāṇaḥ saṁcarate sadā | 06_003B_0067 ākāśaṁ pibate nityaṁ sa jīvas tena jīvati || (33) 06_003B_0068 kākīmukhaṁ kakārāntaṁ makāraṁ cetanānugam | 06_003B_0069 akārasya tu luptasya ko ’rthaḥ saṁpratipadyate || (34) 06_003B_0070 tāvat paśyet khagākāraṁ khakāraṁ tu vicintayet | 06_003B_0071 khamadhye kuru cātmānam ātmamadhyaṁ ca khaṁ kuru || (35) 06_003B_0072 khamadhye ca praveṣṭavyaṁ khaṁ ca brahma sanātanam | 06_003B_0073 ātmānaṁ khamayaṁ kr̥tvā na kiṁ cid api cintayet || (36) 06_003B_0074 ūrdhvaśūnyam adhaḥśūnyaṁ madhyeśūnyaṁ nirāmayam | 06_003B_0075 triśūnyaṁ yo ’bhijānāti sa bhavet kulanandanaḥ || (37) 06_003B_0076 amātraśabdarahitaṁ svaravyañjanavarjitam | 06_003B_0077 bindunādakalātītaṁ yas taṁ veda sa vedavit || (38) 06_003B_0078 saṁprāpte jñānavijñāne jñeye ca hr̥di saṁsthite | 06_003B_0079 labdhaśāntapade bhāve na yogo na ca dhāraṇā || (39) 06_003B_0080 vedādau yaḥ suraḥ prokto vedānte ca pratiṣṭhitaḥ | 06_003B_0081 tasya prakr̥tilīnasya yaḥ paraḥ sa maheśvaraḥ || (40) 06_003B_0082 nā nāvārthī bhavet tāvad yāvat pāraṁ na gacchati | 06_003B_0083 uttīrṇe tu pare pāre kiṁ nāvā vai prayojanam || (41) 06_003B_0084 dūrastho nāpi dūrasthaḥ piṇḍasthaḥ piṇḍavarjitaḥ | 06_003B_0085 amalo nirmalaḥ sūkṣmaḥ sarvavyāpī nirañjanaḥ || (42) 06_003B=0085 arjuna uvāca 06_003B_0086 akṣarāṇi samātrāṇi sarve bindusamāśritāḥ | 06_003B_0087 bindur bhidyati nādena sa nādaḥ kena bhidyate || (43) 06_003B=0087 śrībhagavān uvāca 06_003B_0088 oṁkāradhvaninādena vāyuḥ saṁharaṇāntikam | 06_003B_0089 nirālambhas tu nirdeho yatra nādo layaṁ gataḥ || (44) 06_003B=0089 arjuna uvāca 06_003B_0090 bāhyena vyāpitaṁ vyoma vyoma cānanunāsikam | 06_003B_0091 adhaś cordhvaṁ kathaṁ caiva kaṇṭhe caiva nirañjanaḥ || (45) 06_003B=0091 śrībhagavān uvāca 06_003B_0092 anūṣmam avyañjakam asvaraṁ yat 06_003B_0093 tat tālukaṇṭheṣv anunāsikaṁ ca | 06_003B_0094 arephajātaṁ śubham ūṣmavarjitaṁ 06_003B_0095 na duṣkarāṇāṁ kurute kadā cit || (46) 06_003B_0096 ākāśam apy anākāśaṁ puruṣatve pratiṣṭhitam | 06_003B_0097 śabdaṁ guṇam ivākāśaṁ niḥśabdaṁ brahma cocyate || (47) 06_003B_0098 sarvagaṁ sarvabodhādi vāsanājālavarjitam | 06_003B_0099 indriyāṇāṁ nirodhena dehe paśyanti mānavāḥ || (48) 06_003B_0100 dehe naṣṭe kuto buddhir jñānaṁ vijñānam eva ca | 06_003B_0101 jñānaṁ vijñānayuktaṁ ca rakṣaṇīyaṁ prayatnataḥ | (49) 06_003B_0102 chinnamūlasya vr̥kṣasya yathā janma na vidyate | 06_003B_0103 jñānadagdhaśarīrasya punar deho na vidyate || (50) 06_003B_0104 gītāḥ sugītāḥ kartavyāḥ kim anyaiḥ śāstrasaṁgrahaiḥ | 06_003B_0105 yāḥ purā padmanābhasya mukhapadmaviniḥsr̥tāḥ || (51) 06_003B_0106 gītāgaṅgodakaṁ pītvā punarjanma na vidyate | 06_003B_0107 sarvaśāstramayī gītā sarvadharmamayo hariḥ || (52) 06_003B_0108 sarvatīrthamayī gaṅgā sarvapāpakṣayaṁkarī | 06_003B_0109 sarvabhogamayaś cāyaṁ sarvamokṣamayo hy ayam || (53) 06_003B_0110 gakārapūrvāś catvāro rakṣanti mahato bhayāt | 06_003B_0111 gītā gaṅgā ca gāyatrī govindo hr̥di saṁsthitāḥ || (54) 06_003B_0112 snāto vā yadi vāsnātaḥ śucir vā yadi vāśuciḥ | 06_003B_0113 yaḥ smaret puṇḍarīkākṣaṁ sa bāhyābhyantare śuciḥ || (55) 06_003B_0114 sa gacchet tatkṣaṇāt prāyo brahmamūrte namo ’stu te | 06_003B_0115 gītāsāraṁ paṭhed yas tu viṣṇuloke mahīyate || (56) 