% Mahābhārata: supplementary passages - Udyogaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 05, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 5.1.1 % The introductory mantra: 05*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 05*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Before the introductory mantra, K1.4.5 Dn1 D2-5. % 8-10 ins.: 05*0002=00 janamejaya uvāca 05*0002_01 evaṁ nirvartya codvāhaṁ saṁgataḥ saha bandhubhiḥ 05*0002_02 kāḥ kathāś ca cakārāsau vaiśaṁpāyana kīrtaya % After the introductory mantra, K2 ins.: 05*0003_01 mahābhāratayaṣṭir vaḥ suparvavyāsavaṁśajā 05*0003_02 skhalatām avalambāya jāyatāṁ bhavavartmani % T1 begins with śrīgurubhyo namaḥ | śubham astu | avighnam astu | % śrīrāma | udyogaparva | śrīmate rāmānujāya namaḥ |, which is % followed by: 05*0004_01 vr̥tte vivāhe hr̥ṣṭātmā yad uvāca yudhiṣṭhiraḥ 05*0004_02 tat sarvaṁ kathayasveha kr̥tavanto yad uttaram % T2 begins with śubham astu || avighnam astu || udyogaparva ||, % which is followed by: 05*0005_01 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ 05*0005_02 prāṁśur daṇḍī kr̥ṣṇamr̥gatvakparidhānaḥ 05*0005_03 sākṣāl lokān pāvayamānaḥ kavimukhyaḥ 05*0005_04 pārāśaryaḥ parvasu rūpaṁ vivr̥ṇotu % G5 begins with hariḥ | oṁ udyogaparva |, % which is followed by: 05*0006_01 oṁ vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautram akalmaṣam 05*0006_02 parāśarātmajaṁ vande śukatātaṁ taponidhim 05*0006_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave 05*0006_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ % 5.1.9 % After 9ab, K5 ins.: 05*0007_01 kr̥ṣṇena vr̥ṣṇipravareṇa tatra % 5.1.12 % B1.2.4 (all om. line 1) ins. after 12c: % Dn1 D1-3.7-9, after 12: 05*0008_01 etaiḥ parapreṣyaniyogayuktair 05*0008_02 icchadbhir āptaṁ svakulena rājyam % 5.1.21 % After 21, D1 ins.: 05*0009_01 tyaktās tathā bandhujanena cāmī 05*0009_02 dharmeṇa vairīn nihatāś ca hanyuḥ % 5.2.2 % After 2a, T2 ins.: 05*0010_01 jitā gatāraṇyam itaḥ purā te % After 2b, T2 ins.: 05*0011_01 mādrīsutau caiva kurupravīrau % 5.2.3 % After 3, % M repeats 20a-22d of the previous adhy., which is % followed by: 05*0012_01 tato vināśaḥ kurupāṇḍavānāṁ 05*0012_02 sabāndhavānāṁ bhavitācireṇa 05*0012_03 tasmād yad uktaṁ madhusūdanena 05*0012_04 tat sarvalokasya hitaṁ yatadhvam % 5.2.4 % After 4ab, K2.3.5 D8.10 ins.: 05*0013_01 prayātu dūtaḥ puruṣaḥ pradhāno 05*0013_02 hitāya teṣāṁ ca tathaiva caiṣām % 5.2.9 % After 9ab, Dn1 D2.3.7.8 ins.: 05*0014_01 sa dīvyamānaḥ pratidīvya cainaṁ % After 9c, Dn1 % D2.3.7.8 ins.: 05*0015_01 hitvā hi karṇaṁ ca suyodhanaṁ ca % 5.2.12 % K (except K4) D (except Ds D2.4.5.9; Dn2 % missing) T1 G1.4.5 ins. after 12: M ins. after 12* % (cf. v.l. 3): 05*0016_01 ayuddham ākāṅkṣata kauravāṇāṁ 05*0016_02 sāmnaiva duryodhanam āhvayadhvam 05*0016_03 sāmnā jito ’rtho ’rthakaro bhaveta 05*0016_04 yuddhe ’nayo bhavitā neha so ’rthaḥ % 5.3.14 % After 14, D5.8 T2 ins.: 05*0017_01 daśāśā chādayantaṁ mām ekavīraṁ madotkaṭam 05*0017_02 vijiṣṇuṁ manyate loko yudhyantaṁ ca mahītale 05*0017_03 satyaṁ mamāntevāsitvaṁ jayasya jayaśālinaḥ 05*0017_04 chinadmi yadi khaḍgena bhīṣmādīnāṁ śirāṁsy aham % 5.3.17 % After 17ab, Dn D4 (marg.) ins.: 05*0018_01 virāṭadrupadau vīrau yamakālopamadyutī % 5.3.21 % After 21, K5 ins. the % foll. gloss on ātatāyin: 05*0019_01 agnido garadaś caiva śastrapāṇir dhanāpahaḥ 05*0019_02 kṣetradāraharaś caiva ṣaḍ ete hy ātatāyinaḥ 05*0019_03 ātatāyinam āyāntam api vedāntavādinam 05*0019_04 jighāṁsantaṁ jighāṁsīyān na tena brahmahā bhavet % 5.4.5 % After 5, % D5 ins.: 05*0020_01 aham eko ’pi jeṣyāmi prāk caiva prahiṇomi tam 05*0020_02 nāhaṁ kuryāṁ yad etad vai viśvāsād eva śāśvatam % while T2 ins.: 05*0021_01 aham eko vijeṣyāmi prāhatān saṁvidhāya ca 05*0021_02 nāhaṁ karomi tadvākyaṁ praṇipātanapūrvakam % 5.4.9 % After 9ab, T2 ins.: 05*0022_01 tāvad dūtān vayaṁ tūrṇaṁ preṣayiṣyāma māciram 05*0022_02 sa tu duryodhano nūnaṁ preṣayiṣyati tān nr̥pān % 5.4.20 % After 20c, T2 ins.: 05*0023_01 eko vīryabalotkaṭaḥ 05*0023_02 vīrabāhuḥ subāhuś ca % After 20, T1 reads 18ab, while T2 M3-5 ins.: 05*0024_01 vīrabāhuś ca durdharṣo bhūmipo jālakīṭakaḥ % 5.4.22 % After 22, T2 ins.: 05*0025_01 ārṣo devā budhaḥ sūtas tathā harihayopamaḥ % 5.5.1 % T G1.4.5 M ins. before vāsudeva u. (M2, after % 5.4.27): 05*0026=00 vaiśaṁpāyanaḥ 05*0026_01 drupadenaivam ukte tu vākye vākyaviśāradaḥ 05*0026_02 vasudevasutas tatra vr̥ṣṇisiṁho ’bravīd idam % 5.5.6 % M (except M2) ins. after 6: T2, after 7ab: 05*0027_01 tasmād yad anurūpaṁ hi sāṁprataṁ tv iha manyase 05*0027_02 taṁ preṣaya yathānyāyaṁ kurubhyo nr̥pasattama % 5.5.8 % After 8ab, M ins.: 05*0028_01 kr̥tam ity eva saubhrātram ācariṣyanti pāṇḍavāḥ % 5.5.16 % After 16, B (B4 missing) % D (except D1.10) T1 ins.: 05*0029_01 saṁkulā ca tadā bhūmiś caturaṅgabalānvitā % 5.6.2 % After 2ab, % K3.5 B D (except D9) T G5 ins.: 05*0030_01 kr̥tabuddhiṣu kartāraḥ kartr̥ṣu brahmavādinaḥ % 5.6.18 % After 18, K Dn D1.3.4 (marg. % sec. m.).7.8 ins.: 05*0031_01 śiṣyaiḥ parivr̥to vidvān nītiśāstrārthakovidaḥ 05*0031_02 pāṇḍavānāṁ hitārthāya kauravān prati jagmivān % 5.7.1 % B Dn Ds D2 (marg. sec. m.).3-8.10 S (except % M2; G3 missing) ins. after vaiśaṁ. u.: D9, after % 5.6.12: 05*0032_01 purohitaṁ te prasthāpya nagaraṁ nāgasāhvayam 05*0032_02 dūtān prasthāpayām āsuḥ pārthivebhyas tatas tataḥ 05*0032_03 prasthāpya dūtān anyatra dvārakāṁ puruṣarṣabhaḥ 05*0032_04 svayaṁ jagāma kauravyaḥ kuntīputro dhanaṁjayaḥ % 5.7.6 % G5 ins. after 6: G4, after 8ab: 05*0033_01 siṁhāsanagataṁ paścāt parivr̥tya ca dr̥ṣṭavān % 5.7.8 % After 8ab, D8 ins.: 05*0034_01 ucchīrṣataś cāsanasthaṁ dadarśātha suyodhanam % while D10 ins.: 05*0035_01 paścād duryodhanaṁ bhūpam ucchīrṣe saṁsthitaṁ tadā % On the other hand, G4 ins. and G5 repeats 33* % after 8ab. G4 cont. after 33*: T1 ins. after 8ab: 05*0036_01 vaicitravīryajaṁ paścād yādavānāṁ dhuraṁdharaḥ % Finally, M ins. after 8ab: 05*0037_01 paścād duryodhanaṁ śaurir apaśyad amitadyutiḥ % 5.7.12 % After 12, G2 ins.: 05*0038=00 śrībhagavān uvāca 05*0038_01 svāgataṁ tava gāndhāre na mayā vidito bhavān 05*0038_02 kiṁ cāgamanakr̥tyaṁ te kasmin kāle tvam āgataḥ 05*0038=02 duryodhanaḥ 05*0038_03 tvaddarśanārthī govinda ahaṁ pūrvam ihāgataḥ 05*0038_04 prītyarthī sa bhavān sāhyaṁ mama dātum ihārhati % while M ins.: 05*0039_01 dhārtarāṣṭrasya tad vākyaṁ śrutvāmaravarottamaḥ 05*0039_02 puruṣottamas tv idaṁ vākyaṁ duryodhanam abhāṣata % 5.7.17 % M (except M1) ins. after 17: % G1.4.5, after 18: 05*0040_01 etad viditvā kaunteya vicārya ca punaḥ punaḥ 05*0040_02 tān vā varaya sāhāyye māṁ sācivyena vā punaḥ % 5.7.19 % After 19, B D % (except D1; D2 marg. sec. m.) ins.: 05*0041_01 nārāyaṇam amitraghnaṁ kāmāj jātam ajaṁ nr̥ṣu 05*0041_02 sarvakṣatrasya purato devadānavayor api % B (except B2) Dn D8.9 cont.: 05*0042_01 duryodhanas tu tat sainyaṁ sarvam āvarayat tadā % 5.7.30 % After 30, K3 B (B4 missing) D (except % D1.9; D2 marg. sec. m.) ins.: 05*0043_01 tataḥ pītāmbaradharo jagatsraṣṭā janārdanaḥ % 5.8.2 % After 2, B (B4 missing) D % (except D1; D2 marg. sec. m.) T G2 M3-5 ins.: 05*0044_01 akṣauhiṇīpatī rājan mahāvīryaparākramaḥ % 5.8.3 % After 3, % N (except K2 D1.9; B4 missing; D2 marg. sec. % m.) ins.: 05*0045_01 vicitrasragdharāḥ sarve vicitrāmbarabhūṣaṇāḥ % 5.8.6 % After 6, K D8 % T2 G2 (latter two om. line 1) M (except M2) ins.: 05*0046_01 śalyasya mantribhiḥ sarvair duryodhanavaśānugaiḥ 05*0046_02 avijñātaṁ ca śalyasya hr̥dayasya priyaṁ kr̥tam % 5.8.7 % B (B4 missing) % Dn Ds D1 (om. line 3).2 (marg.).3-8.10 T2 G2 M1.3-5 % ins. after 7: D9 (om. line 1), after 49* (cf. v.l. % 10): T1 G1.5 ins. line 1 after stanza 7 and lines 2-4 % after stanza 8: G4 M2 (both om. line 1) ins. after 8: 05*0047_01 śilpibhir vividhaiś caiva krīḍās tatra prayojitāḥ 05*0047_02 tatra mālyāni māṁsāni bhakṣyaṁ peyaṁ ca satkr̥tam 05*0047_03 kūpāś ca vividhākārā manoharṣavivardhanāḥ 05*0047_04 vāpyaś ca vividhākārā audakāni gr̥hāṇi ca % 5.8.8 % After 8, T1 G1.4.5 M2 ins. lines 2-4 of % 47*; while T2 G2 ins.: 05*0048_01 tatra vāsāṁsi mālyāni bhakṣyaṁ peyaṁ ca puṣkalam 05*0048_02 gandhā ghrāṇasya sukhadā divyāś cittamanoharāḥ 05*0048_03 sarāṁsi sādaro rājā savihaṁgamr̥gāni ca % 5.8.10 % After 10, B (B4 missing) D (except % D1; D2 marg.) S (M1 om. lines 1 and 3) ins.: 05*0049_01 prasādam eṣāṁ dāsyāmi kuntīputro ’numanyatām 05*0049_02 duryodhanāya tat sarvaṁ kathayanti sma vismitāḥ 05*0049_03 saṁprahr̥ṣṭo yadā śalyo diditsur api jīvitam % After line 1, S ins.: 05*0050_01 tataḥ prahr̥ṣṭaṁ rājānaṁ jñātvā te sacivās tadā % 5.8.11 % For 11cd, T2 G2 M (except M1) subst.: 05*0051_01 dr̥ṣṭvā duryodhanaṁ rājā vismitaḥ sa narottamaḥ 05*0051_02 mantriṇaś cāpi śaṁsanti madrarājaṁ suvismitam 05*0051_03 duryodhanena te rājañ śuśrūṣitam idaṁ prabho 05*0051_04 priyaṁ priyārhasya sataḥ kartum arhasi bhūmipa 05*0051_05 tam aṅkam upaveśyāśu mūrdhni cāghrāya madrarāṭ % 5.8.12 % After 12, S (G3 % missing) ins.: 05*0052_01 yathaiva pāṇḍavās tubhyaṁ tathaiva bhavato hy aham 05*0052_02 anumānyaṁ ca pālyaṁ ca bhaktaṁ ca bhaja māṁ vibho 05*0052=02 śalyaḥ 05*0052_03 evam etan mahārāja yathā vadasi bhārata 05*0052_04 varaṁ dadāmi te prīta evam etad bhaviṣyati % 5.8.13 % After 13, B (B4 missing) D % (except D1; D2 marg. sec. m.; D9 om. lines 4-7) S % (G3 missing) ins.: 05*0053=00 śalya uvāca 05*0053_01 gaccha duryodhana puraṁ svakam eva nararṣabha 05*0053_02 ahaṁ gamiṣye draṣṭuṁ vai yudhiṣṭhiram ariṁdamam 05*0053_03 dr̥ṣṭvā yudhiṣṭhiraṁ rājan kṣipram eṣye narādhipa 05*0053_04 avaśyaṁ cāpi draṣṭavyaḥ pāṇḍavaḥ puruṣarṣabhaḥ 05*0053=04 duryodhana uvāca 05*0053_05 kṣipram āgamyatāṁ rājan pāṇḍavaṁ vīkṣya pārthiva 05*0053_06 tvayy adhīnāḥ sma rājendra varadānaṁ smarasva naḥ 05*0053=06 śalya uvāca 05*0053_07 kṣipram eṣyāmi bhadraṁ te gacchasva svapuraṁ nr̥pa 05*0053_08 pariṣvajya tathānyonyaṁ śalyaduryodhanāv ubhau % After line 7, S (except T1 G2; G3 missing) ins.: 05*0054_01 dr̥ṣṭvā tu pāṇḍavān rājan na mithyā kartum utsahe % 5.8.15 % T G1.5 M2 ins. after 15: G2.4 M1, after 58*: 05*0055_01 cirāt tu dr̥ṣṭvā rājānaṁ mātulaṁ samitiṁjayam 05*0055_02 āsanebhyaḥ samutpetuḥ sarve sahayudhiṣṭhirāḥ % 5.8.16 % After 16, S (except M3-5; G3 missing) ins.: 05*0056_01 kr̥tāñjalir adīnātmā dharmātmā śalyam abravīt 05*0056_02 svāgataṁ te ’stu vai rājann etad āsanam āsyatām 05*0056_03 tato nyaṣīdac chalyaś ca kāñcane paramāsane 05*0056_04 tatra pādyam athārghyaṁ ca nyavedayata pāṇḍavaḥ % T1 G1.5 ins. % after 23 (transposed): T2 G2.4 M1.2, after 56*: 05*0057_01 nivedya cārghyaṁ vidhivan madrarājāya bhārata 05*0057_02 kuśalaṁ pāṇḍavo ’pr̥cchac chalyaṁ sarvasukhāvaham 05*0057_03 sa taiḥ parivr̥taḥ sarvaiḥ pāṇḍavair dharmacāribhiḥ % 5.8.18 % T G1.5 M2 ins. after 18ab: G2.4 M1, after 15: 05*0058_01 draupadī ca subhadrā ca abhimanyuś ca bhārata % 5.8.23 % After 23, % B (B4 missing; B1.3 om. line 7) D (except D1; D9 % om. lines 1, 2 and 7; Ds D2-8.10 om. line 7) S % (except G2; T2 om. line 1; G3 missing for lines 1-3 % and 5; T1 G1.4.5 M1.2 om. lines 1 and 8; M3-5 om. % lines 5 and 8) ins.: 05*0059_01 rājarṣīṇāṁ purāṇānāṁ mārgam anviccha bhārata 05*0059_02 dāne tapasi satye ca bhava tāta yudhiṣṭhira 05*0059_03 kṣamā damaś ca satyaṁ ca ahiṁsā ca yudhiṣṭhira 05*0059_04 adbhutaś ca punar lokas tvayi rājan pratiṣṭhitaḥ 05*0059_05 mr̥dur vadānyo brahmaṇyo dātā dharmaparāyaṇaḥ 05*0059_06 dharmās te viditā rājan bahavo lokasākṣikāḥ 05*0059_07 sarvaṁ jagad idaṁ tāta viditaṁ te paraṁtapa 05*0059_08 diṣṭyā kr̥cchram idaṁ rājan pāritaṁ bharatarṣabha 05*0059_09 diṣṭyā paśyāmi rājendra dharmātmānaṁ sahānugam 05*0059_10 nistīrṇaṁ duṣkaraṁ rājaṁs tvāṁ dharmanicayaṁ prabho % After line 5, % M3-5 ins.: 05*0060_01 utthānaṁ saṁyamo dākṣyam apramādo dhr̥tiḥ smr̥tiḥ % 5.8.25 % After 25cd, % M3-5 ins.: 05*0061_01 duryodhanasya cāsmākaṁ viśeṣo ’tra na vidyate % After 25, B (B4 % missing) D (except D1.9; D2 marg. sec. m.) ins.: 05*0062_01 rājann akartavyam api kartum arhasi sattama 05*0062_02 mama tv avekṣayā vīra śr̥ṇu vijñāpayāmi te % On the other hand, S (except M3-5) ins. after 25: 05*0063_01 spardhate hi sadā karṇaḥ pārthena raṇamūrdhani % 5.8.26 % After 26cd, % S ins.: 05*0064_01 vāsudevena sārathyaṁ kāryaṁ pārthasya mātula % 5.8.28 % After 28, T2 ins.: 05*0065_01 tejovadhanimittaṁ māṁ tat kariṣyāmi te priyam % 5.8.30 % After 30, T1 G M1.2 ins.: 05*0066_01 ahaṁ tasya bhaviṣyāmi sārathī raṇamūrdhani % 5.8.36 % For 36cd, M3-5 subst.: 05*0067_01 devadānavagandharvāḥ kiṁnaroragarākṣasāḥ 05*0067_02 duḥkhaṁ prāptā yathā rājaṁs tac chr̥ṇuṣva narādhipa % 5.9.11 % After 11ab, B (B1 marg.) D % (except D1; D2 marg.) ins.: 05*0068_01 hāvabhāvasamāyuktāḥ sarvāḥ saundaryaśobhitāḥ % After 11, % M ins.: 05*0069_01 prajāpatir bhaved eṣa candro vaiśravaṇo yamaḥ 05*0069_02 varuṇaḥ pāśahasto vā dharma eva bhavet svayam % 5.9.24 % After 24cd, K (except K2) % D8.10 ins.: 05*0070_01 ghorarūpo mahāraudras tīvras tīvraparākramaḥ % After 24, K3 (om. lines 2-4) B % (B4 om. line 4) D (except D1; D2 marg.; D10 om. % line 1) ins.: 05*0071_01 ghātitasya śirāṁsyājau jīvantīvādbhutāni vai 05*0071_02 tato ’tibhītagātras tu śakra āste vicārayan 05*0071_03 athājagāma paraśuṁ skandhenādāya vardhakiḥ 05*0071_04 tad araṇyaṁ mahārāja yatrāste ’sau nipātitaḥ % On the other hand, S ins. after 24: 05*0072_01 śirāṁsi tasya jāyante trīṇy eva śakunās trayaḥ 05*0072_02 tittiriḥ kalaviṅkaś ca tathaiva ca kapiñjalaḥ 05*0072_03 viśvarūpaśirāṁsy eva jāyante tasya bhārata % 5.9.29 % M2-5 (which all om. 29cd) ins. after 29ab: % T (T2 om. line 1) G1.5 ins. after 29: 05*0073_01 mayā hi nihataḥ śete triśirās tvaṁ ca viddhi vai 05*0073_02 sa prahvaḥ prāñjalir bhūtvā idaṁ vacanam abravīt % 5.9.39 % After 39ab, S (except M2) ins.: 05*0074_01 takṣṇe caiva varaṁ dattvā prahr̥ṣṭas tridaśeśvaraḥ % After 39, S (T2 om. line 12) ins.: 05*0075_01 takṣāpi svagr̥haṁ gatvā naiva śaṁsati kasya cit 05*0075_02 athainaṁ nābhijānanti varṣam ekaṁ tathāgatam 05*0075_03 atha saṁvatsare pūrṇe bhūtāḥ paśupateḥ prabho 05*0075_04 te cākrośanta maghavān naḥ prabhur brahmahā iti 05*0075_05 tata indro vrataṁ ghoram acarat pākaśāsanaḥ 05*0075_06 tapasā ca susaṁyuktaḥ saha devair marudgaṇaiḥ 05*0075_07 samudre ca pr̥thivyāṁ ca vanaspatiṣu strīṣu ca 05*0075_08 vibhajya brahmahatyāṁ ca tāṁś ca saṁyojayad varaiḥ 05*0075_09 varadas tu varaṁ dattvā pr̥thivyai sāgarāya ca 05*0075_10 vanaspatibhyaḥ strībhyaś ca brahmahatyāṁ nunoda tām 05*0075_11 tatas tu śuddho bhagavān devair lokaiś ca pūjitaḥ 05*0075_12 indrasthānam upātiṣṭhat pūjyamāno maharṣibhiḥ % N (B4 missing) ins. after 39: T, after 75*: 05*0076_01 mene kr̥tārtham ātmānaṁ hatvā śatruṁ surārihā % 5.9.45 % After 45, M (except % M1) ins.: 05*0077_01 grastā lokāś ca vr̥treṇa sarve bharatasattama 05*0077_02 tvaṣṭr̥tejovivr̥ddhena vr̥treṇa sumahātmanā 05*0077_03 sarve gandhendriyarasā hr̥tā bhārata tena vai 05*0077_04 pr̥thivī vāyur ākāśa āpo jyotiś ca pañcamaḥ 05*0077_05 hr̥tam etan mahārāja vr̥treṇa sumahātmanā % 5.10.1 % Before 1, T2 M1.2 ins.: 05*0078=00 śalyaḥ 05*0078_01 ākhyānam uttamam idam itihāsaṁ purātanam 05*0078_02 śr̥ṇu me bhrātr̥bhiḥ sārdhaṁ draupadyā ca jayāvaham % T2 cont.: 05*0079_01 evaṁ vicintya vibudhaiḥ śakras tribhuvaneśvaraḥ 05*0079_02 vr̥trasya maraṇopāyaṁ punar vacanam abravīt % On the other hand, M1.2 ins. after 78*: 05*0080_01 sarvaṁ vyāptaṁ jagat tena vr̥treṇetīha naḥ śrutam 05*0080_02 vr̥trabhūteṣu lokeṣu bhayam indram upāgamat 05*0080_03 athendro hi mahātejāḥ sametya saha devataiḥ 05*0080_04 amantrayata tejasvī vr̥trasya vadhakāraṇāt % 5.10.5 % M ins. after 5ab (M2, which % om. 5ab, ins. after 4): 05*0081_01 praṇipatya mahātmānaṁ sarvabhūtanamaskr̥tam % 5.10.8 % After 8, D9 ins.: 05*0082_01 gandharvoragarakṣāṇāṁ sarveṣām amarottama % 5.10.14 % After % 14c, M3-5 ins.: 05*0083_01 cakruś caiva vibhor vacaḥ 05*0083_02 tataḥ sametya vr̥treṇa % 5.10.22 % After 22, K % (except K2) D1.2.8.10 ins.: 05*0084_01 etad veditum icchāmi bruvantu r̥ṣisattamāḥ % 5.10.31 % After 31, T G % M1.2 ins.: 05*0085_01 tataḥ saṁdhiṁ mithaḥ kr̥tvā r̥ṣayo dīptatejasaḥ 05*0085_02 śakrasya saha vr̥treṇa punar jagmur yathāgatam % T G cont.: M subst. for 32ab: 05*0086_01 atha dīrghasya kālasya śakraḥ saṁcintya bhārata % 5.10.32 % T G M1.2 ins. % after 32cd (G4, which transp. 