% Mahābhārata: supplementary passages - Sabhāparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 02, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 02*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 02*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % After the introductory mantra, K1 ins.: 02*0002_01 oṁ namo bhagavate tasmai vyāsāyāmitatejase 02*0002_02 yasya prasādād vakṣyāmi nārāyaṇakathāṁ śubhām % while D5 (marg.) ins.: 02*0003_01 * * * * * * * * * * * * * * * * 02*0003_02 tato ’jñānatamondhasya kāvasthā jagato bhavet % Before vaiśaṁ. u., B1 ins.: 02*0004=00 janamejaya uvāca 02*0004_01 mayasya tu kathāṁ divyāṁ śrotum icchāmi sattama 02*0004_02 sabhāṁ caiva kr̥tāṁ tena dharmarājasya dhīmataḥ % while D5 ins.: 02*0005=00 janamejaya uvāca 02*0005_01 rakṣitaḥ pāṇḍavā * * mayo nāma mahāsuraḥ 02*0005_02 kr̥ṣṇāc ca pāvakāc caiva pārthenāmitatejasā 02*0005_03 sa cakāra yad ūrdhvaṁ vai karma pratyayakārakam 02*0005_04 tad brūhi bhagavan sarvaṁ prāṇadāya kirīṭine % and, finally, S ins.: 02*0006=00 janamejayaḥ 02*0006_01 arjuno jayatāṁ śreṣṭho mokṣayitvā mayaṁ tadā 02*0006_02 kiṁ cakāra mahātejās tan me brūhi dvijottama % 2.1.1 % After the ref., S ins.: 02*0007_01 śr̥ṇu rājann avahitaś caritaṁ pūrvakasya te 02*0007_02 mokṣayitvā mayaṁ tatra pārthaḥ śastrabhr̥tāṁ varaḥ 02*0007_03 gāṇḍīvaṁ kārmukaśreṣṭhaṁ tūṇī cākṣayasāyakau 02*0007_04 divyāny astrāṇi rājendra durlabhāni nr̥pair bhuvi 02*0007_05 rathadhvajaṁ patākāś ca śvetāśvaiḥ saha vīryavān 02*0007_06 etāni pāvakāt prāpya mudā paramayā yutaḥ 02*0007_07 tasthau pārtho mahāvīryas tadā saha mayena saḥ % After 1ab, % S ins.: 02*0008_01 pāṇḍavena paritrātas tatkr̥taṁ pratyanusmaran % 2.1.2 % After 2, S ins.: 02*0009_01 ahaṁ hi viśvakarmā vai asurāṇāṁ paraṁtapa 02*0009_02 tasmāt te vismayaṁ kiṁ cit kuryām anyaiḥ suduṣkaram 02*0009_03 evam ukto mahāvīryaḥ pārtho māyāvidaṁ mayam 02*0009_04 dhyātvā muhūrtaṁ kaunteyaḥ prahasan vākyam abravīt % 2.1.3 % After 3, B1 (marg.) ins. 13*; % while S (except G6) ins.: 02*0010_01 prāptopakārād arthaṁ hi nāharāmīti me vratam % 2.1.5 % After 5, S ins.: 02*0011_01 dānavānāṁ purā pārtha prāsādā hi mayā kr̥tāḥ 02*0011_02 ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ 02*0011_03 udyānāni ca ramyāṇi sarāṁsi vividhāni ca 02*0011_04 vicitrāṇi ca śastrāṇi rathāḥ kāmagamās tathā 02*0011_05 nagarāṇi viśālāni sāṭṭaprākāratoraṇaiḥ 02*0011_06 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ 02*0011_07 bilāni ramaṇīyāni sukhayuktāni vai bhr̥śam 02*0011_08 ete kr̥tā mayā sarve tasmād icchāmi phalguna % 2.1.7 % After 7, % T1 G4.5 ins.: 02*0012=00 mayaḥ 02*0012_01 vāsudeva mayā kartuṁ kim icchasi śubhānana % 2.1.8 % V1 B4 D1.2 subst. for 8cd: B3.6 ins. % after 8: B1 (marg.) ins. after 3: D4 ins. after 14*: 02*0013_01 naipuṇaṁ divi śilpasya saṁcintya mayam abravīt % V1 B3.4.6 D1.2 cont.: K3.4 B1.2 Dn D3-6 G3 ins. % after 8: 02*0014_01 tato vicintya manasā lokanāthaḥ prajāpatiḥ % 2.1.9 % After 9ab, % V1 B D ins.: 02*0015_01 yadi tvaṁ kartukāmo ’si priyaṁ śilpavatāṁ vara % After 9, % G3 ins.: 02*0016_01 anavāpyāṁ manuṣyeṇa tādr̥śīṁ kuru vai sabhām 02*0016_02 asurān mānuṣān devān gandharvān rākṣasān api % 2.1.14 % After % 14ab, T1 G3-5 ins.: 02*0017_01 āsanaṁ kalpayām āsa pūjayām āsa ca prabhuḥ % 2.1.15 % G3-5 (which all om. 15cd) ins. % after 15ab: 02*0018_01 saṁprahr̥ṣṭo mayo rājan pāṇḍavasya ca tattvataḥ % 2.1.18 % After 18, D3 ins.: 02*0019_01 iti sarvavidhiṁ kr̥tvā pradakṣiṇam avartata % 2.1.19 % After 19ab, G3 ins.: 02*0020_01 janaughasya rathaughasya yānayugyasya caiva hi % 2.2.9 % After 9, V1 B D G3 ins.: 02*0021_01 yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ 02*0021_02 kartukāmaḥ śucir bhūtvā snātavān samalaṁkr̥taḥ % while T1 G4 (om. line 1).5 ins.: 02*0022_01 āmantrya ca pr̥thāṁ kr̥ṣṇaḥ pratasthe tasthuṣāṁ varaḥ 02*0022_02 āmantrya ca pr̥thāṁ kr̥ṣṇāṁ dhaumyaṁ ca puruṣottamaḥ % 2.2.10 % V1 B D ins. after 10ef: T1 G4.5, after 10cd: 02*0023_01 upetya sa yaduśreṣṭho bāhyakakṣāṁ vinirgataḥ % 2.2.11 % G1-3.6 M % ins. after 11; T1 G4.5, after 10ef (transposed): 02*0024_01 tatas tu kr̥tamāṅgalyo brāhmaṇair vedapāragaiḥ % 2.2.16 % After 16a, S (T1 % G1.2.6 M om. lines 5-6) ins.: 02*0025_01 ratham āruhya vīryavān 02*0025_02 chatraṁ śataśalākaṁ ca divyamālyopaśobhitam 02*0025_03 vaiḍūryamaṇidaṇḍaṁ ca cāmīkaravibhūṣitam 02*0025_04 dadhāra tarasā bhīmaś chatraṁ tac chārṅgadhanvane 02*0025_05 upāruhya rathaṁ śīghraṁ cāmaravyajane site 02*0025_06 nakulaḥ sahadevaś ca dhūyamānau janārdanam 02*0025_07 bhīmasenārjunau cāpi % 2.2.17 % After 17, S ins.: 02*0026_01 abhimanyuṁ ca saubhadraṁ vr̥ddhaiḥ parivr̥tas tadā 02*0026_02 ratham āropya niryāto dhaumyo brāhmaṇapuṁgavaḥ 02*0026_03 indraprastham atikramya krośamātraṁ mahādyutiḥ % 2.2.19 % V1 B D ins. % after 19ab: K3.4, after 21ab: 02*0027_01 yojanārdham atho gatvā kr̥ṣṇaḥ parapuraṁjayaḥ 02*0027_02 yudhiṣṭhiraṁ samāmantrya nivartasveti bhārata 02*0027_03 tato ’bhivādya govindaḥ pādau jagrāha dharmavit 02*0027_04 utthāpya dharmarājas tu mūrdhny upāghrāya keśavam 02*0027_05 pāṇḍavo yādavaśreṣṭhaṁ kr̥ṣṇaṁ kamalalocanam 02*0027_06 gamyatām ity anujñāpya dharmarājo yudhiṣṭhiraḥ % 2.2.21 % After 21ab, K3.4 ins. % 27*; while B2 ins. (cf. 27*, line 5): 02*0028_01 pāṇḍavā yādavaśreṣṭhaṁ kr̥ṣṇaṁ kamalalocanam % 2.3.1 % After 1, S ins.: 02*0029_01 viśrutāṁ triṣu lokeṣu pārtha divyāṁ sabhāṁ tava 02*0029_02 prāṇināṁ vismayakarīṁ tava prītivivardhinīm 02*0029_03 pāṇḍavānāṁ ca sarveṣāṁ kariṣyāmi dhanaṁjaya % 2.3.5 % After 5, B1 ins.: 02*0030_01 svarṇabhārasahasreṇa nirmitā śatrughātinī % 2.3.12 % After % 12cd, Ñ1 ins.: 02*0031_01 yatreṣṭaṁ munibhiḥ sarvair nāradādyair mumukṣubhiḥ % 2.3.16 % After 16ab, T1 G3-6 % ins.: 02*0032_01 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ % After 16, V1 B D (except D4) ins.: 02*0033_01 tad agr̥hṇān mayas tatra gatvā sarvaṁ mahāsuraḥ % 2.3.18 % After % 18, V1 B D T1 G3-6 ins.: 02*0034_01 yasya śaṅkhasya nādena bhūtāni pracakampire % 2.3.24 % After % 24c, K1 ins.: 02*0035_01 śaṁbhor vātha mahātmanaḥ 02*0035_02 atīva rūpasaṁpannāṁ % 2.3.29 % V1 B D % ins. after 29 (B1, after 30ab): 02*0036_01 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām % 2.3.33 % After 33, % G3-5 ins.: 02*0037_01 aṣṭau tāni sahasrāṇi kiṁkarā nāma rākṣasāḥ 02*0037_02 ayasmayapraharaṇāḥ śūlamudgarapāṇayaḥ 02*0037_03 upagūḍhāḥ pranr̥tyanti ramayanti sma pāṇḍavān 02*0037_04 prākāreṇa parikṣiptāṁ ratnajālavibhūṣitām % 2.4.1 % After the ref., S ins. % (G1 om. lines 7-8): 02*0038_01 tāṁ tu kr̥tvā sabhāṁ śreṣṭhāṁ mayaś cārjunam abravīt 02*0038_02 bhūtānāṁ ca mahāvīryo dhvajāgre kiṁkaro gaṇaḥ 02*0038_03 tava viṣphāraghoṣeṇa meghavan ninadiṣyati 02*0038_04 ayaṁ hi sūryasaṁkāśo jvalanasya rathottamaḥ 02*0038_05 ime ca divijāḥ śvetā vīryavanto hayottamāḥ 02*0038_06 māyāmayaḥ kr̥to hy eṣa dhvajo vānaralakṣaṇaḥ 02*0038_07 asajyamāno vr̥kṣeṣu dhūmaketur ivocchritaḥ 02*0038_08 bahuvarṇaṁ hi lakṣyeta dhvajaṁ vānaralakṣaṇam 02*0038_09 dhvajotkaṭaṁ hy anavamaṁ yuddhe drakṣyasi viṣṭhitam 02*0038_10 ity uktvāliṅgya bībhatsuṁ visr̥ṣṭaḥ prayayau mayaḥ % After line 1, M1 ins.: 02*0039_01 eṣā sabhā savyasācin dhvajo ’gryas te bhaviṣyati % 2.4.2 % After 2ab, % V1 B D ins.: 02*0040_01 bhakṣyair mūlaiḥ phalaiś caiva māṁsair vārāhahāriṇaiḥ % V1 B D cont.: S (T1 om. lines 2-3; see Addenda) % ins. after 2ab: 02*0041_01 kr̥sareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ 02*0041_02 māṁsaprakārair vividhaiḥ khādyaiś cāpi tathā nr̥pa 02*0041_03 coṣyaiś ca vividhai rājan peyaiś ca bahuvistaraiḥ % After 2, V1 B (except B2) D S ins.: 02*0042_01 tarpayām āsa viprendrān nānādigbhyaḥ samāgatān % 2.4.8 % After 8, S ins.: 02*0043_01 ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau % 2.4.10 % After 10ab, G3 ins.: 02*0044_01 satyāṣāḍhaś ca durvāsā bhāradvājas tathaiva ca 02*0044_02 śunaḥśepho vasiṣṭhaś ca kaṇḍur uddālakas tathā 02*0044_03 śvetaketuḥ sahaś caiva kapardī cāśvalāyanaḥ 02*0044_04 bodhāyano bharadvāja āpastambas tathaiva ca % 2.4.15 % After 15, S ins.: 02*0045_01 śārṅgaras tailakupyaś ca parṇavalkas tathaiva ca % 2.4.20 % After 20ab, V1 B D T1 % G1-3 ins.: 02*0046_01 balapauruṣasaṁpannān kr̥tāstrān amitaujasaḥ % 2.4.21 % For 21, % B1-4.6 D1.2 subst. the foll. Anuṣṭubh lines (B3 % subst. lines 1-2 for 21ab and reads 21cd with v.l. % as given above): 02*0047_01 jaṭāsuro madrakaś ca rājā kuntiḥ pulindakaḥ 02*0047_02 kirātarājaś ca tathā vaṅgeśaḥ sahapuṇḍrakaḥ 02*0047_03 pāṇḍyaś ca rājā sumahān andhrakeṇa mahātmanā % N (K2 om.) ins. after 21 (B1-4.6 D1.2 ins. % after 47*): 02*0048_01 aṅgo vaṅgaḥ sumitraś ca śaibyaś cāmitrakarśanaḥ % 2.4.22 % After 22ab, S ins.: 02*0049_01 pāñcālaś ca virāṭaś ca drumaśalyaḥ pr̥thuśravāḥ % 2.4.25 % After 25, T1 ins.: 02*0050_01 pāntyāndhrarājau sahitādaṁ * * na mahātmanām % 2.4.27 % After 27, Dn (!) D3-5 ins.: 02*0051_01 ketumān vasumāṁś caiva kr̥tāstraś ca mahābalaḥ % Dn D3-5 cont.: K4 V1 B (B3 lacuna) D1.2.6 S ins. % after 27: 02*0052_01 ete cānye ca bahavaḥ kṣatriyā mukhyasaṁmatāḥ 02*0052_02 upāsate sabhāyāṁ sma kuntīputraṁ yudhiṣṭhiram % 2.4.29 % After 29, S reads 22cd-23ab; while Ñ1 repeats % 26cd. On the other hand V1 B (B3 om.; B5 % damaged) D ins. after 29: 02*0053_01 sudharmā cāniruddhaś ca śaibyaś ca narapuṁgavaḥ % 2.4.30 % After 30ab, S ins.: 02*0054_01 dhanaṁjayam upātiṣṭhan dhanurvedacikīrṣavaḥ % After 30, B1-5 D S ins.: 02*0055_01 upāsate mahātmānam āsīnaṁ saptaviṁśatiḥ % 2.4.31 % After 31ab, S ins.: 02*0056_01 tasyāṁ sabhāyām āste sma bahubhiḥ parivāritaḥ % 2.4.33 % After 33ab, Ñ1 ins.: 02*0057_01 devatāṁś ca munīṁś caiva pārthivāṁś caiva toṣayan % while S ins.: 02*0058_01 śamyātāleṣu kuśalāḥ kuśalā gītavādane % After 33, G3 ins.: 02*0059_01 hāhāhūhūḥ parvataś ca nāradaś ca pr̥thuśravāḥ 02*0059_02 gāyanti ca pranr̥tyanti urvaśyādyapsarogaṇaiḥ % 2.5.3 % V1 B (B5 damaged) D ins. after 3: % S ins. after 4 (G2, after 2): 02*0060_01 jayāśīrbhiḥ stutaṁ vipro dharmarājānam ārcayat % 2.5.5 % After 5ab, V1 B D ins.: 02*0061_01 gāṁ caiva madhuparkaṁ ca saṁpradāyārdhyam eva ca % After 5, % V1 B (B5 damaged) D S ins.: 02*0062_01 tutoṣa ca yathāvac ca pūjāṁ prāpya yudhiṣṭhirāt % 2.5.14 % V1 B D ins. after 14 (B6, after % repetition of 14): 02*0063_01 mitrodāsīnaśatrūṇāṁ kaccid vetsi cikīrṣitam % 2.5.17 % After 17, V1 B D % ins.: 02*0064_01 rāṣṭraṁ surakṣitaṁ tāta śatrubhir na vilupyate % 2.5.21 % After 21ab, S ins. (Cv glosses): 02*0065_01 parokṣā vā mahārāja madhyaṁ hy atra praśasyate % B1-5 (B5 dama- % ged) D ins. after 21: V1 B6 (which om. 21cd) % ins. after 21ab: 02*0066_01 āptair alubdhaiḥ kramikais te ca kaccid anuṣṭhitāḥ % 2.5.35 % After 35, D4 ins.: 02*0067_01 kaccin na vidyate rāṣṭre tava kīrtivināśakāḥ % 2.5.39 % After 39, Ñ1 ins. % (in lieu of 40-44, omitted): 02*0068_01 kaccit sarve mahīpālās tvadājñā mūrdhni dhāritāḥ 02*0068_02 kaccit suhr̥hayāḥ sarve hy arcayanti bhavatkr̥te 02*0068_03 kaccid antapurā devā kāle saṁsevitās tvayā 02*0068_04 kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ 02*0068_05 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ 02*0068_06 kaccit teṣāṁ ca putrāṇāṁ vivāhaḥ kriyate tvayā 02*0068_07 saṁtānārthaṁ tu vaṁśasya doṣaṁ tasya mahīyasaḥ 02*0068_08 kaccid āśvāsi*rājaṁs tvayā śaraṇam āgatān 02*0068_09 devādīn bhayasaṁtrastān akārpaṇyadhiyā bhr̥śam % 2.5.47 % After 47, V1 B % (B5 damaged) D T1 ins.: 02*0069_01 yātrām ārabhase diṣṭyā prāptakālam ariṁdama % 2.5.68 % After 68, S ins.: 02*0070_01 kacit te dayitāḥ sarve kr̥ṣigorakṣajīvinaḥ % 2.5.82 % After 82, S ins. (cf, 63): 02*0071_01 kaccid artheṣu saṁprauḍhān arthakarmavicakṣaṇān 02*0071_02 nāpakarṣasi karmabhyo hy arthayuktā itīva hi % 2.5.86 % After 86, V1 B % (B5 damaged) D (except D6) ins.: 02*0072_01 dakṣiṇās tvaṁ dadāsy eṣāṁ nityaṁ svargāpavargadāḥ % 2.5.90 % After % 90, V1 B (B5 damaged) D ins.: 02*0073_01 kaccic choko na manyur vā tvayā protpādyate ’nagha 02*0073_02 api maṅgalahastaś ca janaḥ pārśve ’nutiṣṭhati % 2.5.98 % After 98, V1 B D ins.: 02*0074_01 prāyaśo yair vinaśyanti kr̥tamūlāpi pārthivāḥ % 2.5.100 % After 100, B2 ins.: 02*0075_01 ity evaṁ bhāṣito rājñā sarvaśāstrārthatattvavit 02*0075_02 dharmarājaṁ mahātmānaṁ punar āha ca tattvataḥ % 2.5.106 % After 106ab, S (except G1.6) ins. (M2 % inf. lin. sec. m.): 02*0076_01 niyuktāḥ kuśalās teṣu vibhāgajñāḥ kulocitāḥ % 2.5.113 % After 113, V1 B D ins.: 02*0077_01 ṣaḍanarthā mahārāja kaccit te pr̥ṣṭhataḥ kr̥tāḥ 02*0077_02 nidrālasyaṁ bhayaṁ krodho mārdavaṁ dīrghasūtratā % 2.6.4 % Ś1 K V1 D3 Cd ins. after 4: D4, after % 5ab: B1.4, after 5: D1.2 subst. for 6ab: B2 ins. after % vaiśaṁ. u. of st. 1: S ins. after 6ab: 02*0078_01 taṁ tu viśrāntam āsīnaṁ devarṣim amitadyutim % 2.6.12 % After % 12ab, Ś1 K2.4 B1 (marg.).2.4.5 Dn D3-5 ins. (and % Cd glosses): 02*0079_01 divyāṁ divyair abhiprāyair upetāṁ viśvarūpiṇīm 02*0079_02 devaiḥ pitr̥gaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ 02*0079_03 juṣṭāṁ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ % 2.7.6 % After 6, N G3 ins.: 02*0080_01 marutvantaś ca sahitā bhāsvanto hemamālinaḥ % 2.7.9 % After % 9ab, S (except M2) ins.: 02*0081_01 ekataś ca dvitaś caiva tritaś caiva mahāmuniḥ % 2.7.10 % After 10a, B1-5 D T1 ins.: 02*0082_01 tathā dīrghatamā muniḥ 02*0082_02 pavitrapāṇiḥ sāvarṇiḥ % 2.7.11 % After 11, S ins.: 02*0082a_01 jābālir vāmadevaś ca śaktir gārgyasuvāmanau % 2.7.16 % After 16ab, S ins.: 02*0083_01 ṣaḍartuḥ kavaṣo dhūmro raibhyo nalaparāvasū 02*0083_02 svastyātreyo jaratkāruḥ kahoḷaḥ kāśyapas tathā 02*0083_03 vibhaṇḍako r̥ṣyaśr̥ṅga unmukho vimukhas tathā % B2 ins. after 16: % B1, after 86*: 02*0084_01 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu % 2.7.19 % After 19, B2.5 D1.2 ins.: 02*0085_01 sarveṣāṁ marutāṁ mānyā guruḥ śukras tathaiva ca % B2.5 D1.2 cont.: V1 B1.3.4.6 Dn D3-6 ins. after % 19 (for S cf. 87*): 02*0086_01 viśvāvasuś citrasenaḥ sumanas taruṇas tathā % 2.7.21 % After 21a, S ins.: 02*0087_01 rambhorvaśy atha menakā 02*0087_02 ghr̥tācī pañcacūḍā ca vipracittipurogamāḥ 02*0087_03 viśvāvasuś citrasenaḥ parvatas tumburus tathā 02*0087_04 vidyādharās tu rājendra % 2.8.5 % After 5, B1 (marg.).6 Dn D4.5 ins.: 02*0088_01 lehyaṁ coṣyaṁ ca peyaṁ ca hr̥dyaṁ svādu manoharam % 2.8.6 % After 6, S % (except G1.6) ins.: 02*0089_01 vr̥kṣāś ca vividhās tatra nityapuṣpā manoramāḥ 02*0089_02 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata % 2.8.11 % For 11ab, V1 B3 D1.2 subst.: 02*0090_01 bharataḥ surathaś caiva tathā rājā taporathaḥ 02*0090_02 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ % After 11, % Ś1 K3.4 D4.5 ins.: 02*0091_01 lomapādo ’naraṇyaś ca lohitaḥ pūrur udvahaḥ % 2.8.15 % After 15, N (except % K1.4 D4) ins.: 02*0092_01 ailo maruttaś ca tathā balavān pr̥thivīpatiḥ % 2.8.16 % After 16ab, N (except % K4) ins.: 02*0093_01 vyaśvaḥ sāśvaḥ kr̥śāśvaś ca śaśabinduś ca pārthivaḥ % On the other hand, G3 ins. after 16ab: 02*0094_01 rājā daśarathaś caiva kakutstho ’tha pravardhanaḥ % 2.8.22 % After 22ab, V1 B D T1 ins.: 02*0095_01 bhīṣmāṇāṁ dve śate ’py atra bhīmānāṁ tu tathā śatam 02*0095_02 śataṁ ca prativindhyānāṁ śataṁ nāgāḥ śataṁ hayāḥ 02*0095_03 palāśānāṁ śataṁ jñeyaṁ śataṁ kāśakuśādayaḥ % 2.8.38 % After 38, Ñ1 ins.: 02*0096_01 tvam ekāgramanā rājann avadhāraya pārthiva % 2.9.6 % S ins. after 6 % (G1.6, which om. from 6b up to prior half of line 2 % of the foll. passage, ins. after 6a): 02*0097_01 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā 02*0097_02 patnyā sa varuṇo devaḥ pramodati sukhī sukham % G2.4 cont.: 02*0098_01 divyamālyāmbaradharā divyālaṁkārabhūṣitā % 2.9.9 % S ins. after 9ab (G4, which om. from % 8b up to prior half of line 2 of the foll. passage, % ins. after 8a; M1 om. line 1): 02*0099_01 maṇiś ca maṇināgaś ca nāgaḥ śaṅkhanakhas tathā 02*0099_02 kauravyaḥ svastikaś caiva elāputraḥ suvāmanaḥ 02*0099_03 aparājitaś ca doṣaś ca nandakaḥ pūraṇas tathā 02*0099_04 abhīkaḥ śibhikaḥ śveto bhadro bhadreśvaras tathā % After 9, N ins.: 02*0100_01 pāṇimān kuṇḍadhāraś ca balavān pr̥thivīpate % 2.9.10 % After 10, S ins.: 02*0101_01 artho dharmaś ca kāmaś ca vasuḥ kapila eva ca 02*0101_02 anantaś ca mahānāgo yaṁ sa dr̥ṣṭvā jaleśvaraḥ 02*0101_03 abhyarcayati satkārair āsanena ca taṁ vibhum 02*0101_04 vāsukipramukhāś caiva sarve prāñjalayaḥ sthitāḥ 02*0101_05 anujñātāś ca śeṣeṇa yathārham upaviśya ca % 2.9.11 % After 11ab, S ins.: 02*0102_01 vainateyaś ca garuḍo ye cānye paricāriṇaḥ % 2.9.20 % After % 20ab, V1 B D ins. (cf. 105*): 02*0103_01 kiṁpunā ca viśalyā ca tathā vaitaraṇī nadī 02*0103_02 tr̥tīyā jyeṣṭhilā caiva śoṇaś cāpi mahānadaḥ 02*0103_03 carmaṇvatī tathā caiva parṇāśā ca mahānadī 02*0103_04 sarayūr vāravatyātha lāṅgalī ca saridvarā % B (B1 marg.) Dn D4 (om. line 2) cont.: 02*0104_01 karatoyā tathātreyī lauhityaś ca mahānadaḥ 02*0104_02 laṅghanī gomatī caiva saṁdhyā trisrotasā tathā % On the other hand, S ins. after 20ab (G1.6 ins. % line 1 only; cf. 103*): 02*0105_01 kambudā ca viśalyā ca kauśikī gomatī tathā 02*0105_02 devikā ca vipaṅkā ca tathā vaitaraṇī nadī 02*0105_03 tr̥tīyā jyeṣṭhilā caiva śoṇaś caiva mahānadaḥ 02*0105_04 carmaṇvatī śvetanadī phalgunā ca mahānadī 02*0105_05 sarayūś cīravalkelā kuliś ca saritas tathā % After 20c, N ins.: 02*0106_01 sutīrthā lokaviśrutāḥ 02*0106_02 saritaḥ sarvataś cānyās % After 20, S ins.: 02*0107_01 hradāś ca varuṇaṁ devaṁ sabhāyāṁ paryupāsate % 2.9.24 % V1 B1.3-5 % D3-6 S (except G2, which om. 24) ins. after 24ab: % B2 (om. line 1).6 Dn (om. line 1) D 1.2 ins. % after 23: 02*0108_01 kathayantaḥ sumadhurāḥ kathās tatra samāsate 02*0108_02 vāruṇaś ca tathā mantrī sunābhaḥ paryupāsate 02*0108_03 putrapautraiḥ parivr̥to gonāmnā puṣkareṇa ca % 2.10.4 % After 4, N ins.: 02*0109_01 divyā hemamayair aṅgair vidyudbhir iva citritā % 2.10.5 % After 5, S ins.: 02*0110_01 saha patnyā mahārāja r̥ddhyā saha virājate 02*0110_02 sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ % 2.10.11 % After 11ab, Ś1 K (K2 om. the % post. half) ins.: 02*0111_01 pramlocāpy urvaśī caiva iḍā citrā vibhāvarī % After % 11c, S ins.: 02*0112_01 devī rambhā manoramā 02*0112_02 gopālī pañcacūḍā ca vidyudvarṇā sulocanā 02*0112_03 citradevī ca nīlā ca % 2.10.14 % After 14ab, Ñ1 ins.: 02*0113_01 ete gāyanti nr̥tyanti dhanadaṁ hlādayanti ca % After 14, T1 % G2-5 ins.: 02*0114_01 sthūṇaś ca sūryabhānuś ca tathā śoṇakatindukau % 2.10.16 % After 16ab, G2 ins.: 02*0115_01 mudgaś camūhilaḥ puṣpo hemanetrapraṇālukaḥ % 2.10.19 % After 19, N (K1-3 om. line % 1) ins.: 02*0116_01 kravyādāś ca tathaivānye gandharvāś ca mahābalāḥ 02*0116_02 upāsate mahātmānaṁ tasyāṁ dhanadam īśvaram % 2.11.1 % After the ref., V1 B D S ins.: 02*0117_01 pitāmahasabhāṁ tāta kathyamānāṁ nibodha me 02*0117_02 śakyate yā na nirdeṣṭum evaṁrūpeti bhārata % 2.11.6 % After 6, V1 B D S ins.: 02*0118_01 sa tan mama vacaḥ śrutvā sahasrāṁśur divākaraḥ 02*0118_02 provāca bharataśreṣṭha vrataṁ varṣasahasrikam 02*0118_03 brahmavratam upāssva tvaṁ prayatenāntarātmanā 02*0118_04 tato ’haṁ himavatpr̥ṣṭhe samārabdho mahāvratam % 2.11.11 % S ins. (Cv glosses) after 11ab: Ñ1 V1 B % D ins. after 11: 02*0119_01 divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ % 2.11.14 % S ins. after 14 (M2, after 15ab): 02*0120_01 ādityāś ca tathā rājan rudrāś ca vasavo ’śvinau % 2.11.15 % V1 B D ins. after % 15ab: S ins. after 120* (T1 repeating after 15ab): 02*0121_01 pulastyaś ca kratuś caiva prahrādaḥ kardamas tathā % V1 B D T1 M2 cont.: G M1 ins. after 15ab: 02*0122_01 atharvāṅgirasaś caiva vālakhilyā marīcipāḥ % B1 (marg.) cont.: 02*0123_01 r̥ṣayaś ca mahābhāgāḥ pitāmaham upāsate % 2.11.16 % After % 16, G2 ins.: 02*0124_01 kṣamā dhr̥tiḥ śuciś caiva prajñā buddhiḥ smr̥tir yaśaḥ 02*0124_02 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata % V1 B D S ins. % after 16 (G2, after 124*): 02*0125_01 agastyaś ca mahātejā mārkaṇḍeyaś ca vīryavān 02*0125_02 jamadagnir bharadvājaḥ saṁvartaś cyavanas tathā 02*0125_03 durvāsāś ca mahābhāga r̥ṣyaśr̥ṅgaś ca dhārmikaḥ 02*0125_04 sanatkumāro bhagavān yogācāryo mahātapāḥ 02*0125_05 asito devalaś caiva jaigīṣavyaś ca tattvavit 02*0125_06 r̥ṣabho jitaśatruś ca mahāvīryas tathā maṇiḥ 02*0125_07 āyurvedas tathāṣṭāṅgo dehavāṁs tatra bhārata % After line 5, M2 ins.: 02*0126_01 kr̥ṣṇadvaipāyanaś caiva saha śiṣyair mahāmuniḥ % 2.11.17 % After 17, V1 B1-5 D S ins.: 02*0127_01 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ % 2.11.19 % After 19ab, G2 ins.: 02*0128_01 kālikā surabhī devī saramā caiva gautamī 02*0128_02 prapā kadrūś ca tā devīs tatra devāḥ samātaraḥ % 2.11.22 % After 22ab, S (G2 om.) ins.: 02*0129_01 sarve ca kāmapracurāḥ sabhāyāṁ tatra nityaśaḥ % 2.11.26 % After 26, V1 B D ins.: 02*0130_01 nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ 02*0130_02 tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ % 2.11.28 % After 28, K3 V1 B D % G3.6 ins.: 02*0131_01 dharmacakraṁ tathā cāpi nityam āste yudhiṣṭhira % 2.11.29 % After 29, V1 B D % S ins.: 02*0132_01 prādhā kadrūś ca vai devyau devatānāṁ ca mātaraḥ 02*0132_02 rudrāṇī śrīś ca lakṣmīś ca bhadrā ṣaṣṭhī tathāparā 02*0132_03 pr̥thivī gāṁ gatā devī hrīḥ svāhā kīrtir eva ca 02*0132_04 surā devī śacī caiva tathā puṣṭir arundhatī 02*0132_05 saṁvr̥ttir āśā niyatiḥ sr̥ṣṭir devī ratis tathā 02*0132_06 etāś cānyāś ca vai devya upatasthuḥ prajāpatim % 2.11.30 % V1 B D S ins. after 30 (G1.6, which om. % from 30d up to prior half of line 5, ins. after 30c): 02*0133_01 pitr̥̄ṇāṁ ca gaṇān viddhi saptaiva puruṣarṣabha 02*0133_02 catvāro mūrtimanto vai trayaś cāpy aśarīriṇaḥ 02*0133_03 vairājāś ca mahābhāgā agniṣvuāttāś ca bhārata 02*0133_04 gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ 02*0133_05 somapā ekaśr̥ṅgāś ca caturvedāḥ kalās tathā 02*0133_06 ete caturṣu varṇeṣu pūjyante pitaro nr̥pa 02*0133_07 etair āpyāyitaiḥ pūrvaṁ somaś cāpyāyyate punaḥ 02*0133_08 ta ete pitaraḥ sarve prajāpatim upasthitāḥ 02*0133_09 upāsate ca saṁhr̥ṣṭā brahmāṇam amitaujasam % 2.11.31 % After 31, V1 B D S ins.: 02*0134_01 sthāvarā jaṅgamāś caiva mahābhūtās tathāpare 02*0134_02 puraṁdaraś ca devendro varuṇo dhanado yamaḥ 02*0134_03 mahādevaḥ sahomo ’tra sadāgacchati sarvaśaḥ 02*0134_04 mahāsenaś ca rājendra sadopāste pitāmaham % 2.11.38 % After 38ab, % T1 G1.3-6 M1 ins.: 02*0135_01 madhureṇa sāmnā bhagavān pratigr̥hṇāti nityaśaḥ % 2.11.48 % After 48, % T1 G2-5 ins. (cf. 60): 02*0136_01 kena karmavipākena hariścandro dvijarṣabha 02*0136_02 teṣu rājasahasreṣu prabhayāpy atirocate % 2.11.49 % K1-3 V1 B1 D4 % ins. after 49ab: B4, after 48: 02*0137_01 kiṁ cid dattaṁ hutaṁ tena iṣṭaṁ vāpi mahāmune % 2.11.51 % After 51ab, S ins.: 02*0138_01 anāgatam atikrāntaṁ tat sarvaṁ tvayi niṣṭhitam % 2.11.52 % After 52, S ins.: 02*0139_01 ikṣvākūṇāṁ kule jātas triśaṅkur nāma pārthivaḥ 02*0139_02 ayodhyādhipatir vīro viśvāmitreṇa saṁsthitaḥ 02*0139_03 tasya satyavatī nāma patnī kekayavaṁśajā 02*0139_04 tasyāṁ garbhaḥ samabhavad dharmeṇa kurunandana 02*0139_05 sā ca kāle mahābhāgā janmamāsaṁ praviśya vai 02*0139_06 kumāraṁ janayām āsa hariścandram akalmaṣam 02*0139_07 sa vai rājā hariścandras traiśaṅkava iti smr̥taḥ % 2.11.61 % After 61, S ins.: 02*0140_01 rājasūye ’bhiṣiktas tu samāptavaradakṣiṇe % 2.11.65 % After 65, Ñ1 V1 B D ins.: 02*0141_01 vijñāya mānuṣaṁ lokam āyāntaṁ māṁ narādhipa 02*0141_02 provāca praṇato bhūtvā vadethās tvaṁ yudhiṣṭhiram % 2.11.66 % After 66, V1 B D % ins.: 02*0142_01 tvayīṣṭavati putre ’haṁ hariścandravad āśu vai 02*0142_02 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṁsadi 02*0142_03 evaṁ bhavatu vakṣye ’haṁ tava putraṁ narādhipam 02*0142_04 bhūrlokaṁ yadi gaccheyam iti pāṇḍum athābruvam % 2.11.67 % After 67ab, G2.3 M1 ins. (cf. 67cd): 02*0143_01 gantāras te mahendrasya pūrve sarve pitāmahāḥ 02*0143_02 salokatāṁ surendrasya trailokyādhipater nr̥pa % 2.11.69 % After 69, S (except G2) ins.: 02*0144_01 etat te sarvam ākhyātaṁ kiṁ bhūyaḥ karavāṇi te % 2.12.7 % After 7, V1 B2-6 D S ins. (Cv glosses): 02*0145_01 sarveṣāṁ dīyatāṁ deyaṁ muṣṇan kopamadāv ubhau 02*0145_02 sādhu dharmeti dharmeti nānyac chrūyeta bhāṣitam % 2.12.15 % After 15ab, B D % (except D1) ins.: 02*0146_01 acirāt tvaṁ mahārāja rājasūyam avāpsyasi % 2.12.17 % After 17ab, S (G2 om. lines 4-6) ins. (Cv cites % pratīkas of first 2 lines): 02*0147_01 saṁpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame 02*0147=01 Colophon. 02*0147=01 vaiśaṁpāyanaḥ 02*0147_02 caturbhir bhīmasenādyair bhrātr̥bhiḥ sahitair hitam 02*0147_03 evam uktas tadā pārtho dharma eva mano dadhe 02*0147_04 sa rājasūyaṁ rājendraḥ kurūṇām r̥ṣabhaḥ kratum 02*0147_05 jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ 02*0147_06 bhūyas tv adbhutavīryaujā dharmam evānupālayan % 2.12.18 % After 18ab, N ins.: 02*0148_01 mantribhiś cāpi sahito dharmarājo yudhiṣṭhiraḥ % G2.3 ins. % after 18: T1 G4-6, after 19: 02*0149_01 bhīmārjunayamaiḥ sārdhaṁ pārṣatena ca dhīmatā % T1 G M1 ins. after 18 (G2.3, after 149*): 02*0150_01 virāṭadrupadābhyāṁ ca sātyakena ca dhīmatā 02*0150_02 yudhāmanyūttamaujobhyāṁ saubhadreṇa ca dhīmatā 02*0150_03 draupadeyaiḥ paraṁ śūrair mantrayām āsa saṁvr̥taḥ % 2.12.23 % S ins. after 23 (G3.4, after 21ab; G5, % after 22ab): 02*0151_01 sarvais tair niścitamatiḥ kāla ity eva bhārata % 2.12.29 % After 29, S ins.: 02*0152_01 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam 02*0152=01 dūtaḥ 02*0152_02 dharmarājo hr̥ṣīkeśa dhaumyavyāsādibhiḥ saha 02*0152_03 pāñcālamātsyasahitair bhrātr̥bhiś caiva sarvaśaḥ 02*0152_04 tvaddarśanaṁ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ 02*0152_05 indrasenavacaḥ śrutvā yādavapravaro balī % 2.12.30 % After 30ab, S ins.: 02*0153_01 āmantrya vasudevaṁ ca baladevaṁ ca mādhavaḥ % 2.13.7 % After 7ab, % Ñ1 V1 B D ins.: 02*0154_01 idānīm eva vai rājañ jarāsaṁdho mahīpatiḥ 02*0154_02 abhibhūya śriyaṁ teṣāṁ kulānām abhiṣecitaḥ 02*0154_03 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ % 2.13.15 % After % 15, T1 G1.3.5.6 ins.: 02*0155_01 te cāpi praṇatās tasya mahātmāno bhayārditāḥ % 2.13.28 % After 28, S ins.: 02*0156_01 agrato hy asya pāñcālās tatrānīke mahātmanaḥ 02*0156_02 anirgate sārabale māgadhebhyo girivrajāt % 2.13.33 % After 33, T1 G (except G2) ins.: 02*0157_01 hatvā kaṁsaṁ tathaivājau jarāsaṁdhasya bibhyatā 02*0157_02 mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ % 2.13.38 % After 38, S (except M2) ins.: 02*0158_01 aṣṭādaśa mayā tasya saṁgrāmā romaharṣaṇaḥ 02*0158_02 dattā na ca hato rājañ jarāsaṁdho mahābalaḥ % 2.13.58 % After 58ab, S ins.: 02*0159_01 pradyumnaś cāniruddhaś ca bhānur akrūrasāraṇau 02*0159_02 niśaṭhaś ca gadaś caiva sapta caite mahārathāḥ 02*0159_03 vitadrur jhallibabhrū ca uddhavo ’tha viḍūrathaḥ 02*0159_04 vasudevograsenau ca saptaite mantripuṁgavāḥ 02*0159_05 prasenajic ca yamalo rājarājaguṇānvitaḥ 02*0159_06 syamantako maṇir yasya rukmaṁ nisravate bahu % 2.13.59 % G1.2.6 M1 % ins. an addl. colophon after 59; T1 G3-5 M2, % after 160* (adhy. no.: 15). G1.2.6 M1 ins. after % the above colophon: T1 G3-5 M2, after 59: 02*0160=00 śrībhagavān 02*0160_01 pāṇḍavaiś cāpi satataṁ nāthavanto vayaṁ nr̥pa % 2.13.60 % After 60, % S ins.: 02*0161_01 duryodhanaṁ śāṁtanavaṁ droṇaṁ droṇāyaniṁ kr̥pam 02*0161_02 karṇaṁ ca śiśupālaṁ ca rukmiṇaṁ ca dhanurdharam 02*0161_03 ekalavyaṁ drumaṁ śvetaṁ śalyaṁ śakunim eva ca 02*0161_04 etān ajitvā saṁgrāme kathaṁ śaknoṣi taṁ kratum 02*0161_05 athaite gauraveṇaiva na yotsyanti narādhipāḥ 02*0161_06 ekas tatra balonmattaḥ karṇo vaikartano vr̥ṣā 02*0161_07 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ % 2.13.63 % N ins. after 63ab: % G2.3, after 163*: 02*0162_01 mahādevaṁ mahātmānam umāpatim ariṁdama % On the other hand, T1 G2-6 M ins. after 63ab: 02*0163_01 abhiṣiktaiś ca rājanyaiḥ sahasrair uta cāṣṭabhiḥ % After 63, N ins.: 02*0164_01 pratijñāyāś ca pāraṁ sa gataḥ kṣatriyapuṁgavaḥ % 2.13.65 % After 65, S ins.: 02*0165_01 nivasāma tathādyāpi sadhanajñātibāndhavāḥ 02*0165_02 kaṁsahetor hi yad vairaṁ māgadhasya mayā saha 02*0165_03 pāraṁ gatvā sa tasyājau yiyakṣur devam uttamam % 2.13.67 % After 67, S (G1 om.) ins.: 02*0166_01 jarāsaṁdhavadhopāyaś cintyatāṁ bharatarṣabha 02*0166_02 tasmiñ jite jitaṁ sarvaṁ sakalaṁ pārthivaṁ balam % 2.14.6 % After 6, K2.3 (both om. line 1) Dn % D1.2 (both marg. sec. m.).3.4 ins.: 02*0167_01 vayaṁ caiva mahābhāga jarāsaṁdhabhayāt tadā 02*0167_02 śaṅkitāḥ sma mahābhāga daurātmyāt tasya cānagha 02*0167_03 ahaṁ hi tava durdharṣa bhujavīryāśrayaḥ prabho 02*0167_04 nātmānaṁ balinaṁ manye tvayi tasmād viśaṅkite 02*0167_05 tvatsakāśāc ca rāmāc ca bhīmasenāc ca mādhava 02*0167_06 arjunād vā mahābāho hantuṁ śakyo na veti vai 02*0167_07 evaṁ jānan hi vārṣṇeya vimr̥śāmi punaḥ punaḥ 02*0167_08 tvaṁ me pramāṇabhūto ’si sarvakāryeṣu keśava 02*0167_09 tac chrutvā cābravīd bhīmo vākyaṁ vākyaviśāradaḥ % 2.14.9 % S ins. % after 9 (G1, which om. from 63cd of adhy. 13 % up to the prior half of line 2, ins. after 63ab % of that adhy.): 02*0168_01 tvadbuddhibalam āśritya sarvaṁ prāpsyati dharmarāṭ 02*0168_02 jayo ’smākaṁ hi govinda yeṣāṁ nātho bhavān sadā % 2.14.10 % After 10, S ins. (Cv glosses): 02*0169_01 sarvān vaṁśyān anumr̥śann ekam eva satāṁ yuge % 2.14.11 % Ñ1 V1 B D ins. after 11 (B3, after 171*): 02*0170_01 sāmrājyam icchatas te tu sarvākāraṁ yudhiṣṭhira % B2 Dn2 cont.: Ś1 K B3 D4 S ins. after 11 (T1, % after 5ab): 02*0171_01 sarvān vaṁśān anumr̥śan naite santi yuge yuge % 2.14.16 % After 16, S ins. (Cv glosses): 02*0172_01 taṇḍulaprasthake rājā kapardinam upāsta saḥ % 2.15.3 % After 3, % V1 ins. 174*; while T1 G4.5 ins.: 02*0173_01 kathaṁ jitvā punar yūyam asmān saṁpratiyāsyatha % 2.15.4 % B1 (marg.).4.5 Dn % D3-6 M2 ins. after 4a: V1 (which om. 4ab) ins. % after 3: 02*0174_01 tasmān na pratipattis tu kāryā yuktā matā mama % 2.15.9 % After 9ab, V1 B D (Dn om. % the prior half) ins.: 02*0175_01 nirvīrye tu kule jāto vīryavāṁs tu viśiṣyate % 2.16.8 % After 8, K1 % (marg.) ins.: 02*0176_01 catuḥkikku (sic) caturdaṁṣṭro dviśukto daśapadmavān 02*0176_02 ṣaḍ unnatair daśa br̥hat tribhir vyāptoti pārthivaḥ % 2.16.13 % After 13ab, S (G2 om.) ins.: 02*0177_01 svarājyaṁ kārayām āsa magadheṣu girivraje % 2.16.21 % After 21, S (G2 om.) % ins.: 02*0178_01 sa bhāryābhyāṁ saha tadā nirvedam agamad bhr̥śam 02*0178_02 rājyaṁ cāpi parityajya tapovanam athāśrayat 02*0178_03 vāryamāṇaḥ prakr̥tibhir nr̥pabhaktyā viśāṁ pate % 2.16.23 % S (G2 % om.) ins. after 23 (G3, which om. from taḥ putraṁ % in 22a up to -ṣṭaś ca in line 2, ins. after atha kākṣīva % in 22a; Cv comments on line 9): 02*0179_01 br̥hadrathaṁ ca sa r̥ṣir yathāvat pratyanandata 02*0179_02 upaviṣṭaś ca tenātha anujñāto mahātmanā 02*0179_03 tam apr̥cchat tadā vipraḥ kim āgamanam ity atha 02*0179_04 paurair anugatasyaiva patnībhyāṁ sahitasya ca 02*0179_05 sa uvāca muniṁ rājā bhagavan nāsti me sutaḥ 02*0179_06 aputrasya vr̥thā janma ity āhur munisattamāḥ 02*0179_07 tādr̥śasya hi rājyena vr̥ddhatve kiṁ prayojanam 02*0179_08 so ’haṁ tapaś cariṣyāmi patnībhyāṁ sahito vane 02*0179_09 nāprajasya mune kīrtiḥ svargaś caivākṣayo bhavet 02*0179_10 evam uktasya rājñā tu muneḥ kāruṇyam āgatam % 2.16.30 % After 30, % S ins. (Cv comments on line 3): 02*0180_01 eṣa te tanayo rājan mā tapsīs tvaṁ tapo vane 02*0180_02 prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām 02*0180_03 yajasva vividhair yajñair indraṁ tarpaya cendunā 02*0180_04 putraṁ rājye pratiṣṭhāpya tata āśramam āvraja 02*0180_05 aṣṭau varān prayacchāmi tava putrasya pārthiva 02*0180_06 brahmaṇyatām ajeyatvaṁ yuddheṣu ca tathā ratim 02*0180_07 priyātitheyatāṁ caiva dīnānām anvavekṣaṇam 02*0180_08 tathā balaṁ ca sumahal loke kīrtiṁ ca śāśvatīm 02*0180_09 anurāgaṁ prajānāṁ ca dadau tasmai sa kauśikaḥ 02*0180_10 gaccha rājan kr̥tārtho ’si nivartasva janādhipa 02*0180_11 anujñātaḥ sa r̥ṣiṇā patnībhyāṁ sahito nr̥paḥ 02*0180_12 paurair anugataś cāpi viveśa svapuraṁ punaḥ % On the other hand, V1 B D ins. after 30: G3 % (om. line 2) ins. after line 10 of 180*: 02*0181_01 etac chrutvā muner vākyaṁ śirasā praṇipatya ca 02*0181_02 muneḥ pādau mahāprājñaḥ sa nr̥paḥ svagr̥haṁ gataḥ % 2.16.31 % After 31, S ins.: 02*0182_01 muneś ca bahumānena kālasya ca viparyayāt % 2.16.37 % After 37, S (G4 om. % lines 2-3) ins.: 02*0183_01 dukūlābhyāṁ susaṁchanne pāṇḍarābhyām ubhe tadā 02*0183_02 ajñāte kasya cit te tu jahatus te catuṣpathe 02*0183_03 tato viviśatur dhātryau punar antaḥpuraṁ tadā 02*0183_04 kathayām āsatur ubhe devībhyāṁ tu pr̥thak pr̥thak % 2.16.46 % After 46ab, K4 V1 B2-6 D G3 ins.: 02*0184_01 bālaṁ putram imaṁ hantuṁ dhārmikasya mahātmanaḥ % 2.17.1 % After 1, V1 B D % ins.: 02*0185_01 gr̥he gr̥he manuṣyāṇāṁ nityaṁ tiṣṭhati rākṣasī 02*0185_02 gr̥hadevīti nāmnā vai purā sr̥ṣṭā svayaṁbhuvā 02*0185_03 dānavānāṁ vināśāya sthāpitā divyarūpiṇī 02*0185_04 yo māṁ bhaktyā likhet kuḍye saputrāṁ yauvanānvitām 02*0185_05 gr̥he tasya bhaved vr̥ddhir anyathā kṣayam āpnuyāt 02*0185_06 tvadgr̥he tiṣṭhamānā tu pūjitāhaṁ sadā vibho 02*0185_07 likhitā caiva kuḍyeṣu putrair bahubhir āvr̥tā 02*0185_08 gandhapuṣpais tathā dhūpair bhakṣyair bhojyaiḥ supūjitā % 2.17.3 % After 3, Ñ1 V1 B D ins.: 02*0186_01 meruṁ vā khādituṁ śaktā kiṁ punas tava bālakam 02*0186_02 gr̥hasaṁpūjanāt tuṣṭyā mayā pratyarpitas tava % On the other hand, T1 G3.5 M1 ins. after 3: 02*0187_01 tasya bālasya yat kr̥tyaṁ tat kuruṣva narādhipa % T1 G3.5 M1 cont.: G1.2.4.6 M2 ins. after 3: 02*0188_01 mama nāmnā ca loke ’smin khyāta eva bhaviṣyati % 2.17.7 % After 7, % K3 reads 8ab (for the first time), followed by % (accidental) repetition of most of 7cd: 02*0189_01 māgadho balasaṁpanno * * hutīr ivānalaḥ % V1 B D ins. after 7: G3, after 191*: 02*0190_01 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī % After 7, G3.4 % read 16-17. S ins. after 7 (G3.4 ins. after 17 % transposed; G2 ins. line 2 after 2.16.9): 02*0191_01 evaṁ sa vavr̥dhe rājan kumāraḥ puṣkarekṣaṇaḥ 02*0191_02 kālena mahatā cāpi yauvanastho babhūva ha % 2.17.12 % After 12, Ś1 K B1 (marg.).2 % Dn D4-6 ins.: 02*0192_01 asya rūpaṁ ca sattvaṁ ca balam ūrjitam eva ca 02*0192_02 eṣa śriyā samuditaḥ putras tava na saṁśayaḥ 02*0192_03 prāpayiṣyati tat sarvaṁ vikrameṇa samanvitaḥ % 2.17.13 % After 13ab, Ś1 K % B1 (marg.).2.4 Dn D1.2.4.6 ins.: 02*0193_01 patato vainateyasya gatim anye yathā khagāḥ % B1.2.4 Dn D1.2.4 cont.: Ñ1 V1 B3.5.6 D3.5 S ins. % after 13ab: 02*0194_01 vināśam upayāsyanti ye cāsya paripanthinaḥ % 2.17.17 % After 17, G4 ins.: 02*0195_01 śriyaṁ samuditāḥ sarve bhaviṣyanti narādhipāḥ % 2.17.24 % After 24, V1 B D S ins.: 02*0196_01 jarāsaṁdho ’pi nr̥patir yathoktaṁ kauśikena tat 02*0196_02 varapradānam akhilaṁ prāpya rājyam apālayat % V1 B D cont.: S (T1 G1-5 M om. lines 1-2; % G6 om. lines 1-3) ins. after 199*: 02*0197_01 nihate vāsudevena tadā kaṁse mahīpatau 02*0197_02 jāto vai vairanirbandhaḥ kr̥ṣṇena saha tasya vai 02*0197_03 bhrāmayitvā śataguṇam ekonaṁ yena bhārata 02*0197_04 gadā kṣiptā balavatā māgadhena girivrajāt 02*0197_05 tiṣṭhato mathurāyāṁ vai kr̥ṣṇasyādbhutakarmaṇaḥ 02*0197_06 ekonayojanaśate sā papāta gadā śubhā 02*0197_07 dr̥ṣṭvā paurais tadā samyag gadā caiva niveditā % V1 B D further cont.: 02*0198_01 gadāvasānaṁ tat khyātaṁ mathurāyāṁ samīpataḥ % 2.17.25 % After % 25, S ins.: 02*0199_01 hate caiva mayā kaṁse sahaṁsaḍibhake tadā 02*0199_02 jarāsaṁdhasya duhitā rodate pārśvataḥ pituḥ 02*0199_03 tato vairaṁ vinirbaddhaṁ mayā tasya ca bhārata % 2.18.10 % After 10, % T1 G3-5 ins.: 02*0200_01 yeṣām abhimukhī lakṣmīs teṣāṁ kr̥ṣṇa tvam agrataḥ % 2.18.22 % After 22, S ins.: 02*0201_01 mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ % 2.19.1 % After 1, Ñ1 ins.: 02*0202_01 puṣpauṣadhiphalopeto dhanadhānyasamr̥ddhimān % 2.19.4 % After 4, S ins.: 02*0203_01 yatra dīrghatamā nāma r̥ṣiḥ paramayantritaḥ % 2.19.8 % After 8c, T1 G2-5 ins.: 02*0204_01 rājan rājīvalocana 02*0204_02 puṁnāgānāṁ nagānāṁ ca % 2.19.10 % After 10, V1 B % D ins.: 02*0205_01 evaṁ prāpya puraṁ ramyaṁ durādharṣaṁ samantataḥ % while S (G6 om. line 1) ins.: 02*0206_01 pāṇḍare vipule caiva tathā vārāhake ’pi ca 02*0206_02 caityake ca giriśreṣṭhe mātaṅge ca śiloccaye 02*0206_03 eteṣu parvatendreṣu sarvasiddhisamālayāḥ 02*0206_04 yatīnām āśramāś caiva munīnāṁ ca mahātmanām 02*0206_05 vr̥ṣabhasya tamālasya mahāvīryasya vai tathā 02*0206_06 gandharvarakṣasāṁ caiva nāgānāṁ ca tathālayāḥ 02*0206_07 kakṣīvatas tapovīryāt tapodā iti viśrutāḥ 02*0206_08 puṇyatīrthāś ca te sarve siddhānāṁ caiva kīrtitāḥ 02*0206_09 maṇeś ca darśanād eva bhadraṁ hi śivam āpnuyāt % 2.19.13 % After 13, G2 ins.: 02*0207_01 puradvāram apāsya tvam advāreṇa praviśya te % 2.19.16 % After 16, Dn (!) D3-6 T1 (D5.6 om. line 1) ins.: 02*0208_01 bhaṅktvā bherītrayaṁ te ’pi caityaprākāram ādravan 02*0208_02 dvārato ’bhimukhāḥ sarve yayur nānāyudhās tadā % For line 1, T1 subst.: 02*0209_01 ghoranādaṁ nadanty ete paracakrāgame sadā 02*0209_02 śrutvā nādaṁ mahāghoraṁ girivrajanivāsinaḥ % 2.19.19 % S ins. (Cv glosses) after 19: % Dn (!) D4 (transposing the pādas!) ins. after 20a % (see variants below): 02*0210_01 dr̥ṣṭvā tu durnimittaṁ tad brāhmaṇā vedapāragāḥ % G2 