06_003B_0116 etat puṇyaṁ pāpaharaṁ dhanyaṁ duḥsvapnanāśanam | 06_003B_0117 paṭhatāṁ śr̥ṇvatāṁ caiva viṣṇor māhātmyam uttamam || (57) % B3.4 Da D4.5 ins. after 6.45.43cd: Dn (transp. % lines 9-18 after line 46) ins. after 6.45.43ab: % M3-5 (all om. lines 1-6, and 288-399) ins. after % 6.45.46: 06_004_0001 śvetaḥ krodhāt prajajvāla haviṣā havyavāḍ iva 06_004_0002 sa visphārya mahac cāpaṁ śakracāpopamaṁ balī 06_004_0003 abhyadhāvaj jighāṁsan vai śalyaṁ madrādhipaṁ balī 06_004_0004 mahatā rathavaṁśena samantāt parivāritaḥ 06_004_0005 muñcan bāṇamayaṁ varṣaṁ prāyāc chalyarathaṁ prati 06_004_0006 tam āpatantaṁ saṁprekṣya mattavāraṇavikramam 06_004_0007 tāvakānāṁ rathāḥ sapta samantāt paryavārayan 06_004_0008 madrarājam abhīpsanto mr̥tyor daṁṣṭrāntaraṁ gatam 06_004_0009 br̥hadbalaś ca kausalyo jayatsenaś ca māgadhaḥ 06_004_0010 tathā rukmaratho rājañ śalyaputraḥ pratāpavān 06_004_0011 vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ 06_004_0012 br̥hatkṣatrasya dāyādaḥ saindhavaś ca jayadrathaḥ 06_004_0013 nānāvarṇavicitrāṇi dhanūṁṣi ca mahātmanām 06_004_0014 visphāritāni dr̥śyante toyadeṣv iva vidyutaḥ 06_004_0015 te tu bāṇamayaṁ varṣaṁ śvetamūrdhany apātayan 06_004_0016 nidāghānte ’niloddhūtā meghā iva nage jalam 06_004_0017 tataḥ kruddho maheṣvāsaḥ saptabhallaiḥ sutejanaiḥ 06_004_0018 dhanūṁṣi teṣām ācchidya mamarda pr̥tanāpatiḥ 06_004_0019 nikr̥ttāny eva tāni sma samadr̥śyanta bhārata 06_004_0020 tatas te tu nimeṣārdhāt pratyapadyan dhanūṁṣi ca 06_004_0021 sapta caiva pr̥ṣatkāṁś ca śvetasyoparyapātayan 06_004_0022 tataḥ punar ameyātmā bhallaiḥ saptabhir āśugaiḥ 06_004_0023 nicakarta mahābāhus teṣāṁ cāpāni dhanvinām 06_004_0024 te nikr̥ttamahācāpās tvaramāṇā mahārathāḥ 06_004_0025 rathaśaktīḥ parāmr̥śya vinedur bhairavān ravān 06_004_0026 anvayur bharataśreṣṭha sapta śvetarathaṁ prati 06_004_0027 tatas tā jvalitāḥ sapta mahendrāśaninisvanāḥ 06_004_0028 aprāptāḥ saptabhir bhallaiś ciccheda paramāstravit 06_004_0029 tataḥ samādāya śaraṁ sarvakāyavidāraṇam 06_004_0030 prāhiṇod bharataśreṣṭha śveto rukmarathaṁ prati 06_004_0031 tasya dehe nipatito bāṇo vajrātigo mahān 06_004_0032 tato rukmaratho rājan sāyakena dr̥ḍhāhataḥ 06_004_0033 niṣasāda rathopasthe kaśmalaṁ cāviśan mahat 06_004_0034 taṁ visaṁjñaṁ vimanasaṁ tvaramāṇas tu sārathiḥ 06_004_0035 apovāha susaṁbhrāntaḥ sarvalokasya paśyataḥ 06_004_0036 tato ’nyān ṣaṭ samādāya śveto hemavibhūṣitān 06_004_0037 teṣāṁ ṣaṇṇāṁ mahābāhur dhvajaśīrṣāṇy apātayat 06_004_0038 hayāṁś ca teṣāṁ nirbhidya sārathīṁś ca paraṁtapa 06_004_0039 śaraiś caitān samākīrya prāyāc chalyarathaṁ prati 06_004_0040 tato halahalāśabdas tava sainyeṣu bhārata 06_004_0041 dr̥ṣṭvā senāpatiṁ tūrṇaṁ yāntaṁ śalyarathaṁ prati 06_004_0042 tato bhīṣmaṁ puraskr̥tya tava putro mahābalaḥ 06_004_0043 vr̥tas tu sarvasainyena prāyāc chvetarathaṁ prati 06_004_0044 mr̥tyor āsyam anuprāptaṁ madrarājam amocayat 06_004_0045 tato yuddhaṁ samabhavat tumulaṁ lomaharṣaṇam 06_004_0046 tāvakānāṁ pareṣāṁ ca vyatiṣiktarathadvipam 06_004_0047 saubhadre bhīmasene ca sātyakau ca mahārathe 06_004_0048 kaikeye ca virāṭe ca dhr̥ṣṭadyumne ca pārṣate 06_004_0049 eteṣu narasiṁheṣu cedimatsyeṣu caiva ha 06_004_0050 vavarṣa śaravarṣāṇi vr̥ddhaḥ kurupitāmahaḥ 06_004=0050 Colophon. 