32ab and 32cd, ins. % after 32ab): 05*0087_01 abhisaṁdhir mahendrasya saṁdhikarmaṇi yaḥ kr̥taḥ 05*0087_02 r̥ṣibhis tv īritaṁ yac ca mahendras tad anusmaran % 5.10.34 % After 34cd, K D8 ins.: 05*0088_01 varaś cānena saṁprāpto hy avadhyo daivatair api 05*0088_02 tat kathaṁ tv iha kartavyam upāyaṁ cintaye sadā % 5.10.38 % For 38ab, M3-5 subst.: 05*0089_01 jagrāha ca sa taṁ phenam indro vr̥tranibarhaṇam 05*0089_02 nigr̥hya śakro bāhubhyāṁ prāhiṇod vr̥tramastake % 5.10.42 % After 42, T G ins.: 05*0090_01 mahādevasya bhūtaiś ca sa punar brahmahann iti 05*0090_02 ākruṣṭo nirbhayair bhūyo vrīḍito balavr̥trahā % 5.10.46 % After % 46ab, K2.4 ins.: 05*0091_01 rājā vā kriyatām adya mahendro vātha mr̥gyatām % 5.11.1 % After 1cd, B D % (except D1.9; D2 marg.) ins.: 05*0092_01 tejasvī ca yaśasvī ca dhārmikaś caiva nityadā % After 1e, M1 ins.: 05*0093_01 devāś ca tridiveśvarāḥ 05*0093_02 nahuṣaṁ tvaṁ mahābāho % 5.11.7 % B Dn Ds % D2 (marg.).3.4.7.10 ins. after 7: G1, after 15ab: 05*0094_01 abhiṣiktaḥ sa rājendra tato rājā triviṣṭape 05*0094_02 dharmaṁ puraskr̥tya tadā sarvalokādhipo ’bhavat % For line 1, D10 subst.: 05*0095_01 om ity ukte ’tha nahuṣo devarājye ’bhiṣecitaḥ % 5.12.15 % After 15, K1-3 ins.: 05*0096_01 evam uktas tayā devyā vākyam āha br̥haspatiḥ % 5.13.10 % After % 10ab, K4 ins.: 05*0097_01 kva gato neti jānīmo devadeva jagatpate % while T2 ins.: 05*0098_01 avijñātaḥ suragaṇair gato na jñāyate prabho % 5.13.14 % K3 ins. after 14: K2, after 15ab: 05*0099=00 śalya uvāca 05*0099_01 viṣṇur visarjayām āsa devān sarṣipurogamān % 5.13.24 % After 24, K4 ins.: 05*0100_01 sā dr̥ṣṭvā tāṁ tato devīṁ pratyuvāca yaśasvinī % 5.14.2 % After 2, T2 ins.: 05*0101_01 evam uktā tathendrāṇyā devī vākyam athābravīt % 5.14.8 % After 8, K (except K5) D % (except Ds D1.9.10; D2 marg. sec. m.) ins.: 05*0102_01 sarasas tasya madhye tu padminī mahatī śubhā 05*0102_02 gaureṇonnatanālena padmena mahatā vr̥tā % 5.14.12 % After % 12ab, K (except K5) D8 ins.: 05*0103_01 kena cāsmi tavākhyāta ihastho varavarṇini % 5.14.15 % After 15, T G1.3-5 read 14ef. T % G1.3-5 ins. after 14ef (transposed): G2 M, after 15: 05*0104_01 yathaiva ca mahārāja tvayā vr̥tro niṣūditaḥ % 5.15.18 % After 18, T2 G1.5 ins.: 05*0105_01 aham indro ’smi devānāṁ lokānāṁ ca maheśvaraḥ 05*0105_02 mayi havyaṁ ca kavyaṁ ca lokāś caiva sanātanāḥ % 5.15.19 % After 19, T2 (om. % line 2) G1.5 ins.: 05*0106_01 hataujaso mayā sarve devagandharvadānavāḥ 05*0106_02 yad yasya tejaḥ paśyāmi tasya tejo harāmy aham % 5.15.20 % T G1.3.4 % M1 (om. lines 1 and 4).2 ins. after 20ab: G2 (om. % lines 1-2), after 19cd: 05*0107_01 atha saṁcintya nahuṣo balavīryeṇa bhārata 05*0107_02 visr̥jya supratīkaṁ ca nāgam airāvataṁ tathā 05*0107_03 haṁsayuktaṁ vimānaṁ ca hariyuktaṁ tathā ratham 05*0107_04 sa tu darpeṇa mahatā paribhūya mahāmunīn % 5.15.26 % After 26, B5 Dn D2 (marg.).3-8 % T2 (marg.) ins.: 05*0108_01 hutvāgniṁ so ’bravīd rājañ chakram anviṣyatām iti % 5.16.22 % After 22, T1 G (except G3) ins.: 05*0109_01 tat sarvaṁ kathayadhvaṁ me yathendratvam upeyivān % 5.16.23 % After the ref., S ins.: 05*0110_01 tvayi praṇaṣṭe deveśa viśvaṁ pravyathitaṁ jagat 05*0110_02 parasparabhayodvignaṁ babhūvārtam arājakam 05*0110_03 tato devaiḥ sagandharvaiḥ sarṣisaṁghaiḥ sapāvakaiḥ 05*0110_04 mānuṣo nahuṣo rājā devarājye ’bhiṣecitaḥ % 5.16.29 % After yathāvat, N (except K1.3.5) T (T2 % marg. sec. m.) ins.: 05*0111_01 ca hi lokapālān 05*0111_02 sametya vai prītamanā mahendraḥ 05*0111_03 uvāca cainān % 5.17.2 % After 2, S ins.: 05*0112_01 diṣṭyā hatāriṁ paśyāmo devarājaṁ śatakratum 05*0112_02 diṣṭyā dharmaḥ sthito loke diṣṭyā lokāḥ pratiṣṭhitāḥ % T G cont.: M ins. after 3ab: 05*0113_01 diṣṭyā paśyāma devendra diṣṭyā lokān punarnavān % 5.17.15 % K3.5 D8 T G M1 ins. % after 15: M2, after 16ab: 05*0114_01 dr̥ṣṭvā yudhiṣṭhiraṁ nāma tava vaṁśasamudbhavam % T G M1.2 cont.: 05*0115_01 nihato brahmaśāpena prapadyasva triviṣṭapam % 5.17.16 % After % 16ab, K (except K2) D8 ins.: 05*0116_01 nahuṣas tu sudurbuddhir durātmā pāpacetanaḥ % 5.18.18 % After 18, % K (except K2) D2.7.8 ins.: 05*0117_01 saṁgrāme saṁkṣayo ghoro bhaviṣyaty acirād iva % 5.19.1 % K D7.8 ins. after vaiśaṁ. u. (K4, after 5.18. % 25): 05*0118_01 tataḥ śalyaḥ sahānīkaḥ kampayann iva medinīm 05*0118_02 jagāma dhārtarāṣṭrasya nagaraṁ nāgasāhvayam % 5.19.21 % After 21ab, T G4 ins.: 05*0119_01 ājagāma mahābāhur yavaneśaś ca pārthivaḥ % 5.21.16 % After 16, Dn2 D10 ins.: 05*0120_01 bahuśo jīyamānasya karma dr̥ṣṭaṁ tadaiva te % while T1 G1.5 ins.: 05*0121_01 virāṭanagare dhīraḥ kiṁ tvaṁ tatraiva nāgataḥ % 5.21.17 % After % 17, T1 G1.5 ins.: 05*0122_01 duryodhanaḥ sahāmātyo vinaṅkṣayati na saṁśayaḥ % 5.21.19 % After 19ab, K (K2 ins. % line 2 after 20ab) D1.8 ins.: 05*0123_01 duryodhanasamakṣaṁ ca pārthivānāṁ ca saṁnidhau 05*0123_02 eṣa vakṣyati dharmātmā vākyaṁ vākyaviśāradaḥ % K4 cont.: 05*0124_01 asmad dhitam idaṁ vākyaṁ bhīṣmeṇoktaṁ mahātmanā % 5.22.1 % T2 M ins. after 1: T1 G, % after 7ab: 05*0125_01 putro mahyaṁ mr̥tyuvaśaṁ jagāma 05*0125_02 duryodhanaḥ saṁjaya rāgabuddhiḥ % 5.22.7 % After 7, S (except G2) ins.: 05*0126_01 bhāgaṁ gantuṁ ghaṭate mandabuddhir 05*0126_02 mahātmanāṁ saṁjaya dīptatejasām % 5.22.16 % After 16, N % T1 G2 ins.: 05*0127_01 etad balaṁ pūrṇam asmākam evaṁ 05*0127_02 yat sātvatāṁ nāsti tr̥tīyam anyat % 5.22.17 % After 17, B D (except % D1.2.9.10) ins.: 05*0128_01 ajātaśatruṁ prasaheta ko ’nyo 05*0128_02 yeṣāṁ sa syād agraṇīr vr̥ṣṇisiṁhaḥ % 5.23.10 % After 10c, G5 ins.: 05*0129_01 śāradvataḥ kuśalī tāta vipraḥ % 5.23.19 % B D (except D9; D2 [marg.] om. lines 1-2; D4 % marg.) T2 G3.4 M (all eight S MSS. om. lines % 3-4) ins. after 19ab: T1 G5 (both om. lines 3-4), % after 19: 05*0130_01 droṇaḥ saputraś ca kr̥paś ca vīro 05*0130_02 nāsmāsu pāpāni vadanti kaccit 05*0130_03 kaccid rājyaṁ dhr̥tarāṣṭraṁ saputraṁ 05*0130_04 sametyāhuḥ kuravaḥ sarva eva % 5.23.20 % After % 20, S (except G2) ins.: 05*0131_01 na taṁ dr̥ṣṭvā kaccid atra pratīpaṁ 05*0131_02 gantā gr̥hāñ jātu jagāma raṅgāt % 5.24.9 % After % 9, K1.2 ins.: 05*0132_01 teṣāṁ sarveṣāṁ śamam evaṁ vidadhyāḥ % 5.25.15 % After 15ab, % D10 (marg.) ins.: 05*0133_01 dhanāni ratnāni bahūni rājyaṁ 05*0133_02 kalyāṇarūpāṇi ca vāhanāni 05*0133_03 na durlabhānīha narapradhānā 05*0133_04 vr̥ddhasya rājñaḥ śāsane tiṣṭhatāṁ vaḥ % 5.26.4 % After 4c, D2 ins.: 05*0134_01 kulāntakaṁ saṁjaya ko ’bhivāñchet % while S ins.: 05*0135_01 karmār abhedyac ca dharmān apetam % After % 4, S ins.: 05*0136_01 tr̥ṣṇāṁ tyajet sarvadharmād apetāṁ % 5.26.5 % After 5, K4 ins.: 05*0137_01 saṁmohanaṁ tasya mahat tathaitad 05*0137_02 yad asmābhir viprayogo nr̥pasya % 5.29.5 % K5 (which om. 5f) ins. after 5cd: 05*0138_01 no vindanti kṣatriyāḥ saṁjayāpi % 5.29.21 % S (except G2) ins. after 21 (M2, % which om. 21bcd ins. after 21a, om. also lines 1-3 % of the following up to -yen na): 05*0139_01 adhīyīta kṣatriyo ’tho yajeta 05*0139_02 dadyād dhanaṁ na tu yāceta kiṁ cit 05*0139_03 na yājayen na tu cādhyāpayīta 05*0139_04 evaṁ smr̥taḥ kṣatradharmaḥ purāṇaḥ % 5.29.22 % After 22, B1 Dn D2 (marg.).3-8.9 (om. up to % adhītya) ins.: 05*0140_01 sa dharmātmā dharmam adhītya puṇyaṁ 05*0140_02 yad icchayā vrajati brahmalokam % 5.29.26 % For 26ab, S (except G2) % subst.: 05*0141_01 yatrāpramatto rakṣati bhūmipālo 05*0141_02 niyojayan sveṣu dharmeṣu varṇān % 5.29.27 % Dn D1.2.5 (marg.).8 T2 ins. after 27 % (Dn1, which om. 27ef, ins. after 27cd): 05*0142_01 tatra puṇyaṁ dasyuvadhena labhyate 05*0142_02 so ’yaṁ doṣaḥ kurubhis tīvrarūpaḥ 05*0142_03 adharmajñair dharmam abudhyamānaiḥ 05*0142_04 prādurbhūtaḥ saṁjaya tan na sādhu 05*0142_05 tatra rājā dhr̥tarāṣṭraḥ saputro 05*0142_06 dhanaṁ haret pāṇḍavānām akasmāt 05*0142_07 nāvekṣante rājadharmaṁ purāṇaṁ 05*0142_08 tadanvayāḥ kuravaḥ sarva eva % 5.29.28 % K2.4.5 D2 ins. after % 28e: K3, after 28f: 05*0143_01 svadharmaṁ vai paravittāpahārān 05*0143_02 nāsau dharmaḥ steyam āhur vidhijñāḥ % 5.29.31 % K3 subst. for 31d: K4.5 ins. after 31d: 05*0144_01 kāmātmāno mandabuddher viceṣṭāṁ % 5.29.40 % After % 40, T1 G1.4.5 ins.: 05*0145_01 jānāsi tvaṁ dhārtarāṣṭrasya mohaṁ 05*0145_02 durātmanaḥ pāpavaśānugasya % 5.29.47 % For 47ab, D9 subst. % (the śloka line): 05*0146_01 dhārtarāṣṭro vanaṁ rājā vyāghrāḥ pāṇḍusutā matāḥ % To complete the Triṣṭubh stanza, D8 ins. after 47ab: 05*0147_01 latādharmā dhr̥tarāṣṭrasya putrā 05*0147_02 naravyāghrāḥ saṁjaya pāṇḍaveyāḥ % On the other hand, S ins. after 47ab: 05*0148_01 siṁhābhiguptaṁ na vanaṁ vinaśyet 05*0148_02 siṁho na naśyeta vanābhiguptaḥ % S ins. % after 148* (G1, after the first occurrence of 48): 05*0149_01 vanaṁ rājā dhr̥tarāṣṭro vane vyāghrāś ca pāṇḍavāḥ % 5.30.9 % After 9, K4 B D (except D1.9; D2 % marg.) ins.: 05*0150_01 aśrotriyā ye ca vasanti vr̥ddhā 05*0150_02 manasvinaḥ śīlabalopapannāḥ 05*0150_03 āśaṁsanto ’smākam anusmaranto 05*0150_04 yathāśakti dharmamātrāṁ carantaḥ 05*0150_05 ślāghasva māṁ kuśalinaṁ sma tebhyo 05*0150_06 hy anāmayaṁ tāta pr̥ccher jaghanyam % On the other hand, T G (except G2) ins. after 9: 05*0151_01 tato ’vyagras tanmanāḥ prāñjaliś ca 05*0151_02 kuryā namo madvacanena tebhyaḥ % K4 B D (except D1.9; D2 marg.) ins. after % 150*: T G (except G2) ins. after 151*: 05*0152_01 ye jīvanti vyavahāreṇa rāṣṭre 05*0152_02 ye pālayanto nivasanti rāṣṭre % T G (except G2) cont.: 05*0153_01 kr̥ṣīvalā bibhrati ye ca lokaṁ 05*0153_02 teṣāṁ sarveṣāṁ kuśalaṁ sma pr̥ccheḥ % 5.30.13 % After % 13ab, D1 ins.: 05*0154_01 nivedayāsmāsu yathānuvr̥ttam % 5.30.16 % T1 G (except G2) M ins. after 16: T2 (which % om. 16) ins. after 15: 05*0155_01 tathaiva ye tasya vaśānugāś ca 05*0155_02 ye cāpy anye pārthivāś ca pradhānāḥ 05*0155_03 tebhyo yathārhaṁ kuśalaṁ sma sarvaṁ 05*0155_04 tathā vācyaṁ madvacanād dhi sūta % 5.30.21 % After 21, S % (except G2; M2 om. lines 1-6) ins.: 05*0156_01 bhūriśravās tāta nipātayodhī 05*0156_02 maheṣvāso rathinām uttamo ’gryaḥ 05*0156_03 gatvā sma taṁ madvacanena brūyāḥ 05*0156_04 śalyaṁ tathā madvacanāt pratītaḥ 05*0156_05 maheṣvāso rathinām uttamo ’gryaḥ 05*0156_06 samaḥ śalo rakṣitā pr̥ṣṭham asya 05*0156_07 hrīniṣedho devitā vai matākṣaḥ 05*0156_08 satyavrataḥ purumitro jayaś ca 05*0156_09 ye prasthānaṁ tatra me nābhyanandaṁs 05*0156_10 teṣāṁ sarveṣāṁ kuśalaṁ tāta pr̥ccheḥ % 5.30.29 % After 29, K4 Ds ins.: 05*0157_01 vr̥ddhāṁ gāndhārīṁ samupetya saṁjaya 05*0157_02 kuntyā dvitīyām abhivādya pr̥ccheḥ % 5.30.32 % After 32, G3 ins.: 05*0158_01 ākhyāya māṁ kuśalinaṁ sma tebhyo 05*0158_02 hy anāmayaṁ saṁjaya tāta pr̥ccheḥ % 5.30.40 % After 40, S (except G2) ins.: 05*0159_01 na cāpy etac chakyam ekena vaktuṁ 05*0159_02 nānādeśyā bahavo jātisaṁghāḥ 05*0159_03 viproṣito bālavad draṣṭum icchan 05*0159_04 namasye ’haṁ saṁjaya bhaimasenān 05*0159_05 te me yathā vācam imāṁ yathoktāṁ 05*0159_06 tvayocyamānāṁ śr̥ṇuyus tathā kuru % 5.32.1 % After 1, S (except T2 G2) ins.: 05*0160_01 tatas tu saṁjayaḥ kṣipram ekāhnaiva paraṁtapa 05*0160_02 yāti sma hāstinapuraṁ niśākāle samāviśat % 5.32.3 % For % 3ab, B (B1 missing) D (except D1.2; for D9 see % above) T2 subst. (the anuṣṭubh lines): 05*0161_01 ācakṣva dhr̥tarāṣṭrāya dvāḥstha māṁ samupāgatam 05*0161_02 sakāśāt pāṇḍuputrāṇāṁ saṁjayaṁ mā ciraṁ kr̥thāḥ % After 3, B % (B1 missing) D (except D1.2.9) T2 ins.: 05*0162_01 nivedyam atrātyayikaṁ hi me ’sti 05*0162_02 dvāḥstho ’tha śrutvā nr̥patiṁ jagāda % while G2 ins.: 05*0163_01 jāgarti ced abhivādyasya pādau 05*0163_02 nivedyāhaṁ pāṇḍavoktiṁ sayuktim % 5.32.11 % After 11, G1.4.5 M (except M2) read 25ab, % which is followed by: 05*0164_01 akurvataḥ sidhyati cāpi sarvaṁ 05*0164_02 tasmād āhuḥ puruṣaṁ karmaṇo ’nyat % 5.32.30 % After 30, K4.5 B (B1 missing) D % (except D7; Dn2 missing; D1 marg.) T G (except % G3) ins.: 05*0165=00 dhr̥tarāṣṭra uvāca 05*0165_01 anujñāto ’syāvasathaṁ paraihi 05*0165_02 prapadyasva śayanaṁ sūtaputra 05*0165_03 prātaḥ śrotāraḥ kuravaḥ sabhāyām 05*0165_04 ajātaśatror vacanaṁ tvayoktam % 5.33.7 % For 7, K % (K3 missing) subst.: 05*0166_01 evam uktaḥ praviśyātha kṣattā rājānam abravīt % 5.33.12 % After 12, S (except % T2) ins.: 05*0167_01 tan me brūhi vidura sarvaṁ yathāvat 05*0167_02 sāntvaṁ tasmai sarvam ajātaśatroḥ 05*0167_03 yathā ca nas tāta hitaṁ bhaveta 05*0167_04 prājñāś ca sarve sukhino bhaveyuḥ % 5.33.16 % After the ref., % K (K3 missing) D1.2.7.8 S (except T2) ins.: 05*0168_01 rājā lakṣaṇasaṁpannas trailokyasyāpi yo bhavet 05*0168_02 preṣyas te preṣitaś caiva dhr̥tarāṣṭra yudhiṣṭhiraḥ 05*0168_03 viparītataraś ca tvaṁ bhāgadheyena saṁmataḥ 05*0168_04 arciṣā prajñayā caiva dharmātmā dharmakovidaḥ 05*0168_05 ānr̥śaṁsyād anukrośād dharmāt satyaparākramāt 05*0168_06 gurutvaṁ tvayi saṁprekṣya bahūn kleśāṁs titikṣate 05*0168_07 duryodhane saubaleye karṇe duḥśāsane tathā 05*0168_08 eteṣv aiśvaryam ādhāya kathaṁ tvaṁ bhūtim icchasi 05*0168_09 ātmajñānaṁ samārambhas titikṣā dharmanityatā % After the above, K1.5 D2.7 read 17cd (repeating % it in its proper place); while S (except T2) cont.: 05*0169_01 vāksaṁyamaś ca dānaṁ ca naiteṣv etāni kr̥tsnaśaḥ 05*0169_02 ekasmād vr̥kṣād yajñapātrāṇi rājan 05*0169_03 sruk ca droṇī voḍhanī pīḍanī ca 05*0169_04 etad rājan bruvato me nibodha 05*0169_05 ekasmāt puruṣāj jāyate ’sac ca sac ca % 5.33.17 % After 17, T1 G1.5 M read 20; while % D2 ins.: 05*0170_01 yo ’nyathā santam ātmānam anyathā pratipadyate 05*0170_02 kitavena kr̥taṁ pāpaṁ caureṇātmāpahāriṇā % 5.33.20 % After 20, D7 ins.: 05*0171_01 kāmād arthaṁ vr̥ṇīte yo mokṣād arthaṁ sa vindati 05*0171_02 rājanītiṁ samīkṣyātha sa vai paṇḍita ucyate % 5.33.31 % After 31, % D8 ins.: 05*0172_01 yaḥ prāpya mānuṣaṁ janma mokṣadvāram apāvr̥tam 05*0172_02 gr̥heṣu sajjate mūḍhas tam ārūḍhacyutaṁ viduḥ % 5.33.34 % B (B1 missing) D (except % D1; Dn2 missing) T2 ins. after 34: K4 (which om. % 32-34) ins. after 31: 05*0173_01 śrāddhaṁ pitr̥bhyo na dadāti daivatāni na cārcati 05*0173_02 suhr̥n mitraṁ na labhate tam āhur mūḍhalakṣaṇam % 5.33.47 % After 47, N % (K3 B1 missing) T2 G1.2 ins.: 05*0174_01 so ’sya doṣo na mantavyaḥ kṣamā hi paramaṁ balam % D2 (marg.).3.4.7.10 T2 G1 cont.: 05*0175_01 kṣamā guṇo hy aśaktānāṁ śaktānāṁ bhūṣaṇaṁ kṣamā 05*0175_02 kṣamā vaśīkr̥tir loke kṣamayā kiṁ na sādhyate 05*0175_03 śāntikhaḍgaḥ kare yasya kiṁ kariṣyati durjanaḥ 05*0175_04 atr̥ṇe patito vahniḥ svayam evopaśāmyati % D2 (marg.).3.4.7.10 (marg.) T2 G1 cont.: K (K3 % missing) B (B1 missing) Dn Ds D1.5.6.8.9 G2 ins. % after 174*: 05*0176_01 akṣamāvān paraṁ doṣair ātmānaṁ caiva yojayet % 5.33.49 % After 49, D2 ins. 180*, followed by % 178* (cf. v.l. 54, 52). On the other hand, T1 % G1.4.5 ins. after 49: 05*0177_01 pr̥thivyāṁ sāgarāntāyāṁ dvāv imau puruṣādhamau % 5.33.52 % K2.4.5 % D8.10 ins. after 52: K1, after 54: D2.7, after 180*: 05*0178_01 dvāv imau puruṣau loke sūryamaṇḍalabhedinau 05*0178_02 parivrāḍyogayuktaś ca raṇe cābhimukho hataḥ % K2 D10 ins. after 53: K4, after 180*: K5 D8, % after 178*: Dn D3-7 T2, after 52: D2 G2 after 51: % T1 G1.4.5 (all four om. line 1), after 49: 05*0179_01 dvāv imau na virājete viparītena karmaṇā 05*0179_02 gr̥hasthaś ca nirārambhaḥ kāryavāṁś caiva bhikṣukaḥ % 5.33.54 % K2 Dn D3-7 T2 ins. after 54: K4 D10, after 178*: % K5 D8, after 179*: D2, after 49: 05*0180_01 dvāv ambhasi niveṣṭavyau gale baddhvā dr̥ḍhāṁ śilām 05*0180_02 dhanavantam adātāraṁ daridraṁ cātapasvinam % 5.33.57 % After 57, N (except K1.2.5 % D1; K3 B1 missing) T ins.: 05*0181_01 haraṇaṁ ca parasvānāṁ paradārābhimarśanam 05*0181_02 suhr̥daś ca parityāgas trayo doṣāḥ kṣayāvahāḥ 05*0181_03 trividhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ 05*0181_04 kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet 05*0181_05 bhaktaṁ ca bhajamānaṁ ca tavāsmīti ca vādinam 05*0181_06 trīn etāñ śaraṇaṁ prāptān viṣame ’pi na saṁtyajet 05*0181_07 varapradānaṁ rājyaṁ ca putrajanma ca bhārata 05*0181_08 śatroś ca mokṣaṇaṁ kr̥cchrāt trīṇi caikaṁ ca tatsamam % 5.33.61 % After 61, the Bombay, Calcutta and Kumbha- % konam ed. ins. the foll. stanza (which is noticed in % the comm. of Arj., but not found in our MSS.!): 05*0182_01 catvāri karmāṇy abhayaṁkarāṇi 05*0182_02 bhayaṁ prayacchanty ayathākr̥tāni 05*0182_03 mānāgnihotram uta mānamaunaṁ 05*0182_04 mānenādhītam uta mānayajñaḥ % 5.33.69 % K4 D1-7 T2 ins. after 69: B Dn % Ds D8-10, after 72: T1, after 70: 05*0183_01 ṣaḍ imāni vinaśyanti muhūrtam anavekṣaṇāt 05*0183_02 gāvaḥ sevā kr̥ṣir bhāryā vidyā vr̥ṣalasaṁgatiḥ 05*0183_03 ṣaḍ ete hy avamanyante nityaṁ pūrvopakāriṇam 05*0183_04 ācāryaṁ śikṣitāḥ śiṣyāḥ kr̥tadārāś ca mātaram 05*0183_05 nārīṁ vigatakāmās tu kr̥tārthāś ca prayojanam 05*0183_06 nāvaṁ nistīrṇakāntārā āturāś ca cikitsakam 05*0183_07 ārogyam ānr̥ṇyam avipravāsaḥ 05*0183_08 sadbhir manuṣyaiḥ saha saṁprayogaḥ 05*0183_09 svapratyayā vr̥ttir abhītavāsaḥ 05*0183_10 ṣaḍ jīvalokasya sukhāni rājan 05*0183_11 īrṣur ghr̥ṇī na saṁtuṣṭaḥ krodhano nityaśaṅkitaḥ 05*0183_12 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ % K4 D1-7 T cont.: B Dn Ds D8.10 ins. after 69: 05*0184_01 arthāgamo nityam arogitā ca 05*0184_02 priyā ca bhāryā priyavādinī ca 05*0184_03 vaśyaś ca putro ’rthakarī ca vidyā 05*0184_04 ṣaḍ jīvalokasya sukhāni rājan % 5.33.77 % After % 77ab, K2 ins.: 05*0185_01 yasyaitāni nimittāni tasyāsan naḥ parābhavaḥ % 5.34.4 % After the ref., D8 ins.: 05*0186_01 sulabhāḥ puruṣā rājan satataṁ priyavādinaḥ 05*0186_02 apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ % 5.34.20 % After 20, Dn (for the first time) reads % 5.38.29, and Ds D2-4.7.8.10 (all first time) read % 5.38.29cd only. On the other hand, S (except G2) % ins. after 20: 05*0187_01 anarthe caiva niratam arthe caiva parāṅmukham % 5.34.22 % After 22, B D (except D1.7.9) T2 ins.: 05*0188_01 supuṣpitaḥ syād aphalaḥ phalitaḥ syād durāruhaḥ 05*0188_02 apakvaḥ pakvasaṁkāśo na tu śīryeta karhi cit % 5.34.43 % After 43ab, B1 D5.6 T2 ins.: 05*0189_01 tāvan na tasya sukr̥taṁ kiṁ cit kāryaṁ kadā cana % 5.34.49 % After 49, K2 D7 ins.: 05*0190_01 yathā yathā mahat tantraṁ vistaraś ca yathā yathā 05*0190_02 tathā tathā mahad duḥkhaṁ sukhaṁ tu na tathā tathā % 5.34.62 % After % 62, K4.5 (om. line 2) B (B1.3.4 om. line 2) D (D2 % marg.; D9 om. line 1) T2 ins.: 05*0191_01 bandhur ātmātmanas tasya yenaivātmātmanā jitaḥ 05*0191_02 sa eva niyato bandhuḥ sa eva niyato