cont.: 02*0211_01 śāntidānajapair homair devān aprīṇayaṁs tadā % 2.19.20 % After 20, % Dn (!) D4 ins.: 02*0212_01 tatas tacchāntaye rājā jarāsaṁdhaḥ pratāpavān % Dn D4 cont.: V1 B2-4.6 D1 ins. after 20ab: D2, % after 20cd: 02*0213_01 dīkṣito niyamastho ’sāv upavāsaparo ’bhavat % On the other hand, G2 ins. after 20: 02*0214_01 nīrājayanti dīpais taṁ kālamr̥tyuharair japaiḥ 02*0214_02 etasminn eva kāle tu kr̥ṣṇabhīmadhanaṁjayāḥ % 2.19.21 % G2 % ins. after 21ab: 02*0215_01 paśyantaḥ purasaubhāgyam ūrjitāṁ ca puraśriyam % 2.19.22 % After 22a, G2 ins.: 02*0216_01 vipaṇiṁ ratnavāsasām 02*0216_02 divyanānāpaṇānāṁ ca % 2.19.24 % After 24ab, S ins.: 02*0217_01 karpūraśr̥ṅgaṁ koṣṭaṁ ca saphalaṁ cāntarāpaṇe 02*0217_02 vaiśyād balād gr̥hītvā te vihr̥tya ca mahārathāḥ % 2.19.27 % After 27, S ins.: 02*0218_01 advāreṇābhyavaskandya viviśur māgadhālayam % 2.19.28 % After % 28, S ins.: 02*0219_01 bhośabdenaiva rājānam ūcus te tu mahārathāḥ % G2 cont. (with the gloss): 02*0220_01 āyuṣmān bhava saumyeti vaded viprābhivādane 02*0220_02 vijayaṁ bāhujaṁ brūyād vaiśye naṣṭa itīrayet 02*0220_03 ārogyaṁ pādaje brūyāc chatrau nośabdam īrayet 02*0220_04 rājadatteṣv anarghyeṣu na niṣedus tadāsane 02*0220_05 pādenāsanam ākr̥ṣya tasminn upaviśed ripuḥ 02*0220_06 bhūtale vāpy anāstīrṇe śatruveśmany ayaṁ kramaḥ % 2.19.30 % After 30ab, Dn (!) % D3.4 ins.: 02*0221_01 maunam āsīt tadā pārthabhīmayor janamejaya 02*0221_02 teṣāṁ madhye mahābuddhiḥ kr̥ṣṇo vacanam abravīt 02*0221_03 vaktuṁ nāyāti rājendra etayor niyamasthayoḥ 02*0221_04 arvāṅ niśīthāt paratas tvayā sārdhaṁ vadiṣyataḥ 02*0221_05 yajñāgāre sthāpayitvā rājā rājagr̥haṁ gataḥ 02*0221_06 tato ’rdharātre saṁprāpte yāto yatra sthitā dvijāḥ % After 30, V1 B D1.2 ins.: 02*0222_01 bārhadratho vai rājendro mahābalaparākramaḥ % 2.19.31 % After 31c, G2 ins.: 02*0223_01 yoṣitsaṁghagato ’pi vā 02*0223_02 śrutvā samāgatān viprān % 2.19.33 % After 33ab, % G2 ins.: 02*0224_01 satvaṁ tejo balaṁ dhairyaṁ gāmbhīryam iva mūrtimān % After 33, K3 Dn2 D4 ins. (cf. 226*): 02*0225_01 rājan viddhy atithīn asmān arthino dūram āgatān 02*0225_02 tan naḥ prayaccha bhadraṁ te yad vayaṁ kāmayāmahe 02*0225_03 kiṁ durmarṣaṁ titikṣūṇāṁ kim akāryam asādhubhiḥ 02*0225_04 kim adeyaṁ vadānyānāṁ kaḥ paraḥ samadarśinām 02*0225_05 yo ’nityena śarīreṇa satāṁ geyaṁ yaśo dhruvam 02*0225_06 nācinoti svayaṁ kalpaḥ sa vācyaḥ śocya eva saḥ 02*0225_07 hariścandro rantideva uñchavr̥ttiḥ śibir baliḥ 02*0225_08 vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṁ gatāḥ % 2.19.36 % After 36, K3 Dn2 D4 ins. (cf. 225*): 02*0226_01 svarair ākr̥tibhis tāṁs tu prakoṣṭhair jyāhatair api 02*0226_02 rājanyabandhūn vijñāya dr̥ṣṭapūrvān acintayat 02*0226_03 rājanyabandhavo hy ete brahmaliṅgāni bibhrati 02*0226_04 dadāmi bhikṣitaṁ tebhya ātmānam api dustyajam 02*0226_05 baler na śrūyate kīrtir vitatā dikṣu sarvataḥ 02*0226_06 aiśvaryād bhraṁśitaś cāpi vipravyājena viṣṇunā 02*0226_07 śriyaṁ jihīrṣatendrasya viṣṇave dvijarūpiṇe 02*0226_08 jānann api mahīṁ prādād vāryamāṇo ’pi daityarāṭ 02*0226_09 vijitā brāhmaṇārthāya ko nv arthaḥ kṣatrabandhunā 02*0226_10 dehena tapamānena neheta vipulaṁ yaśaḥ 02*0226_11 ity udāramatiḥ prāha kr̥ṣṇārjunavr̥kodarān 02*0226_12 he viprā vrīyatāṁ kāmo dadāmy ātmā śiro ’pi ca % 2.19.37 % After 37ab, % G2 ins.: 02*0227_01 harim indraṁ samīraṁ ca līlāmānuṣavigrahān % 2.19.39 % After 39ab, G2 ins.: 02*0228_01 kr̥taśmaśrumukhā raktā raktatīkṣṇanakhāṅkurāḥ 02*0228_02 raktoṣṇīṣadharā raktadantapaṅktivirājitāḥ % 2.19.40 % After 40ab, T1 G4.5 ins.: 02*0229_01 kṣatriyā eva loke ’smin viditā mama sarvaśaḥ % After 40, G2 ins.: 02*0230_01 iyaṁ vasumatī satyaṁ satyarūpā mahīkṣitaḥ 02*0230_02 satye sthito vadet satyam anyathā vinaśiṣyati % 2.19.41 % After 41c, G2 ins.: 02*0231_01 praveṣṭavyaṁ ripor gr̥ham 02*0231_02 so ’haṁ na bhavatāṁ śatrur brāhmaṇā mama devatāḥ 02*0231_03 atāḍayata kiṁ bherīr yuddhasaṁnāhalakṣaṇāḥ 02*0231_04 yūyaṁ mayā na yoddhavyā % 2.19.45 % B1.4 D1.2 G3 ins. after 44: B2.3.5.6 Dn D3-6, % after kr̥ṣṇa u.: 02*0232_01 snātakān brāhmaṇān rājan viddhy asmāṁs tvaṁ narādhipa % 2.20.1 % Before the ref., G2 ins.: 02*0233=00 vaiśaṁpāyanaḥ 02*0233_01 evam ukto bhagavatā br̥hadrathasuto balī 02*0233_02 ātmany autsukam ālokya kr̥ṣṇam āha nr̥pottamāḥ % 2.20.3 % After 3, % G2 ins.: 02*0234_01 kṣatriyā eva loke ’smin viditaṁ mama sarvaśaḥ % 2.20.5 % After 5ab, V1 B % D G3 ins.: 02*0235_01 nānyaṁ dharmaṁ praśaṁsanti ye ca dharmavido janāḥ 02*0235_02 tasya me ’dya sthitasyeha svadharme niyatātmanaḥ % 2.20.9 % After 9, T1 % G2-5 M1 ins.: 02*0236_01 tasmād adyopagacchāmas tava bārhadrathe ’ntikam % 2.20.11 % After 11, % V1 B D ins.: 02*0237_01 yasyāṁ yasyām avasthāyāṁ yad yat karma karoti yaḥ 02*0237_02 tasyāṁ tasyām avasthāyāṁ tat phalaṁ samavāpnuyāt % 2.20.17 % After 17, G3 ins.: 02*0238_01 yena sarvān parājitya vijayas tv abhipāditaḥ % 2.20.23 % After 23, B5 Dn D3-6 ins.: 02*0239_01 anayor mātuleyaṁ ca kr̥ṣṇaṁ māṁ viddhi te ripum % 2.20.31 % After 31, D3-5 ins.: 02*0240_01 niśaśvāsa jarāsaṁdho diṣṭaṁ saṁcintayaṁs tadā % 2.21.2 % After 2, K2 ins. % (cf. 242*): 02*0241_01 tvayā māyāvinā kr̥ṣṇa na yotsye ’haṁ kadā cana 02*0241_02 bhayena me yojitānāṁ yadūnāṁ ca palāyataḥ 02*0241_03 arjuno na bhaved yoddhā na ca tulyabalo mama 02*0241_04 bhīmaḥ kṣaṇaṁ kṣaṇārdhaṁ vā kṣamaḥ syād iti me puraḥ % 2.21.3 % After % 3, D4 ins. (cf. 241*): 02*0242_01 na tvayā bhīruṇā yotsye yudhi viklavacetasā 02*0242_02 mathurāṁ svapurīṁ tyaktvā samudraṁ śaraṇaṁ gataḥ 02*0242_03 ayaṁ tu vayasātulyo nātisattvo na me samaḥ 02*0242_04 arjuno no bhaved yoddhā bhīmas tulyabalo mama 02*0242_05 ity uktvā bhīmasenāya pradāya mahatīṁ gadām 02*0242_06 dvitīyāṁ svayam ādāya nirjagāma purād bahiḥ % B2-4.6 D ins. after 3 (D2, after 4; D4, after % 242*): B5, after 4ab: 02*0243_01 ādāya rocanāṁ mālāṁ māṅgalyāny aparāṇi ca % 2.21.4 % After 4ab, B5 ins. 243*; while % S ins. (in G3 line 2 damaged): 02*0244_01 arjunaṁ vāsudevaṁ ca varjayām āsa māgadhaḥ 02*0244_02 matvā devaṁ gopa iti bālo ’rjunam iti sma ha % 2.21.7 % After 7, % K3 ins.: 02*0245_01 kṣetrodaye tataḥ kr̥ṣṇa bālo ’yam anujo ’rjunaḥ % 2.21.12 % After 12ab, K4 reads 16cd; % while S (G4 om.) ins.: 02*0246_01 anyonyaṁ tau karatalair yodhayām āsatur bhr̥śam % After 12, % S (except G4) ins.: 02*0247_01 śirobhir iva tau meṣau vr̥kṣair iva niśācarau 02*0247_02 padair iva śubhāv aśvau tuṇḍābhyāṁ tittirāv iva % 2.21.15 % After 15, S ins.: 02*0248_01 tato bhīmaṁ jarāsaṁdho jaghānorasi muṣṭinā 02*0248_02 bhīmo ’pi taṁ jarāsaṁdhaṁ vakṣasy abhijaghāna ha % 2.21.17 % After 17ab, S ins.: 02*0249_01 tadā tad yuddham abhavad dināni daśa pañca ca % After % 17, S ins.: 02*0250_01 ghoraṁ vismāpanakaram abhūt pañcadaśe ’hani % 2.21.18 % After 18ab, K3 ins.: 02*0251_01 gātraṁ gātreṇa saṁpīḍya viśrāmam agamad dvayoḥ 02*0251_02 vāyunā hy amr̥taśvāsād āpyāyata vr̥kodaraḥ % 2.21.19 % After 19, K2.3 ins.: 02*0252_01 samayuddhe nr̥ṇāṁ madhyāt pāṭayan bodhayann iva % while Dn2 (!) D4 ins.: 02*0253_01 śatror janmamr̥tī vidvāñ jīvitaṁ ca jarākr̥tam 02*0253_02 pārtham āpyāyayan svena tejasācintayad dhariḥ 02*0253_03 saṁcintyārivadhopāyaṁ bhīmasyāmoghadarśanaḥ 02*0253_04 darśayām āsa viṭapaṁ pāṭayann iva saṁjñayā % 2.22.4 % After 4, Dn2 (!) D4 ins.: 02*0254_01 bale tubhyaṁ mahābāho tam imaṁ jahi māgadham % Dn2 (!) D4 cont.: S ins. after 4: 02*0255_01 tavaiṣa vadhyo durbuddhir jarāsaṁdho mahārathaḥ 02*0255_02 ity antarikṣe tv aśrauṣaṁ yadā vāyur apohyate 02*0255_03 gomante parvataśreṣṭhe yenaiṣa parimokṣitaḥ 02*0255_04 baladevabhujaṁ prāpya ko ’nyo jīveta māgadhāt 02*0255_05 tad asya mr̥tyur vihitas tvad r̥te na mahābala 02*0255_06 vāyuṁ cintya mahābāho jahi tvaṁ magadhādhipam 02*0255_07 evam uktas tadā bhīmo manasā cintya mārutam 02*0255_08 janārdanaṁ namasyaiva pariṣvajya ca phalgunam % 2.22.6 % After 6, Dn (!) D4.5 ins.: 02*0256_01 kare gr̥hītvā caraṇaṁ dvedhā cakre mahābalaḥ % 2.22.7 % After 7, K2.3 D6 ins.: 02*0257_01 sa vāmapādaṁ saṁkr̥ṣya gr̥hītvā dakṣiṇe mahe 02*0257_02 dvidhā cakāra taṁ pārtho jarāsaṁdhaṁ mahābalam % 2.22.9 % After 9, Dn2 (!) D4 ins.: 02*0258_01 gr̥hītvā pādayoḥ śatruṁ pātayām āsa bhūtale 02*0258_02 ekaṁ pādaṁ padākramya dorbhyām anyaṁ pragr̥hya ca 02*0258_03 gudataḥ pāṭayām āsa śākhām iva mahāgajaḥ 02*0258_04 ekapādoruvr̥ṣaṇakaṭihr̥tpr̥ṣṭhanāsike 02*0258_05 ekabāhvakṣibhrūkarṇe śakale dadr̥śuḥ prajāḥ % 2.22.13 % After 13, G3 % ins.: 02*0259_01 uṣṭrāṇāṁ śatasāhasraṁ vāhayitvā dhanaṁ bahu 02*0259_02 mahārhāṇi ca ratnāni rajataṁ kāñcanaṁ tathā 02*0259_03 sahadevaṁ pratiṣṭhāpya svādhīnaṁ ca girivraje 02*0259_04 caturaṅgabalaiḥ sārdhaṁ nirjagāma girivrajāt % 2.22.16 % After 16, % S (T1 om.) ins.: 02*0260_01 evam etau mahābāhū tadā duṣkarakāriṇau 02*0260_02 kr̥ṣṇapraṇītau loke ’smin rathe ko draṣṭum arhati 02*0260_03 ity avocan vrajantaṁ taṁ jarāsaṁdhapurālayāḥ 02*0260_04 vāsudevaṁ naraśreṣṭhaṁ yuktaṁ vātajavair hayaiḥ % 2.22.41 % Ñ1 V1 B D ins. after 41ab: % S, after 262*: 02*0261_01 ādade ’sya mahārhāṇi ratnāni puruṣottamaḥ % After 41c, S ins.: 02*0262_01 sahadevaṁ janārdanaḥ 02*0262_02 magadhānāṁ mahīpālaṁ % 2.22.42 % After 42, B Dn D1.2.4 ins.: 02*0263_01 abhiṣikto mahābāhur jārāsaṁdhir mahātmabhiḥ % while S ins.: 02*0264_01 pārthābhyāṁ sahitaḥ kr̥ṣṇaḥ sarvaiś ca vasudhādhipaiḥ 02*0264_02 yathāvayaḥ samāgamya visasarja narādhipān 02*0264_03 visr̥jya sarvān nr̥patīn rājasūye mahātmabhiḥ 02*0264_04 āgantavyaṁ bhavadbhis tu dharmarājapriyepsubhiḥ 02*0264_05 evam uktvā mādhavena sarve te vasudhādhipāḥ 02*0264_06 evam astv iti cāpy uktvā sametāḥ parayā mudā 02*0264_07 bhīmārjunahr̥ṣīkeśāḥ prahr̥ṣṭāḥ prayayuḥ saha 02*0264_08 ratnāny ādāya bhūrīṇi jvalanto ripusūdanāḥ % 2.22.53 % After 53, S ins.: 02*0265_01 pāṇḍavair anudhāvadbhir yudhiṣṭhirapurogamaiḥ 02*0265_02 harṣeṇa mahatā yuktaḥ prāpya cānuttamaṁ yaśaḥ 02*0265_03 jagāma hr̥ṣṭaḥ kr̥ṣṇas tu punar dvāravatīṁ purīm % 2.23.1 % After the % ref., S ins.: 02*0266_01 r̥ṣes tad vacanaṁ cintya niśaśvāsa yudhiṣṭhiraḥ 02*0266_02 dharmaṁ dharmabhr̥tāṁ śreṣṭhaḥ kartum icchan paraṁtapaḥ 02*0266_03 tasyeṅgitajño bībhatsuḥ sarvaśastrabhr̥tāṁ varaḥ 02*0266_04 saṁvivartayiṣuḥ kāmaṁ pāvakāt pākaśāsaniḥ % 2.23.4 % After 4ab, G3 ins.: 02*0267_01 sarve vāyupravegāś ca sarvālaṁkārabhūṣitāḥ % 2.23.10 % After 10, V1 B D % (D3 om.) ins.: 02*0268_01 āsīt paramayā lakṣmyā suhr̥dgaṇavr̥taḥ prabhuḥ % 2.23.12 % After 12, S ins.: 02*0269_01 avāpya rājā rājyārdhaṁ kuntīputro yudhiṣṭhiraḥ 02*0269_02 mahattve rājaśabdasya manaś cakre mahāmanāḥ 02*0269_03 tadā kṣatraṁ viditvāsya pr̥thivīvijayaṁ prati 02*0269_04 amarṣāt pārthivendrās te taṁ sameyur yuyutsavaḥ 02*0269_05 tat sametya bhuvaḥ kṣatraṁ rathanāgāśvapattimat 02*0269_06 abhyayāt pārthivaṁ jiṣṇuṁ moghīkartuṁ janādhipa 02*0269_07 tat pārthaḥ pārthivaṁ kṣatraṁ yuyutsuḥ paramāhave 02*0269_08 pratyudyayau mahābāhus tarasā pākaśāsaniḥ 02*0269_09 tad bhagnaṁ pārthivaṁ kṣatraṁ pārthenākliṣṭakarmaṇā 02*0269_10 vāyuneva ghanānīkaṁ moghībhūtaṁ yayau diśaḥ 02*0269_11 taj jitvā pārthivaṁ kṣatraṁ samare paravīrahā 02*0269_12 yayau tadā vaśe kartum udīcīṁ pāṇḍunandanaḥ % 2.23.13 % S ins. after 13 (G2, after line 9 of % 269*): 02*0270_01 tenaiva sahitaḥ prāyāj jiṣṇuḥ sālvapuraṁ prati 02*0270_02 sa sālvapuram āsādya sālvarājaṁ dhanaṁjayaḥ 02*0270_03 vikrameṇogradhanvānaṁ vaśe cakre mahāmanāḥ 02*0270_04 taṁ pārthaḥ sahasā jitvā dyumatsenaṁ dhaneśvaram 02*0270_05 kr̥tvānusainikaṁ prāyāt kaṭadeśam ariṁdamaḥ 02*0270_06 tatra pāpajitaṁ jiṣṇuḥ sunābhaṁ vasudhādhipam 02*0270_07 vikrameṇa vaśe kr̥tvā kr̥tavān anusainikam % 2.23.16 % After 16ab, T1 G3-5 % ins.: 02*0271_01 tān sarvān ajayat pārtho dharmarājapriyepsayā % 2.23.20 % After 20ab, G3 ins.: 02*0272_01 caturaṅgabalaiḥ sārdhaṁ bhagadattaḥ parājitaḥ 02*0272_02 pārthasāyakanunnas tu vihvalāṅgo bhr̥śāturaḥ % 2.23.24 % After 24ab, Ś1 Dn D3-5 % ins.: 02*0273_01 dharmajñaḥ satyasaṁdhaś ca yajvā vipuladakṣiṇaḥ % 2.23.26 % After 26, S ins.: 02*0274_01 sa tatra satkr̥tas tena māsam uṣya dhanaṁjayaḥ 02*0274_02 udakprācyāṁ vinirjitya prāyād rāmagiriṁ prati 02*0274_03 tato rāmagiriṁ jitvā tathā bhuvanaparvatam 02*0274_04 anyān api vaśe cakre tarasā pākaśāsaniḥ % 2.24.1 % After the ref., V1 B % D ins.: 02*0275_01 evam uktaḥ pratyuvāca bhagadattaṁ dhanaṁjayaḥ 02*0275_02 anenaiva kr̥taṁ sarvaṁ bhaviṣyaty anujānatā % 2.24.8 % After 8, T1 G4.5 ins.: 02*0276_01 upacāracchalenāsau pradadau saṁcitān vasūn 02*0276_02 arbudaṁ kuñjarāṇāṁ ca nyarbudaṁ vājināṁ tathā 02*0276_03 tatas tenaiva sahitaḥ kaulūtena dhanaṁjayaḥ % 2.24.14 % After 14cd (in marg.), D5 cont. % (marg. sec. m.): 02*0277_01 mahatā tatra sainyena pramathyat kurunandanaḥ 02*0277_02 urasāvalinaṁ caiva romāṇaṁ ca raṇe ’kṣipat % 2.24.15 % After % 15a, T1 G3-5 ins.: 02*0278_01 senābinduṁ ca tatpure 02*0278_02 nyadhāpayad ameyātmā % 2.24.22 % T1 G2.4 (om. line 4).5.6 M2 ins. after % 22: G1, after 23: 02*0279_01 yavanāṁś ca mahārāja śakāṁś ca vyajayad yudhi 02*0279_02 kirātān sabhayān kharvān khalān kācān bahuvr̥tān 02*0279_03 nīrān utpāsikāṁś caiva mlecchāṁś cānyān sahasraśaḥ 02*0279_04 tān sarvān ajayat pārtho dharmarājapriyepsayā % 2.24.26 % After 26, N (D3 om.) ins.: 02*0280_01 javanān āśugāṁś caiva karārthaṁ samupānayat % On the other hand, S (G3 om.) ins. after 26: 02*0281_01 tataḥ sa jitvā bībhatsur bhārataṁ varṣakaṁ tadā 02*0281_02 anyān vai divyavarṣāṁś ca jitavān kulaparvatān 02*0281=02 janamejayaḥ 02*0281_03 kathaṁ sa jitavān pārtho divyān varṣān saparvatān 02*0281_04 ānupūrvyāc ca me śaṁsa nāmabhiḥ saha vai dvija 02*0281=04 vaiśaṁpāyanaḥ 02*0281_05 sa jitvā bhārataṁ varṣaṁ balād rājā dhanaṁjayaḥ 02*0281_06 dasyūṁś cāpy ajayat sarvān kukṣau himavato balāt % 2.25.7 % After 7ab, S ins.: 02*0282_01 vidyādharagaṇāṁś caiva yakṣendrāṁś ca vinirjayan 02*0282_02 tatra lebhe mahātmā vai vāso divyam anuttamam 02*0282_03 kiṁnaradrumapatrāṁś ca tatra kr̥ṣṇājinān bahūn 02*0282_04 yājñīyāṁs tāṁs tadā divyāṁs tatra lebhe dhanaṁjayaḥ % 2.25.14 % After 14, T1 % G3-5 ins.: 02*0283_01 kr̥ṣṇasya śāsanāc caiva pārthivatvaṁ cikīrṣati % 2.25.15 % After 15, % G1.6 ins.: 02*0284_01 no cet kr̥ṣṇena sahito yodhayiṣyāmi pālakāḥ % 2.25.17 % After 17ab, T1 G5 ins.: 02*0285_01 sudarśanadvīpam idaṁ kārtsnyena bharatarṣabhaḥ % 2.25.20 % After 20, V1 B D T1 % G3 ins.: 02*0285_01 dharmarājāya tat pārtho dhanaṁ sarvaṁ savāhanam 02*0285_02 nyavedayad anujñātas tena rājñā gr̥hān yayau % 2.26.2 % After 2ab, V1 B D M2 ins.: 02*0286_01 hastyaśvarathapūrṇena daṁśitena pratāpavān % 2.26.3 % After 3, T1 % G (except G2) ins.: 02*0287_01 kiṁ cit karaṁ samādāya videhānāṁ puraṁ yayau % 2.26.6 % After 6ab, T1 G1.3.5.6 ins.: 02*0288_01 balaṁ sarvam avaṣṭabhya paricakrāma maṇḍalam 02*0288_02 pothayitvā puraṁ sarvaṁ suvarmāṇaṁ tato ’jayat % 2.27.12 % After 12, % Ñ1 Dn (!) ins.: 02*0289_01 śakāṁś ca barbarāṁś caiva ajayac chadmapūrvakam % 2.27.17 % After 17, % Ś1 ins. (a v.l. of 16cd): 02*0290_01 tair eva sahitaḥ sarvaiḥ karṇaṁ cāpy ajayat prabhuḥ % while G1.6 ins.: 02*0291_01 śiśupālena sahitas taṁ vinirjitya pāṇḍavaḥ % 2.27.20 % After 20ab, G1.5.6 ins.: 02*0292_01 idānīṁ vr̥ṣṇivīryeṇa na yotsyāmīti pauṇḍrakaḥ 02*0292_02 kr̥ṣṇasya bhujasaṁtrāsāt karam āśu dadau nr̥paḥ % 2.27.22 % After 22, % G1 ins.: 02*0293_01 aṅgānām adhipaṁ caiva kāliṅgānām atheśvaram % 2.27.23 % After 23, G1 (om. lines 1 and 3).3-5 ins.: 02*0294_01 kirātān puruṣādāṁś ca karṇapravaraṇān api 02*0294_02 ye ca kākamukhā nāma nararākṣasayonayaḥ 02*0294_03 kirātāṁs tr̥ṇamūlāṁś ca kirātān oṣṭhakarṇikān % 2.28.5 % For 4c-5d, G1 subst.: 02*0295_01 śreṇim antam atho jitvā gośr̥ṅge ’tha paṭaccarān % 2.28.8 % After 8, G1 ins.: 02*0296_01 bhagadattaṁ mahābāhuḥ kṣatriyaṁ narakātmajam 02*0296_02 arjunāya karaṁ dattaṁ śrutvā tatra nyavartata % V1 B1-5 D S ins. after 8 (G1, after 296*): 02*0297_01 sekān aparasekāṁś ca vyajayat sumahābalaḥ % 2.28.13 % After 13, % G1 ins.: 02*0298_01 cakre bhārataśārdūla bahurūpatvam āsthitaḥ % 2.28.17 % V1 B D ins. after 17 (V1 B1 [marg.].5 % D3.5 transp. 17 and the first two lines of 299*; % D3.5 repeating the two lines in their proper place): 02*0299_01 nīlasya rājño duhitā babhūvātīva śobhanā 02*0299_02 sāgnihotram upātiṣṭhad bodhanāya pituḥ sadā 02*0299_03 vyajanair dhūyamāno ’pi tāvat prajvalate na saḥ 02*0299_04 yāvac cārupuṭauṣṭhena vāyunā na vidhūyate 02*0299_05 tataḥ sa bhagavān agniś cakame tāṁ sudarśanām % 2.28.18 % After 18, Dn2 (!) ins.: 02*0300_01 cakame tāṁ varārohāṁ kanyām utpalalocanām % 2.28.20 % After % 20ab, V1 B D (D6 marg. sec. m.) G3 ins.: 02*0301_01 tataḥ kālena tāṁ kanyāṁ tathaiva hi tadā nr̥paḥ 02*0301_02 pradadau viprarūpāya vahnaye śirasā nataḥ 02*0301_03 pratigr̥hya ca tāṁ subhrūṁ nīlarājñaḥ sutāṁ tadā % 2.28.29 % After 29ab, V1 B D ins. a % passage given in App. I (No. 14). On the other % hand, S ins. after 29ab a somewhat different % version of the first four lines of that passage: 02*0302_01 citrabhānuḥ sureśaś ca analas tvaṁ vibhāvasuḥ 02*0302_02 agnir duḥsparśanaś cāsi hutāśo jvalanaḥ śikhī 02*0302_03 vaiśvānaras tvaṁ piṅgeśa bhūritejāḥ plavaṁgamaḥ 02*0302_04 kumārasūnur bhagavān rukmagarbho hiraṇyakr̥t % 2.28.33 % G1.3 % (om. line 3) ins. after 33ab: G6, after 34ab: 02*0303_01 devadevasya kr̥ṣṇasya viṣṇor amitatejasaḥ 02*0303_02 bhujam āśritya yajñaṁ taṁ cikīrṣuṁ pāṇḍunandanam 02*0303_03 jānāmi sahadevādya kr̥tārtho yāhi sāṁpratam % 2.28.36 % After % 36ab, V1 B D (except D1.6) ins.: 02*0304_01 pāvakasyājñayā cainam arcayām āsa pārthivaḥ % 2.28.44 % For % 44, G1 (which om. 45a-47b) subst.: 02*0305_01 niṣādān ajayat tatra sāgaramlecchayonijān % 2.28.45 % After 45ab, Dn1 (marg.) % ins.: 02*0306_01 ye caikapādā manujā vr̥kṣakoṭaraśāyinaḥ % 2.28.47 % After 47, S (G1 om. line 1) ins.: 02*0307_01 bhr̥gukacchaṁ gato dhīmān daṇḍenāmitrakarśanaḥ 02*0307_02 barbarān pāraśān anyān dvīpavāsān vaśe vaśī 02*0307_03 tūlakān daradāṁś cānyān sindhurān vanavāsinaḥ 02*0307_04 aśmakān mūlakāṁś caiva vidarbhāṁś ca mahābalān 02*0307_05 dūtair eva vaśe cakre kare ca viniveśya saḥ % G1 cont.: 02*0308_01 tataḥ kusr̥tivītajñān dakṣiṇāpathavāsinaḥ 02*0308_02 ajayat saṁyuge tatra dharmamārgeṇa pāṇḍavaḥ % 2.28.48 % After 48ab, S (G1 om. line 1 and % transp. lines 2-3 and 4-5) ins.: 02*0309_01 siṁhaladvīpakān anyān dūtaiś cakre vaśe balāt 02*0309_02 ghaṭotkacaṁ mahābāhuṁ rākṣasaṁ ghoradarśanam 02*0309_03 āgamyatām iti prāha dharmarājasya śāsanāt 02*0309_04 sarvasvaṁ karam ādāya tair eva sahito nr̥paḥ 02*0309_05 uttaraṁ tīram āsādya sāgarasyormimālinaḥ % G1 cont.: 02*0310_01 sa rākṣasaparīvāras taṁ praṇamyāśu saṁsthitaḥ % 2.28.49 % After 49, T1 G2-6 (G2.6 om. % lines 4-5 and 8-10) ins.: 02*0311_01 kānanadvīpakāṁś caiva tarasātītya cāhave 02*0311_02 tāmraparṇīṁ tato gatvā kanyātīrtham atītya ca 02*0311_03 dakṣiṇāṁ ca diśaṁ sarvāṁ vijitya kurunandana 02*0311_04 sahadevas tato rājan mantribhiḥ saha tatra vai 02*0311_05 saṁpradhārya mahābāhuḥ sacivair buddhimattaraiḥ 02*0311_06 cintayām āsa kauravyo bhrātr̥putraṁ ghaṭotkacam 02*0311_07 tataś cintitamātras tu rākṣasaḥ pratyadr̥śyata 02*0311_08 atidīrgho mahābāhuḥ sarvābharaṇabhūṣitaḥ 02*0311_09 abhivādya tato rājan sahadevaṁ ghaṭotkacaḥ 02*0311_10 prahvaḥ kr̥tāñjalis tasthau kiṁ kāryam iti cābravīt 02*0311_11 taṁ meruśikharākāram āgataṁ pāṇḍunandanaḥ % 2.28.51 % After 51, Ñ1 ins.: 02*0312_01 bibhīṣaṇo mahātman yad īpsitaṁ karavāṇy aham % 2.28.53 % G3 itself ins. after 53ab: 02*0313_01 prītimān abhavad dr̥ṣṭvā ratnaughaṁ taṁ ca pāṇḍavaḥ % 2.28.54 % After 54, S ins.: 02*0314_01 ratnasāram upādāya yayau saha niśācaraiḥ 02*0314_02 indraprasthaṁ viveśātha kampayann iva medinīm 02*0314_03 dr̥ṣṭvā yudhiṣṭhiraṁ rājan sahadevaḥ kr̥tāñjaliḥ 02*0314_04 prahvo ’bhivādya tasthau sa pūjitaś caiva tena vai 02*0314_05 laṅkāprāptān dhanaughāṁś ca dr̥ṣṭvā tān durlabhān bahūn 02*0314_06 prītimān abhavad rājā vismayaṁ paramaṁ yayau % 2.28.55 % After 55ab, S (G3 om.) % ins.: 02*0315_01 koṭīsahasram adhikaṁ hiraṇyasya mahātmanaḥ 02*0315_02 vicitrāṁs tu maṇīn ratnān gojāvimahiṣāṁs tathā % 2.29.6 % After 6ab, V1 % B2 (om. line 1).3-6 D (except D6) ins.: 02*0316_01 ākrośaṁ caiva rājarṣiṁ tena yuddham abhūn mahat 02*0316_02 tān daśārṇān sa jitvā ca pratasthe pāṇḍunandanaḥ % On the other hand, S ins. after 6ab: 02*0317_01 liliṭān pāṭanāṁś caiva dūtair eva jigāya tān % 2.29.10 % After 10ab, B2 ins.: 02*0318_01 ratnākaram amitraghnaṁ tathā vellātaṭaṁ punaḥ % while T G2 (om. line 1).3-5.6 (om. line 1) ins.: 02*0319_01 tathā siṁhanadaṁ caiva tathaivāparapattanān 02*0319_02 dūtair eva vaśe cakre nakulaḥ kulanandanaḥ % 2.29.11 % After 11, T1 G2-6 % ins. (cf. 2.28.49): 02*0320_01 araṇaṁ caiva romaṁ ca yavanānāṁ purāṇi ca 02*0320_02 lambānudeśajāṁś caiva bandhakāṁś ca narottama 02*0320_03 dūtair eva vaśe cakre karaṁ cainān adāpayat % 2.29.12 % After 12ab, B2.3 ins.: 02*0321_01 dūtaṁ dharmavidaṁ śāntaṁ vāgminaṁ śucim uttamam % while D5 ins.: 02*0322_01 sa cāpi yojayām āsa vāsudevāya bhārata % 2.30.3 % After 3a, % S (G1 om. line 3) ins.: 02*0323_01 nīrujā nirupadravāḥ 02*0323_02 svādusasyā ca pr̥thivī bahupuṣpaphaladrumā 02*0323_03 brāhmaṇā yajñasaṁtānāḥ % 2.30.5 % After 5, S (except G1) ins. % (equivalent of st. 6, q.v.): 02*0324_01 manastuṣṭiṁ kathaṁ gacched ity evamanaso narāḥ 02*0324_02 sarvātmanā priyāṇy eva kartuṁ samupacakramuḥ % 2.30.7 % After 7, V1 B D1-6 ins. (in D1 % deleted later; in D6 added marg.): 02*0325_01 sarveṣāṁ bhūmipālānāṁ śreṣṭhaḥ sa ca mahīpatiḥ % 2.30.11 % After 11, G1 ins.: 02*0326_01 pradhānaḥ sarvalokānāṁ bhojavr̥ṣṇyandhakāgraṇīḥ % 2.30.14 % After 14, % N (except Ñ1) ins.: 02*0327_01 pūrṇam āpūrayaṁs teṣāṁ dviṣacchokāvaho ’bhavat % 2.30.15 % After 15ab, G1 ins.: 02*0328_01 atha sarve samutthāya kāñcanāsanam ādaduḥ % 2.30.30 % After 30ab, K4 ins.: 02*0329_01 sūtāś ca sahitāḥ sarve śucayo mr̥ṣṭakuṇḍalāḥ % while S ins.: 02*0330_01 samīko dhvajasenaś ca pañca sārathipuṁgavāḥ % After 30, G3 ins.: 02*0331_01 upasthitān sarvakāmān sugandhikanakaprabhān % 2.30.34 % G1.5 ins. after 34ab: T1 G2.4.6 M (all of % which om. 34ab) ins. after 33: 02*0332_01 mūrtimān sāmavedo ’tha vedavedāṅgapāragaḥ % 2.30.36 % After 36, S ins.: 02*0333_01 svayaṁ ca bhagavāṁs tatra śiṣyaiḥ sarvaiḥ puraskr̥taḥ 02*0333_02 kr̥ṣṇadvaipāyano rājan sadasyam akarot prabhuḥ % 2.30.39 % After the colophon, M2 ins.: 02*0334=00 vaiśaṁpāyanaḥ 02*0334_01 sahadevaṁ tadā prāha mantriṇaṁ kurusattamaḥ 02*0334_02 uvāca rājā kaunteyo vacanaṁ vacanakṣamam % 2.30.42 % After 42, M1 % reads 53-54; while Dn (!) D1.6 ins.: 02*0335_01 tathāparān api narān ātmanaḥ śīghragāminaḥ % and finally T1 G1.3.5 ins.: 02*0336_01 dūtās te vāhanair jagmū rāṣṭrāṇi subahūni ca % 2.30.43 % After 43, S % (G1 om.) ins.: 02*0337_01 jyeṣṭhāmūle amāvasyāṁ mahājanasamāvr̥taḥ 02*0337_02 rauravājinasaṁvīto navanītāktadehavān % 2.30.53 % After 53, G2.3.5.6 M2 ins.: 02*0338_01 bāhlīkāya saputrāya bhūriśravasabhīṣmayoḥ % 2.31.1 % After the ref., S ins.: 02*0339_01 tata āmantritā rājan rājānaḥ satkr̥tās tadā 02*0339_02 purebhyaḥ prayayuḥ svebhyo vimānebhya ivāmarāḥ % After 1ab, S ins.: 02*0340_01 prayataḥ prāñjalir bhūtvā bhāratān ānayat tadā % 2.31.3 % After 3ab, S (G1 om.) ins.: 02*0341_01 bahu vittaṁ samādāya vividhāḥ pārthivā yayuḥ % 2.32.1 % After the ref., S ins.: 02*0342_01 tatas tv ājñāpayām āsa pāṇḍavo ’rinibarhaṇaḥ 02*0342_02 sahadevaṁ kuruśreṣṭhaṁ mantriṇaś caiva sarvaśaḥ 02*0342_03 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ 02*0342_04 adhiyajñāṁś ca saṁbhārān dhaumyoktān bharatarṣabha 02*0342_05 sarvam ānaya naḥ kṣipraṁ sahadeva yathātatham 02*0342_06 indraseno viśokaś ca rukmaś cārjunasārathiḥ 02*0342_07 annādye vyāpr̥tāḥ santu sahadeva tavājñayā 02*0342_08 upārjitān sarvakāmān sugandharasamiśritān 02*0342_09 manoharān prītikarān annādye ’rthe susaṁskr̥tān % After line 6, G4 M2 ins.: 02*0343_01 samīko dhvajasenaś ca pañcasārathipuṁgavāḥ % 2.32.4 % After 4a, S ins.: 02*0344_01 yuyutsuṁ samayojayat 02*0344_02 paṅktyāropaṇakārye tu ucchiṣṭāpanaye punaḥ 02*0344_03 bhojanāvekṣaṇe caiva % 2.32.5 % After 5, K3 ins.: 02*0345_01 tatrānvatiṣṭhatāṁ rājā vr̥ddhau paramasaṁmatau % 2.32.8 % After 8, T1 G1.6 ins.: 02*0346_01 kuntī mādrī ca gāndhārī strīṇāṁ kurvantu cārcanam 02*0346_02 anyāḥ sarvāḥ snuṣās tāsāṁ saṁdeśaṁ yāntu mā ciram 02*0346_03 tiṣṭhet kr̥ṣṇāntike so ’yam arjunaḥ kāryasiddhaye % On the other hand, Dn ins. % after 8: D5 (marg. sec. m.), after 9ab: 02*0347_01 caraṇakṣālane kr̥ṣṇo brāhmaṇānāṁ svayaṁ hy abhūt % while D3 ins.: 02*0348_01 karṇaḥ kośagr̥hādhīśaś cāyavyayasamīkṣakaḥ % 2.33.30 % S ins. after 30 % (G4, which om. 30cd with lines 1-2 of the foll. % passage, ins. after 30ab): 02*0349_01 gām arghyaṁ madhuparkaṁ cāpy ānīyāpāharat tadā 02*0349_02 caraṇāv aspr̥śac chaureḥ sahadevo viśāṁ pate 02*0349_03 keśavaś cāpy upāghrāya mūrdhni śastrabhr̥tāṁ varaḥ 02*0349_04 sahadevam athovāca kaccid vaḥ kuśalaṁ gr̥he % G1.3-6 (G4 om. line 2) cont.: 02*0350_01 so ’pi taṁ tu tathety āha sarvaṁ nanu tavājñayā 02*0350_02 etasminn antare rājann idam āsīd athādbhutam % G1.3-6 cont.: T1 G2 M ins. after 349*: 02*0351_01 tāṁ dr̥ṣṭvā kṣatriyāḥ sarve pūjāṁ kr̥ṣṇasya bhūyasīm 02*0351_02 saṁprekṣyānyonyam āsīnā hr̥dayais tām adhārayan % 2.33.32 % After 32, S (T1 om. lines 1-4; G2 om. line 8; % G4 M2 om. lines 2-3 and 5-8; G5 om. lines 2-3 % and 8) ins.: 02*0352_01 teṣām ākārabhāvajñaḥ sahadevo na cakṣame 02*0352_02 mānināṁ balināṁ rājñāṁ puraḥ saṁdarśite pade 02*0352_03 puṣpavr̥ṣṭir mahaty āsīt sahadevasya mūrdhani 02*0352_04 janmaprabhr̥ti vr̥ṣṇīnāṁ sunīthaḥ śatrur abravīt 02*0352_05 praṣṭā viyonijo rājā prativaktā nadīsutaḥ 02*0352_06 pratigrahītā gopālaḥ pradātā ca viyonijaḥ 02*0352_07 sadasyā mūkavat sarve āsate ’tra kim ucyate 02*0352_08 ity uktvā sa vihasyāśu pāṇḍavaṁ punar abravīt 02*0352_09 atipaśyasi vā sarvān na vā paśyasi pāṇḍava 02*0352_10 tiṣṭhatsv anyeṣu pūjyeṣu gopam arcitavān asi 02*0352_11 ete caivobhaye tāta kāryasya tu vināśake 02*0352_12 atidr̥ṣṭir adr̥ṣṭir vā tayoḥ kiṁ tvaṁ samāsthitaḥ % 2.34.10 % After 10ab, % G1.3.5 ins.: 02*0353_01 na snātako na jāmātā kathaṁ kr̥ṣṇo ’rcitas tvayā % 2.34.15 % After 15, K4 V1 % B D (D4 om.) G3 ins.: 02*0354_01 jarāsaṁdhaṁ mahātmānam anyāyena durātmavān % 2.34.17 % S Cv ins. after 17ab (G1, which om. % 16c-17b, ins. after 16ab): 02*0355_01 rājñāṁ tu madhye pūjāṁ te kr̥tavanto garīyasīm % 2.35.12 % After 12ab, G1 ins.: 02*0356_01 yasya rājan prabhāvajñāḥ purā sarve ca rakṣitāḥ % 2.35.17 % After 17ab, K4 V1 B D ins.: 02*0357_01 vaiśyānāṁ dhānyadhanavāñ śūdrāṇām eva janmataḥ % 2.35.25 % K2.4 B1 (marg.) Dn D1.2.4.5 ins. after 25: Ś1 % K1.3 D3.6 (which all om. 25) ins. after 24: B3 T1 % ins. after 23: B4, after 21: 02*0358_01 agnihotramukhā vedā gāyatrī chandasāṁ mukham 02*0358_02 rājā mukhaṁ manuṣyāṇāṁ nadīnāṁ sāgaro mukham 02*0358_03 nakṣatrāṇāṁ mukhaṁ candra ādityas tejasāṁ mukham 02*0358_04 parvatānāṁ mukhaṁ merur garuḍaḥ patatāṁ mukham 02*0358_05 ūrdhvaṁ tiryag adhaś caiva yāvatī jagato gatiḥ 02*0358_06 sadevakeṣu lokeṣu bhagavān keśavo mukham % On the other hand, T1 G1.3.4 (om. line 1).5.6 % ins. after 25: 02*0359_01 eṣa rudraś ca sarvātmā brahmā caiṣa sanātanaḥ 02*0359_02 akṣaraḥ kṣararūpeṇa mānuṣatvam upāgataḥ % 2.36.2 % After 2ab, S (G4 om.) ins.: 02*0360_01 sarvalokeśvaraṁ kr̥ṣṇaṁ vijñāya puruṣottamam % After 2cd, G1-3 M1 % ins.: 02*0361_01 kṣipraṁ yuddhāya niryātu śaktaś ced atra me yudhi % 2.36.3 % After 3, Dn (!) % D4 ins.: 02*0362_01 sa eva hi mayā vadhyo bhaviṣyati na saṁśayaḥ % 2.36.7 % After 7, Dn D1.4.5 ins.: 02*0363_01 uvācākhilabhūtānāṁ madhye spaṣṭataraṁ vacaḥ 02*0363_02 kr̥ṣṇaṁ kamalapatrākṣaṁ nārcayiṣyanti ye narāḥ 02*0363_03 jīvanmr̥tās tu te jñeyā na saṁbhāṣyāḥ kadā cana 02*0363=03 vaiśaṁpāyana uvāca % 2.36.9 % After 9ab, % K4 Dn D1-3.5 ins.: 02*0364_01 na syād yathā tathā kāryam evaṁ sarve tadābruvan 02*0364_02 niṣkarṣān niścayāt sarve rājānaḥ krodhamūrchitāḥ % 2.37.1 % After 1ab, % K4 V1 B D (except D4.6) ins.: 02*0365_01 saṁvartavātābhihataṁ bhīmaṁ kṣubdham ivārṇavam % 2.37.9 % After % 9ab, T G ins.: 02*0366_01 tad idaṁ jñātapūrvaṁ hi tava saṁstotum icchataḥ % 2.38.8 % After % 8, S (G4 om.) ins. (Cv glosses): 02*0367_01 arkapramāṇau tau vr̥kṣau yady anena nipātitau 02*0367_02 nāgaś ca pātito yena tatra kiṁ vismayaṁ kr̥tam % 2.38.10 % After 10, % S (G4 om.) ins.: 02*0368_01 matimanto na śaṁsanti sajjanā dharmiṇaḥ sadā % 2.38.11 % After 11, K2 ins.: 02*0369_01 kāgahā bagahā vatsasarpahā kharahā tathā 02*0369_02 agnipo māyika iva kathaṁ nārho ’grapūjane % 2.38.15 % After 15e, K4 Dn (!) D6 ins.: 02*0370_01 tvadvākyād yadi pūjyate 02*0370_02 evaṁbhūtaś ca yo bhīṣma % 2.38.18 % After 18ab, T1 G3.5.6 % ins.: 02*0371_01 nadīsutatvāt te cittaṁ cañcalaṁ na sthiraṁ smr̥tam % 2.38.20 % After 20, Dn (!) D5 ins.: 02*0372_01 cet tvaṁ dharmaṁ vijānāsi yadi prājñā matis tava % 2.38.21 % After 21ab, % S (G4 om.) ins.: 02*0373_01 gr̥hītā pāṇidharmeṇa rājñā sālvena dhīmatā % 2.38.31 % After 31ab, B5 ins.: 02*0374_01 ghorāṁ māyāṁ praviṣṭāḥ stha tasmāj jāgrata jāgrata 02*0374_02 ahiṁsā paramo dharma iti tasya vacaḥ kila % 2.38.35 % After 35c, T1 ins.: 02*0375_01 karmāsyedaṁ bhaved iti 02*0375_02 tato gateṣu haṁseṣu sarveṣu carituṁ tadā 02*0375_03 sthita ātmānam āvr̥tya % After 35, K2 (erroneously) reads 37cd, % repeating it in its proper place; while G5 ins.: 02*0376_01 tato gateṣu haṁseṣu sarveṣu caritaṁ tadā 02*0376_02 sthita ātmānam āvr̥tya taṁ kadā cid dadarśa ha % 2.38.37 % After % 37, Ś1 K4 Dn D4-6 T1 G1.2 M ins. (cf. v.l. 38ab): 02*0377_01 haṁsavat tvam apīdānīṁ jñātibhyo vadham āpnuyāḥ % M1 ins. before 377*, and M2 after it: 02*0378_01 vr̥ddhahaṁso hatas tatra mithyāvr̥tto durātmavān % 2.39.20 % After 20, % S ins. (Cv glosses; cf. 2.41.1): 02*0379_01 naiṣā cedipater buddhir yayā tv āhvayate ’cyutam 02*0379_02 bhīmasena mahābāho kr̥ṣṇe ’sya vadhaniścayaḥ % 2.40.7 % After 7, N ins.: 02*0380_01 yāthātathyena bhagavān devo vā yadi vetaraḥ % On the other hand, S ins. (Cv glosses) after 7: 02*0381_01 mahad balaṁ mahad bhūtam ity uktvā punar uttaram % 2.40.13 % After 13, K4 V1 B D (except D4.6) % T1 G1-3.5 ins.: 02*0382_01 etad eva tu saṁśrutya dvāravatyāṁ mahābalau % 2.40.14 % After 14, B1 ins.: 02*0383_01 pitr̥svasāraṁ tāṁ dr̥ṣṭvā samāśvāsya mahābhujau % while T1 G1.4-6 M ins. (Cv cites parts): 02*0384_01 tau dāmaghoṣaṁ rājānam abhivādya yathākramam % 2.40.19 % After 19ab, N ins.: 02*0385_01 evam uktas tataḥ kr̥ṣṇaḥ provāca yadunandanaḥ % V1 B2.5.6 D1.2 cont.: 02*0386_01 sa taṁ dvyakṣaṁ tato dr̥ṣṭvā samāśvāsya mahābhujaḥ % On the other hand, G2 ins. after 19ab: 02*0387_01 śrutvā pitr̥ṣvasur vākyaṁ bhaktānām abhayapradaḥ % 2.40.21 % After 21, N ins.: 02*0388_01 matkr̥te yaduśārdūla viddhy enaṁ me varaṁ prabho % On the other hand, S ins. after 21: 02*0389_01 ity uktaḥ puṇḍarīkākṣaḥ pratyuvāca mahābalaḥ % 2.40.22 % After 22, M1 ins.: 02*0390_01 evam etat purāvr̥ttaṁ śiśāv asmin vr̥kodara % M1 cont.: T1 G M2 ins. after 22 (replacing 23ab): 02*0391_01 sa jānann ātmano mr̥tyuṁ kr̥ṣṇaṁ yadusukhāvaham % 2.41.9 % After 9, N (except K2; Ś1 Ñ1 D4 om. % lines 1-2) S (om. lines 3-4) ins. (Cv glosses % lines 1-2): 02*0392_01 yasyeme kuṇḍale divye sahaje devanirmite 02*0392_02 kavacaṁ ca mahābāho bālārkasadr̥śaprabham 02*0392_03 vāsavapratimo yena jarāsaṁdho ’tidurjayaḥ 02*0392_04 vijito bāhuyuddhena dehabhedaṁ ca lambhitaḥ % G6 ins. here a corrupt line: 02*0393_01 stuhi bhīṣmabāhūru vīrau ca bhuvi [vi]śrutau % 2.41.31 % After 31ab, K1 ins.: 02*0394_01 etac chrutvā tato bhīṣmas teṣāṁ pārthivasaṁsadi 02*0394_02 uvāca vākyaṁ dharmātmā bhīṣmas tān kṣatriyāṁs tataḥ % 2.42.16 % After % 16ab, S (G3 om.) ins. (Cv glosses): 02*0395_01 garhaṇāṁ śiśupālasya vāsudevena śrāvitāḥ % G6 cont.: 02*0396_01 rathopasthe dhanuṣmantaṁ śarān saṁdadhataṁ ruṣā % 2.42.21 % After 21ab, K4 ins.: 02*0397_01 āgacchantaṁ tu taṁ dr̥ṣṭvā śiśupālaṁ sa durmatim 02*0397_02 pārśvasthaṁ cakram ādāya preṣayan sa durātmani % K4 cont.: K1 (marg.).3 D5 ins. after 21ab: 02*0398_01 aparādhaśataṁ tasya kṣamitvālokya sarvaśaḥ 02*0398_02 udapātram upālabhya cakrārthaṁ ca tadānagha % K1.3 cont.: D5 ins. after line 7 of 401*: 02*0399_01 taptacāmīkarābhāsaṁ kṣiptaṁ tasyaiva durmateḥ % K4 ins. after 398*: 02*0400_01 cakraṁ ca tat kr̥ṣṇakaraprabhāsaṁ 02*0400_02 jahāra tasyāṅgam anuttamaṁ tathā 02*0400_03 babhau pr̥thivyāṁ patitaṁ sakuṇḍalaṁ 02*0400_04 hā heti śabdaḥ samabhūt sabhāyām % K4 cont.: Dn (!) D3.4 ins. (Cn glosses) after 21ab: % D5 ins. after 398*: 02*0401_01 manasācintayac cakraṁ daityavarganiṣūdanam 02*0401_02 etasminn eva kāle tu cakre hastagate sati 02*0401_03 uvāca bhagavān uccair vākyaṁ vākyaviśāradaḥ 02*0401_04 śr̥ṇvantu me mahīpālā yenaitat kṣamitaṁ mayā 02*0401_05 aparādhaśataṁ kṣāmyaṁ māturasyaiva yācataḥ 02*0401_06 dattaṁ mayā yācitaṁ ca tad vai pūrṇaṁ hi pārthivāḥ 02*0401_07 adhunā mārayiṣyāmi paśyatāṁ vo mahīkṣitām 02*0401_08 evam uktvā yaduśreṣṭhaś cedirājasya tatkṣaṇāt % 2.42.23 % After 23ab, T1 G3-6 ins.: 02*0402_01 stutyaṁ trailokyavandyaṁ tam astotāram ajaṁ vibhum % 2.42.28 % After 28, S (G2 M1 % om. lines 6-9; G3 om. lines 5-9) ins. (Cv % glosses line 5): 02*0403_01 ye devagandharvagaṇā rājāno bhuvi viśrutāḥ 02*0403_02 te praṇāmaṁ hr̥ṣīkeśe prakurvanti mahātmani 02*0403_03 ye tv āsuragaṇāt pakṣāt saṁbhūtāḥ kṣatriyā iha 02*0403_04 te nindanti hr̥ṣīkeśaṁ durātmāno gatāyuṣaḥ 02*0403_05 prājāpatyagaṇā ye tu madhyasthāś ca mahātmani 02*0403_06 brahmarṣayaś ca siddhāś ca gandharvoragacāraṇāḥ 02*0403_07 te vai stuvanti govindaṁ divyair maṅgaḷasaṁyutaiḥ 02*0403_08 parasparaṁ ca nr̥tyanti gītena vividhena ca 02*0403_09 upatiṣṭhanti govindaṁ prītiyuktā mahātmani % 2.42.29 % After 29, K1 ins. an % addl. colophon; while K4 V1 B D (except D6) % M1 ins.: 02*0404_01 śaśaṁsur nirvr̥tāḥ sarve dr̥ṣṭvā kr̥ṣṇasya vikramam % 2.42.30 % After 30cd, S ins.: 02*0405_01 kururājavacaḥ śrutvā bhrātaras te tvarānvitāḥ % 2.42.34 % S (G2 om. lines 2-5 % and 9-12) ins. after 34ab (G6 om. lines 5-10 here % but ins. them after 37ab): 02*0406_01 kotīsahasraṁ pradadau brāhmaṇānāṁ mahātmanām 02*0406_02 na kariṣyati tal loke kaś cid anyo mahīpatiḥ 02*0406_03 yājakāḥ sarvakāmaiś ca satataṁ tatr̥pur dhanaiḥ 02*0406_04 tataś cāvabhr̥thaḥ snātaḥ sa rājā pāṇḍunandanaḥ 02*0406_05 vyāsaṁ dhaumyaṁ ca prayato nāradaṁ ca mahāmatim 02*0406_06 sumantuṁ jaiminiṁ pailaṁ vaiśaṁpāyanam eva ca 02*0406_07 yājñavalkyaṁ kaṭhaṁ caiva kalāpaṁ ca mahaujasam 02*0406_08 sarvāṁś ca viprapravarān pūjayām āsa satkr̥tān 02*0406_09 yuṣmatprabhāvāt prāpto ’yaṁ rājasūyo mahākratuḥ 02*0406_10 janārdanaprabhāvāc ca saṁpūrṇo me manorathaḥ 02*0406_11 atha yajñaṁ samāpyānte pūjayām āsa mādhavam 02*0406_12 baladevaṁ ca deveśaṁ bhīṣmādyāṁś ca kurūttamān % 2.42.42 % After 42a, S ins.: 02*0407_01 viduraṁ ca mahāmatim 02*0407_02 saṁjayaṁ ca mahātmānaṁ % After 42ab, S (except M1) ins.: 02*0408_01 droṇaṁ droṇāyaniṁ caiva sāmātyaṁ sasuhr̥dgaṇam % 2.42.43 % S (M1 om.) ins. % after 43ab: 02*0409_01 śalyaṁ tu sasutaṁ vīraṁ satyakaḥ paravīrahā 02*0409_02 bhagadattaṁ ca rājānaṁ kausalyaṁ ca br̥hadbalam % T1 G1.3-5 % M2 ins. after 41ab (transp.): M1, after 42ab: 02*0410_01 bhīṣmakaṁ saha putreṇa mātulaṁ ca mahāmatim 02*0410_02 dākṣiṇātyāṁś ca sarvāṁś ca haiḍimbaḥ samanuvrajat % 2.42.45 % After 45, S ins.: 02*0411_01 kr̥tārthaṁ pāṇḍavaṁ dr̥ṣṭvā siṁhāsanagataṁ nr̥pam 02*0411_02 rocamānaṁ mahendrābhaṁ vāsudevo ’bravīd balī % 2.42.48 % K4 Dn (!) D5.6 ins. after 48: D4, % after 49ab: 02*0412_01 kathaṁ tvadgamanārthaṁ me vāṇī vitarate ’nagha % 2.42.52 % After 52ab, S ins.: 02*0413_01 evam uktvā tataḥ śaurir bhaginīṁ vai pitus tadā % 2.42.55 % After % 55ab, G3.5.6 ins.: 02*0414_01 yudhiṣṭhirakirīṭibhyāṁ dattahasto yayau rathe % After % 55, S ins. (T1 G1.2.4 M om. lines 1-2; G6 om. % line 5): 02*0415_01 sātyakiḥ kr̥tavarmā ca ratham āruhya satvarau 02*0415_02 vījayām āsatus tatra cāmarābhyāṁ hariṁ tadā 02*0415_03 baladevaś ca deveśo yādavāś ca sahasraśaḥ 02*0415_04 prayayū rājavat sarve dharmaputreṇa pūjitāḥ 02*0415_05 tataḥ sa saṁmataṁ rājā hitvā sauvarṇam āsanam % 2.42.56 % After 56, T1 G5 ins.: 02*0416_01 kāryamānuṣarūpaṁ vai viṣṇuṁ sarvaguruṁ prabhum % while G6 ins.: 02*0417_01 vāyor dūtanaraprakhyagatiṁ kurvāṇam agrataḥ % 2.42.60 % After 60ab, Ñ1 S ins.: 02*0418_01 yudhiṣṭhiro mahārājaḥ praviveśa puraṁ tataḥ % After 60cd, S ins.: 02*0419_01 sūtaputraś ca rādheyaḥ saha duḥśāsanādibhiḥ 02*0419_02 sarvakāmaguṇopetair arcyamānās tu bhārata % 2.43.4 % After 4ab, K4 D6 ins. 421*, while G1.3-6 M ins.: 02*0420_01 tatrāpy enaṁ jano dr̥ṣṭvā jahasuḥ pāṇḍavās tadā % B4 Dn % D5 G2 ins. after 4: K4 D6, after 4ab: 02*0421_01 tataḥ sthale nipatito durmanā vrīḍito nr̥paḥ % 2.43.6 % For 6b, K4 B4 Dn D5.6 read bhīmaseno % mahābalaḥ, and cont.: 02*0422_01 jahāsa jahasuś caiva kiṁkarāś ca suyodhanam % 2.43.7 % G1.5 M ins. after % 7: G4, after 9: 02*0423_01 tato ’nyasmin sabhoddeśe punar duryodhano nr̥paḥ % 2.43.9 % After 9, K4 V1 D ins.: 02*0424_01 dvāraṁ tu pihitākāraṁ sphāṭikaṁ prekṣya bhūmipaḥ 02*0424_02 praviśann āhato mūrdhni vyāghūrṇita iva sthitaḥ 02*0424_03 tādr̥kṣam aparaṁ dvāraṁ sphāṭikorukapāṭakam 02*0424_04 vighaṭṭayan karābhyāṁ tu niṣkramyāgre papāta ha % 2.43.13 % For 12-13, S (G1 