06_004=0050 dhr̥tarāṣṭra uvāca 06_004_0051 evaṁ śvete maheṣvāse prāpte śalyarathaṁ prati 06_004_0052 kuravaḥ pāṇḍaveyāś ca kim akurvata saṁjaya 06_004_0053 bhīṣmaḥ śāṁtanavaḥ kiṁ vā tan mamācakṣva pr̥cchataḥ 06_004=0053 saṁjaya uvāca 06_004_0054 rājañ śatasahasrāṇi tataḥ kṣatriyapuṁgavāḥ 06_004_0055 śvetaṁ senāpatiṁ śūraṁ puraskr̥tya mahārathāḥ 06_004_0056 rājño balaṁ darśayantas tava putrasya bhārata 06_004_0057 śikhaṇḍinaṁ puraskr̥tya trātum aicchan mahārathāḥ 06_004_0058 abhyavartanta bhīṣmasya rathaṁ hemapariṣkr̥tam 06_004_0059 jighāṁsantaṁ yudhāṁ śreṣṭhaṁ tadāsīt tumulaṁ mahat 06_004_0060 tat te ’haṁ saṁpravakṣyāmi mahāvaiśasam acyuta 06_004_0061 tāvakānāṁ pareṣāṁ ca yathā yuddham avartata 06_004_0062 tatrākarod rathopasthāñ śūnyāñ śāṁtanavo bahūn 06_004_0063 prākr̥ntad uttamāṅgāni śarair ārchad rathottamān 06_004_0064 samāvr̥ṇoc charair arkam arkatulyapratāpavān 06_004_0065 nudan samantāt samare ravir udyan yathā tamaḥ 06_004_0066 tenājau preṣitā rājañ śarāḥ śatasahasraśaḥ 06_004_0067 kṣatriyāntakarāḥ saṁkhye mahāvegā mahābalāḥ 06_004_0068 śirāṁsi pātayām āsur vīrāṇāṁ śataśo raṇe 06_004_0069 gajān kaṇṭakasaṁnāhān vajreṇeva śiloccayān 06_004_0070 rathā ratheṣu saṁsaktā vyadr̥śanta viśāṁ pate 06_004_0071 eke rathaṁ paryavahaṁs turagāḥ saturaṁgamam 06_004_0072 yuvānaṁ nihataṁ vīraṁ lambamānaṁ sakārmukam 06_004_0073 udīrṇāś ca hayā rājan vahantas tatra tatra ha 06_004_0074 baddhakhaḍganiṣaṅgāś ca vidhvastaśiraso hatāḥ 06_004_0075 śataśaḥ patitā bhūmau vīraśayyāsu śerate 06_004_0076 paraspareṇa dhāvantaḥ patitāḥ punar utthitāḥ 06_004_0077 utthāya ca pradhāvanto dvaṁdvayuddham avāpnuvan 06_004_0078 pīḍitāḥ punar anyonyaṁ luṭhanto raṇamūrdhani 06_004_0079 sacāpān saniṣaṅgāṁś ca jātarūpapariṣkr̥tān 06_004_0080 visrabdhahatavīrāś ca śataśaḥ paripīḍitāḥ 06_004_0081 tena tenābhyadhāvanta visr̥jantaś ca bhārata 06_004_0082 matto gajaḥ paryavartad dhayāṁś ca hatasādinaḥ 06_004_0083 sarathā rathinaś cāpi vimr̥dnantaḥ samantataḥ 06_004_0084 syandanād apatat kaś cin nihato ’nyena sāyakaiḥ 06_004_0085 hatasārathir apy uccaiḥ papāta kāṣṭhavad rathaḥ 06_004_0086 yudhyamānasya saṁgrāme vyūḍhe rajasi cotthite 06_004_0087 dhanuḥkūjitavijñānaṁ tatrāsīt pratiyudhyataḥ 06_004_0088 gātrasparśena yodhānāṁ vyajñāsta paripanthinam 06_004_0089 yudhyamānaṁ śarai rājan siñjinī dhvajinī ravāt 06_004_0090 anyonyaṁ vīrasaṁśabdo nāśrūyata bhaṭaiḥ kr̥taḥ 06_004_0091 śabdāyamāne saṁgrāme paṭahe karṇadāriṇi 06_004_0092 yudhyamānasya saṁgrāme kurvataḥ pauruṣaṁ svakam 06_004_0093 nāśrauṣīn nāmagotroktiṁ kīrtanaṁ ca parasparam 06_004_0094 bhīṣmacāpacyutair bāṇair ārtānāṁ yudhyatāṁ mr̥dhe 06_004_0095 paraspareṣāṁ vīrāṇāṁ manāṁsi samakampayan 06_004_0096 tasminn atyākule yuddhe dāruṇe lomaharṣaṇe 06_004_0097 pitā putraṁ ca samare nābhijānāti kaś cana 06_004_0098 cakre bhagne yuge chinne eko dhuryo hayo hataḥ 06_004_0099 ākṣiptaḥ syandanād vīraḥ sasārathir ajihmagaiḥ 06_004_0100 evaṁ ca samare sarve vīrāś ca virathīkr̥tāḥ 06_004_0101 tena tena sma dr̥śyante dhāvamānāḥ samantataḥ 06_004_0102 gajo hataḥ śiraś chinnaṁ marma bhinnaṁ hayo hataḥ 06_004_0103 ahataḥ ko ’pi naivāsīd bhīṣme nighnati śātravān 06_004_0104 śvetaḥ kurūṇām akarot svayaṁ tasmin mahāhave 