ripuḥ % 5.34.79 % T1 G1.4.5 ins. after 79: K2, after 78: 05*0192_01 na devā yaṣṭim ādāya rakṣanti paśupālavat 05*0192_02 yaṁ hi rakṣitum icchanti buddhyā saṁyojayanti tam % 5.35.5 % After 5, Dn % D2 (marg.).3.4.5 (marg.).8 T2 ins.: 05*0193_01 svayaṁvare sthitā kanyā keśinī nāma nāmataḥ 05*0193_02 rūpeṇāpratimā rājan viśiṣṭapatikāmyayā 05*0193_03 virocano ’tha daiteyas tadā tatrājagāma ha 05*0193_04 prāptum icchaṁs tatas tatra daityendraṁ prāha keśinī % 5.35.9 % After 9, K1.5 B (except B1) Dn Ds D1.3.5-8 T2 % G1 ins.: 05*0194_01 atītāyāṁ ca śarvaryām udite sūryamaṇḍale % Dn1 D3.7.8 T2 cont.: K4 D2.4.9 G2 ins. after 9: 05*0195_01 athājagāma taṁ deśaṁ sudhanvā rājasattama % K4 Dn1 D2-4.7-9 T2 cont.: 05*0196_01 virocano yatra vibho keśinyā sahitaḥ sthitaḥ % Dn1 D2-4.8 (all om. line 1) T2 cont.: K1.5 B % (except B1) Dn2 Ds D1.5.6 ins. after 194*: D10 % (which om. 9cd) ins. after 9ab: 05*0197_01 sudhanvā ca samāgacchat prāhlādiṁ keśinīṁ tathā 05*0197_02 samāgataṁ dvijaṁ dr̥ṣṭvā keśinī bharatarṣabha 05*0197_03 pratyutthāyāsanaṁ tasmai pādyam arghyaṁ dadau punaḥ % T1 G3.5 M ins. after 9: G1, after 194*: 05*0198_01 etasminn antare tatra sudhanvā pratyadr̥śyata 05*0198_02 iti hovāca vacanaṁ virocanam anuttamam % 5.35.11 % After 11ab, D1 ins.: 05*0199_01 na matto hy adhiko ’si tvaṁ guṇato janmato ’pi vā % 5.35.12 % After the ref., K5 D1.8 ins. the foll. stanza (which % is reproduced in some of the old printed ed.): 05*0200_01 pitāputrau sahāsītāṁ dvau viprau dvau ca pārthivau 05*0200_02 dvau caiva vaiśyau śūdrau ca na tv anyāv itaretaraṁ % 5.35.16 % After 16, K2.4.5 D (for D2 see below) % T1 (om. line 2).2 G (G4 damaged; all G om. line 2) % M1 (om. line 2) ins.: 05*0201=00 vidura uvāca 05*0201_01 evaṁ kr̥tapaṇau kruddhau tatrābhijagmatus tadā 05*0201_02 virocanasudhanvānau prahrādo yatra tiṣṭhati % On the other hand, D2 ins. after 16: 05*0202_01 ity uktvā jagmatus tau tu prahrādasya gr̥haṁ prati 05*0202_02 gatvā taṁ dadr̥śus tatra daityānām īśvaraṁ tadā 05*0202_03 tāv āgatāv abhiprekṣya prahrādo vismitas tadā 05*0202_04 papracchāgamane hetuṁ ubhayor ditijas tataḥ % 5.35.18 % After 18ab, K2 ins.: 05*0203_01 tat tvāṁ sudhanvan pr̥cchāmi mā pr̥ṣṭam anr̥taṁ vadīḥ % 5.35.19 % After % 19, M2 ins. (cf. v.l. 21): 05*0204=00 prahlādaḥ 05*0204_01 na kalmāṣo na kapilo na kr̥ṣṇo na ca lohitaḥ 05*0204_02 aṇīyān kṣuradhārāyāḥ ko dharmaṁ vaktum arhati 05*0204=02 sudhanvā 05*0204_03 yad yat tattvaṁ vakṣyasi tvaṁ yadi vā nāpi vakṣyasi 05*0204_04 prahlāda praśnam anaghaṁ mūrdhnā te viphaliṣyati % 5.35.21 % After 21, N (except D9; K3 % missing) T2 G1.2 ins.: 05*0205_01 kiṁ brāhmaṇāḥ svic chreyāṁsa utāho svid virocanaḥ % K2 cont.: 05*0206_01 satyaṁ prabrūhi daityendra satyaṁ hi paramaṁ tapaḥ % 5.35.22 % T1 G (except G2) M1 cont.: 05*0207=00 viduraḥ 05*0207_01 ādityena sahāyāntaṁ prahlādo haṁsam abravīt 05*0207_02 dhr̥tarāṣṭraṁ mahāprājñaṁ sarvajñaṁ priyadarśanam 05*0207=02 prahlādaḥ 05*0207_03 putravān yo bhaved brahman sākṣye cāpi bhavet sthitaḥ 05*0207_04 tayor vivadator haṁsa kathaṁ dharmaḥ pravartate % T1 G1.3-5 cont.: K4 B D T2 G2 ins. after 22: 05*0208=00 sudhanvovāca 05*0208_01 gāṁ pradadyās tv aurasāya yad vānyat syāt priyaṁ dhanam 05*0208_02 dvayor vivadatos tathyaṁ vācyaṁ ca matimaṁs tvayā % 5.35.23 % T1 G (except % G2) ins. after 23: M1 (which om. 23), after 22: 05*0209=00 haṁsaḥ 05*0209_01 pr̥ṣṭo dharmaṁ na vibrūyād gokarṇaśithilaṁ caran 05*0209_02 dharmād bhraśyati rājaṁs tu nāsya loko ’sti na prajāḥ 05*0209_03 dharma etān saṁrujati yathā nady anukūlajān 05*0209_04 ye dharmam anupaśyantas tūṣṇīṁ dhyāyanta āsate 05*0209_05 śreṣṭho ’rdhaṁ tu haret tatra bhavet pādaś ca kartari 05*0209_06 pādas teṣu sabhāsatsu yatra nindyo na nindyate 05*0209_07 anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ 05*0209_08 kartāram eno gacchec ca nindyo yatra hi nindyate 05*0209=08 prahlādaḥ 05*0209_09 mohād vā caiva kāmād vā mithyāvādaṁ yadi bruvan 05*0209_10 dhr̥tarāṣṭra tvāṁ pr̥cchāmi durvivaktā tu kāṁ vaset % 5.35.25 % After 25, S (except T2 G2) ins.: 05*0210_01 yāṁ ca rātrim abhidrugdho yāṁ ca mitre priye mr̥te 05*0210_02 sarvasvena ca yo hīno durvivaktā tu tāṁ vaset % 5.35.43 % After 43, S (except % T2) ins.: 05*0211_01 na krodhino ’rtho na nr̥śaṁsasya mitraṁ 05*0211_02 krūrasya na strī sukhino na vidyā 05*0211_03 na kāmino hrīr alasasya kośaḥ 05*0211_04 sarvaṁ tu na syād anavasthitasya % 5.35.48 % After 48, N % (except B1 D9; K3 missing) T G1.2 ins.: 05*0212_01 ijyādhyayanadānāni tapaḥ satyaṁ kṣamā ghr̥ṇā 05*0212_02 alobha iti mārgo ’yaṁ dharmasyāṣṭavidhaḥ smr̥taḥ % K (K3 missing) D (except Ds D9.10) T G1.2 % cont.: G4 ins. after 48: 05*0213_01 tatra pūrvacaturvargo dambhārtham api sevyate 05*0213_02 uttaras tu caturvargo nāmahātmasu tiṣṭhati % 5.35.50 % After 50, M ins.: 05*0214_01 atha yo naiva vibrūyān na satyaṁ nānr̥taṁ vadet 05*0214_02 ye dharmam abhyasūyantas tūṣṇīṁ dhyāyanta āsate 05*0214_03 śreṣṭhaḥ pādaṁ haret tatra bhavet pādaś ca kartari 05*0214_04 pādas teṣu sabhāsatsu yatra nindyo na nindyate 05*0214_05 anenāḥ śreṣṭho bhavati pramucyante sabhāsadaḥ 05*0214_06 eno gacchati kartāraṁ nindārho yatra nindyate % 5.35.51 % After 51, K4 B (except B1) D % (except D1) T2 ins.: 05*0215_01 tasmāt pāpaṁ na kurvīta puruṣaḥ śaṁsitavrataḥ % 5.35.53 % After 53, B D % (except D1.9) T2 ins.: 05*0216_01 puṇyaṁ kurvan puṇyakīrtiḥ puṇyaṁ sthānaṁ sma gacchati % B Dn Ds D2-8.10 T2 cont.: K1.5 D1 T1 G1.2.5 % ins. after 53: 05*0217_01 tasmāt puṇyaṁ niṣeveta puruṣaḥ susamāhitaḥ % 5.35.55 % After % 55ab, D7 ins.: 05*0218_01 pūjāṁ ca mahatīṁ prāpya sa sarvatra virocate % 5.36.5 % After 5ab, D9 ins.: 05*0219_01 punāti hy ātmanātmānaṁ sukr̥taṁ cāsya vindati % 5.36.29 % K4 B D (except D2) T2 ins. after 29 % (D3.4.7.9 ins. lines 3-4 after 28): T1, after 30: 05*0220_01 vr̥ttaṁ yatnena saṁrakṣed vittam eti ca yāti ca 05*0220_02 akṣīṇo vittataḥ kṣīṇo vr̥ttatas tu hato hataḥ 05*0220_03 gobhiḥ paśubhir aśvaiś ca kr̥ṣyā ca susamr̥ddhayā 05*0220_04 kulāni na prarohanti yāni hīnāni vr̥ttataḥ % 5.36.64 % After 64, D8 ins.: 05*0221_01 mahaty apy aparādhe ’pi teṣāṁ daṇḍo visarjanam % 5.37.7 % After 7, K2 B D % (except D2-4.9) T G (except G3) M1 ins. (a variant % version of 5.35.43): 05*0222_01 jarā rūpaṁ harati hi dhairyam āśā 05*0222_02 mr̥tyuḥ prāṇān dharmacaryām asūyā 05*0222_03 kāmo hriyaṁ vr̥ttam anāryasevā 05*0222_04 krodhaḥ śriyaṁ sarvam evābhimānaḥ % 5.37.11 % After 11, N (except D9; K3 % missing) T G (except G3) ins.: 05*0223_01 ādeśakr̥d vr̥ttihantā dvijānāṁ preṣakaś ca yaḥ % 5.37.17 % After 17, % K4 B D (except D9) T G1 ins.: 05*0224_01 dyūtam etat purākalpe dr̥ṣṭaṁ vairakaraṁ nr̥ṇām 05*0224_02 tasmād dyūtaṁ na seveta hāsyārtham api buddhimān % 5.37.23 % After 23, K5 D8 ins.: 05*0225_01 bāṇaḥ śākuniko mantrī ekākī stambhasevakaḥ 05*0225_02 sadyorogī vivādī ca saptaitān sevakāṁs tyajet % 5.38.18 % After 18cd, N (K3 % B2 missing) T2 G1 M1 ins.: 05*0226_01 nāparīkṣya mahīpālaḥ kuryāt sacivam ātmanaḥ % 5.38.19 % K4 B (B2 missing) Dn Ds D1.3-6.8.9 T2 ins. after % 19ab: D7, after 19: D10 (which reads 20ab for the % first time after 19ab) ins. after 20ab: 05*0227_01 dharme cārthe ca kāme ca sa rājā rājasattamaḥ % 5.38.21 % K4 B % (B2 missing) Dn Ds D1.2 (marg.).3-6.8-10 T2 ins. % after 21: D7, after 22: 05*0228_01 anadhītya yathā vedān na vipraḥ śrāddham arhati 05*0228_02 evam aśrutaṣāḍguṇyo na mantraṁ śrotum arhati % 5.38.26 % D3.4.9 ins. after % 26ab: K4 D5 (marg.).7.8 T2, after 26: 05*0229_01 nyag bhūtvā paryupāsīta vadhyaṁ hanyād bale sati % K4 D5 (marg.).7.8 cont.: 05*0230_01 ahanyamāno bhayakr̥n na hatāj jāyate bhayam % 5.39.4 % After 4, K4 % (om. line 6) B Dn Ds D2 (marg.; om. lines 5-6).3-8 % (D4.8 om. line 6).10 T2 (om. lines 5-6) ins.: 05*0231_01 uktaṁ mayā jātamātre ’pi rājan 05*0231_02 duryodhanaṁ tyaja putraṁ tvam ekam 05*0231_03 tasya tyāgāt putraśatasya vr̥ddhir 05*0231_04 asyātyāgāt putraśatasya nāśaḥ 05*0231_05 na vr̥ddhir bahumantavyā yā vr̥ddhiḥ kṣayam āvahet 05*0231_06 kṣayo ’pi bahumantavyo yaḥ kṣayo vr̥ddhim āvahet % 5.39.10 % After % 10, B D (except D1.9; D2 marg.) T2 ins.: 05*0232_01 ye vai bhedanaśīlās tu sakāmā nistrapāḥ śaṭhāḥ % 5.39.25 % After 25ab, D2 ins.: 05*0233_01 sīdatā yat kr̥taṁ tena tat pāpaṁ samam aśnute % 5.39.33 % After 33, Dn ins.: 05*0234_01 upasthitasya kāmasya prativādo na vidyate 05*0234_02 api nirmuktadehasya kāmaraktasya kiṁ punaḥ % N (K3 missing) T2 M1 ins. after 33 (Dn, % after 234*): 05*0235_01 prājñopasevinaṁ vaidyaṁ dhārmikaṁ priyadarśanam 05*0235_02 mitravantaṁ suvākyaṁ ca suhr̥daṁ paripālayet 05*0235_03 duṣkulīnaḥ kulīno vā maryādāṁ yo na laṅghayet 05*0235_04 dharmāpekṣī mr̥dur hrīmān sa kulīnaśatād varaḥ % After line 3, % D1 ins.: 05*0236_01 arthasaṁtatikāmaś ca rakṣed etāni nityaśaḥ % 5.39.50 % After 50, N % (K3 missing; K5 D1 om. line 1; K2 B Ds D10 om. % line 2; D2 marg.) T2 ins.: 05*0237_01 na cātiguṇavatsv eṣā nātyantaṁ nirguṇeṣu ca 05*0237_02 naiṣā guṇān kāmayate nairguṇyān nānurajyate 05*0237_03 unmattā gaur ivāndhā śrīḥ kva cid evāvatiṣṭhate % 5.39.57 % After 57ab, B2 marg. ins.: 05*0238_01 ātmanaḥ pratikūlāni vijānan na samācaret % 5.39.64 % After 64ab, N (K3 missing) % T2 ins.: 05*0239_01 malaṁ pr̥thivyā vāhīkāḥ puruṣasyānr̥taṁ malam % 5.40.4 % K4 Dn % D2-6.8.9 T2 ins. after 4: D7, after 5: 05*0240_01 ālasyaṁ madamohau ca cāpalaṁ goṣṭhir eva ca 05*0240_02 stabdhatā cābhimānitvaṁ tathātyāgitvam eva ca 05*0240_03 ete vai sapta doṣās tu sadā vidyārthināṁ matāḥ % 5.40.16 % After 16ab, N (K3 missing) T2 G1 % (marg. sec. m.) ins.: 05*0241_01 apuṣpān aphalān vr̥kṣān yathā tāta patatriṇaḥ % After 16, N T2 ins.: 05*0242_01 tasmāt tu puruṣo yatnād dharmaṁ saṁcinuyāc chanaiḥ % 5.42.7 % After 7ab, K1 (marg.).5 % Dn Ds D2 (marg. sec. m.).3.4.8.10 T G ins.: 05*0243_01 ahaṁgatenaiva caran vimārgān 05*0243_02 na cātmano yogam upaiti kaś cit % 5.42.8 % After 8, K1 % (marg.).5 D (except D1.5.6.9; D7 om. lines 3-6) % T G (except G3) ins.: 05*0244_01 sadarthayogān avagamāt samantāt 05*0244_02 pravartate bhogayogena dehī 05*0244_03 tad vai mahāmohanam indriyāṇāṁ 05*0244_04 mithyārthayogasya gatir hi nityā 05*0244_05 mithyārthayogābhihatāntarātmā 05*0244_06 smarann upāste viṣayān samantāt % 5.42.12 % K4 % B1-3 D3-6.8 ins. after 12: B4.5 Dn, after 11: 05*0245_01 amūḍhavr̥tteḥ puruṣasyeha kuryāt 05*0245_02 kiṁ vai mr̥tyus tārṇa ivāsya vyāghraḥ % 5.42.14 % After 14, K5 % (om. lines 17-20) Dn Ds (om. lines 13-20) T G % (G3 om. lines 1-8) ins.: 05*0246=00 dhr̥tarāṣṭra uvāca 05*0246_01 yān evāhur ijyayā sādhulokān 05*0246_02 dvijātīnāṁ puṇyatamān sanātanān 05*0246_03 teṣāṁ parārthaṁ kathayantīha vedā 05*0246_04 etad vidvān naiti kathaṁ nu karma 05*0246=04 sanatsujāta uvāca 05*0246_05 evaṁ hy avidvān upayāti tatra 05*0246_06 tathārthajātaṁ ca vadanti vedāḥ 05*0246_07 sa neha āyāti paraṁ parātmā 05*0246_08 prayāti mārgeṇa nihatya mārgān 05*0246=08 dhr̥tarāṣṭra uvāca 05*0246_09 ko ’sau niyuṅkte tam ajaṁ purāṇaṁ 05*0246_10 sa ced idaṁ sarvam anukrameṇa 05*0246_11 kiṁ vāsya kāryam atha vā sukhaṁ ca 05*0246_12 tan me vidvan brūhi sarvaṁ yathāvat 05*0246=12 sanatsujāta uvāca 05*0246_13 doṣo mahān atra vibhedayoge 05*0246_14 hy anādiyogena bhavanti nityāḥ 05*0246_15 tathāsya nādhikyam apaiti kiṁ cid 05*0246_16 anādiyogena bhavanti puṁsaḥ 05*0246_17 ya etad vā bhagavān sa nityo 05*0246_18 vikārayogena karoti viśvam 05*0246_19 tathā ca tacchaktir iti sma manyate 05*0246_20 tathārthayoge ca bhavanti vedāḥ % 5.42.16 % D8.10 T G ins. after % the ref.: K5, after 15: Ds, after 16ab: Dn1, after 16: 05*0247_01 tasmin sthito vāpy ubhayaṁ hi nityaṁ 05*0247_02 jñānena vidvān pratihanti siddham 05*0247_03 tathānyathā puṇyam upaiti dehī 05*0247_04 tathāgataṁ pāpam upaiti siddham 05*0247_05 gatvobhayaṁ karmaṇā bhujyate ’sthiraṁ 05*0247_06 śubhasya pāpasya sa cāpi karmaṇā % 5.42.18 % Dn1 Ds D8.10 T G ins. after 18: % K5 (which om. 18) ins. after 17: 05*0248_01 yeṣāṁ dharme na ca spardhā teṣāṁ tajjñānasādhanam 05*0248_02 te brāhmaṇā ito muktāḥ svargaṁ yānti triviṣṭapam 05*0248_03 tasya samyak samācāram āhur vedavido janāḥ 05*0248_04 nainaṁ manyeta bhūyiṣṭhaṁ bāhyam ābhyantaraṁ janam % 5.42.21 % After 21ab, M ins.: 05*0249_01 eko vai hy antarātmānaṁ brāhmaṇo hantum arhati % After 21, T2 % G1.4.5 ins.: 05*0250_01 kuśavalkalacelādyaṁ brahmasvaṁ yogino viduḥ % 5.42.24 % After 24ab, K5 Dn1 Ds1 D8.10 % T G ins.: 05*0251_01 nirliṅgam acalaṁ śuddhaṁ sarvadvandvavivarjitam % K5 Ds1 D8.10 T G cont.: Dn1 Ds2 ins. after 24: 05*0252_01 yo ’nyathā santam ātmānam anyathā pratipadyate 05*0252_02 kiṁ tena na kr̥taṁ pāpaṁ coreṇātmāpahāriṇā % 5.42.28 % After % 28, K5 Dn1 Ds D8-10 T G ins.: 05*0253_01 lokaḥ svabhāvavr̥ttir hi nimeṣonmeṣavat sadā % 5.43.1 % Before 1, K5 Dn1 Ds D8.10 T G ins.: 05*0254=00 dhr̥tarāṣṭra uvāca 05*0254_01 kasyaiṣa maunaḥ kataran nu maunaṁ 05*0254_02 prabrūhi vidvann iha maunabhāvam 05*0254_03 maunena vidvān uta yāti maunaṁ 05*0254_04 kathaṁ mune maunam ihācaranti 05*0254=04 sanatsujāta uvāca 05*0254_05 yato na vedā manasā sahainam 05*0254_06 anupraviśanti tato ’tha maunam 05*0254_07 yatrotthito vedaśabdas tathāyaṁ 05*0254_08 sa tanmayatvena vibhāti rājan % 5.43.5 % K5 Dn D8-10 T G ins. % after the ref. (T1 G1, which om. the ref., ins. after % 4): Ds ins. after 5: 05*0255_01 tasyaiva nāmādiviśeṣarūpair 05*0255_02 idaṁ jagad bhāti mahānubhāva 05*0255_03 nirdiśya samyak pravadanti vedās 05*0255_04 tad viśvavairūpyam udāharanti 05*0255_05 tadartham uktaṁ tapa etad ijyā 05*0255_06 tābhyām asau puṇyam upaiti vidvān 05*0255_07 puṇyena pāpaṁ vinihatya paścāt 05*0255_08 saṁjāyate jñānavidīpitātmā 05*0255_09 jñānena cātmānam upaiti vidvān 05*0255_10 athānyathā vargaphalānukāṅkṣī 05*0255_11 asmin kr̥taṁ tat parigr̥hya sarvam 05*0255_12 amutra bhuṅkte punar eti mārgam % After the above, Ds repeats 5 (for v.l. see % below). On the other hand, D2 ins. after the ref.: 05*0256_01 tapas tapyati yo ’raṇye munir mūlaphalāśanaḥ % K5 Ds (second time) D8-10 G2 Cś % subst. for 5cd: T G1.3.5 ins. after 5cd: 05*0257_01 brāhmaṇānāṁ tapaḥ svr̥ddham anyeṣāṁ tāvad eva tat % T1 G1.3 cont.: 05*0258_01 etat samr̥ddham atyr̥ddhaṁ tapo bhavati kevalam % 5.43.6 % K5 Dn Ds % D8-10 T G ins. after 6 (G1, which om. 5c-6d, ins. % after 5ab, om. at the same time the first line of the % insertion): 05*0259=00 sanatsujāta uvāca 05*0259_01 niṣkalmaṣaṁ tapas tv etat kevalaṁ paricakṣate 05*0259_02 etat samr̥ddham apy r̥ddhaṁ tapo bhavati nānyathā 05*0259_03 tapomūlam idaṁ sarvaṁ yan māṁ pr̥cchasi kṣatriya 05*0259_04 tapasā vedavidvāṁsaḥ paraṁ tv amr̥tam āpnuyuḥ 05*0259=04 dhr̥tarāṣṭra uvāca 05*0259_05 kalmaṣaṁ tapaso brūhi śrutaṁ niṣkalmaṣaṁ tapaḥ 05*0259_06 sanatsujāta yenedaṁ vidyāṁ guhyaṁ sanātanam % On the other hand, after 6, D2 repeats 256*, % and cont.: 05*0260_01 śrīr evam ekā yo ’dhīte tac ca tāvac ca tatsamam % 5.43.14 % After 14, T2 G1.3.4 (first % time) ins. 263* (cf. v.l. 17); which in T2 G1 is % followed by: 05*0261_01 doṣatyāgo ’pramādaḥ syāt sa cāpy aṣṭaguṇo mataḥ % 5.43.17 % For 16a-17b, % Ds D8.9 (om. the prior half of line 1).10 T G subst.: 05*0262_01 lokadveṣo ’bhimānaś ca vivādaḥ prāṇipīḍanam 05*0262_02 parivādo ’tivādaś ca paritāpo ’kṣamā dhr̥tiḥ 05*0262_03 asiddhiḥ pāpakr̥tyaṁ ca hiṁsā ceti prakīrtitāḥ % B4 % Dn Ds D8-10 T1 G5 Cś ins. after 17 (Ds repeats the % line after 20): K1, after 268*: K4 D1-7, after 20: % T2 G1.3.4, after 14 (G4 repeats the line after 17): 05*0263_01 mado ’ṣṭādaśadoṣaḥ syāt tyāgo bhavati ṣaḍguṇaḥ % Dn Ds D8-10 T1 G2.4 ins. after 263*: % T2 (ins. line 1 after 15ab) G1.3 ins. after 17cd: 05*0264_01 viparyayāḥ smr̥tā ete madadoṣā udāhr̥tāḥ 05*0264_02 śreyāṁs tu ṣaḍvidhas tyāgas tr̥tīyas tatra duṣkaraḥ 05*0264_03 tena duḥkhaṁ taranty eva tasmiṁs tyakte jitaṁ bhavet % After line 1, T2 G1 ins.: 05*0265_01 doṣā damasya ye proktās tān doṣān parivarjayet % 5.43.19 % B5 % (om. lines 1-2 and 8-11) Ds D8-10 T1 G2.3.5 ins. % after 19cd: Dn ins. lines 1-2 after 18ab, lines 3-7 % after 19cd and lines 8-11 after 21: T2 G1.4 ins. % lines 1 and 2 after 19cd and the rest after 18ab: 05*0266_01 iṣṭāpūrtaṁ dvitīyaṁ syān nityaṁ vairāgyayogataḥ 05*0266_02 kāmatyāgaś ca rājendra sa tr̥tīya iti smr̥taḥ 05*0266_03 apramādī bhaved etaiḥ sa cāpy aṣṭaguṇo mahān 05*0266_04 satyaṁ dhyānaṁ samādhānaṁ codyaṁ vairāgyam eva ca 05*0266_05 asteyo brahmacaryaṁ ca tathāsaṁgraha eva ca 05*0266_06 evaṁ doṣā madasyoktās tān doṣān parivarjayet 05*0266_07 doṣatyāgo ’pramādaḥ syāt sa cāpy aṣṭaguṇo mataḥ 05*0266_08 tāṁs tu satyamukhān āhuḥ satye hy amr̥tam āhitam 05*0266_09 satyātmā bhava rājendra satye lokāḥ pratiṣṭhitāḥ 05*0266_10 nivr̥ttenaiva doṣeṇa tapovratam ihācaret 05*0266_11 etad dhātr̥kr̥taṁ vr̥ttaṁ satyam eva satāṁ vratam % 5.43.20 % After 20ab, T2 G1.4 read 18cd, % while Dn ins.: 05*0267_01 na ca dravyais tad bhavati nopayuktaiś ca kāmataḥ % After 20, K1 D5 ins.: 05*0268_01 ṣaṭprakāram imaṁ tyāgaṁ buddhvānyan nāvaśiṣyate % 5.43.22 % After 22, Dn Ds D8-10 T G ins.: 05*0269_01 etat pāpaharaṁ śuddhaṁ janmamr̥tyujarāpaham % 5.43.29 % Ds % D8-10 T G ins. after 29: Dn, after 30: 05*0270_01 chandāṁsi nāma dvipadāṁ variṣṭha 05*0270_02 svacchandayogena bhavanti tatra 05*0270_03 chandovidas tena ca tān adhītya 05*0270_04 gatā hi vedasya na vedyam āryāḥ % D8.9 T2 G cont.: Dn Ds (om. lines 