om. % line 4; G2 om. line 2) subst. (Cv glosses line 2): 02*0425_01 natuṣṭo dharmarājasya yajñam āsādya taṁ tadā 02*0425_02 jagāma svagr̥haṁ tv anyān r̥te duryodhano nr̥paḥ 02*0425_03 dr̥ṣṭvā yajñavibhūtiṁ tāṁ pāṇḍavānāṁ yaśasvinām 02*0425_04 paśyato duḥkhadīnasya pāpā matir ajāyata % 2.43.19 % After % 19ab, T1 G5.6 ins.: 02*0426_01 devarṣiyakṣagandharvās tatrāgacchanti nityaśaḥ 02*0426_02 kr̥ṣṇas tu durmanās teṣāṁ vivardhayati saṁpadaḥ 02*0426_03 āturās tatra nīyante vyavahāravacodhikāḥ 02*0426_04 gandhānāṁ nātra gacchanti vikretāro mahāprabhāḥ 02*0426_05 kharoṣṭrāśvājakhaḍgānāṁ vikretāras tathā nr̥pāḥ 02*0426_06 loke ’smin kauravaḥ śabdas tatraiva parivartate 02*0426_07 hariprasthapuradvāraṁ sadā tu nibiḍīkr̥tam 02*0426_08 rathahastyaśvayānānāṁ rohaṇena sadā nr̥ṇām % 2.43.26 % After % 26, N ins.: 02*0427_01 evaṁ sa niścayaṁ kr̥tvā tato vacanam abravīt 02*0427_02 punar gāndhāranr̥patiṁ dahyamāna ivāgninā % 2.44.1 % After 1, K4 B3 Dn % D5.6 ins.: 02*0428_01 vidhānaṁ vividhākāraṁ paraṁ teṣāṁ vidhānataḥ % 2.44.2 % After 2ab, K4 Dn (!) % D6 ins.: 02*0429_01 ārabdhāpi mahārāja punaḥ punar ariṁdama % while T1 G2.6 ins.: 02*0430_01 utsāhavantaḥ puruṣā nāvasīdanti karmasu % 2.44.3 % After 3, G4-6 % M1 ins.: 02*0431_01 ajitaḥ so ’pi sarvair hi sadevāsuramānuṣaiḥ 02*0431_02 tattejasā pravr̥ddho ’sau tatra kā paridevanā % 2.44.10 % After 10, S ins.: 02*0432_01 sa ekaḥ samare sarvān pāṇḍavān sahasomakān 02*0432_02 vijeṣyati mahābāhuḥ kiṁ sahāyaiḥ kariṣyasi 02*0432_03 bhīṣmaś ca puruṣavyāghro gautamaś ca mahārathaḥ 02*0432_04 jayadrathaś ca balavān kr̥tāstro dr̥ḍhadhanvakaḥ % 2.44.16 % After 16, K4 ins.: 02*0433_01 śakuner vacanaṁ śrutvā kururājas tam abravīt % 2.44.18 % After 18, G2.4 ins.: 02*0434_01 kapaṭe vijayaṁ śakyam anyathā jetum akṣamaḥ % 2.45.1 % After 1, S (G6 om. lines % 2-3) ins.: 02*0435_01 viveśa hastinapuraṁ duryodhanamatena saḥ 02*0435_02 bāḍham ity eva śakunir dr̥ḍhaṁ hr̥di cakāra ha 02*0435_03 asvasthatāṁ ca tāṁ dr̥ṣṭvā dhārtarāṣṭrasya pāpakr̥t 02*0435_04 pāpaḥ pāpātmanā tena sametya pr̥thivīkṣitām 02*0435_05 bhāratānāṁ ca duṣṭātmā kṣayāya hi nr̥pakṣayam % 2.45.2 % After 2ab, % S ins.: 02*0436_01 vaiśasaṁ sarvalokasya hr̥di kr̥tvā sudurmatiḥ 02*0436_02 daivena vidhinā caiva coditaḥ krūrakarmakr̥t % 2.45.5 % After 5, S ins.: 02*0437_01 evam uktaḥ śakuninā dhr̥tarāṣṭro janeśvaraḥ 02*0437_02 duryodhanaṁ samāhūya idaṁ vacanam abravīt % 2.45.8 % After 8, T1 G4-6 ins.: 02*0438_01 tvaddattaṁ caiva bhuñjāmo gāndhārī cāham eva ca % 2.45.18 % After 18, % S ins.: 02*0439_01 śatror r̥ddhiviśeṣeṇa virūpo ’nnavivarjitaḥ % 2.45.20 % After 20, N ins.: 02*0440_01 rājāno balim ādāya sametā hi nr̥pakṣaye % 2.45.22 % After 22, T1 G5.6 ins.: 02*0441_01 asatyaṁ ced idaṁ sarvaṁ saṁjayaṁ praṣṭum arhasi % 2.45.27 % K1-3 Dn D1.4.5 % ins. after 27ab: B4, after 26: 02*0442_01 śaṅkhapravaram ādāya vāsudevo ’bhiṣiktavān % 2.45.28 % T1 G3.5 ins. after % 28: G6 (which om. 25c-29b) ins. after 25ab: 02*0443_01 jalārthaṁ tatra rājendra ghaṭān ādāya rākṣasāḥ 02*0443_02 diśo yayur jalārthaṁ te varjayitvottarāṁ diśam % 2.45.29 % After 29ab, N1 V1 % Dn (!) D4 G1 ins.: 02*0444_01 tatra gatvārjuno daṇḍam ājahārāmitaṁ dhanam % 2.45.32 % After 32ab, % Dn (!) D6 ins.: 02*0445_01 aśobhata mahārāja nakṣatrair dyaur ivāmalā % 2.45.34 % After 34c, T1 G5.6 ins.: 02*0446_01 svayaṁ viṣṇor api prabho 02*0446_02 rākṣasādhipater vāpi % 2.45.35 % After 35, K1 ins. an addl. colophon; while % S ins. (cf. 2.50.27-28): 02*0447_01 aprāpya pāṇḍavaiśvaryaṁ śamo mama na vidyate 02*0447_02 avāpsye vā śriyaṁ bāṇaiḥ śayiṣye vā hataḥ paraiḥ 02*0447_03 atādr̥śasya me kiṁ nu jīvitena paraṁtapa 02*0447_04 vardhante pāṇḍavā rājan vayaṁ hi sthitavr̥ddhayaḥ 02*0447=04 Colophon. % 2.45.38 % After 38c, K4 V1 B D (except D6) % ins.: 02*0448_01 dyūtād api raṇād api 02*0448_02 niyataṁ taṁ vijeṣyāmi kr̥tvā tu kapaṭaṁ vibho 02*0448_03 ānayāmi samr̥ddhiṁ tāṁ % 2.45.43 % G2 ins. after the ref.: % T1 G6 (om. line 2) after 43ab: 02*0449_01 atha vā vāsudevaṁ vā bhīṣmaṁ vā kāryaniścaye 02*0449_02 āhūya mantraṇaṁ kuryāḥ kathaṁ vyavasitaṁ yataḥ % 2.45.58 % After % 58a, K1 ins.: 02*0450_01 idaṁ vacanam abravīt 02*0450_02 kulaṁ sabāndhavaṁ caitan % 2.46.12 % After 12, M2 ins.: 02*0451_01 alam ardhaṁ kurūṇāṁ te rāṣṭrāṇām iha saṁmatam 02*0451_02 jñātibhir bhrātr̥bhiś caiva sahito raṁsyase sukham % 2.46.16 % After 16, % S ins.: 02*0452_01 yādr̥śaṁ ca tavaiśvaryaṁ tad anyeṣāṁ sudurlabham 02*0452_02 ye copabhogās te rājan mayā pūrvaṁ prakīrtitāḥ % 2.46.18 % After 18ab, K1.2 ins.: 02*0453_01 anyān svād adhikān rājan prapaśyann āptapūruṣaḥ % 2.46.27 % After 27ab, S ins.: 02*0454_01 kiṁkarāś ca sabhāpālā jahasur bharatarṣabha % 2.46.28 % After 28ab, Dn (!) D4 ins.: 02*0455_01 yadi kuryāṁ samārambhaṁ bhīmaṁ hantuṁ narādhipa 02*0455_02 śiśupāla ivāsmākaṁ gatiḥ syān nātra saṁśayaḥ % 2.46.30 % After 30, Ñ1 ins.: 02*0456_01 bhr̥tyavargaś ca yaḥ kaś cit so ’pi prahasate ’nagha % 2.46.32 % After 32, T1 G3-5 ins.: 02*0457_01 striyaś ca tatra māṁ dr̥ṣṭvā jahasus tādr̥śaṁ nr̥pa 02*0457_02 idaṁ dvāram idaṁ rājann advāram iti māṁ prati 02*0457_03 agrataḥ prahasan vākyaṁ babhāṣe sa vr̥kodaraḥ % 2.46.34 % After 34, Ñ1 V1 % B4 Dn D1 (marg.).4 ins.: 02*0458_01 bhīmasenena tatrokto dhr̥tarāṣṭrātmajeti ca 02*0458_02 saṁbodhya prahasitvā ca ito dvāraṁ narādhipa % 2.46.35 % After 35, T1 G3-5 ins.: 02*0459_01 hutāśanaṁ pravekṣyāmi praviśe vā mahodadhim 02*0459_02 saṁbhāvitasya cākīrtir maraṇād atiricyate % 2.47.1 % After the ref., B2 ins.: 02*0460_01 tasyāṁ sabhāyāṁ rājendra rājasūye mahākratau % 2.47.5 % Ś1 K1.4 Ñ1 V1 B2.5 Dn D4-6 ins. % after 5ef: K2.3, after 5cd: 02*0461_01 brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṁghaśaḥ % 2.47.7 % After % 7, S ins.: 02*0462_01 te sarve pāṇḍuputrāya dvāry atiṣṭhan didr̥kṣavaḥ % 2.47.16 % V1 % (om. lines 3-4) B Dn D1.2.4.5 ins. after 16ab: D3 % (which om. 15c-16b) ins. after 15ab: 02*0463_01 rājāno balim ādāya nānāvarṇān anekaśaḥ 02*0463_02 kr̥ṣṇagrīvān mahākāyān rāsabhān dūrapātinaḥ 02*0463_03 ājahrur daśasāhasrān vinītān dikṣu viśrutān 02*0463_04 pramāṇarāgasaṁpannān vaṅkṣutīrasamudbhavān % After 16, K4 Dn (!) % D4.6 ins.: 02*0464_01 dattvā praveśaṁ prāptās te yudhiṣṭhiraniveśane % 2.47.19 % After 19, B5 ins. (the D4.5 version of % 19cd, i.e.): 02*0465_01 niṣādān pārasīkāṁś ca kr̥ṣṇān haimavatāṁs tathā % B5 cont.: B2 ins. after 19 (cf. 20ab): 02*0466_01 ākhyātuṁ tān aśakto ’haṁ vividhān dvāri vāritān % 2.47.22 % After 22ab, S reads 25ab, and then ins. (G2.4 % M1 om. lines 3-6; Cv glosses line 1): 02*0467_01 kharvaṭās tomarāś caiva śūrā vardhanakās tathā 02*0467_02 celān bahuvidhān gr̥hya dvāri tiṣṭhanti vāritāḥ 02*0467_03 prākoṭās tāṭakeyāś ca nandināgarakās tathā 02*0467_04 tāpitās traipurāś caiva pañcameyāḥ sahorumāḥ 02*0467_05 tathā cāṭavikāḥ sarve nānādravyaparicchadān 02*0467_06 parigr̥hya mahārāja dvāri tiṣṭhanti vāritāḥ % 2.47.28 % After 28, V1 B2-6 D % (except D2.6; D1 marg. sec. m.) ins.: 02*0468_01 kavacāni mahārhāṇi śastrāṇi vividhāni ca % 2.48.8 % After % 8, N (except D6) ins.: 02*0469_01 krūraśastrāḥ krūrakr̥tas tāṁś ca paśyāmy ahaṁ prabho % 2.48.17 % After 17ab, K4 V1 B D1-5 ins.: 02*0470_01 draviḍauḍrāḥ sapāṇḍyāś ca colāḥ kulyās tathaiva ca % K4 Dn (!) D4.6 % ins. after 17: D5, after 470*: 02*0471_01 karṇaprāvaraṇāś caiva bahavas tatra bhārata % Ñ1 ins. after 17: 02*0472_01 aupatyakān apāhāryan nātiprītim akurvata % while S ins.: 02*0473_01 aupavr̥ttā nr̥pās tasya daduḥ prītiṁ na cāgaman % 2.48.20 % After 20, K1 ins.: 02*0474_01 surasāś candanarasā hemakumbhasamāsthitāḥ % On the other hand, S ins. after 20 (M1, after 21): 02*0475_01 vaidehakāś ca puṇḍrāś ca goleyās tāmraliptakāḥ 02*0475_02 marukāḥ kāśikā dardā bhaumeyā naṭanartakāḥ 02*0475_03 karṇāṭāḥ kāṁsyakuṭṭāś ca padmajālāḥ sutīvarāḥ 02*0475_04 dākṣiṇātyāḥ pulindāś ca śambarāḥ kaṅkaṇāḥ khaṣāḥ 02*0475_05 barbarā yavanāś caiva gurjarābhīrakās tathā 02*0475_06 pallavāḥ śakakārūśās tumbarāḥ kāśikās tathā % 2.48.28 % On the other hand, % S ins. after 28: 02*0476_01 pañcaviṁśatisāhasram aśvānāṁ hemamālinām 02*0476_02 bāhlīkaḥ pradadau rājā pāṇḍavāya mahātmane % 2.48.29 % After 29, N ins.: 02*0477_01 vāsudevo ’pi vārṣṇeyo mānaṁ kurvan kirīṭinaḥ 02*0477_02 adadad gajamukhyānāṁ sahasrāṇi caturdaśa 02*0477_03 ātmā hi pārthaḥ kr̥ṣṇasya kr̥ṣṇo hy ātmā kirīṭinaḥ 02*0477_04 yad brūyād arjunaḥ kr̥ṣṇaṁ sarvaṁ kuryād asaṁśayam 02*0477_05 kr̥ṣṇo dhanaṁjayasyārthaṁ svargalokam api tyajet 02*0477_06 tathaiva pārthaḥ kr̥ṣṇārthe prāṇān api parityajet 02*0477_07 surabhīṁś candanarasān hemakumbhasamāsthitān 02*0477_08 sahyajān darduraruhāṁś candanāgurusaṁcayān 02*0477_09 maṇiratnāni bhāsvanti kāñcanaṁ sūkṣmavastrakam 02*0477_10 caulapāṇḍyāv api dvāraṁ na lebhāte hy upasthitau % On the other hand S ins. after 29: 02*0478_01 antarātmā mahārāja tasmād yan me na śāmyati 02*0478_02 aśveneva yugaṁ naddhaṁ viparītaṁ hi dr̥śyate 02*0478_03 guṇahīnataraś cāpi yuṣmābhir bharatarṣabha 02*0478_04 kanīyāṁso ’bhivardhante jyeṣṭhaputro ’vasīdati 02*0478_05 vadanti kāraṇaṁ bhaktyā kuntīputrasya dhīmataḥ 02*0478_06 sarve svabalasaṁpannāḥ kṣatriyā mānagarvitāḥ 02*0478_07 yajñe karapradās tasya ye ca mleccheṣu bhūmipāḥ 02*0478_08 atīva te pramuditāḥ pāṇḍuputrā mahārathāḥ % 2.48.39 % After 39ab, K4 ins. (2.49.1ab): 02*0479_01 āryās tu ye vai rājānaḥ satyasaṁdhā mahāvratāḥ % 2.49.10 % After 10, B2 ins.: 02*0480_01 yājñavalkyaṁ muniśreṣṭhaṁ brahmajaṁ vijitendriyam 02*0480_02 brāhmaṇā jñānasaṁpannās tejasā bhāskaropamāḥ % 2.49.13 % After 13, K4 V1 B D (except D6) ins.: 02*0481_01 cāmare cāpi śuddhe dve yamau jagr̥hatus tadā % 2.49.15 % After 15, T1 ins. (cf. 443*): 02*0482_01 jalārthaṁ tatra rājendra ghaṭān ādāya rākṣasāḥ % 2.49.20 % After 20ab, % K2 ins.: 02*0483_01 rohiṇīnāṁ savatsānāṁ suvarṇaśatayojinām 02*0483_02 sahasraikaṁ tathā dattvā savastrāṁ padaśobhitām % 2.49.21 % After 21, K4 Dn (!) D3.6 ins.: 02*0484_01 yayātir nahuṣo vāpi yathā rājā yudhiṣṭhiraḥ % 2.49.22 % After 22, K4 ins.: 02*0485_01 naivaṁ sāṁnarahantāsīn nākhineyau tathāpi ca % 2.50.5 % T1 G2-5 ins. after 5: G6 % (which om. 5cd), ins. after 5ab: 02*0486_01 mahī kāmadughā sā hi vīrapatnīti cocyate 02*0486_02 tathā vīrāśritā bhūmis tanute hi manoratham 02*0486_03 tavāpy asti hi ced vīryaṁ bhikṣyase hi mahīm imām % 2.50.6 % T1 G3-6 ins. after 6ab: 02*0487_01 ubhayor lokayor duḥkhaṁ suhr̥dām avamānanam % 2.50.8 % After 8, % Ś1 (hapl. om. from line 2 up to tathaiva te in line 2 of % 489*) K1-3 Dn D4.5.6 (om. line 2) ins.: 02*0488_01 bāhūn ivaitān mā chetsīḥ pāṇḍuputrās tathaiva te 02*0488_02 bhrātr̥̄ṇāṁ tad dhanārthaṁ vai mitradrohaṁ ca mā kuru % Ś1 (om. up to tathaiva te in line 2) Dn D4.6 % (ins. line 1 marg. sec. m., and like Ś1 om. tathaiva te % in line 2) cont.: K4 Ñ1 V1 B D1-3 ins. after 8: 02*0489_01 pāṇḍoḥ putrān mā dviṣasveha rājaṁs 02*0489_02 tathaiva te bhrātr̥dhanaṁ samagram 02*0489_03 mitradrohe tāta mahān adharmaḥ 02*0489_04 pitāmahā ye tava te ’pi teṣām % D5 ins. after 488*: 02*0490_01 mitradrohaṁ tataḥ karma mahān dharmaḥ prakīrtitaḥ % D5 cont.: K1-3 ins. after 488*: 02*0491_01 yo ’sau pitāmahas tubhyaṁ teṣām api sa eva hi % 2.50.10 % After the ref., K4 V1 B % D T1 ins.: 02*0492_01 yasya nāsti nijā prajñā kevalaṁ tu bahuśrutaḥ 02*0492_02 na sa jānāti śāstrārthaṁ darvī sūparasān iva % 2.50.17 % After 17, K4 V1 B D ins.: 02*0493_01 śatruś caiva hi mitraṁ ca na lekhyaṁ na ca mātr̥kā 02*0493_02 yo vai saṁtāpayati yaṁ sa śatruḥ procyate nr̥pa % 2.51.1 % After 1, K4 Dn D3-6 ins.: 02*0494_01 āhūyatāṁ paraṁ rājan kuntīputro yudhiṣṭhiraḥ % 2.51.6 % After the ref., % T1 G (except G1; G4 om. line 4) ins. (Cv glosses): 02*0495_01 kr̥ṣṇād abhyadhikaḥ so ’pi buddhyā kṣattā viśāṁ pate 02*0495_02 kevalaṁ dharmam evāha na tad vijayasādhanam 02*0495_03 nayaś ca dharmato ’petas tathaiva bharatarṣabha 02*0495_04 tasmād vinayato jetus tāv ubhau ca virodhinau % 2.52.21 % T1 G4 M1 ins. after 21: G5 (which % transp. 21ab and om. 21cd), ins. after 20: 02*0496_01 praviveśa tato rājā puraṁ nāgāhvayaṁ tataḥ % 2.52.25 % After % 25ab, N (K2.3 om. the prior half; cf. v.l. 24) % G3.5 ins.: 02*0497_01 duḥśāsanena vīreṇa sarvair bhrātr̥bhir eva ca % On the other hand, G6 ins. after 25ab: 02*0498_01 anyaiś ca dhārtarāṣṭraiś ca nr̥pair anyaiḥ sameyivān % After 25, G3-5 ins.: 02*0499_01 sametya kurubhiḥ sarvair yathānyāyam ariṁdama % 2.52.35 % After 35, K4 Dn (!) D6 ins.: 02*0500_01 anantaraṁ ca suṣupuḥ prītāḥ parapuraṁjayāḥ % 2.53 % Before 1, K4 V1 B D (except D6) T1 (om. % line 5) ins.: 02*0501=00 vaiśaṁpāyana uvāca 02*0501_01 praviśya tāṁ sabhāṁ pārthā yudhiṣṭhirapurogamāḥ 02*0501_02 sametya pārthivān sarvān pūjārhān abhipūjya ca 02*0501_03 yathāvayaḥ sameyānā upaviṣṭā yathārhataḥ 02*0501_04 āsaneṣu vicitreṣu spardhyāstaraṇavatsu ca 02*0501_05 atha teṣūpaviṣṭeṣu sarveṣv atha nr̥peṣu ca 02*0501_06 śakuniḥ saubalas tatra yudhiṣṭhiram abhāṣata % 2.53.11 % K3 Ñ1 V1 B Dn D1.2.4.5 T1 % G3.4.6 M ins. after 11cd: D6, after 11ab: 02*0502_01 akṣair hi śikṣito ’bhyeti nikr̥tyaiva yudhiṣṭhira % K3 Ñ1 V1 Dn D4.5 G3.6 M ins. after this % repetition of 11cd: B2-5 D1.2.6 T1 ins. after 502*: % K1 B1, after 11ab: G1.2, after 11: B6, after 504*: 02*0503_01 akr̥tāstraṁ kr̥tāstrāś ca durbalaṁ balavattaraḥ % K1 V1 B2 Dn D5.6 ins. after 503*: Ś1, after 11: % B6, after 502*: 02*0504_01 evaṁ karmasu sarveṣu nikr̥tyaiva yudhiṣṭhira % 2.53.24 % After 24, K1 repeats 23cd (with v.l. klamas tāvaj % (for krama.); while G6 ins. (cf. 54.1c-2b): 02*0505_01 śakune hanta divyāno glaga[reads ha]mānau sahasraśaḥ 02*0505_02 ime niṣkasahasrasya kuṇḍino hāriṇaḥ śatam % 2.53.25 % After the ref., G2 ins.: 02*0506_01 etac chrutvā tu śakunir nikr̥tiṁ samupāśritaḥ % 2.54.3 % Ś1 K1.4 Dn D6 ins. after the ref.: B1, % after 2: 02*0507_01 kauravāṇāṁ kulakaraṁ jyeṣṭhaṁ pāṇḍavam acyutam % After 3, % K1-3 B3 ins.: 02*0508_01 jitam ity eva śakunir yudhiṣṭhiram abhāṣata % while K4 V1 B1.4-6 Dn2 D8-5 ins.: 02*0509_01 jitam ity eva nr̥pate bhūyas tvaṁ kena dīvyase % 2.54.11 % After 11ab, G2 ins.: 02*0510_01 sa tac chrutvā vyavasito nikr̥tiṁ samupasthitaḥ % 2.54.22 % After 22cd, Ś1 K B3-5 D (except D3.4) ins.: 02*0511_01 yuddhe jitaḥ parābhūtaḥ prītipūrvam ariṁdamaḥ % 2.54.25 % After 25ab, K4 V1 B3.4.6 Dn D3-5 ins.: 02*0512_01 tathā samuditā vīrāḥ sarve vīraparākramāḥ % 2.54.28 % After 28cd, Ś1 K3.4 B2 Dn % D6 ins.: 02*0513_01 jātarūpasya mukhyasya anargheyasya bhārata % 2.55.1 % Before 1, K4 V1 B D (D6 marg. sec. m.) % T1 ins. (Cn glosses): 02*0514=00 vaiśaṁpāyana uvāca 02*0514_01 evaṁ pravartite dyūte ghore sarvāpahāriṇi 02*0514_02 sarvasaṁśayanirmoktā viduro vākyam abravīt % 2.55.5 % After 5, D1 ins.: 02*0515_01 viṣādaṁti ca daivena devanena mahārathaiḥ % 2.55.6 % After 6ab, K4 Dn (!) D6 ins.: 02*0516_01 putraṁ saṁtyaktavān pūrvaṁ paurāṇāṁ hitakāmyayā % 2.55.14 % After 14, T1 G3.5.6 M1 % ins.: 02*0517_01 etena tava nāśaḥ syād baḷiśāc chabaro yathā % 2.55.17 % After 17, G2.3 ins.: 02*0518_01 yudhi jetum aśakto hi pāṇḍavān puruṣottamaḥ % 2.56.1 % After the ref., K3 % ins.: 02*0519_01 duryodhane krīḍati pāṇḍavena 02*0519_02 dr̥ṣṭvā dhanaṁ pāpam agāgataṁ tat 02*0519_03 ānandam āpaśyasi naiva pātaṁ 02*0519_04 mahābhayaṁ putraviyogajaṁ tvam 02*0519_05 kiṁ cintayasi dyūte ’smin majjamānān na paśyasi 02*0519_06 duryodhanāparādhena putrān anyāṁś ca bhūpate % 2.56.5 % After 5, V1 ins. (a v.l. of 5cd): 02*0520_01 sarvāṇi marmāṇy abhisaṁprahāro 02*0520_02 yato vināśaḥ samupaiti puṁsām % 2.57.5 % After 5ab, K3 ins.: 02*0521_01 sāmnā ca dānena ca bhedanena 02*0521_02 vadhena māyāpratidarśanena 02*0521_03 na[? read ta]m indrajālena ca mohanena 02*0521_04 dyūtena mantrauṣadhisādhanena 02*0521_05 ebhiḥ prakārair aparaiś ca sarvair 02*0521_06 ābuddhimanto vijayanty arātīn % 2.57.12 % For 12, % G1.2.4.6 subst. the foll. lines (which are a mixture % of defective Śloka and Triṣṭubh lines). % G1 (corrupt): 02*0521a_01 na vāsayet pāravaśyaṁ dviṣantaṁ na viśeṣataḥ 02*0521a_02 kartāram ihitaṁ caiva manye yatre * * ccha * 02*0521a_03 vidura tatraiva [rest omitted?] 02*0521a_04 sāntvyamānāpi hy asatī strī jahāti % G2: 02*0521b_01 na vāsayet paraṁ vargaṁ dviṣantaṁ ca viśeṣataḥ 02*0521b_02 kṣattāram ahitaṁ caiva manye yatreṣṭam icchati 02*0521b_03 vidurātra na vastavyaṁ gaccha sa tvaṁ yatheṣṭataḥ 02*0521b_04 sāntvamānāpi hy asatī strī (yathā) jahāti tathā ca tvam % G4 (corrupt): 02*0521c_01 na vāsaye tvā paravarga dviṣantaṁ ca viśeṣataḥ 02*0521c_02 kṣattāram ahitaṁ caiva manye yadr̥ṣṭam icchasi 02*0521c_03 vidura tatra gaccha tvaṁ 02*0521c_04 sāntvamānā hr̥sati (sic) strī jahāti % G6: 02*0521d_01 na vāsayet taṁ puruṣaṁ na dviṣantaṁ viśeṣataḥ 02*0521d_02 kṣattara*hitaṁ manye na manye hitam ātmanaḥ 02*0521d_03 viduraṁ tatra gaccha tvaṁ sāntvyamāno vimuhyasi % M: 02*0521e_01 na vāsayat paravargyaṁ na dviṣantaṁ viśeṣataḥ 02*0521e_02 kṣattāram ahitaṁ manye na manye hitam ātmanaḥ 02*0521e_03 yatrecchasi tvaṁ vidura tatra gaccha 02*0521e_04 sāntvyamānā hy asatī strī jahāti % 2.57.18 % After 18, S ins. (Cv glosses): 02*0522_01 nāpriyaḥ sādhur bhavati na medhāvī na paṇḍitaḥ 02*0522_02 priyeṣv etāni dr̥śyante yāvad dveṣo hi bhārata % 2.58.3 % After 3cd, V1 B D1-5 ins. (Cn glosses): 02*0523_01 madhyaṁ caiva parārdhaṁ ca saparaṁ cātra paṇyatām % B1.4-6 cont.: 02*0524_01 kabandhaṁ nikabandhaṁ ca sāgaraṁ cātra paṇyatām % 2.58.9 % After % 9cd, K1.3.4 Dn2 D4 ins.: 02*0525_01 vāsāṁsi ca mahārhāṇi sarvam anyad vināyudhaiḥ % 2.58.34 % After 34, V1 B D T1 % ins. (Cn glosses): 02*0526_01 sarvair guṇair hi saṁpannām anukūlāṁ priyaṁvadām 02*0526_02 yadr̥śīṁ dharmakāmārthasiddhim icchen naraḥ striyam % 2.58.40 % After 40, G3-6 % ins.: 02*0527_01 bāhlikaḥ somadattaś ca prātipīyaḥ sasaṁjayaḥ 02*0527_02 drauṇir bhūriśravāś caiva yuyutsur dhr̥tarāṣṭrajaḥ 02*0527_03 hastau piṁkṣann adhovaktrā niḥśvasanta ivoragāḥ % 2.60.7 % V1 B D % ins. after 7: K4 (which om. 7cdef) ins. after 7ab: 02*0528_01 jñātvā cikīrṣitam ahaṁ rājño yāsyāmi duḥkhitā % 2.60.8 % After 8ab, % K4 V1 B D ins.: 02*0529_01 yudhiṣṭhiraṁ narendrāṇāṁ madhye sthitam idaṁ vacaḥ % After 8, % Ñ1 ins.: 02*0530_01 ity abravīn mahārāja * *putrī viśāṁ pate % 2.60.13 % After 13, Dn (!) D1 (marg.).3.4 % ins.: 02*0531_01 so ’yaṁ dharmo mātyagāt kauravān vai 02*0531_02 sabhyān gatvā pr̥ccha dharmyaṁ vaco me 02*0531_03 te māṁ brūyur niścitaṁ tat kariṣye 02*0531_04 dharmātmāno nītimanto variṣṭhāḥ 02*0531_05 śrutvā sūtas tad vaco yājñasenyāḥ 02*0531_06 sabhāṁ gatvā prāha vākyaṁ tadānīm 02*0531_07 adhomukhās te na ca kiṁ cid ūcur 02*0531_08 nirbandhaṁ taṁ dhārtarāṣṭrasya buddhvā % 2.60.15 % After 15, K4 V1 B Dn D1-3.5.6 T1 ins.: 02*0532_01 atha tām āgatāṁ dr̥ṣṭvā rājaputrīṁ sabhāṁ tadā 02*0532_02 sabhyāḥ sarve vinindīran manobhir dhr̥tarāṣṭrajam % Dn (!) D3 cont.: D4 ins. after 15: 02*0533_01 sa gatvā tvaritaṁ dūtaḥ kr̥ṣṇāyā bhavanaṁ nr̥pa 02*0533_02 nyavedayan mataṁ dhīmān dharmarājasya niścitam % Dn D3.4 cont.: K4 V1 B D1.2.5.6 T1 ins. after 532*: 02*0534_01 pāṇḍavāś ca mahātmāno dīnā duḥkhasamanvitāḥ 02*0534_02 satyenābhiparītāṅgā nodīkṣante sma kiṁ cana % 2.60.26 % After % 26, K1 (marg. sec. m.).2.3 ins.: 02*0535_01 govinda dvārakāvāsa kr̥ṣṇa gopījanapriya 02*0535_02 kurubhiḥ paribhūtāṁ māṁ kiṁ na jānāsi keśava 02*0535_03 mahiṣī pāṇḍuputrāṇām ajamīḍhakule vadhūḥ 02*0535_04 sāhaṁ keśagrahaṁ prāptā tvayi jīvati keśava % 2.60.34 % After 34, T1 G3.5 ins.: 02*0536_01 imaṁ praśnam ime brūta sarva eva sabhāsadaḥ 02*0536_02 jitāṁ vāpy ajitāṁ vā māṁ manyadhve sarvabhūmipāḥ % 2.60.39 % After 39, G1 M ins.: 02*0537_01 diṣṭaṁ vijānan niḥsaṅgaḥ sarvaśāstraviśāradaḥ 02*0537_02 uvāca draupadīṁ bhīṣmas tanmatajño mahāmatiḥ % 2.60.41 % After 41c, G3 ins.: 02*0538_01 sa dharmaḥ saukṣmyāt subhage vivektum 02*0538_02 śakto jito ’sīti ca pāṇḍavena % 2.60.45 % After 45, K1 ins.: 02*0539_01 jitāsmi kiṁ vā na jitāsmy anena % while S ins. (Cv glosses): 02*0540_01 na sā sabhā yatra na santi vr̥ddhā 02*0540_02 na te vr̥ddhā ye na vadanti dharmam 02*0540_03 nāsau dharmo yatra na satyam asti 02*0540_04 na tat satyaṁ yac chalenānuviddham % 2.61.27 % After 27, % S ins. (Cv glosses): 02*0541_01 vyādhir balaṁ nāśayate śarīrastho ’pi saṁbhr̥taḥ 02*0541_02 tr̥ṇāni paśavo ghnanti svapakṣaṁ caiva kauravaḥ 02*0541_03 droṇo bhīṣmaḥ kr̥po drauṇir viduraś ca mahāmatiḥ 02*0541_04 dhr̥tarāṣṭraś ca gāndhārī bhavataḥ prājñavattarāḥ % 2.61.40 % After 40, B1 D2 ins. a colophon; while K1 % (marg. sec. m.) ins.: 02*0542=00 vaiśaṁpāyana uvāca 02*0542_01 govinda dvārakāvāsa kr̥ṣṇa gopījanapriya 02*0542_02 kurubhiḥ paribhūtāṁ māṁ kiṁ na jānāsi keśava 02*0542_03 mahiṣīṁ pāṇḍuputrāṇām ājamīḍhakule vadhūm 02*0542_04 sāhaṁ keśagrahaṁ prāptā tvayi jīvati keśava % On the other hand, Dn % D1 (marg.).4.5 (marg. sec. m. from cintito in line % 1) ins. (Cn glosses) after 40: 02*0543=00 vaiśaṁpāyana uvāca 02*0543_01 ākr̥ṣyamāṇe vasane draupadyā cintito hariḥ 02*0543_02 govinda dvārakāvāsin kr̥ṣṇa gopījanapriya 02*0543_03 kauravaiḥ paribhūtāṁ māṁ kiṁ na jānāsi keśava 02*0543_04 he nātha he ramānātha vrajanāthārtināśana 02*0543_05 kauravārṇavamagnāṁ mām uddharasva janārdana 02*0543_06 kr̥ṣṇa kr̥ṣṇa mahāyogin viśvātman viśvabhāvana 02*0543_07 prapannāṁ pāhi govinda kurumadhye ’vasīdatīm 02*0543_08 ity anusmr̥tya kr̥ṣṇaṁ sā hariṁ tribhuvaneśvaram 02*0543_09 prārudad duḥkhitā rājan mukham ācchādya bhāminī 02*0543_10 yājñasenyā vacaḥ śrutvā kr̥ṣṇo gahvarito ’bhavat 02*0543_11 tyaktvā śayyāsanaṁ padbhyāṁ kr̥pāluḥ kr̥payābhyagāt % Dn D1.4.5 (marg. sec. m. line 1) cont. (Cn % glosses): K1 (marg. sec. m.) ins. after 542*: K2-4 % V1 B2-6 D3.6 ins. after 40: B1 D2 ins. after the % addl. colophon: G5 ins. after 550*: 02*0544_01 kr̥ṣṇaṁ ca viṣṇuṁ ca hariṁ naraṁ ca 02*0544_02 trāṇāya vikrośati yājñasenī 02*0544_03 tatas tu dharmo ’ntarito mahātmā 02*0544_04 samāvr̥ṇot tāṁ vividhavastrapūgaḥ % Similarly, after 40, G2 ins.: 02*0545_01 sā tatkāle tu govinde viniveśitamānasā 02*0545_02 trāhi māṁ kr̥ṣṇa kr̥ṣṇeti duḥkhād etad udāhr̥tam % Here G2 reads lines 3-4 of 547*, and then cont.: 02*0546_01 tvayā siṁhena nāthena rakṣamāṇām anāthavat 02*0546_02 cakarṣa vasanaṁ pāpaḥ kurūṇāṁ saṁnidhau mama % Similarly, S (except G1 M2) ins. after 40 (G2 after % 546*, except that lines 3-4 are transp. before % 546*): 02*0547_01 apakr̥ṣyamāṇe vasane vilalāpa suduḥkhitā 02*0547_02 govindeti samābhāṣya kr̥ṣṇeti ca punaḥ punaḥ 02*0547_03 śaṅkhacakragadāpāṇe dvārakānilayācyuta 02*0547_04 govinda puṇḍarīkākṣa rakṣa māṁ śaraṇāgatām % After line 1, T1 % G5 ins.: 02*0548_01 jñātaṁ mayā vasiṣṭhena purā gītaṁ mahātmanā 02*0548_02 mahaty āpadi saṁprāpte smartavyo bhagavān hariḥ % After line 2 of 547*, T1 ins.: 02*0549_01 manasā cintayām āsa devaṁ nārāyaṇaṁ prabhum 02*0549_02 āpatsv abhayadaṁ kr̥ṣṇaṁ lokānāṁ prapitāmaham 02*0549=02 draupadī % T1 G4.5 cont. after 547*: 02*0550_01 hā kr̥ṣṇa dvārakāvāsin kvāsi yādavanandana 02*0550_02 imām avasthāṁ saṁprāptām anāthāṁ kim upekṣase % 2.61.41 % After % this, G3.4 M1 cont.: T1 G5 (which om. 41ab) ins. % after 550*: 02*0551_01 tasya prasādād draupadyāḥ kr̥ṣyamāṇe ’mbare tathā % After 41, K1 % (marg. sec. m.).3 ins.: 02*0552_01 aṣṭottaraśataṁ yāvad vasanaṁ pracakarṣa ha % On the other hand, K2.4 V1 B D T1 G5 ins. (Cn % glosses) after 41: 02*0553_01 nānārāgavirāgāṇi vasanāny atha vai prabho 02*0553_02 prādurbhavanti śataśo dharmasya paripālanāt % 2.61.42 % K2 V1 B D ins. after % 42: K4 (which om. 42) ins. after 553*: 02*0554_01 śaśaṁsur draupadīṁ tatra kutsanto dhr̥tarāṣṭrajam % On the other hand, S ins.: after 42: 02*0555_01 dhig dhig ity aśivāṁ vācam utsr̥jan kauravaṁ prati % 2.61.67 % After 67, K3.4 % (parenthetically) Ñ1 V1 B1.3-6 D S ins. (all % comm. gloss): 02*0556_01 sākṣī vā vibruvan sākṣyaṁ gokarṇaśithilaś caran % Ñ1 V1 B4-6 Dn D3-5 S cont. (with a repetition % of 67cd): 02*0557_01 sahasraṁ vāruṇān pāśān ātmani pratimuñcati % 2.61.69 % After 69, K3 ins.: 02*0558_01 pādo gacchati kartāraṁ pādaḥ sākṣiṇam archati 02*0558_02 pādaḥ sabhāsadaḥ sarvān pādo rājānam archati % 2.61.74 % After 74ab, Dn (!) D4.5 ins.: 02*0559_01 aputrāyāś ca yad duḥkhaṁ vyāghrāghrātasya caiva yat % 2.62.1 % After the ref., Dn (!) % D4.5 ins.: 02*0560_01 tāvat pratīkṣa duḥprajña duḥśāsana narādhama % 2.62.12 % After 12ab, Ś1 ins.: 02*0561_01 nr̥śaṁsānumato roṣād avijñāyaiva durjanaḥ 02*0561_02 gurūṇāṁ saṁmukhe cāpi satīvrataparāyaṇām 02*0561_03 kleśāsahāṁ sabhāmadhye dhr̥tarāṣṭro nayan nr̥paḥ % while K4 ins.: 02*0562_01 anācārapravr̥tto vai paśyatāṁ dharmakovidāḥ % 2.62.16 % After 16ab, G1 ins.: 02*0563_01 anumodanāt pāṇḍavasya sūkṣmatvāt kāryagauravāt % 2.62.28 % After 28cd, % K4 Dn (!) D4 ins.: 02*0564_01 śrutvā tu tad vākyamanoharaṁ tad 02*0564_02 dharṣaś cāsīt kauravāṇāṁ sabhāyām % After 28, D5 % (marg.) ins.: 02*0565_01 śrutvā cedaṁ dhārtarāṣṭrasya coktaṁ 02*0565_02 bhavatv idaṁ dharmayuktaṁ sadaiva % 2.62.37 % After 37, S ins. (Cv glosses): 02*0566_01 evam uktvā mahābāhuṁ visphurantaṁ muhur muhuḥ % 2.63.1 % After the ref., K4 Dn (!) % D5 Cnp ins.: 02*0567_01 trayaḥ kilaite sadhanāḥ sabhāyāṁ 02*0567_02 bhīṣmaḥ kṣattā kauravāṇāṁ guruś ca 02*0567_03 ye svāminaṁ duṣṭatamaṁ vadanti 02*0567_04 vāñchanti vr̥ddhiṁ na ca vikṣipanti % 2.63.14 % After 14, % Dn (!) D1 (marg. sec. m.) ins.: 02*0568_01 na prayāsyāmi tām̐l lokān puṇyān puṇyatamān api 02*0568_02 yady ahaṁ mukuṭaṁ caiva mardayitvā padā ca te 02*0568_03 na śiras tāḍayāmy ājau tadāgniṁ praviśāmy aham % 2.63.28 % After 28, % K1 ins.: 02*0569=00 dhr̥tarāṣṭraḥ 02*0569_01 evam astu tavābhīṣṭam adāso ’stu yudhiṣṭhiraḥ 02*0569_02 punar anyaṁ varaṁ putri vr̥ṇīṣva tvaṁ pativrate % 2.63.31 % After the ref., K4 V1 B D T1 ins.: 02*0570_01 evaṁ bhavatu kalyāṇi yathā tvam abhibhāṣase % 2.63.33 % After the ref., K4 Ñ1 V1 B D T1 ins.: 02*0571_01 tathāstu te mahābhāge yathā tvaṁ nandinīcchasi % After % 33, G3-5 ins.: 02*0572_01 kṣamasvādyāśrupātena śūnyaṁ bhavati vai gr̥ham % 2.64.5 % After 5ab, T1 G5 ins. (Cv glosses): 02*0573_01 yuddhe ’parāṅmukhatvaṁ ca āhūtasyānivartanam 02*0573_02 dārāṇāṁ rakṣaṇaṁ caiva iti taj jyotiṣāṁ trayam % 2.64.9 % After 9, T1 ins.: 02*0574_01 punar yudhiṣṭhiraṁ bhīmaḥ kruddho vacanam abravīt 02*0574_02 anujānīhi māṁ rājan nigrahāya durātmanām % 2.65.6 % K4 Dn (!) read 9ab after 6 % and B2 (which om. 6cd) reads it after 6ab (K4 Dn % repeating it in its proper place). This 9ab is then % followed by: 02*0575_01 santaḥ parārthaṁ kurvāṇā nāvekṣante pratikriyām % 2.65.9 % After 9, K4 Dn (!) ins.: 02*0576_01 asaṁbhinnārthamaryādāḥ sādhavaḥ priyadarśanāḥ % 2.66.4 % After 4ab, K2 ins.: 02*0577_01 niṣkrāntāḥ pāṇḍavā rājan sahavāhadhanānugāḥ 02*0577_02 sadhanuṣkāḥ satūṇīrās tad budhyadhvaṁ mahārathāḥ % 2.66.12 % After 12ab, % G4 ins.: 02*0578_01 gāṇḍīvaṁ gr̥hya saṁkruddhaḥ pārthaḥ śastrabhr̥tāṁ varaḥ 02*0578_02 acireṇaiva kālena niḥśeṣaṁ naḥ kariṣyati 02*0578_03 na paśyāmi raṇe kruddhaṁ bībhatsuṁ vinivartitum % 2.66.26 % After 26, % S ins.: 02*0579_01 yathopajoṣaṁ vasatāṁ punardyūtapravr̥ttaye % 2.66.30 % After 30, G2 reads 29cd; while Dn (!) D1 (marg. % sec. m.).4.5 ins.: 02*0580_01 mā nimajjīḥ svadoṣeṇa mahāpsu tvaṁ hi bhārata % 2.66.34 % After 34, K4 V1 B D T1 ins.: 02*0581_01 tasmād ayaṁ mad vacanāt tyajyatāṁ kulapāṁsanaḥ 02*0581_02 tathā te na kr̥taṁ rājan putrasnehān narādhipa 02*0581_03 tasya prāptaṁ phalaṁ viddhi kulāntakaraṇāya ha % 2.66.35 % After 35ab, G3-5 ins.: 02*0582_01 na tad balaṁ yan mr̥dunā virudhyate 02*0582_02 mitraṁ dharmas tarasā sevitavyaḥ % 2.67.5 % After the ref., K4 Dn D4.5 ins. (Cn glosses): 02*0583_01 asaṁbhave hemamayasya jantos 02*0583_02 tathāpi rāmo lulubhe mr̥gāya 02*0583_03 prāyaḥ samāpannaparābhavāṇāṁ 02*0583_04 dhiyo viparyastatarā bhavanti % 2.67.7 % After 7, T1 ins.: 02*0584_01 tān āgatān abhiprekṣya kr̥paṇaṁ kṣipram akṣavit % 2.67.13 % After 13, K4 B (except % B3) D (except D1.2) T1 ins. (Cn glosses): 02*0585_01 atha sabhyāḥ sabhāmadhye samucchritakarās tadā 02*0585_02 ūcur udvignamanasaḥ saṁvegāt sarva eva hi % 2.67.19 % After 19, K4 V1 B D ins.: 02*0586_01 trayodaśaṁ ca vai varṣam ajñātāḥ sajane tathā % 2.68.8 % After 8, V1 ins.: 02*0587_01 svayaṁvare ’sau sthaviro ’pi mandadhīr 02*0587_02 vr̥thāmatiḥ sthaviro yajñasenaḥ % 2.68.9 % After 9, V1 (om. lines 1-2) % B3-6 ins.: 02*0588_01 svayaṁvare ’sau sthaviro ’pi mandadhīr 02*0588_02 vr̥thāmatiḥ suprajño yajñasenaḥ 02*0588_03 mahīkṣitāṁ paśyatāṁ pāṇḍavānāṁ % 2.68.10 % After 10, V1 B3.6 % ins.: 02*0589_01 saṁpaśyantyās te ’jinaiḥ saṁvr̥tāṅgāḥ % 2.68.30 % After the ref., S ins. (Cv glosses): 02*0590_01 bhīmasena na te santi yeṣāṁ vairaṁ tvayā saha 02*0590_02 mattā graheṣu sukhino na budhyante mahad bhayam % 2.68.35 % After 35, K2 reads 30cd and % 31; while D2 ins.: 02*0590a_01 draṣṭāro bhūmipālāḥ syur ito varṣe caturdaśe % 2.68.44 % After 44, S ins.: 02*0591_01 ulūkaṁ ca durātmānaṁ saubalasya sutaṁ priyam 02*0591_02 krūraṁ hantāsmi samare taṁ vai krūraṁ narādhamam % 2.69.2 % After 2, S ins.: 02*0592_01 saumadattiṁ mahāvīryaṁ vikarṇaṁ ca mahāmatim % 2.69.3 % After 3ab, S ins.: 02*0593_01 gāndhārīṁ ca mahābhāgāṁ mātaraṁ ca pr̥thāṁ tathā % 2.69.6 % After 6, K4 V1 B D T1 ins.: 02*0594=00 pāṇḍavā ūcuḥ 02*0594_01 tathety uktvābruvan sarve yathā no vadase ’nagha 02*0594_02 tvaṁ pitr̥vyaḥ pitr̥samo vayaṁ ca tvatparāyaṇāḥ 02*0594_03 yathājñāpayase vidvaṁs tvaṁ hi naḥ paramo guruḥ 02*0594_04 yac cānyad api kartavyaṁ tad vidhatsva mahāmate % 2.69.8 % After 8, K1 ins.: 02*0595_01 sahadevo nr̥ṇāṁ devo nityaṁ pr̥ṣṭhānugaḥ saha 02*0595_02 sarvopadravanāśāya bhaviṣyati raṇotkaṭaḥ % 2.69.13 % After 13, K4 Dn D5 ins.: 02*0596_01 kalmāṣītīrasaṁsthasya gatas tvaṁ śiṣyatāṁ bhr̥goḥ % 2.69.20 % After 20, % N (except D3.4.6) ins. (Cd glosses): 02*0597_01 na hi vo vr̥jinaṁ kiṁ cid veda kaś cit purā kr̥tam % 2.70.10 % After 10ab, % B D1.2 ins.: 02*0598_01 pr̥thāṁ dr̥ṣṭvā striyaḥ sarvā rurudur bhr̥śaduḥkhitāḥ % 2.70.20 % After % 20, B5.6 D1.2 ins. (cf. 20cd): 02*0599_01 dhig astu jīvitaṁ mahyaṁ kevalaṁ kleśabhājanam % 2.70.22 % After 22, N (except % Ñ1) ins.: 02*0600_01 dhārtarāṣṭrastriyas tāś ca nikhilenopalabhya tat 02*0600_02 gamanaṁ parikarṣaṁ ca kr̥ṣṇāyā dyūtamaṇḍale 02*0600_03 ruruduḥ susvaraṁ sarvā vinindantyaḥ kurūn bhr̥śam 02*0600_04 dadhyuś ca suciraṁ kālaṁ karāsaktamukhāmbujāḥ % 2.70.23 % After % 23a, N (except Ñ1) ins. (Cn glosses): 02*0601_01 putrāṇām anayaṁ tadā 02*0601_02 dhyāyann udvignahr̥dayaḥ śāntiṁ na smādhyagacchata 02*0601_03 sa cintayann anekāgraḥ % 2.71.1 % Before the ref. dhr̥tarāṣṭra u., K3 B4 Dn D5.6 ins.: 02*0602=00 vaiśaṁpāyana uvāca 02*0602_01 tam āgatam atho rājā viduraṁ dīrghadarśinam 02*0602_02 sāśaṅka iva papraccha dhr̥tarāṣṭro ’mbikāsutaḥ % 2.71.22 % After 22, S (except G6) ins. % (Cv glosses first verse): 02*0603_01 prasthāpya pāṇḍavaśreṣṭhān niḥśeṣas te bhaviṣyati 02*0603_02 iti dhaumyo vyavasito raudrasāmāni gāyati 02*0603=02 dhr̥tarāṣṭraḥ 02*0603_03 kim abruvan nāgarikāḥ kiṁ vai jānapadā janāḥ 02*0603_04 sarvaṁ tattvena cācakṣva kṣattaḥ sarvam aśeṣataḥ 02*0603=04 viduraḥ 02*0603_05 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye ’nye vadanty atha 02*0603_06 tac chr̥ṇuṣva mahārāja tvatkr̥te ca mayā tava % 2.71.23 % After 23ab, Dn (!) % D4.5 ins.: 02*0604_01 aho dhik kuruvr̥ddhānāṁ bālānām iva ceṣṭitam 02*0604_02 rāṣṭrebhyaḥ pāṇḍudāyādām̐l lobhān nirvāsayanti ye 02*0604_03 anāthāḥ sma vayaṁ sarve viyuktāḥ pāṇḍunandanaiḥ 02*0604_04 durvinīteṣu lubdheṣu kā prītiḥ kauraveṣu naḥ % 2.71.28 % After 28, % K4 B2 Dn D4.5 ins.: 02*0605=00 vaiśaṁpāyana uvāca 02*0605_01 evaṁ pravadator eva tayos tatra viśāṁ pate 02*0605_02 dhr̥tarāṣṭrasya rājñaś ca vidurasya ca dhīmataḥ % while T1 G3.5 M1 ins.: 02*0606=00 vaiśaṁpāyanaḥ 02*0606_01 evam uktvā tu viduras tūṣṇīm āsīd viśāṁ pate % 2.71.39 % Dn (!) ins. after 39: % D4, after 42ab: D6, after 41: 02*0607_01 dhr̥ṣṭadyumnas tu pārthānāṁ śyālaḥ saṁbandhitāṁ gataḥ 02*0607_02 pāṇḍavānāṁ priyataras tasmān māṁ bhayam āviśat % 2.71.41 % K4 Dn (!) ins. after 41ab: D4 after 607*: 02*0608_01 rathātirathasaṁkhyāyāṁ yo ’graṇīr arjuno yuvā % K4 Dn (!) D1 (marg. sec. m.).5 ins. % after 41: D4, after the repetition of 41cd: 02*0609_01 kim anyad duḥkham adhikaṁ paramaṁ bhuvi kauravāḥ 02*0609_02 dhr̥ṣṭadyumno droṇamr̥tyur iti viprathitaṁ vacaḥ % 2.71.44 % V1 B D1.2 ins. after (the first occurrence % of) 44c (cf. v.l. 42): 02*0610_01 vr̥tte bhīrubhayaṁkaram 02*0610_02 duryodhana mahābāho % 2.72.7 % After 7, B (except B5) D1.2 ins.: 02*0611_01 prāhiṇod draupadīhetor ānayeti punaḥ punaḥ % 2.72.12 % After 12, % K1 ins.: 02*0612_01 raktatvak*nakhīṁ śyāmāṁ pūrṇacandranibhānanām 02*0612_02 śucismitāṁ * * * * * * * manalātmajām % 2.72.14 % After 14ab, V1 B D1.2 ins.: 02*0613_01 keśagraham anuprāptāṁ krośantīṁ kurarīm iva % 2.72.17 % Dn (!) ins. after % 17: D6, after 13: 02*0614_01 sukhena svaptum iccheta viṣaṁ pītveva mānavaḥ % Dn (!) cont.: K4 D5 ins. after 17: 02*0615_01 iti sarvam idaṁ rājann ākulaṁ pratibhāti me % 2.72.19 % After 19, B1 ins. % (cf. 618*): 02*0616_01 prākrośati varaṁ tatra gomāyur bharatarṣabha % B1 cont.: K4 B2 Dn D5 ins. after 19: 02*0617_01 dharmiṣṭhāṁ dharmapatnīṁ ca rūpayauvanaśālinīm 02*0617_02 prajābhiḥ saha saṁgamya hy anuśocanti nityaśaḥ % B2 cont. (cf. 616*): 02*0618_01 prākrośad bhairavaṁ tatra dr̥ṣṭvā gomāyur utkaṭam % 2.72.35 % After 35, Ñ1 V1 B % (B4 om.) D T1 ins.: 02*0619_01 evaṁ kr̥te mahārāja paraṁ śreyas tvam āpsyasi % 2.72.36 % After the colophon, Ś1 ins.: samāptaṁ cedaṁ sabhāparva | % ataḥ paraṁ vanaparva bhaviṣyati | 02*0620_01 ataḥ paraṁ tr̥tīyaṁ tu jñeyam āraṇyakaṁ mahat 02*0620_02 pratisaṁdhir ayaṁ ślokas tasyāyaṁ parikīrtitaḥ 02*0620=02 janamejayaḥ 02*0620_03 evaṁ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ 02*0620_04 dhārtarāṣṭraiḥ sahāmātyair nikr̥tyā dvijasattama 02*0621_01 sabhāparvaṇi saṁkhyānaṁ kathitaṁ tattvabuddhinā 02*0621_02 adhyāyāḥ saptatir jñeyās tathā dvau cātra saṁkhyayā 02*0621_03 ślokānāṁ dve sahasre tu pañca ślokaśatāni ca 02*0621_04 ślokās tathaiva navatiḥ parvaṇy asmin prakīrtitāḥ 02*0621_05 vr̥ttāntāś ca tathākhyātās trayastriṁśan mahātmanā 02*0621_06 etat sarvaṁ sabhāparva vyākhyātaṁ paramarṣiṇā % K2: sabhāparva samāptaṁ || 02*0622_01 etat sarvaṁ sabhāparva mayākhyātaṁ maharṣayaḥ 02*0622_02 adhyāyāḥ saptatir jñeyās tathā dvau cātra saṁkhyayā 02*0622_03 ślokānāṁ dve sahasre tu sapta ślokaśatāni ca 02*0622_04 ślokāś caikādaśa tathā parvaṇy asmin prakīrtitāḥ % K3: sabhāparva samāptam iti || 02*0623_01 rasadānaṁ prakartavyam asmin parvaṇi saṁśrute 02*0623_02 phalāni tatra deyāni yathāvibhavataḥ sataḥ 02*0624_01 adhyāyāḥ saptatir jñeyās tathā dvau cātra saṁkhyayā 02*0624_02 ślokānāṁ dve sahasre tu pañca ślokaśatāni ca 02*0624_03 ślokāś caikādaśa tathā parvaṇy asmin prakīrtitāḥ 02*0624_04 ataḥ paraṁ tr̥tīyaṁ tu jñeyam āraṇyakaṁ mahat 02*0625_01 apūpaiś caiva pūpaiś ca modakaiś ca samanvitam 02*0625_02 sabhāparvaṇi rājendra haviṣyaṁ bhojayed dvijān 02*0626_01 tato mūlaphalaṁ prāpya pāyasaṁ madhusarpiṣā 02*0626_02 āstīke bhojayed rājan dadyāc caiva (D2 -naṁ) guḍodanam 02*0626_03 apūpaiś caiva pūpaiś ca modakaiś ca samanvitam 02*0626_04 sabhāparvaṇi rājendra haviṣyaṁ bhojayed dvijān 02*0626_05 ya idaṁ śr̥ṇuyān nityaṁ sabhāparva suniścitam 02*0626_06 na tasya kutra cit kaś cit kadā cit kleśasaṁbhavaḥ 02*0626_07 sabhāparvāntare samyag vanaparva prakīrtitam 02*0626_08 aṣṭādaśapurāṇānāṁ kathā tatrātivistr̥tā 02*0626_09 yasya śravaṇamātreṇa na mohaṁ yānti mānavāḥ 02*0626_10 kaṣṭaṁ tīrtvā dhruvaṁ labdhvā svasthānaṁ prāpnuyān naraḥ 02*0626_11 na viyogaś ca śokaś ca jāyate sarvathā kva cit 02*0627_01 abaddhaṁ vā subaddhaṁ vā mama doṣo na vidyate 02*0627_01 ādiḥ sabhā vanavirāṭam athodyamaś ca 02*0627_02 bhīṣmo gurū ravijaśalyasasauptikaṁ ca 02*0627_03 strīparva śāntir anuśāsanam aśvamedho 02*0627_04 vyāsāśramaṁ muśalayānadivāvarohaḥ % T1: śrīkr̥ṣṇāya namaḥ | sabhāparvaṇi samāptaḥ || 02*0628_01 karakr̥tam aparādhaṁ kṣantum arhanti santaḥ 02*0628_02 yad akṣarapadabhraṣṭaṁ mātrāhīnaṁ ca yad bhavet % G4: 02*0629_01 yādr̥śaṁ pustakaṁ dr̥ṣṭvā [read -ṣṭaṁ] tādr̥śaṁ likhitaṁ mayā 02*0629_02 abaddhaṁ vā subaddhaṁ vā mama doṣo na vidyate % M1: samāptaṁ cedaṁ sabhāparva || 02*0630_01 smr̥te sakalakalyāṇabhājanaṁ yatra jāyate 02*0630_02 puruṣas tam ajaṁ nityaṁ vrajāmi śaraṇaṁ harim 02*0630_03 karmaṇā manasā vācā yā ceṣṭā mama nityaśaḥ 02*0630_04 keśavārādhane sākṣāj janmajanmāntareṣv api %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 02, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % V1 B (B5 partly damaged) D (except D6) S ins. % after 2.2.23 (T1 G1.2.4-6 M om. lines 1 and 3, % ins. lines 4-7 after 2.2.23cd and lines 15-16 after % vaiśaṁ. of adhy. 3; B2 erroneously ins. the same lines, % namely 15-16, before vaiśaṁ. u. of adhy. 3): 02_001_0001 sātvatena ca vīreṇa pr̥ṣṭhato yāyinā tadā 02_001_0002 dārukeṇa ca sūtena sahito devakīsutaḥ 02_001_0003 sa gato dvārakāṁ viṣṇur garutmān iva vegavān 02_001=0003 vaiśaṁpāyana uvāca 02_001_0004 nivr̥tya dharmarājas tu saha bhrātr̥bhir acyutaḥ 02_001_0005 suhr̥tparivr̥to rājā praviveśa purottamam 02_001_0006 visr̥jya suhr̥daḥ sarvān bhrātr̥̄n putrāṁś ca dharmarāṭ 02_001_0007 mumoda puruṣavyāghro draupadyā