06_004_0105 rājaputrān rathodārān avadhīc chatasaṁghaśaḥ 06_004_0106 ciccheda rathināṁ bāṇaiḥ śirāṁsi bharatarṣabha 06_004_0107 sāṅgadā bāhavaś caiva dhanūṁṣi ca samantataḥ 06_004_0108 ratheṣāṁ rathacakrāṇi tūṇīrāṇi yugāni ca 06_004_0109 chatrāṇi ca mahārhāṇi patākāś ca viśāṁ pate 06_004_0110 hayaughāś ca rathaughāś ca naraughāś caiva bhārata 06_004_0111 vāraṇāḥ śataśaś caiva hatāḥ śvetena bhārata 06_004_0112 vayaṁ śvetabhayād bhītā vihāya rathasattamam 06_004_0113 avaśiṣṭās tathā paścād vibhuṁ paśyāma dhr̥ṣṇavaḥ 06_004_0114 śarapātam apakramya kuravaḥ kurunandana 06_004_0115 bhīṣmaṁ śāṁtanavaṁ yuddhe sthitāḥ paśyāma sarvaśaḥ 06_004_0116 adīno dīnasamaye bhīṣmo ’smākaṁ mahāhave 06_004_0117 ekas tasthau naravyāghro girir merur ivācalaḥ 06_004_0118 ādadāna iva prāṇān savitā śiśirātyaye 06_004_0119 gabhastibhir ivādityas tasthau śaramarīcimān 06_004_0120 sa mumoca maheṣvāsaḥ śarasaṁghān anekaśaḥ 06_004_0121 nighnann amitrān samare vajrapāṇir ivāsurān 06_004_0122 te vadhyamānā bhīṣmeṇa prajahus taṁ mahābalam 06_004_0123 svayūthād iva te yūthān muktaṁ bhūmiṣu dāruṇam 06_004_0124 tam ekam upalabhyaiko hr̥ṣṭaḥ puṣṭaḥ paraṁtapa 06_004_0125 duryodhanapriye yuktaḥ pāṇḍavān pariśocayan 06_004_0126 jīvitaṁ dustyajaṁ tyaktvā bhayaṁ ca sumahāhave 06_004_0127 pātayām āsa sainyāni pāṇḍavānāṁ viśāṁ pate 06_004_0128 praharantam anīkāni pitā devavratas tava 06_004_0129 dr̥ṣṭvā senāpatiṁ bhīṣmas tvaritaḥ śvetam abhyayāt 06_004_0130 sa bhīṣmaṁ śarajālena mahatā samavākirat 06_004_0131 śvetaṁ cāpi tathā bhīṣmaḥ śaraughaiḥ samavākirat 06_004_0132 tau vr̥ṣāv iva nardantau mattāv iva mahādvipau 06_004_0133 vyāghrāv iva susaṁrabdhāv anyonyam abhijaghnatuḥ 06_004_0134 astrair astrāṇi saṁvārya tatas tau puruṣarṣabhau 06_004_0135 bhīṣmaḥ śvetaś ca yuyudhe parasparavadhaiṣiṇau 06_004_0136 ekāhnā nirdahed bhīṣmaḥ pāṇḍavānām anīkinīm 06_004_0137 śaraiḥ paramasaṁkruddho yadi śveto na pālayet 06_004_0138 pitāmahaṁ tato dr̥ṣṭvā śvetena vimukhīkr̥tam 06_004_0139 praharṣaṁ pāṇḍavā jagmuḥ putras te vimanābhavat 06_004_0140 tato duryodhanaḥ kruddhaḥ pārthivaiḥ parivāritaḥ 06_004_0141 sasainyaḥ pāṇḍavānīkam abhyadravata saṁyuge 06_004_0142 durmukhaḥ kr̥tavarmā ca kr̥paḥ śalyo viśāṁ pate 06_004_0143 bhīṣmaṁ jugupur āsādya tava putreṇa coditāḥ 06_004_0144 dr̥ṣṭvā tu pārthivaiḥ sarvair duryodhanapurogamaiḥ 06_004_0145 pāṇḍavānām anīkāni vadhyamānāni saṁyuge 06_004_0146 śveto gāṅgeyam utsr̥jya tava putrasya vāhinīm 06_004_0147 nāśayām āsa vegena vāyur vr̥kṣān ivaujasā 06_004_0148 drāvayitvā camūṁ rājan vairāṭiḥ krodhamūrchitaḥ 06_004_0149 āpatat sahasā bhūyo yatra bhīṣmo vyavasthitaḥ 06_004_0150 tau tatropagatau rājañ śaradīptau mahābalau 06_004_0151 ayudhyetāṁ mahātmānau yathobhau vr̥travāsavau 06_004_0152 anyonyaṁ tu mahārāja parasparavadhaiṣiṇau 06_004_0153 nigr̥hya kārmukaṁ śveto bhīṣmaṁ vivyādha saptabhiḥ 06_004_0154 parākramaṁ tatas tasya parākramya parākramī 06_004_0155 tarasā vārayām āsa matto mattam iva dvipam 06_004_0156 śvetaḥ śāṁtanavaṁ bhūyaḥ śaraiḥ saṁnataparvabhiḥ 06_004_0157 vivyādha pañcaviṁśatyā tad adbhutam ivābhavat 06_004_0158 taṁ pratyavidhyad daśabhir bhīṣmaḥ śāṁtanavas tadā 06_004_0159 sa viddhas tena balavān nākampata yathācalaḥ 06_004_0160 vairāṭiḥ samare