1-4) ins. after % 31: T1, after 31ab: M (except M2) ins. lines 5 and % 6 only after 31: 05*0271_01 na vedānāṁ veditā kaś cid asti 05*0271_02 vedyena vedaṁ na vidur na vedyam 05*0271_03 yo veda vedaṁ sa ca veda vedyaṁ 05*0271_04 yo veda vedyaṁ na sa veda satyam 05*0271_05 yo veda vedān sa ca veda vedyaṁ 05*0271_06 na taṁ vidur vedavido na vedāḥ 05*0271_07 tathāpi vedena vidanti vedaṁ 05*0271_08 ye brāhmaṇā vedavido bhavanti 05*0271_09 dhāmāṁśabhāgasya tathā hi vedā 05*0271_10 yathā hi śākhā ca mahīruhasya 05*0271_11 saṁvedane caiva yathāmananti 05*0271_12 tasmin hi satye paramātmano ’rthe % 5.43.32 % After 32ab, T2 G ins. (a % line noticed in Cś): 05*0272_01 evaṁ yo hi vijānāti sa jānāti paraṁ hi tat % while Ds D8.9 ins.: 05*0273_01 paraṁ hi tat paraṁ brahma jānāty eva ca brāhmaṇaḥ % and finally, D10 ins.: 05*0274_01 yo vai vijānāti paraṁ mayoktaṁ 05*0274_02 sa vai vijānāti paraṁ krameṇa % Ds D8-10 G5 cont. (after their last insertion respec- % tively): T2 G1-4 ins. after 32: Dn T1, after 33: 05*0275_01 nāsya paryeṣaṇaṁ gacchet pratyarthiṣu kathaṁ cana 05*0275_02 avicinvann imaṁ vede tataḥ paśyati taṁ prabhum % 5.43.36 % After 36ab, % Dn Ds D8-10 T G ins.: 05*0276_01 tan mūlato vyākaraṇaṁ vyākarotīti tat tathā % 5.43.37 % After 37ab, K4 Dn Ds % D8-10 T G M1 ins.: 05*0277_01 jñānādiṣu sthito ’py evaṁ kṣatriya brahma paśyati % 5.44.2 % After 2ab, B1.5 Dn Ds D8-10 T2 G ins.: 05*0278_01 buddhau pralīne manasi pracintyā 05*0278_02 vidyā hi sā brahmacaryeṇa labhyā % 5.44.3 % D8-10 S subst. for 3ab: Ds ins. % after 3: 05*0279_01 ādyāṁ vidyāṁ vadasi hi satyarūpāṁ 05*0279_02 yā prāpyate brahmacaryeṇa sadbhiḥ % Ds D8-10 S cont.: Dn ins. after 2: 05*0280_01 yāṁ prāpyaitāṁ martyalokaṁ tyajanti 05*0280_02 yā vai vidyā guruvr̥ddheṣu nityā % Dn Ds D8-10 T G cont.: B4 ins. after 4: M1, % after 5: 05*0281=00 dhr̥tarāṣṭra uvāca 05*0281_01 brahmacaryeṇa yā vidyā śakyā veditum añjasā 05*0281_02 tat kathaṁ brahmacaryaṁ syād etad vidvan bravīhi me % 5.44.4 % After % 4, B4 ins. 281*; while D7 ins.: 05*0282_01 yadi sarve pramucyante kāmā ye hr̥di saṁsthitāḥ 05*0282_02 atha mr̥tyor mr̥ta iti tatra brahma samaśnute % 5.44.5 % D8-10 T1 G subst. for 5cd: Ds T2 ins. after 5ab: 05*0283_01 ācāryatas tu yaj janma tat satyaṁ vai tathāmr̥tam % T2 ins. after 5cd: 05*0284_01 tasmāt tām eva yatnena buddhimān pratipadyate % 5.44.8 % B1.4 (om. line % 2).5 Dn Ds T2 G1.3.5 ins. after 8: D8-10 G2, % after 8ab: 05*0285_01 śiṣyavr̥ttikrameṇaiva vidyām āpnoti yaḥ śuciḥ 05*0285_02 brahmacaryavratasyāsya prathamaḥ pāda ucyate % 5.44.10 % After 10, D8.10 ins. (cf. 287*): 05*0286_01 ācāryeṇa kr̥taṁ jñātvā bhāvito ’smīti manyate 05*0286_02 taṁ guruṁ prati hr̥ṣṭaḥ saṁstr̥tīyaḥ pāda ucyate % D8 cont.: B1.5 Dn Ds D9 T G (except G4) ins. % after 10: 05*0287_01 ācāryeṇātmakr̥taṁ vijānañ 05*0287_02 jñātvā cārthaṁ bhāvito ’smīty anena 05*0287_03 yan manyate taṁ prati hr̥ṣṭabuddhiḥ 05*0287_04 sa vai tr̥tīyo brahmacaryasya pādaḥ % 5.44.11 % For 11, G4 subst.: 05*0288_01 evaṁ vasantaṁ yad upaplaved dhi 05*0288_02 nācāryāya kr̥tam iti cābhimānāt 05*0288_03 prājño manye naitad ahaṁ karomi 05*0288_04 sa vai caturtho brahmacaryasya pādaḥ % B1.5 Dn T1 ins. % after 11: Ds D8-10 T2 G, after 9 (cf. v.l. 9.): 05*0289_01 kālena pādaṁ labhate tathārthaṁ 05*0289_02 tataś ca pādaṁ guruyogataś ca 05*0289_03 utsāhayogena ca pādam r̥cchec 05*0289_04 chāstreṇa pādaṁ ca tato ’bhiyāti % B1.5 Dn Ds D8-10 T1 G2.5 cont.: T2 G1.3.4 M1 % ins. after 13: 05*0290_01 jñānādayo dvādaśa yasya rūpam 05*0290_02 anyāni cāṅgāni tathā balaṁ ca 05*0290_03 ācāryayoge phalatīti cāhur 05*0290_04 brahmārthayogena ca brahmacaryam % 5.44.15 % B1.5 Dn Ds D9.10 T G2.5 ins. after 15: G1.3.4, % after 16: D8, after 14: 05*0291_01 ākāṅkṣārthasya saṁyogād rasabhedārthinām iva 05*0291_02 evaṁ hy etat samājñāya tādr̥g bhāvaṁ gatā ime % 5.44.24 % T2 G1 M1 ins. % after 24: D9.10 T1 G2, after 22: Ds D8, after 23: 05*0292_01 tad etad ahnā saṁsthitaṁ bhāti sarvaṁ 05*0292_02 tad ātmavit paśyati jñānayogāt % T2 G1 M1 cont.: 05*0293_01 tasmiñ jagat sarvam idaṁ pratiṣṭhitaṁ 05*0293_02 ya etad vidur amr̥tās te bhavanti % 5.45.3 % After 3, D1 ins.: 05*0294_01 apa eva sasarjādau tāsu vīryam athāsr̥jat 05*0294_02 tad aṇḍam abhavad dhaimaṁ sahasrāṁśusamaprabham 05*0294_03 tasmiñ jajñe svayaṁ brahmā sarvalokapitāmahaḥ 05*0294_04 yoginas taṁ prapaśyanti bhagavantaṁ sanātanam % 5.45.6 % After 6cd, G3 ins.: 05*0295_01 yasya deve parā bhaktir yathā deve tathā gurau 05*0295_02 tasya te kathitā hy arthāḥ prakāśante mahātmanaḥ % 5.45.11 % After 11abc, % K1 ins.: 05*0296_01 yasmiṁś ca pralayaṁ gatau 05*0296_02 tasmād vai vāyur ātataḥ % After 11, T2 G2 M1.3 ins. (the refrain): 05*0297_01 yoginas taṁ prapaśyanti bhagavantaṁ sanātanam % M1.3 cont.: G1 ins. after 12: T1, after 13: 05*0298_01 yasmād vai vāyur āyāto yasmāc ca prāṇa āgataḥ % D8-10 G2.5 ins. after 11: Ds T1 % G3 ins. after the repetition of 11: G1.4 ins. after % 18: M1, after 21: 05*0299_01 tat pratiṣṭhās tad amr̥taṁ lokās tad brahma tad yaśaḥ 05*0299_02 bhūtāni jajñire tasmāt pralayaṁ yānti tatra ca 05*0299_03 yoginas taṁ prapaśyanti bhagavantaṁ sanātanam % 5.45.14 % Dn Ds D8-10 T G2.3.5 M1 ins. % after 14 (T2, after 16): 05*0300_01 aṅguṣṭhamātraḥ puruṣo ’ntarātmā 05*0300_02 liṅgasya yogena sa yāti nityam 05*0300_03 tam īśam īḍyam anukalpam ādyaṁ 05*0300_04 paśyanti mūḍhā na virājamānam 05*0300_05 yoginas taṁ prapaśyanti bhagavantaṁ sanātanam % D8 on the other % hand ins. after 300*: 05*0301_01 nātmānam ātmastham avaiti mūḍhaḥ 05*0301_02 saṁsārakūpe parivartate yaḥ 05*0301_03 tyaktvātmarūpaṁ viṣayāṁś ca bhuṅkte 05*0301_04 sa vai jano gardabha eva sākṣāt 05*0301_05 yoginas taṁ prapaśyanti bhagavantaṁ sanātanam % 5.45.28 % After 28, K4 ins.: 05*0302_01 viṣaṁ bhuṅkṣva sahāmātyair vināśaṁ prāpnuhi dhruvam 05*0302_02 rājan kena vinā nābhyāṁ sphītaṁ kr̥ṣṇājinaṁ varam % 5.46.1 % Before the ref., G2 ins.: 05*0303_01 namaḥ puṁse purāṇāya pūrṇānandāya viṣṇave 05*0303_02 nirastanikhiladhvāntatejase viśvahetave % 5.46.8 % After 8, D10 ins.: 05*0304_01 duḥśāsanaḥ saubalaś ca śakuniḥ śalatośalau % while S ins.: 05*0305_01 ete cānye ca bahavaḥ pārthivā bharatarṣabha % 5.46.17 % After 17, S ins.: 05*0306_01 abrūtāṁ tāta dharmeṇa vāsudevadhanaṁjayau % 5.47.3 % After 3, K4 B D (D2 marg. sec. m.) ins.: 05*0307_01 saṁśr̥ṇvatas tasya durbhāṣiṇo vai 05*0307_02 durātmanaḥ sūtaputrasya sūta 05*0307_03 yo yoddhum āśaṁsati māṁ sadaiva 05*0307_04 mandaprajñaḥ kālapakvo ’timūḍhaḥ % 5.47.7 % After 7ab, D2 ins.: 05*0308_01 tathā pāñcālaiḥ sr̥ñjayaiś cāpi rājan % 5.47.8 % After 8ab, % D2 ins.: 05*0309_01 nūnaṁ hy etān nirdahed gāṇḍivaṁ ca % 5.47.9 % After 9ab, D2 ins.: 05*0310_01 tapodamābhyāṁ dharmaguptyā dhanena % 5.47.14 % After 14c, D10 ins.: 05*0311_01 api guptam indrakalpair nr̥pālaiḥ % After 14, N (K2.3 % missing) ins.: 05*0312_01 senāgragaṁ daṁśitaṁ bhīmasenaṁ 05*0312_02 svālakṣaṇaṁ vīrahaṇaṁ pareṣām 05*0312_03 ghnantaṁ camūm antakasaṁnikāśaṁ 05*0312_04 tadā smartā vacanasyātimānī 05*0312_05 yadā draṣṭā bhīmasenena nāgān 05*0312_06 nipātitān girikūṭaprakāśān 05*0312_07 kumbhair ivāsr̥g vamato bhinnakumbhāṁs 05*0312_08 tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat % 5.47.40 % B Dn Ds % D3-8.10 (marg.) ins. after 40: D9 (om. lines 3-4), % after 39: 05*0313_01 mahorasko dīrghabāhuḥ pramāthī 05*0313_02 yuddhe ’dvitīyaḥ paramāstravedī 05*0313_03 śiner naptā tālamātrāyudho ’yaṁ 05*0313_04 mahāratho vītabhayaḥ kr̥tāstraḥ % 5.47.49 % After % 49a, K4 B D (except D1.2.9) ins.: 05*0314_01 vidyut sphuliṅgān iva ghorarūpān % 5.47.53 % After 53, K1.4 B D % (except D9; D2.3 marg. sec. m.; D4 om. line 1) ins.: 05*0315_01 asaṁprāptān astrapathaṁ parasya 05*0315_02 yadā draṣṭā naśyato dhārtarāṣṭrān 05*0315_03 akurvataḥ karma yuddhe samantāt 05*0315_04 tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat % 5.47.58 % After 58ab, K5 ins. a variant of 47: 05*0316_01 yadā mūrvyāṁ mūlaniḥśeṣam ugraṁ 05*0316_02 mahāśabdaṁ vajraniṣpeṣatulyam 05*0316_03 dodhūyamānasya mahāraṇe mayā 05*0316_04 gāñjīvanādaṁ śroṣyate mandabuddhiḥ % 5.48.9 % After 9ab, K4 Dn1 D3.4 S ins.: 05*0317_01 dvidhābhūtau mahāprājñau viddhi brahman paraṁtapau % 5.48.21 % After 21, K5 D10 ins.: 05*0318_01 tasmād etau mahābhāgau prapadya śaraṇaṁ vibho 05*0318_02 śriyaṁ bhuṅkṣva mahābāho saputrajñātibāndhavaḥ % 5.48.30 % After 30, D8 % (marg. sec. m.) ins.: 05*0319_01 kāmāl lobhāc ca kāruṇyāt snehāc ca bharatarṣabha % D8 (marg. sec. m.) cont.: K4 Dn D3.4 ins. % after 30: 05*0320_01 nācaraṁ vr̥jinaṁ kiṁ cid dhārtarāṣṭrasya nityaśaḥ 05*0320_02 ahaṁ hi pāṇḍavān sarvān haniṣyāmi raṇe sthitān 05*0320_03 prāg viruddhaiḥ śamaṁ sadbhiḥ kathaṁ vā kriyate punaḥ % 5.48.33 % K4 % D3.4 subst. for 33cd: D8 (marg. sec. m.) ins. % after 33cd: 05*0321_01 teṣām ekakalāṁ pūrṇāṁ pāṇḍavānāṁ na cārhati % 5.48.37 % After 37, S ins.: 05*0322_01 sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ 05*0322_02 api sarvāmaraiśvaryaṁ tyajeyur na punar jayam % 5.48.44 % After 44ab, D1.3.4 ins.: 05*0323_01 ajeyāḥ pāṇḍavā rājan sendrair api surāsuraiḥ % 5.49.14 % After 14, the % sequence of G5 is 17, 15, 23-27, 30cd, 28, 31-33, % 39ab, 34, 42, 36, 37, 44, 45! After 14, K1.5 B D % (except D3.4; D10 marg.) ins.: 05*0324_01 dhr̥ṣṭadyumnena vīreṇa yuddhe vaste ’bhyayuñjata % 5.49.37 % After 37, % T2 ins.: 05*0325_01 yaś ca droṇavināśāya samutpanno mahāmanāḥ 05*0325_02 dhr̥ṣṭadyumnena senānyā pāṇḍavā abhyayuñjata % 5.49.41 % N (except D10; K2.3 missing) ins. % after 41 (D1, after 328*; D2 subst. for 41ab): 05*0326_01 akṣauhiṇyā parivr̥taḥ pāṇḍavān yo ’bhisaṁśritaḥ % D2 cont.: 05*0327_01 pāṇḍavān yo ’bhisaṁsr̥tya āste yadukulodbhavaḥ % 5.49.44 % After 44ab, N (K2.3 missing) ins.: 05*0328_01 yuddhe ’pratirathau vīrau pāṇḍavārthe vyavasthitau % 5.50.12 % After 12ab, % D2 ins.: 05*0329_01 sa vai bhīmo mahāvīryaḥ kruddhaḥ parapuraṁjayaḥ % 5.50.14 % After 14ab, K4 B Dn Ds1 D2 (marg. sec. % m.).3-6.8.10 (marg.) M5 ins.: 05*0330_01 maheśvarasamaṁ krodhe ko hanyād bhīmam āhave % 5.50.16 % After 16ab, % T2 ins.: 05*0331_01 hiḍimbabakakirmīrapramukhāś ca mahābalāḥ % 5.51.4 % After 4ab, N (K2.3 D9 missing) ins.: 05*0332_01 kr̥tāstrau balināṁ śreṣṭhau samareṣv aparājitau % 5.53.3 % After 3, % S ins.: 05*0333_01 svīkr̥tās tair janapadāḥ kuravas te sajāṅgalāḥ 05*0333_02 kathaṁ vīraur jitāṁ bhūmim akhilāṁ pratipadyathāḥ % 5.53.7 % After 7ab, D5 (marg.).8 ins.: 05*0334_01 prārthayanti mahāyuddhe nānubandham avekṣase % 5.53.17 % After % 17, S reads 18ef; while N (K2.3.5 D9 missing) ins.: 05*0335_01 bhaktyā hy asya virudhyante tava putraiḥ sadaiva te % 5.53.18 % After 18ab, K4 B D (except % D1; D2 marg. sec. m.; D9 missing) ins.: 05*0336_01 yo ’kleśayat pāṇḍuputrān yo vidveṣṭy adhunāpi vai % After 18cd, S ins.: 05*0337_01 aparokṣaṁ mahārāja sākṣāc cainaṁ bravīmy aham % 5.54.46 % After % 46cd, N (K2.3 D9 missing) ins.: 05*0338_01 na hantā vidyate cāpi rājan bhīṣmasya kaś cana % 5.54.50 % After 50, N (K2.3 D9 missing) ins.: 05*0339_01 naiteṣām arjunaḥ śakta ekaikaṁ prati vīkṣitum 05*0339_02 sahitās tu naravyāghrā haniṣyanti dhanaṁjayam % 5.54.57 % After 57, S ins.: 05*0340_01 pāñcāleṣu ca bhagneṣu ko ’nyaḥ sthātum ihārhati % 5.55.8 % After 8, % K4 (om. line 2) B D (D9 missing; D2.10 marg. % sec. m.) ins.: 05*0341_01 bhīmasenānurodhāya hanūmān mārutātmajaḥ 05*0341_02 ātmapratikr̥tiṁ tasmin dhvaja āropayiṣyati % 5.55.12 % After 12ab, % K4 Dn D2 (marg. sec. m.).3-6.8.10 ins.: 05*0342_01 bhuvy antarikṣe divi vā narendra 05*0342_02 eṣāṁ gatir hīyate nātra sarvā % 5.56.32 % After 32, % D8 ins.: 05*0343_01 tataḥ śvetas tu vairāṭiḥ ketumān vāhinīpatiḥ % 5.56.52 % After 52e, N (K2.3 D9 % missing) ins.: 05*0344_01 kauravāṇāṁ vinigrahe 05*0344_02 purastād upayātānāṁ % 5.56.58 % After 58c, K4 B (except B4) D (except % D1; Dn2 marg. sec. m.; D9 missing) ins.: 05*0345_01 rājyaṁ daddhvaṁ dharmarājasya tūrṇaṁ % 5.58.5 % After 5ab, K1.5 Ds1 % D6.8.10 ins.: 05*0346_01 ekaparyaṅkaśayanau dr̥ṣṭau me keśavārjunau % 5.58.6 % After 6, S (except M4.5) ins.: 05*0347_01 satyāṅkam upadhānaṁ tu kr̥tvā śete janārdanaḥ % 5.58.9 % After 9, S (except G4) ins.: 05*0348_01 na nūnaṁ kalmaṣaṁ kiṁ cin mama karmasu vidyate 05*0348_02 strīratnābhyāṁ sametau yan mitho mām abhyabhāṣatām 05*0348_03 vismayo me mahān āsīd āstraṁ me bahu saṁgatam 05*0348_04 hr̥ṣṭāni caiva romāṇi dr̥ṣṭvā tau sahitāv ubhau % 5.58.10 % After 10, S ins.: 05*0349_01 tato ’bhyacintayaṁ tatra dr̥ṣṭvā tau puruṣarṣabhau % 5.58.16 % After 16, S ins.: 05*0350_01 bahiścarasya prāṇasya priyasya priyakāriṇaḥ 05*0350_02 matimān matim āsthāya keśavaḥ saṁdadhe vacaḥ % 5.58.18 % After 18, N (K2.3 D9 missing; K4 % transp.) ins.: 05*0351_01 āvayor vacanāt sūta jyeṣṭhān apy abhivādayan 05*0351_02 yavīyasaś ca kuśalaṁ paścāt pr̥ṣṭvaivam uttaram % 5.58.22 % After 22, S ins.: 05*0352_01 kr̥ṣṇasya tad vacaḥ śrutvā bhayaṁ māṁ mahad āviśat 05*0352_02 tava putrasya lobhaṁ tu vartamānaṁ pramr̥śyataḥ % 5.59.3 % T G1.3.4 M ins. after 3ab: G2 (om. % line 1).5 (om. line 2), after 1: 05*0353_01 yadā tu mene bhūyiṣṭhaṁ tad vaco guṇadoṣataḥ 05*0353_02 punar eva kurūṇāṁ ca pāṇḍavānāṁ ca buddhimān % 5.59.5 % After 5ab, S ins.: 05*0354_01 īdr̥śe ’bhiniviṣṭasya pr̥thivīkṣayakārake 05*0354_02 adharme cāyaśasye ca kārye mahati dāruṇe 05*0354_03 pāṇḍavair vigrahas tāta sarvathā taṁ na rocaye % 5.62.1 % After 1, N % (K2.3 missing) ins.: 05*0355_01 vayaṁ ca te ’pi tulyā vai vīryeṇa ca parākramaiḥ 05*0355_02 samena vayasā caiva prātibhena śrutena ca 05*0355_03 astreṇa yodhayugyāsu śīghratve kauśale tathā % 5.62.5 % After 5, % N (K2.3 missing) ins. a passage given in App. I % (No. 3); while S ins.: 05*0356_01 sukhāny avāpya sahitāḥ kr̥tvā karma suduṣkaram 05*0356_02 visrabdhāḥ svargam eṣyāmaḥ kāle prāpte gatajvarāḥ 05*0356_03 athābravīn mahārājo dhr̥tarāṣṭraḥ sudurmanāḥ 05*0356_04 viduraṁ viduṣāṁ śreṣṭhaṁ sarvapārthivasaṁnidhau 05*0356_05 mohito mr̥tyupāśena kālasya vaśam āgataḥ 05*0356_06 tāta karṇena sahitaḥ putro duryodhano mama % 5.62.26 % After 26, T2 % G2 ins.: 05*0357_01 āśābaddhāḥ patanti sma sarva eva gatāsavaḥ % 5.62.29 % K4 % B Dn Ds D1-6.8.9 ins. after 29ab: K1 D7.10, % after 29: 05*0358_01 bhīṣmadroṇaprabhr̥tayaḥ saṁtrastāḥ sādhuyāyinaḥ 05*0358_02 virāṭanagare bhagnāḥ kiṁ tatra tava dr̥śyatām % 5.65.8 % After the ref., % Dn D2-6.8.9 ins.: 05*0359_01 ity uktena ca gāndhārī vyāsaś cātrājagāma ha 05*0359_02 ānītau vidureṇeha sabhāṁ śīghraṁ praveśitau % After 8ab, K1 D8 ins.: 05*0360_01 trikāladarśī bhagavān dhr̥tarāṣṭraṁ mahāmuniḥ % 5.66.10 % After 10, D8 ins.: 05*0361_01 bhasmīkuryāj jagat sarvaṁ nimeṣeṇeti me matiḥ % while T G1.5 ins.: 05*0362_01 yatra bhāve ’pi yad rājan pr̥cchase pāṇḍavān prati % 5.68.10 % After % 10cd, G5 ins.: 05*0363_01 purāṇasadanāc caiva purātana iti smr̥taḥ % 5.68.11 % After 11ab, G5 ins.: 05*0364_01 uddhoṣayed dharer nāma kākavat tattvacintane 05*0364_02 caraṇāyudhavad dhyāne bakavat sarvataḥ sthitiḥ % 5.69.1 % After 1, T1 G1 ins.: 05*0365=00 saṁjayaḥ 05*0365_01 vaktā vācaṁ rājamadhye sabhāyāṁ 05*0365_02 vr̥ṣṇiśreṣṭho munibhir bhrājamānaḥ % 5.70.1 % Before 1, D8 ins.: 05*0366=00 janamejaya uvāca 05*0366_01 prayāte saṁjaye sādhau pāṇḍavān prati vai tadā 05*0366_02 kiṁ cakruḥ pāṇḍavās tatra mama pūrvapitāmahāḥ 05*0366_03 etat sarvaṁ dvijaśreṣṭha śrotum icchāmi śaṁsa me % After 1ab, S (G1.5 om. line 10) ins.: 05*0367_01 arjunaṁ bhīmasenaṁ ca mādrīputrau ca bhrātarau 05*0367_02 virāṭadrupadau caiva kekayānāṁ mahāratham 05*0367_03 abravīd upasaṁgamya śaṅkhacakragadādharam 05*0367_04 abhiyācāmahe gatvā prayātuṁ kurusaṁsadam 05*0367_05 yathā bhīṣmeṇa droṇena bāhlīkena ca dhīmatā 05*0367_06 anyaiś ca kurubhiḥ sārdhaṁ na yudhyemahi saṁyuge 05*0367_07 eṣa naḥ prathamaḥ kalpa etan naḥ śreya uttamam 05*0367_08 evam uktvā sumanasas te ’bhijagmur janārdanam 05*0367_09 pāṇḍavaiḥ saha rājāno marutvantam ivāmarāḥ 05*0367_10 tathā ca duḥsahāḥ sarve sadasyaiś ca nararṣabhāḥ % T1 G1.2.4 cont.: 05*0368_01 janārdanaṁ samāsādya kuntīputro yudhiṣṭhiraḥ % On the other hand, M1 cont.: 05*0369_01 tato yudhiṣṭhiro rājann upagamya nararṣabham % 5.70.6 % S ins. after 6 (G4, after 9ab): 05*0370_01 mr̥dupūrvaṁ sāmamiśraṁ sāntvam ugraṁ ca mādhava 05*0370_02 na tu tan nyāyam āsthāya garhitāś ca tato vayam % 5.70.81 % After 81, S ins.: 05*0371_01 evam uktaḥ pratyuvāca dharmarājo janārdanam 05*0371_02 bhrātr̥̄ṇāṁ samavetānāṁ sa kāle puruṣottamam % 5.70.82 % After 83, T1 G1.5 ins.: 05*0372_01 suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ % 5.71.11 % After 11ab, N (K3 missing) T2 ins.: 05*0373_01 brāhmaṇānāṁ ca sādhūnāṁ rājñaś ca nagarasya ca % 5.71.16 % After 16, N (K3 missing; K5 % om.; B3 om. lines 4-6; D2 marg. sec. m.; D10 % marg.) T2 ins.: 05*0374_01 duḥśāsanena pāpena tadā dyūte pravartite 05*0374_02 anāthavat tadā devī draupadī sudurātmanā 05*0374_03 ākr̥ṣya keśe rudatī sabhāyāṁ rājasaṁsadi 05*0374_04 bhīṣmadroṇapramukhato gaur iti vyāhr̥tā muhuḥ 05*0374_05 bhavatā vāritāḥ sarve bhrātaro bhīmavikramāḥ 05*0374_06 dharmapāśanibaddhāś ca na kiṁ cit pratipedire % 5.75.11 % After 11ab, D3.4.9 ins.: 05*0375_01 bāhuśālin mahāvīrya bhīmasena vicakṣaṇa % D4 (which om. 11c-13b) cont.: 05*0376_01 mātrā syād avadhāraṇe % 5.77.1 % After 1ab, K4 B D (except D1.3.4.9; % D2.10 marg. sec. m.) ins.: 05*0377_01 