sahito nr̥pa 02_001_0008 keśavo ’pi mudā yuktaḥ praviveśa purottamam 02_001_0009 pūjyamāno yaduśreṣṭhair ugrasenamukhais tathā 02_001_0010 āhukaṁ pitaraṁ vr̥ddhaṁ mātaraṁ ca yaśasvinīm 02_001_0011 abhivādya balaṁ caiva sthitaḥ kamalalocanaḥ 02_001_0012 pradyumnasāmbaniśaṭhāṁś cārudeṣṇaṁ gadaṁ tathā 02_001_0013 aniruddhaṁ ca bhānuṁ ca pariṣvajya janārdanaḥ 02_001_0014 sa vr̥ddhair abhyanujñāto rukmiṇyā bhavanaṁ yayau 02_001_0015 mayo ’pi sa mahābhāgaḥ sarvaratnavibhūṣitām 02_001_0016 vidhivat kalpayām āsa sabhāṁ dharmasutāya vai % After 2.5.1, all MSS. except Ś1 K1-3 Ñ1, ins.: 02_002_0001 vedopaniṣadāṁ vettā r̥ṣiḥ suragaṇārcitaḥ 02_002_0002 itihāsapurāṇajñaḥ purākalpaviśeṣavit 02_002_0003 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ 02_002_0004 aikyasaṁyoganānātvasamavāyaviśāradaḥ 02_002_0005 vaktā pragalbho medhāvī smr̥timān nayavit kaviḥ 02_002_0006 parāparavibhāgajñaḥ pramāṇakr̥taniścayaḥ 02_002_0007 pañcāvayavayuktasya vākyasya guṇadoṣavit 02_002_0008 uttarottaravaktā ca vadato ’pi br̥haspateḥ 02_002_0009 dharmakāmārthamokṣeṣu yathāvat kr̥taniścayaḥ 02_002_0010 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ 02_002_0011 pratyakṣadarśī lokasya tiryag ūrdhvam adhas tathā 02_002_0012 sāṁkhyayogavibhāgajño nirvivitsuḥ surāsurān 02_002_0013 saṁdhivigrahatattvajñas tv anumānavibhāgavit 02_002_0014 ṣāḍguṇyavidhiyuktaś ca sarvaśāstraviśāradaḥ 02_002_0015 yuddhagāndharvasevī ca sarvatrāpratighas tathā 02_002_0016 etaiś cānyaiś ca bahubhir yukto guṇagaṇair muniḥ % V1 B D S ins. after 2.10.22 (S, splitting up the % passage in four groups, ins. them at different points % of the constituted text; viz. lines 2-13 and 29-30 % are ins. after 2.10.13, lines 14-18 after 2.10.18, % lines 19-23 after 2.10.21ab, and finally lines % 24-28 after 2.10.22cd): 02_003_0001 prahr̥ṣṭāḥ śataśaś cānye bahuśaḥ saparicchadāḥ 02_003_0002 gandharvāṇāṁ ca patayo viśvāvasur hahāhuhūḥ 02_003_0003 tumburuḥ parvataś caiva śailūṣas tv atha nāradaḥ 02_003_0004 citrasenaś ca gītajñas tathā citraratho ’pi ca 02_003_0005 ete cānye ca gandharvā dhaneśvaram upāsate 02_003_0006 vidyādharādhipaś caiva candrāpīḍaḥ sahānujaiḥ 02_003_0007 upāsate mahātmānaṁ dhanānām īśvaraṁ prabhum 02_003_0008 kiṁnarāḥ śataśas tatra dhanānām īśvaraṁ prabhum 02_003_0009 āsate cāpi rājāno bhagadattapurogamāḥ 02_003_0010 drumaḥ kiṁpuruṣeśaś ca upāste dhanadeśvaram 02_003_0011 rākṣasānāṁ patiś caiva mahendro gandhamādanaḥ 02_003_0012 saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ 02_003_0013 vibhīṣaṇaś ca dharmiṣṭha upāste bhrātaraṁ prabhum 02_003_0014 himavān pāriyātraś ca vindhyakailāsamandarāḥ 02_003_0015 malayo darduraś caiva mahendro gandhamādanaḥ 02_003_0016 indranīlaḥ sunābhaś ca tathā divyau ca parvatau 02_003_0017 ete cānye ca bahavaḥ sarve merupurogamāḥ 02_003_0018 upāsate mahātmānaṁ dhanānām īśvaraṁ prabhum 02_003_0019 nandīśvaraś ca bhagavān mahākālas tathaiva ca 02_003_0020 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadās tathā 02_003_0021 kāṣṭhakūṭaḥ somanandī vijayaś ca tapodhikaḥ 02_003_0022 śvetaś ca vr̥ṣabhas tatra nanarda sumahāravaḥ 02_003_0023 dhanadaṁ rākṣasāś cānye gandharvāś ca samāsate 02_003_0024 pariṣadgaṇaiḥ parivr̥tam upayātaṁ maheśvaram 02_003_0025 taṁ dr̥ṣṭvā devadeveśaṁ śivaṁ trailokyabhāvanam 02_003_0026 praṇamya mūrdhnā paulastyo bahurūpam umāpatim 02_003_0027 tato ’bhyanujñāṁ saṁprāpya mahādevād dhaneśvaraḥ 02_003_0028 āste kadācid bhagavān bhavo dhanapateḥ sakhā 02_003_0029 nidhīnāṁ pravarau mukhyau śaṅkhapadmau dhaneśvarau 02_003_0030 sarvān nidhīn pragr̥hyātha upāstāṁ vai dhaneśvaram % After 2.12.8, V1 B (B1 marg.) D S ins. (cf.2. % 30.1-6): 02_004_0001 parigrahān narendrasya bhīmasya paripālanāt 02_004_0002 śatrūṇāṁ kṣapaṇāc caiva bībhatsoḥ savyasācinaḥ 02_004_0003 dhīmataḥ sahadevasya dharmāṇām anuśāsanāt 02_004_0004 avigrahā vītabhayāḥ svakarmaniratāḥ sadā 02_004_0005 nikāmavarṣāḥ sphītāś ca āsañ janapadās tathā 02_004_0006 vārdhuṣī yajñasattvāni gorakṣaṁ karṣaṇaṁ vaṇik 02_004_0007 viśeṣāt sarvam evaitat saṁjajñe rājakarmaṇā 02_004_0008 anukarṣaṁ ca niṣkarṣaṁ vyādhipāvakamūrchanam 02_004_0009 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire 02_004_0010 dasyubhyo vañcakebhyaś ca rājñaḥ prati parasparam 02_004_0011 rājavallabhataś caiva nāśrūyata mr̥ṣākr̥tam 02_004_0012 priyaṁ kartum upasthātuṁ balikarma svakarmajam 02_004_0013 abhihartuṁ nr̥pāḥ ṣaṭsu pr̥thak jātyaiś ca naigamaiḥ 02_004_0014 vavr̥dhe viṣayas tatra dharmanitye yudhiṣṭhire 02_004_0015 kāmato ’py upayuñjānai rājasair lobhajair janaiḥ 02_004_0016 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ 02_004_0017 yasminn adhikr̥taḥ samrāḍ bhrājamāno mahāyaśāḥ 02_004_0018 yatra rājan daśa diśaḥ pitr̥to mātr̥tas tathā 02_004_0019 anuraktāḥ prajā āsann āgopālā dvijātayaḥ % After 2.20.24, S ins.: 02_005=0000 vaiśaṁpāyanaḥ 02_005_0001 etac chrutvā jarāsaṁdhaḥ kruddho vacanam abravīt 02_005=0001 jarāsaṁdhaḥ 02_005_0002 nāhaṁ kaṁsaḥ pralambo vā na bāṇo na ca muṣṭikaḥ 02_005_0003 narako nendratapano na keśī na ca pūtanā 02_005_0004 na kālayavano vāpi ye tvayā nihatā yudhi 02_005_0005 tvaṁ tu gopakulotpanno jātiṁ vai pūrvikāṁ smara 02_005_0006 yo ’smadbhayād apakramya sāgarānūpam āśritaḥ 02_005_0007 janmabhūmiṁ parityajya madhurāṁ prākr̥to yathā 02_005_0008 so ’dhunā katthase śaure śaradīva yathā ghanaḥ 02_005_0009 adyānr̥ṇyaṁ kariṣyāmi bhojarājasya dhīmataḥ 02_005_0010 jāmātur augrasenasya tvāṁ nihatyādya mādhava 02_005_0011 cirakāṅkṣito me saṁgrāmas tvāṁ hantuṁ sasuhr̥dgaṇam 02_005_0012 diṣṭyā me saphalo yatnaḥ kr̥to devaiḥ savāsavaiḥ 02_005_0013 klībāv imau ca govinda bhīmasenārjunāv ubhau 02_005_0014 hiṁsyāmi yudhi vikramya siṁhaḥ kṣudramr̥gān iva 02_005=0014 vaiśaṁpāyanaḥ 02_005_0015 tasya roṣābhibhūtasya jarāsaṁdhasya garjataḥ 02_005_0016 sarvabhūtāni vitresur ye tatrāsan samāgatāḥ 02_005=0016 śrībhagavān 02_005_0017 kiṁ garjasi jarāsaṁdha karmaṇā tān samācara 02_005_0018 mama nirdeśakartr̥bhyāṁ pāṇḍavābhyāṁ nr̥pādhama 02_005_0019 sāmātyaṁ sasutaṁ cādya ghātayiṣyāmy ahaṁ raṇe 02_005_0020 na kathaṁ cana jīvan vai pravekṣyasi purottamam % After 2.20.34, S ins.: 02_006=0000 janamejayaḥ 02_006_0001 kimarthaṁ vairiṇāv āstām ubhau tau kr̥ṣṇamāgadhau 02_006_0002 kathaṁ ca nirjitaḥ saṁkhye jarāsaṁdhena mādhavaḥ 02_006_0003 kaś ca kaṁso māgadhasya yasya hetoḥ sa vairavān 02_006_0004 etad ācakṣva me sarvaṁ vaiśaṁpāyana tattvataḥ 02_006=0004 vaiśaṁpāyanaḥ 02_006_0005 yādavānām anvavāye vasudevo mahāmatiḥ 02_006_0006 udapadyata vārṣṇeyo hy ugrasenasya mantrabhr̥t 02_006_0007 ugrasenasya kaṁsas tu babhūva balavān sutaḥ 02_006_0008 jyeṣṭho bahūnāṁ kauravya sarvaśastraviśāradaḥ 02_006_0009 jarāsaṁdhasya duhitā tasya bhāryātiviśrutā 02_006_0010 rājyaśulkena dattā sā jarāsaṁdhena dhīmatā 02_006_0011 tadartham ugrasenasya madhurāyāṁ sutas tadā 02_006_0012 abhiṣiktas tadāmātyaiḥ sa vai tīvraparākramaḥ 02_006_0013 aiśvaryabalamattas tu sa tadā balamohitaḥ 02_006_0014 nigr̥hya pitaraṁ bhuṅkte tad rājyaṁ mantribhiḥ saha 02_006_0015 vasudevasya tat kr̥tyaṁ na śr̥ṇoti sa mandadhīḥ 02_006_0016 sa tena saha tad rājyaṁ dharmataḥ paryapālayat 02_006_0017 prītimān sa tu daityendro vasudevasya devakīm 02_006_0018 uvāha bhāryāṁ sa tadā duhitā devakasya yā 02_006_0019 tasyām udvāhyamānāyāṁ rathena janamejaya 02_006_0020 upāruroha vārṣṇeyaṁ kaṁso bhūmipatis tadā 02_006_0021 tato ’ntarikṣe vāg āsīd devadūtasya kasya cit 02_006_0022 vasudevaś ca śuśrāva tāṁ vācaṁ pārthivaś ca saḥ 02_006_0023 yām etāṁ vahamāno ’dya kaṁsodvahasi devakīm 02_006_0024 asyā yaś cāṣṭamo garbhaḥ sa te mr̥tyur bhaviṣyati 02_006_0025 so ’vatīrya tato rājā khaḍgam uddhr̥tya nirmalam 02_006_0026 iyeṣa tasyā mūrdhānaṁ chettuṁ paramadurmatiḥ 02_006_0027 sa sāntvayaṁs tadā kaṁsaṁ hasan krodhavaśānugam 02_006_0028 rājann anunayām āsa vasudevo mahāmatiḥ 02_006_0029 ahiṁsyāṁ pramadām āhuḥ sarvadharmeṣu pārthiva 02_006_0030 akasmād abalāṁ nārīṁ hantāsīmām anāgasīm 02_006_0031 yac ca te ’tra bhayaṁ rājañ śakyate bādhituṁ tvayā 02_006_0032 iyaṁ ca śakyā pālayituṁ samayaś caiva rakṣitum 02_006_0033 asyās tvam aṣṭamaṁ garbhaṁ jātamātraṁ mahīpate 02_006_0034 vidhvaṁsaya tadā prāptam evaṁ parihr̥taṁ bhavet 02_006_0035 evaṁ sa rājā kathito vasudevena bhārata 02_006_0036 tasya tad vacanaṁ cakre śūrasenādhipas tadā 02_006=0036 Colophon. 02_006=0036 vaiśaṁpāyanaḥ 02_006_0037 tatas tasyāṁ saṁbabhūvuḥ kumārāḥ sūryavarcasaḥ 02_006_0038 jātāñ jātāṁs tu tān sarvāñ jaghāna madhureśvaraḥ 02_006_0039 atha tasyāṁ samabhavad baladevas tu saptamaḥ 02_006_0040 yāmyayā māyayā taṁ tu yamo rājā viśāṁ pate 02_006_0041 devakyā garbham atulaṁ rohiṇyā jaṭhare ’kṣipat 02_006_0042 ākr̥ṣya karṣaṇāt samyak saṁkarṣaṇa iti smr̥taḥ 02_006_0043 balaśreṣṭhatayā tasya baladeva iti smr̥taḥ 02_006_0044 punas tasyāṁ samabhavad aṣṭamo madhusūdanaḥ 02_006_0045 tasya garbhasya rakṣāṁ tu cakre so ’bhyadhikaṁ nr̥paḥ 02_006_0046 tataḥ kāle rakṣaṇārthaṁ vasudevasya sātvataḥ 02_006_0047 ugraḥ prayuktaḥ kaṁsena sacivaḥ krūrakarmakr̥t 02_006_0048 vimūḍheṣu prabhāvena bālasyottīrya tatra vai 02_006_0049 upāgamya sa ghoṣe tu jagāma samahādyutiḥ 02_006_0050 jātamātraṁ vāsudevam athākr̥ṣya pitā tataḥ 02_006_0051 upajahre parikrītāṁ sutāṁ gopasya kasya cit 02_006_0052 mumukṣamāṇas taṁ śabdaṁ devadūtasya pārthiva 02_006_0053 jaghāna kaṁsas tāṁ kanyāṁ prahasantī jagāma sā 02_006_0054 āryeti vāśatī śabdaṁ tasmād āryeti kīrtitā 02_006_0055 evaṁ taṁ vañcayitvā ca rājānaṁ sa mahāmatiḥ 02_006_0056 vāsudevaṁ mahātmānaṁ vardhayām āsa gokule 02_006_0057 vāsudevo ’pi gopeṣu vavr̥dhe ’bjam ivāmbhasi 02_006_0058 ajñāyamānaḥ kaṁsena gūḍho ’gnir iva dāruṣu 02_006_0059 vipracakre ’tha tān sarvān ballavān madhureśvaraḥ 02_006_0060 vardhamāno mahābāhus tejobalasamanvitaḥ 02_006_0061 tatas te kliśyamānās tu puṇḍarīkākṣam acyutam 02_006_0062 bhayena kāmād apare gaṇaśaḥ paryavārayan 02_006_0063 sa tu labdhvā balaṁ rājann ugrasenasya saṁmataḥ 02_006_0064 vasudevātmajaḥ sarvabhrātr̥bhiḥ sahitaṁ punaḥ 02_006_0065 nirjitya yudhi bhojendraṁ hatvā kaṁsaṁ mahābalaḥ 02_006_0066 abhyaṣiñcat tato rājya ugrasenaṁ viśāṁ pate 02_006_0067 tataḥ śrutvā jarāsaṁdho mādhavena hataṁ yudhi 02_006_0068 śūrasenādhipaṁ cakre kaṁsaputraṁ tadā nr̥pa 02_006_0069 sa sainyaṁ mahad utthāpya vāsudevaṁ prasahya ca 02_006_0070 abhyaṣiñcat sutaṁ tatra sutāyā janamejaya 02_006_0071 ugrasenaṁ ca vr̥ṣṇīṁś ca mahābalasamanvitaḥ 02_006_0072 sa tatra viprakurute jarāsaṁdhaḥ pratāpavān 02_006_0073 etad vairaṁ kauraveya jarāsaṁdhasya mādhave 02_006_0074 āśāsitārtho rājendra saṁrurodha vinirjitān 02_006_0075 pārthivais tair nr̥patibhir yakṣyamāṇaḥ samr̥ddhimān 02_006_0076 devaśreṣṭhaṁ mahādevaṁ kr̥ttivāsaṁ triyambakam 02_006_0077 etat sarvaṁ yathāvr̥ttaṁ kathitaṁ bharatarṣabha 02_006_0078 yathā tu sa hato rājā bhīmasenena tac chr̥ṇu 02_006=0078 Colophon. % K1 V1 B D ins. after 2.21.10: G3, after % 2.21.11: 02_007_0001 karagrahaṇapūrvaṁ tu kr̥tvā pādābhivandanam 02_007_0002 kakṣaiḥ kakṣāṁ vidhunvānāv āsphoṭaṁ tatra cakratuḥ 02_007_0003 skandhe dorbhyāṁ samāhatya nihatya ca muhur muhuḥ 02_007_0004 aṅgam aṅgaiḥ samāśliṣya punar āsphālanaṁ vibho 02_007_0005 citrahastādikaṁ kr̥tvā kakṣābandhaṁ ca cakratuḥ 02_007_0006 galagaṇḍābhighātena sasphuliṅgena cāśanim 02_007_0007 bāhupāśādikaṁ kr̥tvā pādāhataśirāv ubhau 02_007_0008 urohastaṁ tataś cakre pūrṇakumbhau prayujya tau 02_007_0009 karasaṁpīḍanaṁ kr̥tvā garjantau vāraṇāv iva 02_007_0010 nardantau meghasaṁkāśau bāhupraharaṇāv ubhau 02_007_0011 talenāhanyamānau tu anyonyaṁ kr̥tavīkṣaṇau 02_007_0012 siṁhāv iva susaṁskruddhāv ākr̥ṣyākr̥ṣya yudhyatām 02_007_0013 aṅgenāṅgaṁ samāpīḍya bāhubhyām ubhayor api 02_007_0014 āvr̥tya bāhubhiś cāpi udaraṁ ca pracakratuḥ 02_007_0015 ubhau kaṭyāṁ supārśve tu takṣavantau ca śikṣitau 02_007_0016 adhohastaṁ svakaṇṭhe tūdarasyorasi cākṣipat 02_007_0017 sarvātikrāntamaryādaṁ pr̥ṣṭhabhaṅgaṁ ca cakratuḥ 02_007_0018 saṁpūrṇamūrchāṁ bāhubhyāṁ pūrṇakumbhaṁ pracakratuḥ 02_007_0019 tr̥ṇapīḍaṁ yathākāmaṁ pūrṇayogaṁ samuṣṭikam 02_007_0020 evamādīni yuddhāni prakurvantau parasparam 02_007_0021 tayor yuddhaṁ tato draṣṭuṁ sametāḥ puravāsinaḥ 02_007_0022 brāhmaṇā vaṇijaś caiva kṣatriyāś ca sahasraśaḥ 02_007_0023 śūdrāś ca naraśārdūla striyo vr̥ddhāś ca sarvaśaḥ 02_007_0024 nirantaram abhūt tatra janaughair abhisaṁvr̥tam % After 2.22.9, G3 ins.: 02_008_0001 vīkṣya bhīmaṁ tataḥ kr̥ṣṇo naḷaṁ jagrāha pāṇinā 02_008_0002 dvidhā vyatilikhat taṁ tu jarāsaṁdhavadhaṁ prati 02_008_0003 tatas tv ājñāya tasyai * * * * * * * * * 02_008_0004 * * * * * * * * traṁ prākṣipad vinanāda ca 02_008_0005 punaḥ saṁdhāya tu tadā jarāsaṁdhaḥ pratāpavān 02_008_0006 bhīmena saha saṁgamya bāhuyuddhaṁ cakāra ha 02_008_0007 tayoḥ samabhavad yuddhaṁ tumulaṁ romaharṣaṇam 02_008_0008 sarvalokakṣayakaraṁ sarva * * * * * * 02_008_0009 * * * * * * * * * * * * dya mādhavaḥ 02_008_0010 vyatyasya prākṣipat tat tu jarāsaṁdhavadhepsayā 02_008_0011 bhīmasenas tadājñātvā nirbibheda ca māgadham 02_008_0012 dvidhā vyatyasya pādena prākṣipac ca nanāda ha 02_008_0013 śuṣkamāṁsāsthimedosr̥g bhinnamastakapiṇḍakaḥ 02_008_0014 śavabhūtas tadā rājan piṇḍīkr̥ta ivābabhau % After 2.22.40, S ins.: 02_009=0000 sahadevaḥ 02_009_0001 yat kr̥taṁ puruṣavyāghra mama pitrā janārdana 02_009_0002 tat te hr̥di mahābāho na kāryaṁ puruṣottama 02_009_0003 tvāṁ prapanno ’smi govinda prasādaṁ kuru me prabho 02_009_0004 pitur icchāmi saṁskāraṁ kartuṁ devakinandana 02_009_0005 tvatto ’bhyanujñāṁ saṁprāpya bhīmasenāt tathārjunāt 02_009_0006 nirbhayo vicariṣyāmi yathākāmaṁ yathāsukham 02_009=0006 vaiśaṁpāyanaḥ 02_009_0007 evaṁ vijñāpyamānasya sahadevasya māriṣa 02_009_0008 prahr̥ṣṭo devakīputraḥ pāṇḍavau ca mahārathau 02_009_0009 kriyatāṁ saṁskriyā rājan pitus ta iti cābruvan 02_009_0010 tac chrutvā vāsudevasya pārthayoś ca māgadhaḥ 02_009_0011 praviśya nagaraṁ tūrṇaṁ saha mantribhir apy uta 02_009_0012 citāṁ candanakāṣṭhaiś ca kāleyasaralais tathā 02_009_0013 kālāgurusugandhaiś ca tailaiś ca vividhair api 02_009_0014 ghr̥tadhārākṣataiś caiva sumanobhiś ca māgadham 02_009_0015 samantād avakīryanta dahyantaṁ magadhādhipam 02_009_0016 udakaṁ tasya cakre ’tha sahadevaḥ sahānujaḥ 02_009_0017 kr̥tvā pituḥ svargagatiṁ niryayau yatra keśavaḥ 02_009_0018 pāṇḍavau ca mahābhāgau bhīmasenārjunāv ubhau 02_009_0019 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam 02_009_0020 ime ratnāni bhūrīṇi gojāvimahiṣādayaḥ 02_009_0021 hastino ’śvāś ca govinda vāsāṁsi vividhāni ca 02_009_0022 dīyatāṁ dharmarājāya yathā vā manyate bhavān % After 2.22.48, S (except M2) ins.: 02_010_0001 hr̥ṣṭaś ca dharmarāḍ vākyaṁ janārdanam abhāṣata 02_010_0002 tvāṁ prāpya puruṣavyāghra bhīmasenena pātitaḥ 02_010_0003 māgadho ’sau balonmatto jarāsaṁdhaḥ pratāpavān 02_010_0004 rājasūyaṁ kratuśreṣṭhaṁ prāpsyāmi vigatajvaraḥ 02_010_0005 tvadbuddhibalam āśritya yāgārho ’smi janārdana 02_010_0006 pītaṁ pr̥thivyāṁ kruddhena yaśas te puruṣottama 02_010_0007 jarāsaṁdhavadhenaiva prāptās te vipulāḥ śriyaḥ 02_010_0008 evaṁ saṁbhāṣya kaunteyaḥ prādād rathavaraṁ prabho 02_010_0009 pratigr̥hya tu govindo jarāsaṁdhasya taṁ ratham 02_010_0010 prahr̥ṣṭas tasya mumude phalgunena janārdanaḥ 02_010_0011 prītimān abhavad rājan dharmarājapuraskr̥taḥ % After 2.23.3, S ins.: 02_011_0001 etac chrutvā kuruśreṣṭho dharmarājaḥ sahānujaḥ 02_011_0002 prahr̥ṣṭo mantribhiś caiva vyāsadhaumyādibhiḥ saha 02_011_0003 tato vyāso mahābuddhir uvācedaṁ vaco ’rjunam 02_011_0004 sādhu sādhv iti kaunteya diṣṭyā te buddhir īdr̥śī 02_011_0005 pr̥thivīm akhilāṁ jetum eko vyavasito bhavān 02_011_0006 dhanyaḥ pāṇḍur mahīpālo yasya putras tvam īdr̥śaḥ 02_011_0007 sarvaṁ prāpsyati rājendro dharmaputro yudhiṣṭhiraḥ 02_011_0008 tvadvīryeṇa sa dharmātmā sārvabhaumatvam eṣyati 02_011_0009 tvadbāhubalam āśritya rājasūyam avāpsyati 02_011_0010 sunayād vāsudevasya bhīmārjunabalena ca 02_011_0011 yamayoś caiva vīryeṇa sarvaṁ prāpsyati dharmarāṭ 02_011_0012 tasmād diśaṁ devaguptām udīcīṁ gaccha phalguna 02_011_0013 śakto bhavān surāñ jitvā ratnāny āhartum ojasā 02_011_0014 prācīṁ bhīmo balaślāghī prayātu bharatarṣabha 02_011_0015 yāmyāṁ tatra diśaṁ yātu sahadevo mahārathaḥ 02_011_0016 pratīcīṁ nakulo gantā varuṇenābhipālitām 02_011_0017 eṣā me naiṣṭhikī buddhiḥ kriyatāṁ bharatarṣabhāḥ 02_011_0018 śrutvā vyāsavaco hr̥ṣṭās tam ūcuḥ pāṇḍunandanāḥ 02_011_0019 evam astu muniśreṣṭha yathājñāpayasi prabho 02_011_0020 te ’py anujñāpya rājānaṁ sainyena mahatā vr̥tāḥ % T1 G2.4.5 M ins. after 2.25.6: G1.6 ins. after % 2.25.5a: G3 ins. after 2.24.21: 02_012_0001 hemakūṭam athāsādya nyaviśat phalgunas tadā 02_012_0002 taṁ hemakūṭaṁ rājendra samatikramya pāṇḍavaḥ 02_012_0003 harivarṣaṁ viveśātha sainyena mahatā vr̥taḥ 02_012_0004 tatra pārtho dadarśātha bahūṁś caiva manoramān 02_012_0005 nagarāṁś ca vanāṁś caiva nadīś ca vimalodakāḥ 02_012_0006 puruṣān devakalpāṁś ca nārīś ca priyadarśanāḥ 02_012_0007 tān sarvāṁs tatra dr̥ṣṭvātha mudā yukto dhanaṁjayaḥ 02_012_0008 vaśe cakre ca ratnāni lebhe ca subahūni ca 02_012_0009 tato niṣadham āsādya giristhān ajayat prabhuḥ 02_012_0010 atha rājann atikramya niṣadhaṁ śailam āyatam 02_012_0011 viveśa madhyamaṁ varṣaṁ pārtho divyam ilāvr̥tam 02_012_0012 tatra devopamān divyān puruṣān devadarśanān 02_012_0013 adr̥ṣṭapūrvān subhagān sa dadarśa dhanaṁjayaḥ 02_012_0014 sadanāni ca śubhrāṇi nārīś cāpsarasaṁnibhāḥ 02_012_0015 dr̥ṣṭvā tān ajayad ramyān sa taiś ca dadr̥śe tadā 02_012_0016 jitvā ca tān mahābhāgān kare ca viniveśya saḥ 02_012_0017 ratnāny ādāya divyāni bhūṣaṇair vasanaiḥ saha 02_012_0018 udīcīm atha rājendra yayau pārtho mudānvitaḥ 02_012_0019 sa dadarśa tato meruṁ śikharāṇāṁ prabhuṁ mahat 02_012_0020 taṁ kāñcanamayaṁ divyaṁ caturvarṇaṁ durāsadam 02_012_0021 āyataṁ śatasāhasraṁ yojanānāṁ tu susthitam 02_012_0022 jvalantam acalaṁ meruṁ tejorāśim anuttamam 02_012_0023 ākṣipantaṁ prabhāṁ bhānoḥ svaśr̥ṅgaiḥ kāñcanojjvalaiḥ 02_012_0024 kāñcanābharaṇaṁ divyaṁ devagandharvasevitam 02_012_0025 nityapuṣpaphalopetaṁ siddhacāraṇasevitam 02_012_0026 aprameyam anādhr̥ṣyam adharmabahulair janaiḥ 02_012_0027 vyālair ācaritaṁ ghorair divyauṣadhividīpitam 02_012_0028 svargam āvr̥tya tiṣṭhantam ucchrayeṇa mahāgirim 02_012_0029 agamyaṁ manasāpy anyair nadīvr̥kṣasamanvitam 02_012_0030 nānāvihagasaṁghaiś ca nāditaṁ sumanoharaiḥ 02_012_0031 taṁ dr̥ṣṭvā phalguno meruṁ prītimān abhavat tadā 02_012_0032 meror ilāvr̥taṁ varṣaṁ sarvataḥ parimaṇḍalam 02_012_0033 meros tu dakṣiṇe pārśve jambūr nāma vanaspatiḥ 02_012_0034 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ 02_012_0035 āsvargam ucchritā rājaṁs tasya śākhā vanaspateḥ 02_012_0036 yasya nāmnā tv idaṁ dvīpaṁ jambūdvīpam iti śrutam 02_012_0037 tāṁ ca jambūṁ dadarśātha savyasācī paraṁtapaḥ 02_012_0038 tau dr̥ṣṭvāpratimau loke jambūṁ meruṁ ca saṁsthitau 02_012_0039 prītimān abhavad rājan sarvataḥ sa vilokayan 02_012_0040 tatra lebhe tato jiṣṇuḥ siddhair divyaiś ca cāraṇaiḥ 02_012_0041 ratnāni bahusāhasraṁ vastrāṇy ābharaṇāni ca 02_012_0042 anyāni ca mahārhāṇi tatra labdhvārjunas tadā 02_012_0043 āmantrayitvā tān sarvān yajñam uddiśya vai guroḥ 02_012_0044 athādāya bahūn ratnān gamanāyopacakrame 02_012_0045 meruṁ pradakṣiṇaṁ kr̥tvā parvatapravaraṁ prabhuḥ 02_012_0046 yayau jambūnadītīre nadīṁ śreṣṭhāṁ vilokayan 02_012_0047 sa tāṁ manoramāṁ divyāṁ jambūsvādurasāvahām 02_012_0048 haimapakṣigaṇair juṣṭāṁ sauvarṇajalajākulām 02_012_0049 haimapaṅkāṁ haimajalāṁ śubhāṁ sauvarṇavālukām 02_012_0050 kva cit sauvarṇapadmaiś ca saṁkulāṁ haimapuṣpakaiḥ 02_012_0051 kva cit supuṣpitaiḥ kīrṇāṁ suvarṇakumudotpalaiḥ 02_012_0052 kva cit tīraruhaiḥ kīrṇāṁ haimavr̥kṣaiḥ supuṣpitaiḥ 02_012_0053 tīrthaiś ca rukmasopānaiḥ sarvataḥ saṁkulāṁ śubhām 02_012_0054 vimalair maṇijālaiś ca nr̥ttagītaravair yutām 02_012_0055 dīptair hemavitānaś ca samantāc chobhitāṁ śubhām 02_012_0056 tathāvidhāṁ nadīṁ dr̥ṣṭvā pārthas tāṁ praśaśaṁsa ha 02_012_0057 adr̥ṣṭapūrvāṁ rājendra dr̥ṣṭvā harṣam avāpa ca 02_012_0058 darśanīyān nadītīre puruṣān sumanoharān 02_012_0059 tān nadīsalilāhārān sadārān amaropamān 02_012_0060 nityaṁ sukhamudā yuktān sarvālaṁkāraśobhitān 02_012_0061 tebhyo bahūni ratnāni tadā lebhe dhanaṁjayaḥ 02_012_0062 divyajāmbūnadaṁ haimaṁ bhūṣaṇāni ca peśalam 02_012_0063 labdhvā tān durlabhān pārthaḥ pratīcīṁ prayayau diśam 02_012_0064 nāgānāṁ rakṣitaṁ deśam ajayac cārjunas tataḥ 02_012_0065 tato gatvā mahārāja vāruṇīṁ pākaśāsaniḥ 02_012_0066 gandhamādanam āsādya tatrasthān ajayat prabhuḥ 02_012_0067 taṁ gandhamādanaṁ rājann atikramya tato ’rjunaḥ 02_012_0068 ketumālaṁ viveśātha varṣaṁ ratnasamanvitam 02_012_0069 sevitaṁ devakalpaiś ca nārībhiḥ priyadarśanaiḥ 02_012_0070 taṁ jitvā cārjuno rājan kare ca viniveśya ca 02_012_0071 āhr̥tya tatra ratnāni durlabhāni tathārjunaḥ 02_012_0072 punaś ca parivr̥tyātha madhyaṁ deśam ilāvr̥tam 02_012_0073 gatvā prācīṁ diśaṁ rājan savyasācī paraṁtapaḥ 02_012_0074 merumandarayor madhye śailodām abhito nadīm 02_012_0075 ye te kīcakaveṇūnāṁ chāyāṁ ramyām upāsate 02_012_0076 khaṣāñ jhaṣāṁś ca nadyotān praghasān dīrghaveṇikān 02_012_0077 paśupāṁś ca kuṇindāṁś ca ṭaṅkaṇān paraṭaṅkaṇān 02_012_0078 etān samastāñ jitvā ca kare ca viniveśya ca 02_012_0079 ratnāny ādāya sarvebhyo mālyavantaṁ tato yayau 02_012_0080 taṁ mālyavantaṁ śailendraṁ samatikramya pāṇḍavaḥ 02_012_0081 bhadrāśvaṁ praviveśātha varṣaṁ svargopamaṁ śubham 02_012_0082 tatrāmaropamān ramyān puruṣān sukhasaṁyutān 02_012_0083 jitvā tān svavaśe kr̥tvā kare ca viniveśya ca 02_012_0084 āhr̥tya sarvaratnāni asaṁkhyāni tatas tataḥ 02_012_0085 nīlaṁ nāma giriṁ gatvā tatrasthān ajayat prabhuḥ 02_012_0086 tato jiṣṇur atikramya parvataṁ nīlam āyatam 02_012_0087 viveśa ramyakaṁ varṣaṁ saṁkīrṇaṁ mithunaiḥ śubhaiḥ 02_012_0088 taṁ deśam atha jitvā sa kare ca viniveśya ca 02_012_0089 ajayac cāpi bībhatsur deśaṁ guhyakarakṣitam 02_012_0090 tatra lebhe ca rājendra sauvarṇān mr̥gapakṣiṇaḥ 02_012_0091 agr̥hṇad yajñabhūtyarthaṁ ramaṇīyān manoramān 02_012_0092 anyāni labdhvā ratnāni pāṇḍavo ’tha mahābalaḥ 02_012_0093 gandharvarakṣitaṁ deśam ajayat sagaṇaṁ tadā 02_012_0094 tatra ratnāni divyāni labdhvā rājann athārjunaḥ 02_012_0095 śvetaparvatam āsādya jitvā parvatavāsinaḥ 02_012_0096 sa śvetaṁ parvataṁ rājan samatikramya pāṇḍavaḥ 02_012_0097 varṣaṁ hiraṇyakaṁ nāma viveśātha mahīpate 02_012_0098 sa tu deśeṣu ramyeṣu gantuṁ tatropacakrame 02_012_0099 madhye prāsādavr̥ndeṣu nakṣatrāṇāṁ śaśī yathā 02_012_0100 mahāpatheṣu rājendra sarvato yāntam arjunam 02_012_0101 prāsādavaraśr̥ṅgasthāḥ parayā vīryaśobhayā 02_012_0102 dadr̥śus tāḥ striyaḥ sarvāḥ pārtham ātmayaśaskaram 02_012_0103 taṁ kalāpadharaṁ śūraṁ sarathaṁ sānugaṁ prabhum 02_012_0104 savarmaṁ sakirīṭaṁ vai saṁnaddhaṁ saparicchadam 02_012_0105 sukumāraṁ mahāsattvaṁ tejorāśim anuttamam 02_012_0106 śakropamam amitraghnaṁ paravāraṇavāraṇam 02_012_0107 paśyantaḥ strīgaṇās tatra śaktipāṇiṁ sma menire 02_012_0108 ayaṁ sa puruṣavyāghro raṇe ’dbhutaparākramaḥ 02_012_0109 asya bāhubalaṁ prāpya na bhavanty asuhr̥dgaṇāḥ 02_012_0110 iti vāco bruvantyas tāḥ striyaḥ premṇā dhanaṁjayam 02_012_0111 tuṣṭuvuḥ puṣpavr̥ṣṭiṁ ca sasr̥jus tasya mūrdhani 02_012_0112 dr̥ṣṭvā te tu mudā yuktāḥ kautūhalasamanvitāḥ 02_012_0113 ratnair vibhūṣaṇaiś caiva abhyavarṣanta pāṇḍavam 02_012_0114 atha jitvā samastāṁs tān kare ca viniveśya ca 02_012_0115 maṇihemapravālāni vastrāṇy ābharaṇāni ca 02_012_0116 etāni labdhvā pārtho ’pi śr̥ṅgavantaṁ giriṁ yayau 02_012=0116 Colophon. 02_012=0116 vaiśaṁpāyanaḥ 02_012_0117 śr̥ṅgavantaṁ ca kaunteyaḥ samatikramya phalgunaḥ % V1 B (B1 marg.) Dn D1-3.5.6 T1 G1.3-5 M ins. % after 2.28.10: D4 (which om. hapl. stanza 10 % and line 1 of the foll. passage),ins. after 9: % G2.6 (which both om. hapl. from 9b up to the prior % half of line 1 of the foll. passage) ins. after 9a: 02_013_0001 tato ratnāny upādāya puraṁ bhojakaṭaṁ yayau 02_013_0002 tatra yuddham abhūd rājan divasadvayam acyuta 02_013_0003 sa vijitya durādharṣaṁ bhīṣmakaṁ mādrinandanaḥ 02_013_0004 kośalādhipatiṁ caiva tathā veṇātaṭādhipam 02_013_0005 kāntārakāṁś ca samare tathā prākoṭakān nr̥pān 02_013_0006 nāṭakeyāṁś ca samare tathā herambakān yudhi 02_013_0007 mārudhaṁ ca vinirjitya ramyagrāmam atho balāt 02_013_0008 nācīnān arbukāṁś caiva rājānaś ca sahasraśaḥ 02_013_0009 tāṁs tān āṭavikān sarvān ajayat pāṇḍunandanaḥ 02_013_0010 vātādhipaṁ ca nr̥patiṁ vaśe cakre mahābalaḥ 02_013_0011 pulindāṁś ca raṇe jitvā yayau dakṣiṇataḥ punaḥ 02_013_0012 yuyudhe pāṇḍyarājena divasaṁ nakulānujaḥ 02_013_0013 taṁ jitvā sa mahābāhuḥ prayayau dakṣiṇāpatham 02_013_0014 guhām āsādayām āsa kiṣkindhāṁ lokaviśrutām 02_013_0015 tatra vānararājābhyāṁ maindena dvividena ca 02_013_0016 yuyudhe divasān sapta na ca tau vikr̥tiṁ gatau 02_013_0017 tatas tuṣṭau mahātmānau sahadevāya vānarau 02_013_0018 ūcatuś caiva saṁhr̥ṣṭau prītipūrvam idaṁ vacaḥ 02_013_0019 gaccha pāṇḍavaśārdūla ratnāny ādāya sarvaśaḥ 02_013_0020 avighnam astu kāryāya dharmarājāya dhīmate % After 2.28.29ab, V1 B D ins.: 02_014_0001 citrabhānuḥ sureśaś ca analas tvaṁ vibhāvaso 02_014_0002 svargadvāraspr̥śaś cāsi hutāśo jvalanaḥ śikhī 02_014_0003 vaiśvānaras tvaṁ piṅgeśaḥ plavaṁgo bhūritejasaḥ 02_014_0004 kumārasūs tvaṁ bhagavān rudradharmo hiraṇyakr̥t 02_014_0005 agnir dadātu me tejo vāyuḥ prāṇaṁ dadātu me 02_014_0006 pr̥thivī balam ādadhyāc chivaṁ cāpo diśantu me 02_014_0007 apāṁ garbha mahāsattva jātavedaḥ sureśvara 02_014_0008 devānāṁ mukham agne tvaṁ satyena vipunīhi mām 02_014_0009 r̥ṣibhir brāhmaṇaiś caiva daivatair asurair api 02_014_0010 nityaṁ suhuta yajñeṣu satyena vipunīhi mām 02_014_0011 dhūmaketuḥ śikhī ca tvaṁ pāpahānilasaṁbhavaḥ 02_014_0012 sarvaprāṇiṣu nityasthaḥ satyena vipunīhi mām 02_014_0013 evaṁ stuto ’si bhagavan prītena śucinā mayā 02_014_0014 tuṣṭiṁ puṣṭiṁ smr̥tiṁ caiva prītiṁ cāgne prayaccha me 02_014=0014 vaiśaṁpāyana uvāca 02_014_0015 ity evaṁ mantram āgneyaṁ paṭhan yo juhuyād vibhum 02_014_0016 r̥ddhimān satataṁ dāntaḥ sarvapāpaiḥ pramucyate % S ins. after 2.28.53ab (G3 ins. after an addl. % colophon following 2.28.53): 02_015=0000 janamejayaḥ 02_015_0001 icchāmy āgamanaṁ śrotuṁ haiḍimbasya dvijottama 02_015_0002 laṅkāyāṁ ca gatiṁ brahman paulastyasya ca darśanam 02_015_0003 kāverīdarśanaṁ caiva rājānaḥ sarva eva tān 02_015_0004 ānupūrvyāc ca me śaṁsa sarvaṁ brāhmaṇapuṁgava 02_015=0004 vaiśaṁpāyanaḥ 02_015_0005 śr̥ṇu rājan purā vr̥ttaṁ sahadevasya sāhasam 02_015_0006 kānanadvīpakāṁś caiva tarasā jitya cāhave 02_015_0007 dakṣiṇāṁ ca diśaṁ jitvā colasya viṣayaṁ yayau 02_015_0008 dadarśa puṇyatoyāṁ vai kāverīṁ saritāṁ varām 02_015_0009 nānāpakṣigaṇair juṣṭāṁ tāpasair upaśobhitām 02_015_0010 sālalodhrārjunair bilvair jambūśalmalikiṁśukaiḥ 02_015_0011 kadambaiḥ saptaparṇaiś ca kāśmaryāmalakair vr̥tām 02_015_0012 nyagrodhaiś ca mahāśākhaiḥ plakṣair audumbarair api 02_015_0013 śamīpalāśavr̥kṣaiś ca aśvatthaiḥ khadirair vr̥tām 02_015_0014 badarībhiś ca saṁpannām aśvakarṇaiś ca śobhitām 02_015_0015 karañjatintriṇīkaiś ca tālavrātair alaṁkr̥tām 02_015_0016 śirīṣaiḥ kuṭajair nimbair madhūkaiḥ kṣīrakair vr̥tām 02_015_0017 puṁnāgair bakulaiḥ kundaiś campakaiḥ sarvato vr̥tām 02_015_0018 priyaṅgvaśokatilakair atimuktaiś ca śobhitām 02_015_0019 asanaiḥ karṇikāraiś ca nāgavr̥kṣair alaṁkr̥tām 02_015_0020 ketakībhiḥ kurabakair jātiyūthikakundalaiḥ 02_015_0021 aṅkolaiḥ karavīraiś ca puṁnāgaiḥ pāṭalair vr̥tām 02_015_0022 kramukair nālikeraiś ca panasāmraiś ca śobhitām 02_015_0023 cūtaiḥ puṇḍrakapatraiś ca kadalyāḍhakasaṁvr̥tām 02_015_0024 nīpaiś ca vetasaiḥ kīrṇāṁ nālakundakuśair vr̥tām 02_015_0025 evaṁ bahuvidhair vr̥kṣair divyair anyaiś ca śobhitām 02_015_0026 haṁsakāraṇḍavaiḥ kīrṇāṁ kuraraiḥ sārasaiḥ śukaiḥ 02_015_0027 cakravākagaṇair juṣṭāṁ plavaiś ca jalavāyasaiḥ 02_015_0028 samudrakākaiḥ krauñcaiś ca nāditāṁ jalakukkuṭaiḥ 02_015_0029 evaṁ khagaiś ca bahubhiḥ saṁghuṣṭāṁ jalacāribhiḥ 02_015_0030 āśramair bahubhir yuktāṁ caityavr̥kṣaiś ca śobhitām 02_015_0031 sevitāṁ brāhmaṇaiḥ śubhrair vedavedāṅgapāragaiḥ 02_015_0032 kva cit tīraruhair vr̥kṣair mālābhir iva śobhitām 02_015_0033 puṣpagulmalatopetām aṅganām iva bhūṣaṇaiḥ 02_015_0034 kva cit patracitaiḥ padmaiḥ kva cit saugandhikotpalaiḥ 02_015_0035 kahlārakumudaiḥ phullaiḥ kamalair upaśobhitām 02_015_0036 nānāpuṣparajodhvastāṁ pramadām iva bhūṣitām 02_015_0037 ramaṇīyāṁ tathā hr̥dyāṁ vihr̥tām apsarogaṇaiḥ 02_015_0038 mr̥ṣṭatīrthām akaluṣāṁ prāṇināṁ jīvanīṁ śubhām 02_015_0039 apārāṁ svādutoyāṁ vai pulinadvīpaśobhitām 02_015_0040 kāverīṁ tādr̥śīṁ dr̥ṣṭvā prītimān pāṇḍavo ’bravīt 02_015_0041 asmadrāṣṭre yathā gaṅgā kāverī ca tathā iha 02_015_0042 sahadevas tu tāṁ tīrtvā nadīm anucaraiḥ saha 02_015_0043 dakṣiṇaṁ tīram āsādya gamanāyopacakrame 02_015_0044 āgataṁ pāṇḍavaṁ tatra śrutvā viṣayavāsinaḥ 02_015_0045 darśanārthaṁ yayus te tu kautūhalasamanvitāḥ 02_015_0046 dramiḷāḥ puruṣā rājan striyaś ca priyadarśanāḥ 02_015_0047 gatvā pāṇḍusutaṁ tatra dadr̥śus te mudānvitāḥ 02_015_0048 sukumāraṁ viśālākṣaṁ vrajantaṁ tridaśopamam 02_015_0049 darśanīyatamaṁ loke netrair animiṣair iva 02_015_0050 āścaryabhūtaṁ dadr̥śur dramiḷās te samāhitāḥ 02_015_0051 mahāsenopamaṁ dr̥ṣṭvā pūjāṁ cakruś ca tasya vai 02_015_0052 ratnaiś ca vividhair iṣṭair bhogair anyaiś ca saṁmataiḥ 02_015_0053 gītamaṅgalayuktābhiḥ stuvanto nakulānujam 02_015_0054 sahadevas tu tān dr̥ṣṭvā dramilān āgatāṁs tadā 02_015_0055 visr̥jya tān mahārāja prasthito dakṣiṇāṁ diśam 02_015_0056 dūtena tarasā colaṁ vijitya dramiḷeśvaram 02_015_0057 tato ratnāny upādāya pāṇḍyasya viṣayaṁ yayau 02_015_0058 darśane sahadevasya na ca tr̥ptā narāḥ pare 02_015_0059 gacchantam anugacchantaḥ prītyā kautūhalānvitāḥ 02_015_0060 tato mādrīsuto rājan mr̥gavrātān vyalokayat 02_015_0061 gajān vanacarān anyān vyāghrān kr̥ṣṇamr̥gān bahūn 02_015_0062 śukān mayūrān dr̥ṣṭvā tu gr̥dhrān āraṇyakukkuṭān 02_015_0063 tato deśaṁ samāsādya śvaśurasya mahīpateḥ 02_015_0064 preṣayām āsa mādreyo dūtān pāṇḍyāya vai tadā 02_015_0065 pratijagrāha tasyājñāṁ saṁprītyā malayadhvajaḥ 02_015_0066 bhāryā rūpavatī jiṣṇoḥ pāṇḍyasya tanayā śubhā 02_015_0067 citrāṅgadeti vikhyātā dramilā yoṣitāṁ varā 02_015_0068 āgataṁ sahadevaṁ tu sā śrutvāntaḥpure pituḥ 02_015_0069 preṣayām āsa saṁprītyā pūjāṁ ratnāni vai bahu 02_015_0070 pāṇḍyo ’pi bahuratnāni dūtaiḥ saha mumoca ha 02_015_0071 maṇimuktāpravālāṁś ca śaṅkhaśuktiyutān bahūn 02_015_0072 tāṁ dr̥ṣṭvā prītimān pūjāṁ pāṇḍavo ’tha mudā nr̥pa 02_015_0073 bhrātuḥ putre bahūn ratnān adadād babhruvāhane 02_015_0074 pāṇḍyaṁ dramiḷarājānaṁ śvaśuraṁ malayadhvajam 02_015_0075 sa dūtais taṁ vaśe kr̥tvā maṇalūreśvaraṁ tadā 02_015_0076 tato ratnāny upādāya dramiḷair āvr̥to yayau 02_015_0077 agastyasyālayaṁ divyaṁ devalokasamaṁ girim 02_015_0078 sa taṁ pradakṣiṇaṁ kr̥tvā malayaṁ bharatarṣabha 02_015_0079 laṅghayitvā tu mādreyas tāmraparṇīṁ nadīṁ śubhām 02_015_0080 prasannasalilāṁ divyāṁ suśītāṁ candanodvahām 02_015_0081 samudratīram āsādya nyaviśat pāṇḍunandanaḥ 02_015=0081 Colophon. 02_015=0081 vaiśaṁpāyanaḥ 02_015_0082 sahadevas tato rājan mantribhiḥ saha bhārata 02_015_0083 saṁpradhārya mahābāhuḥ sacivair buddhimattaraiḥ 02_015_0084 anumānya sa tāṁ rājan sahadevas tvarānvitaḥ 02_015_0085 cintayām āsa rājendra bhrātuḥ putraṁ ghaṭotkacam 02_015_0086 tataś cintitamātre tu rākṣasaḥ pratyadr̥śyata 02_015_0087 atidīrgho mahākāyaḥ sarvābharaṇabhūṣitaḥ 02_015_0088 nīlajīmūtasaṁkāśas taptakāñcanakuṇḍalaḥ 02_015_0089 vicitrahārakeyūraḥ kiṅkiṇīmaṇibhūṣitaḥ 02_015_0090 hemamālī mahādaṁṣṭraḥ kirīṭī kukṣibandhanaḥ 02_015_0091 tāmrakeśo hariśmaśrur bhīmākṣaḥ kanakāṅgadaḥ 02_015_0092 raktacandanadigdhāṅgaḥ sūkṣmāmbaradharo balī 02_015_0093 javena sa yayau tatra cālayann iva medinīm 02_015_0094 tato dr̥ṣṭvā janā rājann āyāntaṁ parvatopamam 02_015_0095 bhayād dhi dudruvuḥ sarve siṁhāt kṣudramr̥gā yathā 02_015_0096 āsasāda ca mādreyaṁ pulastyaṁ rāvaṇo yathā 02_015_0097 abhivādya tato rājan sahadevaṁ ghaṭotkacaḥ 02_015_0098 prahvaḥ kr̥tāñjalis tasthau kiṁ kāryam iti cābravīt 02_015_0099 taṁ meruśikharākāram āgataṁ pāṇḍunandanaḥ 02_015_0100 taṁ pariṣvajya bāhubhyāṁ mūrdhny upāghrāya cāsakr̥t 02_015_0101 pūjayitvā sahāmātyaḥ prīto vākyam uvāca ha 02_015=0101 sahadevaḥ 02_015_0102 gaccha laṅkāṁ purīṁ vatsa karārthaṁ mama śāsanāt 02_015_0103 tatra dr̥ṣṭvā mahātmānaṁ rākṣasendraṁ vibhīṣaṇam 02_015_0104 ratnāni rājasūyārthaṁ vividhāni bahūni ca 02_015_0105 upādāya ca sarvāṇi pratyāgaccha mahābala 02_015=0105 vaiśaṁpāyanaḥ 02_015_0106 pāṇḍavenaivam uktas tu mudā yukto ghaṭotkacaḥ 02_015_0107 tathety uktvā mahārāja pratasthe dakṣiṇāṁ diśam 02_015_0108 yayau pradakṣiṇaṁ kr̥tvā sahadevaṁ ghaṭotkacaḥ 02_015_0109 laṅkām abhimukho rājan samudram avalokayat 02_015_0110 kūrmagrāhajhaṣākīrṇaṁ mīnair nakrais tathākulam 02_015_0111 śuktivrātaiḥ samākīrṇaṁ śaṅkhānāṁ nicayākulam 02_015_0112 sa dr̥ṣṭvā rāmasetuṁ ca cintayan rāmavikramam 02_015_0113 praṇamya tam atikramya yāmyāṁ velām alokayat 02_015_0114 gatvā pāraṁ samudrasya dakṣiṇaṁ sa ghaṭotkacaḥ 02_015_0115 dadarśa laṅkāṁ rājendra nākapr̥ṣṭhopamāṁ śubhām 02_015_0116 prākāreṇāvr̥tāṁ ramyāṁ śubhadvāraiś ca śobhitām 02_015_0117 prāsādair bahusāhasraiḥ śvetaraktaiś ca saṁkulām 02_015_0118 tāpanīyagavākṣeṇa muktājālāntarāṇi ca 02_015_0119 haimarājatajālena dāntajālaiś ca śobhitām 02_015_0120 harmyagopurasaṁbādhāṁ rukmatoraṇasaṁkulām 02_015_0121 divyadundubhinirhrādām udyānavanaśobhitām 02_015_0122 sarvakālaphalair vr̥kṣaiḥ puṣpitair upaśobhitām 02_015_0123 puṣpagandhaiś ca saṁkīrṇāṁ ramaṇīyamahāpathām 02_015_0124 nānāratnaiś ca saṁpūrṇām indrasyevāmarāvatīm 02_015_0125 viveśa sa purīṁ laṅkāṁ rākṣasaiś ca niṣevitām 02_015_0126 dadarśa rākṣasavrātāñ śūlaprāsadharān bahūn 02_015_0127 nānāveṣadharān dakṣān nārīś ca priyadarśanāḥ 02_015_0128 divyamālyāmbaradharā divyabhūṣaṇabhūṣitāḥ 02_015_0129 madaraktāntanayanāḥ pīnaśroṇipayodharāḥ 02_015_0130 bhaimaseniṁ tato dr̥ṣṭvā hr̥ṣṭās te vismayaṁ gatāḥ 02_015_0131 āsasāda gr̥haṁ rājña indrasya sadanopamam 02_015_0132 sa dvārapālam āsādya vākyam etad uvāca ha 02_015=0132 ghaṭotkacaḥ 02_015_0133 kurūṇām r̥ṣabho rājā pāṇḍur nāma mahābalaḥ 02_015_0134 kanīyāṁs tasya dāyādaḥ sahadeva iti śrutaḥ 02_015_0135 kr̥ṣṇamitrasya tu guro rājasūyārtham udyataḥ 02_015_0136 tenāhaṁ preṣito dūtaḥ karārthaṁ kauravasya ca 02_015_0137 draṣṭum icchāmi rājendraṁ tvaṁ kṣipraṁ māṁ nivedaya 02_015=0137 vaiśaṁpāyanaḥ 02_015_0138 tasya tad vacanaṁ śrutvā dvārapālo mahīpateḥ 02_015_0139 tathety uktvā viveśātha bhavanaṁ sa nivedakaḥ 02_015_0140 sāñjaliḥ sa samācaṣṭa sarvāṁ dūtagiraṁ tadā 02_015_0141 dvārapālavacaḥ śrutvā rākṣasendro vibhīṣaṇaḥ 02_015_0142 uvāca vākyaṁ dharmātmā samīpaṁ me praveśyatām 02_015_0143 evam uktas tu rājendra dharmajñena mahātmanā 02_015_0144 atha niṣkramya saṁbhrānto dvāḥstho haiḍimbam abravīt 02_015_0145 ehi dūta nr̥paṁ draṣṭuṁ kṣipraṁ praviśa ca svayam 02_015_0146 dvārapālavacaḥ śrutvā praviveśa ghaṭotkacaḥ 02_015_0147 sa praviśya dadarśātha rākṣasendrasya mandiram 02_015_0148 tataḥ kailāsasaṁkāśaṁ taptakāñcanatoraṇam 02_015_0149 prākāreṇa parikṣiptaṁ gopuraiś cāpi śobhitam 02_015_0150 harmyaprāsādasaṁbādhaṁ nānāratnasamanvitam 02_015_0151 kāñcanais tāpanīyaiś ca sphāṭikai rājatair api 02_015_0152 vajravaiḍūryagarbhaiś ca stambhair dr̥ṣṭimanoharaiḥ 02_015_0153 nānādhvajapatākābhir yuktaṁ maṇivicitritam 02_015_0154 citramālyāvr̥taṁ ramyaṁ taptakāñcanavedikam 02_015_0155 tān dr̥ṣṭvā tatra sarvān sa bhaimasenir manoramān 02_015_0156 praviśann eva haiḍimbaḥ śuśrāva muravasvanam 02_015_0157 tantrīgītasamākīrṇaṁ samatālamitākṣaram 02_015_0158 divyadundubhinirhrādaṁ vāditraśatasaṁkulam 02_015_0159 sa śrutvā madhuraṁ śabdaṁ prītimān abhavat tadā 02_015_0160 tato vigāhya haiḍimbo bahukakṣyāṁ manoramām 02_015_0161 sa dadarśa mahātmānaṁ dvāḥsthena saha bhārata 02_015_0162 taṁ vibhīṣaṇam āsīnaṁ kāñcane paramāsane 02_015_0163 divye bhāskarasaṁkāśe muktāmaṇivibhūṣite 02_015_0164 divyābharaṇacitrāṅgaṁ divyarūpadharaṁ vibhum 02_015_0165 divyamālyāmbaradharaṁ divyagandhokṣitaṁ śubham 02_015_0166 vibhrājamānaṁ vapuṣā sūryavaiśvānaraprabham 02_015_0167 upopaviṣṭaṁ sacivair devair iva śatakratum 02_015_0168 yakṣair mahārathair divyair nārībhiḥ priyadarśanaiḥ 02_015_0169 gīrbhir maṅgalayuktābhiḥ pūjyamānaṁ yathāvidhi 02_015_0170 cāmare vyajane cāgrye hemadaṇḍe mahādhane 02_015_0171 gr̥hīte varanārībhyāṁ dhūyamāne ca mūrdhani 02_015_0172 arciṣmantaṁ śriyā juṣṭaṁ kuberavaruṇopamam 02_015_0173 dharme caiva sthitaṁ nityam adbhutaṁ rākṣaseśvaram 02_015_0174 dr̥ṣṭvā ghaṭotkaco rājan vavande taṁ kr̥tāñjaliḥ 02_015_0175 prahvas tasthau mahāvīryaḥ śakraṁ citraratho yathā 02_015_0176 taṁ dūtam āgataṁ dr̥ṣṭvā rākṣasendro vibhīṣaṇaḥ 02_015_0177 pūjayitvā yathānyāyaṁ sāntvapūrvaṁ vaco ’bravīt 02_015=0177 vibhīṣaṇaḥ 02_015_0178 kasya vaṁśe nu saṁjātaḥ karam icchan mahīpatiḥ 02_015_0179 tasyānujān samastāṁś ca puraṁ deśaṁ ca tasya vai 02_015_0180 tvāṁ ca kāryaṁ ca tat sarvaṁ śrotum icchāmi tattvataḥ 02_015_0181 vistareṇa mama brūhi sarvān etān pr̥thak pr̥thak 02_015=0181 Colophon. 