kruddho bhr̥śam āyamya kārmukam 06_004_0161 ājaghāna tato bhīṣmaṁ śvetaḥ kṣatriyanandanaḥ 06_004_0162 saṁprahasya tataḥ śvetaḥ sr̥kkiṇī parisaṁlihan 06_004_0163 dhanuś ciccheda bhīṣmasya navabhir daśadhā śaraiḥ 06_004_0164 saṁdhāya viśikhaṁ caiva śaraṁ lomapravāhinam 06_004_0165 unmamātha tatas tālaṁ dhvajaśīrṣaṁ mahātmanaḥ 06_004_0166 ketuṁ nipatitaṁ dr̥ṣṭvā bhīṣmasya tanayās tava 06_004_0167 hataṁ bhīṣmam amanyanta śvetasya vaśam āgatam 06_004_0168 pāṇḍavāś cāpi saṁhr̥ṣṭā dadhmuḥ śaṅkhān mudā yutāḥ 06_004_0169 bhīṣmasya patitaṁ ketuṁ dr̥ṣṭvā tālaṁ mahātmanaḥ 06_004_0170 tato duryodhanaḥ krodhāt svam anīkam acodayat 06_004_0171 yatnād bhīṣmaṁ parīpsadhvaṁ rakṣamāṇāḥ samantataḥ 06_004_0172 mā naḥ prapaśyamānānāṁ śvetān mr̥tyum avāpsyati 06_004_0173 bhīṣmaḥ śāṁtanavaḥ śūras tathā satyaṁ bravīmi vaḥ 06_004_0174 rājñas tu vacanaṁ śrutvā tvaramāṇā mahārathāḥ 06_004_0175 balena caturaṅgeṇa gāṅgeyam anvapālayan 06_004_0176 bāhlīkaḥ kr̥tavarmā ca śalaḥ śalyaś ca bhārata 06_004_0177 jalasaṁdho vikarṇaś ca citraseno viviṁśatiḥ 06_004_0178 tvaramāṇās tvarākāle parivārya samantataḥ 06_004_0179 śastravr̥ṣṭiṁ sutumulāṁ śvetasyopary apātayan 06_004_0180 tān kruddho niśitair bāṇais tvaramāṇo mahārathaḥ 06_004_0181 avārayad ameyātmā darśayan pāṇilāghavam 06_004_0182 sa nivārya tu tān sarvān kesarī kuñjarān iva 06_004_0183 mahatā śaravarṣeṇa bhīṣmasya dhanur ācchinat 06_004_0184 tato ’nyad dhanur ādāya bhīṣmaḥ śāṁtanavo yudhi 06_004_0185 śvetaṁ vivyādha rājendra kaṅkapatraiḥ śitaiḥ śaraiḥ 06_004_0186 tataḥ senāpatiḥ kruddho bhīṣmaṁ bahubhir āyasaiḥ 06_004_0187 vivyādha samare rājan sarvalokasya paśyataḥ 06_004_0188 tataḥ pravyathito rājā bhīṣmaṁ dr̥ṣṭvā nivāritam 06_004_0189 pravīraṁ sarvalokasya śvetena yudhi vai tadā 06_004_0190 niṣṭhānakaś ca sumahāṁs tava sainyasya cābhavat 06_004_0191 taṁ vīraṁ vāritaṁ dr̥ṣṭvā śvetena śaravikṣatam 06_004_0192 hataṁ śvetena manyante śvetasya vaśam āgatam 06_004_0193 tataḥ krodhavaśaṁ prāptaḥ pitā devavratas tava 06_004_0194 dhvajam unmathitaṁ dr̥ṣṭvā tāṁ ca senāṁ nivāritām 06_004_0195 śvetaṁ prati mahārāja vyasr̥jat sāyakān bahūn 06_004_0196 tān āvārya raṇe śveto bhīṣmasya rathināṁ varaḥ 06_004_0197 dhanuś ciccheda bhallena punar eva pitus tava 06_004_0198 utsr̥jya kārmukaṁ rājan gāṅgeyaḥ krodhamūrchitaḥ 06_004_0199 anyat kārmukam ādāya vipulaṁ balavattaram 06_004_0200 tatra saṁdhāya vipulān bhallān sapta śilāśitān 06_004_0201 caturbhiś ca jaghānāśvāñ śvetasya pr̥tanāpateḥ 06_004_0202 dhvajaṁ dvābhyāṁ tu ciccheda saptamena ca sāratheḥ 06_004_0203 śiraś ciccheda bhallena saṁkruddho laghuvikramaḥ 06_004_0204 hatāśvasūtāt sa rathād avaplutya mahābalaḥ 06_004_0205 amarṣavaśam āpanno vyākulaḥ samapadyata 06_004_0206 virathaṁ rathināṁ śreṣṭhaṁ śvetaṁ dr̥ṣṭvā pitāmahaḥ 06_004_0207 tāḍayām āsa niśitaiḥ śarasaṁghaiḥ samantataḥ 06_004_0208 sa tāḍyamānaḥ samare bhīṣmacāpacyutaiḥ śaraiḥ 06_004_0209 svarathe dhanur utsr̥jya śaktiṁ jagrāha kāñcanīm 06_004_0210 tataḥ śaktiṁ raṇe śveto jagrāhogrāṁ mahābhayām 06_004_0211 kāladaṇḍopamāṁ ghorāṁ mr̥tyor iva svasāṁ śvasan 06_004_0212 abravīc ca tadā śveto bhīṣmaṁ śāṁtanavaṁ raṇe 06_004_0213 tiṣṭhedānīṁ susaṁrabdhaḥ paśya māṁ puruṣo bhava 06_004_0214 evam uktvā maheṣvāso bhīṣmaṁ yudhi parākramī 