pāṇḍavānāṁ kurūṇāṁ ca pratipatsye nirāmayam % 5.79.4 % After % 4, D1 S ins.: 05*0378_01 brūhi madvacanaṁ kr̥ṣṇa suyodhanam apaṇḍitam 05*0378_02 kr̥cchre vane vā vastavyaṁ pure vā nāgasāhvaye % 5.80.48 % After 48, G1 ins.: 05*0379_01 dyauḥ patet pr̥thivī śīryed dhimavāñ chithilībhavet % G1 cont.: T1 G5 ins. after 48: 05*0380_01 śuṣyet toyanidhiḥ kr̥ṣṇe na me moghaṁ vaco bhavet % 5.81.16 % After 16c, T1 G1 ins.: 05*0381_01 bhūṣaṇair vividhair api 05*0381_02 vipraiś ca vividhaiś citrair % 5.81.21 % After 21ab, T2 % G2 ins.: 05*0382_01 sārathyakarmadakṣeṇa rakṣitaṁ dārukeṇa ca 05*0382_02 kr̥tvā pradakṣiṇaṁ śauriḥ prasthānocitabhūṣaṇaḥ % 5.81.29 % After 29, K4 (marg.; om. line 2) S % (except G4) ins.: 05*0383_01 devatābhyo namaskr̥tya brāhmaṇān svasti vācya ca 05*0383_02 prayayau puṇḍarīkākṣaḥ sātyakena sahācyutaḥ % 5.81.46 % After 46ab, M1.2 ins.: 05*0384_01 saṁkṣāmyātha namaskāryā sarveṣāṁ vacanād api % 5.81.47 % After 47, K4 T G ins.: 05*0385_01 yathāvayo yathāsthānaṁ pūjayasva janārdana % 5.81.52 % After 52ab, K2 ins.: 05*0386_01 dadāti govinda paraṁ dharmarājñe suyodhanaḥ % 5.81.62 % After 62, K4 (om. lines 8-10) ins. 388*. On % the other hand, S (except G3) ins. after 62: 05*0387_01 pitr̥devātithibhyaś ca kaccit pūjā svanuṣṭhitā % 5.81.64 % S ins. % after 64: K4 (om. lines 8-10) ins. after 62: 05*0388_01 evam uktāḥ keśavena munayaḥ saṁśitavratāḥ 05*0388_02 nāradapramukhāḥ sarve pratyanandanta keśavam 05*0388_03 adhaḥśirāḥ sarpamālī maharṣiḥ satyadevalaḥ 05*0388_04 arvāvasuś ca jānuś ca maitreyaḥ śunako balī 05*0388_05 bako dālbhyaḥ sthūlaśirāḥ kr̥ṣṇadvaipāyanas tathā 05*0388_06 āyodadhaumyo dhaumyaś ca āṇimāṇḍavyakauśikau 05*0388_07 dāmoṣṇīṣas triṣavaṇaḥ parṇādo ghaṭajānukaḥ 05*0388_08 mauñjāyano vāyubhakṣaḥ pārāśaryo ’tha śārikaḥ 05*0388_09 śīlavān aśanirdhātā śūnyapālo ’kr̥taśramaḥ 05*0388_10 śvetaketuś ca katthāmā vaidaś cāpi hiraṇyadaḥ % 5.81.69 % S (except G5) ins. after 69: % K4, after 64: 05*0389_01 sabhāyāṁ madhurā vācaḥ śuśrūṣantas tvayeritāḥ 05*0389_02 kurūṇāṁ pratipattiṁ ca śrotum icchāma keśava % 5.81.71 % After 71, M1.2 ins.: 05*0390_01 tvatpādasparśasaṁśuddhā bhūmir duṣṭavivarjitā 05*0390_02 dharmavr̥ddhyā śobhamānā prītiṁ cādhāsyatīha naḥ % 5.81.72 % After 72, K4 Dn D3-6.8 S ins.: 05*0391_01 āsīnam āsane divye balatejaḥsamāhitam % 5.85.17 % K4 D2.5.8 % ins. after 17: D10, after 5.86.11ab: 05*0392_01 nirvairān matsyapāñcālān pāṇḍavān kurubhiḥ saha 05*0392_02 kr̥tvā sukhaṁ yathādharmaṁ kīrtiṁ ca samavāpnuhi % 5.86.13 % After 13ab, M1.2 ins.: 05*0393_01 na bhedasyāntaraṁ dātuṁ prayāṇāyāsya vā punaḥ % 5.87.2 % After 2, % T G ins.: 05*0394_01 prayayau puṇḍarīkākṣaḥ kurūṇāṁ sadanaṁ prati 05*0394_02 ācakramuś ca panthānaṁ grasamānā ivāmbaram 05*0394_03 dārukeṇa pracoditā hayās tasya mahātmanaḥ 05*0394_04 annāni śayyā vāsāṁsi tathā ratnāni sarvaśaḥ 05*0394_05 duryodhanena kr̥ṣṇārthaṁ pathi saṁvihitaṁ bahu 05*0394_06 tāḥ sabhāḥ puṇḍarīkākṣo ratnāni ca mahāyaśāḥ 05*0394_07 nābhyanandan mahābāhur upāyāt kurusaṁsadam % 5.87.15 % After 15, S ins.: 05*0395_01 te svadharmān akurvanta saṁpūjya madhusūdanam % 5.87.23 % After 23, B4 Dn ins. 417* (cf. v.l. 5.90. % 28); while D1 ins.: 05*0396_01 yā prītiḥ puṇḍarīkākṣa tavāgamanakāraṇāt % 5.88.32 % After 32, M % reads 34cd; while N (except K1; K3 missing) ins.: 05*0397_01 yaṁ gatvābhimukhaḥ saṁkhye na jīvan kaś cid āvrajet 05*0397_02 yo jetā sarvabhūtānām ajeyo jiṣṇur acyuta % 5.88.42 % After 42, T G1.2.5 ins.: 05*0398_01 putrī drupadarājasya vikhyātā satyavādinī % 5.88.54 % After 54, T2 G2 ins.: 05*0399_01 janmaprabhr̥ti saṁprāptaṁ duḥkhaṁ nānāvidhaṁ bahu 05*0399_02 aśrupūrṇamukhī khinnā sarvaṁ caivānvacintayat % 5.88.55 % After % 55, D7.10 ins.: 05*0400_01 tan naḥ kleśatamaṁ me syāt putraiḥ saha paraṁtapa % 5.88.83 % After 83, M3-5 ins.: 05*0401_01 tāvad eva mahābāhur niśāsu na sukhaṁ labhet % 5.88.84 % After 84, T1 G4 ins.: 05*0402_01 paśyatāṁ kuruputrāṇāṁ na me tad duḥkhakāraṇam % 5.88.86 % After 86, G5 ins.: 05*0403_01 sa tv asyā devaputrāyās tvaṁ nātho madhusūdana % 5.88.103 % S ins. after 103 % (M3-5, after 103ab): 05*0404_01 kurūṇāṁ pāṇḍavānāṁ ca lokānāṁ cāparājita 05*0404_02 sarvasyaitasya vārṣṇeya gatis tvam asi mādhava 05*0404_03 prabhāvaṁ buddhivīryaṁ ca tādr̥śaṁ tava keśava % 5.89.2 % After 2ab, N (K3 missing) ins.: 05*0405_01 vicitrair āsanair yuktaṁ praviveśa janārdanaḥ % 5.89.9 % After 9, K4 D2.5.8 S ins.: 05*0406_01 āsanaṁ sarvatobhadraṁ sarvaratnavibhūṣitam 05*0406_02 kr̥ṣṇārtham eva saṁsiddhaṁ dhārtarāṣṭrasya śāsanāt % 5.89.11 % After 11c, T2 G2 ins.: 05*0407_01 nābhyanandaj janārdanaḥ 05*0407_02 punaḥ punaḥ kauraveyo bhojanena nyamantrayat 05*0407_03 asakr̥t prārthyamāno ’pi % 5.89.24 % After 23, K5 D10 ins.: 05*0408_01 pūjāṁ kr̥tāṁ prīyamāṇo ko vidvāṁs tyaktum arhati % 5.89.31 % K4 D2.6.8 T G1.2.4 ins. after 31: K5 % (om. line 1) G3.5, after 25: Dn1, after 32: D3, % after 32ab: 05*0409_01 dviṣadannaṁ na bhoktavyaṁ dviṣantaṁ naiva bhojayet 05*0409_02 pāṇḍavān dviṣase rājan mama prāṇā hi pāṇḍavāḥ % 5.89.37 % After 37, T2 % G2 ins.: 05*0410_01 na nītir asmat pūjā vo bhavatāṁ kurusattamāḥ 05*0410_02 duryodhanaś ca yuṣmāsu na ca prītiṁ kariṣyati 05*0410_03 ta evam uktāḥ kr̥ṣṇena evam astv iti niryayuḥ % 5.89.40 % After 40, K4 S (G3 om. hapl. % from the posterior half of line 1 up to 41a) ins.: 05*0411_01 bhuktavatsu dvijendreṣu niṣaṇṇasya varāsane 05*0411_02 śuciḥ suprayato bhūtvā viduro ’nnam upāharat 05*0411_03 śraddhayā parayā yukta idaṁ vacanam abravīt 05*0411_04 saṁbhramais tuṣya govinda etan naḥ paramaṁ dhanam 05*0411_05 anyathā vā viśeṣeṇa kas tvām arcitum arhati % T2 (marg. sec. m.) cont.: 05*0412_01 udārasya tr̥ṇaṁ vittaṁ śūrasya maraṇaṁ tr̥ṇam 05*0412_02 viraktasya tr̥ṇaṁ nārī niḥspr̥hasya tr̥ṇaṁ jagat % 5.89.41 % After 40, K4 S ins.: 05*0413_01 taṁ bhuktavantaṁ vividhāḥ suśabdāḥ sūtamāgadhāḥ 05*0413_02 abhituṣṭuvur āsīnaṁ dāśārham aparājitam % 5.90.4 % After 4, N (K3 missing; K5 om.) ins.: 05*0414_01 mūḍhaś cākr̥tabuddhiś ca indriyāṇām anīśvaraḥ 05*0414_02 kāmānusārī kr̥tyeṣu sarveṣv akr̥taniścayaḥ % 5.90.18 % After 18, % K4 ins.: 05*0415_01 mānī maurkhyeṇa pārthānāṁ na paśyaty adhikaṁ balam % 5.90.25 % After 25ab, % S ins.: 05*0416_01 mr̥tyur jayo veti kr̥taikabhāvāḥ 05*0416_02 kāmātmāno manyuvaśāvinītāḥ % 5.90.28 % After 28, K4 B Dn % Ds D2 (marg.).3-9 ins.: 05*0417_01 yā me prītiḥ puṣkarākṣa tvaddarśanasamudbhavā 05*0417_02 sā kim ākhyāyate tubhyam antarātmāsi dehinām % 5.91.1 % Before 1, K4 D8 S (except G1) ins.: 05*0418=00 vaiśaṁpāyanaḥ 05*0418_01 vidurasya vacaḥ śrutvā praśritaṁ puruṣottamaḥ 05*0418_02 idaṁ hovāca vacanaṁ bhagavān madhusūdanaḥ % 5.92.4 % After 4, K4 S (except G4) ins.: 05*0419_01 brahmādivasudevāntaṁ vaṁśaṁ samanukīrtayan 05*0419_02 tuṣṭuvuḥ keśavaṁ tatra bahavaḥ sūtamāgadhāḥ % 5.92.9 % For 9, S (transposing % the lines) subst.: 05*0420_01 tān abhyanandad govindaḥ sāmnā paramavalgunā 05*0420_02 te ’bhyarcya devakīputraṁ divi śakram ivāmarāḥ % 5.92.11 % After 11, N (K3 missing; K5 om. line 2) ins.: 05*0421_01 tato rathena śubhreṇa mahatā kiṅkiṇīkinā 05*0421_02 hayottamayujā śīghram upātiṣṭhata dārukaḥ % 5.92.22 % After 22, K2 ins.: 05*0422_01 yodhāḥ paraśuhastāś ca śataśo ’tha sahasraśaḥ % 5.92.37 % K5 (which om. 38a-40b) ins. after 37: 05*0423=00 duryodhana uvāca 05*0423_01 bhīṣmadroṇau parityajya tvayā māṁ madhusūdana 05*0423_02 kimarthaṁ puṇḍarīkākṣa kr̥taṁ vr̥ṣalabhojanam 05*0423=02 bhagavān uvāca 05*0423_03 bhaktaṁ pr̥cchasi rājendra ādaraṁ kiṁ na pr̥cchasi 05*0423_04 bhojanaṁ gatajīrṇaṁ tu ādaram ajarāmaram 05*0423_05 ādareṇopanītāni śākāny api phalāni ca 05*0423_06 prīṇanti mama gātrāṇi nāmr̥taṁ mānavarjitam 05*0423_07 varaṁ hālāhalaṁ prītaṁ sadyaḥ prāṇaharaṁ ca yat 05*0423_08 na tu bhuktaṁ dhanāḍhyasya bhruvā kuṭiliteyuṣe (sic) 05*0423_09 na jātiḥ kāraṇaṁ tāta guṇāḥ kalyāṇakāraṇam 05*0423_10 cāṇḍālam api sadvr̥ttaṁ taṁ devā brāhmaṇaṁ viduḥ 05*0423_11 kaivartīgarbhasaṁbhūto vyāso nāma mahāmuniḥ 05*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam % 5.93.5 % K5 (which om. hapl. 5c-6d) % ins. after 5ab: 05*0424_01 tvan nimittaṁ viśeṣeṇa neha yuktaṁ viśiṣyate % 5.93.13 % After 13ab, D7 ins.: 05*0425_01 sahabhūtās tathaivaite sarvanāśāya bhārata % After 13, S (except G3.4) ins.: 05*0426_01 hitaṁ hi dhārtarāṣṭrāṇāṁ pāṇḍavānāṁ tathā hitam 05*0426_02 śame prayatamānānāṁ tava śāsanakāṅkṣiṇām % 5.93.21 % After 21ab, D3.4.9 ins.: 05*0427_01 ko nu tān yudhi śatrughna sahitān kurupāṇḍavaiḥ % 5.93.45 % After 45, K4 B D (except % D1; D2.10 both marg.; Dn2 missing) ins.: 05*0428_01 vartāmahe tvayi ca tāṁ tvaṁ ca vartasva nas tathā % 5.94.11 % After 11, D5 (marg. sec. m.).8 % ins.: 05*0429_01 tapasvinau mahātmānau vedapratyayadarśakau % 5.94.19 % After 19, N (K3 Dn2 missing) ins.: 05*0430_01 tatas tām ānupūrvīṁ sa punar evānvakīrtayat % 5.94.24 % K4 Dn1 D2-4.8.9 ins. after 24: S ins. line 1 % after 24ab and line 2 after 24: 05*0431_01 saṁnahyasva ca varmāṇi yāni cānyāni santi te 05*0431_02 yad āhvayasi darpeṇa brāhmaṇapramukhāñ janān % 5.94.31 % After 31, N (K3 Dn2 missing) ins.: 05*0432_01 naitādr̥k puruṣo rājan kṣatradharmam anusmaran 05*0432_02 manasā nr̥paśārdūla bhavet purapuraṁjayaḥ % 5.94.33 % After 33, N (K3 Dn2 missing) ins.: 05*0433_01 mā sma bhūyaḥ kṣipeḥ kaṁ cid aviditvā balābalam % 5.94.39 % After % 39ab, Dn ins.: 05*0434_01 kāmakrodhau lobhamohau madamānau tathaiva ca 05*0434_02 mātsaryāhaṁkr̥tī caiva kramād eta udāhr̥tāḥ % 5.94.42 % After 42, K4 % D (except Ds D1.7.10) S ins.: 05*0435_01 nirmātā sarvalokānām īśvaraḥ sarvakarmakr̥t 05*0435_02 yasya nārāyaṇo bandhur arjuno duḥsaho yudhi 05*0435_03 kas tam utsahate jetuṁ triṣu lokeṣu bhārata 05*0435_04 vīraṁ kapidhvajaṁ jiṣṇuṁ yasya nāsti samo yudhi % 5.96.14 % After 14ab, G5 ins.: 05*0436_01 eṣā vai vāruṇī kanyā surā lokeṣu viśrutā % 5.101.18 % After % 18, K1 ins.: 05*0437_01 maharṣe śaṁsa me sarvaṁ pr̥cchato jñātum icchataḥ 05*0437_02 karāmalakavat sarvaṁ tava jñānaṁ mahāmune % 5.102.1 % Before the ref., S ins.: 05*0438=00 kaṇvaḥ 05*0438_01 mātaler vacanaṁ śrutvā nārado munisattamaḥ 05*0438_02 abravīn nāgarājānam āryakaṁ kurunandana % 5.102.12 % After 12, Dn2 D8 ins.: 05*0439_01 katham icchāmi devarṣe guṇakeśīṁ snuṣāṁ prati % 5.102.16 % After 16, T G2.3.5 ins.: 05*0440=00 kaṇvaḥ 05*0440_01 āryakasya vacaḥ śrutvā garuḍaṁ prati bhāṣitam % 5.102.20 % After 20, K4 D2-4.8.9 S ins.: 05*0441_01 āryakeṇābhyanujñāto gamyatām iti bhārata % 5.103.7 % Dn1 D5.6.8 S ins. after 7: K4 % (which om. 6c-7d), after 6ab: 05*0442=00 kaṇva uvāca 05*0442_01 śrutvā suparṇavacanaṁ sumukho durmukhas tadā 05*0442_02 tyaktvā rūpaṁ vivarṇas tu sarparūpadharo ’bhavat 05*0442_03 gatvā viṣṇusamīpaṁ tu pādapīṭhaṁ samāśliṣat 05*0442=03 indra uvāca 05*0442_04 na mayā kr̥taṁ vainateya na māṁ kroddhuṁ tvam arhasi 05*0442_05 dattābhayaḥ sa sumukho viṣṇunā prabhaviṣṇunā 05*0442_06 śrutvā puraṁdareṇoktam uvāca vinatāsutaḥ % After line 3, Dn1 ins.: 05*0443_01 tataḥ puraṁdaro vākyam uvāca garuḍaṁ prati % 5.103.14 % After 14ab, K4 D1.5.6.8 ins.: 05*0444_01 so ’haṁ pakṣaikadeśena kṣobhaye sāgarān api % 5.103.20 % After 20, S ins.: 05*0445_01 na tvaṁ vahasi māṁ dorbhyāṁ moghaṁ tava vikatthanam % 5.103.22 % After 22ab, D8 ins.: 05*0446_01 spr̥ṣṭamātro nakhāgreṇa garutmān kaśyapātmajaḥ % D8 cont.: K4 D3.4.9 ins. after 22ab: 05*0447_01 svahastanyastabhāro ’bhūd dvayasya snehakāraṇāt % On the other hand, S ins. after 22ab: 05*0448_01 āropitaṁ samudvoḍhuṁ bhāraṁ taṁ nāśakad balāt % 5.103.30 % After 30, K4 Dn1 D2 (marg.).3.4.6 % (om. line 1).8.9 S ins.: 05*0449_01 pādāṅguṣṭhena cikṣepa sumukhaṁ garuḍorasi 05*0449_02 tataḥ prabhr̥ti rājendra saha sarpeṇa vartate 05*0449_03 evaṁ viṣṇubalākrānto garvanāśam upāgamat 05*0449_04 garuḍo balavān rājan vainateyo mahāyaśāḥ % 5.105.2 % After 2, % Dn1 D2 ins.: 05*0450_01 gālavo duḥkhito duḥkhād vilalāpa suyodhana % 5.108.19 % After 19, K4 D2-4.8.9 ins.: 05*0451_01 diktrayaṁ te śrutaṁ brahmañ śr̥ṇu cāpy uttarāṁ diśam % 5.109.5 % After 5ab, K4 B % D (except D1.7) ins.: 05*0452_01 prakr̥tyā puruṣaḥ sārdhaṁ yugāntāgnisamaprabhaḥ 05*0452_02 na sa dr̥śyo munigaṇais tathā devaiḥ savāsavaiḥ 05*0452_03 gandharvayakṣasiddhair vā naranārāyaṇād r̥te 05*0452_04 atra viṣṇuḥ sahasrākṣaḥ sahasracaraṇo ’vyayaḥ 05*0452_05 sahasraśirasaḥ śrīmān ekaḥ paśyati māyayā % 5.111.4 % After % 4ab, K1 (marg.) ins.: 05*0453_01 tāṁ dr̥ṣṭvā cārusarvāṅgīṁ tāpasīṁ brahmacāriṇīm 05*0453_02 grahītuṁ hi manaś cakre rūpāt sākṣād iva śriyam % 5.111.16 % After 16, D8 ins.: 05*0454_01 yadi tvam ātmano hy arthair māṁ caivādātum icchasi 05*0454_02 tadaiva naṣṭadehas tu yad vai tvaṁ pannagāśana 05*0454_03 tasyaiva hi prasādena devadevasya cintanāt 05*0454_04 tvaṁ tu sāṅgas tu saṁjātaḥ punar eva bhaviṣyasi % 5.113.11 % After 11ab, K4 Ds % D3.4.6.9 S ins.: 05*0455_01 mādhavī nāma tārkṣyeyaṁ sarvadharmapravādinī % 5.113.14 % After 14, D3.4.8.9 S ins.: 05*0456_01 tasya tad vacanaṁ śrutvā brāhmaṇaḥ saṁśitavrataḥ % 5.114.2 % After 2, T G1.2.4 ins.: 05*0457_01 śroṇyau lalāṭakakṣau ca ghrāṇaṁ ceti ṣaḍunnatam 05*0457_02 sūkṣmāṇy aṅguliparvāṇi keśalomanakhatvacaḥ 05*0457_03 svaraḥ sattvaṁ ca nābhiś ca trigambhīraṁ pracakṣate 05*0457_04 pāṇipādatale rakte netrāntāsyanakhāni ca % 5.115.12 % After 12, G3 ins.: 05*0458_01 himavāṁś caiva menāyāṁ gandhavatyāṁ parāśaraḥ % 5.115.13 % After 13ab, G3 ins.: 05*0459_01 maudgalyaś candrasenāyām adityāṁ kāśyapo yathā % 5.115.14 % N (K3 om. lines 1 and 2; D10 om. line 4) % G3 (om. line 6) ins. after 14: G4, after 10ab: % G5 (om. line 6), after 12ab: 05*0460_01 śakuntalāyāṁ duḥṣanto dhr̥tyāṁ dharmaś ca śāśvataḥ 05*0460_02 damayantyāṁ nalaś caiva satyavatyāṁ ca nāradaḥ 05*0460_03 jaratkārur jaratkārvāṁ pulastyaś ca pratīcyayā 05*0460_04 menakāyāṁ yathorṇāyus tumburuś caiva rambhayā 05*0460_05 vāsukiḥ śataśīrṣāyāṁ kumāryāṁ ca dhanaṁjayaḥ 05*0460_06 vaidehyāṁ ca yathā rāmo rukmiṇyāṁ ca janārdanaḥ % After % line 3, G3 ins.: 05*0461_01 pulastyaś ca bharadvājyāṁ vr̥ttyāṁ dharmaś ca śāśvataḥ % 5.117.23 % After % 23ab, D2-4.9 ins.: 05*0462_01 gālavaḥ prayayau śīghraṁ yayātiṁ nahuṣātmajam % 5.120.1 % D3.4.8.9 G3 M (see below) ins. % after 1ab: T G1.2.4.5, after 1cd: 05*0463_01 samāruroha nr̥patir aspr̥śan vasudhātalam % After 1, D2 ins.: 05*0464=00 nārada uvāca 05*0464_01 pratyujjagāma taṁ sthānaṁ devalokaṁ narādhipaḥ 05*0464_02 avyāpya divyasaṁsthānaṁ babhūva vigatajvaraḥ % 5.120.7 % After 7, D2 reads 5. % D3.4.8.9 S ins. after 7 (T2, after 5): 05*0465_01 yathā dharmaratir nityaṁ tena satyena khaṁ vraja % 5.120.14 % After 14, D2 ins.: 05*0466_01 yadi satyaṁ bravīmy etat tena satyena vai vraja % 5.121.12 % After 12, K4 B D ins.: 05*0467_01 kathaṁ nu mama tatsarvaṁ vipranaṣṭaṁ mahādyute % 5.121.16 % K5 ins. after 16ab: D7, after 16: 05*0468_01 yayāteś caiva rājarṣeḥ suhr̥dāṁ bhūtim icchatām % 5.121.20 % After 20, T G (except % G3) ins.: 05*0469_01 sa bhavān suhr̥do vaśyaṁ vaco gr̥hṇātu mānr̥tam 05*0469_02 samarthair vigrahaṁ kr̥tvā viṣamastho bhaviṣyasi % T G2 cont.: 05*0470=00 vaiśaṁpāyanaḥ 05*0470_01 evam ukto nr̥paśreṣṭha nāradena suyodhanaḥ 05*0470_02 nātiṣṭhad vacane tasmiṁs tatontas tasya tādr̥śaḥ % 5.121.22 % After 22, D8 ins.: 05*0471_01 etat puṇyatamaṁ rājan yayāteś caritaṁ mahat 05*0471_02 yac chrutvā śrāvayitvā ca svargaṁ yānti ha mānavāḥ % 5.122.3 % After 3ab, T G % ins.: 05*0472_01 na maṁsyante durātmānaḥ putrā mama janārdana % 5.122.4 % After 4ab, K4 B D (except D1; D2 marg. % sec. m.) ins.: 05*0473_01 na śr̥ṇoti mahābāho vacanaṁ sādhu bhāṣitam 05*0473_02 gāndhāryāś ca hr̥ṣīkeśa vidurasya ca dhīmataḥ 05*0473_03 anyeṣāṁ caiva suhr̥dāṁ bhīṣmādīnāṁ hitaiṣiṇām 05*0473_04 sa tvaṁ pāpamatiṁ krūraṁ pāpacittam acetanam 05*0473_05 anuśādhi durātmānaṁ svayaṁ duryodhanaṁ nr̥pam % 5.122.38 % After 38, T G ins.: 05*0474_01 amitro nātikartavyo nātideyaḥ kadā cana 05*0474_02 jīvitaṁ hy api duḥkhārtā na tyajanti kadā cana % 5.122.53 % After 53, K4 Dn D3.4.6.8.9 % ins.: 05*0475_01 yuddhe yena mahādevaḥ sākṣāt saṁtoṣitaḥ śivaḥ % 5.124.5 % B Dn Ds % D6-8.10 ins. after 5ab: G4, after 4: 05*0476_01 bhīmaseno gadāpāṇis tāvat saṁśāmya pāṇḍavaiḥ % 5.124.8 % D8 ins. after % 8: D9, after 9: D2.3, after 11: 05*0477_01 yāvan na niśitā bāṇāḥ śarīreṣu mahīkṣitām 05*0477_02 yāvan na praviśanty ete tāvac chāmyatu vaiśasam % 5.126.15 % After 15, T G ins.: 05*0478_01 evaṁvr̥ttaḥ kathaṁ rājye sthātum arhasi pāpakr̥t 05*0478_02 sa rājyāc ca sukhāc caiva hāsyase kulapāṁsana % 5.126.16 % After 16, N T1 G3.5 ins.: 05*0479_01 yac caibhyo yācamānebhyaḥ pitryam aṁśaṁ na ditsasi 05*0479_02 tac ca pāpa pradātāsi bhraṣṭaiśvaryo nipātitaḥ % 5.126.43 % After 43, T G ins.: 05*0480_01 vartamānaṁ jagat sarvaṁ muhūrtān na bhaviṣyati 05*0480_02 anyanāśena jagato lokasya ca paraṁtapa % 5.127.10 % After % 10, K3 B Dn1 Ds D3.4.6.8-10 T1 G5 ins.: 05*0481_01 āptum āptaṁ tathāpīdam avinītena sarvathā % 5.127.19 % After 19, N (Dn2 missing) % T1 G5 ins.: 05*0482_01 duryodhana yad āha tvāṁ pitā bharatasattama 05*0482_02 bhīṣmo droṇaḥ kr̥paḥ kṣattā suhr̥dāṁ kuru tad vacaḥ % 5.128.2 % After 2, T % G (except G3) ins.: 05*0483_01 duryodhanaṁ dhārtarāṣṭraṁ karṇaṁ duḥśāsano ’bravīt 05*0483_02 no cet saṁdhāsyase rājan svena kāmena pāṇḍavaiḥ 05*0483_03 baddhvaiva tvāṁ pradāsyanti pāṇḍuputrāya bhārata 05*0483_04 vaikartanaṁ tvāṁ ca māṁ ca trīn etān bharatarṣabha 05*0483_05 pāṇḍavebhyaḥ pradāsyanti bhīṣmadroṇau pitā ca te 05*0483_06 duḥśāsanasya tad vākyaṁ niśamya bharatarṣabha 05*0483_07 duryodhano dhārtarāṣṭro niḥśvasya prahasann iva 05*0483_08 ekāntam upasaṁgamya mantraṁ punar amantrayat % 5.128.20 % After 20, T G ins.: 05*0484_01 ete na śaktāḥ sarve hi sāhasāt kartum udyatāḥ % 5.128.26 % After 26c, % G3 ins.: 05*0485_01 sāmātyāḥ saha bandhubhiḥ 05*0485_02 adyaiva kr̥takr̥tyas tu % 5.128.27 % After % 27ab, T G ins.: 05*0486_01 nigr̥hya rājye rājānaṁ sthāpayiṣyāmi pāṇḍavam 05*0486_02 eṣa me niścayo rājan yady eṣo ’sya viniścayaḥ 05*0486_03 nardantu sahitāḥ śaṅkhāḥ paṇavānakanisvanaiḥ 05*0486_04 anāyāsena pārthānāṁ vartatāṁ ca śivaṁ mahat % 5.128.41 % B5 missing (cf. v.l. 18). Before 41, K % (except K3) D1.3.4.7-10 T2 ins. vidura u. (resp. % viduraḥ), which in K1 D1.3.4.8.9 is followed by: 05*0487_01 duryodhana nibodhedaṁ vacanaṁ mama sāṁpratam % 5.128.44 % After 44, % D8 ins.: 05*0488_01 anekayugavarṣāyur nihatya narakaṁ mr̥dhe 05*0488_02 nītvā kanyāsahasrāṇi upayeme yathāvidhi % 5.128.49 % After 49ab, D8 ins.: 05*0489_01 janmāntaram upāgamya hatavān vālinaṁ tathā 05*0489_02 anye ca bhrātaras tasya kumbhakarṇādayo mr̥dhe 05*0489_03 bibhīṣaṇaṁ tu saṁsthāpya sītāṁ cādāya maithilīm 05*0489_04 pālayām āsa vidhivad rājyaṁ nihatakaṇṭakam % 5.128.52 % After 52, D10 % (in marg.) ins.: 05*0490_01 tato ’nādr̥tya vākyāni duḥśāsanapurogamāḥ 05*0490_02 niyantumanaso duṣṭāḥ kr̥ṣṇaṁ matvā suyodhanam 05*0490_03 babandhuḥ pāśajālena devamāyāvimohitāḥ 05*0490_04 prākrośantaṁ ca rājānaṁ pratimucya savismayāḥ 05*0490_05 katham āsīd idam iti tad adbhutam ivābhavat 05*0490=05 ity adhikaṁ kva cit pustake dr̥ṣṭaṁ tad asaṁbaddhaṁ pratīyate % 5.129.1 % After 1, D8 ins.: 05*0491_01 yadā yadā paśyasi vānaradhvajaṁ 05*0491_02 dhanurdharaṁ pāṇḍavamadhyamaṁ raṇe 05*0491_03 gadāgrahastaṁ bhramataṁ vr̥kodaraṁ 05*0491_04 tadā tadā dāsyasi sarvamedinīm % 5.129.4 % After 4cd, D3.4.8.9 S ins.: 05*0492_01 yugapac ca viniṣpetuḥ sahitāḥ sarvadevatāḥ % 5.129.5 % After 5, D3.4.8.9 ins.: 05*0493_01 ugrāyudhadharāḥ sarve divyena vapuṣānvitāḥ % 5.129.11 % After 11, D8 ins.: 05*0494_01 sahasracaraṇaḥ śrīmāñ śatabāhuḥ sahasradr̥k 05*0494_02 talāni nāgalokaś ca gulphādho dadr̥śe tadā 05*0494_03 candrasūryau tathā netre grahā vai sarvataḥ sthitāḥ 05*0494_04 ūrdhvalokāś ca sarve ’pi kukṣau tasya vyavasthitāḥ 05*0494_05 saritaḥ sāgarāś caiva svedas tasya mahātmanaḥ 05*0494_06 asthīni parvatāḥ sarve vr̥kṣā romāṇi tasya hi 05*0494_07 nimeṣaṇaṁ rātryahani jihvāyāṁ śāradā tathā % 5.129.13 % T G M1.2 % ins. after 13 (G3.5 repeating the lines after 496*): % Dn D3.4.8.9 M3-5 ins. after 496*: 05*0495_01 tatrādbhutam abhūd rājan dhr̥tarāṣṭraḥ svacakṣuṣī 05*0495_02 labdhavān vāsudevasya viśvarūpadidr̥kṣayā 05*0495_03 labdhacakṣuṣam āsīnaṁ dhr̥tarāṣṭraṁ narādhipāḥ 05*0495_04 vismitā r̥ṣibhiḥ sārdhaṁ tuṣṭuvur madhusūdanam % 5.129.14 % After 14, Dn D3.4.8.9 S ins.: 05*0496_01 tvam eva puṇḍarīkākṣa sarvasya jagataḥ prabhuḥ 05*0496_02 tasmān me yādavaśreṣṭha prasādaṁ kartum arhasi 05*0496_03 bhagavan mama netrāṇām antardhānaṁ vr̥ṇe punaḥ 05*0496_04 bhavantaṁ dr̥ṣṭavān asmi nānyaṁ draṣṭum ihotsahe 05*0496=04 vaiśaṁpāyana uvāca 05*0496_05 tato ’bravīn mahābāhur dhr̥tarāṣṭraṁ janārdanaḥ 05*0496_06 adr̥śyamāne netre dve bhavetāṁ kurunandana % 5.129.15 % After 15, T1 ins.: 05*0497_01 duryodhano ’tha durbuddhiḥ karṇādyair durjanaiḥ saha 05*0497_02 mādhavasya vapur dr̥ṣṭvā babhūva trastacetanaḥ % 5.129.16 % After 16, T2 ins.: 05*0498_01 sarvalokeśvaraḥ śauriḥ sarvadevābhivanditaḥ % 5.129.26 % After 26, D8 ins.: 05*0499_01 nirguṇair api govinda putrair upakr̥taṁ mama 05*0499_02 trailokyanātha pādau te yadayatnān namaskr̥tau % 5.130.3 % After 3ab, D3.4.8.9 S ins.: 05*0500_01 sarvaṁ kṣatraṁ kṣaṇenaiva dahyate pārthavahninā % 5.130.17 % After 17, N (except K3) % ins.: 05*0501_01 kaleḥ pravartanād rājā pāpam atyantam aśnute % 5.130.18 % After 18a, T2 ins.: 05*0502_01 kālaṁ bhavati kāraṇam 05*0502_02 anityarājā vasati % 5.131.37 % S ins. after the ref.: D3.4.9 after 37ab: 05*0503_01 parair vihanyamānasya jīvitenāpi kiṁ phalam % 5.132.29 % T2 G2 ins. after 29: G1.5, after 29ab: 05*0504_01 bhuṅkṣva yuddhena me śatrūñ jitvā tu raṇamūrdhani % G1 cont.: 05*0505_01 niyacchann itarān varṇān vinayan sarvaduṣkr̥tān % 5.132.36 % After 36, N (K5 missing) ins.: 05*0506_01 śāśvataṁ cāvyayaṁ caiva prajāpativinirmitam % 5.133.2 % After 2ab, B Dn D3.4.9 % ins.: 05*0507_01 niyojayasi yuddhāya paramāteva māṁ tathā % 5.133.3 % After 3, K4 % Dn D3.4.8-10 ins.: 05*0508_01 mayi vā saṁgarahate priyaputre viśeṣataḥ % while D6 ins.: 05*0509_01 mohāt saṁgarhase mātaḥ priyaṁ putraṁ viśeṣataḥ % 5.133.6 % After 6ab, G5 ins.: 05*0510_01 aham eva bhaveyaṁ te ripur atyantaro mahān % 5.133.9 % After 9c, B Dn Ds D6-8.10 ins.: 05*0511_01 durvinītena durdhiyā 05*0511_02 ramate yas tu putreṇa % 5.133.14 % After 14ab. D3.4.9 % ins.: 05*0512_01 yat sukhaṁ prāpyate tena na tad anyatra vidyate % while D8 ins.: 05*0513_01 prāpyate neha śāntir hi nityam eva tu saṁjaya % 5.134.21 % After 21, Ds % D1.8 ins.: 05*0514_01 iti śrutvā vaco mātuḥ saṁjayaḥ śatrubhiḥ saha 05*0514_02 kr̥tavān saṁyugaṁ kr̥ṣṇa jayaṁ ca prāptavān dhruvam % 5.135.5 % After 5, % T G (except G3) ins.: 05*0515_01 tathā cares tvaṁ śvetāśva yathā vāg abhyabhāṣata % 5.135.10 % G3 M ins. after 10: T G1.2.4.5, after 15 % (cf. v.l. 11): 05*0516_01 tāvad eva mahābāhur niśāsu na sukhaṁ labhet % 5.135.13 % After 13ab, Ds2 ins.: 05*0517_01 vikramādhigatā hy arthāḥ kṣatradharmaratāv ubhau % 5.135.16 % After 16, M1 (inf. lin.) ins.: 05*0518_01 sarvadharmaviśeṣajñāṁ kule jātāṁ yaśasvinīm % 5.135.28 % After 28ab, S ins.: 05*0519_01 aśvatthāmānam āhūya mantrayitvā punaḥ punaḥ % 5.136.5 % After 5cd, % K4 B Dn1 Ds D3.4.7-10 ins.: 05*0520_01 nakulaṁ sahadevaṁ ca balavīryasamanvitau % 5.138.15 % After 15, B Dn Ds D6-8.10 ins.: 05*0521_01 agniṁ juhotu vai dhaumyaḥ saṁśitātmā dvijottamaḥ % 5.138.24 % After 24ab, K4 % Dn1 D8 ins.: 05*0522_01 āroha tu rathaṁ pārthair bhrātr̥bhiḥ saha pāṇḍavaiḥ % 5.139.24 % After % 24, N (K5 om.; Dn2 missing) ins.: 05*0523_01 dhr̥ṣṭadyumnaś ca pāñcālyaḥ sātyakiś ca mahārathaḥ % 5.139.36 % After 36, D8 ins.: 05*0524_01 rathadhvajāś ca kalpante yūpāś ca vitate kratau % On the other hand S ins. after 36: 05*0525_01 maitrāvaruṇa āgnīdhrau mahāvīryau bhaviṣyataḥ % 5.139.56 % After 56, % D3 (marg.).8 ins.: 05*0526_01 teṣām āyuś ca putrāś ca dhanaṁ caiva bhaviṣyati 05*0526_02 śr̥ṇvatāṁ cāpi martyānāṁ svargasthānaṁ bhaviṣyati % 5.140.11 % After 11, D8 ins. % (irrelevantly) what looks like a conundrum: 05*0527_01 na yāty aśūnya eko ’pi na ca śūnyaṁ pratiṣṭhitam 05*0527_02 na lokapālās tiṣṭhanti na ca te dviguṇāḥ smr̥tāḥ 05*0527_03 naiva sapta tathānye vai nava saṁkhyā na vidyate 05*0527_04 etadvādvapadaṁ tatra bhaviṣyati kathaṁ cana % 5.141.16 % After 16, D3.4 ins.: 05*0528_01 janasyāsvasthakāriṇyas tat parābhavalakṣaṇam % 5.141.22 % D3.4 % S (om. line 2) ins. after 22cd: Dn2, after 22: 05*0529_01 ekapakṣākṣicaraṇā nartakā ghoradarśanāḥ 05*0529_02 pakṣiṇo vyasr̥jan ghoraṁ tat parābhavalakṣaṇam % 5.141.25 % After 25, % S (except M4) ins.: 05*0530_01 uttarā śaṅkhavarṇābhā diśāṁ varṇā udāhr̥tāḥ % 5.142.13 % After 13, B Dn Ds D6-8.10 ins.: 05*0531_01 iti me cintayantyā vai hr̥di duḥkhaṁ pravartate % 5.142.27 % After 27ab, K4 ins.: 05*0532_01 gaṅgātīre pr̥thāpaśyad upasthānagataṁ vr̥ṣam % 5.142.30 % After % 30, K B2 Dn1 D2.7-9 ins.: 05*0533_01 utsmayan praṇataḥ prāha kuntīṁ vaikartano vr̥ṣaḥ % 5.145.7 % After 7, N (except B5 % D7; Dn2 D5 missing) ins.: 05*0534_01 pitā vā dhr̥tarāṣṭras taṁ gāndhārī vā kim abravīt % 5.145.10 % After 10ab, B Dn1 Ds D3.4.6-8.10 ins.: 05*0535_01 dhārtarāṣṭrasya teṣāṁ hi vacanaṁ kurusaṁsadi % On the other hand, S (except G5) ins. after 10ab. 05*0536_01 pratikūlam ayuktaṁ ca hr̥dayaṁ nopasarpati % 5.147.4 % D8 ins. after 4: K5 (which om. % 4a-5b) ins. after 3: 05*0537_01 tasyābhavaṁs trayaḥ putrā druhyo ’nuḥ pūrur eva ca % 5.147.8 % After 8ab, D8 ins.: 05*0538_01 kulakṣayaṁ cakārāsau rājyalobhād akāraṇāt % 5.147.30 % After 30, N (Dn2 missing) % ins.: 05*0539_01 arājaputro hy asvāmī pārakyaṁ hartum icchasi % 5.149.28 % After 28, T G (except G3) ins.: 05*0540_01 arjunenaivam ukte tu bhīmo vākyaṁ samādade % 5.149.46 % After 46, Dn1 D3.4.8 S ins.: 05*0541_01 dhr̥ṣṭadyumnam ahaṁ manye senāpatim ariṁdama % 5.149.48 % After 48, K B2 Dn1 D1-4.7.8 ins.: 05*0542_01 tad ugraṁ sāgaranibhaṁ kṣubdhaṁ balasamāgamam 05*0542_02 rathapattigajodagraṁ mahormibhir ivākulam 05*0542_03 dhāvatām āhvayānānāṁ tanutrāṇi ca badhnatām % 5.152.6 % After 6a, K (K3.4 om. % lines 4-5) B Dn1 Ds D2.6.8.10 ins.: 05*0543_01 sāyoguḍajalopalāḥ 05*0543_02 saśālabhindipālāś ca samadhūc chiṣṭamudgarāḥ 05*0543_03 sakāṇḍadaṇḍakāḥ sarve sasīraviṣatomarāḥ 05*0543_04 saśūrpapiṭakāḥ sarve sadātrāṅkuśatomarāḥ 05*0543_05 sakīlakrakacāḥ sarve % 5.152.7 % After 7, N (Dn2 missing) % G3.4 ins.: 05*0544_01 rukmajālapraticchannā nānāmaṇivibhūṣitāḥ % K3.5 cont.: 05*0545_01 vyāghracarmaparīdhānāḥ suveṣāḥ samalaṁkr̥tāḥ % 5.152.9 % After 9, N (except Ds; Dn2 missing) ins.: 05*0546_01 baddhābharaṇanirvyūhā baddhacarmāsipaṭṭiśāḥ % 5.152.21 % After 21ab, T G (except G3) ins.: 05*0547_01 pañcāśac ca śataṁ cāśvā narāḥ pañcaguṇās tataḥ % 5.152.31 % After 31ab, B2 D2.8 ins.: 05*0548_01 hr̥ṣṭāḥ puṣṭāḥ susaṁnaddhā vikrame dr̥ḍhaniścayāḥ % 5.153.6 % After 6ab, G4 ins.: 05*0549_01 tathāpi niyatāḥ sarve kṣatriyās tu jaghanyajāḥ % 5.153.15 % After 15, K3 (marg. % sec. m.) ins.: 05*0550_01 ity uktvā pādayos tasya nipapāta narādhipaḥ 05*0550_02 rakṣāsmān rājaśārdūla tvām ahaṁ śaraṇaṁ gataḥ % 5.155.14 % After % 14ab, B2 ins.: 05*0551_01 kr̥tapratijño rājāsau vāsudevena nirjitaḥ % 5.155.22 % After 22ab, % N (Dn2 missing) ins.: 05*0552_01 haniṣyāmi raṇe bhāgaṁ yan me dāsyasi pāṇḍava 05*0552_02 api droṇakr̥pau vīrau bhīṣmakarṇāv atho punaḥ 05*0552_03 atha vā sarva evaite tiṣṭhantu vasudhādhipāḥ % 5.155.31 % After % 31, K5 B Dn1 Ds D1.3.4.6-8.10 ins.: 05*0553_01 bhīto ’smīti kathaṁ brūyāṁ dadhāno gāṇḍivaṁ dhanuḥ % 5.155.33 % After 33, S ins.: 05*0554_01 tac chrutvā vacanaṁ tasya vijayasya ca dhīmataḥ % 5.156.15 % After 15, K (except % K4) B2 Dn1 D8 ins.: 05*0555_01 tasmād anartham āpannaḥ sthiro bhūtvā niśāmaya % 5.157.1 % After 1ab, K3 (om. lines 2-6).4 B Dn1 % Ds D1.3.4.6-8.10 ins.: 05*0556_01 nyaviśanta mahārāja kauraveyā yathāvidhi 05*0556_02 tatra duryodhano rājā niveśya balam ojasā 05*0556_03 saṁmānayitvā nr̥patīn nyasya gulmāṁs tathaiva ca 05*0556_04 ārakṣasya vidhiṁ kr̥tvā yodhānāṁ tatra bhārata 05*0556_05 karṇaṁ duḥśāsanaṁ caiva śakuniṁ cāpi saubalam 05*0556_06 ānāyya nr̥patis tatra mantrayām āsa bhārata % After 1, % K4 B Dn1 Ds D6.8.10 ins.: 05*0557_01 saṁbhāṣitvā ca karṇena bhrātrā duḥśāsanena ca % 5.157.5 % After 5ab, % K4 B Dn1 Ds D1.3.4.6-8.10 ins.: 05*0558_01 vāsudevasahāyasya garjataḥ sānujasya te % 5.157.16 % After 16, K3.4 B Dn1 Ds % D1-4.6-8.10 ins.: 05*0559_01 virāṭanagare pārtha yas tvaṁ sūdo hy abhūḥ purā 05*0559_02 ballavo nāma vikhyātas tan mamaiva hi pauruṣam % 5.158.12 % After % 12, K4 B (except B5) Dn1 Ds D3.4.6-8.10 ins.: 05*0560_01 evaṁ katthasi kaunteya akatthan kuru pauruṣam 05*0560_02 sūtaputraṁ sudurdharṣaṁ śalyaṁ ca balināṁ varam % 5.158.38 % After 38, Dn1 ins.: 05*0561_01 yuyutsutoyaṁ bhagadattamārutaṁ 05*0561_02 śuśugu(sic)hārdikyamahāsamudram % 5.158.39 % After 39ab, Dn1 ins.: 05*0562_01 bhīṣmavegam aparyantaṁ droṇagrāhadurāsadam 05*0562_02 karṇaśalyajhaṣāvartaṁ kāmbojavaḍavāmukham % 5.160.26 % After 26a, K4 B Dn1 D3.6.8.10 ins.: 05*0563_01 yathoktaṁ sarvam abravīt 05*0563_02 kaitavyasya tu tad vākyaṁ % 5.163.12 % After 12, K D1-4.8.10 ins.: 05*0564_01 kadarthīkr̥tya saṁgrāme dāpitāḥ karam uttamam % 5.163.19 % After 19, Ds ins.: 05*0565_01 eṣa yotsyati saṁgrāme ratha ekaguṇo mataḥ % 5.164.12 % For 12, G2 subst.: 05*0566_01 pitāsya tu raṇe karma mahat kartā na saṁśayaḥ % 5.166.17 % After 17ab, % B2 Dn ins.: 05*0567_01 na tasyāsti samo yuddhe gadayā sāyakair api % 5.168.12 % After 12ab, B3 ins.: 05*0568_01 lokavīrau maheṣvāsau tyaktātmānau mahārathau % 5.168.25 % After 25, D8 ins.: 05*0569_01 anyau virāṭasya sutau śaṅkhaśvetau mahārathau 05*0569_02 pāṇḍavānāṁ sahāyārthe mahat karma kariṣyataḥ % 5.170.21 % After 21ab, S (except M1.2) ins.: 05*0570_01 praṇipetuś ca sarve vai praśaśaṁsuś ca pārthivāḥ 05*0570_02 tata ādāya tāḥ kanyā nr̥patīṁś ca visr̥jya tān % 5.171.9 % After 9ab, K4 B (B2 % missing) D (except D1.2) ins.: 05*0571_01 tasmān māṁ tvaṁ kuruśreṣṭha samanujñātum arhasi % 5.172.3 % After 3, D2 (om. line 1) T G % M1 ins.: 05*0572_01 abhinandasva māṁ rājan sadā priyahite ratām 05*0572_02 pratipālaya māṁ rājan dharmādīṁś cara dharmataḥ 05*0572_03 tvaṁ hi me manasā dhyātas tvayā cāpy upamantritā % 5.174.14 % After 14, S ins.: 05*0573_01 tāṁ tathā bhāminīṁ dr̥ṣṭvā śrutvā codvignamānasaḥ % 5.174.17 % After 17ab, % N (except B5; K4 D3.4 om. lines 1-2) G3 ins.: 05*0574_01 rājarṣiḥ sa mahātejā babhūvodvignamānasaḥ 05*0574_02 tāṁ tathāvādinīṁ śrutvā dr̥ṣṭvā ca sa mahātapāḥ 05*0574_03 rājarṣiḥ kr̥payāviṣṭo mahātmā hotravāhanaḥ % 5.175.27 % After 27, % K1-3 D8 ins.: 05*0575_01 evaṁ bruvati vai rājñi kanyā vacanam abravīt % 5.177.7 % After 7a, % B3.5 Dn Ds D6.8.10 ins.: 05*0576_01 garjantam asuraṁ yathā 05*0576_02 samāhūto raṇe rāma % 5.178.14 % After 14, T G M1 ins.: 05*0577_01 yadā prayācyamāno ’pi prasādaṁ na karoti me % 5.178.33 % After 33ab, % S ins.: 05*0578_01 samāhvaya mahābāho yuddhāya tvaṁ tapodhana % 5.178.36 % After 36, % D7 ins.: 05*0579_01 adharmaḥ sumahān eṣa yac chayyāmaraṇaṁ gr̥he 05*0579_02 yadājau nidhanaṁ yāti so ’sya dharmaḥ sanātanaḥ % 5.178.37 % After 37ab, B Dn Ds D1.6.8.10 ins.: 05*0580_01 paścāj jātāni tejāṁsi tr̥ṇeṣu jvalitaṁ tvayā % 5.182.10 % After 10ab, K D1-4.7.8 % ins.: 05*0581_01 rūpaṁ tāsāṁ paśyati tatra lokaḥ 05*0581_02 sarvās tā vai tīkṣṇarūpā vikośāḥ % 5.183.25 % After 25, D3.8 (both om. % lines 3-4) S (except M1.2) ins.: 05*0582_01 tato vai sahasotthāya rāmo mām abhyavartata 05*0582_02 punar yuddhāya kauravya vihvalaḥ krodhamūrcchitaḥ 05*0582_03 ādadāno mahābāhuḥ kārmukaṁ tālasaṁmitam 05*0582_04 śaraṁ cāpy r̥ṣayo ’thainaṁ mā rāmety abruvan vacaḥ 05*0582_05 maharṣimatam āsthāya krodhāviṣṭo ’pi bhārgavaḥ 05*0582_06 samāharad ameyātmā śaraṁ kālāntakopamam % 5.184.11 % D8 T G ins. after 11ab: B4 (om. line 2) D3, % after 13ab: 05*0583_01 upasthāsyati rājendra svayam eva tavānagha 05*0583_02 yena śatrūn mahāvīryān praśāsiṣyasi kaurava % 5.189.11 % After 11, N (Dn2 missing) ins.: 05*0584_01 sarvān abhiprāyakr̥tān kāmām̐l lebhe ca kaurava % 5.189.12 % After 12ab, % N (Dn2 missing) ins.: 05*0585_01 yathākālaṁ tu sā devī mahiṣī drupadasya ha % 5.190.23 % After % 23, D3.4.8 S ins.: 05*0586_01 avamatya ca vīryaṁ me kulaṁ cāritram eva ca 05*0586_02 vipralambhas tvayāpūrvo manuṣyeṣu pravartitaḥ 05*0586_03 kuru sarvāṇi kāryāṇi bhuṅkṣva bhogān anuttamān 05*0586_04 abhiyāsyāmi śīghraṁ tvāṁ samuddhartuṁ sabāndhavam % 5.191.14 % After 14ab, % K3.4 B2 D1.2 ins.: 05*0587_01 upayāsyati hi kṣipraṁ sahāmātyair narādhipaḥ % 5.193.2 % After 2ab, D3.4.8 S % ins.: 05*0588_01 svaṁ te puṁstvaṁ pradāsyāmi strītvaṁ dhārayitāsmi te % 5.193.9 % After 9, S ins.: 05*0589_01 mātuś ca rahite rājan prasādaṁ yakṣajaṁ tathā % 5.193.33 % After 33ab, N ins.: 05*0590_01 maṇiratnasuvarṇānāṁ mālābhiḥ paripūritam 05*0590_02 nānākusumagandhāḍhyaṁ siktasaṁmr̥ṣṭaśobhitam % 5.195.11 % After 11, T1 G1.3.5 ins.: 05*0591_01 yāvad icched dharir ayaṁ tāvad asti na cānyathā % 5.195.16 % After 16, K4 D3.8 ins.: 05*0592_01 vīravratadharāḥ sarve sarve sucaritavratāḥ % 5.195.19 % After 19ab, % B Dn Ds D3.4 (see below).6-8.10 ins.: 05*0593_01 śaṅkhaś caiva mahābāhur haiḍimbaś ca mahābalaḥ 05*0593_02 putro ’syāñjanaparvā tu mahābalaparākramaḥ 05*0593_03 śaineyaś ca mahābāhuḥ sahāyo raṇakovidaḥ 05*0593_04 abhimanyuś ca balavān draupadyāḥ pañca cātmajāḥ % 5.197.1 % After the ref., T1 % M1 ins.: 05*0594_01 saṁjayenaivam uktas tu dhr̥tarāṣṭraḥ sudurmanāḥ 05*0594_02 vipulaṁ cintayaṁs tathau gāndhāryā vidureṇa ca % 5.197.15 % After 15, % T G2.3.5 ins.: 05*0595_01 tau dr̥ṣṭvā pr̥thivīpālān naṣṭam ity eva menire 05*0595_02 antarikṣagatāḥ sarve devāḥ sendrapurogamāḥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 05, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 5.39.31, N (K3 missing) T G1.4 ins.: 05_001_0001 asamyag upayuktaṁ hi jñānaṁ sukuśalair api 05_001_0002 upalabhyāpy aviditaṁ viditaṁ cāpy anuṣṭhitam 05_001_0003 pāpodayaphalaṁ vidvān yo nārabhati vardhate 05_001_0004 yas tu pūrvakr̥taṁ pāpam avimr̥śyānuvartate 05_001_0005 so ’nyāparādhe durmedhā viṣame vinipātyate 05_001_0006 mantrabhedasya ṣaṭ prājño dvārāṇīmāni lakṣayet 05_001_0007 arthasaṁtatikāmaś ca rakṣed etāni nityaśaḥ 05_001_0008 madaṁ svapnam avijñānam ākāraṁ cātmasaṁbhavam 05_001_0009 duṣṭāmātyeṣu viśrambhaṁ dūtāc cākuśalād api 05_001_0010 dvārāṇy etāni yo jñātvā saṁvr̥ṇoti sadā nr̥paḥ 05_001_0011 trivargacaraṇe yuktaḥ sa śatrūn adhitiṣṭhati 05_001_0012 na vai śrutam avijñāya vr̥ddhān anupasevya ca 05_001_0013 dharmārthau vedituṁ śakyau br̥haspatisamair api 05_001_0014 naṣṭaṁ samudre patitaṁ naṣṭaṁ vākyam aśr̥ṇvati 05_001_0015 anātmani śrutaṁ naṣṭaṁ naṣṭaṁ śrutam anagnikam 05_001_0016 matyā parīkṣya medhāvī buddhyā saṁpādya cāsakr̥t 05_001_0017 śrutvā dr̥ṣṭvātha vijñāya prājño mantraṁ samācaret % After adhy. 44, all MSS. (except D9.10 G2; % K2.3.5 missing) ins. the following addl. adhy. % (K4 om. lines 2-25; T G1.3-5 om. lines 5-23): 05_002=0000 sanatsujāta uvāca 05_002_0001 śokaḥ krodhaś ca lobhaś ca kāmo mānaḥ parāsutā 05_002_0002 īrṣyā moho vivitsā ca kr̥pāsūyā jugupsutā 05_002_0003 dvādaśaite mahādoṣā manuṣyaprāṇanāśanāḥ 05_002_0004 ekaikam ete rājendra manuṣyān paryupāsate 05_002_0005 yair āviṣṭo naraḥ pāpaṁ mūḍhasaṁjño vyavasyati 05_002_0006 spr̥hayālur ugraḥ paruṣo vāvadānyaḥ 05_002_0007 krodhaṁ bibhran manasā vai vikatthī 05_002_0008 nr̥śaṁsadharmāḥ ṣaḍ ime janā vai 05_002_0009 prāpyāpy arthaṁ nota sabhājayante 05_002_0010 saṁbhogasaṁvid viṣamo ’timānī 05_002_0011 dattvā vikatthī kr̥paṇo durbalaś ca 05_002_0012 bahupraśaṁsī vanitādviṭ sadaiva 05_002_0013 saptaivoktāḥ pāpaśīlā nr̥śaṁsāḥ 05_002_0014 dharmaś ca satyaṁ ca tapo damaś ca 05_002_0015 amātsaryaṁ hrīs titikṣānasūyā 05_002_0016 dānaṁ śrutaṁ caiva dhr̥tiḥ kṣamā ca 05_002_0017 mahāvratā dvādaśa brāhmaṇasya 05_002_0018 yo naitebhyaḥ pracyaved dvādaśabhyaḥ 05_002_0019 sarvām apīmāṁ pr̥thivīṁ sa śiṣyāt 05_002_0020 tribhir dvābhyām ekato vārthito yo 05_002_0021 nāsya svam astīti ca veditavyam 05_002_0022 damas tyāgo ’thāpramāda ity eteṣv amr̥taṁ sthitam 05_002_0023 etāni brahmamukhyānāṁ brāhmaṇānāṁ manīṣiṇām 05_002_0024 sad vāsad vā parīvādo brāhmaṇasya na śasyate 05_002_0025 narakapratiṣṭhās te vai syur ya evaṁ kurvate narāḥ 05_002_0026 mado ’ṣṭādaśadoṣaḥ sa syāt purā yo ’prakīrtitaḥ 05_002_0027 lokadveṣyaṁ prātikūlyam abhyasūyā mr̥ṣāvacaḥ 05_002_0028 kāmakrodhau pāratantryaṁ parivādo ’tha paiśunam 05_002_0029 arthahānir vivitsā ca mātsaryaṁ prāṇipīḍanam 05_002_0030 īrṣyā moho ’tivādaś ca saṁjñānāśo ’bhyasūyitā 05_002_0031 tasmāt prājño na mādyeta sadā hy etad vigarhitam 05_002_0032 sauhr̥de vai ṣaḍ guṇā veditavyāḥ 05_002_0033 priye hr̥ṣyanty apriye ca vyathante 05_002_0034 syād ātmanaḥ suciraṁ yācate yo 05_002_0035 dadāty ayācyam api deyaṁ khalu syāt 05_002_0036 iṣṭān putrān vibhavān svāṁś ca dārān 05_002_0037 abhyarthitaś cārhati śuddhabhāvaḥ 05_002_0038 tyaktadravyaḥ saṁvasen neha kāmād 05_002_0039 bhuṅkte karma svāśiṣaṁ bādhate ca 05_002_0040 dravyavān guṇavān evaṁ tyāgī bhavati sāttvikaḥ 05_002_0041 pañca bhūtāni pañcabhyo nivartayati tādr̥śaḥ 05_002_0042 etat samr̥ddham apy ūrdhvaṁ tapo bhavati kevalam 05_002_0043 sattvāt pracyavamānānāṁ saṁkalpena samāhitam 05_002_0044 yato yajñāḥ pravardhante satyasyaivāvarodhanāt 05_002_0045 manasānyasya bhavati vācānyasyātha karmaṇā 05_002_0046 saṁkalpasiddhaṁ puruṣam asaṁkalpo ’dhitiṣṭhati 05_002_0047 brāhmaṇasya viśeṣeṇa kiṁ cānyad api me śruṇu 05_002_0048 adhyāpayen mahad etad yaśasyaṁ 05_002_0049 vāco vikāraṁ kavayo vadanti 05_002_0050 asmin yoge sarvam idaṁ pratiṣṭhitaṁ 05_002_0051 ye tad vidur amr̥tās te bhavanti 05_002_0052 na karmaṇā sukr̥tenaiva rājan 05_002_0053 satyaṁ vadej juhuyād vā yajed vā 05_002_0054 naitena bālo ’mr̥tyum abhyeti rājan 05_002_0055 ratiṁ cāsau na labhaty antakāle 05_002_0056 tūṣṇīm eka upāsīta ceṣṭeta manasāpi na 05_002_0057 tathā saṁstutinindābhyāṁ prītiroṣau vivarjayet 05_002_0058 atraiva tiṣṭhan kṣatriya brahmāviśati paśyati 05_002_0059 vedeṣu cānupūrvyeṇa etad vidvan bravīmi te 05_002=0059 Colophon. % After 5.62.5, N (K2.3 missing) ins.: 05_003_0001 yadā parikariṣyanti aiṇeyān iva tantunā 05_003_0002 ataritrān iva jale bāhubhir māmakā raṇe 05_003_0003 paśyantas te parāṁs tatra rathanāgasamākulān 05_003_0004 tadā darpaṁ vimokṣyanti pāṇḍavāḥ sa ca keśavaḥ 05_003=0004 vidura uvāca 05_003_0005 iha niḥśreyasaṁ prāhur vr̥ddhā niścitadarśinaḥ 05_003_0006 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ 05_003_0007 tasya dānaṁ kṣamā siddhir yathāvad upapadyate 05_003_0008 damo dānaṁ tapo jñānam adhītaṁ cānuvartate 05_003_0009 damas tejo vardhayati pavitraṁ dama uttamam 05_003_0010 vipāpmā vr̥ddhatejās tu puruṣo vindate mahat 05_003_0011 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam 05_003_0012 teṣāṁ ca pratiṣedhārthaṁ kṣatraṁ sr̥ṣṭaṁ svayaṁbhuvā 05_003_0013 āśrameṣu caturṣv āhur damam evottamaṁ vratam 05_003_0014 tasya liṅgaṁ pravakṣyāmi yeṣāṁ samudayo damaḥ 05_003_0015 kṣamā dhr̥tir ahiṁsā ca samatā satyam ārjavam 05_003_0016 indriyābhijayo dhairyaṁ mārdavaṁ hrīr acāpalam 05_003_0017 akārpaṇyam asaṁrambhaḥ saṁtoṣaḥ śraddadhānatā 05_003_0018 etāni yasya rājendra sa dāntaḥ puruṣaḥ smr̥taḥ 05_003_0019 kāmo lobhaś ca darpaś ca manyur nidrā vikatthanam 05_003_0020 māna īrṣyā ca śokaś ca naitad dānto niṣevate 05_003_0021 ajihmam aśaṭhaṁ śuddham etad dāntasya lakṣaṇam 05_003_0022 alolupas tathālpepsuḥ kāmānām avicintitā 05_003_0023 samudrakalpaḥ puruṣaḥ sa dāntaḥ parikīrtitaḥ 05_003_0024 suvr̥ttaḥ śīlasaṁpannaḥ prasannātmātmavid budhaḥ 05_003_0025 prāpyeha loke saṁmānaṁ sugatiṁ pretya gacchati 05_003_0026 abhayaṁ yasya bhūtebhyaḥ sarveṣām abhayaṁ yataḥ 05_003_0027 sa vai pariṇataprajñaḥ prakhyāto manujottamaḥ 05_003_0028 sarvabhūtahito maitras tasmān nodvijate janaḥ 05_003_0029 samudra iva gambhīraḥ prajñātr̥ptaḥ praśāmyati 05_003_0030 karmaṇācaritaṁ pūrvaṁ sadbhir ācaritaṁ ca yat 05_003_0031 tad evāsthāya modante dāntāḥ śamaparāyaṇāḥ 05_003_0032 naiṣkarmyaṁ vā samāsthāya jñānatr̥pto jitendriyaḥ 05_003_0033 kālākāṅkṣī caram̐l loke brahmabhūyāya kalpate 05_003_0034 śakunīnām ivākāśe padaṁ naivopalabhyate 05_003_0035 evaṁ prajñānatr̥ptasya muner vartma na dr̥śyate 05_003_0036 utsr̥jya vā gr̥hān yas tu mokṣam evābhimanyate 05_003_0037 lokās tejomayās tasya kalpante śāśvatā divi 05_003=0037 Colophon. % After 5.90.1ab, K5 ins.: 05_004_0001 mahātmāno yam icchanti tapaḥ kr̥tvā tv anekadhā 05_004_0002 sa devo ’sya samāyāto mama locanagocare 05_004_0003 tavātithyaṁ jagannātha kiṁ karomy adya keśava 05_004_0004 aham asmi mahīpīṭhe nirdhanānāṁ śiromaṇiḥ 05_004=0004 kr̥ṣṇa uvāca 05_004_0005 sādhu sādhu mahāprājña sarvaśāstraviśārada 05_004_0006 yas tvaṁ vinayasaṁpanno vayas tvayy eva dr̥śyate 05_004_0007 tavādya vacasā tuṣye dadāmi kurunandana 05_004_0008 varaṁ vr̥ṇīṣva dāsye ’haṁ yat te manasi rocate 05_004=0008 vidura uvāca 05_004_0009 acalā keśave bhaktir mānasaṁ tvadgataṁ sadā 05_004_0010 dharme cintā kule janma dehi me madhusūdana 05_004_0011 mā matiḥ paradravyeṣu paradāreṣu mā matiḥ 05_004_0012 parāpavādinī jihvā mā bhūd deva kadā cana 05_004_0013 āsanaṁ sutasaṁkīrṇaṁ viprasaṁkīrṇamandiram 05_004_0014 hr̥dayaṁ śāstrasaṁkīrṇaṁ dehi me madhusūdana 05_004_0015 durbhikṣe cānnadātāhaṁ subhikṣe ca hiraṇyadaḥ 05_004_0016 āture ’haṁ bhayatrātā trīṇi kr̥ṣṇa bhavantu me 05_004_0017 satyaṁ śaucaṁ dayā dānaṁ bhaktiś caiva janārdane 05_004_0018 etān varān ahaṁ yāce yadi tuṣṭo ’si mādhava % S (T2 om. lines 12-17; G2 om. lines 6-9 and % 12-17) ins. after 5.92.11: K4 (om. lines 10-24), % after 421*: 05_005_0001 tasmai rathavaro yuktaḥ śuśubhe lokaviśrutaḥ 05_005_0002 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ 05_005_0003 sainyas tu śukapatrābhaḥ sugrīvaḥ kiṁśukaprabhaḥ 05_005_0004 meghapuṣpo meghavarṇaḥ pāṇḍaras tu balāhakaḥ 05_005_0005 dakṣiṇaṁ cāvahat sainyaḥ sugrīvaḥ savyato ’vahat 05_005_0006 pr̥ṣṭhavāhau tayor āstāṁ meghapuṣpabalāhakau 05_005_0007 viśvakarmakr̥tāpīḍā ratnajālavibhūṣitā 05_005_0008 āśritā vai rathe tasmin dhvajayaṣṭir aśobhata 05_005_0009 vainateyaḥ sthitas tasyāṁ prabhākaram iva spr̥śan 05_005_0010 tasya sattvavataḥ ketau bhujagārir aśobhata 05_005_0011 tasya kīrtimatas tena bhāsvareṇa virājatā 05_005_0012 śuśubhe syandanaśreṣṭhaḥ patagendreṇa ketunā 05_005_0013 rukmajālaiḥ patākābhiḥ sauvarṇena ca ketunā 05_005_0014 babhūva sa rathaśreṣṭhaḥ kālasūrya ivoditaḥ 05_005_0015 pakṣidhvajavitānaiś ca rukmajālakr̥tāntaraiḥ 05_005_0016 daṇḍamārgavibhāgaiś ca sukr̥tair viśvakarmaṇā 05_005_0017 pravālamaṇihemaiś ca muktāvaiḍūryabhūṣaṇaiḥ 05_005_0018 kiṅkiṇīśatasaṁghaiś ca vālajālakr̥tāntaraiḥ 05_005_0019 kārtasvaramayībhiś ca padminībhir alaṁkr̥taḥ 05_005_0020 śuśubhe syandanaśreṣṭhas tāpanīyaiś ca pādapaiḥ 05_005_0021 vyāghrasiṁhavarāhaiś ca govr̥ṣair mr̥gapakṣibhiḥ 05_005_0022 tārābhir bhāskaraiś cāpi vāraṇaiś ca hiraṇmayaiḥ 05_005_0023 vajrāṅkuśavimānaiś ca kūbarāvartasaṁdhiṣu 05_005_0024 samucchritamahānābhiḥ stanayitnumahāsvanaḥ % After 5.114.2, D8 ins.: 05_006_0001 pañcadīrghaṁ caturhrasvaṁ pañcasūkṣmaṁ ṣaḍunnatam 05_006_0002 saptaraktaṁ trivistīrṇaṁ trigambhīraṁ praśasyate 05_006_0003 pañcaiva dīrghā hanulocanāni 05_006_0004 bāhūrunāsāś ca sukhapradāni 05_006_0005 hrasvāni catvāri ca liṅgapr̥ṣṭhe 05_006_0006 grīvā ca jaṅghe ca hitapradāni 05_006_0007 sūkṣmāṇi pañca daśanāṅguliparvakeśās 05_006_0008 tvak caiva vai kararuhāś ca naduḥkhitānām 05_006_0009 vakṣo ’tha kaṅkṣānakhanāsikāsyam 05_006_0010 aṁsāntikaṁ ceti ṣaḍunnatāni 05_006_0011 netrāntapādakaratālvadharoṣṭhajihvā 05_006_0012 raktā nakhāś ca khalu sarvasukhāvahāni % [Lines 3-12 are a gloss on the preceding % 2 lines.] % After 5.128.17, T G ins.: 05_007_0001 yathā vārāṇasī dagdhā sāśvā sarathakuñjarā 05_007_0002 sānubandhas tu kr̥ṣṇena kāśīnām r̥ṣabho hataḥ 05_007_0003 tathā nāgapuraṁ dagdhvā śaṅkhacakragadādharaḥ 05_007_0004 svayaṁ kāleśvaro bhūtvā nāśayiṣyati kauravān 05_007_0005 pārijātaharaṁ hy enam ekaṁ yadusukhāvaham 05_007_0006 nābhyavartata saṁrabdho vr̥trahā vasubhiḥ saha 05_007_0007 prāpya nirmocane pāśān ṣaṭsahasrāṁs tarasvinaḥ 05_007_0008 hr̥tās te vāsudevena hy upasaṁkramya kauravān 05_007_0009 dvāram āsādya saubhasya vidhūya gadayā girim 05_007_0010 dyumatsenaḥ sahāmātyaḥ kr̥ṣṇena vinipātitaḥ 05_007_0011 śeṣavattvāt kurūṇāṁ tu dharmāpekṣī tathācyutaḥ 05_007_0012 kṣamate puṇḍarīkākṣaḥ śaktaḥ san pāpakarmaṇām 05_007_0013 ete hi yadi govindam icchanti saha rājabhiḥ 05_007_0014 adyaivātithayaḥ sarve bhaviṣyanti yamasya te 05_007_0015 yathā vāyos tr̥ṇāgrāṇi vaśaṁ yānti balīyasaḥ 05_007_0016 tathā cakrabhr̥taḥ sarve vaśam eṣyanti kauravāḥ % After 5.129.13, D8 ins.: 05_008_0001 dhr̥tarāṣṭrāya pradadau bhagavān divyacakṣuṣī 05_008_0002 dadarśa paramaṁ rūpaṁ dhr̥tarāṣṭro ’mbikāsutaḥ 05_008_0003 tato devāḥ sagandharvāḥ kiṁnarāś ca mahoragāḥ 05_008_0004 r̥ṣayaś ca mahābhāgā lokapālaiḥ samanvitāḥ 05_008_0005 praṇamya śirasā devaṁ tuṣṭuvuḥ prāñjali sthitāḥ 05_008_0006 krodhaṁ prabho saṁhara saṁhara svaṁ 05_008_0007 rūpaṁ ca yad darśitam ātmasaṁstham 05_008_0008 yāvat tv ime devagaṇaiḥ sametā 05_008_0009 lokāḥ samastā bhuvi nāśam īyuḥ 05_008_0010 tvaṁ ca kartā vikartā ca tvam eva parirakṣase 05_008_0011 tvayā vyāptam idaṁ sarvaṁ jagat sthāvarajaṅgamam 05_008_0012 kiyanmātrā mahīpālāḥ kiṁvīryāḥ kiṁparākramāḥ 05_008_0013 yeṣām arthe mahābāho divyaṁ rūpaṁ pradarśivān 05_008_0014 evam uccāritā vācaḥ saha devair vibhus tathā % After 5.157.5, K4 B Dn1 Ds D1.3.4.6-8.10 ins.: % The Fable of the Cat and the Mice 05_009_0001 jyeṣṭhaṁ tathaiva kaunteyaṁ brūyās tvaṁ vacanān mama 05_009_0002 bhrātr̥bhiḥ sahitaḥ sarvaiḥ somakaiś ca sakekayaiḥ 05_009_0003 kathaṁ vā dhārmiko bhūtvā tvam adharme manaḥ kr̥thāḥ 05_009_0004 ya icchasi jagat sarvaṁ naśyamānaṁ nr̥śaṁsavat 05_009_0005 abhayaṁ sarvabhūtebhyo dātā tvam iti me matiḥ 05_009_0006 śrūyate hi purā gītaḥ śloko ’yaṁ bharatarṣabha 05_009_0007 prahlādenātha bhadraṁ te hr̥te rājye tu daivataiḥ 05_009_0008 yasya dharmadhvajo nityaṁ surādhvaja ivocchritaḥ 05_009_0009 pracchannāni ca pāpāni baiḍālaṁ nāma tad vratam 05_009_0010 atra te vartayiṣyāmi ākhyānam idam uttamam 05_009_0011 kathitaṁ nāradeneha pitur mama narādhipa 05_009_0012 mārjāraḥ kila duṣṭātmā niśceṣṭaḥ sarvakarmasu 05_009_0013 ūrdhvabāhuḥ sthito rājan gaṅgātīre kadā cana 05_009_0014 sa vai kr̥tvā manaḥśuddhiṁ pratyayārthaṁ śarīriṇām 05_009_0015 karomi dharmam ity āha sarvān eva śarīriṇaḥ 05_009_0016 tasya kālena mahatā viśrambhaṁ jagmur aṇḍajāḥ 05_009_0017 sametya ca praśaṁsanti mārjāraṁ taṁ viśāṁ pate 05_009_0018 pūjyamānas tu taiḥ sarvaiḥ pakṣibhiḥ pakṣibhojanaḥ 05_009_0019 ātmakāryaṁ kr̥taṁ mene caryāyāś ca kr̥taṁ phalam 05_009_0020 atha dīrghasya kālasya taṁ deśaṁ mūṣikā yayuḥ 05_009_0021 dadr̥śus taṁ ca te tatra dhārmikaṁ vratacāriṇam 05_009_0022 kāryeṇa mahatā yuktaṁ dambhayuktena bhārata 05_009_0023 teṣāṁ matir iyaṁ rājann āsīt tatra viniścaye 05_009_0024 bahumitrā vayaṁ sarve teṣāṁ no mātulo hy ayam 05_009_0025 rakṣāṁ karotu satataṁ vr̥ddhabālasya sarvaśaḥ 05_009_0026 upagamya tu te sarve biḍālam idam abruvan 05_009_0027 bhavatprasādād icchāmaś cartuṁ caiva yathāsukham 05_009_0028 bhavān no gatir avyagrā bhavān naḥ paramaḥ suhr̥t 05_009_0029 te vayaṁ sahitāḥ sarve bhavantaṁ śaraṇaṁ gatāḥ 05_009_0030 bhavān dharmaparo nityaṁ bhavān dharme vyavasthitaḥ 05_009_0031 sa no rakṣa mahāprajña tridaśān iva vajrabhr̥t 05_009_0032 evam uktas tu taiḥ sarvair mūṣikaiḥ sa viśāṁ pate 05_009_0033 pratyuvāca tataḥ sarvān mūṣikān mūṣikāntakr̥t 05_009_0034 dvayor yogaṁ na paśyāmi tapaso rakṣaṇasya ca 05_009_0035 avaśyaṁ tu mayā kāryaṁ vacanaṁ bhavatāṁ hitam 05_009_0036 yuṣmābhir api kartavyaṁ vacanaṁ mama nityaśaḥ 05_009_0037 tapasāsmi pariśrānto dr̥ḍhaṁ niyamam āsthitaḥ 05_009_0038 na cāpi gamane śaktiṁ kāṁ cit paśyāmi cintayan 05_009_0039 so ’smi neyaḥ sadā tātā nadīkūlam itaḥ sukham 05_009_0040 tatheti taṁ pratijñāya mūṣikā bharatarṣabha 05_009_0041 vr̥ddhabālam atho sarve mārjārāya nyavedayan 05_009_0042 tataḥ sa pāpo duṣṭātmā mūṣikān atha bhakṣayan 05_009_0043 pīvaraś ca suvarṇaś ca dr̥ḍhabandhaś ca jāyate 05_009_0044 mūṣikāṇāṁ gaṇaś cātra bhr̥śaṁ saṁkṣīyate ’tha saḥ 05_009_0045 mārjāro vardhate cāpi tejobalasamanvitaḥ 05_009_0046 tatas te mūṣikāḥ sarve sametyānyonyam abruvan 05_009_0047 mātulo vardhate nityaṁ vayaṁ kṣīyāmahe bhr̥śam 05_009_0048 tataḥ prājñatamaḥ kaś ciḍ ḍiṇḍiko nāma mūṣikaḥ 05_009_0049 abravīd vacanaṁ rājan mūṣikāṇāṁ mahāgaṇam 05_009_0050 gacchatāṁ vo nadītīraṁ sahitānāṁ viśeṣataḥ 05_009_0051 pr̥ṣṭhato ’haṁ gamiṣyāmi sahaiva mātulena tu 05_009_0052 sādhu sādhv iti te sarve pūjayāṁ cakrire tadā 05_009_0053 cakruś caiva yathānyāyaṁ ḍiṇḍikasya vaco ’rthavat 05_009_0054 avijñānāt tataḥ so ’tha ḍiṇḍikaṁ hy upabhuktavān 05_009_0055 tatas te sahitāḥ sarve mantrayām āsur añjasā 05_009_0056 tatra vr̥ddhatamaḥ kaś cit koliko nāma mūṣikaḥ 05_009_0057 abravīd vacanaṁ rājañ jñātimadhye yathātatham 05_009_0058 na mātulo dharmakāmaś chadmamātraṁ kr̥tā śikhā 05_009_0059 na mūlaphalabhakṣasya viṣṭhā bhavati lomaśā 05_009_0060 asya gātrāṇi vardhante gaṇaś ca parihīyate 05_009_0061 adya saptāṣṭadivasān ḍiṇḍiko ’pi na dr̥śyate 05_009_0062 etac chrutvā vacaḥ sarve mūṣikā vipradudruvuḥ 05_009_0063 biḍālo ’pi sa duṣṭātmā jagāmaiva yathāgatam 05_009_0064 tathā tvam api duṣṭātman baiḍālaṁ vratam āsthitaḥ 05_009_0065 carasi jñātiṣu sadā biḍālo mūṣikeṣv iva 05_009_0066 anyathā kila te vākyam anyathā karma dr̥śyate 05_009_0067 dambhanārthāya lokasya vedāś copaśamaś ca te 05_009_0068 tyaktvā chadma tv idaṁ rājan kṣatradharmaṁ samāśritaḥ 05_009_0069 kuru kāryāṇi sarvāṇi dharmiṣṭho ’si nararṣabha 05_009_0070 bāhuvīryeṇa pr̥thivīṁ labdhvā bharatasattama 05_009_0071 dehi dānaṁ dvijātibhyaḥ pitr̥bhyaś ca yathocitam 05_009_0072 kliṣṭāyā varṣapūgāṁś ca mātur mātr̥hite sthitaḥ 05_009_0073 pramārjāśru raṇe jitvā saṁmānaṁ param āvaha 05_009_0074 pañca grāmā vr̥tā yatnān nāsmābhir apavarjitāḥ 05_009_0075 yudhyāmahe kathaṁ saṁkhye kopayema ca pāṇḍavān 05_009_0076 tvatkr̥te duṣṭabhāvasya saṁtyāgo vidurasya ca 05_009_0077 jātuṣe ca gr̥he dāhaṁ smara taṁ puruṣo bhava 05_009_0078 yac ca kr̥ṣṇam avocas tvam āyāntaṁ kurusaṁsadi 05_009_0079 ayam asmi sthito rājañ śamāya samarāya ca 05_009_0080 tasyāyam āgataḥ kālaḥ samarasya narādhipa 05_009_0081 etad arthaṁ mayā sarvaṁ kr̥tam etad yudhiṣṭhira 05_009_0082 kiṁ nu yuddhāt paraṁ lābhaṁ kṣatriyo bahu manyate 05_009_0083 kiṁ ca tvaṁ kṣatriyakule jātaḥ saṁprathito bhuvi 05_009_0084 droṇād astrāṇi saṁprāpya kr̥pāc ca bharatarṣabha 05_009_0085 tulyayonau samabale vāsudevaṁ samāśritaḥ 05_009_0086 brūyās tvaṁ vāsudevaṁ ca pāṇḍavānāṁ samīpataḥ 05_009_0087 ātmārthaṁ pāṇḍavārthaṁ ca yatto māṁ pratiyodhaya 05_009_0088 sabhāmadhye ca yad rūpaṁ māyayā kr̥tavān asi 05_009_0089 tat tathaiva punaḥ kr̥tvā sārjuno mām abhidrava 05_009_0090 indrajālaṁ ca māyāṁ vai kuhakā vāpi bhīṣaṇā 05_009_0091 āttaśastrasya saṁgrāme vahanti pratigarjanāḥ 05_009_0092 vayam apy utsahema dyāṁ khaṁ ca gacchema māyayā 05_009_0093 rasātalaṁ viśā ’mopi aindraṁ vā puram eva tu 05_009_0094 darśayema ca rūpāṇi svaśarīre bahūny api 05_009_0095 na tu paryāyataḥ siddhir buddhim āpnoti mānuṣīm 05_009_0096 manasaiva hi bhūtāni dhātaiva kurute vaśe 05_009_0097 yad bravīṣi ca vārṣṇeya dhārtarāṣṭrān ahaṁ raṇe 05_009_0098 ghātayitvā pradāsyāmi pārthebhyo rājyam uttamam 05_009_0099 ācacakṣe ca me sarvaṁ saṁjayas tava bhāṣitam 05_009_0100 maddvitīyena pārthena vairaṁ vaḥ savyasācinā 05_009_0101 sa satyasaṁgaro bhūtvā pāṇḍavārthe parākramī 05_009_0102 yudhyasvādya raṇe yattaḥ paśyāmaḥ puruṣo bhava 05_009_0103 yas tu śatrum abhijñāya śuddhaṁ pauruṣam āsthitaḥ 05_009_0104 karoti dviṣatāṁ śokaṁ sa jīvati sujīvitam 05_009_0105 akasmāc caiva te kr̥ṣṇa khyātaṁ loke mahad yaśaḥ 05_009_0106 adyedānīṁ vijānīmaḥ santi ṣaṇḍhāḥ saśr̥ṅgakāḥ 05_009_0107 madvidho nāpi nr̥patis tvayi yuktaḥ kathaṁ cana 05_009_0108 sannāhaṁ saṁyuge kartuṁ kaṁsabhr̥tye viśeṣataḥ % which is followed by 5.157.16. % [For the fable, cf. Biḷāra-jātaka (ed. Fausboll, % vol. 1, pp. 460-61), presenting a jackal (unaccount- % ably substituted for the cat), which similarly % pretends asceticism to beguile a troop of rats.] % After 5.157.17 (which is transposed), K4 B % Dn1 Ds D1 (om. lines 1-6). 