06_004_0215 tataḥ śaktim ameyātmā cikṣepa bhujagopamām 06_004_0216 pāṇḍavārthe parākrāntas tavānarthaṁ cikīrṣati 06_004_0217 hāhākāro mahān āsīt putrāṇāṁ te viśāṁ pate 06_004_0218 dr̥ṣṭvā śaktiṁ mahāghorāṁ mr̥tyor daṇḍasamaprabhām 06_004_0219 śvetasya karanirmuktāṁ nirmuktoragasaṁnibhām 06_004_0220 apatat sahasā rājan maholkeva nabhastalāt 06_004_0221 jvalantīm antarikṣe tāṁ jvālābhir iva saṁvr̥tām 06_004_0222 asaṁbhrāntas tadā rājan pitā devavratas tava 06_004_0223 aṣṭabhir navabhir bhīṣmaḥ śaktiṁ ciccheda patribhiḥ 06_004_0224 utkr̥ṣṭahemavikr̥tāṁ nikr̥ttāṁ niśitaiḥ śaraiḥ 06_004_0225 uccukruśus tataḥ sarve tāvakā bharatarṣabha 06_004_0226 śaktiṁ vinihatāṁ dr̥ṣṭvā vairāṭiḥ krodhamūrchitaḥ 06_004_0227 kālopahatacetās tu kartavyaṁ nābhyajānata 06_004_0228 krodhasaṁmūrchito rājan vairāṭiḥ prahasann iva 06_004_0229 gadāṁ jagrāha saṁhr̥ṣṭo bhīṣmasya nidhanaṁ prati 06_004_0230 krodhena raktanayano daṇḍapāṇir ivāntakaḥ 06_004_0231 bhīṣmaṁ samabhidudrāva jalaugha iva parvatam 06_004_0232 tasya vegam asaṁvārya matvā bhīṣmaḥ pratāpavān 06_004_0233 prahāravipramokṣārthaṁ sahasā dharaṇīṁ gataḥ 06_004_0234 śvetaḥ krodhasamāviṣṭo bhrāmayitvā tu tāṁ gadām 06_004_0235 rathe bhīṣmasya cikṣepa yathā devo dhaneśvaraḥ 06_004_0236 tayā bhīṣmanipātinyā sa ratho bhasmasāt kr̥taḥ 06_004_0237 sadhvajaḥ saha sūtena sāśvaḥ sayugabandhuraḥ 06_004_0238 virathaṁ rathināṁ śreṣṭhaṁ bhīṣmaṁ dr̥ṣṭvā rathottamāḥ 06_004_0239 abhyadhāvanta sahitāḥ śalyaprabhr̥tayo rathāḥ 06_004_0240 tato ’nyaṁ ratham āsthāya dhanur visphārya durmanāḥ 06_004_0241 śanakair abhyayāc chvetaṁ gāṅgeyaḥ prahasann iva 06_004_0242 etasminn antare bhīṣmaḥ śuśrāva vipulāṁ giram 06_004_0243 ākāśād īritāṁ divyām ātmano hitasaṁbhavām 06_004_0244 bhīṣma bhīṣma mahābāho śīghraṁ yatnaṁ kuruṣva vai 06_004_0245 eṣa hy asya jaye kālo nirdiṣṭo viśvayoninā 06_004_0246 etac chrutvā tu vacanaṁ devadūtena bhāṣitam 06_004_0247 saṁprahr̥ṣṭamanā bhūtvā vadhe tasya mano dadhe 06_004_0248 virathaṁ rathināṁ śreṣṭhaṁ śvetaṁ dr̥ṣṭvā padātinam 06_004_0249 sahitās tv abhyavartanta parīpsanto mahārathāḥ 06_004_0250 sātyakir bhīmasenaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06_004_0251 kaikeyo dhr̥ṣṭaketuś ca abhimanyuś ca vīryavān 06_004_0252 etān āpatataḥ sarvān droṇaśalyakr̥paiḥ saha 06_004_0253 avārayad ameyātmā vārivegān ivācalaḥ 06_004_0254 sa niruddheṣu sarveṣu pāṇḍaveṣu mahātmasu 06_004_0255 śvetaḥ khaḍgam athākr̥ṣya bhīṣmasya dhanur ācchinat 06_004_0256 tad apāsya dhanuś chinnaṁ tvaramāṇaḥ pitāmahaḥ 06_004_0257 devadūtavacaḥ śrutvā vadhe tasya mano dadhe 06_004_0258 tataḥ pracāramāṇas tu pitā devavratas tava 06_004_0259 anyat kārmukam ādāya tvaramāṇo mahārathaḥ 06_004_0260 kṣaṇena sajyam akaroc chakracāpasamaprabham 06_004_0261 pitā te bharataśreṣṭha śvetaṁ dr̥ṣṭvā mahārathaiḥ 06_004_0262 vr̥taṁ taṁ manujavyāghrair bhīmasenapurogamaiḥ 06_004_0263 abhyavartata gāṅgeyaḥ śvetaṁ senāpatiṁ drutam 06_004_0264 āpatantaṁ tato bhīṣmo bhīmasenaṁ pratāpavān 06_004_0265 ājaghne viśikhaiḥ ṣaṣṭyā senānyaṁ sa mahārathaḥ 06_004_0266 abhimanyuṁ ca samare pitā devavratas tava 06_004_0267 ājaghne bharataśreṣṭhas tribhiḥ saṁnataparvabhiḥ 06_004_0268 sātyakiṁ ca śatenājau bharatānāṁ pitāmahaḥ 06_004_0269 dhr̥ṣṭadyumnaṁ ca viṁśatyā kaikeyaṁ cāpi pañcabhiḥ 06_004_0270 tāṁś ca sarvān maheṣvāsān pitā devavratas tava 06_004_0271 vārayitvā śarair ghoraiḥ śvetam evābhidudruve 06_004_0272 tataḥ śaraṁ mr̥tyusamaṁ bhārasādhanam uttamam 06_004_0273 vikr̥ṣya balavān bhīṣmaḥ samādhatta durāsadam 06_004_0274 brahmāstreṇa susaṁyuktaṁ taṁ śaraṁ lomavāhinam 06_004_0275 dadr̥śur devagandharvāḥ piśācoragarākṣasāḥ 06_004_0276 sa tasya kavacaṁ bhittvā hr̥dayaṁ cāmitaujasaḥ 06_004_0277 jagāma dharaṇīṁ bāṇo mahāśanir iva jvalan 06_004_0278 astaṁ gacchan yathādityaḥ prabhām ādāya satvaraḥ 06_004_0279 evaṁ jīvitam ādāya śvetadehāj jagāma ha 06_004_0280 taṁ bhīṣmeṇa naravyāghraṁ tathā vinihataṁ yudhi 06_004_0281 prapatantam apaśyāma gireḥ śr̥ṅgam iva cyutam 06_004_0282 aśocan pāṇḍavās tatra kṣatriyāś ca mahārathāḥ 06_004_0283 prahr̥ṣṭāś ca sutās tubhyaṁ kuravaś cāpi sarvaśaḥ 06_004_0284 tato duḥśāsano rājañ śvetaṁ dr̥ṣṭvā nipātitam 06_004_0285 vāditraninadair ghorair nr̥tyati sma samantataḥ 06_004_0286 tasmin hate maheṣvāse bhīṣmeṇāhavaśobhinā 06_004_0287 prāvepanta maheṣvāsāḥ śikhaṇḍipramukhā rathāḥ 06_004_0288 tato dhanaṁjayo rājan vārṣṇeyaś cāpi sarvaśaḥ 06_004_0289 avahāraṁ śanaiś cakrur nihate vāhinīpatau 06_004_0290 tato ’vahāraḥ sainyānāṁ tava teṣāṁ ca bhārata 06_004_0291 tāvakānāṁ pareṣāṁ ca nardatāṁ ca muhur muhuḥ 06_004_0292 pārthā vimanaso bhūtvā nyaviśanta mahārathāḥ 06_004_0293 cintayanto vadhaṁ ghoraṁ dvairathena paraṁtapāḥ 06_004=0293 Colophon. 06_004=0293 dhr̥tarāṣṭra uvāca 06_004_0294 śvete senāpatau tāta saṁgrāme nihate paraiḥ 06_004_0295 kim akurvan maheṣvāsāḥ pāñcālāḥ pāṇḍavaiḥ saha 06_004_0296 senāpatiṁ samākarṇya śvetaṁ yudhi nipātitam 06_004_0297 tadarthaṁ yatatāṁ cāpi pareṣāṁ prapalāyinām 06_004_0298 manaḥ prīṇāti me vākyaṁ jayaṁ saṁjaya śr̥ṇvataḥ 06_004_0299 pratyupāyaṁ cintayantaḥ sajjanāḥ prasravanti me 06_004_0300 sa hi vīro ’nuraktaś ca vr̥ddhaḥ kurupatis tadā 06_004_0301 kr̥taṁ vairaṁ sadā tena pituḥ putreṇa dhīmatā 06_004_0302 tasyodvegabhayāc cāpi saṁśritaḥ pāṇḍavān purā 06_004_0303 sarvaṁ balaṁ parityajya durgaṁ saṁśritya tiṣṭhati 06_004_0304 pāṇḍavānāṁ pratāpena durgaṁ deśaṁ niveśya ca 06_004_0305 sapatnān satataṁ bādhann āryavr̥ttim anuṣṭhitaḥ 06_004_0306 āścaryaṁ vai sadā teṣāṁ purā rājñāṁ sudurmatiḥ 06_004_0307 tato yudhiṣṭhire bhaktaḥ kathaṁ saṁjaya sūditaḥ 06_004_0308 prakṣiptaḥ saṁmataḥ kṣudraḥ putro me puruṣādhamaḥ 06_004_0309 na yuddhaṁ rocayed bhīṣmo na cācāryaḥ kathaṁ cana 06_004_0310 na kr̥po na ca gāndhārī nāhaṁ saṁjaya rocaye 06_004_0311 na vāsudevo vārṣṇeyo dharmarājaś ca pāṇḍavaḥ 06_004_0312 na bhīmo nārjunaś caiva na yamau puruṣarṣabhau 06_004_0313 vāryamāṇo mayā nityaṁ gāndhāryā vidureṇa ca 06_004_0314 jāmadagnyena rāmeṇa vyāsena ca mahātmanā 06_004_0315 duryodhano yudhyamāno nityam eva hi saṁjaya 06_004_0316 karṇasya matam āsthāya saubalasya ca pāpakr̥t 06_004_0317 duḥśāsanasya ca tathā pāṇḍavān anvasūyata 06_004_0318 tasyāhaṁ vyasanaṁ ghoraṁ manye prāptaṁ tu saṁjaya 06_004_0319 śvetasya ca vināśena bhīṣmasya vijayena ca 06_004_0320 saṁkruddhaḥ kr̥ṣṇasahitaḥ pārthaḥ kim akarod yudhi 06_004_0321 arjunād dhi bhayaṁ bhūyas tan me tāta na śāmyati 06_004_0322 sa hi śūraś ca kaunteyaḥ kṣiprakārī ca pāṇḍavaḥ 06_004_0323 manye śaraiḥ śarīrāṇi pramathiṣyati vidviṣām 06_004_0324 aindrir indrānujasamo mahendrasadr̥śo bale 06_004_0325 amoghakrodhasaṁkalpaṁ dr̥ṣṭvā vaḥ kim abhūn manaḥ 06_004_0326 tathaiva vedavic chūro jvalanārkasamadyutiḥ 06_004_0327 aindrāstravid ameyātmā prapatan samitiṁjayaḥ 06_004_0328 vajrasaṁsparśarūpāṇām astrāṇāṁ nyāsakāritā 06_004_0329 sa khaḍgākṣepahastas tu ghoṣaṁ cakre mahārathaḥ 06_004_0330 sa saṁjaya mahāprājño drupadasyātmajo balī 06_004_0331 dhr̥ṣṭadyumnaḥ kim akaroc chvete yudhi nipātite 06_004_0332 purā caivāparādhena vadhena ca camūpateḥ 06_004_0333 manye manaḥ prajajvāla pāṇḍavānāṁ mahātmanām 06_004_0334 teṣāṁ krodhaṁ cintayaṁs tu ahaḥsu ca niśāsu ca 06_004_0335 na śāntim adhigacchāmi sarvam ācakṣva saṁjaya 06_004=0335 saṁjaya uvāca 06_004_0336 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe 06_004_0337 tāvakānāṁ pareṣāṁ ca punar yuddham avartata 06_004_0338 śvetaṁ tu nihataṁ dr̥ṣṭvā virāṭasya camūpatim 06_004_0339 kr̥tavarmaṇā ca sahitaṁ dr̥ṣṭvā śalyam avasthitam % After 6.46.55, D1 ins. (= repetition, with v. % l., of 6.19.43ab to 6.20.10ab): 06_005_0001 śabdaś ca sumahāṁs tatra divaspr̥g bharatottama 06_005_0002 evaṁ te puruṣavyāghrāḥ pāṇḍavā yuddhadurmadāḥ 06_005_0003 vyavasthitāḥ prativyūhya tava putrasya vāhinīm 06_005_0004 trasantīva hi cetāṁsi yodhānāṁ bharatarṣabha 06_005_0005 dr̥ṣṭvāgrato bhīmasenaṁ gadāpāṇim avasthitam 06_005=0005 dhr̥tarāṣṭra uvāca 06_005_0006 sūryodaye saṁjaya ke tu pūrvaṁ 06_005_0007 yuyutsavo hr̥ṣṭarūpās tathāsan 06_005_0008 kiṁ māmakā bhīṣmanetrāḥ samīyuḥ 06_005_0009 kiṁ pāṇḍavā bhīmanetrās tadānīm 06_005_0010 keṣāṁ jaghanyau somasūryau suvāyuḥ 06_005_0011 keṣāṁ senāṁ śvāpadā vyāhareyuḥ 06_005_0012 keṣāṁ yūnāṁ mukhavarṇāḥ prasannāḥ 06_005_0013 sarvaṁ hy etad brūhi tattvaṁ yathāvat 06_005=0013 saṁjaya uvāca 06_005_0014 ubhe sene tulyam evopapanne 06_005_0015 ubhe sene harṣarūpe tathaiva 06_005_0016 ubhe citre vanarājīprakāśe 06_005_0017 ubhe sene nāgarathāśvapūrṇe 06_005_0018 ubhe sene bhīmarūpe narendra 06_005_0019 tathā cobhe bhārata durviṣahye 06_005_0020 tathā cobhe svargajayāya tuṣṭe 06_005_0021 tathā cobhe satpuruṣopajuṣṭe 06_005_0022 paścānmukhāḥ kauravā dhārtarāṣṭrās 06_005_0023 tathā pāṇḍavāḥ prāṅmukhā yotsyamānāḥ 06_005_0024 daityendraseneva ca kauravāṇāṁ 06_005_0025 surendraseneva ca pāṇḍavānām 06_005_0026 vavau vāyuḥ pr̥ṣṭhataḥ pāṇḍavānāṁ 06_005_0027 tathā vāyuḥ sanmukhas tāvakānām 06_005_0028 gajendrāṇāṁ madagandhā * * * 06_005_0029 nna sehire tava putrasya nāgāḥ 06_005_0030 duryodhano dantivaraṁ padmavarṇaṁ 06_005_0031 suvarṇakakṣaṁ jātabalaṁ prabhinnam 06_005_0032 samāsthito madhyagataḥ kurūṇāṁ 06_005_0033 saṁstūyamāno rathibhir māgadhaiś ca 06_005_0034 candraprabhaṁ śvetam asyātapatraṁ 06_005_0035 tathā sauvarṇā srag bhrājate cottamāṅge 06_005_0036 taṁ sarvataḥ śakuniḥ pārvatīyaḥ 06_005_0037 sārdhaṁ gāndhāraiḥ pāti gāndhārarājaḥ 06_005_0038 bhīṣmo ’grataḥ sarvasainyasya vr̥ddhaḥ 06_005_0039 śvetacchatraḥ śvetakacaḥ saśaṅkhaḥ 06_005_0040 śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena 06_005_0041 śveto rathaḥ śailasamaprakāśaḥ 06_005_0042 tadvat sainyaṁ dhārtarāṣṭrasya sarve 06_005_0043 bāhlikānāṁ cātiratho mahātmā 06_005_0044 maheṣvāsā mahābhāgāḥ sthitā yuddhāya daṁśitāḥ