3.4.6-8.10 ins.: 05_010_0001 yad bravīṣi ca kaunteya dhārtarāṣṭrān ahaṁ raṇe 05_010_0002 nihaniṣyāmi tarasā tasya kālo ’yam āgataḥ 05_010_0003 tvaṁ hi bhojye puraskāryo bhakṣye peye ca bhārata 05_010_0004 kva yuddhaṁ kva ca bhoktavyaṁ yudhyasva puruṣo bhava 05_010_0005 śayiṣyase hato bhūmau gadām āliṅgya bhārata 05_010_0006 tad vr̥thā ca sabhāmadhye valgitaṁ te vr̥kodara 05_010_0007 ulūka nakulaṁ brūhi vacanān mama bhārata 05_010_0008 yudhyasvādya sthiro bhūtva paśyāmas tava pauruṣam 05_010_0009 yudhiṣṭhirānurāgaṁ ca dveṣaṁ ca mayi bhārata 05_010_0010 kr̥ṣṇāyāś ca parikleśaṁ smaredānīṁ yathātatham 05_010_0011 brūyās tvaṁ sahadevaṁ ca rājamadhye vaco mama 05_010_0012 yudhyedānīṁ raṇe yattaḥ kleśān smara ca pāṇḍava 05_010_0013 virāṭadrupadau cobhau brūyās tvaṁ vacanān mama 05_010_0014 na dr̥ṣṭapūrvā bhartāro bhr̥tyair api mahāguṇaiḥ 05_010_0015 tathārthapatibhir bhr̥tyā yataḥ sr̥ṣṭāḥ prajās tataḥ 05_010_0016 aślāghyo ’yaṁ narapatir yuvayor iti cāgatam 05_010_0017 te yūyaṁ saṁhatā bhūtvā tadvadhārthaṁ mamāpi ca 05_010_0018 ātmārthaṁ pāṇḍavārthaṁ ca prayudhyadhvaṁ mayā saha 05_010_0019 dhr̥ṣṭadyumnaṁ ca pāñcālyaṁ brūyās tvaṁ vacanān mama 05_010_0020 eṣa te samayaḥ prāpto labdhavyaś ca tvayāpi saḥ 05_010_0021 droṇam āsādya samare jñāsyase hitam uttamam 05_010_0022 yudhyasva sasuhr̥t pāpaṁ kuru karma suduṣkaram 05_010_0023 śikhaṇḍinam atho brūhi ulūka vacanān mama 05_010_0024 strīti matvā mahābāhur na haniṣyati kauravaḥ 05_010_0025 gāṅgeyo dhanvināṁ śreṣṭho yudhyedānīṁ sunirbhayam 05_010_0026 kuru karma raṇe yattaḥ paśyāmaḥ pauruṣaṁ tava 05_010_0027 evam uktvā tato rājā prahasyolūkam abravīt 05_010_0028 dhanaṁjayaṁ punar brūhi vāsudevasya śr̥ṇvataḥ % After 5.157.18 (which is a variant of 5.158 % 11), K4 B Dn1 Ds D6.8.10 read for the first time % 5.158.12-41 (with v.l. and ins.), repeating the % passage in its proper place: 05_011_0001 asamāgamya bhīṣmeṇa saṁyuge kiṁ vikatthase 05_011_0002 ārurukṣur yathā mandaḥ parvataṁ gandhamādanam 05_011_0003 evaṁ katthasi kaunteya akatthan puruṣo bhava 05_011_0004 sūtaputraṁ sudurdharṣaṁ śalyaṁ ca balināṁ varam 05_011_0005 droṇaṁ ca balināṁ śreṣṭhaṁ śacīpatisamaṁ yudhi 05_011_0006 ajitvā saṁyuge pārtha rājyaṁ katham ihecchasi 05_011_0007 brāhme dhanuṣi cācāryaṁ vedayor antagaṁ dvayoḥ 05_011_0008 yudhi dhuryam avikṣobhyam anīkacaram acyutam 05_011_0009 droṇaṁ mahādyutiṁ pārtha jetum icchasi tan mr̥ṣā 05_011_0010 na hi śuśruma vātena merum unmathitaṁ girim 05_011_0011 anilo vā vahen meruṁ dyaur vāpi nipaten mahīm 05_011_0012 yugaṁ vā parivarteta yady evaṁ syād yathāttha mām 05_011_0013 ko hy asti jīvitākāṅkṣī prāpyemam arimardanam 05_011_0014 pārtho vā itaro vāpi ko ’nyaḥ svasti gr̥hān vrajet 05_011_0015 katham ābhyām abhidhyātaḥ saṁspr̥ṣṭo dāruṇena vā 05_011_0016 raṇe jīvan pramucyeta padā bhūmim upaspr̥śan 05_011_0017 kiṁ darduraḥ kūpaśayo yathemāṁ 05_011_0018 na budhyase rājacamūṁ sametām 05_011_0019 durādharṣāṁ devacamūprakāśāṁ 05_011_0020 guptāṁ narendrais tridaśair iva dyām 05_011_0021 prācyaiḥ pratīcyair atha dākṣiṇātyair 05_011_0022 udīcyakāmbojaśakaiḥ khaśaiś ca 05_011_0023 śālvaiḥ samatsyaiḥ kurumadhyadeśyair 05_011_0024 mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ 05_011_0025 nānājanaughaṁ yudhi saṁpravr̥ddhaṁ 05_011_0026 gāṅgaṁ yathā vegam apāraṇīyam 05_011_0027 māṁ ca sthitaṁ nāgabalasya madhye 05_011_0028 yuyutsase manda kim alpabuddhe 05_011_0029 akṣayyāv iṣudhī caiva agnidattaṁ ca te ratham 05_011_0030 jānīmo hi raṇe pārtha ketuṁ divyaṁ ca bhārata 05_011_0031 akatthamāno yudhyasva katthase ’rjuna kiṁ bahu 05_011_0032 paryāyāt siddhir etasya naitat sidhyati katthanāt 05_011_0033 yadīdaṁ katthanāl loke sidhyet karma dhanaṁjaya 05_011_0034 sarve bhaveyuḥ siddhārthāḥ katthane ko hi durgataḥ 05_011_0035 jānāmi te vāsudevaṁ sahāyaṁ 05_011_0036 jānāmi te gāṇḍivaṁ tālamātram 05_011_0037 jānāmy ahaṁ tvādr̥śo nāsti yoddhā 05_011_0038 jānānas te rājyam etad dharāmi 05_011_0039 na tu paryāyadharmeṇa siddhiṁ prāpnoti mānavaḥ 05_011_0040 manasaivānukūlāni dhātaiva kurute vaśe 05_011_0041 trayodaśa samā bhuktaṁ rājyaṁ vilapatas tava 05_011_0042 bhūyaś caiva praśāsiṣye tvāṁ nihatya sabāndhavam 05_011_0043 kva tadā gāṇḍivaṁ te ’bhūd yat tvaṁ dāsapaṇair jitaḥ 05_011_0044 kva tadā bhīmasenasya balam āsīc ca phalguna 05_011_0045 sagadād bhīmasenād vā phālgunād vā sagāṇḍivāt 05_011_0046 na vai mokṣas tadā yo ’bhūd vinā kr̥ṣṇām aninditām 05_011_0047 sā vo dāsye samāpannān mocayām āsa pārṣatī 05_011_0048 amānuṣyaṁ samāpannān dāsakarmaṇy avasthitān 05_011_0049 avocaṁ yat ṣaṇḍhatilān ahaṁ vas tathyam eva tat 05_011_0050 dhr̥tā hi veṇī pārthena virāṭanagare tadā 05_011_0051 sūdakarmaṇi viśrāntaṁ virāṭasya mahānase 05_011_0052 bhīmasenena kaunteya yat tu tan mama pauruṣam 05_011_0053 evam eva sadā daṇḍaṁ kṣatriyāḥ kṣatriye dadhuḥ 05_011_0054 veṇīṁ kr̥tvā ṣaṇḍhaveṣaḥ kanyāṁ nartitavān asi 05_011_0055 na bhayād vāsudevasya na cāpi tava phālguna 05_011_0056 rājyaṁ pratipradāsyāmi yudhyasva sahakeśavaḥ 05_011_0057 na māyā hīndrajālaṁ vā kuhakā vāpi bhīṣaṇāḥ 05_011_0058 vyāttaśastrasya saṁgrāme vahanti pratigarjanāḥ 05_011_0059 vāsudevasahasraṁ vā phālgunānāṁ śatāni vā 05_011_0060 āsādya mām amogheṣuṁ draviṣyanti diśo daśa 05_011_0061 saṁyugaṁ gaccha bhīṣmeṇa bhindhi vā śirasā girim 05_011_0062 tarasva vā mahāgādhaṁ bāhubhyāṁ puruṣodadhim 05_011_0063 śāradvatamahāmīnaṁ saumadattitimiṁgilam 05_011_0064 bhīṣmavegam aparyantaṁ droṇagrāhadurāsadam 05_011_0065 karṇaśalyajhaṣāvartaṁ kāmbojavaḍavāmukham 05_011_0066 duḥśāsanaughaṁ śalaśalyamatsyaṁ 05_011_0067 suṣeṇacitrāyudhanāganakram 05_011_0068 jayadrathādriṁ purumitragādhaṁ 05_011_0069 durmarṣaṇodaṁ śakuniprapātam 05_011_0070 śastraugham akṣayyam abhipravr̥ddhaṁ 05_011_0071 yadāvagāhya śramanaṣṭacetāḥ 05_011_0072 bhaviṣyasi tvaṁ hatasarvabāndhavas 05_011_0073 tadā manas te paritāpam eṣyati 05_011_0074 tadā manas te tridivādivāśucer 05_011_0075 nivartitā pārtha mahīpraśāsanāt 05_011_0076 praśāmya rājyaṁ hi sudurlabhaṁ tvayā 05_011_0077 bubhūṣitaḥ svarga ivātapasvinā 05_011=0077 Colophon. % After 5.159.6, K4 B Dn1 Ds D3.4.6-8.10 ins.: 05_012_0001 evam uktvā mahābāhuḥ keśavo rājasattama 05_012_0002 punar eva mahāprājñaṁ yudhiṣṭhiram udaikṣata 05_012_0003 sr̥ñjayānāṁ ca sarveṣāṁ kr̥ṣṇasya ca yaśasvinaḥ 05_012_0004 drupadasya saputrasya virāṭasya ca saṁnidhau 05_012_0005 bhūmipānāṁ ca sarveṣāṁ madhye vākyaṁ jagāda ha 05_012_0006 ulūko ’py arjunaṁ bhūyo yathoktaṁ vākyam abravīt 05_012_0007 āśīviṣam iva kruddhaṁ tudan vākyaśalākayā 05_012_0008 kr̥ṣṇādīṁś caiva tān sarvān yathoktaṁ vākyam abravīt 05_012_0009 ulūkasya tu tad vākyaṁ pāpaṁ dāruṇam īritam 05_012_0010 śrutvā vicukṣubhe pārtho lalāṭaṁ cāpy amārjayat 05_012_0011 tad avasthaṁ tadā dr̥ṣṭvā pārthaṁ sā samitir nr̥pa 05_012_0012 nāmr̥ṣyanta mahārāja pāṇḍavānāṁ mahārathāḥ 05_012_0013 adhikṣepeṇa kr̥ṣṇasya pārthasya ca mahātmanaḥ 05_012_0014 śrutvā te puruṣavyāghrāḥ krodhāj jajvalur acyutāḥ 05_012_0015 dhr̥ṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ 05_012_0016 kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ 05_012_0017 draupadeyābhimanyuś ca dhr̥ṣṭaketuś ca pārthivaḥ 05_012_0018 bhīmasenaś ca vikrānto yamajau ca mahārathau 05_012_0019 utpetur āsanāt sarve krodhasaṁraktalocanāḥ 05_012_0020 bāhūn pragr̥hya rucirān raktacandanarūṣitān 05_012_0021 aṅgadaiḥ pārihāryaiś ca keyūraiś ca vibhūṣitān 05_012_0022 dantān danteṣu niṣpiṣya sr̥kkiṇī parilelihan 05_012_0023 teṣām ākārabhāvajñaḥ kuntīputro vr̥kodaraḥ 05_012_0024 udatiṣṭhat sa vegena krodhena prajvalann iva 05_012_0025 udvr̥tya sahasā netre dantān kaṭakaṭāyya ca 05_012_0026 hastaṁ hastena niṣpiṣya ulūkaṁ vākyam abravīt 05_012_0027 aśaktānām ivāsmākaṁ protsāhananimittakam 05_012_0028 śrutaṁ te vacanaṁ mūrkha yat tvāṁ duryodhano ’bravīt 05_012_0029 tan me kathayato manda śruṇu vākyaṁ durāsadam 05_012_0030 sarvakṣatrasya madhye tvaṁ yad vakṣyasi suyodhanam 05_012_0031 śr̥ṇvataḥ sūtaputrasya pituś ca tvaṁ durātmanaḥ 05_012_0032 asmābhiḥ prītikāmais tu bhrātur jyeṣṭhasya nityaśaḥ 05_012_0033 marṣitaṁ te durācāra tat tvaṁ na bahu manyase 05_012_0034 preṣitaś ca hr̥ṣīkeśaḥ śamākāṅkṣī kurūn prati 05_012_0035 kulasya hitakāmena dharmarājena dhīmatā 05_012_0036 tvaṁ kālacodito nūnaṁ gantukāmo yamakṣayam 05_012_0037 gacchasvāhavam asmābhis tac ca śvo bhavitā dhruvam 05_012_0038 mayāpi ca pratijñāto vadhaḥ sabhrātr̥kasya te 05_012_0039 sa tathā bhavitā pāpa nātra kāryā vicāraṇā 05_012_0040 velām atikramet sadyaḥ sāgaro varuṇālayaḥ 05_012_0041 parvatāś ca viśīryeyur mayoktaṁ na mr̥ṣā bhavet 05_012_0042 sahāyas te yadi yamaḥ kubero rudra eva vā 05_012_0043 yathāpratijñaṁ durbuddhe prakariṣyanti pāṇḍavāḥ 05_012_0044 duḥśāsanasya rudhiraṁ pātā cāsmi yathepsitam 05_012_0045 yaś ceha pratisaṁrabdhaḥ kṣatriyo mābhiyāsyati 05_012_0046 api bhīṣmaṁ puraskr̥tya taṁ neṣyāmi yamakṣayam 05_012_0047 yac caitad uktaṁ vacanaṁ mayā kṣatrasya saṁsadi 05_012_0048 yathaitad bhavitā satyaṁ tathaivātmānam ālabhe 05_012_0049 bhīmasenavacaḥ śrutvā sahadevo ’py amarṣaṇaḥ 05_012_0050 krodhasaṁraktanayanas tato vākyam uvāca ha 05_012_0051 śauṭīraśūrasadr̥śam anīkajanasaṁsadi 05_012_0052 śr̥ṇu pāpa vaco mahyaṁ yad vācyo hi pitā tvayā 05_012_0053 nāsmākaṁ bhavitā bhedaḥ kadā cit kurubhiḥ saha 05_012_0054 dhr̥tarāṣṭrasya saṁbandho yadi na syāt tvayā saha 05_012_0055 tvaṁ tu lokavināśāya dhr̥tarāṣṭrakulasya ca 05_012_0056 utpanno vairapuruṣaḥ svakulaghnaś ca pāpakr̥t 05_012_0057 janmaprabhr̥ti cāsmākaṁ pitā te pāpapūruṣaḥ 05_012_0058 ahitāni nr̥śaṁsāni nityaśaḥ kartum icchati 05_012_0059 tasya vairānuṣaṅgasya gantāsmy antaṁ sudurgamam 05_012_0060 aham ādau nihatya tvāṁ śakuneḥ saṁprapaśyataḥ 05_012_0061 tato ’smi śakuniṁ hantā miṣatāṁ sarvadhanvinām 05_012_0062 bhīmasya vacanaṁ śrutvā sahadevasya cobhayoḥ 05_012_0063 uvāca phālguno vākyaṁ bhīmasenaṁ smayann iva 05_012_0064 bhīmasena na te santi yeṣāṁ vairaṁ tvayā saha 05_012_0065 mandā gr̥heṣu sukhino mr̥tyupāśavaśaṁ gatāḥ 05_012_0066 ulūkaś ca na te vācyaḥ paruṣaṁ puruṣottama 05_012_0067 dūtāḥ kim aparādhyante yathoktasyānubhāṣiṇaḥ 05_012_0068 evam uktvā mahābāhuṁ bhīmaṁ bhīmaparākramam 05_012_0069 dhr̥ṣṭadyumnamukhān vīrān suhr̥daḥ samabhāṣata 05_012_0070 śrutaṁ vas tasya pāpasya dhārtarāṣṭrasya bhāṣitam 05_012_0071 kutsanā vāsudevasya mama caiva viśeṣataḥ 05_012_0072 śrutvā bhavantaḥ saṁrabdhā asmākaṁ hitakāmyayā 05_012_0073 prabhāvād vāsudevasya bhavatāṁ ca prayatnataḥ 05_012_0074 samagraṁ pārthivaṁ kṣatraṁ sarvaṁ na gaṇayāmy aham 05_012_0075 bhavadbhiḥ samanujñāto vākyam asya yad uttaram 05_012_0076 ulūke prāpayiṣyāmi yad vakṣyāmi suyodhanam 05_012_0077 śvobhūte katthitasyāsya prativākyaṁ camūmukhe 05_012_0078 gāṇḍīvenābhidhāsyāmi klībā hi vacanottarāḥ 05_012_0079 tatas te pārthivāḥ sarve praśaśaṁsur dhanaṁjayam 05_012_0080 tena vākyopacāreṇa vismitā rājasattamāḥ 05_012_0081 anunīya ca tān sarvān yathāmānyaṁ yathāvayaḥ 05_012_0082 dharmarājas tadā vākyaṁ tat prāpyaṁ pratyabhāṣata 05_012_0083 ātmānam avamanvāno na hi syāt pārthivottamaḥ 05_012_0084 tatrottaraṁ pravakṣyāmi tava śuśrūṣaṇe rataḥ 05_012_0085 ulūkaṁ bharataśreṣṭha sāmapūrvam athorjitam 05_012_0086 duryodhanasya tad vākyaṁ niśamya bharatarṣabha 05_012_0087 atilohitanetrābhyām āśīviṣa iva śvasan 05_012_0088 smayamāna iva krodhāt sr̥kkiṇī parisaṁlihan 05_012_0089 janārdanam abhiprekṣya bhrātr̥̄ṁś caivedam abravīt 05_012_0090 abhyabhāṣata kaitavyaṁ pragr̥hya vipulaṁ bhujam 05_012_0091 ulūka gaccha kaitavya brūhi tāta suyodhanam 05_012_0092 kr̥taghnaṁ vairapuruṣaṁ durmatiṁ kulapāṁsanam 05_012_0093 pāṇḍaveṣu sadā pāpa nityaṁ jihmaṁ pravartase 05_012_0094 svavīryād yaḥ parākramya pāpa āhvayate parān 05_012_0095 abhītaḥ pūrayan vākyam eṣa vai kṣatriyaḥ pumān 05_012_0096 sa pāpa kṣatriyo bhūtvā asmān āhūya saṁyuge 05_012_0097 mānyāmānyān puraskr̥tya yuddhaṁ mā gāḥ kulādhama 05_012_0098 ātmavīryaṁ samāśritya bhr̥tyavīryaṁ ca kaurava 05_012_0099 āhvayasva raṇe pārthān sarvathā kṣatriyo bhava 05_012_0100 paravīryaṁ samāśritya yaḥ samāhvayate parān 05_012_0101 aśaktaḥ svayam ādātum etad eva napuṁsakam 05_012_0102 yas tvaṁ pareṣāṁ vīryeṇa ātmānaṁ bahu manyase 05_012_0103 katham evam aśaktas tvam asmān samabhigarjasi % After 5.160.23, K4 B Dn1 Ds D3.6-8.10 ins.: 05_013_0001 yudhiṣṭhiro ’pi kaitavyam ulūkam idam abravīt 05_013_0002 ulūka madvaco brūhi gatvā tāta suyodhanam 05_013_0003 svena vr̥ttena me vr̥ttaṁ nādhigantuṁ tvam arhasi 05_013_0004 ubhayor antaraṁ veda sūnr̥tānr̥tayor api 05_013_0005 na cāhaṁ kāmaye pāpam api kīṭapipīlayoḥ 05_013_0006 kiṁ punar jñātiṣu vadhaṁ kāmayeyaṁ kathaṁ cana 05_013_0007 etadarthaṁ mayā tāta pañca grāmā vr̥tāḥ purā 05_013_0008 kathaṁ tava sudurbuddhe na prekṣe vyasanaṁ mahat 05_013_0009 sa tvaṁ kāmaparītātmā mūḍhabhāvāc ca katthase 05_013_0010 tathaiva vāsudevasya na gr̥hṇāsi hitaṁ vacaḥ 05_013_0011 kiṁ cedānīṁ bahūktena yudhyasva saha bāndhavaiḥ 05_013_0012 mama vipriyakartāraṁ kaitavya brūhi kauravam 05_013_0013 śrutaṁ vākyaṁ gr̥hīto ’rtho mataṁ yat te tathāstu tat 05_013_0014 bhīmasenas tato vākyaṁ bhūya āha nr̥pātmajam 05_013_0015 ulūka madvaco brūhi durmatiṁ pāpapūruṣam 05_013_0016 śaṭhaṁ naikr̥tikaṁ pāpaṁ durācāraṁ suyodhanam 05_013_0017 gr̥dhrodare vā vastavyaṁ pure vā nāgasāhvaye 05_013_0018 pratijñātaṁ mayā yac ca sabhāmadhye narādhama 05_013_0019 kartāhaṁ tad vacaḥ satyaṁ satyenaiva śapāmi te 05_013_0020 duḥśāsanasya rudhiraṁ hatvā pāsyāmy ahaṁ mr̥dhe 05_013_0021 sakthinī tava bhaṅktvaiva hatvā hi tava sodarān 05_013_0022 sarveṣāṁ dhārtarāṣṭrāṇām ahaṁ mr̥tyuḥ suyodhana 05_013_0023 sarveṣāṁ rājaputrāṇām abhimanyur asaṁśayam 05_013_0024 karmaṇā toṣayiṣyāmi bhūyaś caiva vacaḥ śr̥ṇu 05_013_0025 hatvā suyodhana tvāṁ vai sahitaṁ sarvasodaraiḥ 05_013_0026 ākramiṣye padā mūrdhni dharmarājasya paśyataḥ 05_013_0027 nakulas tu tato vākyam idam āha mahīpate 05_013_0028 ulūka brūhi kauravyaṁ dhārtarāṣṭraṁ suyodhanam 05_013_0029 śrutaṁ te gadato vākyaṁ sarvam eva yathātatham 05_013_0030 tathā kartāsmi kauravya yathā tvam anuśāsi mām 05_013_0031 sahadevo ’pi nr̥pate idam āha vaco ’rthavat 05_013_0032 suyodhana matir yā te vr̥thaiṣā te bhaviṣyati 05_013_0033 śociṣyase mahārāja saputrajñātibāndhavaḥ 05_013_0034 imaṁ ca kleśam asmākaṁ hr̥ṣṭo yat tvaṁ nikatthase 05_013_0035 virāṭadrupadau vr̥ddhāv ulūkam idam ūcatuḥ 05_013_0036 dāsabhāvaṁ niyaccheva sādhor iti matiḥ sadā 05_013_0037 tau ca dāsāv adāsau vā pauruṣaṁ yasya yādr̥śam 05_013_0038 śikhaṇḍī tu tato vākyam ulūkam idam abravīt 05_013_0039 vaktavyo bhavatā rājā pāpeṣv abhirataḥ sadā 05_013_0040 paśya tvaṁ māṁ raṇe rājan kurvāṇaṁ karma dāruṇam 05_013_0041 yasya vīryaṁ samāsādya manyase vijayaṁ yudhi 05_013_0042 tam ahaṁ pātayiṣyāmi rathāt tava pitāmaham 05_013_0043 ahaṁ bhīṣmavadhāt sr̥ṣṭo nūnaṁ dhātrā mahātmanā 05_013_0044 so ’haṁ bhīṣmaṁ haniṣyāmi miṣatāṁ sarvadhanvinām 05_013_0045 dhr̥ṣṭadyumno ’pi kaitavyam ulūkam idam abravīt 05_013_0046 suyodhano mama vaco vaktavyo nr̥pateḥ sutaḥ 05_013_0047 ahaṁ droṇaṁ haniṣyāmi sagaṇaṁ sahabāndhavam 05_013_0048 kartā cāhaṁ tathā karma yathā nānyaḥ kariṣyati 05_013_0049 tam abravīd dharmarājaḥ kāruṇyārthaṁ vaco mahat 05_013_0050 nāhaṁ jñātivadhaṁ rājan kāmayeyaṁ kathaṁ cana 05_013_0051 tavaiva doṣād durbuddhe sarvam etat tv anāvr̥tam 05_013_0052 avaśyaṁ ca mayā kāryaṁ sarveṣāṁ caritaṁ mahat 05_013_0053 sa gaccha māciraṁ tāta ulūka yadi manyase 05_013_0054 iha vā tiṣṭha bhadraṁ te vayaṁ hi tava bāndhavāḥ 05_013_0055 ulūkas tu tato rājan dharmaputraṁ yudhiṣṭhiram 05_013_0056 āmantrya prayayau tatra yatra rājā suyodhanaḥ 05_013_0057 ulūkas tata āgamya duryodhanam amarṣaṇam 05_013_0058 arjunasya samādeśaṁ yathoktaṁ sarvam abravīt 05_013_0059 vāsudevasya bhīmasya dharmarājasya pauruṣam 05_013_0060 nakulasya virāṭasya drupadasya ca bhārata 05_013_0061 sahadevasya ca vaco dhr̥ṣṭadyumnaśikhaṇḍinoḥ % After 5.197.19cd, N ins.: 05_014_0001 cekitānaḥ svasainyena mahatā pārthivarṣabha 05_014_0002 dhr̥ṣṭaketuś ca cedīnāṁ praṇetā pārthivo yayau 05_014_0003 sātyakiś ca maheṣvāso vr̥ṣṇīnāṁ pravaro rathaḥ 05_014_0004 vr̥taḥ śatasahasreṇa rathānāṁ praṇudan balī 05_014_0005 kṣatradevabrahmadevau rathasthau puruṣarṣabhau 05_014_0006 jaghanaṁ pālayantau ca pr̥ṣṭhato ’nuprajagmatuḥ 05_014_0007 śakaṭāpaṇaveśāś ca yānaṁ yugyaṁ ca sarvaśaḥ 05_014_0008 tatra nāgasahasrāṇi hayānām ayutāni ca 05_014_0009 phalgu sarvaṁ kalatraṁ ca yat kiṁ cit kr̥śadurbalam 05_014_0010 kośasaṁcayavāhāṁś ca koṣṭhāgāraṁ tathaiva ca 05_014_0011 gajānīkena saṁgr̥hya śanaiḥ prāyād yudhiṣṭhiraḥ 05_014_0012 tam anvayāt satyadhr̥tiḥ saucittir yuddhadurmadaḥ 05_014_0013 śreṇimān vasudānaś ca putraḥ kāśyasya vā vibhuḥ 05_014_0014 rathā viṁśatisāhasrā ye teṣām anuyāyinaḥ 05_014_0015 hayānāṁ caiva koṭyaś ca mahatāṁ kiṅkiṇīkinām 05_014_0016 gajā viṁśatisāhasrā īṣādantāḥ prahāriṇaḥ 05_014_0017 kulīnā bhinnakaraṭā meghā iva visarpiṇaḥ 05_014_0018 ṣaṣṭir nāgasahasrāṇi daśānyāni ca bhārata 05_014_0019 yudhiṣṭhirasya yāny āsan yudhi senā mahātmanaḥ 05_014_0020 kṣaranta iva jīmūtāḥ prabhinnakaraṭāmukhāḥ 05_014_0021 rājānam anvayuḥ paścāc calanta iva parvatāḥ 05_014_0022 evaṁ tasya balaṁ bhīmaṁ kuntīputrasya dhīmataḥ