02_015=0181 vaiśaṁpāyanaḥ 02_015_0182 evam uktas tu haiḍimbaḥ paulastyena mahātmanā 02_015_0183 kr̥tāñjalir uvācātha sāntvayan rākṣasādhipam 02_015=0183 ghaṭotkacaḥ 02_015_0184 somasya vaṁśe rājāsīt pāṇḍur nāma mahābalaḥ 02_015_0185 pāṇḍoḥ putrāś ca pañcāsañ śakratulyaparākramāḥ 02_015_0186 teṣāṁ jyeṣṭhas tu nāmnābhūd dharmaputra iti śrutaḥ 02_015_0187 ajātaśatrur dharmātmā dharmo vigrahavān iva 02_015_0188 tato yudhiṣṭhiro rājā prāpya rājyam akārayat 02_015_0189 gaṅgāyā dakṣiṇe tīre nagare nāgasāhvaye 02_015_0190 tad datvā dhr̥tarāṣṭrāya śakraprasthaṁ yayau tataḥ 02_015_0191 bhrātr̥bhiḥ saha rājendra śakraprasthe pramodate 02_015_0192 gaṅgāyamunayor madhye tāv ubhau nagarottamau 02_015_0193 nityaṁ dharme sthito rājā śakraprasthe praśāsati 02_015_0194 tasyānujo mahābāhur bhīmaseno mahābalaḥ 02_015_0195 mahātejā mahāvīryaḥ siṁhatulyaḥ sa pāṇḍavaḥ 02_015_0196 daśanāgasahasrāṇāṁ bale tulyaḥ sa pāṇḍavaḥ 02_015_0197 tasyānujo ’rjuno nāma mahāvīryaparākramaḥ 02_015_0198 sukumāro mahāsattvo loke vīryeṇa viśrutaḥ 02_015_0199 kārtavīryasamo vīrye sāgarapratimo bale 02_015_0200 jāmadagnyasamo hy astre saṁkhye rāmasamo ’rjunaḥ 02_015_0201 rūpe śakrasamaḥ pārthas tejasā bhāskaropamaḥ 02_015_0202 devadānavagandharvaiḥ piśācoragarākṣasaiḥ 02_015_0203 mānuṣaiś ca samastaiś ca ajeyaḥ phalguno raṇe 02_015_0204 tena tat khāṇḍavaṁ dāvaṁ tarpitaṁ jātavedase 02_015_0205 tarasā tarpayitvā taṁ śakraṁ devagaṇaiḥ saha 02_015_0206 labdhāny astrāṇi divyāni tarpayitvā hutāśanam 02_015_0207 tena labdhā mahārāja durlabhā daivatair api 02_015_0208 vāsudevasya bhaginī subhadrā nāma viśrutā 02_015_0209 arjunasyānujo rājan nakulaś ceti viśrutaḥ 02_015_0210 darśanīyatamo loke mūrtimān iva manmathaḥ 02_015_0211 tasyānujo mahātejāḥ sahadeva iti śrutaḥ 02_015_0212 tenāhaṁ preṣito rājan sahadevena māriṣa 02_015_0213 ahaṁ ghaṭotkaco nāma bhīmasenasuto balī 02_015_0214 mama mātā mahābhāgā hiḍimbā nāma rākṣasī 02_015_0215 pārthānām upakārārthaṁ carāmi pr̥thivīm imām 02_015_0216 āsīt pr̥thivyāḥ sarvasyā mahīpālo yudhiṣṭhiraḥ 02_015_0217 rājasūyaṁ kratuśreṣṭham āhartum upacakrame 02_015_0218 saṁdideśa ca sa bhrātr̥̄n karārthaṁ sarvatodiśam 02_015_0219 udīcīm arjunas tūrṇaṁ karārthaṁ samupāyayau 02_015_0220 gatvā śatasahasrāṇi yojanāni mahābalaḥ 02_015_0221 jitvā sarvān nr̥pān yuddhe hatvā ca tarasā vaśī 02_015_0222 svargadvāram upāgamya ratnāny ādāya vai bhr̥śam 02_015_0223 aśvāṁś ca vividhān divyān sarvān ādāya phalgunaḥ 02_015_0224 dhanaṁ bahuvidhaṁ rājan dharmaputrāya vai dadau 02_015_0225 bhīmaseno hi rājendra jitvā prācīṁ diśaṁ balāt 02_015_0226 vaśe kr̥tvā mahīpālān pāṇḍavāya dhanaṁ dadau 02_015_0227 diśaṁ pratīcīṁ nakulaḥ karārthaṁ prayayau tathā 02_015_0228 sahadevo diśaṁ yāmyāṁ jitvā sarvān mahīkṣitaḥ 02_015_0229 māṁ saṁdideśa rājendra karārtham iha satkr̥taḥ 02_015_0230 pārthānāṁ caritaṁ tubhyaṁ saṁkṣepāt samudāhr̥tam 02_015_0231 tam avekṣya mahārāja dharmarājaṁ yudhiṣṭhiram 02_015_0232 pāvakaṁ rājasūyaṁ ca bhagavantaṁ hariṁ prabhum 02_015_0233 etān avekṣya dharmajña karaṁ tvaṁ dātum arhasi 02_015=0233 Colophon. 02_015=0233 vaiśaṁpāyanaḥ 02_015_0234 tena tad bhāṣitaṁ śrutvā rākṣasendro vibhīṣaṇaḥ 02_015_0235 prītimān abhavad rājan dharmātmā sacivaiḥ saha 02_015_0236 sa cāsya pratijagrāha śāsanaṁ prītipūrvakam 02_015_0237 tac ca kālakr̥taṁ dhīmān ity amanyata sa prabhuḥ 02_015_0238 tato dadau vicitrāṇi kambalāni kuthāni ca 02_015_0239 dāntakāñcanaparyaṅkān maṇihemavicitritān 02_015_0240 bhūṣaṇāni vicitrāṇi mahārhāṇi bahūni ca 02_015_0241 pravālāni ca śubhrāṇi maṇīṁś ca vividhān bahūn 02_015_0242 kāñcanāni ca bhāṇḍāni kalaśāni ghaṭāni ca 02_015_0243 rājatāni ca bhāṇḍāni citrāṇi ca bahūni ca 02_015_0244 śastrāṇi rukmacitrāṇi maṇimuktair vicitritān 02_015_0245 yajñasya toraṇe yuktān dadau tālāṁś caturdaśa 02_015_0246 rukmapaṅkajapuṣpāṇi śibikā maṇibhūṣitāḥ 02_015_0247 mukuṭāni mahārhāṇi hemavarṇāṁś ca kuṇḍalān 02_015_0248 hemapuṣpāṇi vividhān rukmamālyāni cāparān 02_015_0249 śaṅkhāṁś ca candrasaṁkāśāñ śatāvartān vicitriṇaḥ 02_015_0250 candanāni ca mukhyāni rukmaratnāny anekaśaḥ 02_015_0251 vāsāṁsi ca mahārhāṇi kambalāni bahūny api 02_015_0252 anyāṁś ca vividhān rājan ratnāni ca bahūni ca 02_015_0253 sa dadau sahadevāya tadā rājā vibhīṣaṇaḥ 02_015_0254 vibhīṣaṇaṁ ca rājānam abhivādya kr̥tāñjaliḥ 02_015_0255 pradakṣiṇaṁ parītyaiva nirjagāma ghaṭotkacaḥ 02_015_0256 tāni sarvāṇi ratnāni aṣṭāśītir niśācarāḥ 02_015_0257 ājahruḥ samudā rājan haiḍimbena tadā saha 02_015_0258 ratnāny ādāya sarvāṇi pratasthe sa ghaṭotkacaḥ 02_015_0259 tato ratnāny upādāya haiḍimbo rākṣasaiḥ saha 02_015_0260 jagāma tūrṇaṁ laṅkāyāḥ sahadevapadaṁ prati 02_015_0261 āseduḥ pāṇḍavaṁ sarve laṅghayitvā mahodadhim 02_015_0262 sahadevo dadarśātha ratnāhārān niśācarān 02_015_0263 āgatān bhīmasaṁkāśān haiḍimbaṁ ca tathā nr̥pa 02_015_0264 dramilā nairr̥tān dr̥ṣṭvā dudruvus te bhayārditāḥ 02_015_0265 bhaimasenis tato gatvā mādreyaṁ prāñjaliḥ sthitaḥ 02_015_0266 prītimān abhavad dr̥ṣṭvā ratnaughaṁ taṁ ca pāṇḍavaḥ 02_015_0267 visr̥jya dramilān sarvān gamanāyopacakrame % After the ref. of 2.30.1, T1 G3-5 M1 ins.: 02_016_0001 evaṁ nirjitya pr̥thivīṁ bhrātaraḥ kurunandana 02_016_0002 vartamānāḥ svadharmeṇa śaśāsuḥ pr̥thivīm imām 02_016_0003 caturbhir bhīmasenādyair bhrātr̥bhiḥ sahito nr̥paḥ 02_016_0004 anugr̥hya prajāḥ sarvāḥ sarvavarṇān agopayat 02_016_0005 avirodhena sarveṣāṁ hitaṁ cakre yudhiṣṭhiraḥ 02_016_0006 krīyatāṁ dīyatāṁ sarvaṁ muktvā kopaṁ balaṁ vinā 02_016_0007 sādhudharmeti pārthasya nānyac chrūyata bhāṣitam 02_016_0008 evaṁ vr̥tte jagat tasmin pitarīvānvarajyata 02_016_0009 na tasya vidyate dveṣṭā tato ’syājātaśatrutā % After 2.30.25, D1.2 ins.: 02_017_0001 āgatān pr̥thivīpālān saṁprekṣyāha yudhiṣṭhiraḥ 02_017_0002 kr̥ṣṇaṁ kamalapatrākṣaṁ sarvataḥ kāryasādhakam 02_017_0003 pādāvanejanaṁ deyaṁ rājasūye mahākratau 02_017_0004 na tādr̥g dr̥śyate mahyaṁ na ca bhūpaiḥ samāhr̥tam 02_017_0005 kuto labhyaṁ mahābāho etasya ca dhanāgamam 02_017=0005 kr̥ṣṇa uvāca 02_017_0006 mā viṣīdasva rājendra dhanasyārthe kathaṁ cana 02_017_0007 haiḍimbaṁ preṣayiṣyāmi vibhīṣaṇam ariṁdamam 02_017_0008 ānetuṁ rakṣasāṁ nāthaṁ dhanaughaparipūrtaye 02_017_0009 tata āhūya haiḍimbaṁ bahumānapuraḥsaram 02_017_0010 uvāca ślakṣṇayā vācā pūjayann iva mādhavaḥ 02_017_0011 gaccha haiḍimba bhadraṁ te laṅkāyāṁ rakṣasāṁ patim 02_017_0012 nivedayasva madvācā yad uktaṁ rākṣasaṁ prati 02_017_0013 tat smr̥tvā tvaṁ samāgaccha prasādaṁ mama ca smara 02_017_0014 tato bhīmasutaḥ kr̥tvā praṇāmaṁ kr̥ṣṇapādayoḥ 02_017_0015 jagāma tvarito lokān draṣṭuṁ paulastyam añjasā 02_017_0016 tataḥ sāgaram āsādya baddhaṁ rāmeṇa pādapam 02_017_0017 tatra rāmeśvaraṁ devaṁ saṁpūjya vidhivat tadā 02_017_0018 haiḍimbas tvarito lokān praviveśa nr̥pājñayā 02_017_0019 sa gato vāyuvegena laṅkāṁ dvāram upāsthitaḥ 02_017_0020 sa pr̥ṣṭo dvārapālais tu kas tvaṁ ṣaṇḍākr̥tiḥ kutaḥ 02_017_0021 dvāḥsthān kāṁś cit samutkṣipya karṇābhyāṁ prāhasat tadā 02_017_0022 durdr̥śā rākṣasās tatra jāyante kurujāṅgale 02_017_0023 bhaimasenis tadovāca dvārasthān krodhasaṁyutaḥ 02_017_0024 kr̥ṣṇājñayāgataṁ māṁ ca nivedayata rākṣasāḥ 02_017_0025 vibhīṣaṇāya vai śīghraṁ kāryārthaṁ rākṣasottamāḥ 02_017_0026 tad uktam ākarṇya ca te paulastyāya nyavedayan 02_017_0027 āhūya tam uvācedaṁ kiṁ kāryaṁ tan niśāmaya 02_017_0028 sa sarvaṁ kathayām āsa kr̥ṣṇaproktaṁ tadāgrataḥ 02_017_0029 vibhīṣaṇaś ca dharmātmā kr̥ṣṇājñāṁ śirasā dadhat 02_017_0030 saṁsmr̥tya rāmavacanaṁ kr̥ṣṇājñāṁ pālayat tadā 02_017_0031 mandodaryai nivedyātha kr̥ṣṇarāmaprasādajam 02_017_0032 kr̥ṣṇaṁ draṣṭuṁ gamiṣyāmi ājñāpaya nr̥pātmaje 02_017_0033 jagatsāraṁ ratnajātaṁ daśagrīvena rakṣitam 02_017_0034 ānītaṁ vibudhādīṁś ca jitvā tac ca samr̥ddhimat 02_017_0035 preṣayiṣyāmi tat sarvaṁ kr̥ṣṇaprītyai nr̥pātmaje 02_017_0036 paśyatobhayataḥ pādau ratnajaiḥ pūritair dhanaiḥ 02_017_0037 indraprasthaṁ gata uta kr̥ṣṇaś cāsau mahāyaśāḥ 02_017_0038 rākṣasā yādavendraṁ taṁ draṣṭuṁ gacchāma māciram 02_017=0038 vaiśaṁpāyana uvāca 02_017_0039 iti śrutvā vacas tasya vismitā vākyam abravīt 02_017_0040 mānuṣebhyaḥ kathaṁ rājan karaṁ datse vadasva me 02_017=0040 vibhīṣaṇa uvāca 02_017_0041 śubhe kāraṇato dadmi na bibhemi kuto ’smy aham 02_017_0042 purā rāmeṇa kathitaṁ mamāgre mayanandini 02_017_0043 janma me yādave vaṁśe dvāpare samupasthite 02_017_0044 sāhāyyaṁ pāṇḍavasyārthe kariṣyāmi tadā vraja 02_017_0045 indraprasthe mahābāho darśanaṁ te karomy aham 02_017=0045 vaiśaṁpāyana uvāca 02_017_0046 ity uktvā sa yayau tatra yatra kr̥ṣṇaḥ surārihā 02_017_0047 saṁpūjya kr̥ṣṇaṁ saṁśuddhaṁ paulastyaḥ paramo mahān 02_017_0048 saṁpūjya rākṣasaṁ viṣṇur ity uvāca vibhīṣaṇam 02_017_0049 svāgataṁ te mahābāho kuśalaṁ te ca sarvadā 02_017=0049 vibhīṣaṇa uvāca 02_017_0050 tava darśanato viṣṇo aśubhaṁ nāsti me kva cit 02_017_0051 adya me svāgataṁ janma jīvitaṁ ca sujīvitam 02_017_0052 idaṁ svarṇaṁ mayānītaṁ koṭiśo yadunandana 02_017_0053 yajñārthaṁ dharmarājasya tavājñāṁ vacasāṁ dadhr̥k 02_017_0054 iti śrutvā vacas tasya tataḥ sphuritalocanaḥ 02_017_0055 gantum ājñāṁ dadau laṅkāṁ paulastyāya mahātmane 02_017_0056 vraja laṅkāṁ mahāvīra tulyaṁ balir ihāsura 02_017_0057 iti śrutvā tato laṅkām agamad rāvaṇānujaḥ 02_017_0058 pūjyamāno mahāvīrai rākṣaso bharatarṣabha % After the addl. colophon following 2.33.21, % S ins.: 02_018=0000 vaiśaṁpāyanaḥ 02_018_0001 tataḥ samuditā mukhyair guṇair guṇavatāṁ varāḥ 02_018_0002 bahavo bhāvitātmānaḥ pr̥thak pr̥thag ariṁdamāḥ 02_018_0003 ātmakr̥tyam iti jñātvā pāñcālās tatra sarvaśaḥ 02_018_0004 samīyur vr̥ṣṇayaś caiva tadānīkāgrahāriṇaḥ 02_018_0005 sadārāḥ sajanāmātyā vahanto ratnasaṁcayān 02_018_0006 vikr̥ṣṭatvāc ca deśasya gurubhāratayā ca te 02_018_0007 yayuḥ pramuditāḥ paścād rājabhir na samaṁ yayuḥ 02_018_0008 balaśeṣaṁ samuditaṁ parigr̥hya samantataḥ 02_018_0009 rājñāṁ cakrāyudhaḥ śaurir amitragaṇamardanaḥ 02_018_0010 balādhikāre nikṣiptaṁ saṁmānyānakadundubhim 02_018_0011 saṁprāyād yādavaśreṣṭho yajamāne yudhiṣṭhire 02_018_0012 uccāvacam upādāya dharmarājāya mādhavaḥ 02_018_0013 dhanaughaṁ purataḥ kr̥tvā khāṇḍavaprastham āyayau 02_018_0014 tatra yajñāgatān sarvāṁś caidyavakrapurogamān 02_018_0015 bhūmipālagaṇān sarvān saprabhān iva toyadān 02_018_0016 meghakāyān niḥśvasato yūthapān iva yūthapaḥ 02_018_0017 balinaḥ siṁhasaṁkāśān mahīm āvr̥tya tiṣṭhataḥ 02_018_0018 tato janaughasaṁbādhaṁ rājasāgaram avyayam 02_018_0019 nādayan rathaghoṣeṇābhyupāyān madhusūdanaḥ 02_018_0020 asūryam iva sūryeṇa nivātam iva vāyunā 02_018_0021 kr̥ṣṇena samupetena jaharṣe bhārataṁ puram 02_018_0022 brāhmaṇakṣatriyāṇāṁ hi pūjārthaṁ sarvadharmavit 02_018_0023 sahadevo viśeṣajño mādrīputraḥ kr̥to ’bhavat 02_018_0024 prabhavantaṁ tu bhūtānāṁ bhāsvantam iva tejasā 02_018_0025 praviśantaṁ yajñabhūmiṁ sitasyāvarajaṁ vibhum 02_018_0026 tejorāśim r̥ṣiṁ vipram adr̥śyam avijānatām 02_018_0027 vayodhikānāṁ vr̥ddhānāṁ mārgam ātmani tiṣṭhatām 02_018_0028 jagatas tasthuṣaś caiva prabhavāpyayam acyutam 02_018_0029 anantam antaṁ śatrūṇām amitragaṇamardanam 02_018_0030 prabhavaṁ sarvabhūtānām āpatsv abhayam acyutam 02_018_0031 bhaviṣyaṁ bhāvanaṁ bhūtaṁ dvāravatyām ariṁdamam 02_018_0032 sa dr̥ṣṭvā kr̥ṣṇam āyāntaṁ pratipūjyāmitaujasam 02_018_0033 yathārhaṁ keśave vr̥ttiṁ pratyapadyata pāṇḍavaḥ 02_018_0034 jyaiṣṭhyakāniṣṭhyasaṁyogaṁ saṁpradhārya guṇāguṇaiḥ 02_018_0035 ārirādhayiṣur dharmaḥ pūjayitvā dvijottamān 02_018_0036 mahad ādityasaṁkāśam āsanaṁ ca jagatpateḥ 02_018_0037 dadau nāsāditaṁ kaiś cit tasminn upaviveśa saḥ % After 2.34.9, K4 V1 B Dn D1-3.5 ins.: 02_019_0001 bhīṣme śāṁtanave rājan sthite puruṣasattame 02_019_0002 svacchandamr̥tyuke rājan kathaṁ kr̥ṣṇo ’rcitas tvayā 02_019_0003 aśvatthāmni sthite vīre sarvaśāstraviśārade 02_019_0004 kathaṁ kr̥ṣṇas tvayā rājann arcitaḥ kurunandana 02_019_0005 duryodhane ca rājendre sthite puruṣasattame 02_019_0006 kr̥pe ca bhāratācārye kathaṁ kr̥ṣṇas tvayārcitaḥ 02_019_0007 drumaṁ kiṁpuruṣācāryam atikramya tathārcitaḥ 02_019_0008 bhīṣmake ca durādharṣe pāṇḍye ca kr̥talakṣaṇe 02_019_0009 nr̥pe ca rukmiṇi śreṣṭhe ekalavye tathaiva ca 02_019_0010 śalye madrādhipe caiva kathaṁ kr̥ṣṇo ’rcitas tvayā 02_019_0011 ayaṁ ca sarvarājñāṁ yo balaślāghī mahārathaḥ 02_019_0012 jāmadagnyasya dayitaḥ śiṣyo viprasya bhārata 02_019_0013 yenātmabalam āśritya rājāno yudhi nirjitāḥ 02_019_0014 taṁ ca karṇam atikramya kathaṁ kr̥ṣṇo ’rcitas tvayā % S ins. after 2.34.9 (G2, after 2.34.4ab): 02_020_0001 bhīṣme śāṁtanave rājan sthite puruṣasattame 02_020_0002 svacchandamr̥tyuke tasmin kathaṁ kr̥ṣṇo ’rcitas tvayā 02_020_0003 kr̥pe ca bhāratācārye kathaṁ kr̥ṣṇo ’rcitas tvayā 02_020_0004 aśvatthāmni sthite vīre sarvaśastraviśārade 02_020_0005 kathaṁ kr̥ṣṇas tvayā rājann arcito yadunandanaḥ 02_020_0006 drume kiṁpuruṣācārye kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0007 ayaṁ pārthād anavamo dhanurvede parākrame 02_020_0008 ekalavye sthite rājan kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0009 bhagadatte mahāvīrye jayatsene ca māgadhe 02_020_0010 kāliṅge ca sthite rājan kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0011 pūrvadeśādhipe vīre kausalendre br̥hadbale 02_020_0012 virāṭe ca sthite vīre kathaṁ kr̥ṣṇo ’rcitas tvayā 02_020_0013 bhīṣmake ca durādharṣe pāṇḍye ca kr̥tadhanvani 02_020_0014 nr̥pe rukmiṇi ca śreṣṭhe dantavakre ca pārthive 02_020_0015 śalye madrādhipe caiva kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0016 surāṣṭrādhipatau vīre mālave ca sthite nr̥pe 02_020_0017 kr̥takṣaṇe ca vaidehe kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0018 ayaṁ ca sarvarājñāṁ yo balaślāghī mahārathaḥ 02_020_0019 jāmadagnyasya dayitaḥ śiṣyo viprasya bhārata 02_020_0020 yenātmabalam āśritya jarāsaṁdho yudhā jitaḥ 02_020_0021 taṁ karṇaṁ samatikramya kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0022 vindānuvindāv āvantyau kāmbhojaṁ ca sudakṣiṇam 02_020_0023 sthite sālve ca rājendre kathaṁ kr̥ṣṇo ’rcitas tvayā 02_020_0024 asmin pārthasakhe rājan gandharvāṇāṁ mahīpatau 02_020_0025 sthite citrarathe vīre kathaṁ kr̥ṣṇas tvayārcitaḥ 02_020_0026 bāhlīkaṁ sthaviraṁ vīraṁ kauravāṇāṁ mahāratham 02_020_0027 saumadattiṁ mahāvīryaṁ somadattaṁ mahāratham 02_020_0028 śakuniṁ saubalaṁ caiva sindhurājaṁ mahābalam 02_020_0029 etān avamatān kr̥tvā kathaṁ kr̥ṣṇo ’rcitas tvayā % After 2.35.29, S (G4 ins. lines 1,2,7,8,10 % only) ins.: 02_021=0000 vaiśaṁpāyanaḥ 02_021_0001 evam ukte tu gāṅgeye śiśupālaś cukopa ha 02_021_0002 kruddhaṁ sunīthaṁ dr̥ṣṭvātha sahadevo ’bravīt tadā 02_021=0002 sahadevaḥ 02_021_0003 nītipūrvam idaṁ sarvaṁ cedirāja mayā kr̥tam 02_021_0004 na me vimatir astīha kāraṇaṁ cātra me śr̥ṇu 02_021_0005 sa pārthivānāṁ sarveṣāṁ guruḥ kr̥ṣṇo balena vai 02_021_0006 tasmād abhyarcito ’rghyārhaḥ sarve saṁmantum arhatha 02_021_0007 yo vā na sahate rājñāṁ kaś cit sabalavāhanaḥ 02_021_0008 kṣipraṁ yuddhāya niryātu śaktaś ced atra me yudhi 02_021_0009 tasya mūrdhni susaṁnyastaṁ rājñaḥ savyaṁ padaṁ mayā 02_021_0010 evam ukto mayā hetur uttaraṁ prabravītu me 02_021=0010 vaiśaṁpāyanaḥ 02_021_0011 tato na vyājahāraiṣāṁ kaś cid buddhimatāṁ satām 02_021_0012 mānināṁ balināṁ rājñāṁ madhye saṁdarśite pade 02_021_0013 puṣpavr̥ṣṭir mahaty āsīt sahadevasya mūrdhani 02_021_0014 evam ukte sunīthasya sahadevena keśave 02_021_0015 svabhāvarakte nayane bhūyo rakte babhūvatuḥ 02_021_0016 tasya kopaṁ samudbhūtaṁ jñātvā bhīṣmaḥ pratāpavān 02_021_0017 ācacakṣe punas tasmai kr̥ṣṇasyaivottamān guṇān 02_021_0018 sa sunīthaṁ samāmantrya tāṁś ca sarvān mahīkṣitaḥ 02_021_0019 uvāca vadatāṁ śreṣṭha idaṁ matimatāṁ varaḥ 02_021_0020 sahadevena rājāno yad uktaṁ keśavaṁ prati 02_021_0021 tat tatheti vijānīdhvaṁ bhūyaś cātra nibodhata 02_021=0021 Colophon. 02_021=0021 vaiśaṁpāyanaḥ 02_021_0022 tato bhīṣmasya tac chrutvā vacaḥ kāle yudhiṣṭhiraḥ 02_021_0023 uvāca matimān bhīṣmaṁ tataḥ kauravanandanaḥ 02_021_0024 vistareṇāsya devasya karmāṇīcchāmi sarvaśaḥ 02_021_0025 śrotuṁ bhagavatas tāni prabravīhi pitāmaha 02_021_0026 karmaṇām ānupūrvyaṁ ca prādurbhāvāṁś ca me vibhoḥ 02_021_0027 yathā ca prakr̥tiḥ kr̥ṣṇe tan me brūhi pitāmaha 02_021=0027 vaiśaṁpāyanaḥ 02_021_0028 evam uktas tadā bhīṣmaḥ provāca puruṣarṣabham 02_021_0029 yudhiṣṭhiram amitraghnaṁ tasmin kṣatrasamāgame 02_021_0030 samakṣaṁ vāsudevasya devasyeva śatakratoḥ 02_021_0031 karmāṇy asukarāṇy anyair ācacakṣe janādhipa 02_021_0032 śr̥ṇvatāṁ pārthivānāṁ ca dharmarājasya cāntike 02_021_0033 idaṁ matimatāṁ śreṣṭhaḥ kr̥ṣṇaṁ prati viśāṁ pate 02_021_0034 sāmnaivāmantrya rājendraṁ cedirājam ariṁdamam 02_021_0035 bhīmakarmā tato bhīṣmo bhūyaḥ sa idam abravīt 02_021_0036 kurūṇāṁ cāpi rājānaṁ yudhiṣṭhiram uvāca ha 02_021=0036 bhīṣmaḥ 02_021_0037 vartamānām atītāṁ ca śr̥ṇu rājan yudhiṣṭhira 02_021_0038 īśvarasyottamasyaināṁ karmaṇāṁ gahanāṁ gatim 02_021_0039 avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ 02_021_0040 purā nārāyaṇo devaḥ svayaṁbhūḥ prapitāmahaḥ 02_021_0041 sahasraśīrṣaḥ puruṣo dhruvo ’vyaktaḥ sanātanaḥ 02_021_0042 sahasrākṣaḥ sahasrāsyaḥ sahasracaraṇo vibhuḥ 02_021_0043 sahasrabāhuḥ sāhasro devo nāmasahasravān 02_021_0044 sahasramukuṭo devo viśvarūpo mahādyutiḥ 02_021_0045 anekavarṇo devādir avyaktād vai pare sthitaḥ 02_021_0046 asr̥jat salilaṁ pūrvaṁ sa ca nārāyaṇaḥ prabhuḥ 02_021_0047 tatas tu bhagavāṁs toye brahmāṇam asr̥jat svayam 02_021_0048 brahmā caturmukho lokān sarvāṁs tān asr̥jat svayam 02_021_0049 ādikāle purā hy evaṁ sarvalokasya codbhavaḥ 02_021_0050 purātha pralaye prāpte naṣṭe sthāvarajaṅgame 02_021_0051 brahmādiṣu pralīneṣu naṣṭe loke carācare 02_021_0052 ābhūtasaṁplave prāpte pralīne prakr̥tau mahān 02_021_0053 ekas tiṣṭhati sarvātmā sa tu nārāyaṇaḥ prabhuḥ 02_021_0054 nārāyaṇasya cāṅgāni sarvadaivāni bhārata 02_021_0055 śiras tasya divaṁ rājan nābhiḥ khaṁ caraṇau mahī 02_021_0056 aśvinau karṇayor devau cakṣuṣī śaśibhāskarau 02_021_0057 indravaiśvānarau devau mukhaṁ tasya mahātmanaḥ 02_021_0058 anyāni sarvadaivāni tasyāṅgāni mahātmanaḥ 02_021_0059 sarvaṁ vyāpya haris tasthau sūtraṁ maṇigaṇān iva 02_021_0060 ābhūtasaṁplavānte ’tha dr̥ṣṭvā sarvaṁ tamonvitam 02_021_0061 nārāyaṇo mahāyogī sarvajñaḥ paramātmavān 02_021_0062 brahmabhūtas tadātmānaṁ brahmāṇam asr̥jat svayam 02_021_0063 so ’dhyakṣaḥ sarvabhūtānāṁ prabhūtaḥ prabhavo ’cyutaḥ 02_021_0064 sanatkumāraṁ rudraṁ ca manuṁ caiva tapodhanān 02_021_0065 sarvam evāsr̥jad brahmā tato lokān prajās tathā 02_021_0066 tena tad vyasr̥jat tatra prāpte kāle yudhiṣṭhira 02_021_0067 tebhyo ’bhavan mahātmabhyo bahudhā brahma śāśvatam 02_021_0068 kalpānāṁ bahukoṭyaś ca samatītā hi bhārata 02_021_0069 ābhūtasaṁplavāś caiva bahukoṭyo ’ticakramuḥ 02_021_0070 manvantarayuge ’jasraṁ saṁkalpā bhūtasaṁplavāḥ 02_021_0071 cakravat parivartante sarvaṁ viṣṇumayaṁ jagat 02_021_0072 sr̥ṣṭvā caturmukhaṁ devaṁ devo nārāyaṇaḥ prabhuḥ 02_021_0073 sa lokānāṁ hitārthāya kṣīrode vasati prabhuḥ 02_021_0074 brahmā tu sarvabhūtānāṁ lokasya ca pitāmahaḥ 02_021_0075 tato nārāyaṇo devaḥ sarvasya prapitāmahaḥ 02_021=0075 Colophon. 02_021=0075 bhīṣmaḥ 02_021_0076 avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ 02_021_0077 nārāyaṇo jagac cakre prabhavāpyayasaṁhitaḥ 02_021_0078 eṣa nārāyaṇo bhūtvā harir āsīd yudhiṣṭhira 02_021_0079 brahmāṇaṁ śaśisūryau ca dharmaṁ caivāsr̥jat svayam 02_021_0080 bahuśaḥ sarvabhūtātmā prādurbhavati kāryataḥ 02_021_0081 prādurbhāvāṁs tu vakṣyāmi divyān devagaṇair yutān 02_021_0082 suptvā yugasahasraṁ sa prādurbhavati kāryavān 02_021_0083 pūrṇe yugasahasre ’tha devadevo jagatpatiḥ 02_021_0084 brahmāṇaṁ kapilaṁ caiva parameṣṭhiṁ tathaiva ca 02_021_0085 devān saptar̥ṣīṁś caiva śaṁkaraṁ ca mahāyaśāḥ 02_021_0086 sanatkumāraṁ bhagavān manuṁ caiva prajāpatim 02_021_0087 purā cakre ’tha devādiḥ pradīptāgnisamaprabhaḥ 02_021_0088 yena cārṇavamadhyasthau naṣṭe sthāvarajaṅgame 02_021_0089 naṣṭadevāsuranare praṇaṣṭoragarākṣase 02_021_0090 yoddhukāmau sudurdharṣau bhrātarau madhukaiṭabhau 02_021_0091 hatau prabhavatā tena tayor dattvā vr̥taṁ varam 02_021_0092 bhūmiṁ baddhvā kr̥tau pūrvaṁ mr̥nmayau dvau mahāsurau 02_021_0093 karṇasrotodbhavau tau tu viṣṇos tasya mahātmanaḥ 02_021_0094 mahārṇave prasvapataḥ śailarājasamau sthitau 02_021_0095 tau viveśa svayaṁ vāyur brahmaṇā sādhu coditaḥ 02_021_0096 tau divaṁ chādayitvā tu vavr̥dhāte mahāsurau 02_021_0097 vāyuprāṇau tu tau dr̥ṣṭvā brahmā paryāmr̥śac chanaiḥ 02_021_0098 ekaṁ mr̥dutaraṁ viddhi kaṭhinaṁ viddhi cāparam 02_021_0099 nāmanī tu tayoś cakre sa vibhuḥ salilodbhavaḥ 02_021_0100 mr̥dus tv ayaṁ madhur nāma kaṭhinaḥ kaiṭabhaḥ svayam 02_021_0101 tau daityau kr̥tanāmānau ceratur balagarvitau 02_021_0102 tau purātha divaṁ sarvāṁ prāptau rājan mahāsurau 02_021_0103 pracchādyātha divaṁ sarvāṁ ceratur madhukaiṭabhau 02_021_0104 sarvam ekārṇavaṁ lokaṁ yoddhukāmau sunirbhayau 02_021_0105 tau gatāv asurau dr̥ṣṭvā brahmā lokapitāmahaḥ 02_021_0106 ekārṇavāmbunicaye tatraivāntaradhīyata 02_021_0107 sa padme padmanābhasya nābhideśāt samutthite 02_021_0108 āsīd ādau svayaṁ janma tat paṅkajam apaṅkajam 02_021_0109 pūjayām āsa vasatiṁ brahmā lokapitāmahaḥ 02_021_0110 tāv ubhau jalagarbhasthau nārāyaṇacaturmukhau 02_021_0111 bahūn varṣāyutān apsu śayānau na cakampatuḥ 02_021_0112 atha dīrghasya kālasya tāv ubhau madhukaiṭabhau 02_021_0113 ājagmatus tam uddeśaṁ yatra brahmā vyavasthitaḥ 02_021_0114 tau dr̥ṣṭvā lokanāthas tu kopāt saṁraktalocanaḥ 02_021_0115 utpapātātha śayanāt padmanābho mahādyutiḥ 02_021_0116 tad yuddham abhavad ghoraṁ tayos tasya ca vai tadā 02_021_0117 ekārṇave tadā ghore trailokye jalatāṁ gate 02_021_0118 tad abhūt tumulaṁ yuddhaṁ varṣasaṁghān sahasraśaḥ 02_021_0119 na ca tāv asurau yuddhe tadā śramam avāpatuḥ 02_021_0120 atha dīrghasya kālasya tau daityau yuddhadurmadau 02_021_0121 ūcatuḥ prītamanasau devaṁ nārāyaṇaṁ prabhum 02_021_0122 prītau svas tava yuddhena ślāghyas tvaṁ mr̥tyur āvayoḥ 02_021_0123 āvāṁ jahi na yatrorvī salilena pariplutā 02_021_0124 hatau ca tava putratvaṁ prāpnuyāva surottama 02_021_0125 yo hy āvāṁ yudhi nirjetā tasyāvāṁ vihitau sutau 02_021_0126 tayoḥ sa vacanaṁ śrutvā tadā nārāyaṇaḥ prabhuḥ 02_021_0127 tau pragr̥hya mr̥dhe daityau dorbhyāṁ tau samapīḍayat 02_021_0128 ūrubhyāṁ nidhanaṁ cakre tāv ubhau madhukaiṭabhau 02_021_0129 tau hatau cāplutau toye vapurbhyām ekatāṁ gatau 02_021_0130 medo mumucatur daityau mathyamānau jalormibhiḥ 02_021_0131 medasā taj jalaṁ vyāptaṁ tābhyām antardadhe tadā 02_021_0132 nārāyaṇaś ca bhagavān asr̥jad vividhāḥ prajāḥ 02_021_0133 daityayor medasā channā sarvā rājan vasuṁdharā 02_021_0134 tadā prabhr̥ti kaunteya medinīti smr̥tā mahī 02_021_0135 prabhāvāt padmanābhasya śāśvatī ca kr̥tā nr̥ṇām 02_021=0135 Colophon. 02_021=0135 bhīṣmaḥ 02_021_0136 prādurbhāvasahasrāṇi samatītāny anekaśaḥ 02_021_0137 yathāśakti tu vakṣyāmi śr̥ṇu tān kurunandana 02_021_0138 purā kamalanābhasya svapataḥ sāgarāmbhasi 02_021_0139 puṣkare yatra saṁbhūtā devā r̥ṣigaṇaiḥ saha 02_021_0140 eṣa pauṣkariko nāma prādurbhāvaḥ prakīrtitaḥ 02_021_0141 purāṇaḥ kathyate yatra vedaśrutisamāhitaḥ 02_021_0142 vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ 02_021_0143 yatra viṣṇuḥ suraśreṣṭho vārāhaṁ rūpam āsthitaḥ 02_021_0144 ujjahāra mahīṁ toyāt saśailavanakānanām 02_021_0145 vedapādo yūpadaṁṣṭraḥ kratudantaś citīmukhaḥ 02_021_0146 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ 02_021_0147 ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ 02_021_0148 ājyanāsaḥ snuvatuṇḍaḥ sāmaghoṣasvano mahān 02_021_0149 dharmasatyamayaḥ śrīmān karmavikramasatkr̥taḥ 02_021_0150 prāyaścittamayo dhīraḥ paśujānur mahāvr̥ṣaḥ 02_021_0151 udgātr̥homaliṅgo ’sau paśubījamahauṣadhiḥ 02_021_0152 bāhyāntarātmā mantrāsthivikr̥taḥ saumyadarśanaḥ 02_021_0153 vedaskandho havirgandho havyakavyādivegavān 02_021_0154 prāgvaṁśakāyo dyutimān nānādīkṣābhir ācitaḥ 02_021_0155 dakṣiṇāhr̥dayo yogī mahāsatramayo mahān 02_021_0156 upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ 02_021_0157 chāyāpatnīsahāyo vai maṇiśr̥ṅga ivocchritaḥ 02_021_0158 evaṁ yajñavarāho vai bhūtvā viṣṇuḥ sanātanaḥ 02_021_0159 mahīṁ sāgaraparyantāṁ saśailavanakānanām 02_021_0160 ekārṇavajale bhraṣṭām ekārṇavagataḥ prabhuḥ 02_021_0161 majjitāṁ salile tasmin svadevīṁ pr̥thivīṁ tadā 02_021_0162 ujjahāra viṣāṇena mārkaṇḍeyasya paśyataḥ 02_021_0163 śr̥ṅgeṇemāṁ samuddhr̥tya lokānāṁ hitakāmyayā 02_021_0164 sahasraśīrṣo deveśo nirmame jagatīṁ prabhuḥ 02_021_0165 evaṁ yajñavarāheṇa bhūtabhavyabhavātmanā 02_021_0166 uddhr̥tā pr̥thivī devī sāgarāmbudharā purā 02_021_0167 nihatā dānavāḥ sarve devadevena viṣṇunā 02_021_0168 vārāhaḥ kathito hy eṣa nārasiṁham atho śr̥ṇu 02_021_0169 yatra bhūtvā mr̥gendreṇa hiraṇyakaśipur hataḥ 02_021=0169 Colophon. 02_021=0169 bhīṣmaḥ 02_021_0170 daityendro balavān rājan surārir balagarvitaḥ 02_021_0171 hiraṇyakaśipur nāma āsīt trailokyakaṇṭakaḥ 02_021_0172 daityānām ādipuruṣo vīryavān dhr̥timān balī 02_021_0173 sa praviśya vanaṁ rājaṁś cakāra tapa uttamam 02_021_0174 daśa varṣasahasrāṇi śatāni daśa pañca ca 02_021_0175 japopavāsas tasyāsīt sthāṇur maunavrato dr̥ḍhaḥ 02_021_0176 tato damaśamābhyāṁ ca brahmacaryeṇa cānagha 02_021_0177 brahmā prītamanās tasya tapasā niyamena ca 02_021_0178 tataḥ svayaṁbhūr bhagavān svayam āgamya bhūpate 02_021_0179 vimānenārkavarṇena haṁsayuktena bhāsvatā 02_021_0180 ādityair vasubhiḥ sādhyair marudbhir daivataiḥ saha 02_021_0181 radrair viśvasahāyaiś ca yakṣarākṣasakiṁnaraiḥ 02_021_0182 diśābhir vidiśābhiś ca nadībhiḥ sāgarais tathā 02_021_0183 nakṣatraiś ca muhūrtaiś ca khecaraiś cāparair grahaiḥ 02_021_0184 devarṣibhis tapoyuktaiḥ siddhaiḥ saptarṣibhis tathā 02_021_0185 rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ 02_021_0186 carācaraguruḥ śrīmān vr̥taḥ sarvasurais tathā 02_021_0187 brahmā brahmavidāṁ śreṣṭho daityam āgamya cābravīt 02_021=0187 brahmā 02_021_0188 prīto ’smi tava bhaktasya tapasānena suvrata 02_021_0189 varaṁ varaya bhadraṁ te yatheṣṭaṁ kāmam āpnuhi 02_021=0189 hiraṇyakaśipuḥ 02_021_0190 na devāsuragandharvā na yakṣoragarākṣasāḥ 02_021_0191 na mānuṣāḥ piśācāś ca hanyur māṁ devasattama 02_021_0192 r̥ṣayo vā na māṁ śāpaiḥ kruddhā lokapitāmaha 02_021_0193 śapeyus tapasā yuktā vara eṣa vr̥to mayā 02_021_0194 na śastreṇa na cāstreṇa giriṇā pādapena ca 02_021_0195 na śuṣkeṇa na cārdreṇa syān na cānyena me vadhaḥ 02_021_0196 nākāśe vā na bhūmau vā rātrau vā divase ’pi vā 02_021_0197 nāntar vā na bahir vāpi syād vadho me pitāmaha 02_021_0198 paśubhir vā mr̥gair na syāt pakṣibhir vā sarīsr̥paiḥ 02_021_0199 dadāsi ced varān etān devadeva vr̥ṇomy aham 02_021=0199 brahmā 02_021_0200 ete divyā varās tāta mayā dattās tavādbhutāḥ 02_021_0201 sarvakāmān varāṁs tāta prāpsyase tvaṁ na saṁśayaḥ 02_021_0202 evam uktvā sa bhagavān ākāśena jagāma ha 02_021_0203 rarāja brahmaloke sa brahmarṣigaṇasevitaḥ 02_021_0204 tato devāś ca nāgāś ca gandharvā munayas tathā 02_021_0205 varapradānaṁ śrutvā te brahmāṇam upatasthire 02_021=0205 devāḥ 02_021_0206 vareṇānena bhagavan bādhiṣyati sa no ’suraḥ 02_021_0207 tat prasīdasva bhagavan vadho ’sya pravicintyatām 02_021_0208 bhagavan sarvabhūtānāṁ svayaṁbhūr ādikr̥d vibhuḥ 02_021_0209 sraṣṭā ca havyakavyānām avyaktaprakr̥tir dhruvaḥ 02_021=0209 bhīṣmaḥ 02_021_0210 tato lokahitaṁ vākyaṁ śrutvā devaḥ prajāpatiḥ 02_021_0211 provāca bhagavān vākyaṁ sarvadevagaṇāṁs tadā 02_021_0212 avaśyaṁ tridaśās tena prāptavyaṁ tapasaḥ phalam 02_021_0213 tapaso ’nte ’sya bhagavān vadhaṁ kr̥ṣṇaḥ kariṣyati 02_021_0214 etac chrutvā surāḥ sarve brahmaṇā tasya vai vadham 02_021_0215 svāni sthānāni divyāni jagmus te vai mudānvitāḥ 02_021_0216 labdhamātre vare cāpi sarvās tā bādhate prajāḥ 02_021_0217 hiraṇyakaśipur daityo varadānena darpitaḥ 02_021_0218 rājyaṁ cakāra daityendro daityasaṁghaiḥ samāvr̥taḥ 02_021_0219 sapta dvīpān vaśe cakre lokālokāntaraṁ balāt 02_021_0220 divyalokān samastān vai bhogān divyān avāpa saḥ 02_021_0221 devāṁs tribhuvanasthāṁs tān parājitya mahāsuraḥ 02_021_0222 trailokyaṁ vaśam ānīya svarge vasati dānavaḥ 02_021_0223 yadā varamadonmatto nyavasad dānavo divi 02_021_0224 atha lokān samastāṁś ca vijitya sa mahābalaḥ 02_021_0225 bhaveyam aham evendraḥ somo ’gnir māruto raviḥ 02_021_0226 salilaṁ cāntarikṣaṁ ca nakṣatrāṇi diśo daśa 02_021_0227 ahaṁ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ 02_021_0228 dhanadaś ca dhanādhyakṣo yakṣaḥ kiṁpuruṣādhipaḥ 02_021_0229 ete bhaveyam ity uktvā svayaṁ bhūtvā balāt sa ca 02_021_0230 teṣāṁ gr̥hītvā sthānāni teṣāṁ kāryāṇy avāpa saḥ 02_021_0231 īḍyaś cāsmin makhavarair devakiṁnarasattamaiḥ 02_021_0232 narakasthān samānīya svargasthāṁs tāṁś cakāra saḥ 02_021_0233 evamādīni karmāṇi kr̥tvā daityapatir balī 02_021_0234 āśrameṣu mahābhāgān munīn vai saṁśitavratān 02_021_0235 satyadharmaratān dāntān purā dharṣitavāṁś ca saḥ 02_021_0236 yajñīyān kr̥tavān daityān ayajñīyāś ca devatāḥ 02_021_0237 yatra yatra surā jagmus tatra tatra vrajanty uta 02_021_0238 sthānāni devatānāṁ tu hr̥tvā rājyam apālayat 02_021_0239 pañca koṭyaś ca varṣāṇi niyutāny ekaṣaṣṭi ca 02_021_0240 ṣaṣṭiś caiva sahasrāṇāṁ jagmus tasya durātmanaḥ 02_021_0241 etad varṣaṁ sa daityendro bhogaiśvaryam avāpa saḥ 02_021_0242 tenāti bādhyamānās te daityendreṇa balīyasā 02_021_0243 brahmalokaṁ surā jagmuḥ sarve śakrapurogamāḥ 02_021_0244 pitāmahaṁ samāsādya khinnāḥ prāñjalayo ’bruvan 02_021=0244 devāḥ 02_021_0245 bhagavan bhūtabhavyeśa nas trāyasva ihāgatān 02_021_0246 bhayaṁ ditisutād ghoraṁ bhavaty adya divāniśam 02_021_0247 bhagavan sarvabhūtānāṁ svayaṁbhūr ādikr̥d vibhuḥ 02_021_0248 sraṣṭā tvaṁ havyakavyānām avyaktaḥ prakr̥tir dhruvaḥ 02_021=0248 brahmā 02_021_0249 śrūyatām āpad evaṁ hi durvijñeyaṁ mayāpi ca 02_021_0250 nārāyaṇas tu puruṣo viśvarūpo mahādyutiḥ 02_021_0251 avyaktaḥ sarvabhūtānām acintyo vibhur avyayaḥ 02_021_0252 mamāpi sa tu yuṣmākaṁ vyasane paramā gatiḥ 02_021_0253 nārāyaṇaḥ paro ’vyaktād aham avyaktasaṁbhavaḥ 02_021_0254 matto jajñuḥ prajā lokāḥ sarvadevāsurāś ca te 02_021_0255 devā yathāhaṁ yuṣmākaṁ tathā nārāyaṇo mama 02_021_0256 pitāmaho ’haṁ sarvasya sa viṣṇuḥ prapitāmahaḥ 02_021_0257 niścitaṁ vibudhā daityaṁ sa viṣṇus taṁ haniṣyati 02_021_0258 tasya nāsti hy aśakyaṁ ca tasmād vrajata māciram 02_021=0258 bhīṣmaḥ 02_021_0259 pitāmahavacaḥ śrutvā sarve te bharatarṣabha 02_021_0260 vibudhā brahmaṇā sārdhaṁ jagmuḥ kṣīrodadhiṁ prati 02_021_0261 ādityā vasavaḥ sādhyā viśve ca marutas tathā 02_021_0262 rudrā maharṣayaś caiva aśvinau ca surūpiṇau 02_021_0263 anye ca divyā ye rājaṁs te sarve sagaṇāḥ surāḥ 02_021_0264 caturmukhaṁ puraskr̥tya śvetadvīpam upasthitāḥ 02_021_0265 gatvā kṣīrasamudre taṁ śāśvatīṁ paramāṁ gatim 02_021_0266 anantaśayanaṁ devam anantaṁ dīptatejasam 02_021_0267 śaraṇyaṁ tridaśā viṣṇum upatasthuḥ sanātanam 02_021_0268 devaṁ brahmamayaṁ yajñaṁ brahmadevaṁ mahābalam 02_021_0269 bhūtaṁ bhavyaṁ bhaviṣyac ca prabhuṁ lokanamaskr̥tam 02_021_0270 nārāyaṇaṁ vibhuṁ devaṁ śaraṇyaṁ śaraṇaṁ gatāḥ 02_021=0270 devāḥ 02_021_0271 trāyasva no ’dya deveśa hiraṇyakaśipor vadhāt 02_021_0272 tvaṁ hi naḥ paramo dhātā brahmādīnāṁ surottama 02_021_0273 utphullāmalapatrākṣa śatrupakṣabhayaṁkara 02_021_0274 kṣayāya ditivaṁśasya śaraṇaṁ tvaṁ bhaviṣyasi 02_021=0274 bhīṣmaḥ 02_021_0275 devānāṁ vacanaṁ śrutvā tadā viṣṇuḥ śuciśravāḥ 02_021_0276 adr̥śyaḥ sarvabhūtānāṁ vaktum evopacakrame 02_021=0276 viṣṇuḥ 02_021_0277 bhayaṁ tyajadhvam amarā abhayaṁ vo dadāmy aham 02_021_0278 tad evaṁ tridivaṁ devāḥ pratipadyata māciram 02_021_0279 eṣo ’haṁ sagaṇaṁ daityaṁ varadānena darpitam 02_021_0280 avadhyam amarendrāṇāṁ dānavendraṁ nihanmy aham 02_021=0280 brahmā 02_021_0281 bhagavan bhūtabhavyeśa khinnā hy ete bhr̥śaṁ surāḥ 02_021_0282 tasmāt tvaṁ jahi daityendraṁ kṣipraṁ kālo ’sya mā ciram 02_021=0282 viṣṇuḥ 02_021_0283 kṣipraṁ devāḥ kariṣyāmi tvarayā daityanāśanam 02_021_0284 tasmāt tvaṁ vibudhāś caiva pratipadyata vai divam 02_021=0284 bhīṣmaḥ 02_021_0285 evam uktvā tu bhagavān visr̥jya tridiveśvarān 02_021_0286 narasyārdhatanuṁ kr̥tvā siṁhasyārdhatanuṁ tathā 02_021_0287 nārasiṁhena vapuṣā pāṇiṁ niṣpiṣya pāṇinā 02_021_0288 bhīmarūpo mahātejā vyāditāsya ivāntakaḥ 02_021_0289 hiraṇyakaśipuṁ rājañ jagāma harir īśvaraḥ 02_021_0290 daityās tam āgataṁ dr̥ṣṭvā nārasiṁhaṁ mahābalam 02_021_0291 vavarṣuḥ śastravarṣais te susaṁkruddhās tadā harim 02_021_0292 tair visr̥ṣṭāni śastrāṇi bhakṣayām āsa vai hariḥ 02_021_0293 jaghāna ca raṇe daityān sahasrāṇi bahūny api 02_021_0294 tān nihatya ca daityendrān sarvān kruddhān mahābalān 02_021_0295 abhyadhāvat susaṁkruddho daityendraṁ balagarvitam 02_021_0296 jīmūtaghanasaṁkāśo jīmūtaghananisvanaḥ 02_021_0297 jīmūta iva dīptaujā jīmūta iva vegavān 02_021_0298 devārir ditijo duṣṭo nr̥siṁhaṁ samupādravat 02_021_0299 daityaṁ so ’tibalaṁ dr̥ṣṭvā kruddhaśārdūlavikramam 02_021_0300 dr̥ptair daityagaṇair guptaṁ kharair nakhamukhair uta 02_021_0301 tataḥ kr̥tvā tu yuddhaṁ vai tena daityena vai hariḥ 02_021_0302 saṁdhyākāle mahātejā bhavanānte tvarānvitaḥ 02_021_0303 ūrau nidhāya daityendraṁ nirbibheda nakhair hi tam 02_021_0304 mahābalaṁ mahāvīryaṁ varadānena darpitam 02_021_0305 daityaśreṣṭhaṁ suraśreṣṭho jaghāna tarasā hariḥ 02_021_0306 hiraṇyakaśipuṁ hatvā sarvān daityāṁś ca vai tadā 02_021_0307 vibudhānāṁ prajānāṁ ca hitaṁ kr̥tvā mahādyutiḥ 02_021_0308 pramumoda harir devaḥ prāpya dharmaṁ tadā bhuvi 02_021_0309 eṣa te nārasiṁho ’tra kathitaḥ pāṇḍunandana 02_021_0310 śr̥ṇu tvaṁ vāmanaṁ nāma prādurbhāvaṁ mahātmanaḥ 02_021=0310 Colophon. 02_021=0310 bhīṣmaḥ 02_021_0311 purā tretāyuge rājan balir vairocano ’bhavat 02_021_0312 daityānāṁ pārthivo vīro balenāpratimo balī 02_021_0313 tadā balir mahārāja daityasaṁghaiḥ samāvr̥taḥ 02_021_0314 vijitya tarasā śakram indrasthānam avāpa saḥ 02_021_0315 tena vitrāsitā devā balinākhaṇḍalādayaḥ 02_021_0316 brahmāṇaṁ vai puraskr̥tya gatvā kṣīrodadhiṁ tadā 02_021_0317 tuṣṭuvuḥ sahitāḥ sarve devaṁ nārāyaṇaṁ prabhum 02_021_0318 teṣāṁ prasādaṁ cakre ’tha vibudhānāṁ haris tadā 02_021_0319 prasādajaṁ tasya vibhor adityāṁ janma ucyate 02_021_0320 aditer api putratvam etya yādavanandanaḥ 02_021_0321 eṣa viṣṇur iti khyāta indrasyāvarajo ’bhavat 02_021_0322 tasminn eva tu kāle tu daityendro vīryavān balī 02_021_0323 aśvamedhaṁ kratuśreṣṭham āhartum upacakrame 02_021_0324 vartamāne tadā yajñe daityendrasya yudhiṣṭhira 02_021_0325 sa viṣṇur vāmano bhūtvā pracchanno brahmaveṣadhr̥k 02_021_0326 muṇḍo yajñopavītī ca kr̥ṣṇājinadharaḥ śikhī 02_021_0327 palāśadaṇḍaṁ saṁgr̥hya vāmano ’dbhutadarśanaḥ 02_021_0328 praviśya sa baler yajñe vartamāne tu dakṣiṇām 02_021_0329 dehīty uvāca daityendraṁ vikramāṁs trīn mamaiva ha 02_021_0330 dīyatāṁ tripadīmātram ity avocan mahāsuram 02_021_0331 sa tatheti pratiśrutya pradadau viṣṇave tadā 02_021_0332 tena labdhvā harir bhūmiṁ jr̥mbhayām āsa vai bhr̥śam 02_021_0333 sa śiśuḥ sadivaṁ khaṁ ca pr̥thivīṁ ca viśāṁ pate 02_021_0334 tribhir vikramaṇair etat sarvam ākramatābhibhūḥ 02_021_0335 baler balavato yajñe balinā viṣṇunā purā 02_021_0336 vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ 02_021_0337 vipracittimukhāḥ kruddhā daityasaṁghā mahābalāḥ 02_021_0338 nānāvaktrā mahākāyā nānāveṣadharā nr̥pa 02_021_0339 nānāpraharaṇā raudrā nānāmālyānulepanāḥ 02_021_0340 svāny āyudhāni saṁgr̥hya pradīptā iva tejasā 02_021_0341 kramamāṇaṁ hariṁ tatra upāvartanta bhārata 02_021_0342 pramathya sarvān daiteyān pādahastatalais tu tān 02_021_0343 rūpaṁ kr̥tvā mahābhīmaṁ jahārāśu sa medinīm 02_021_0344 saṁprāpya divam ākāśam ādityasadane sthitaḥ 02_021_0345 atyarocata bhūtātmā bhāskaraṁ svena tejasā 02_021_0346 prakāśayan diśaḥ sarvāḥ pradiśaś ca mahābalaḥ 02_021_0347 śuśubhe sa mahābāhuḥ sarvalokān prakāśayan 02_021_0348 tasya vikramato bhūmiṁ candrādityau stanāntare 02_021_0349 nabhaḥ prakramamāṇasya nābhyāṁ kila tadā sthitau 02_021_0350 param ākramamāṇasya jānubhyāṁ tau vyavasthitau 02_021_0351 viṣṇor amitavīryasya vadanty evaṁ dvijātayaḥ 02_021_0352 athāsādya kapālaṁ sa aṇḍasya tu yudhiṣṭhira 02_021_0353 tacchidrāt syandinī tasya pādād bhraṣṭātha nimnagā 02_021_0354 sasāra sāgaraṁ sāśu pāvanī sāgaraṁgamā 02_021_0355 jahāra medinīṁ sarvāṁ hatvā dānavapuṁgavān 02_021_0356 āsurīṁ śriyam āhr̥tya trīm̐l lokān sa janārdanaḥ 02_021_0357 saputradārān asurān pātāle vinyapātayat 02_021_0358 namuciḥ śambaraś caiva prahlādaś ca mahāmanāḥ 02_021_0359 pādapātābhinirdhūtāḥ pātāle vinipātitāḥ 02_021_0360 mahābhūtāni bhūtātmā saviśeṣāṇi vai hariḥ 02_021_0361 kālaṁ ca sakalaṁ rājan gātrabhūtāny adarśayat 02_021_0362 tasya gātre jagat sarvam ānītam iva dr̥śyate 02_021_0363 na kiṁ cid asti lokeṣu yad anāptaṁ mahātmanā 02_021_0364 tad dhi rūpam upendrasya devadānavamānavāḥ 02_021_0365 dr̥ṣṭvā taṁ mumuhuḥ sarve viṣṇutejobhipīḍitāḥ 02_021_0366 balir baddho ’bhimānī ca yajñavāṭe mahātmanā 02_021_0367 virocanakulaṁ sarvaṁ pātāle vinipātitam 02_021_0368 evaṁvidhāni karmāṇi kr̥tvā garuḍavāhanaḥ 02_021_0369 na vismayam upāgacchat pārameṣṭhyena tejasā 02_021_0370 sa sarvam amaraiśvaryaṁ saṁpradāya śacīpateḥ 02_021_0371 trailokyaṁ ca dadau śakre viṣṇur dānavasūdanaḥ 02_021_0372 eṣa te vāmano nāma prādurbhāvo mahātmanaḥ 02_021_0373 vedavidbhir dvijair etat kathyate vaiṣṇavaṁ yaśaḥ 02_021_0374 mānuṣeṣu yathā viṣṇoḥ prādurbhāvaṁ tathā śr̥ṇu 02_021=0374 Colophon. 02_021=0374 bhīṣmaḥ 02_021_0375 viṣṇoḥ punar mahārāja prādurbhāvo mahātmanaḥ 02_021_0376 dattātreya iti khyāta r̥ṣir āsīn mahāyaśāḥ 02_021_0377 tena naṣṭeṣu vedeṣu kriyāsu ca makheṣu ca 02_021_0378 cāturvarṇye ca saṁkīrṇe dharme śithilatāṁ gate 02_021_0379 abhivardhati cādharme satye naṣṭe sthite ’nr̥te 02_021_0380 prajāsu kṣīyamāṇāsu dharme cākulatāṁ gate 02_021_0381 sayajñāḥ sakriyā vedāḥ pratyānītāś ca tena vai 02_021_0382 cāturvarṇyam asaṁkīrṇaṁ kr̥taṁ tena mahātmanā 02_021_0383 sa eṣa vai yadā prādād dhehayādhipater varam 02_021_0384 taṁ hehayānām adhipas tv arjuno ’bhiprasādayan 02_021_0385 vane paryacarat samyak śuśrūṣur anasūyakaḥ 02_021_0386 nirmamo nirahaṁkāro dīrghakālam atoṣayat 02_021_0387 ārādhya dattātreyaṁ hi agr̥hṇāt sa varān imān 02_021_0388 āptād āptatarād viprād vidvān vidvanniṣevitān 02_021_0389 r̥te ’maratvād vipreṇa dattātreyeṇa dhīmatā 02_021_0390 varaiś caturbhiḥ pravr̥ta imāṁs tatrābhyanandata 02_021_0391 śrīmān manasvī balavān satyavāg anasūyakaḥ 02_021_0392 sahasrabāhur bhūyāsam eṣa me prathamo varaḥ 02_021_0393 jarāyujāṇḍajaṁ sarvaṁ sarvaṁ caiva carācaram 02_021_0394 prāśāstum icche dharmeṇa dvitīyas tv eṣa me varaḥ 02_021_0395 pitr̥̄n devān r̥ṣīn viprān yajeyaṁ vipulair makhaiḥ 02_021_0396 amitrān niśitair bāṇair ghātayeyaṁ raṇājire 02_021_0397 dattātreyeha bhagavaṁs tr̥tīyo vara eṣa me 02_021_0398 yasya nāsīn na bhavitā na cāsti sadr̥śaḥ pumān 02_021_0399 iha vā divi vā loke sa me hantā bhaved iti 02_021_0400 so ’rjunaḥ kr̥tavīryasya varaḥ putro ’bhavad yudhi 02_021_0401 sa sahasraṁ sahasrāṇāṁ māhiṣmatyām avardhata 02_021_0402 sa bhūmim akhilāṁ jitvā dvīpāṁś cāpi samudriṇaḥ 02_021_0403 nabhasīva jvalan sūryaḥ puṇyaiḥ karmabhir arjunaḥ 02_021_0404 indradvīpaṁ kaśeruṁ ca tāmradvīpaṁ gabhastimat 02_021_0405 gāndharvaṁ vāruṇaṁ dvīpaṁ saumyārṣam iti ca prabhuḥ 02_021_0406 pūrvair ajitapūrvāṁś ca dvīpān ajayad arjunaḥ 02_021_0407 sauvarṇaṁ sarvam apy āsīd vimānavaram uttamam 02_021_0408 caturdhā vyabhajad rāṣṭraṁ tad vibhajyānvapālayat 02_021_0409 ekāṁśenāharat senām ekāṁśenāvasad gr̥hān 02_021_0410 yas tu tasya tr̥tīyāṁśo rājāsīj janasaṁgrahe 02_021_0411 āptaḥ paramakalyāṇas tena yajñān akalpayat 02_021_0412 ye dasyavo grāmacarā araṇye ca vasanti ye 02_021_0413 caturthena ca so ’ṁśena tān sarvān pratyaṣedhayat 02_021_0414 sarvebhyaś cāntavāsibhyaḥ kārtavīryo ’harad balim 02_021_0415 āhr̥taṁ svabalair yat tad arjunasyāvamanyate 02_021_0416 kāko vā mūṣiko vāpi taṁ tam eva nyabarhayat 02_021_0417 dvārāṇi nāpidhīyante rāṣṭreṣu nagareṣu ca 02_021_0418 sa eva rāṣṭrapālo ’bhūt strīpālo ’bhavad arjunaḥ 02_021_0419 sa evāsīd ajāpālaḥ sa gopālo viśāṁ pate 02_021_0420 sarvāṇy eva manuṣyāṇāṁ rājā kṣetrāṇi rakṣati 02_021_0421 idaṁ tu kārtavīryasya babhūvāsadr̥śaṁ janaiḥ 02_021_0422 na pūrve nāpare tasya gamiṣyanti gatiṁ nr̥pāḥ 02_021_0423 yad arṇave prayātasya vastraṁ na pariṣicyate 02_021_0424 śataṁ varṣasahasrāṇām anuśiṣyārjuno mahīm 02_021_0425 dattātreyaprasādena evaṁ rājyaṁ cakāra saḥ 02_021_0426 evaṁ bahūni karmāṇi cakre lokahitāya saḥ 02_021_0427 dattātreya iti khyātaḥ prādurbhāvas tu vaiṣṇavaḥ 02_021_0428 kathito bharataśreṣṭha śr̥ṇu bhūyo mahātmanaḥ 02_021=0428 Colophon. 02_021=0428 bhīṣmaḥ 02_021_0429 yadā bhr̥gukule janma yadarthaṁ ca mahātmanaḥ 02_021_0430 jāmadagnya iti khyātaḥ prādurbhāvas tu vaiṣṇavaḥ 02_021_0431 jamadagneḥ suto rājan rāmo nāma sa vīryavān 02_021_0432 hehayāntakaro rājan sa rāmo balināṁ varaḥ 02_021_0433 kārtavīryo mahāvīryo balenāpratimas tathā 02_021_0434 rāmeṇa jāmadagnyena hato viṣamam ācaran 02_021_0435 taṁ kārtavīryaṁ rājānaṁ hehayānām ariṁdamam 02_021_0436 rathasthaṁ pārthivaṁ rāmaḥ pātayitvāvadhīd raṇe 02_021_0437 jambhasya yajñahantā sa r̥tvijaṁ caiva saṁstare 02_021_0438 jambhasya mūrdhni bhettā ca hantā ca śatadundubheḥ 02_021_0439 sa eṣa kr̥ṣṇo govindo jāto bhr̥guṣu vīryavān 02_021_0440 sahasrabāhum uddhartuṁ sahasrajitam āhave 02_021_0441 kṣatriyāṇāṁ catuḥṣaṣṭim ayutāni mahāyaśāḥ 02_021_0442 sarasvatyāṁ sametāni eṣa vai dhanuṣājayat 02_021_0443 brahmadviṣāṁ vadhe tasmin sahasrāṇi caturdaśa 02_021_0444 punar jagrāha śūrāṇām antaṁ cakre nararṣabhaḥ 02_021_0445 tato daśasahasrasya bhaṅktvā pūrvam ariṁdamaḥ 02_021_0446 sahasraṁ musalenāghnan sahasram udakr̥ntata 02_021_0447 caturdaśa sahasrāṇi kaṇadhūmam apāyayat 02_021_0448 śiṣṭān brahmadviṣo jitvā tato ’snāyata bhārgavaḥ 02_021_0449 rāma rāmety abhikruṣṭo brāhmaṇaiḥ kṣatriyārditaiḥ 02_021_0450 nyaghnad daśa sahasrāṇi rāmaḥ paraśunābhibhūḥ 02_021_0451 na hy amr̥ṣyata tāṁ vācam ārtair bhr̥śam udīritām 02_021_0452 bhr̥go rāmābhidhāveti yadākrandan dvijātayaḥ 02_021_0453 kāśmīrān daradān kuntīn kṣudrakān mālavāñ śakān 02_021_0454 cedikāśikarūśāṁś ca r̥ṣīkān krathakaiśikān 02_021_0455 aṅgān vaṅgān kaliṅgāṁś ca māgadhān kāśikosalān 02_021_0456 rātrāyaṇān vītihotrān kirātān mārttikāvatān 02_021_0457 etān anyāṁś ca rājendrān deśe deśe sahasraśaḥ 02_021_0458 nikr̥tya niśitair bāṇaiḥ saṁpradāya vivasvate 02_021_0459 kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā 02_021_0460 triḥsaptakr̥tvaḥ pr̥thivī tena niḥkṣatriyā kr̥tā 02_021_0461 kr̥tvā niḥkṣatriyāṁ caiva bhārgavaḥ sa mahāyaśāḥ 02_021_0462 indragopakavarṇasya jīvaṁjīvanibhasya ca 02_021_0463 pūrayām āsa saritaḥ kṣatajasya sarāṁsi ca 02_021_0464 cakāra tarpaṇaṁ vīraḥ pitr̥̄ṇāṁ tāsu teṣu ca 02_021_0465 sarvān aṣṭādaśa dvīpān vaśam ānīya bhārgavaḥ 02_021_0466 so ’śvamedhasahasrāṇi naramedhaśatāni ca 02_021_0467 iṣṭvā sāgaraparyantāṁ kāśyapāya mahīṁ dadau 02_021_0468 tasyāgreṇānuparyeti bhūmiṁ kr̥tvā vipāṁsulām 02_021_0469 tataḥ kālakr̥tāṁ satyāṁ bhārgavāya mahātmane 02_021_0470 gāthām apy atra gāyanti ye purāṇavido janāḥ 02_021_0471 vedim aṣṭādaśotsedhāṁ hiraṇyasyātipauruṣīm 02_021_0472 rāmasya jāmadagnyasya pratijagrāha kāśyapaḥ 02_021_0473 evam iṣṭvā mahābāhuḥ kratubhir bhūridakṣiṇaiḥ 02_021_0474 anyad varṣaśataṁ rāmaḥ saubhe sālvam ayodhayat 02_021_0475 tataḥ sa bhr̥guśārdūlas taṁ saubhaṁ yodhayan prabhuḥ 02_021_0476 subandhuraṁ rathaṁ rājann āsthāya bharatarṣabha 02_021_0477 nagnikānāṁ kumārīṇāṁ gāyantīnām upāśr̥ṇot 02_021_0478 rāma rāma mahābāho bhr̥gūṇāṁ kīrtivardhana 02_021_0479 tyaja śastrāṇi sarvāṇi na tvaṁ saubhaṁ vadhiṣyasi 02_021_0480 cakrahasto gadāpāṇir bhītānām abhayaṁkaraḥ 02_021_0481 yudhi pradyumnasāmbābhyāṁ kr̥ṣṇaḥ saubhaṁ vadhiṣyati 02_021_0482 tac chrutvā puruṣavyāghras tata eva vanaṁ yayau 02_021_0483 nyasya sarvāṇi śastrāṇi kālakāṅkṣī mahāyaśāḥ 02_021_0484 rathaṁ varmāyudhaṁ caiva śarān paraśum eva ca 02_021_0485 dhanūṁṣy apsu pratiṣṭhāpya rāmas tepe paraṁ tapaḥ 02_021_0486 hriyaṁ prajñāṁ śriyaṁ kīrtiṁ lakṣmīṁ cāmitrakarśanaḥ 02_021_0487 pañcādhiṣṭhāya dharmātmā taṁ rathaṁ visasarja ha 02_021_0488 ādikāle pravr̥ttaṁ hi vibhajan kālam īśvaraḥ 02_021_0489 nāhanac chraddhayā saubhaṁ na hy aśakto mahāyaśāḥ 02_021_0490 jāmadagnya iti khyāto yas tv asau bhagavān r̥ṣiḥ 02_021_0491 so ’sya bhāgas tapas tepe bhārgavo lokaviśrutaḥ 02_021=0491 Colophon. 02_021=0491 bhīṣmaḥ 02_021_0492 śr̥ṇu rājaṁs tathā viṣṇoḥ prādurbhāvaṁ mahātmanaḥ 02_021_0493 caturviṁśe yuge cāpi mārkaṇḍeyapuraḥsaraḥ 02_021_0494 tithau nāvamike jajñe tathā daśarathād api 02_021_0495 kr̥tvātmānaṁ mahābāhuś caturdhā viṣṇur avyayaḥ 02_021_0496 loke rāma iti khyātas tejasā bhāskaropamaḥ 02_021_0497 prasādhanārthaṁ lokasya viṣṇus tasya sanātanaḥ 02_021_0498 dharmārtham eva kaunteya jajñe tatra mahāyaśāḥ 02_021_0499 tam apy āhur manuṣyendraṁ sarvabhūtapates tanum 02_021_0500 yajñavighnaṁ tadā kr̥tvā viśvāmitrasya bhārata 02_021_0501 subāhur nihatahas tena mārīcas tāḍito bhr̥śam 02_021_0502 tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā 02_021_0503 vadhārthaṁ devaśatrūṇāṁ durvārāṇi surair api 02_021_0504 vartamāne tadā yajñe janakasya mahātmanaḥ 02_021_0505 bhagnaṁ māheśvaraṁ cāpaṁ krīḍatā līlayā param 02_021_0506 tato vivāhaṁ sītāyāḥ kr̥tvā sa raghuvallabhaḥ 02_021_0507 nagarīṁ punar āsādya mumude tatra sītayā 02_021_0508 kasya cit tv atha kālasya pitrā tatrābhicoditaḥ 02_021_0509 kaikeyyāḥ priyam anvicchan vanam abhyavapadyata 02_021_0510 yaḥ samāḥ sarvadharmajñaś caturdaśa vane vasan 02_021_0511 lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ 02_021_0512 caturdaśa vane taptvā tapo varṣāṇi bhārata 02_021_0513 rūpiṇī yasya pārśvasthā sītety abhihitā janaiḥ 02_021_0514 pūrvocitatvāt sā lakṣmīr bhartāram anugacchati 02_021_0515 janasthāne vasan kāryaṁ tridaśānāṁ cakāra saḥ 02_021_0516 mārīcaṁ dūṣaṇaṁ hatvā kharaṁ triśirasaṁ tathā 02_021_0517 caturdaśa sahasrāṇi rakṣasāṁ ghorakarmaṇām 02_021_0518 jaghāna rāmo dharmātmā prajānāṁ hitakāmyayā 02_021_0519 virādhaṁ ca kabandhaṁ ca rākṣasau krūrakarmiṇau 02_021_0520 jaghāna ca tadā rāmo gandharvau śāpavikṣatau 02_021_0521 sa rāvaṇasya bhaginīnāsācchedaṁ ca kārayat 02_021_0522 bhāryāviyogaṁ taṁ prāpya mr̥gayan vyacarad vanam 02_021_0523 tatas tam r̥śyamūkaṁ sa gatvā pampām atītya ca 02_021_0524 sugrīvaṁ mārutiṁ dr̥ṣṭvā cakre maitrīṁ tayoḥ sa vai 02_021_0525 atha gatvā sa kiṣkindhāṁ sugrīveṇa tadā saha 02_021_0526 nihatya vālinaṁ yuddhe vānarendraṁ mahābalam 02_021_0527 abhyaṣiñcat tadā rāmaḥ sugrīvaṁ vānareśvaram 02_021_0528 tataḥ sa vīryavān rājaṁs tvarayan vai samutsukaḥ 02_021_0529 vicitya vāyuputreṇa laṅkādeśaṁ niveditam 02_021_0530 setuṁ baddhvā samudrasya vānaraiḥ sahitas tadā 02_021_0531 sītāyāḥ padam anvicchan rāmo laṅkāṁ viveśa ha 02_021_0532 devoragagaṇānāṁ hi yakṣarākṣasapakṣiṇām 02_021_0533 tatrāvadhyaṁ rākṣasendraṁ rāvaṇaṁ yudhi durjayam 02_021_0534 yuktaṁ rākṣasakoṭībhir bhinnāñjanacayopamam 02_021_0535 durnirīkṣyaṁ suragaṇair varadānena darpitam 02_021_0536 jaghāna sacivaiḥ sārdhaṁ sānvayaṁ rāvaṇaṁ raṇe 02_021_0537 trailokyakaṇṭakaṁ vīraṁ mahākāyaṁ mahābalam 02_021_0538 rāvaṇaṁ sagaṇaṁ hatvā rāmo bhūtapatiḥ purā 02_021_0539 laṅkāyāṁ taṁ mahātmānaṁ rākṣasendraṁ vibhīṣaṇam 02_021_0540 abhiṣicya ca tatraiva amaratvaṁ dadau tadā 02_021_0541 āruhya puṣpakaṁ rāmaḥ sītām ādāya pāṇḍava 02_021_0542 sabalaḥ svapuraṁ gatvā dharmarājyam apālayat 02_021_0543 dānavo lavaṇo nāma madhoḥ putro mahābalaḥ 02_021_0544 śatrughnena hato rājaṁs tato rāmasya śāsanāt 02_021_0545 evaṁ bahūni karmāṇi kr̥tvā lokahitāya saḥ 02_021_0546 rājyaṁ cakāra vidhivad rāmo dharmabhr̥tāṁ varaḥ 02_021_0547 daśāśvamedhān ājahre jyotirukthyān ahargaṇān 02_021_0548 nāśrūyantāśubhā vāco nātyayaḥ prāṇināṁ tadā 02_021_0549 na vittajaṁ bhayaṁ cāsīd rāme rājyaṁ praśāsati 02_021_0550 prāṇināṁ ca bhayaṁ nāsīj jalānalavidhānajam 02_021_0551 paryadevan na vidhavā nānāthāḥ kāś canābhavan 02_021_0552 sarvam āsīt tadā tr̥ptaṁ rāme rājyaṁ praśāsati 02_021_0553 na saṁkarakarā varṇā na kr̥ṣṭakarakr̥j janaḥ 02_021_0554 na ca sma vr̥ddhā bālānāṁ pretakāryāṇi kurvate 02_021_0555 viśaḥ paryacaran kṣatraṁ kṣatraṁ nāpīḍayad viśaḥ 02_021_0556 narā nātyacaran bhāryā bhāryā nātyacaran patīn 02_021_0557 nāsīd alpakr̥ṣir loke rāme rājyaṁ praśāsati 02_021_0558 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ 02_021_0559 arogāḥ prāṇino ’py āsan rāme rājyaṁ praśāsati 02_021_0560 r̥ṣīṇāṁ devatānāṁ ca manuṣyāṇāṁ tathaiva ca 02_021_0561 pr̥thivyāṁ sahavāso ’bhūd rāme rājyaṁ praśāsati 02_021_0562 sarve hy āsaṁs tr̥ptarūpās tadā tasmin viśāṁ pate 02_021_0563 dharmeṇa pr̥thivīṁ sarvām anuśāsati bhūmipe 02_021_0564 tapasy evābhavan sarve sarve dharmam anuvratāḥ 02_021_0565 pr̥thivyāṁ dhārmike tasmin rāme rājyaṁ praśāsati 02_021_0566 nādharmiṣṭho naraḥ kaś cid babhūva prāṇināṁ kva cit 02_021_0567 prāṇāpānau samāv āstāṁ rāme rājyaṁ praśāsati 02_021_0568 gāthām apy atra gāyanti ye purāṇavido janāḥ 02_021_0569 śyāmo yuvā lohitākṣo mātaṅgānām ivarṣabhaḥ 02_021_0570 ājānubāhuḥ sumukhaḥ siṁhaskandho mahābalaḥ 02_021_0571 daśa varṣasahasrāṇi daśa varṣaśatāni ca 02_021_0572 rājyaṁ bhogaṁ ca saṁprāpya śaśāsa pr̥thivīm imām 02_021_0573 rāmo rāmo rāma iti prajānām abhavan kathāḥ 02_021_0574 rāmabhūtaṁ jagad idaṁ rāme rājyaṁ praśāsati 02_021_0575 r̥gyajuḥsāmahīnāś ca na tadāsan dvijātayaḥ 02_021_0576 uṣitvā daṇḍake kāryaṁ tridaśānāṁ cakāra saḥ 02_021_0577 pūrvāpakāriṇaṁ saṁkhye paulastyaṁ manujarṣabhaḥ 02_021_0578 devagandharvanāgānām ariṁ sa nijaghāna ha 02_021_0579 sattvavān guṇasaṁpanno dīpyamānaḥ svatejasā 02_021_0580 evam eva mahābāhur ikṣvākukulavardhanaḥ 02_021_0581 rāvaṇaṁ sagaṇaṁ hatvā divam ākramatābhibhūḥ 02_021_0582 iti dāśaratheḥ khyātaḥ prādurbhāvo mahātmanaḥ 02_021_0583 tataḥ kr̥ṣṇo mahābāhur bhītānām abhayaṁkaraḥ 02_021_0584 aṣṭāviṁśe yuge rājañ jajñe śrīvatsalakṣaṇaḥ 02_021_0585 peśalaś ca vadānyaś ca loke bahumato nr̥ṣu 02_021_0586 smr̥timān deśakālajñaḥ śaṅkhacakragadāsidhr̥k 02_021_0587 vāsudeva iti khyāto lokānāṁ hitakr̥t sadā 02_021_0588 vr̥ṣṇīnāṁ ca kule jāto bhūmeḥ priyacikīrṣayā 02_021_0589 sa nr̥ṇām abhayaṁ dātā madhuheti sa viśrutaḥ 02_021_0590 sa śakrārjunarāmāṇāṁ kila sthānāny asūdayat 02_021_0591 kaṁsādīn nijaghānājau daityān mānuṣavigrahān 02_021_0592 ayaṁ lokahitārthāya prādurbhāvo mahātmanaḥ 02_021_0593 kalkī viṣṇuyaśā nāma bhūyaś cotpatsyate hariḥ 02_021_0594 kaler yugānte saṁprāpte dharme śithilatāṁ gate 02_021_0595 pāṣaṇḍināṁ gaṇānāṁ hi vadhārthaṁ bharatarṣabha 02_021_0596 dharmasya ca vivr̥ddhyarthaṁ viprāṇāṁ hitakāmyayā 02_021_0597 ete cānye ca bahavo divyā devagaṇair yutāḥ 02_021_0598 prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ 02_021=0598 Colophon. 02_021=0598 vaiśaṁpāyanaḥ 02_021_0599 evam ukto ’tha kaunteyas tataḥ pauravanandanaḥ 02_021_0600 ābabhāṣe punar bhīṣmaṁ dharmarājo yudhiṣṭhiraḥ 02_021=0600 yudhiṣṭhiraḥ 02_021_0601 bhūya eva manuṣyendra upendrasya yaśasvinaḥ 02_021_0602 janma vr̥ṣṇiṣu vijñātum icchāmi vadatāṁ vara 02_021_0603 yathaiva bhagavāñ jātaḥ kṣitāv iha janārdanaḥ 02_021_0604 mādhaveṣu mahābuddhis tan me brūhi pitāmaha 02_021_0605 yadarthaṁ ca mahātejā gās tu govr̥ṣabhekṣaṇaḥ 02_021_0606 rarakṣa kaṁsasya vadhāl lokānām abhirakṣitā 02_021_0607 krīḍatā caiva yad bālye govindena viceṣṭitam 02_021_0608 tadā matimatāṁ śreṣṭha tan me brūhi pitāmaha 02_021=0608 vaiśaṁpāyanaḥ 02_021_0609 evam uktas tato bhīṣmaḥ keśavasya mahātmanaḥ 02_021_0610 mādhaveṣu tadā janma kathayām āsa vīryavān 02_021=0610 bhīṣmaḥ 02_021_0611 hanta te kathayiṣyāmi yudhiṣṭhira yathātatham 02_021_0612 yato nārāyaṇasyeha janma vr̥ṣṇiṣu kaurava 02_021_0613 purā loke mahārāja vartamāne kr̥te yuge 02_021_0614 āsīt trailokyavikhyātaḥ saṁgrāmas tārakāmayaḥ 02_021_0615 virocano mayas tāro varāhaḥ śveta eva ca 02_021_0616 lambaḥ kiśoraḥ svarbhānur ariṣṭo ’tha kṣaraś ca vai 02_021_0617 vipracittiḥ pralambaś ca vr̥trajambhabalādayaḥ 02_021_0618 namuciḥ kālanemiś ca prahlāda iti viśrutaḥ 02_021_0619 ete cānye ca bahavo daityasaṁghāḥ sahasraśaḥ 02_021_0620 nānāśastradharā rājan nānābhūṣaṇavāhanāḥ 02_021_0621 devatānām abhimukhās tasthur daiteyadānavāḥ 02_021_0622 devās tu yudhyamānās te dānavān abhyayū raṇe 02_021_0623 ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ 02_021_0624 indro yamaś ca candraś ca varuṇo ’tha dhaneśvaraḥ 02_021_0625 aśvinau ca mahāvīryau ye cānye devatāgaṇāḥ 02_021_0626 cakrur yuddhaṁ mahāghoraṁ dānavaiś ca yathākramam 02_021_0627 yudhyamānāḥ sameyuś ca devā daiteyadānavaiḥ 02_021_0628 tad yuddham abhavad ghoraṁ devadānavasaṁkulam 02_021_0629 tābhyāṁ balābhyāṁ saṁjajñe tumulo vigrahas tadā 02_021_0630 tīkṣṇaiḥ śastraiḥ kiranto ’tha abhyayur devadānavāḥ 02_021_0631 aghnan devān sagandharvān sayakṣoragacāraṇān 02_021_0632 te vadhyamānā daiteyair devasaṁghās tadā raṇe 02_021_0633 dudruvuḥ saṁpariśrāntāḥ kṣīṇapraharaṇā raṇe 02_021_0634 trātāraṁ manasā jagmur devaṁ nārāyaṇaṁ prabhum 02_021_0635 etasminn antare tatra jagāma harir īśvaraḥ 02_021_0636 dīpayañ jyotiṣā bhūmiṁ śaṅkhacakragadādharaḥ 02_021_0637 tam āgataṁ suparṇasthaṁ viṣṇuṁ lokanamaskr̥tam 02_021_0638 dr̥ṣṭvā mudā yutāḥ sarve bhayaṁ tyaktvā raṇe surāḥ 02_021_0639 cakrur yuddhaṁ punaḥ sarve devā daiteyadānavaiḥ 02_021_0640 tad yuddham abhavad ghoram acintyaṁ romaharṣaṇam 02_021_0641 jaghnur daityān raṇe devāḥ sarve śakrapurogamāḥ 02_021_0642 te vadhyamānā vibudhair dudruvur daityadānavāḥ 02_021_0643 vidrutān dānavān dr̥ṣṭvā tadā bhārata saṁyuge 02_021_0644 kālanemir iti khyāto dānavaḥ pratyadr̥śyata 02_021_0645 śatapraharaṇo ghoraḥ śatabāhuḥ śatānanaḥ 02_021_0646 śataśīrṣaḥ sthitaḥ śrīmāñ śataśr̥ṅga ivācalaḥ 02_021_0647 bhāskarākāramukuṭaḥ śiñjitābharaṇāṅgadaḥ 02_021_0648 dhūmrakeśo hariśmaśrur nirdaṣṭhoṣṭhapuṭānanaḥ 02_021_0649 trailokyāntaravistāraṁ dhārayan vipulaṁ vapuḥ 02_021_0650 tarjayan vai raṇe devāñ chādayan sa diśo daśa 02_021_0651 abhyadhāvat susaṁkruddho vyāditāsya ivāntakaḥ 02_021_0652 tataḥ śastraprapātaiś ca devān dharṣitavān raṇe 02_021_0653 athābhyayuḥ surān sarvān punas te daityadānavāḥ 02_021_0654 āpīḍayan raṇe kruddhās tato devān yudhiṣṭhira 02_021_0655 te vadhyamānā vibudhāḥ samare kālaneminā 02_021_0656 daityaiś caiva mahārāja dudruvuḥ sahitā diśaḥ 02_021_0657 vidrutān vibudhān dr̥ṣṭvā kālanemir mahāsuraḥ 02_021_0658 indraṁ yamāgnivaruṇān vāyuṁ ca dhanadaṁ ravim 02_021_0659 etāṁś cānyān balāj jitvā teṣāṁ kāryāṇy avāpa saḥ 02_021_0660 tān sarvāṁs tarasā jitvā kālanemir mahāsuraḥ 02_021_0661 dadarśa gagane viṣṇuṁ suparṇasthaṁ mahādyutim 02_021_0662 taṁ dr̥ṣṭvā krodhatāmrākṣas tarjayann abhyayāt tadā 02_021_0663 sa bāhuśatam udyamya sarvāstragrahaṇaṁ raṇe 02_021_0664 roṣād bhārata daityendro viṣṇor urasi pātayat 02_021_0665 daityāś ca dānavāś caiva sarve mayapurogamāḥ 02_021_0666 svāny āyudhāni saṁgr̥hya sarve viṣṇum atāḍayan 02_021_0667 sa tāḍyamāno ’tibalair daityaiḥ sarvāyudhodyataiḥ 02_021_0668 na cacāla harir yuddhe ’kampyamāna ivācalaḥ 02_021_0669 punar udyamya saṁkruddhaḥ kālanemir dr̥ḍhāṁ gadām 02_021_0670 jaghāna saṁyuge rājan sa viṣṇuṁ garuḍaṁ ca vai 02_021_0671 sa dr̥ṣṭvā garuḍaṁ śrāntaṁ cakram udyamya vai hariḥ 02_021_0672 śataṁ śirāṁsi bāhūṁś ca so ’cchinat kālaneminaḥ 02_021_0673 jaghānānyāṁś ca tān sarvān samare daityadānavān 02_021_0674 tasmin rājan raṇe daityās traya eva viniḥsr̥tāḥ 02_021_0675 virocano mayaś caiva svarbhānuś ca mahāsuraḥ 02_021_0676 sarvān aśeṣān hatvā tu viṣṇur vai daityadānavān 02_021_0677 vibudhānām r̥ṣīṇāṁ ca svāni sthānāni vai dadau 02_021_0678 dattvā surāṇāṁ suprītiṁ prāpya sarvāṇi bhārata 02_021_0679 jagāma brahmaṇā sārdhaṁ brahmalokaṁ tadā hariḥ 02_021_0680 brahmalokaṁ praviśyātha tatra nārāyaṇaḥ prabhuḥ 02_021_0681 paurāṇāṁ guhyasadanaṁ divyaṁ nārāyaṇāśramam 02_021_0682 saṁpraviśya tadā devaḥ stūyamāno maharṣibhiḥ 02_021_0683 sahasraśīrṣo bhūtvātha śayanāyopacakrame 02_021_0684 ādidevaḥ purāṇātmā nidrāvaśam upāgataḥ 02_021_0685 śete sukhaṁ sadā viṣṇur mohayañ jagad avyayaḥ 02_021_0686 jagmus tasyātha varṣāṇi śayānasya mahātmanaḥ 02_021_0687 ṣaṭtriṁśacchatasāhasraṁ mānuṣeṇeha saṁkhyayā 02_021_0688 tataḥ kr̥tayugatretādvāparānte bubodha saḥ 02_021_0689 brahmādibhiḥ suraiś cāpi stūyamāno maharṣibhiḥ 02_021_0690 utplutya śayanād viṣṇur brahmaṇā vibudhaiḥ saha 02_021_0691 devānāṁ ca hitārthāya yayau devasabhāṁ prati 02_021_0692 meroḥ śikharavinyastāṁ jvalantīṁ tāṁ śubhāṁ sabhām 02_021_0693 viviśus tāṁ surāḥ sarve brahmaṇā saha bhārata 02_021_0694 jagmus tatra niṣedus te sā niḥśabdam abhūt tadā 02_021_0695 tatra bhūmir uvācātha khedāt karuṇabhāṣiṇī 02_021=0695 bhūmiḥ 02_021_0696 rājñāṁ balair balavatāṁ khinnāsmi bhr̥śapīḍitā 02_021_0697 nityaṁ bhārapariśrāntā duḥkhāj jīvāmi vai surāḥ 02_021_0698 pure pure ca nr̥patiḥ koṭisaṁkhyair balair vr̥taḥ 02_021_0699 rāṣṭre rāṣṭre ca śataśo grāmāḥ kulasahasriṇaḥ 02_021_0700 bhūmipānāṁ sahasraiś ca teṣāṁ ca balināṁ balaiḥ 02_021_0701 grāmāyutaiś ca rāṣṭraiś ca ahaṁ nirvivarīkr̥tā 02_021_0702 ke cid daityeṣu cotpannā ke cid rākṣasayonayaḥ 02_021_0703 tasmād dhārayituṁ śaktā na śakṣyāmi janān aham 02_021_0704 daityeśair bādhyamānās tāḥ prajā nityaṁ durātmabhiḥ 02_021=0704 bhīṣmaḥ 02_021_0705 bhūmes tad vacanaṁ śrutvā devo nārāyaṇas tadā 02_021_0706 vyādiśya tān surān sarvān kṣitau vastuṁ mano dadhe 02_021=0706 Colophon. 02_021=0706 bhīṣmaḥ 02_021_0707 yac cakre bhagavān viṣṇur vasudevakulodbhavaḥ 02_021_0708 tat te ’haṁ nr̥pa vakṣyāmi śr̥ṇu sarvam aśeṣataḥ 02_021_0709 vāsudevasya māhātmyaṁ caritaṁ ca mahādyuteḥ 02_021_0710 hitārthaṁ suramartyānāṁ lokānāṁ hi hitāya ca 02_021_0711 yadā divi vibhus tāta na reme bhagavān asau 02_021_0712 tato vyādiśya bhūtāni bhuvi bhaumasukhāvahaḥ 02_021_0713 nigrahārthāya daityānāṁ codayām āsa vai tadā 02_021_0714 marutaś ca vasūṁś caiva sūryācandramasāv ubhau 02_021_0715 gandharvāpsarasaś caiva rudrādityāṁs tathāśvinau 02_021_0716 jāyadhvaṁ mānuṣe loke sarvabhūtamaheśvarāḥ 02_021_0717 jaṅgamāni viśālākṣo hy ātmānaṁ hy ātmanāsr̥jat 02_021_0718 jāyatām iti govindas tiryagyonigatair api 02_021_0719 tāni sarvāṇi sarvajñaḥ sasurāṇi sureśvaraḥ 02_021_0720 ta evam uktāḥ kr̥ṣṇena sarva eva divaukasaḥ 02_021_0721 daityadānavahantāraḥ saṁbhūtā bhuvaneśvarāḥ 02_021_0722 yayātivaṁśajasyātha vasudevasya dhīmataḥ 02_021_0723 kule puṇyayaśaḥkarmā bheje nārāyaṇaḥ prabhuḥ 02_021_0724 ājñāpayitvā ratyartham ajāyata yadoḥ kule 02_021_0725 ātmānam ātmanā tāta kr̥tvā bahuvidhaṁ hariḥ 02_021_0726 ratyartham eva gāvas tā rarakṣa puruṣottamaḥ 02_021_0727 ajātaśatro jātas tu yathaiṣa bhuvi bhūmipa 02_021_0728 kīrtyamānaṁ mayā tāta nibodha bharatarṣabha 02_021=0728 Colophon. 02_021=0728 bhīṣmaḥ 02_021_0729 sāgarāḥ samakampanta mudā celuś ca parvatāḥ 02_021_0730 jajvaluś cāgnayaḥ śāntā jāyamāne janārdane 02_021_0731 śivāḥ saṁpravavur vātāḥ praśāntam abhavad rajaḥ 02_021_0732 jyotīṁṣi saṁprakāśante jāyamāne janārdane 02_021_0733 devadundubhayaś cāpi sasvanur bhr̥śam ambare 02_021_0734 abhyavarṣat tadāgamya nāradaḥ puṣpavr̥ṣṭibhiḥ 02_021_0735 gīrbhir maṅgalayuktābhir astuvan madhusūdanam 02_021_0736 upatasthus tadā prītāḥ prādurbhāve maharṣayaḥ 02_021_0737 tatas tān abhisaṁprekṣya nāradapramukhān r̥ṣīn 02_021_0738 upānr̥tyann upajagur gandharvāpsarasāṁ gaṇāḥ 02_021_0739 upatasthe ca govindaṁ sahasrākṣaḥ śacīpatiḥ 02_021_0740 abhyabhāṣata tejasvī maharṣīn pūjayaṁs tadā 02_021_0741 kr̥tyāni devakāryāṇi kr̥tvā lokahitāya ca 02_021_0742 svaṁ lokaṁ lokakr̥d devaḥ punar gacchati tejasā 02_021_0743 ity uktvā munibhiḥ sārdhaṁ jagāma tridiveśvaraḥ 02_021_0744 abhyanujñāya tān sarvāñ chādayan prakr̥tiṁ parām 02_021_0745 nandagopakule kr̥ṣṇa uṣitvā bahulāḥ samāḥ 02_021_0746 vasudevas tato jātaṁ bālam ādityasaṁnibham 02_021_0747 nandagopakule rājan bhayāt pracchādayad dharim 02_021_0748 tataḥ kadācit suptaṁ taṁ śakaṭasya tv adhaḥ śiśum 02_021_0749 yaśodā saṁparityajya jagāma yamunāṁ nadīm 02_021_0750 śiśulīlāṁ tataḥ kurvan svahastacaraṇau kṣipan 02_021_0751 ruroda madhuraṁ kr̥ṣṇaḥ pādāv ūrdhvaṁ prasārayan 02_021_0752 pādāṅguṣṭhena śakaṭaṁ dhārayann atha keśavaḥ 02_021_0753 tatrāthaikena pādena pātayitvā tadā śiśuḥ 02_021_0754 nyubjaṁ payodharākāṅkṣī cakāra ca ruroda ca 02_021_0755 pātitaṁ śakaṭaṁ dr̥ṣṭvā bhinnabhāṇḍaghaṭīghaṭam 02_021_0756 janās te śiśunā tena vismayaṁ paramaṁ yayuḥ 02_021_0757 pratyakṣaṁ śūrasenānāṁ dr̥śyate mahad adbhutam 02_021_0758 śayānena hataḥ pakṣī śiśunā tigmatejasā 02_021_0759 pūtanā cāpi nihatā mahākāyā mahāstanī 02_021_0760 paśyatāṁ sarvadevānāṁ vāsudevena bhārata 02_021_0761 tataḥ kāle mahārāja saṁsaktau rāmakeśavau 02_021_0762 kr̥ṣṇaḥ saṁkarṣaṇaś cobhau riṅkhiṇau samapadyatām 02_021_0763 anyonyakiraṇagrastau candrasūryāv ivāmbare 02_021_0764 visarpayetāṁ sarvatra sarpabhogabhujau tadā 02_021_0765 rejatuḥ pāṁsudigdhāṅgau rāmakr̥ṣṇau tadā nr̥pa 02_021_0766 kva cic ca jānubhiḥ spr̥ṣṭau krīḍamānau kva cid vane 02_021_0767 pibantau dadhikulyāś ca mathyamāne ca bhārata 02_021_0768 tataḥ sa bālo govindo navanītaṁ tadākṣayam 02_021_0769 grasamānas tu tatrātha gopībhir dadr̥śe ’tha vai 02_021_0770 dāmnātholūkhale kr̥ṣṇo gopastrībhiś ca bandhitaḥ 02_021_0771 tadātha śiśunā tena rājaṁs tāv arjunāv ubhau 02_021_0772 samūlaviṭapau bhagnau tad adbhutam ivābhavat 02_021_0773 tatas tau bālyam uttīrṇau kr̥ṣṇasaṁkarṣaṇāv ubhau 02_021_0774 tasminn eva vrajasthāne saptavarṣau babhūvatuḥ 02_021_0775 nīlapītāmbaradharau pītaśvetānulepanau 02_021_0776 babhūvatur vatsapālau kākapakṣadharāv ubhau 02_021_0777 parṇavādyaṁ śrutisukhaṁ vādayantau varānanau 02_021_0778 śuśubhāte vanagatāv udīrṇāv iva pannagau 02_021_0779 mayūrāṅgajakarṇau tau pallavāpīḍadhāriṇau 02_021_0780 vanamālāparikṣiptau sālapotāv ivodgatau 02_021_0781 aravindakr̥tāpīḍau rajjuyajñopavītinau 02_021_0782 śikyatumbadharau vīrau gopaveṇupravādakau 02_021_0783 kva cid dhasantāv anyonyaṁ krīḍamānau kva cid vane 02_021_0784 parṇaśayyāsu saṁsuptau kva cin nidrāntaraiṣiṇau 02_021_0785 tau vatsān pālayantau hi śobhayantau mahad vanam 02_021_0786 cañcūryantau ramantau sma rājann evaṁ tadā śubhau 02_021_0787 tato vr̥ndāvanaṁ gatvā vasudevasutāv ubhau 02_021_0788 govrajaṁ tatra kaunteya cārayantau vijahratuḥ 02_021=0788 Colophon. 02_021=0788 bhīṣmaḥ 02_021_0789 tataḥ kadā cid govindo jyeṣṭhaṁ saṁkarṣaṇaṁ vinā 02_021_0790 cacāra tad vanaṁ ramyaṁ ramyarūpo varānanaḥ 02_021_0791 kākapakṣadharaḥ śrīmāñ śyāmaḥ padmanibhekṣaṇaḥ 02_021_0792 śrīvatsenorasā yuktaḥ śaśāṅka iva lakṣmaṇā 02_021_0793 rajjuyajñopavītī sa pītāmbaradharo yuvā 02_021_0794 śvetagandhena liptāṅgo nīlakuñcitamūrdhajaḥ 02_021_0795 rājatā barhipatreṇa mandamārutakampinā 02_021_0796 kva cid gāyan kva cit krīḍan kva cin nr̥tyan kva cid dhasan 02_021_0797 gopaveṇuṁ sa madhuraṁ kāmaṁ tad api vādayan 02_021_0798 prahlādanārthaṁ tu gavāṁ kva cid vanagato yuvā 02_021_0799 gokule meghakāle tu cacāra dyutimān prabhuḥ 02_021_0800 bahuramyeṣu deśeṣu vanasya vanarājiṣu 02_021_0801 tāsu kr̥ṣṇo mudaṁ lebhe krīḍayā bharatarṣabha 02_021_0802 sa kadā cid vane tasmin gobhiḥ saha parivrajan 02_021_0803 bhāṇḍīraṁ nāma dr̥ṣṭvātha nyagrodhaṁ keśavo mahān 02_021_0804 tasya chāyānivāsāya matiṁ cakre tadā prabhuḥ 02_021_0805 sa tatra vayasā tulyair vatsapālaiḥ sahānagha 02_021_0806 reme sa divasān kr̥ṣṇaḥ purā svargapure yathā 02_021_0807 taṁ krīḍamānaṁ gopālāḥ kr̥ṣṇaṁ bhāṇḍīravāsinaḥ 02_021_0808 ramayanti sma bahavo mānyaiḥ krīḍanakais tadā 02_021_0809 anye sma parigāyanti gopā muditamānasāḥ 02_021_0810 gopālāḥ kr̥ṣṇam evānye gāyanti sma vanapriyāḥ 02_021_0811 teṣāṁ sa gāyatām eva vādayām āsa keśavaḥ 02_021_0812 parṇavādyāntare veṇuṁ tumbavīṇāṁ ca tatra vai 02_021_0813 evaṁ krīḍāntaraiḥ kr̥ṣṇo gopālair vijahāra saḥ 02_021_0814 tena bālena kaunteya kr̥taṁ lokahitaṁ tadā 02_021_0815 paśyatāṁ sarvabhūtānāṁ vāsudevena bhārata 02_021_0816 hrade nīpavane tatra krīḍitaṁ nāgamūrdhani 02_021_0817 śāsayitvā tu kālīyaṁ sarvalokasya paśyataḥ 02_021_0818 vijahāra tataḥ kr̥ṣṇo baladevasahāyavān 02_021_0819 dhenuko dāruṇo daityo rājan rāsabhavigrahaḥ 02_021_0820 tadā tālavane rājan baladevena vai hataḥ 02_021_0821 tataḥ kadā cit kaunteya rāmakr̥ṣṇau vanaṁ gatau 02_021_0822 cārayantau pravr̥ddhāni godhanāni śubhānanau 02_021_0823 viharantau mudā yuktau vīkṣamāṇau vanāni vai 02_021_0824 kṣvelayantau pragāyantau vicinvantau ca pādapān 02_021_0825 nāmabhir vyāharantau ca vatsān gāś ca paraṁtapau 02_021_0826 ceratur lokasiddhābhiḥ krīḍābhir aparājitau 02_021_0827 tau devau mānuṣīṁ dīkṣāṁ vahantau surapūjitau 02_021_0828 tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam 02_021_0829 tataḥ kr̥ṣṇo mahātejās tadā gatvā tu govrajam 02_021_0830 giriyajñaṁ tam evaiṣa prakr̥taṁ gopadārakaiḥ 02_021_0831 bubhuje pāyasaṁ śaurir īśvaraḥ sarvabhūtakr̥t 02_021_0832 taṁ dr̥ṣṭvā gopakāḥ sarve kr̥ṣṇam eva samarcayan 02_021_0833 pūjyamānas tato gopair divyaṁ vapur adhārayat 02_021_0834 dhr̥to govardhano nāma saptāhaṁ parvatas tadā 02_021_0835 śiśunā vāsudevena gavārtham arimardana 02_021_0836 krīḍamānas tadā kr̥ṣṇaḥ kr̥tavān karma duṣkaram 02_021_0837 tad adbhutam ivātrāsīt sarvalokasya bhārata 02_021_0838 devadevaḥ kṣitiṁ gatvā kr̥ṣṇaṁ dr̥ṣṭvā mudānvitaḥ 02_021_0839 govinda iti taṁ hy uktvā hy abhyaṣiñcat puraṁdaraḥ 02_021_0840 ity uktvāśliṣya govindaṁ puruhūto ’bhyayād divam 02_021_0841 athāriṣṭa iti khyātaṁ daityaṁ vr̥ṣabhavigraham 02_021_0842 jaghāna tarasā kr̥ṣṇaḥ paśūnāṁ hitakāmyayā 02_021_0843 keśinaṁ nāma daiteyaṁ rājan vai hayavigraham 02_021_0844 tathā vanagataṁ pārtha gajāyutabalaṁ hayam 02_021_0845 pragr̥hya bhojaputrasya jaghāna puruṣottamaḥ 02_021_0846 āndhraṁ mallaṁ ca cāṇūraṁ nijaghāna mahāsuram 02_021_0847 sunāmānam amitraghnaḥ sarvasainyapuraskr̥tam 02_021_0848 mr̥garūpeṇa govindaṁ trāsayām āsa bhārata 02_021_0849 baladevena cāyatnāt samāje muṣṭiko hataḥ 02_021_0850 trāsitaś ca tadā kaṁsaḥ sa hi kr̥ṣṇena bhārata 02_021_0851 airāvataṁ yuyutsantaṁ mātaṅgānām ivarṣabham 02_021_0852 kr̥ṣṇaḥ kuvalayāpīḍaṁ hatavāṁs tasya paśyataḥ 02_021_0853 hatvā kaṁsam amitraghnaḥ sarveṣāṁ paśyatāṁ tadā 02_021_0854 abhiṣicyograsenaṁ taṁ pitroḥ pādam avandata 02_021_0855 evamādīni karmāṇi kr̥tavān vai janārdanaḥ 02_021_0856 evaṁ bālye ’pi gopālaiḥ krīḍābhis tau vijahratuḥ 02_021=0856 Colophon. 02_021=0856 bhīṣmaḥ 02_021_0857 tatas tau jagmatus tāta guruṁ sāndīpaniṁ punaḥ 02_021_0858 guruśuśrūṣayā yuktau dharmajñau dharmacāriṇau 02_021_0859 vratam ugraṁ mahātmānau vicarantāv avantiṣu 02_021_0860 ahorātraiś catuḥṣaṣṭyā ṣaḍaṅgaṁ vedam āpatuḥ 02_021_0861 lekhyaṁ ca gaṇitaṁ cobhau prāpnutāṁ yadunandanau 02_021_0862 gāndharvavedaṁ citraṁ ca sakalaṁ samavāpatuḥ 02_021_0863 hastiśikṣāśvaśikṣāṁ ca dvādaśāhena cāpatuḥ 02_021_0864 tāv ubhau jagmatur vīrau guruṁ sāndīpaniṁ punaḥ 02_021_0865 dhanurvedacikīrṣārthaṁ dharmajñau dharmacāriṇau 02_021_0866 tāv iṣvastravarācāryam abhigamya praṇamya ca 02_021_0867 tena tau satkr̥tau rājan vicarantāv avantiṣu 02_021_0868 pañcāśadbhir ahorātrair daśāṅgaṁ supratiṣṭhitam 02_021_0869 sarahasyaṁ dhanurvedaṁ sakalaṁ tāv avāpatuḥ 02_021_0870 dr̥ṣṭvā kr̥tārthau viprendro gurvarthe tāv acodayat 02_021_0871 ayācatārthaṁ govindaṁ tataḥ sāndīpanir vibhuḥ 02_021_0872 mama putraḥ samudre ’smiṁs timinā cāpavāhitaḥ 02_021_0873 putram ānaya bhadraṁ te bhakṣitaṁ timinā mama 02_021_0874 ārtāya gurave tatra pratiśuśrāva duṣkaram 02_021_0875 aśakyaṁ triṣu lokeṣu kartum anyena kena cit 02_021_0876 yaś ca sāndīpaneḥ putraṁ jaghāna bharatarṣabha 02_021_0877 so ’suraḥ samare tābhyāṁ samudre vinipātitaḥ 02_021_0878 tataḥ sāndīpaneḥ putraḥ prasādād amitaujasaḥ 02_021_0879 dīrghakālaṁ gataḥ pretaḥ punar āsīc charīravān 02_021_0880 tad aśakyam acintyaṁ ca dr̥ṣṭvā sumahad adbhutam 02_021_0881 sarveṣām eva bhūtānāṁ vismayaḥ samajāyata 02_021_0882 aiśvaryāṇi ca sarvāṇi gavāśvaṁ ca dhanāni ca 02_021_0883 sarvaṁ tad upajahrāte gurave rāmakeśavau 02_021_0884 gadāparighayuddheṣu sarvāstreṣu ca keśavaḥ 02_021_0885 paramāṁ mukhyatāṁ prāptaḥ sarvalokeṣu viśrutaḥ 02_021_0886 kaś ca nārāyaṇād anyaḥ sarvaratnavibhūṣitam 02_021_0887 ratham ādityasaṁkāśam ātiṣṭheta śacīpateḥ 02_021_0888 tasya cāpratimo yantā vajrapāṇeḥ priyaḥ sakhā 02_021_0889 mātaliḥ saṁgr̥hītā syād anyatra puruṣottamāt 02_021_0890 bhojarājatanūjo ’pi kaṁsas tāta yudhiṣṭhira 02_021_0891 astrajñāne bale vīrye kārtavīryasamo ’bhavat 02_021_0892 tasya bhojapateḥ putrād bhojarājanyavardhanāt 02_021_0893 udvijante sma rājānaḥ suparṇād iva pannagāḥ 02_021_0894 citrakārmukanistriṁśavimalaprāsayodhinaḥ 02_021_0895 śataṁ śatasahasrāṇi pādātās tasya bhārata 02_021_0896 aṣṭau śatasahasrāṇi śūrāṇām anivartinām 02_021_0897 abhavan bhojarājasya jāmbūnadamayadhvajāḥ 02_021_0898 rukmakāñcanakakṣyās tu gajās tasya yudhiṣṭhira 02_021_0899 tāvanty eva sahasrāṇi gajānām anivartinām 02_021_0900 te ca parvatasaṁkāśāś citradhvajapatākinaḥ 02_021_0901 babhūvur bhojarājasya nityaṁ pramuditā gajāḥ 02_021_0902 svalaṁkr̥tānāṁ śīghrāṇāṁ kareṇūnāṁ yudhiṣṭhira 02_021_0903 abhavad bhojarājasya dvis tāvad dhi mahad balam 02_021_0904 ṣoḍaśāśvasahasrāṇi kiṁśukābhāni tasya vai 02_021_0905 aparas tu mahāvyūhaḥ kiśorāṇāṁ yudhiṣṭhira 02_021_0906 ārohavarasaṁpanno durdharṣaḥ kena cid balāt 02_021_0907 sa ca ṣoḍaśasāhasraḥ kaṁsabhrātr̥puraḥsaraḥ 02_021_0908 sunāmā sarvatas tv enaṁ sa kaṁsaṁ paryapālayat 02_021_0909 ya āsan sarvavarṇās tu hayās tasya yudhiṣṭhira 02_021_0910 sa gaṇo miśrako nāma ṣaṣṭisāhasra ucyate 02_021_0911 kaṁsaroṣamahāvegāṁ dhvajānūpamahādrumām 02_021_0912 mattadvipamahāgrāhāṁ vaivasvatavaśānugām 02_021_0913 śastrajālamahāphenāṁ sādivegamahājalām 02_021_0914 gadāparighapāṭhīnāṁ nānākavacaśaivalām 02_021_0915 rathanāgamahāvartāṁ nānārudhirakardamām 02_021_0916 citrakārmukanistriṁśāṁ rathāśvakalilahradām 02_021_0917 mahāmr̥dhanadīṁ ghorāṁ yudhāvartananisvanām 02_021_0918 ko vā nārāyaṇād ekaḥ kaṁsahantā yudhiṣṭhira 02_021_0919 eṣa śakrarathe tiṣṭhaṁs tāny anīkāni bhārata 02_021_0920 vyadhamad bhojaputrasya mahābhrāṇīva mārutaḥ 02_021_0921 taṁ sabhāsthaṁ sahāmātyaṁ hatvā kaṁsaṁ sahānvayam 02_021_0922 mānayām āsa mānārhāṁ devakīṁ sasuhr̥dgaṇām 02_021_0923 yaśodāṁ rohiṇīṁ caiva abhivādya punaḥ punaḥ 02_021_0924 ugrasenaṁ ca rājānam abhiṣicya janārdanaḥ 02_021_0925 arcito yadumukhyais tu bhagavān vāsavānujaḥ 02_021_0926 tataḥ pārthivam āyāntaṁ sahitaṁ sarvarājabhiḥ 02_021_0927 sarasvatyāṁ jarāsaṁdham ajayat puruṣottamaḥ 02_021=0927 Colophon. 02_021=0927 bhīṣmaḥ 02_021_0928 śūrasenapuraṁ tyaktvā sarvayādavanandanaḥ 02_021_0929 dvārakāṁ bhagavān kr̥ṣṇaḥ pratyapadyata keśavaḥ 02_021_0930 pratyapadyata yānāni ratnāni ca bahūni ca 02_021_0931 yathārhaṁ puṇḍarīkākṣo nairr̥tān pratyapadyata 02_021_0932 tatra vighnaṁ caranti sma daiteyāḥ saha dānavaiḥ 02_021_0933 tāñ jaghāna mahābāhur varadattān mahāsurān 02_021_0934 sa vighnam akarot tatra narako nāma nairr̥taḥ 02_021_0935 trāsanaḥ surasaṁghānāṁ vidito vaḥ prabhāvataḥ 02_021_0936 sa bhūmyāṁ mūrtiliṅgasthaḥ sarvadevāsurāntakaḥ 02_021_0937 mānuṣāṇām r̥ṣīṇāṁ ca pratīpam akarot tadā 02_021_0938 tvaṣṭur duhitaraṁ bhaumaḥ kaśerum agamat tadā 02_021_0939 gajarūpeṇa jagrāha rucirāṅgīṁ caturdaśīm 02_021_0940 pramathya ca jahāraināṁ hr̥tvā ca narako ’bravīt 02_021_0941 naṣṭaśokabhayābādhaḥ prāgjyotiṣapatis tadā 02_021=0941 narakaḥ 02_021_0942 yāni devamanuṣyeṣu ratnāni vividhāni ca 02_021_0943 bibharti ca mahī kr̥tsnā sāgareṣu ca yad vasu 02_021_0944 adyaprabhr̥ti tad devi sahitāḥ sarvanairr̥tāḥ 02_021_0945 tavaivopahariṣyanti daityāś ca saha dānavaiḥ 02_021_0946 evam uttamaratnāni bahūni vividhāni ca 02_021_0947 sa jahāra tadā bhaumaḥ strīratnāni ca bhārata 02_021_0948 gandharvāṇāṁ ca yāḥ kanyā jahāra narako balāt 02_021_0949 yāś ca devamanuṣyāṇāṁ sapta cāpsarasāṁ gaṇāḥ 02_021_0950 caturdaśasahasrāṇām ekaviṁśacchatāni ca 02_021_0951 ekaveṇīdharāḥ sarvāḥ satāṁ mārgam anuvratāḥ 02_021_0952 tāsām antaḥpuraṁ bhaumo ’kārayan maṇiparvate 02_021_0953 audakāyām adīnātmā murasya viṣayaṁ prati 02_021_0954 tāś ca prāgjyotiṣo rājā murasya daśa cātmajāḥ 02_021_0955 nairr̥tāś ca yathā mukhyāḥ pālayanta upāsate 02_021_0956 sa eṣa tapasaḥ pāre varadatto mahīsutaḥ 02_021_0957 aditiṁ dharṣayām āsa kuṇḍalārthaṁ yudhiṣṭhira 02_021_0958 na cāsuragaṇaiḥ sarvaiḥ sahitaiḥ karma tat purā 02_021_0959 kr̥tapūrvaṁ mahāghoraṁ yad akārṣīn mahāsuraḥ 02_021_0960 yaṁ mahī suṣuve devī yasya prāgjyotiṣaṁ puram 02_021_0961 viṣayāntapālāś catvāro yasyāsan yuddhadurmadāḥ 02_021_0962 ādevayānam āvr̥tya panthānaṁ paryavasthitāḥ 02_021_0963 trāsanāḥ surasaṁghānāṁ virūpai rākṣasaiḥ saha 02_021_0964 hayagrīvo nisumbhaś ca ghoraḥ pañcajanas tathā 02_021_0965 muraḥ putrasahasraiś ca varadatto mahāsuraḥ 02_021_0966 tadvadhārthaṁ mahābāhur eṣa cakragadāsidhr̥k 02_021_0967 jāto vr̥ṣṇiṣu devakyāṁ vāsudevo janārdanaḥ 02_021_0968 tasyāsya puruṣendrasya lokaprathitatejasaḥ 02_021_0969 nivāso dvārakā tāta vidito vaḥ pradhānataḥ 02_021_0970 atīva hi purī ramyā dvārakā vāsavakṣayāt 02_021_0971 ati vai rājate pr̥thvyāṁ pratyakṣaṁ te yudhiṣṭhira 02_021_0972 tasmin devapuraprakhye sā sabhā vr̥ṣṇyupāśrayā 02_021_0973 yā dāśārhīti vikhyātā yojanāyatavistr̥tā 02_021_0974 tatra vr̥ṣṇyandhakāḥ sarve rāmakr̥ṣṇapurogamāḥ 02_021_0975 lokayātrām imāṁ kr̥tsnāṁ parirakṣanta āsate 02_021_0976 tatrāsīneṣu sarveṣu kadā cid bharatarṣabha 02_021_0977 divyagandhā vavur vātāḥ kusumānāṁ ca vr̥ṣṭayaḥ 02_021_0978 tataḥ sūryasahasrābhas tejorāśir mahādbhutaḥ 02_021_0979 muhūrtam antarikṣe ’bhūt tato bhūmau pratiṣṭhitaḥ 02_021_0980 madhye tu tejasas tasya pāṇḍaraṁ gajam āsthitaḥ 02_021_0981 vr̥to devagaṇaiḥ sarvair vāsavaḥ pratyadr̥śyata 02_021_0982 rāmakr̥ṣṇau ca rājā ca vr̥ṣṇyandhakagaṇaiḥ saha 02_021_0983 utpatya sahasā tasmai namaskāram akurvata 02_021_0984 so ’vatīrya gajāt tūrṇaṁ pariṣvajya janārdanam 02_021_0985 sasvaje baladevaṁ ca rājānaṁ ca tam āhukam 02_021_0986 uddhavaṁ vasudevaṁ ca vikadruṁ ca mahāmatim 02_021_0987 pradyumnasāmbaniśaṭhān aniruddhaṁ sasātyakim 02_021_0988 gadaṁ sāraṇam akrūraṁ bhānujhilliviḍūrathān 02_021_0989 kr̥tavarmācārudeṣṇau dāśārhāṇāṁ purogamān 02_021_0990 pariṣvajya ca dr̥ṣṭvā ca bhagavān bhūtabhāvanaḥ 02_021_0991 vr̥ṣṇyandhakamahāmātrān pariṣvajyātha vāsavaḥ 02_021_0992 pragr̥hya pūjāṁ tair dattāṁ bhagavān pākaśāsanaḥ 02_021_0993 so ’diter vacanāt tāta kuṇḍalārthe janārdana 02_021_0994 uvāca paramaprīto jahi bhaumam iti prabho 02_021=0994 Colophon. 02_021=0994 bhīṣmaḥ 02_021_0995 tam uvāca mahābāhuḥ priyamāṇo janārdanaḥ 02_021_0996 nihatya narakaṁ bhaumam āhariṣyāmi kuṇḍale 02_021_0997 evam uktvā tu govindo rāmam evābhyabhāṣata 02_021_0998 pradyumnam aniruddhaṁ ca sāmbaṁ cāpratimaṁ bale 02_021_0999 etāṁś coktvā tadā tatra vāsudevo mahāyaśāḥ 02_021_1000 athāruhya suparṇaṁ vai śaṅkhacakragadāsidhr̥t 02_021_1001 yayau tadā hr̥ṣīkeśo devānāṁ hitakāmyayā 02_021_1002 taṁ prayāntam amitraghnaṁ devāḥ sahapuraṁdarāḥ 02_021_1003 pr̥ṣṭhato ’nuyayuḥ prītāḥ stuvanto viṣṇum acyutam 02_021_1004 ugrān rakṣogaṇān hatvā narakasya mahāsurān 02_021_1005 kṣurāntān mauravān pāśān ṣaṭsahasraṁ dadarśa saḥ 02_021_1006 saṁchidya pāśāñ śastreṇa muraṁ hatvā sahānvayam 02_021_1007 śilāsaṁghān atikramya niśumbham avapothayat 02_021_1008 yaḥ sahasrasamas tv ekaḥ sarvān devān ayodhayat 02_021_1009 taṁ jaghāna mahāvīryaṁ hayagrīvaṁ mahābalam 02_021_1010 apāratejā durdharṣaḥ sarvayādavanandanaḥ 02_021_1011 madhye lohitagaṅgāyāṁ bhagavān devakīsutaḥ 02_021_1012 audakāyāṁ virūpākṣaṁ jaghāna madhusūdanaḥ 02_021_1013 pañca pañcajanān ghorān narakasya mahāsurān 02_021_1014 tataḥ prāgjyotiṣaṁ nāma dīpyamānam iva śriyā 02_021_1015 puram āsādayām āsa tatra yuddham avartata 02_021_1016 mahad devāsuraṁ yuddhaṁ yad vr̥ttaṁ bharatarṣabha 02_021_1017 yuddhaṁ na syāt samaṁ tena lokavismayakārakam 02_021_1018 cakralāṅgalasaṁchinnāḥ śaktikhaḍgahatās tadā 02_021_1019 nipetur dānavās tatra samāsādya janārdanam 02_021_1020 aṣṭau śatasahasrāṇi dānavānāṁ paraṁtapa 02_021_1021 nihatya puruṣavyāghraḥ pātālavivaraṁ yayau 02_021_1022 trāsanaṁ surasaṁghānāṁ narakaṁ puruṣottamaḥ 02_021_1023 yodhayaty atitejasvī madhuvan madhusūdanaḥ 02_021_1024 tad yuddham abhavad ghoraṁ tena bhaumena bhārata 02_021_1025 kuṇḍalārthe sureśasya narakeṇa mahātmanā 02_021_1026 muhūrtaṁ lālayitvātha narakaṁ madhusūdanaḥ 02_021_1027 pravr̥ttacakraṁ cakreṇa pramamātha balād balī 02_021_1028 cakrapramathitaṁ tasya papāta sahasā bhuvi 02_021_1029 uttamāṅgaṁ hatāṅgasya vr̥tre vajrahate yathā 02_021_1030 bhūmis tu patitaṁ dr̥ṣṭvā te vai prādāc ca kuṇḍale 02_021_1031 pradāya ca mahābāhum idaṁ vacanam abravīt 02_021_1032 sr̥ṣṭas tvayaiva madhuhaṁs tvayaiva nihataḥ prabho 02_021_1033 yathecchasi tathā krīḍan prajās tasyānupālaya 02_021=1033 vāsudevaḥ 02_021_1034 devānāṁ ca munīnāṁ ca pitr̥̄ṇāṁ ca mahātmanām 02_021_1035 udvejanīyo bhūtānāṁ brahmadviṭ puruṣādhamaḥ 02_021_1036 lokadviṣṭaḥ sutas tubhyaṁ devārir lokakaṇṭakaḥ 02_021_1037 sarvalokanamaskāryām aditiṁ bādhate balī 02_021_1038 kuṇḍale darpasaṁpūrṇas tato me nihato ’suraḥ 02_021_1039 naiva manyus tvayā kāryo yat kr̥taṁ mayi bhāmini 02_021_1040 matprabhāvāc ca te putro labdhavān gatim uttamām 02_021_1041 tasmād gaccha mahābhāge bhārāvataraṇaṁ kr̥tam 02_021=1041 Colophon. 02_021=1041 bhīṣmaḥ 02_021_1042 nihatya narakaṁ bhaumaṁ satyabhāmāsahāyavān 02_021_1043 sahito lokapālaiś ca dadarśa narakālayam 02_021_1044 athāsya gr̥ham āsādya narakasya yaśasvinaḥ 02_021_1045 dadarśa dhanam akṣayyaṁ ratnāni vividhāni ca 02_021_1046 maṇimuktāpravālāni vaiḍūryavikr̥tāni ca 02_021_1047 aśmasārān arkamaṇīn vimalān sphāṭikān api 02_021_1048 jāmbūnadamayāny eva śātakumbhamayāni ca 02_021_1049 pradīptajvalanābhāni śītaraśmiprabhāṇi ca 02_021_1050 hiraṇyavarṇaṁ ruciraṁ śvetam abhyantaraṁ gr̥ham 02_021_1051 yat tad arthaṁ gr̥he dr̥ṣṭaṁ narakasya dhanaṁ bahu 02_021_1052 na hi rājñaḥ kuberasya tāvad dhanasamucchrayaḥ 02_021_1053 dr̥ṣṭapūrvaḥ purā sākṣān mahendrasadaneṣv api 02_021_1054 hate bhaume nisumbhe ca vāsavaḥ sagaṇo ’bravīt 02_021_1055 dāśārhapatim āsīnam āhr̥tya maṇikuṇḍale 02_021_1056 imāni maṇiratnāni vividhāni vasūni ca 02_021_1057 hemasūtrā mahākakṣyās tomarair vīryaśālinaḥ 02_021_1058 bhīmarūpāś ca mātaṅgāḥ pravālavikr̥tāḥ kuthāḥ 02_021_1059 vimalāni patākāni vāsāṁsi vividhāni ca 02_021_1060 te ca viṁśatisāhasrā dvis tāvatyaḥ kareṇavaḥ 02_021_1061 aṣṭau śatasahasrāṇi deśajāś cottamā hayāḥ 02_021_1062 gobhiś cāvikr̥tair yānaiḥ kāmaṁ tava janārdana 02_021_1063 etat te prāpayiṣyāmi vr̥ṣṇyāvāsam ariṁdama 02_021_1064 āvikāni ca sūkṣmāṇi śayanāny āsanāni ca 02_021_1065 kāmavyāhāriṇaś cāpi pakṣiṇaḥ priyadarśanāḥ 02_021_1066 candanāgarumiśrāṇi yānāni vividhāni ca 02_021_1067 tac ca te prāpayiṣyāmi vr̥ṣṇyāvāsam ariṁdama 02_021_1068 vasu yat triṣu lokeṣu dharmeṇaivārjitaṁ tvayā 02_021_1069 devagandharvaratnāni daiteyāsurajāni ca 02_021_1070 yāni santīha ratnāni narakasya niveśane 02_021_1071 etat tu garuḍe sarvaṁ kṣipram āropya vāsavaḥ 02_021_1072 dāśārhapatinā sārdham upāyān maṇiparvatam 02_021_1073 tatra puṇyā vavur vātāḥ prabhāś citrāḥ samujjvalāḥ 02_021_1074 prekṣatāṁ surasaṁghānāṁ vismayaḥ samapadyata 02_021_1075 tridaśā r̥ṣayaś caiva candrādityau tathā divi 02_021_1076 prabhayā tasya śailasya nirviśeṣam ivābhavat 02_021_1077 anujñātas tu rāmeṇa vāsavena ca keśavaḥ 02_021_1078 prīyamāṇo mahābāhur viveśa maṇiparvatam 02_021_1079 tatra vaiḍūryavarṇāni dadarśa madhusūdanaḥ 02_021_1080 satoraṇapatākāni dvārāṇi śaraṇāni ca 02_021_1081 citragrathitameghābhaḥ prababhau maṇiparvataḥ 02_021_1082 hemacitrapatākaiś ca prāsādair upaśobhitaḥ 02_021_1083 harmyāṇi ca viśālāni maṇisopānavanti ca 02_021_1084 tatrasthā varavarṇābhā dadarśa madhusūdanaḥ 02_021_1085 gandharvāsuramukhyānāṁ priyā duhitaras tadā 02_021_1086 triviṣṭapasame deśe tiṣṭhantam aparājitam 02_021_1087 parivavrur mahābāhum ekaveṇīdharāḥ striyaḥ 02_021_1088 sarvāḥ kāṣāyavāsinyaḥ sarvāś ca niyatendriyāḥ 02_021_1089 vratasaṁtāpajaḥ śoko nātra kāś cid apīḍayat 02_021_1090 arajāṁsi ca vāsāṁsi bibhratyaḥ kauśikāny api 02_021_1091 sametya yadusiṁhasya cakrur asyāñjaliṁ striyaḥ 02_021_1092 ūcuś cainaṁ hr̥ṣīkeśaṁ sarvās tāḥ kamalekṣaṇāḥ 02_021_1093 nāradena samākhyātam asmākaṁ puruṣottama 02_021_1094 āgamiṣyati govindaḥ surakāryārthasiddhaye 02_021_1095 so ’suraṁ narakaṁ hatvā nisumbhaṁ muram eva ca 02_021_1096 bhaumaṁ ca saparīvāraṁ hayagrīvaṁ ca dānavam 02_021_1097 tathā pañcajanaṁ caiva prāpsyate dhanam akṣayam 02_021_1098 so ’cireṇaiva kālena yuṣmadbhartā bhaviṣyati 02_021_1099 evam uktvāgamad dhīmān devarṣir nāradas tadā 02_021_1100 tvāṁ cintayānāḥ satataṁ tapo ghoram upāsmahe 02_021_1101 kāle ’tīte mahābāhuṁ kadā drakṣyāma mādhavam 02_021_1102 ity evaṁ hr̥di saṁkalpaṁ kr̥tvā puruṣasattama 02_021_1103 tapaś carāma satataṁ rakṣyamāṇā hi dānavaiḥ 02_021_1104 gāndharveṇa vivāhena vivāhaṁ kuru naḥ priyam 02_021_1105 tato ’smatpriyakāmārthaṁ bhagavān mārutaḥ svayam 02_021_1106 yathoktaṁ nāradenātha nacirāt tad bhaviṣyati 02_021_1107 tāsāṁ paramanārīṇām r̥ṣabhākṣaṁ puraskr̥tam 02_021_1108 dadr̥śur devagandharvā gr̥ṣṭīnām iva gopatim 02_021_1109 tasya candropamaṁ vaktram udīkṣya muditendriyāḥ 02_021_1110 saṁprahr̥ṣṭā mahābāhum idaṁ vacanam abruvan 02_021_1111 satyaṁ bata purā vāyur idam asmān ihābravīt 02_021_1112 sarvabhūtakr̥tajñaś ca maharṣir api nāradaḥ 02_021_1113 viṣṇur nārāyaṇo devaḥ śaṅkhacakragadāsidhr̥k 02_021_1114 sa bhaumaṁ narakaṁ hatvā bhartā vo bhavitā hi saḥ 02_021_1115 diṣṭyā tasyarṣimukhyasya nāradasya mahātmanaḥ 02_021_1116 vacanaṁ darśanād eva satyaṁ bhavitum arhati 02_021_1117 yat priyaṁ bata paśyāma vaktraṁ candropamaṁ tu te 02_021_1118 darśanena kr̥tārthāḥ sma vayam adya mahātmanaḥ 02_021_1119 uvāca sa yaduśreṣṭhaḥ sarvās tā jātamanmathāḥ 02_021_1120 yathā brūta viśālākṣyas tat sarvaṁ vo bhaviṣyati 02_021_1121 tāni sarvāṇi ratnāni gamayitvātha kiṁkaraiḥ 02_021_1122 striyaś ca gamayitvātha devarṣinr̥pakanyakāḥ 02_021_1123 vainateyabhuje kr̥ṣṇo maṇiparvatam uttamam 02_021_1124 kṣipram āropayāṁ cakre bhagavān devakīsutaḥ 02_021_1125 sapakṣigaṇamātaṅgaṁ savyālamr̥gapannagam 02_021_1126 śākhāmr̥gagaṇair juṣṭaṁ saprastaraśilātalam 02_021_1127 nyaṅkubhiś ca varāhaiś ca rurubhiś ca niṣevitam 02_021_1128 saprapātamahāsānuṁ vicitraśikhisaṁkulam 02_021_1129 taṁ mahendrānujaḥ śauriś cakāra garuḍopari 02_021_1130 paśyatāṁ sarvabhūtānām utpāṭya maṇiparvatam 02_021_1131 upendraṁ baladevaṁ ca vāsavaṁ ca mahābalam 02_021_1132 taṁ ca ratnaugham atulaṁ parvataṁ ca mahābalaḥ 02_021_1133 varuṇasyāmr̥taṁ divyaṁ chatraṁ candropamaṁ śubham 02_021_1134 svapakṣabalavikṣepair mahādriśikharopamaḥ 02_021_1135 dikṣu sarvāsu saṁrāvaṁ sa cakre garuḍo vahan 02_021_1136 ārujan parvatāgrāṇi pādapāṁś ca samutkṣipan 02_021_1137 saṁjahāra mahābhrāṇi vaiśvānarapathaṁ gataḥ 02_021_1138 grahanakṣatratārāṇāṁ saptarṣigaṇatejasām 02_021_1139 prabhājālam atikramya candrasūryapathaṁ yayau 02_021_1140 meroḥ śikharam āsādya madhyamaṁ madhusūdanaḥ 02_021_1141 devasthānāni sarvāṇi dadarśa bharatarṣabha 02_021_1142 viśveṣāṁ marutāṁ caiva sādhyānāṁ ca yudhiṣṭhira 02_021_1143 bhrājamānāny atikramya aśvinoś ca paraṁtapa 02_021_1144 prāpya puṇyatamaṁ sthānaṁ devalokam ariṁdamaḥ 02_021_1145 śakrasadma samāsādya avaruhya janārdanaḥ 02_021_1146 so ’bhivādya diteḥ pādāv arcitaḥ sarvadaivataiḥ 02_021_1147 brahmadakṣapurogaiś ca prajāpatibhir eva ca 02_021_1148 aditeḥ kuṇḍale divye dadāvātha tadā vibhuḥ 02_021_1149 ratnāni ca parārdhyāṇi rāmeṇa saha keśavaḥ 02_021_1150 pratigr̥hya ca tat sarvam aditir vāsavānujam 02_021_1151 pūjayām āsa dāśārhaṁ rāmaṁ ca vigatajvarā 02_021_1152 śacī mahendramahiṣī kr̥ṣṇasya mahiṣīṁ tadā 02_021_1153 satyabhāmāṁ tu saṁgr̥hya adityai vai nyavedayat 02_021_1154 sā tasyāḥ satyabhāmāyāḥ kr̥ṣṇapriyacikīrṣayā 02_021_1155 varaṁ prādād devamātā satyāyai vigatajvarā 02_021=1155 aditiḥ 02_021_1156 jarāṁ na yāsyasi śubhe yāvad vai kr̥ṣṇamānuṣam 02_021_1157 sarvagandhaguṇopetā bhaviṣyasi varānane 02_021=1157 bhīṣmaḥ 02_021_1158 vihr̥tya satyabhāmā vai saha śacyā sumadhyamā 02_021_1159 śacyāpi samanujñātā yayau kr̥ṣṇaniveśanam 02_021_1160 saṁpūjyamānas tridaśair maharṣigaṇasevitaḥ 02_021_1161 dvārakāṁ prayayau kr̥ṣṇo devalokād ariṁdamaḥ 02_021_1162 so ’tipatya mahābāhur dīrgham adhvānam acyutaḥ 02_021_1163 vardhamānapuradvāram āsasāda purottamam 02_021=1163 Colophon. 02_021=1163 bhīṣmaḥ 02_021_1164 tāṁ purīṁ dvārakāṁ dr̥ṣṭvā vibhur nārāyaṇo hariḥ 02_021_1165 hr̥ṣṭaḥ sarvārthasaṁpannāṁ praveṣṭum upacakrame 02_021_1166 so ’paśyad vr̥kṣaṣaṇḍāṁś ca ramyān ārāmajān bahūn 02_021_1167 samantato dvāravatyāṁ nānāpuṣpaphalānvitān 02_021_1168 arkacandrapratīkāśair merukūṭanibhair gr̥haiḥ 02_021_1169 dvārakā racitā ramyaiḥ sukr̥tā viśvakarmaṇā 02_021_1170 padmaṣaṇḍākulābhiś ca haṁsasevitavāribhiḥ 02_021_1171 gaṅgāsindhuprakāśābhiḥ parighābhir alaṁkr̥tā 02_021_1172 prākāreṇārkavarṇena pāṇḍareṇa virājatā 02_021_1173 viyanmūrdhni niviṣṭena dyaur ivābhraparicchadā 02_021_1174 nandanapratimaiś cāpi miśrakapratimair vanaiḥ 02_021_1175 bhāti caitrarathaṁ divyaṁ pitāmahavanaṁ yathā 02_021_1176 vaibhrājapratimaiś caiva sarvartukusumotkaṭaiḥ 02_021_1177 bhāti tārāparikṣiptā dvārakā dyaur ivāmbare 02_021_1178 bhāti raivatakaḥ śailo ramyasānur mahājiraḥ 02_021_1179 pūrvasyāṁ diśi ramyāyāṁ dvārakāyāṁ vibhūṣaṇam 02_021_1180 dakṣiṇasyāṁ latāveṣṭaḥ pañcavarṇo virājate 02_021_1181 indraketupratīkāśaḥ paścimāṁ diśam āśritaḥ 02_021_1182 sukakṣo rājataḥ śailaś citrapuṣpamahāvanaḥ 02_021_1183 uttarasyāṁ diśi tathā veṇumanto virājate 02_021_1184 mandarādripratīkāśaḥ pāṇḍaraḥ pāṇḍavarṣabha 02_021_1185 citrakambalavarṇābhaṁ pāñcajanyavanaṁ tathā 02_021_1186 sarvartukavanaṁ caiva bhāti raivatakaṁ prati 02_021_1187 latāveṣṭaṁ samantāt tu meruprabhavanaṁ mahat 02_021_1188 bhāti tālavanaṁ caiva puṣpakaṁ puṇḍarīki ca 02_021_1189 sukakṣaṁ parivāryainaṁ citrapuṣpaṁ mahāvanam 02_021_1190 śatapatravanaṁ caiva karavīrakusumbhi ca 02_021_1191 bhāti caitrarathaṁ caiva nandanaṁ ca mahāvanam 02_021_1192 ramaṇaṁ bhāvanaṁ caiva veṇumantaṁ samantataḥ 02_021_1193 bhāti puṣkariṇī ramyā pūrvasyāṁ diśi bhārata 02_021_1194 dhanuḥśataparīṇāhā keśavasya mahātmanaḥ 02_021_1195 mahāpurīṁ dvāravatīṁ pañcāśadbhir mukhair yutām 02_021_1196 praviṣṭo dvārakāṁ ramyāṁ bhāsayantīṁ samantataḥ 02_021_1197 aprameyāṁ mahotsedhāṁ mahāgādhapariplavām 02_021_1198 prāsādavarasaṁpannāṁ śvetaprāsādaśālinīm 02_021_1199 tīkṣṇayantraśataghnībhir yantrajālaiḥ samanvitām 02_021_1200 āyasaiś ca mahācakrair dadarśa dvārakāṁ purīm 02_021_1201 aṣṭau rathasahasrāṇi prākāre kiṅkiṇīkinaḥ 02_021_1202 samucchritapatākāni yathā devapure tathā 02_021_1203 aṣṭayojanavistīrṇām acalāṁ dvādaśāyatām 02_021_1204 dviguṇopaniveśāṁ ca dadarśa dvārakāṁ purīm 02_021_1205 aṣṭamārgāṁ mahākakṣyāṁ mahāṣoḍaśacatvarām 02_021_1206 evaṁ mārgaparikṣiptāṁ sākṣād uśanasā kr̥tām 02_021_1207 vyūhānām antarā mārgāḥ sapta caiva mahāpathāḥ 02_021_1208 tatra sā vihitā sākṣān nagarī viśvakarmaṇā 02_021_1209 kāñcanair maṇisopānair upetā janaharṣiṇī 02_021_1210 gītaghoṣamahāghoṣaiḥ prāsādapravaraiḥ śubhā 02_021_1211 tasmin puravaraśreṣṭhe dāśārhāṇāṁ yaśasvinām 02_021_1212 veśmāni jahr̥ṣe dr̥ṣṭvā bhagavān pākaśāsanaḥ 02_021_1213 samucchritapatākāni pāriplavanibhāni ca 02_021_1214 kāñcanāgrāṇi bhāsvanti merukūṭanibhāni ca 02_021_1215 sudhāpāṇḍaraśr̥ṅgaiś ca śātakumbhaparicchadaiḥ 02_021_1216 ratnasānuguhāśr̥ṅgaiḥ sarvaratnavibhūṣitaiḥ 02_021_1217 saharmyaiḥ sārdhacandraiś ca saniryūhaiḥ sapañjaraiḥ 02_021_1218 sayantragr̥hasaṁbādhaiḥ sadhātubhir ivādribhiḥ 02_021_1219 maṇikāñcanabhaumaiś ca sudhāmr̥ṣṭatalais tathā 02_021_1220 jāmbūnadamayair dvārair vaiḍūryavikr̥tārgalaiḥ 02_021_1221 sarvartusukhasaṁsparśair mahādhanaparicchadaiḥ 02_021_1222 ramyasānuguhāśr̥ṅgair vicitrair iva parvataiḥ 02_021_1223 pañcavarṇasuvarṇaiś ca puṣpavr̥ṣṭisamaprabhaiḥ 02_021_1224 tulyaiḥ parjanyanirghoṣair nānāvarṇair ivāmbudaiḥ 02_021_1225 mahendraśikharaprakhyair vihitair viśvakarmaṇā 02_021_1226 ālikhadbhir ivākāśam aticandrārkabhāsvaraiḥ 02_021_1227 tair dāśārhamahānāgair babhāse bhavanahradaiḥ 02_021_1228 caṇḍanāgākulair ghorair hradair bhogavatī yathā 02_021_1229 kr̥ṣṇadhvajopavāhyaiś ca dāśārhāyudharohitaiḥ 02_021_1230 vr̥ṣṇimattamayūraiś ca strīsahasraprajākulaiḥ 02_021_1231 vāsudevendraparjanyair gr̥hameghair alaṁkr̥tā 02_021_1232 dadr̥śe dvārakātīva meghair dyaur iva saṁvr̥tā 02_021_1233 sākṣād bhagavato veśma vihitaṁ viśvakarmaṇā 02_021_1234 dadr̥śur devadevasya caturyojanam āyatam 02_021_1235 tāvad eva ca vistīrṇam aprameyaṁ mahādhanaiḥ 02_021_1236 prāsādavarasaṁpannaṁ yuktaṁ jagatiparvataiḥ 02_021_1237 yaṁ cakāra mahābāhus tvaṣṭā vāsavacoditaḥ 02_021_1238 prāsādaṁ padmanābhasya sarvato yojanāyatam 02_021_1239 meror iva gireḥ śr̥ṅgam ucchritaṁ kāñcanāyutam 02_021_1240 rukmiṇyāḥ pravaro vāso vihitaḥ sa mahātmanā 02_021_1241 satyabhāmā punar veśma sadā vasati pāṇḍaram 02_021_1242 vicitramaṇisopānaṁ yaṁ viduḥ śītavān iti 02_021_1243 vimalādityavarṇābhiḥ patākābhir alaṁkr̥tam 02_021_1244 vyaktabaddhaṁ vanoddeśaiś caturdiśi mahādhvajam 02_021_1245 sa ca prāsādamukhyo ’tra jāmbavatyā vibhūṣitaḥ 02_021_1246 prabhayā bhūṣaṇaiś citrais trailokyam iva bhāsayan 02_021_1247 yas tu pāṇḍaravarṇābhas tayor antaram āśritaḥ 02_021_1248 viśvakarmākarod enaṁ kailāsaśikharopamam 02_021_1249 jāmbūnadapradīptāgraḥ pradīptajvalanopamaḥ 02_021_1250 sāgarapratimo ’tiṣṭhan merur ity abhiviśrutaḥ 02_021_1251 tasmin gāndhārarājasya duhitā kulaśālinī 02_021_1252 sukeśī nāma vikhyātā keśavena niveśitā 02_021_1253 padmakūṭa iti khyātaḥ padmavarṇo mahāprabhaḥ 02_021_1254 suprabhāyā mahābāho nivāsaḥ paramārcitaḥ 02_021_1255 yas tu sūryaprabho nāma prāsādavara ucyate 02_021_1256 lakṣmaṇāyāḥ kuruśreṣṭha sa dattaḥ śārṅgadhanvanā 02_021_1257 vaiḍūryavaravarṇābhaḥ prāsādo haritaprabhaḥ 02_021_1258 setujālāni yatraiva tatraiva ca niveśitaḥ 02_021_1259 yaṁ viduḥ sarvabhūtāni harir ity eva bhārata 02_021_1260 sa mitravindayā vāso devarṣigaṇapūjitaḥ 02_021_1261 mahiṣyā vāsudevasya bhūṣaṇaṁ sarvaveśmanām 02_021_1262 yas tu prāsādamukhyo ’tra vihitaḥ sarvaśilpibhiḥ 02_021_1263 atīva ramyaḥ so ’py atra prahasann iva tiṣṭhati 02_021_1264 sudattāyāḥ suvāsas tu pūjitaḥ sarvaśilpibhiḥ 02_021_1265 mahiṣyā vāsudevasya ketumān iti viśrutaḥ 02_021_1266 prāsādo virajo nāma virajasko mahātmanaḥ 02_021_1267 upasthānagr̥haṁ tāta keśavasya mahātmanaḥ 02_021_1268 yas tu prāsādamukhyo ’tra yaṁ tvaṣṭā vyadadhāt svayam 02_021_1269 yojanāyataviṣkambhaṁ sarvaratnamayaṁ vibhoḥ 02_021_1270 teṣāṁ tu vihitāḥ sarve rukmadaṇḍāḥ patākinaḥ 02_021_1271 sadane vāsudevasya mārgasaṁjananā dhvajāḥ 02_021_1272 ghaṇṭājālāni tatraiva sarveṣāṁ ca niveśane 02_021_1273 āhr̥tya yadusiṁhena vaijayanty acalo mahān 02_021_1274 haṁsakūṭasya yac chr̥ṅgam indradyumnasaro mahat 02_021_1275 ṣaṣṭitālasamutsedham ardhayojanavistr̥tam 02_021_1276 sakiṁnaramahānādaṁ tad apy amitatejasaḥ 02_021_1277 paśyatāṁ sarvabhūtānāṁ triṣu lokeṣu viśrutam 02_021_1278 ādityapathagaṁ yat tan meroḥ śikharam uttamam 02_021_1279 jāmbūnadamayaṁ divyaṁ triṣu lokeṣu viśrutam 02_021_1280 tad apy utpāṭya kr̥ṣṇena svaṁ niveśanam āhr̥tam 02_021_1281 bhrājamānaṁ purā tatra sarvauṣadhivibhūṣitam 02_021_1282 yam indrabhavanāc chaurir ājahāra paraṁtapaḥ 02_021_1283 pārijātaḥ sa tatraiva keśavena niveśitaḥ 02_021_1284 lepahastaśatair juṣṭo vimānaiś ca hiraṇmayaiḥ 02_021_1285 vihitā vāsudevena brahmasthalamahādrumāḥ 02_021_1286 padmākulajalopetā ratnasaugandhikotpalāḥ 02_021_1287 maṇimauktikavālūkāḥ puṣkariṇyaḥ sarāṁsi ca 02_021_1288 tāsāṁ paramakūlāni śobhayanti mahādrumāḥ 02_021_1289 sālatālāśvakarṇāś ca śataśākhāś ca rohiṇaḥ 02_021_1290 bhallātakāḥ kapitthāś ca candravr̥kṣāś ca campakāḥ 02_021_1291 kharjūrāḥ ketakāś caiva samantāt pariropitāḥ 02_021_1292 ye ca haimavatā vr̥kṣā ye ca nandanajās tathā 02_021_1293 āhr̥tya yadusiṁhena te ’pi tatra niveśitāḥ 02_021_1294 raktapītāruṇaprakhyāḥ sitapuṣpāś ca pādapāḥ 02_021_1295 sarvartuphalapūrṇās te teṣu kānanasaṁdhiṣu 02_021_1296 sahasrapatrapadmāś ca mandārāś ca sahasraśaḥ 02_021_1297 aśokāḥ karṇikārāś ca tilakā nāgamallikāḥ 02_021_1298 kuravā nāgapuṣpāś ca campakās tr̥ṇagulmakāḥ 02_021_1299 saptaparṇāḥ kadambāś ca nīpāḥ kuravakās tathā 02_021_1300 ketakyaḥ kesarāś caiva hintālatalatāṭakāḥ 02_021_1301 tālāḥ priyaṅguvakulāḥ piṇḍikā bījapūrakāḥ 02_021_1302 drākṣāmalakakharjūrā mr̥dvīkā jambukās tathā 02_021_1303 āmrāḥ panasavr̥kṣāś ca aṅkolās tilatindukāḥ 02_021_1304 likucāmrātakāś caiva kṣīrikā kaṇṭakīs tathā 02_021_1305 nālikereṅgudāś caiva utkrośakavanāni ca 02_021_1306 vanāni ca kadalyāś ca jātimallikapāṭalāḥ 02_021_1307 kumudotpalapūrṇāś ca vāpyaḥ kūpāḥ sahasraśaḥ 02_021_1308 bhallātakakapitthāś ca taitabhā bandhujīvakāḥ 02_021_1309 priyaṅgvaśokakāśmaryaḥ prācīnāś cāpi sarvaśaḥ 02_021_1310 priyaṅgubadarībhiś ca yavaiḥ spandanacandanaiḥ 02_021_1311 śamībilvapalāśaiś ca pālāśavaṭapippalaiḥ 02_021_1312 udumbaraiś ca bilvaiś ca pālāśaiḥ pāribhadrakaiḥ 02_021_1313 indravr̥kṣārjunaiś caiva aśvatthaiś ciribilvakaiḥ 02_021_1314 saubhañjanakavr̥kṣaiś ca bhallaṭair aśvasāhvayaiḥ 02_021_1315 sarjais tāmbūlavallībhir lavaṅgaiḥ kramukais tathā 02_021_1316 vaṁśaiś ca vividhais tatra samantāt pariropitaiḥ 02_021_1317 ye ca nandanajā vr̥kṣā ye ca caitrarathe vane 02_021_1318 sarve te yadunāthena samantāt pariropitāḥ 02_021_1319 samākulā mahāvāpyaḥ pītā lohitavālukāḥ 02_021_1320 tasmin gr̥havare nadyaḥ prasannasalilā hradāḥ 02_021_1321 phullotpalajalopetā nānādrumasamākulāḥ 02_021_1322 tasmin gr̥havare nadyo maṇiśarkaravālukāḥ 02_021_1323 mattabarhiṇasaṁghāś ca kokilāś ca madodvahāḥ 02_021_1324 babhūvuḥ paramopetāḥ sarve jagatiparvatāḥ 02_021_1325 tatraiva gajayūthāni tatra gomahiṣās tathā 02_021_1326 nivāsāś ca kr̥tās tatra varāhamr̥gapakṣiṇām 02_021_1327 viśvakarmakr̥taḥ śailaḥ prākāras tasya veśmanaḥ 02_021_1328 vyaktaṁ kiṣkuśatodyāmaḥ sudhākarasamaprabhaḥ 02_021_1329 tena te ca mahāśailāḥ saritaś ca sarāṁsi ca 02_021_1330 parikṣiptāni harmyasya vanāny upavanāni ca 02_021=1330 Colophon. 02_021=1330 bhīṣmaḥ 02_021_1331 evam ālokayāṁ cakrur dvārakām r̥ṣabhās trayaḥ 02_021_1332 upendrabaladevau ca vāsavaś ca mahāyaśāḥ 02_021_1333 tatas taṁ pāṇḍaraṁ śaurir mūrdhni tiṣṭhan garutmataḥ 02_021_1334 prītaḥ śaṅkham upādadhmau vidviṣāṁ romaharṣaṇam 02_021_1335 tasya śaṅkhasya śabdena sāgaraś cukṣubhe bhr̥śam 02_021_1336 rarāsa ca nabhaḥ sarvaṁ tac citram abhavat tadā 02_021_1337 pāñcajanyasya nirghoṣaṁ niśamya kukurāndhakāḥ 02_021_1338 viśokāḥ samapadyanta garuḍasya ca darśanāt 02_021_1339 śaṅkhacakragadāpāṇiṁ suparṇaśirasi sthitam 02_021_1340 dr̥ṣṭvā jahr̥ṣire kr̥ṣṇaṁ bhāskarodayatejasam 02_021_1341 tatas tūryapraṇādaś ca bherīṇāṁ ca mahāsvanaḥ 02_021_1342 siṁhanādaś ca saṁjajñe sarveṣāṁ puravāsinām 02_021_1343 tatas te sarvadāśārhāḥ sarve ca kukurāndhakāḥ 02_021_1344 prīyamāṇāḥ samājagmur ālokya madhusūdanam 02_021_1345 vāsudevaṁ puraskr̥tya veṇuśaṅkharavaiḥ saha 02_021_1346 ugraseno yayau rājā vāsudevaniveśanam 02_021_1347 ānandituṁ paryacaran sveṣu veśmasu devakī 02_021_1348 rohiṇī ca yathoddeśam āhukasya ca yā striyaḥ 02_021_1349 hatā brahmadviṣaḥ sarve jayanty andhakavr̥ṣṇayaḥ 02_021_1350 evam uktaḥ saha strībhir akṣatair madhusūdanaḥ 02_021_1351 tataḥ śauriḥ suparṇena svaṁ niveśanam abhyayāt 02_021_1352 cakārātha yathoddeśam īśvaro maṇiparvatam 02_021_1353 tato dhanāni ratnāni sabhāyāṁ madhusūdanaḥ 02_021_1354 nidhāya puṇḍarīkākṣaḥ pitur darśanalālasaḥ 02_021_1355 tataḥ sāndīpiniṁ pūrvam upaspr̥ṣṭvā mahāyaśāḥ 02_021_1356 vavande pr̥thutāmrākṣaḥ prīyamāṇo mahābhujaḥ 02_021_1357 tathāśruparipūrṇākṣam ānandagatacetasam 02_021_1358 vavande saha rāmeṇa pitaraṁ vāsavānujaḥ 02_021_1359 tābhyāṁ ca mūrdhny upāghrātaḥ keśavaḥ paravīrahā 02_021_1360 yathāśreṣṭham upāgamya sātvatān yadunandanaḥ 02_021_1361 sarveṣāṁ nāma jagrāha dāśārhāṇām adhokṣajaḥ 02_021_1362 tataḥ sarvāṇi vittāni sarvaratnamayāni ca 02_021_1363 vyabhajat tāni tebhyo ’tha sarvebhyo yadunandanaḥ 02_021=1363 Colophon. 02_021=1363 bhīṣmaḥ 02_021_1364 sā keśavamahāmātrair mahendrapramukhaiḥ saha 02_021_1365 śuśubhe vr̥ṣṇiśārdūlaiḥ siṁhair iva girer guhā 02_021_1366 athāsanagatān sarvān uvāca vibudhādhipaḥ 02_021_1367 śubhayā harṣayan vācā mahendras tān mahāyaśāḥ 02_021_1368 kukurāndhakamukhyāṁś ca taṁ ca rājānam āhukam 02_021_1369 yadarthaṁ janma kr̥ṣṇasya mānuṣeṣu mahātmanaḥ 02_021_1370 yat kr̥taṁ vāsudevena tad vakṣyāmi samāsataḥ 02_021_1371 ayaṁ śatasahasrāṇi dānavānām ariṁdamaḥ 02_021_1372 nihatya puṇḍarīkākṣaḥ pātālavivaraṁ yayau 02_021_1373 yac ca nādhigataṁ pūrvaiḥ prahlādabaliśambaraiḥ 02_021_1374 tad idaṁ śauriṇā vittaṁ prāpitaṁ bhavatām iha 02_021_1375 sapāśaṁ muram ākramya pāñcajanyaṁ ca dhīmatā 02_021_1376 śilāsaṁghān atikramya nisumbhaḥ sagaṇo hataḥ 02_021_1377 hayagrīvaś ca vikrānto dānavo nihato balī 02_021_1378 mathitaś ca mr̥dhe bhaumaḥ kuṇḍale cāhr̥te punaḥ 02_021_1379 prāptaṁ ca divi deveṣu keśavena mahad yaśaḥ 02_021_1380 vītaśokabhayābādhāḥ kr̥ṣṇabāhubalāśrayāḥ 02_021_1381 yajanto vividhaiḥ somair makhair andhakavr̥ṣṇayaḥ 02_021_1382 punar bāṇavadhe śaurim ādityā vasubhiḥ saha 02_021_1383 manmukhābhigamiṣyanti sādhyāś ca madhusūdanam 02_021_1384 evam uktvā tataḥ sarvān āmantrya kukurāndhakān 02_021_1385 sasvaje rāmakr̥ṣṇau ca vasudevaṁ ca vāsavaḥ 02_021_1386 pradyumnasāmbaniśaṭhān aniruddhaṁ ca sāraṇam 02_021_1387 babhruṁ jhilliṁ gadaṁ bhānuṁ cārudeṣṇaṁ ca vr̥trahā 02_021_1388 satkr̥tya sāraṇākrūrau punar ābhāṣya sātyakim 02_021_1389 sasvaje vr̥ṣṇirājānam āhukaṁ kukurādhipam 02_021_1390 bhojaṁ ca kr̥tavarmāṇam anyāṁś cāndhakavr̥ṣṇiṣu 02_021_1391 āmantrya devapravaro vāsavo vāsavānujam 02_021_1392 tataḥ śvetācalaprakhyaṁ gajam airāvataṁ prabhuḥ 02_021_1393 paśyatāṁ sarvabhūtānām āruroha śacīpatiḥ 02_021_1394 pr̥thivīṁ cāntarikṣaṁ ca divaṁ ca varavāraṇam 02_021_1395 mukhāḍambaranirghoṣaiḥ pūrayantam ivāsakr̥t 02_021_1396 haimayantramahākakṣyaṁ hiraṇmayaviṣāṇinam 02_021_1397 manoharakuthāstīrṇaṁ sarvaratnavibhūṣitam 02_021_1398 anekaśataratnābhiḥ patākābhir alaṁkr̥tam 02_021_1399 nityasrutamadāsrāvaṁ kṣarantam iva toyadam 02_021_1400 diśāgajaṁ mahāmātraṁ kāñcanasrajam āsthitaḥ 02_021_1401 prababhau mandarāgrasthaḥ pratapan bhānumān iva 02_021_1402 tato vajramayaṁ bhīmaṁ pragr̥hya paramāṅkuśam 02_021_1403 yayau balavatā sārdhaṁ pāvakena śacīpatiḥ 02_021_1404 taṁ kareṇugajavrātair vimānaiś ca marudgaṇāḥ 02_021_1405 pr̥ṣṭhato ’nuyayuḥ prītāḥ kuberavaruṇagrahāḥ 02_021_1406 sa vāyupatham āsthāya vaiśvānarapathaṁ gataḥ 02_021_1407 prāpya sūryapathaṁ devas tatraivāntaradhīyata 02_021=1407 Colophon. 02_021=1407 bhīṣmaḥ 02_021_1408 tataḥ sarvadaśārhāṇām āhukasya ca yāḥ striyaḥ 02_021_1409 nandagopasya mahiṣī yaśodā lokaviśrutā 02_021_1410 revatī ca mahābhāgā rukmiṇī ca pativratā 02_021_1411 satyā jāmbavatī cobhe gāndhārī śiṁśumāpi ca 02_021_1412 viśokā lakṣmaṇā sādhvī sumitrā ketumā tathā 02_021_1413 vāsudevamahiṣyo ’nyāḥ śriyā sārdhaṁ yayus tadā 02_021_1414 vibhūtiṁ draṣṭumanasaḥ keśavasya varāṅganāḥ 02_021_1415 prīyamāṇāḥ sabhāṁ jagmur ālokayitum acyutam 02_021_1416 devakī sarvadevīnāṁ rohiṇī ca puraskr̥tā 02_021_1417 dadr̥śur devam āsīnaṁ kr̥ṣṇaṁ halabhr̥tā saha 02_021_1418 tau tu pūrvam upakramya rohiṇīm abhivādya ca 02_021_1419 abhyavādayatāṁ devau devakīṁ rāmakeśavau 02_021_1420 devakīṁ saptadevīnāṁ yathāśreṣṭhaṁ ca mātaraḥ 02_021_1421 vavande saha rāmeṇa bhagavān vāsavānujaḥ 02_021_1422 athāsanavaraṁ prāpya vr̥ṣṇidārapuraskr̥tā 02_021_1423 ubhāv aṅkagatau cakre devakī rāmakeśavau 02_021_1424 sā tābhyām r̥ṣabhākṣābhyāṁ putrābhyāṁ śuśubhe tadā 02_021_1425 devakī devamāteva mitreṇa varuṇena ca 02_021_1426 tataḥ prāptā yaśodāyā duhitā vai kṣaṇena hi 02_021_1427 jājvalyamānā vapuṣā prabhayātīva bhārata 02_021_1428 ekānaṅgeti yām āhuḥ kanyāṁ tāṁ kāmarūpiṇīm 02_021_1429 yatkr̥te sagaṇaṁ kaṁsaṁ jaghāna puruṣottamaḥ 02_021_1430 tataḥ sa bhagavān rāmas tām upākramya bhāminīm 02_021_1431 mūrdhny upāghrāya savyena parijagrāha pāṇinā 02_021_1432 tāṁ ca tatropasaṁgr̥hya priyām iva sakhīṁ samām 02_021_1433 dakṣiṇena karāgreṇa parijagrāha mādhavaḥ 02_021_1434 dadr̥śus tāṁ sabhāmadhye bhaginīṁ rāmakr̥ṣṇayoḥ 02_021_1435 rukmapadmaśayāṁ padmāṁ śrīm ivottamanāgayoḥ 02_021_1436 athākṣatamahāvr̥ṣṭyā lājapuṣpaghr̥tair api 02_021_1437 vr̥ṣṇayo ’vākiran prītāḥ saṁkarṣaṇajanārdanau 02_021_1438 sabālāḥ sahavr̥ddhāś ca sajñātikulabāndhavāḥ 02_021_1439 upopaviviśuḥ prītā vr̥ṣṇayo madhusūdanam 02_021_1440 pūjyamāno mahābāhuḥ paurāṇāṁ rativardhanaḥ 02_021_1441 viveśa puruṣavyāghraḥ svaveśma madhusūdanaḥ 02_021_1442 rukmiṇyā sahito devyā pramumoda sukhī sukham 02_021_1443 tadanantaraṁ ca satyāyā jāmbavatyāś ca bhārata 02_021_1444 sarvāsāṁ ca yaduśreṣṭhaḥ sarvakālavihāravān 02_021_1445 jagāma ca hr̥ṣīkeśo rukmiṇyāḥ sa niveśanam 02_021_1446 eṣa tāta mahābāho vijayaḥ śārṅgadhanvanaḥ 02_021_1447 etadarthaṁ ca janmāhur mānuṣeṣu mahātmanaḥ 02_021=1447 Colophon. 02_021=1447 bhīṣmaḥ 02_021_1448 dvārakāyāṁ tataḥ kr̥ṣṇaḥ svadāreṣu divāniśam 02_021_1449 sukhaṁ labdhvā mahārāja pramumoda mahāyaśāḥ 02_021_1450 pautrasya kāraṇāc cakre vibudhānāṁ hitaṁ tadā 02_021_1451 savāsavaiḥ suraiḥ sarvair dustaraṁ bharatarṣabha 02_021_1452 bāṇo nāmābhavad rājā baler jyeṣṭhasuto balī 02_021_1453 vīryavān bharataśreṣṭha sa ca bāhusahasravān 02_021_1454 tataś cakre tapas tīvraṁ satyena manasā nr̥pa 02_021_1455 rudram ārādhayām āsa sa ca bāṇaḥ samā bahu 02_021_1456 tasmai bahuvarā dattāḥ śaṁkareṇa mahātmanā 02_021_1457 tasmāl labdhvā varān bāṇo durlabhān asurair bhuvi 02_021_1458 sa śoṇitapure rājyaṁ cakārāpratimo bale 02_021_1459 trāsitāś ca surāḥ sarve tena bāṇena pāṇḍava 02_021_1460 vijitya vibudhān sarvān sendrān bāṇaḥ samā bahu 02_021_1461 aśāsata mahad rājyaṁ kubera iva bhārata 02_021_1462 r̥ddhyarthaṁ kurute yatnaṁ tasya caivośanā kaviḥ 02_021_1463 tato rājann uṣā nāma bāṇasya duhitā tathā 02_021_1464 rūpeṇāpratimā loke menakāyāḥ sutā yathā 02_021_1465 athopāyena kaunteya aniruddho mahādyutiḥ 02_021_1466 prādyumnis tām uṣāṁ prāpya pracchannaḥ pramumoda ha 02_021_1467 atha bāṇo mahātejās tadā tatra yudhiṣṭhira 02_021_1468 taṁ guhyanilayaṁ jñātvā prādyumniṁ sutayā saha 02_021_1469 gr̥hītvā kārayām āsa vastuṁ kārāgr̥he balāt 02_021_1470 sukumāraḥ sukhārho ’tha tadā duḥkham avāpa saḥ 02_021_1471 bāṇena khedito rājann aniruddho mumoha ca 02_021_1472 etasminn eva kāle tu nārado munipuṅgavaḥ 02_021_1473 dvārakāṁ prāpya kaunteya kr̥ṣṇaṁ dr̥ṣṭvā vaco ’bravīt 02_021_1474 kr̥ṣṇa kr̥ṣṇa mahābāho yadūnāṁ kīrtivardhana 02_021_1475 tvatpautro bādhyamāno ’tha bāṇenāmitatejasā 02_021_1476 kr̥cchraṁ prāpto ’niruddho vai śete kanyāgr̥he sadā 02_021_1477 evam uktvā surarṣir vai bāṇasyātha puraṁ yayau 02_021_1478 nāradasya vacaḥ śrutvā tato rājañ janārdanaḥ 02_021_1479 āhūya baladevaṁ vai pradyumnaṁ ca mahādyutim 02_021_1480 āruroha garutmantaṁ tābhyāṁ saha janārdanaḥ 02_021_1481 tataḥ suparṇam āruhya trayas te puruṣarṣabhāḥ 02_021_1482 jagmuḥ kruddhā mahāvīryā bāṇasya nagaraṁ prati 02_021_1483 athāsādya mahārāja tat puraṁ dadr̥śuś ca te 02_021_1484 tāmraprākārasaṁvītāṁ rūpyadvāraiś ca śobhitām 02_021_1485 hemaprāsādasaṁbādhāṁ muktāmaṇivicitritām 02_021_1486 udyānavanasaṁpannāṁ nr̥ttagītaiś ca śobhitām 02_021_1487 toraṇaiḥ pakṣibhiḥ kīrṇāṁ puṣkariṇyaiś ca śobhitām 02_021_1488 tāṁ purīṁ svargasaṁkāśāṁ hr̥ṣṭapuṣṭajanākulām 02_021_1489 dr̥ṣṭvā mudā yutāṁ haimāṁ vismayaṁ paramaṁ yayuḥ 02_021_1490 tasya bāṇapurasyāsan dvārasthā devatāḥ sadā 02_021_1491 maheśvaro guhaś caiva bhadrakālī ca pāvakaḥ 02_021_1492 etā vai devatā rājan rarakṣus tāṁ purīṁ sadā 02_021_1493 atha kr̥ṣṇo balāj jitvā dvārapālān yudhiṣṭhira 02_021_1494 susaṁkruddho mahātejāḥ śaṅkhacakragadādharaḥ 02_021_1495 āsasādottaradvāraṁ śaṁkareṇābhipālitam 02_021_1496 tatra tasthau mahātejāḥ śūlapāṇir maheśvaraḥ 02_021_1497 pinākaṁ saśaraṁ gr̥hya bāṇasya hitakāmyayā 02_021_1498 jñātvā tam āgataṁ kr̥ṣṇaṁ vyāditāsyam ivāntakam 02_021_1499 tatas tau cakratur yuddhaṁ vāsudevamaheśvarau 02_021_1500 tad yuddham abhavad ghoram acintyaṁ romaharṣaṇam 02_021_1501 anyonyaṁ tau tatakṣetām anyonyajayakāṅkṣiṇau 02_021_1502 divyāstrāṇi ca tau devau kruddhau mumucatuś ca tau 02_021_1503 tataḥ kr̥ṣṇo raṇaṁ kr̥tvā muhūrtaṁ śūlapāṇinā 02_021_1504 vijitya taṁ mahādevaṁ tato yuddhe janārdanaḥ 02_021_1505 anyāṁś ca jitvā dvārasthān praviveśa purottamam 02_021_1506 praviśya bāṇam āsādya sa tatrātha janārdanaḥ 02_021_1507 cakre yuddhaṁ mahat kruddhas tena bāṇena pāṇḍava 02_021_1508 bāṇo ’pi sarvaśastrāṇi śitāni bharatarṣabha 02_021_1509 susaṁkruddhas tadā yuddhe pātayām āsa keśave 02_021_1510 punar udyamya śastrāṇāṁ sahasraṁ sarvabāhubhiḥ 02_021_1511 mumoca bāṇaḥ saṁkruddhaḥ kr̥ṣṇaṁ prati raṇājire 02_021_1512 tataḥ kr̥ṣṇas tadā chitvā sarvaśastrāṇi bhārata 02_021_1513 kr̥tvā muhūrtaṁ bāṇena yuddhaṁ rājann adhokṣajaḥ 02_021_1514 cakram udyamya rājan vai divyaṁ śastrottamaṁ tataḥ 02_021_1515 sahasrabāhūṁś ciccheda bāṇasyāmitatejasaḥ 02_021_1516 tato bāṇo mahārāja kr̥ṣṇena bhr̥śapīḍitaḥ 02_021_1517 chinnabāhuḥ papātāśu viśākha iva pādapaḥ 02_021_1518 sa pātayitvā bāleyaṁ bāṇaṁ kr̥ṣṇas tvarānvitaḥ 02_021_1519 prādyumniṁ mokṣayām āsa kṣiptaṁ rājagr̥he tadā 02_021_1520 mokṣayitvātha govindaḥ prādyumniṁ saha bhāryayā 02_021_1521 bāṇasya sarvaratnāni asaṁkhyāni jahāra saḥ 02_021_1522 godhanāny atha sarvasvaṁ sa bāṇasyālaye balāt 02_021_1523 jahāra ca hr̥ṣīkeśo yadūnāṁ kīrtivardhanaḥ 02_021_1524 tataḥ sa sarvaratnāni cāhr̥tya madhusūdanaḥ 02_021_1525 kṣipram āropayāṁ cakre sarvasvaṁ garuḍopari 02_021_1526 tvarayātha sa kaunteya baladevaṁ mahābalam 02_021_1527 pradyumnaṁ ca mahāvīryam aniruddhaṁ mahādyutim 02_021_1528 uṣāṁ ca sundarīṁ rājan bhr̥tyadāsīgaṇaiḥ saha 02_021_1529 sarvān etān samāropya ratnāni vividhāni ca 02_021_1530 mudā yukto mahātejāḥ pītāmbaradharo balī 02_021_1531 divyābharaṇacitrāṅgaḥ śaṅkhacakragadāsidhr̥k 02_021_1532 āruroha garutmantam udayaṁ bhāskaro yathā 02_021_1533 athāruhya suparṇaṁ sa prayayau dvārakāṁ prati 02_021_1534 praviśya svapuraṁ kr̥ṣṇo yādavaiḥ sahitas tadā 02_021_1535 pramumoda tadā rājan svargastho vāsavo yathā 02_021=1535 Colophon. 02_021=1535 bhīṣmaḥ 02_021_1536 sūditā mauravāḥ pāśā niśumbhanarakau hatau 02_021_1537 kr̥takṣemaḥ punaḥ panthāḥ puraṁ prāgjyotiṣaṁ prati 02_021_1538 śauriṇā pr̥thivīpālās trāsitā bharatarṣabha 02_021_1539 dhanuṣaś ca praṇādena pāñcajanyasvanena ca 02_021_1540 meghaprakhyair anīkaiś ca dākṣiṇātyābhisaṁvr̥tam 02_021_1541 rukmiṇaṁ trāsayām āsa keśavo bharatarṣabha 02_021_1542 tataḥ parjanyaghoṣeṇa rathenādityavarcasā 02_021_1543 uvāha mahiṣīṁ bhojyām eṣa cakragadādharaḥ 02_021_1544 jārūthyām āhr̥tiḥ krāthaḥ śiśupālaś ca nirjitaḥ 02_021_1545 vakraś ca saha śaibyena śatadhanvā ca kṣatriyaḥ 02_021_1546 indradyumno hataḥ kopād yavanaś ca kaśerumān 02_021_1547 hataḥ saubhapatiḥ sālvaḥ sahaiva krathadhanvanā 02_021_1548 parvatānāṁ sahasraṁ ca cakreṇa puruṣottamaḥ 02_021_1549 vibhidya puṇḍarīkākṣo dyumatsenam ayodhayat 02_021_1550 mahendraśikhare caiva nimeṣāntaracāriṇau 02_021_1551 jagrāha bharataśreṣṭha varuṇasyābhitaś carau 02_021_1552 irāvatyām ubhau caitāv agnisūryasamau bale 02_021_1553 gopatis tālaketuś ca nihatau śārṅgadhanvanā 02_021_1554 akṣaprapatane caiva nemihaṁsapatheṣu ca 02_021_1555 ubhau tāv api kr̥ṣṇena surāṣṭrau vinipātitau 02_021_1556 dagdhā vārāṇasī tāta keśavena mahātmanā 02_021_1557 sānubandhaḥ sarāṣṭraś ca kāśīnām r̥ṣabho hataḥ 02_021_1558 prāgjyotiṣaṁ puraśreṣṭham asurair bahubhir vr̥tam 02_021_1559 prāpya lohitakūṭāni kr̥ṣṇena varuṇo jitaḥ 02_021_1560 ajeyo duṣpradharṣaś ca lokapālo mahādyutiḥ 02_021_1561 indradvīpo mahendreṇa gupto maghavatā svayam 02_021_1562 pārijāto hr̥taḥ pārtha keśavena balīyasā 02_021_1563 pāṇḍyaṁ pauṇḍraṁ ca mātsyaṁ ca kaliṅgaṁ ca janārdanaḥ 02_021_1564 jaghāna sahitān sarvān aṅgarājaṁ ca mādhavaḥ 02_021_1565 eṣa caikaśataṁ hatvā rathena kṣatrapuṁgavān 02_021_1566 gāndhārīm avahat kr̥ṣṇo mahiṣīṁ yādavarṣabhaḥ 02_021_1567 atha gāṇḍīvadhanvānaṁ krīḍārthaṁ madhusūdanaḥ 02_021_1568 jigāya bharataśreṣṭha kuntyāś ca pramukhe vibhuḥ 02_021_1569 droṇaṁ drauṇiṁ kr̥paṁ karṇaṁ bhīmasenaṁ suyodhanam 02_021_1570 vakrānuyāne sahitāñ jigāya bharatarṣabha 02_021_1571 babhroś ca priyam anvicchann eṣa cakragadādharaḥ 02_021_1572 veṇudārivr̥tāṁ bhāryām unmamātha yudhiṣṭhira 02_021_1573 paryāptāṁ pr̥thivīṁ sarvāṁ sāśvāṁ sarathakuñjarām 02_021_1574 veṇudārivaśe yuktāṁ jigāya madhusūdanaḥ 02_021_1575 avāpya tapasā vīryaṁ balam ojaś ca bhārata 02_021_1576 trāsitāḥ sagaṇāḥ sarve bāṇena vibudhādhipāḥ 02_021_1577 vajrāśanigadāpāśais trāsayadbhir anekaśaḥ 02_021_1578 tasya nāsīd raṇe mr̥tyur devair api savāsavaiḥ 02_021_1579 so ’bhibhūtaś ca kr̥ṣṇena nihataś ca mahātmanā 02_021_1580 chittvā bāhusahasraṁ tad govindena mahātmanā 02_021_1581 eṣa pīṭhaṁ mahābāhuḥ kaṁsaṁ ca madhusūdanaḥ 02_021_1582 paiṭhakaṁ cātilomānaṁ nijaghāna janārdanaḥ 02_021_1583 jambham airāvataṁ caiva virūpaṁ ca mahāyaśāḥ 02_021_1584 jaghāna bharataśreṣṭha śambaraṁ cārimardanam 02_021_1585 eṣa bhogavatīṁ gatvā vāsukiṁ bharatarṣabha 02_021_1586 nirjitya puṇḍarīkākṣo rauhiṇeyam amocayat 02_021_1587 evaṁ bahūni karmāṇi śiśur eva janārdanaḥ 02_021_1588 kr̥tavān puṇḍarīkākṣaḥ saṁkarṣaṇasahāyavān 02_021_1589 evam eṣo ’surāṇāṁ ca surāṇāṁ cāpi sarvaśaḥ 02_021_1590 bhayābhayakaraḥ kr̥ṣṇaḥ sarvalokeśvaraḥ prabhuḥ 02_021_1591 evam eṣa mahābāhuḥ śāstā sarvadurātmanām 02_021_1592 kr̥tvā devārtham amitaṁ svasthānaṁ pratipatsyate 02_021_1593 eṣa bhogavatīṁ ramyām r̥ṣīkāntāṁ mahāyaśāḥ 02_021_1594 dvārakām ātmasāt kr̥tvā sāgaraṁ gamayiṣyati 02_021_1595 bahupuṇyavatīṁ ramyāṁ caityayūpavatīṁ śubhām 02_021_1596 dvārakāṁ varuṇāvāsaṁ pravekṣyati sakānanām 02_021_1597 tāṁ sūryasadanaprakhyāṁ manojñāṁ śārṅgadhanvanaḥ 02_021_1598 visr̥ṣṭāṁ vāsudevena sāgaraḥ plāvayiṣyati 02_021_1599 surāsuramanuṣyeṣu nāsīn na bhavitā kva cit 02_021_1600 yas tām adhyavasad rājā anyatra madhusūdanāt 02_021_1601 bhrājamānās tu śiśavo vr̥ṣṇyandhakamahārathāḥ 02_021_1602 taj juṣṭaṁ pratipatsyante nākapr̥ṣṭhaṁ gatāsavaḥ 02_021_1603 evam eṣa daśārhāṇāṁ vidhāya vidhinā vidhim 02_021_1604 viṣṇur nārāyaṇaḥ somaḥ sūryaś ca bhavitā svayam 02_021_1605 aprameyo ’niyojyaś ca yatrakāmagamo vaśī 02_021_1606 modate bhagavān bhūtair bālaḥ krīḍanakair iva 02_021_1607 naiṣa garbhatvam āpede na yonyām āvasat prabhuḥ 02_021_1608 ātmanas tejasā kr̥ṣṇaḥ sarveṣāṁ kurute gatim 02_021_1609 yathā budbuda utthāya tatraiva tu nilīyate 02_021_1610 carācarāṇi bhūtāni tathā nārāyaṇe sadā 02_021_1611 na pramātuṁ mahābāhuḥ śakyo bhārata keśavaḥ 02_021_1612 paraṁ hy aparam etad viśvarūpān na vidyate 02_021=1612 Colophon. % After 2.38.31, S (G4 om.) ins.: 02_022_0001 haṁsasya tad vacaḥ śrutvā muditāḥ sarvapakṣiṇaḥ 02_022_0002 ūcuś cainaṁ khagā haṁsaṁ parivārya ca sarvaśaḥ 02_022=0002 pakṣiṇaḥ 02_022_0003 kathayasva bhavān dharmaṁ pakṣiṇāṁ tat samāsataḥ 02_022_0004 ko hi nāma dvijaśreṣṭha brūhi no dharmam uttamam 02_022=0004 haṁsaḥ 02_022_0005 prajāsv ahiṁsā dharmo vai hiṁsādharmaḥ khagavrajāḥ 02_022_0006 etad evānuboddhavyaṁ dharmādharmaḥ samāsataḥ 02_022_0007 vr̥ddhahaṁsavacaḥ śrutvā pakṣiṇas te susaṁhitāḥ 02_022_0008 ūcuś ca dharmalubdhās te smayamānā ivāṇḍajāḥ 02_022=0008 pakṣiṇaḥ 02_022_0009 dharmaṁ yaḥ kurute nityaṁ loke dhīrataro ’ṇḍajaḥ 02_022_0010 sa yatra gacched dharmātmā tan no brūhīha tattvataḥ 02_022=0010 haṁsaḥ 02_022_0011 dharmaṁ yaḥ kurute nityaṁ loke sadvr̥ttim āsthitaḥ 02_022_0012 sa gacchet sarvalokān vai tathā vai niyataṁ khagāḥ 02_022=0012 pakṣiṇaḥ 02_022_0013 jñātvā hi dharmādharmaṁ ca nityaṁ loke dvijottama 02_022_0014 durlabhaṁ svargalokaṁ tu taṁ kasmāt tvaṁ na gacchasi 02_022=0014 haṁsaḥ 02_022_0015 bālā yūyaṁ na jānīdhvaṁ dharmasūkṣmaṁ vihaṁgamāḥ 02_022_0016 dharmaṁ yaḥ kurute loke satataṁ śubhabuddhinā 02_022_0017 sa cāyuṣo ’nte svaṁ dehaṁ tyaktvā svargaṁ tu gacchati 02_022_0018 sa cāham api ca tyaktvā kāle deham imaṁ dvijāḥ 02_022_0019 svargalokaṁ gamiṣyāmi iyaṁ dharmasya vai gatiḥ 02_022=0019 śiśupālaḥ 02_022_0020 evaṁ dharmakathāṁ cakre sa haṁsaḥ pakṣiṇāṁ bhr̥śam 02_022_0021 pakṣiṇaḥ śuśruvur bhīṣma satataṁ dharmam eva te % After 2.41.12, K4 V1 B (B1 marg.) D (except % D4.6) S (G1.2 after 11) ins.: 02_023_0001 pr̥thivyāṁ sāgarāntāyāṁ yo vai pratisamo bhavet 02_023_0002 duryodhanaṁ ca rājendram atikramya mahābhujam 02_023_0003 jayadrathaṁ ca rājānaṁ kr̥tāsraṁ dr̥ḍhavikramam 02_023_0004 drumaṁ kiṁpuruṣācāryaṁ loke prathitavikramam 02_023_0005 atikramya mahāvīryaṁ kiṁ praśaṁsasi keśavam 02_023_0006 vr̥ddhaṁ ca bhāratācāryaṁ tathā śāradvataṁ kr̥pam 02_023_0007 atikramya mahāvīryaṁ kiṁ praśaṁsasi keśavam 02_023_0008 dhanurdharāṇāṁ pravaraṁ rukmiṇaṁ puruṣottamam 02_023_0009 atikramya mahāvīryaṁ kiṁ praśaṁsasi keśavam 02_023_0010 bhīṣmakaṁ ca mahāvīryaṁ dantavakraṁ ca bhūmipam 02_023_0011 bhagadattaṁ yūpaketuṁ jayatsenaṁ ca māgadham 02_023_0012 virāṭadrupadau cobhau śakuniṁ ca br̥hadbalam 02_023_0013 vindānuvindāv āvantyau pāṇḍyaṁ śvetam athottamam 02_023_0014 śaṅkhaṁ ca sumahābhāgaṁ vr̥ṣasenaṁ ca māninam 02_023_0015 ekalavyaṁ ca vikrāntaṁ kāliṅgaṁ ca mahāratham 02_023_0016 atikramya mahāvīryaṁ kiṁ praśaṁsasi keśavam % After 2.42.4, S ins.: 02_024_0001 paśyatāṁ bhūmipālānāṁ śiśupālaḥ pratāpavān 02_024_0002 sa raṇāyaiva saṁkruddhaḥ saṁnaddhaḥ sarvarājabhiḥ 02_024_0003 sunīthaḥ prayayau kṣipraṁ pārthayajñajighāṁsayā 02_024_0004 tataś cakragadāpāṇiḥ keśavaḥ keśihā hariḥ 02_024_0005 sadhvajaṁ ratham āsthāya dārukeṇa susatkr̥tam 02_024_0006 bhīṣmeṇa dattahasto ’sau yuddhāya samupasthitaḥ 02_024_0007 tena pāpasvabhāvena kopitān sarvapārthivān 02_024_0008 āsasāda tadā kr̥ṣṇaḥ sajjitaikarathe sthitaḥ 02_024_0009 tataḥ puṣkarapatrākṣaṁ garuḍadhvajam acyutam 02_024_0010 divākaram ivodyantaṁ dadr̥śuḥ sarvapārthivāḥ 02_024_0011 dr̥ṣṭvā kr̥ṣṇam athāyāntaṁ pratapantam ivaujasā 02_024_0012 sthitaṁ puṣparathe divye puṣpaketum ivāparam 02_024_0013 yathārhaṁ keśave vr̥ttim avaśāḥ pratipedire 02_024_0014 tān uvāca mahābāhur mahāsuranibarhaṇaḥ 02_024_0015 vr̥ṣṇivīras tadā rājan sāntvayan paravīrahā 02_024_0016 apeta sabalāḥ sarva āśvastā mama śāsanāt 02_024_0017 mā duṣṭān dūṣayet pāpa eṣa vai sarvapārthivān % After 2.42.7ab, G6 ins.: 02_025_0001 babhror bhāryām athādatte mamāpaśyanta yādavāḥ 02_025_0002 tadānīṁ hantum ārabdho na bhajyenam athānyatā 02_025_0003 tasyarthe va bhavo vadhdmā (sic) tadāsan saṁvr̥taṁ nr̥pān 02_025_0004 atiprasaṁgadoṣeṇa tām ādāya ca kevalam 02_025_0005 babhrave dattavān pūrvaṁ yuṣmākaṁ paśyatāṁ mithaḥ 02_025_0006 gomante parvate pūrvaṁ nihate māgadhe ’pi ca 02_025_0007 anena ca sr̥gālena na vai pādidaṁ (sic) kila 02_025_0008 tataḥ kuṇḍinayātrāyāṁ kr̥tavān vipriyāṇi me 02_025_0009 tāni sarvāṇi saṁkhyātuṁ na śakṣyāmi narādhipāḥ 02_025_0010 kākatālīyanyāyena sarvaṁ me ripunāśanam 02_025_0011 etasmin kalahe bhūpāḥ koṭiśas tu mayā hatāḥ 02_025_0012 kṣamā lālajjayāmy adya (sic) duṣṭastrīharaṇaṁ yathā 02_025_0013 pitr̥ṣvasre priyaṁ bhūpāḥ kariṣye ’nyaṁ mahattaram % S ins. after 2.42.11 (G6, which om. 7c-11d, % ins. after App. I No. 25): 02_026_0001 viśālarājño duhitāṁ mama pitrā vr̥tāṁ satīm 02_026_0002 anena kr̥tvā saṁdhānaṁ karūśena jihīrṣayā 02_026_0003 vr̥ṣṇidārān vilupyaiṣa hatvā ca kukurāndhakān 02_026_0004 pāpabuddhir upātiṣṭhat saṁpraviśya sasaṁbhramam 02_026_0005 jarāsaṁdhaṁ samāśritya kr̥tavān vipriyāṇi me 02_026_0006 tāni sarvāṇi saṁkhyātuṁ na śakṣyāmi narādhipāḥ 02_026_0007 evam etad aparyantam eṣa vr̥ṣṇiṣu kilbiṣī 02_026_0008 asmākam ayam ārambhāc cakāra paramānr̥juḥ 02_026_0009 śataṁ kṣantavyam asmābhir vadhārhāṇāṁ kilāgasām 02_026_0010 baddho ’smi samayair ghorair māturasyaiva saṁgare 02_026_0011 tat tathā śatam asmākaṁ kṣāntaṁ kṣayakaraṁ mayā 02_026_0012 dvau tu me vadhakāle ’smin na kṣantavyau kathaṁ cana 02_026_0013 yajñavighnakaraṁ hanyāṁ pāṇḍavānāṁ ca durhr̥dam 02_026_0014 iti me vartate bhāvas tam atīyāṁ kathaṁ nv aham % After 2.42.14ab, G1 ins. (cf. App. I, No. 28, % lines 34-68): 02_027_0001 ākālikaṁ puṣpaphalaṁ rāṣṭrakṣobhaṁ vinirdiśet 02_027_0002 vanaspatiḥ pūjyamānaḥ pūjito ’pūjito ’pi vā 02_027_0003 yadā bhajyeta vātena bhidyate namito ’pi vā 02_027_0004 agnivāyubhayaṁ vidyāc chreṣṭho vāpi vinaśyati 02_027_0005 diśaḥ sarvāś ca dīpyante jāyante rājavibhramāḥ 02_027_0006 bhidyamāno yadā vr̥kṣo ninadec cāpi pātitaḥ 02_027_0007 saha rāṣṭraṁ ca patitaṁ na taṁ vr̥kṣaṁ prapātayet 02_027_0008 athainaṁ chedayet kaś cit pratikruddho vanaspatiḥ 02_027_0009 chettā bhettā patiś caiva kṣipram eva naśiṣyati 02_027_0010 devatānāṁ ca patanaṁ maṇṭapānāṁ ca pātanam 02_027_0011 acalānāṁ prakampaś ca tat parābhavalakṣaṇam 02_027_0012 arcā yatra pranr̥tyanti nadanti ca hasanti ca 02_027_0013 unmīlanti nimīlanti rāṣṭrakṣobhaṁ vinirdiśet 02_027_0014 śilā yadi prasiñcanti snehāṁś codakasaṁbhavān 02_027_0015 anyad vā vikr̥taṁ kiṁ cit tad bhayasya nidarśanam 02_027_0016 mriyante vā mahāmātrā rājā saparivārakaḥ 02_027_0017 purasya vā bhaved vyādhī rāṣṭre deśe ca vibhramāḥ 02_027_0018 devatānāṁ yadāvāse rājñāṁ vā yatra veśmani 02_027_0019 bhāṇḍāgārāyudhāgāre niviśeta yadā madhu 02_027_0020 sarvaṁ tadā bhavet sthānaṁ hanyamānaṁ balīyasā 02_027_0021 āgantukaṁ bhayaṁ tatra bhaved ity eva nirdiśet 02_027_0022 pādapaś caiva yo yatra raktaṁ sravati śoṇitam 02_027_0023 dantāgrāt kuñjaro vāpi śr̥ṅgād vā vr̥ṣabhas tathā 02_027_0024 pādapād rāṣṭravibhraṁśaḥ kuñjarād rājavibhramaḥ 02_027_0025 gobrāhmaṇavināśaḥ syād vr̥ṣabhasyeti nirdiśet 02_027_0026 chatraṁ narapater yatra nipatet pr̥thivītale 02_027_0027 sarāṣṭro nr̥patī rājan kṣipram eva vinaśyati 02_027_0028 devāgāreṣu vā yatra rājño vā yatra veśmani 02_027_0029 vikr̥taṁ yadi dr̥śyeta nāgāvāseṣu vā punaḥ 02_027_0030 tasya deśasya pīḍā syād rājño janapadasya vā 02_027_0031 anāvr̥ṣṭibhayaṁ ghoram atidurbhikṣam ādiśet % After 2.42.16, S (in G3 after 16a) ins.: 02_028_0001 vihāya paramodvignāś cedirājaṁ camūmukhe 02_028_0002 tāṁs tu vipradrutān sarvān sāśvapattirathadvipān 02_028_0003 dāritān vr̥ṣṇivīreṇa trāsitān uruvikramān 02_028_0004 kr̥ṣṇatejohatān sarvān samīkṣya vasudhādhipān 02_028_0005 śiśupālo rathenaikaḥ pratyupāyāt sa keśavam 02_028_0006 ruṣā tāmrekṣaṇo rājañ śalabhaḥ pāvakaṁ yathā 02_028=0006 Colophon. 02_028=0006 vaiśaṁpāyanaḥ 02_028_0007 tato yuddhāya saṁnaddhaṁ cedirājaṁ yudhiṣṭhiraḥ 02_028_0008 dr̥ṣṭvā matimatāṁ śreṣṭho nāradaṁ samuvāca ha 02_028=0008 yudhiṣṭhiraḥ 02_028_0009 antarikṣe ca bhūmau ca na te ’sty aviditaṁ kva cit 02_028_0010 yāni rājavināśāya bhaumāni ca khagāni ca 02_028_0011 nimittānīha jāyante utpātāś ca pr̥thagvidhāḥ 02_028_0012 etad icchāmi kārtsnyena śrotuṁ tvatto mahāmune 02_028=0012 vaiśaṁpāyanaḥ 02_028_0013 ity evaṁ matimān vipraḥ kururājasya dhīmataḥ 02_028_0014 pr̥cchataḥ sarvam avyagram ācacakṣe mahāyaśāḥ 02_028=0014 nāradaḥ 02_028_0015 parākramaṁ ca mārgaṁ ca saṁnipātaṁ samucchrayam 02_028_0016 ārohaṇaṁ kuruśreṣṭha anyonyaṁ prati sarpaṇam 02_028_0017 raśmīnāṁ vyatisaṁsargaṁ vyāyāmaṁ vr̥ttipīḍanam 02_028_0018 darśanādarśanaṁ caiva adr̥śyānāṁ ca darśanam 02_028_0019 hāniṁ vr̥ddhiṁ ca hrāsaṁ ca varṇasthānaṁ balābalam 02_028_0020 sarvam etat parīkṣeta grahāṇāṁ grahakovidaḥ 02_028_0021 bhaumāḥ pūrvaṁ pravartante khecarāś ca tataḥ param 02_028_0022 utpadyante ca loke ’sminn utpātā devanirmitāḥ 02_028_0023 yadā tu sarvabhūtānāṁ chāyā na parivartate 02_028_0024 apareṇa gate sūrye tat parābhavalakṣaṇam 02_028_0025 acchāye vimalacchāyā praticchāyeva lakṣyate 02_028_0026 yatra caityakavr̥kṣāṇāṁ tatra vidyān mahad bhayam 02_028_0027 śīrṇaparṇapravālāś ca śuṣkaparṇāś ca caityakāḥ 02_028_0028 apabhraṣṭapravālāś ca tatrābhāvaṁ vinirdiśet 02_028_0029 snigdhapatrapravālāś ca dr̥śyante yatra caityakāḥ 02_028_0030 īhamānāś ca dr̥ṣṭāś ca bhāvas tatra na saṁśayaḥ 02_028_0031 puṣpe puṣpaṁ prajāyeta phale vā phalam āśritam 02_028_0032 rājā vā rājamātro vā maraṇāyopapadyate 02_028_0033 prāvr̥ṭ charadi hemante vasante vāpi sarvaśaḥ 02_028_0034 akālajaṁ puṣpaphalaṁ rāṣṭrakṣobhaṁ vinirdiśet 02_028_0035 nadīnāṁ srotaso ’kāle dyotayanti mahābhayam 02_028_0036 vanaspatiḥ pūjyamānaḥ pūjito ’pūjito ’pi vā 02_028_0037 yadā bhajyeta vātena bhidyate namate ’pi vā 02_028_0038 agnivāyubhayaṁ vidyāc chreṣṭho vātra vinaśyati 02_028_0039 diśaḥ sarvāś ca dīpyante jāyante rājavibhramāḥ 02_028_0040 chidyamāno yadā vr̥kṣo vinadec cāpi pātitaḥ 02_028_0041 saha rāṣṭraṁ ca nadati na taṁ vr̥kṣaṁ prapātayet 02_028_0042 athainaṁ chedayet kaś cit pratikruddho vanaspatim 02_028_0043 chettā bhettā patiś caiva kṣipram eva vinaśyati 02_028_0044 devatānāṁ ca patanaṁ maṇḍapānāṁ ca ghuṣṭanam 02_028_0045 acalānāṁ prakampaś ca tat parābhavalakṣaṇam 02_028_0046 niśi cendradhanur dr̥ṣṭaṁ tato ’pi ca mahad bhayam 02_028_0047 tad draṣṭur eva bhītiḥ syān nānyeṣāṁ bharatarṣabha 02_028_0048 rātrāv indradhanur dr̥ṣṭvā tad rāṣṭraṁ parivarjayet 02_028_0049 devatā yatra nr̥tyanti nadanti ca hasanti ca 02_028_0050 unmīlanti nimīlanti rāṣṭrakṣobhaṁ vinirdiśet 02_028_0051 śilā yatra prasiñcanti snehāṁś codakasaṁbhavān 02_028_0052 anyad vā vikr̥taṁ kiṁ cit tad bhayasya nidarśanam 02_028_0053 mriyate vā mahāmātro rājā saparivārakaḥ 02_028_0054 purasya vā bhaved vyādhī rāṣṭre deśe ca vibhramaḥ 02_028_0055 devatānāṁ yadāvāse rājñāṁ vā yatra veśmani 02_028_0056 bhāṇḍāgārāyudhāgāre niviśeta yadā madhu 02_028_0057 sarvaṁ tad dāhayet sthānaṁ hanyamānaṁ balīyasā 02_028_0058 āgantukaṁ bhayaṁ tatra bhaved ity eva nirdiśet 02_028_0059 pādapaś caiva yo yatra raktaṁ sravati śoṇitam 02_028_0060 dantāgrāt kuñjaro vāpi śr̥ṅgāgrād vr̥ṣabhas tathā 02_028_0061 pādapād rāṣṭravibhraṁśaḥ kuñjarād rājavibhramaḥ 02_028_0062 gobrāhmaṇavināśaḥ syād vr̥ṣabhasyeti nirdiśet 02_028_0063 chatraṁ narapater yasya nipatet pr̥thivītale 02_028_0064 sa sarāṣṭro narapatiḥ kṣipram eva vinaśyati 02_028_0065 devāgāreṣu vā yatra rājño vā yatra veśmani 02_028_0066 vikr̥taṁ yadi dr̥śyeta nāgāvāseṣu vā punaḥ 02_028_0067 tasya deśasya pīḍā syād rājño janapadasya vā 02_028_0068 anāvr̥ṣṭibhayaṁ ghoraṁ durbhikṣam iti nirdiśet 02_028_0069 bāhubhaṅge tu devānāṁ grahasthānāṁ bhayaṁ bhavet 02_028_0070 bhagne praharaṇe vidyāt senāpativināśanam 02_028_0071 āgantukā ca pratimā sthānaṁ yatra na vindati 02_028_0072 abhyantareṇa ṣaṇmāsād rājā tyajati tat puram 02_028_0073 pradīryate mahī yatra vinadaty api pātyate 02_028_0074 mriyate tatra rājā ca tac ca rāṣṭraṁ vinaśyati 02_028_0075 eṇīpadān vā sarpān vā ḍuṇḍubhān atha dīpyakān 02_028_0076 maṇḍūko grasate yatra tatra rājā vinaśyati 02_028_0077 abhinnaṁ vāpy apakvaṁ vā yatrānnam upacīyate 02_028_0078 jīryante vā mriyante vā tad annaṁ nopabhujyate 02_028_0079 udapāne ca yatrāpo vivardhante yudhiṣṭhira 02_028_0080 sthāvareṣu pravartante nirgacchec ca punas tataḥ 02_028_0081 apādaṁ vā tripādaṁ vā dviśīrṣaṁ vā caturbhujam 02_028_0082 striyo yatra prasūyante brūyāt tatra parābhavam 02_028_0083 hastinī mahiṣī gaur vā kharoṣṭram atha sūkaram 02_028_0084 īdr̥śāni prajāyante vidyāt tatra parābhavam 02_028_0085 ajaiḍakāḥ striyo gāvo ’vayaś cānye ’pi yonayaḥ 02_028_0086 vikr̥tāni prajāyante tatra tatra parābhavaḥ 02_028_0087 nadī yatra pratisrotam āvahet kaluṣodakam 02_028_0088 diśaś ca na prakāśante tat parābhavalakṣaṇam 02_028=0088 Colophon. 02_028=0088 nāradaḥ 02_028_0089 etāni tu nimittāni yāni cānyāni bhārata 02_028_0090 keśavād eva jāyante bhaumāni ca khagāni ca 02_028_0091 candrādityau grahāś caiva nakṣatrāṇi ca bhārata 02_028_0092 vāyur agnis tathaivāpaḥ pr̥thivī ca janārdanāt 02_028_0093 yasya deśasya hāniṁ vā vr̥ddhiṁ vā kartum icchati 02_028_0094 tasmin deśe nimittāni tāni tāni karoty ayam 02_028_0095 yo ’sau cedipates tāta vināśaḥ samupasthitaḥ 02_028_0096 nivedayati govindaḥ svair upāyair na saṁśayaḥ 02_028_0097 iyaṁ pracalitā bhūmir aśivaṁ vānti mārutāḥ 02_028_0098 rāhuś cāpy apatat somam aparvaṇi viśāṁ pate 02_028_0099 sanirghātāḥ patanty ulkās tamaḥ saṁjāyate bhr̥śam 02_028_0100 cedirājavināśāya harir eṣa vijr̥mbhate 02_028=0100 vaiśaṁpāyanaḥ 02_028_0101 evam uktvā tu bhagavān nārado virarāma ha 02_028_0102 tābhyāṁ puruṣasiṁhābhyāṁ tasmin yuddha upasthite 02_028_0103 dadr̥śur bhūmipālās te ghorān autpātikān bahūn 02_028_0104 tatra tair dr̥śyamānānāṁ dikṣu sarvāsu bhārata 02_028_0105 aśrūyanta tadā rājañ śivānām aśivā giraḥ 02_028_0106 rarāsa ca mahī kr̥tsnā savr̥kṣapuraparvatā 02_028_0107 aparvaṇi ca madhyāhne sūryaṁ svarbhānur agrasat 02_028_0108 dhvajāgre cedirājasya sarvaratnapariṣkr̥te 02_028_0109 apatat khāc cyuto gr̥dhras tīkṣṇatuṇḍaḥ paraṁtapa 02_028_0110 āraṇyaiḥ saha saṁhr̥ṣṭā grāmyāś ca mr̥gapakṣiṇaḥ 02_028_0111 cakruśur bhairavaṁ tatra tasmin yuddha upasthite 02_028_0112 evamādīni ghorāṇi bhaumāni ca khagāni ca 02_028_0113 autpātikāny adr̥śyanta saṁkruddhe śārṅgadhanvini 02_028=0113 Colophon. 02_028=0113 vaiśaṁpāyanaḥ 02_028_0114 mahad viṣphārayan rājā tataś cedipatir dhanuḥ 02_028_0115 abhiyāsyan hr̥ṣīkeśam uvāca madhusūdanam 02_028_0116 ekas tvam asi me śatrus tat tvāṁ hatvādya mādhava 02_028_0117 tataḥ sāgaraparyantāṁ pālayiṣyāmi medinīm 02_028_0118 dvairathaṁ kāṅkṣitaṁ yan me tad idaṁ paryupasthitam 02_028_0119 cirasya bata me diṣṭyā vāsudeva saha tvayā 02_028_0120 adya tvāṁ nihaniṣye ’haṁ bhīṣmaṁ ca saha pāṇḍavaiḥ 02_028_0121 evam uktvā sa taṁ bāṇair niśitair āptatejanaiḥ 02_028_0122 vivyādha yudhi tīkṣṇāgraiś cedirāḍ yadupuṅgavam 02_028_0123 kaṅkapatracchadā bāṇāś cedirājadhanuścyutāḥ 02_028_0124 viviśus te tadā kr̥ṣṇaṁ bhujaṅgā iva parvatam 02_028_0125 nādadānasya caidyasya śarān atyasyato ’pi vā 02_028_0126 dadr̥śus te ’ntaraṁ ke cid gatiṁ vāyor ivāmbare 02_028_0127 cedirājamahāmeghaḥ śarajālāmbumāṁs tadā 02_028_0128 abhyavarṣad dhr̥ṣīkeśaṁ payoda iva parvatam 02_028_0129 tataḥ śārṅgam amitraghnaṁ kr̥tvā saśaram acyutaḥ 02_028_0130 ābabhāṣe mahābāhuḥ sunīthaṁ paravīrahā 02_028_0131 ayaṁ tvāṁ māmakas tīkṣṇaś cedirāja mahāśaraḥ 02_028_0132 bhettum arhati vegena mahāśanir ivācalam 02_028_0133 evaṁ bruvati govinde tataś cedipatiḥ punaḥ 02_028_0134 mumoca niśitān anyān kr̥ṣṇaṁ prati śarān bahūn 02_028_0135 atha bāṇārditaḥ kr̥ṣṇaḥ śārṅgam āyamya dīptimān 02_028_0136 mumoca niśitān bāṇāñ śataśo ’tha sahasraśaḥ 02_028_0137 tāñ śarāṁs tu sa ciccheda śaravarṣaiś ca cedirāṭ 02_028_0138 ṣaḍbhiś cānyair jaghānāśu keśavaṁ cedipuṅgavaḥ 02_028_0139 tato ’straṁ sahasā kr̥ṣṇaḥ pramumoca jagatpatiḥ 02_028_0140 astreṇaiva mahābāhur nāśayām āsa cedirāṭ 02_028_0141 tataḥ śatasahasreṇa śarāṇāṁ nataparvaṇām 02_028_0142 sarvataḥ samavākīrya śauriṁ dāmodaraṁ tadā 02_028_0143 nanāda balavān kruddhaḥ śiśupālaḥ pratāpavān 02_028_0144 idaṁ covāca saṁkruddhaḥ keśavaṁ paravīrahā 02_028_0145 adyāṅgaṁ māmakā bāṇā bhetsyanti tava saṁyuge 02_028_0146 hatvā tvāṁ sasutāmātyān pāṇḍavāṁś ca tarasvinaḥ 02_028_0147 ānr̥ṇyam adya yāsyāmi jarāsaṁdhasya dhīmataḥ 02_028_0148 kaṁsasya keśinaś caiva narakasya tathaiva ca 02_028_0149 ity uktvā krodhatāmrākṣaḥ śiśupālo janārdanam 02_028_0150 adr̥śyaḥ śaravarṣeṇa sarvataḥ samavākirat 02_028_0151 tato ’streṇaiva bhagavān akr̥ntata śarān bahūn 02_028_0152 nikr̥tya ca śarān sarvān antardhātuṁ pracakrame 02_028_0153 antardhānagatau vīrau śuśubhāte mahābalau 02_028_0154 sādhu sādhv iti bhūtāni pūjayām āsur ambare 02_028_0155 na dr̥ṣṭapūrvam asmābhir yuddham īdr̥śakaṁ purā 02_028_0156 tataḥ kr̥ṣṇaṁ jaghānāśu śiśupālas tribhiḥ śaraiḥ 02_028_0157 kr̥ṣṇo ’pi bāṇair vivyādha sunīthaṁ pañcabhir yudhi 02_028_0158 tataḥ sunīthaḥ saptatyā nārācair ardayad balī 02_028_0159 tato ’tividdhaḥ kr̥ṣṇena sunīthaḥ krodhamūrchitaḥ 02_028_0160 vivyādha niśitair bāṇair vāsudevaṁ stanāntare 02_028_0161 punaḥ kr̥ṣṇaṁ tribhir viddhvā nanādāvasare nr̥paḥ 02_028_0162 tato ’tidāruṇaṁ yuddhaṁ sahasā cakratuḥ śaraiḥ 02_028_0163 tau nakhair iva śārdūlau dantair iva gajottamau 02_028_0164 daṁṣṭrābhir iva pañcāsyau tuṇḍakair iva kukkuṭau 02_028_0165 dārayetāṁ śarais tīkṣṇair anyonyaṁ yudhi tāv ubhau 02_028_0166 tato mumucatuḥ kruddhau śaravarṣam anuttamam 02_028_0167 śarair eva śarāñ chittvā tāv ubhau puruṣarṣabhau 02_028_0168 cakrāte ’stramayaṁ yuddhaṁ ghoraṁ tad atimānuṣam 02_028_0169 āgneyam astraṁ mumuce śiśupālaḥ pratāpavān 02_028_0170 vāruṇenāstrayogena nāśayām āsa keśavaḥ 02_028_0171 kauberam astraṁ sahasā cedirāṭ pramumoca ha 02_028_0172 kaubereṇaiva sahasānāśayaj jagataḥ prabhuḥ 02_028_0173 yāmyam astraṁ tataḥ kruddho mumuce kālamohitaḥ 02_028_0174 yāmyenaivāstrayogena yāmyam astraṁ vyanāśayat 02_028_0175 gāndharveṇa ca gāndharvaṁ mānavaṁ mānavena ca 02_028_0176 vāyavyena ca vāyavyaṁ raudraṁ raudreṇa cābhibhūḥ 02_028_0177 aindram aindreṇa bhagavān vaiṣṇavena ca vaiṣṇavam 02_028_0178 evam astrāṇi kurvāṇau yuyudhāte mahābalau 02_028_0179 tato māyāṁ vikurvāṇo damaghoṣasuto balī 02_028_0180 gadāmusalavarṣaṁ tac chaktitomarasāyakān 02_028_0181 paraśvathamusuṇṭhīnāṁ pātayām āsa cedirāṭ 02_028_0182 amoghāstreṇa bhagavān vyanāśayata keśavaḥ 02_028_0183 śilāvarṣaṁ mahāghoraṁ pātayām āsa keśave 02_028_0184 vajrāstreṇābhisaṁkruddhaś cūrṇam evākarot prabhuḥ 02_028_0185 jalavarṣaṁ tato ghoraṁ vyasr̥jac cedipuṁgavaḥ 02_028_0186 vāyavyāstreṇa bhagavān vyākṣipac chataśo hariḥ 02_028_0187 nihatya sarvamāyāṁ vai sunīthasya janārdanaḥ 02_028_0188 sa muhūrtaṁ cakārāśu dvaṁdvayuddhaṁ mahārathaḥ 02_028_0189 sa bāṇayuddhaṁ kurvāṇo bhartsayām āsa cedirāṭ 02_028_0190 damaghoṣasuto dhr̥ṣṭam uvāca yadunandanam 02_028_0191 adya kr̥ṣṇam akr̥ṣṇaṁ tu kurvantu mama sāyakāḥ 02_028_0192 ity evam uktvā duṣṭātmā śaravarṣaṁ janārdane 02_028_0193 mumoca puruṣavyāghro ghoram āsthāya tadvapuḥ 02_028_0194 śarasaṁkr̥ttagātras tu kṣaṇena yadunandanaḥ 02_028_0195 rudhiraṁ parisusrāva so ’tīva puruṣottamaḥ 02_028_0196 na yantā na ratho vāpi na cāśvāḥ parvatopamāḥ 02_028_0197 dr̥śyante śarasaṁchannā āvignam abhavaj jagat 02_028_0198 keśavaṁ tadavasthaṁ tu dr̥ṣṭvā bhūtāni cukruśuḥ 02_028_0199 dārukas tu tadā prāha keśavaṁ paravīrahā 02_028_0200 nedr̥śo dr̥ṣṭapūrvo hi saṁgrāmo yādr̥śo mayā 02_028_0201 sthātavyam iti tiṣṭhāmi tvatprabhāveṇa mādhava 02_028_0202 anyathā na ca me prāṇā dhārayeyur janārdana 02_028_0203 iti saṁcintya govinda kṣipram eva vadhaṁ kuru 02_028=0203 vaiśaṁpāyanaḥ 02_028_0204 evam uktas tu sūtena keśavo vākyam abravīt 02_028_0205 eṣa hy atibalo daityo hiraṇyakaśipuḥ purā 02_028_0206 ripuḥ surāṇāṁ daityendro varadānena garvitaḥ 02_028_0207 athāsīd rāvaṇo nāma rākṣasendro ’tivīryavān 02_028_0208 tenaiva balavīryeṇa balaṁ nāgaṇayan mama 02_028_0209 ahaṁ mr̥tyuś ca bhavitā kāle kāle durātmanaḥ 02_028_0210 na bhetavyaṁ tvayā sūta naiṣa kaś cin mayi sthite 02_028_0211 ity evam uktvā bhagavān nanarda garuḍadhvajaḥ 02_028_0212 pāñcajanyaṁ mahāśaṅkhaṁ pūrayām āsa keśavaḥ 02_028_0213 saṁmohayitvā bhagavāṁś cakraṁ divyaṁ samādade 02_028_0214 ciccheda ca sunīthasya śiraś cakreṇa saṁyuge % After the addl. colophon following 2.42.31, % S ins.: 02_029=0000 vaiśaṁpāyanaḥ 02_029_0001 tataḥ pravavr̥te yajño dharmarājasya dhīmataḥ 02_029_0002 śāntavighnārhaṇakṣobho maharṣigaṇasaṁkulaḥ 02_029_0003 tasmin yajñe pravr̥tte tu vāgvido hetuvādinaḥ 02_029_0004 hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ 02_029_0005 dadr̥śus taṁ nr̥patayo yajñasya vidhim uttamam 02_029_0006 upendrasyeva vihitaṁ sahadevena bhārata 02_029_0007 dadr̥śus toraṇāny atra hematālamayāni ca 02_029_0008 dīptabhāskaratulyāni pradīptānīva tejasā 02_029_0009 sa yajñas toraṇais taiś ca grahair dyaur iva saṁbabhau 02_029_0010 śayyāsanavihārāṁś ca subahūn vittasaṁbhr̥tān 02_029_0011 ghaṭān pātrīḥ kaṭāhāni kalaśāni samantataḥ 02_029_0012 na te kiṁ cid asauvarṇam apaśyaṁs tatra pārthivāḥ 02_029_0013 tadyajñe nyavasan rājan brāhmaṇā bhr̥śasatkr̥tāḥ 02_029_0014 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān 02_029_0015 bhuñjatāṁ caiva viprāṇāṁ svādu bhojyaṁ pr̥thagvidham 02_029_0016 aniśaṁ śrūyate tatra muditānāṁ mahāsvanaḥ 02_029_0017 dīyatāṁ dīyatām eṣāṁ bhujyatāṁ bhujyatām iti 02_029_0018 evaṁprakārāḥ saṁjalpāḥ śrūyante smātra nityaśaḥ 02_029_0019 odanānāṁ vikārāṇi svādūni vividhāni ca 02_029_0020 subahūni ca bhakṣyāṇi peyāni madhurāṇi ca 02_029_0021 dadur dvijānāṁ satataṁ rājapreṣyā mahādhvare 02_029_0022 pūrṇe śatasahasre tu viprāṇāṁ bhuñjatāṁ tadā 02_029_0023 sthāpitā tatra saṁjñābhūc chaṅkho ’dhmāyata nityaśaḥ 02_029_0024 muhur muhuḥ praṇādas tu tasya śaṅkhasya bhārata 02_029_0025 uttamaṁ śaṅkhaśabdaṁ taṁ śrutvā vismayam āgatāḥ 02_029_0026 evaṁ pravr̥tte yajñe tu tuṣṭapuṣṭajanāyute 02_029_0027 annasya bahavo rājann utsedhāḥ parvatopamāḥ 02_029_0028 dadhikulyāś ca dadr̥śuḥ sarpiṣāṁ ca hradāñ janāḥ 02_029_0029 jambūdvīpo hi sakalo nānājanapadāyutaḥ 02_029_0030 rājann adr̥śyataikastho rājñas tasmin mahākratau 02_029_0031 tatra rājasahasrāṇi puruṣāṇāṁ tatas tataḥ 02_029_0032 gr̥hītvā dhanam ājagmus tasya rājño mahākratau 02_029_0033 rājānaḥ sragviṇas tatra sumr̥ṣṭamaṇikuṇḍalāḥ 02_029_0034 tān paryaviviṣur viprāñ śataśo ’tha sahasraśaḥ 02_029_0035 vividhāny annapānāni lehyāni vividhāni ca 02_029_0036 teṣāṁ nr̥popabhogyāni brāhmaṇebhyo daduḥ sma te 02_029_0037 nānāvidhāni bhakṣyāṇi svādupuṣpaphalāni ca 02_029_0038 gulāni svādukṣaudrāṇi dadus te brāhmaṇeṣv iha 02_029_0039 etāni satataṁ bhuktvā tasmin yajñe dvijādayaḥ 02_029_0040 parāṁ prītiṁ yayuḥ sarve modamānās tadā bhr̥śam 02_029_0041 evaṁ samuditaṁ sarvaṁ bahugodhanadhānyavat 02_029_0042 yajñavāṭaṁ nr̥pā dr̥ṣṭvā vismayaṁ paramaṁ yayuḥ 02_029_0043 r̥tvijaś ca yathāśāstraṁ rājasūyaṁ mahākratum 02_029_0044 pāṇḍavasya yathākālaṁ juhuvuḥ sarvayājakāḥ 02_029_0045 nirākrāmaṁś ca śāstrajñā vidhivat sarvaśikṣitāḥ 02_029_0046 vyāsadhaumyādayaḥ sarve vidhivat ṣoḍaśartvijaḥ 02_029_0047 svasvakarmāṇi cakrus te pāṇḍavasya mahākratau 02_029_0048 nāṣaḍaṅgavid atrāsīt sadasyo nābahuśrutaḥ 02_029_0049 nāvrato nānupādhyāyo na pāpo nākṣamo dvijaḥ 02_029_0050 na tatra kr̥paṇaḥ kaś cid daridro na babhūva ha 02_029_0051 kṣudhito duḥkhito vāpi prākr̥to vāpi mānuṣaḥ 02_029_0052 bhojanaṁ bhojanārthibhyo dāpayām āsa sarvadā 02_029_0053 sahadevo mahātejāḥ satataṁ rājaśāsanāt 02_029_0054 saṁstare kuśalāś cāpi sarvakarmāṇi yājakāḥ 02_029_0055 divase divase cakrur yathāśāstrārthacakṣuṣaḥ 02_029_0056 brāhmaṇā vedaśāstrajñāḥ kathāś cakruś ca sarvadā 02_029_0057 remire ca kathānte tu sarve tasmin mahākratau 02_029_0058 sā vedir vedasaṁpannair devadvijamaharṣibhiḥ 02_029_0059 ābabhāse tadā kīrṇā nakṣatrair dyaur ivāmalā 02_029_0060 tato vai hemayūpāṁś ca sarvaratnasamācitān 02_029_0061 śobhārthaṁ kārayām āsa sahadevo mahādyutiḥ 02_029_0062 dadr̥śus toraṇān yatra hematālamayāni ca 02_029_0063 sa yajñas toraṇais taiś ca grahair dyaur iva saṁbabhau 02_029_0064 tālānāṁ toraṇair haimair dantair iva diśāgajaiḥ 02_029_0065 dikṣu sarvāsu vinyastais tejobhir bhāskarair yathā 02_029_0066 sakirīṭair nr̥paiś caiva śuśubhe tat sadas tadā 02_029_0067 daivair anyaiś ca yakṣaiś ca uragair divyamānuṣaiḥ 02_029_0068 vidyādharagaṇaiḥ kīrṇaḥ pāṇḍavasya mahātmanaḥ 02_029_0069 sa rājasūyaḥ śuśubhe dharmarājasya dhīmataḥ 02_029_0070 gandharvagaṇasaṁkīrṇaḥ śobhito ’psarasāṁ gaṇaiḥ 02_029_0071 sa kiṁpuruṣagītaiś ca kiṁnarair upaśobhitaḥ 02_029_0072 nāradaś ca jagau tatra tumburuś ca mahādyutiḥ 02_029_0073 viśvāvasuś citrasenas tathānye gītakovidāḥ 02_029_0074 ramayanti sma tān sarvān yajñakarmāntareṣv atha 02_029_0075 tatra cāpsarasaḥ sarvāḥ sundaryaḥ priyadarśanāḥ 02_029_0076 nanr̥tuś ca jaguś cātra nityaṁ karmāntareṣv atha 02_029_0077 itihāsapurāṇāni ākhyānāni ca sarvaśaḥ 02_029_0078 ūcur vai śabdaśāstrajñā nityaṁ karmāntareṣv atha 02_029_0079 bheryaś ca murajāś caiva ḍuṇḍukā gomukhāś ca ye 02_029_0080 śr̥ṅgavaṁśāmbujāś caiva śrūyante sma sahasraśaḥ 02_029_0081 loke ’smin sarvaviprāś ca vaiśyāḥ śūdrāś ca sarvaśaḥ 02_029_0082 sarve mlecchāḥ sarvavarṇāḥ sādimadhyāntajās tathā 02_029_0083 nānādeśasamutthaiś ca nānājātibhir āgataiḥ 02_029_0084 paryāpta iva loko ’yaṁ yudhiṣṭhiraniveśane 02_029_0085 bhīṣmadroṇādayaḥ sarve kuravaḥ sasuyodhanāḥ 02_029_0086 vr̥ṣṇayaś ca samagrāś ca pāñcālāś cāpi sarvaśaḥ 02_029_0087 yathārhaṁ sarvakarmāṇi cakrur dāsā iva kratau 02_029_0088 evaṁ pravr̥tto yajñaḥ sa dharmarājasya dhīmataḥ 02_029_0089 śuśubhe ca mahābāho somasyeva kratur yathā 02_029_0090 vastrāṇi kambalāṁś caiva prāvārāṁś caiva sarvadā 02_029_0091 niṣkahemajabhāṇḍāni bhūṣaṇāni ca sarvaśaḥ 02_029_0092 pradadau tatra satataṁ dharmarājo yudhiṣṭhiraḥ 02_029_0093 yāni tatra mahīpebhyo labdhavān dhanam uttamam 02_029_0094 tāni ratnāni sarvāṇi viprāṇāṁ pradadau tadā 02_029=0094 Colophon. % After adhy. 42, K2-4 Dn D4.5 S ins.: 02_030=0000 vaiśaṁpāyana uvāca 02_030_0001 samāpte rājasūye tu kratuśreṣṭhe sudurlabhe 02_030_0002 śiṣyaiḥ parivr̥to vyāsaḥ purastāt samapadyata 02_030_0003 so ’bhyayād āsanāt tūrṇaṁ bhrātr̥bhiḥ parivāritaḥ 02_030_0004 pādyenāsanadānena pitāmaham apūjayat 02_030_0005 athopaviśya bhagavān kāñcane paramāsane 02_030_0006 āsyatām iti covāca dharmarājaṁ yudhiṣṭhiram 02_030_0007 athopaviṣṭaṁ rājānaṁ bhrātr̥bhiḥ parivāritam 02_030_0008 uvāca bhagavān vyāsas tattadvākyaviśāradaḥ 02_030_0009 diṣṭyā vardhasi kaunteya sāmrājyaṁ prāpya durlabham 02_030_0010 vardhitāḥ kuravaḥ sarve tvayā kurukulodvaha 02_030_0011 āpr̥cche tvāṁ gamiṣyāmi pūjito ’smi viśāṁ pate 02_030_0012 evam uktaḥ sa kr̥ṣṇena dharmarājo yudhiṣṭhiraḥ 02_030_0013 abhivādyopasaṁgr̥hya pitāmaham athābravīt 02_030=0013 yudhiṣṭhira uvāca 02_030_0014 saṁśayo dvipadāṁ śreṣṭha mamotpannaḥ sudurlabhaḥ 02_030_0015 tasya nānyo ’sti vaktā vai tvām r̥te dvijapuṁgava 02_030_0016 utpātāṁs trividhān prāha nārado bhagavān r̥ṣiḥ 02_030_0017 divyāṁś caivāntarikṣāṁś ca pārthivāṁś ca pitāmaha 02_030_0018 api caidyasya patanāc channam autpātikaṁ mahat 02_030=0018 vaiśaṁpāyana uvāca 02_030_0019 rājñas tu vacanaṁ śrutvā parāśarasutaḥ prabhuḥ 02_030_0020 kr̥ṣṇadvaipāyano vyāsa idaṁ vacanam abravīt 02_030_0021 trayodaśa samā rājann utpātānāṁ phalaṁ mahat 02_030_0022 sarvakṣatravināśāya bhaviṣyati viśāṁ pate 02_030_0023 tvām ekaṁ kāraṇaṁ kr̥tvā kālena bharatarṣabha 02_030_0024 sametaṁ pārthivaṁ kṣatraṁ kṣayaṁ yāsyati bhārata 02_030_0025 duryodhanāparādhena bhīmārjunabalena ca 02_030_0026 svapne drakṣyasi rājendra kṣapānte tvaṁ vr̥ṣadhvajam 02_030_0027 nīlakaṇṭhaṁ bhavaṁ sthāṇuṁ kāpāliṁ tripurāntakam 02_030_0028 ugraṁ rudraṁ paśupatiṁ mahādevam umāpatim 02_030_0029 haraṁ śarvaṁ vr̥ṣaṁ śūliṁ pinākiṁ kr̥ttivāsasam 02_030_0030 kailāsakūṭapratime vr̥ṣabhe ’vasthitaṁ śivam 02_030_0031 nirīkṣamāṇaṁ satataṁ pitr̥rājāśritāṁ diśam 02_030_0032 evam īdr̥śakaṁ svapnaṁ drakṣyasi tvaṁ viśāṁ pate 02_030_0033 mā tatkr̥te hy anudhyāhi kālo hi duratikramaḥ 02_030_0034 svasti te ’stu gamiṣyāmi kailāsaṁ parvataṁ prati 02_030_0035 apramattaḥ sthito dāntaḥ pr̥thivīṁ paripālaya 02_030=0035 vaiśaṁpāyana uvāca 02_030_0036 evam uktvā sa bhagavān kailāsaṁ parvataṁ yayau 02_030_0037 kr̥ṣṇadvaipāyano vyāsaḥ saha śiṣyaiḥ śrutānugaiḥ % - K2-4 Dn D4.5 cont.: 02_030_0038 gate pitāmahe rājā cintāśokasamanvitaḥ 02_030_0039 niḥśvasann uṣṇam asakr̥t tam evārthaṁ vicintayan 02_030_0040 kathaṁ tu daivaṁ śakyeta pauruṣeṇa prabādhitum 02_030_0041 avaśyam eva bhavitā yad uktaṁ paramarṣiṇā 02_030_0042 tato ’bravīn mahātejāḥ sarvān bhrātr̥̄n yudhiṣṭhiraḥ 02_030_0043 śrutaṁ vai puruṣavyāghrā yan māṁ dvaipāyano ’bravīt 02_030_0044 tadā tadvacanaṁ śrutvā maraṇe niścitā matiḥ 02_030_0045 sarvakṣatrasya nidhane yady ahaṁ hetur īpsitaḥ 02_030_0046 kālena nirmitas tāta ko mamārtho ’sti jīvataḥ 02_030_0047 evaṁ bruvantaṁ rājānaṁ phālgunaḥ pratyabhāṣata 02_030_0048 mā rājan kaśmalaṁ ghoraṁ prāviśo buddhināśanam 02_030_0049 saṁpradhārya mahārāja yat kṣamaṁ tat samācara 02_030_0050 tato ’bravīt satyadhr̥tir bhrātr̥̄n sarvān yudhiṣṭhiraḥ 02_030_0051 dvaipāyanasya vacanaṁ tatraiva samacintayan 02_030_0052 adya prabhr̥ti bhadraṁ vaḥ pratijñāṁ me nibodhata 02_030_0053 trayodaśa samās tāta ko mamārtho ’sti jīvataḥ 02_030_0054 na pravakṣyāmi paruṣaṁ bhrātr̥̄n anyāṁś ca pārthivān 02_030_0055 sthito nideśe jñātīnāṁ yokṣye tat samudāharan 02_030_0056 evaṁ me vartamānasya svasuteṣv itareṣu ca 02_030_0057 bhedo na bhavitā loke bhedamūlo hi vigrahaḥ 02_030_0058 vigrahaṁ dūrato rakṣan priyāṇy eva samācaran 02_030_0059 vācyatāṁ na gamiṣyāmi lokeṣu manujarṣabhāḥ 02_030_0060 bhrātur jyeṣṭhasya vacanaṁ pāṇḍavāḥ saṁniśamya tat 02_030_0061 tam eva samavartanta dharmarājahite ratāḥ 02_030_0062 saṁsatsu samayaṁ kr̥tvā dharmarāḍ bhrātr̥bhiḥ saha 02_030_0063 pitr̥̄ṁs tarpya yathānyāyaṁ devatāś ca viśāṁ pate 02_030_0064 kr̥tamaṅgalakalyāṇo bhrātr̥bhiḥ parivāritaḥ 02_030_0065 gateṣu kṣatriyendreṣu sarveṣu bharatarṣabha 02_030_0066 yudhiṣṭhiraḥ sahāmātyaḥ praviveśa purottamam 02_030_0067 duryodhano mahārāja śakuniś cāpi saubalaḥ 02_030_0068 sabhāyāṁ ramaṇīyāyāṁ tatraivāste narādhipa 02_030=0068 Colophon. % After 2.45.11, S ins.: 02_031_0001 mātrā pitrā ca putrasya yad vai kāryaṁ paraṁ smr̥tam 02_031_0002 prāptas tvam asi tat tāta nikhilāṁ naḥ kulaśriyam 02_031_0003 upasthitaḥ sarvakāmais tridive vāsavo yathā 02_031_0004 vividhair annapānaiś ca pravaraiḥ kiṁ nu śocasi 02_031_0005 adhītavān kr̥tavidyaḥ priyo me lāḷito gr̥he 02_031_0006 niruktaṁ nigamaṁ chandaḥ saṣaḍaṅgārthaśāstravān 02_031_0007 adhītaḥ kr̥tavidyas tvam aṣṭavyākaraṇaiḥ kr̥pāt 02_031_0008 halāyudhāt kr̥pād droṇād astravidyāṁ tv adhītavān 02_031_0009 bhrātr̥jyeṣṭhaḥ sthito rājye kiṁ nu śocasi putraka 02_031_0010 pr̥thagjanair atulyaṁ yad aśanācchādanaṁ bahu 02_031_0011 prabhus tvaṁ bhuñjase putra saṁstutaḥ sūtamāgadhaiḥ 02_031_0012 tasya te viditaprajña śokamūlam idaṁ katham 02_031_0013 loke ’smiñ jyeṣṭhabhāgyo ’nyas tan mamācakṣva putraka 02_031=0013 vaiśaṁpāyanaḥ 02_031_0014 tasya tad vacanaṁ śrutvā mandaḥ krodhavaśānugaḥ 02_031_0015 pitaraṁ pratyuvācedaṁ svāṁ matiṁ saṁprakāśayan % T1 G3.5 ins. after 2.45.29ab: G4 ins. after 29: % G6 (which om. 25c-29b) ins. after 443*: 02_032_0001 kr̥tāṁ baindusaroratnair mayena sphāṭikacchadām 02_032_0002 apaśyaṁ nalinīṁ pūrṇām udakasyeva bhārata 02_032_0003 utkarṣantaṁ ca vai vāsaḥ prāhasan māṁ vr̥kodaraḥ 02_032_0004 kiṁkarāś ca sabhāpālā jahasur bharatarṣabha 02_032_0005 pitror arthe viśeṣeṇa prāvr̥ṇvaṁ tatra jīvitam 02_032_0006 tatra sma yadi śaktaḥ syāṁ ghātayeyaṁ vr̥kodaram 02_032_0007 sapatnenāpahāso hi sa māṁ dahati bhārata 02_032_0008 tatra sphāṭikatoyāṁ hi sphāṭikāmbujaśobhitām 02_032_0009 sabhāṁ puṣkariṇīṁ matvā patito ’smi narādhipa 02_032_0010 tatra mām ahasad bhīmaḥ saha pārthena sasvaram 02_032_0011 draupadī ca saha strībhiḥ pātayantī mano mama 02_032_0012 klinnavastrasya ca jale kiṁkarā rājacoditāḥ 02_032_0013 dadur vāsāṁsi me ’nyāni tac ca duḥkhataraṁ mama 02_032_0014 astambhā iva tiṣṭhanti stambhāḥ śatasahasraśaḥ 02_032_0015 so ’haṁ tatrāhato rājan sphaṭikābhyantare vibho 02_032_0016 chāyāḥ stambhā ivātiṣṭhañ śataśo ’tha sahasraśaḥ 02_032_0017 advāreṇa vinirgacchan dvārasaṁsthānarūpiṇā 02_032_0018 abhihatya śilāṁ bhūyo lalāṭenāsmi vikṣataḥ 02_032_0019 āmr̥śan niyataṁ dr̥ṣṭvā mārgāntaram upāviśam 02_032_0020 striyaś ca tatra māṁ dr̥ṣṭvā jahasus tādr̥śaṁ nr̥pa 02_032_0021 idaṁ dvāram idaṁ rājan na dvāram iti māṁ prati 02_032_0022 agrataḥ prahasan vākyaṁ babhāṣe sa vr̥kodaraḥ 02_032_0023 sarvaṁ hāsyakaraṁ teṣāṁ sadasyānāṁ nararṣabha 02_032_0024 na śrutāni na dr̥ṣṭāni yāni ratnāni me kva cit 02_032_0025 tāni me tatra dr̥ṣṭāni tena tapto ’smi duḥkhitaḥ 02_032_0026 hutāśanaṁ pravekṣyāmi praviśe vā mahodadhim 02_032_0027 saṁbhāvitasya cākīrtir maraṇād atiricyate % S ins. after 2.47.6ab (G1 after 7ab): 02_033_0001 ratnāni ca hiraṇyaṁ ca suvarṇaṁ caiva kevalam 02_033_0002 prīyamāṇaḥ prasannātmā svayaṁ svajanasaṁvr̥taḥ 02_033_0003 traikharvo rathamukhyeśaḥ pāṇḍavāya nyavedayat 02_033_0004 yaś ca sa dvijamukhyena rājñaḥ śaṅkho niveditaḥ 02_033_0005 prītyā dattaḥ kuṇindena dharmarājāya dhīmate 02_033_0006 taṁ sarve bhrātaro bhrātre daduḥ śaṅkhaṁ kirīṭine 02_033_0007 taṁ pratyagr̥hṇād bībhatsus toyajaṁ hemamālinam 02_033_0008 citaṁ niṣkasahasreṇa bhrājamānaṁ svatejasā 02_033_0009 ruciraṁ darśanīyaṁ ca bhūṣitaṁ viśvakarmaṇā 02_033_0010 adhārayac ca dharmaś ca taṁ namasya punaḥ punaḥ 02_033_0011 yo ’nādane ’pi nadati sa nanādādhikaṁ tadā 02_033_0012 praṇādād bhūmipās tasya petur hīnāḥ svatejasā 02_033_0013 dhr̥ṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo ’ṣṭamaḥ 02_033_0014 sattvasthāḥ śauryasaṁpannā anyonyapriyakāriṇaḥ 02_033_0015 visaṁjñān bhūmipān dr̥ṣṭvā māṁ ca te prāhasaṁs tadā 02_033_0016 tataḥ prahr̥ṣṭo bībhatsur adadād dhemaśr̥ṅgiṇaḥ 02_033_0017 śatāny anaḍuhāṁ pañca dvijamukhyāya bhārata 02_033_0018 sumukhena balir mukhyaḥ preṣito ’jātaśatrave 02_033_0019 kuṇindena hiraṇyaṁ ca vāsāṁsi vividhāni ca 02_033_0020 kāśmīrarājo mādhvīkaṁ śuddhaṁ ca rasavan madhu 02_033_0021 baliṁ ca kr̥tsnam ādāya pāṇḍavāyābhyupāharat 02_033_0022 yavanā hayān upādāya pārvatīyān mahājavān 02_033_0023 āsanāni mahārhāṇi kambalāṁś ca mahādhanān 02_033_0024 navān vicitrān sūkṣmāṁś ca parārdhyān supradarśanān 02_033_0025 anyac ca vividhaṁ ratnaṁ dvāri tiṣṭhanti vāritāḥ 02_033_0026 śrutāyur api kāliṅgo maṇiratnam anuttamam 02_033_0027 aṅgastriyo darśanīyā jātarūpavibhūṣitāḥ 02_033_0028 vaṅgo jāmbūnadamayān paryaṅkāñ śataśo nr̥pa 02_033_0029 dakṣiṇāt sāgarābhyāśāt prāvārāṁś ca paraḥśatam 02_033_0030 audakāni ca ratnāni baliṁ cādāya bhārata 02_033_0031 anyebhyo bhūmipālebhyaḥ pāṇḍavāya nyavedayat 02_033_0032 dārdaraṁ candanaṁ mukhyaṁ bhārān ṣaṇṇavatiṁ dhruvam 02_033_0033 pāṇḍavāya dadau pāṇḍyaḥ śaṅkhāṁs tāvata eva ca 02_033_0034 candanāgaru cānantaṁ muktāvaiḍūryacitrakāḥ 02_033_0035 colaś ca keralaś cobhau dadatuḥ pāṇḍavāya vai 02_033_0036 aśmako hemaśr̥ṅgīś ca dogdhrīr hemavibhūṣitāḥ 02_033_0037 savatsāḥ kumbhadohāś ca gāḥ sahasrāṇy adād daśa 02_033_0038 saindhavānāṁ sahasrāṇi hayānāṁ pañcaviṁśatim 02_033_0039 adadāt saindhavo rājā hemamālyair alaṁkr̥tān 02_033_0040 sauvīro hastibhir yuktān rathāṁś ca triṁśato varān 02_033_0041 jātarūpapariṣkārān maṇiratnavibhūṣitān 02_033_0042 madhyaṁdinārkapratimāṁs tejasāpratimān iva 02_033_0043 baliṁ ca kr̥tsnam ādāya pāṇḍavāya nyavedayat 02_033_0044 avantirājo ratnāni vividhāni sahasraśaḥ 02_033_0045 hārāṅgadāṁś ca mukhyān vai vividhaṁ ca vibhūṣaṇam 02_033_0046 dāsīnām ayutaṁ caiva balim ādāya bhārata 02_033_0047 sabhādvāri naraśreṣṭha didr̥kṣur avatiṣṭhate 02_033_0048 daśārṇaś cedirājaś ca śūrasenaś ca vīryavān 02_033_0049 baliṁ ca kr̥tsnam ādāya pāṇḍavāya nyavedayat 02_033_0050 kāśirājena hr̥ṣṭena balī rājan niveditaḥ 02_033_0051 aśītigosahasrāṇi śatāny aṣṭau ca dantinām 02_033_0052 ayutaṁ ca nadījānāṁ hayānāṁ hemamālinām 02_033_0053 vividhāni ca ratnāni kāśirājo baliṁ dadau 02_033_0054 kr̥takṣaṇaś ca vaidehaḥ kausalaś ca br̥hadbalaḥ 02_033_0055 dadatur vājimukhyāṁś ca sahasrāṇi caturdaśa 02_033_0056 śaibyo vasātibhiḥ sārdhaṁ trigarto mālavaiḥ saha 02_033_0057 tasmai ratnāni dadatur ekaiko bhūmipo ’mitam 02_033_0058 hārāṁś ca mukhyān muktāṁś ca vividhaṁ ca vibhūṣaṇam % After 2.47.18, S ins.: 02_034_0001 siṁhalaś ca tato rājā parigr̥hya dhanaṁ bahu 02_034_0002 gośīrṣakaṁ padmakaṁ ca hariṁ śyāmaṁ ca candanam 02_034_0003 bhārāṇāṁ śatam ekaṁ tu dvāri tiṣṭhati vāritaḥ 02_034_0004 ye nagnaviṣayā rājan barbareyāś ca viśrutāḥ 02_034_0005 śataṁ dāsīsahasrāṇāṁ kambalānāṁ sahasraśaḥ 02_034_0006 parigr̥hya mahārāja dvāri tiṣṭhanti vāritāḥ 02_034_0007 pauṇḍrāś ca dāmaliptāś ca yathākāmakr̥to nr̥pāḥ 02_034_0008 kāleyakaṁ ca rūpyaṁ ca parigr̥hya paricchadān 02_034_0009 agarūn sphāṭikāṁś caiva dantāñ jātīphalāni ca 02_034_0010 takkolāṁś ca lavaṅgāṁś ca karpūrāṁś ca mahābalāḥ 02_034_0011 anyāṁś ca vividhān dravyān parigr̥hya upasthitāḥ 02_034_0012 ete sarve mahātmāno dvāri tiṣṭhanti vāritāḥ 02_034_0013 śaileyaś ca tato rājā patrorṇān parigr̥hya saḥ 02_034_0014 dvāri tiṣṭhan mahārāja dvārapālair nivāritaḥ % After 2.47.31, S (G1 after 31b) ins.: 02_035_0001 jatucelān dvisāhasraṁ dukūlāny ayutāni ca 02_035_0002 kāṁsyāni caiva bhāṇḍāni mahārhāṇi kuthāni ca 02_035_0003 etāny anyāni ratnāni dadau pārthasya vai mudā 02_035_0004 anyān bahuvidhān rājan narāḥ sāgaram āśritāḥ 02_035_0005 ratnaṁ bahuvidhaṁ gr̥hya dadus te pāṇḍavāya tu 02_035_0006 mālavaś ca tato rājan ratnāni vividhāni ca 02_035_0007 godhūmānāṁ ca rājendra droṇānāṁ koṭisaṁmitam 02_035_0008 anyāṁś ca vividhān dhānyān parigr̥hya mahābalaḥ 02_035_0009 pāṇḍavāya dadau prītyā praviveśa mahādhvaram 02_035_0010 nānāratnān bahūn gr̥hya surāṣṭrādhipatir nr̥paḥ 02_035_0011 tailakumbhair mahārāja droṇānām ayutāni ca 02_035_0012 guḍān api sitān svādūn sahasraśakaṭair nr̥paḥ 02_035_0013 etāni sarvāṇy ādāya dadau kuntīsutāya saḥ 02_035_0014 anye ca pārthivā rājan nānādeśasamāgatāḥ 02_035_0015 ratnāni vividhān gr̥hya dadus te kauravāya tu 02_035_0016 jambūdvīpe samaste tu sarāṣṭravanaparvate 02_035_0017 karaṁ tu na prayacched yo nāsti pārthasya pārthivaḥ 02_035_0018 naraḥ saptasu varṣeṣu tadyajñe nāsti nāgataḥ 02_035_0019 kratur nānāgaṇaiḥ kīrṇo babhau śakrasado yathā % S ins. after 2.52.20 (G5, after 2.52.16): 02_036_0001 saṁdideśa tataḥ preṣyān nāgāhvayagatiṁ prati 02_036_0002 tatas te nr̥paśārdūlāś cakrur vai nr̥paśāsanam 02_036_0003 tato rājā mahātejāḥ sadhaumyaḥ saparicchadaḥ 02_036_0004 brāhmaṇaiḥ svastivācyaiva niryayau mandirād bahiḥ 02_036_0005 brāhmaṇebhyo dhanaṁ dattvā gatyarthaṁ sa yathāvidhi 02_036_0006 anyebhyaḥ sa tu dattvārthaṁ gantuṁ tatropacakrame 02_036_0007 sarvalakṣaṇasaṁpannaṁ rājārhaṁ saparicchadam 02_036_0008 tam āruhya mahārājo gajendraṁ ṣāṣṭihāyanam 02_036_0009 niṣasāda gajaskandhe kāñcane paramāsane 02_036_0010 hārī kirīṭī hemābhaḥ sarvābharaṇabhūṣitaḥ 02_036_0011 rarāja rājan pārtho vai parayā nr̥paśobhayā 02_036_0012 rukmavedigataḥ prājño jvalann iva hutāśanaḥ 02_036_0013 tato jagāma rājā sa prahr̥ṣṭanaravāhanaḥ 02_036_0014 rathaghoṣeṇa mahatā pūrayan vai nabhaḥsthalam 02_036_0015 saṁstūyamānaḥ stutibhiḥ sūtamāgadhavandibhiḥ 02_036_0016 mahāsainyena saṁvīto yathādityaḥ svaraśmibhiḥ 02_036_0017 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 02_036_0018 babhau yudhiṣṭhiro rājā paurṇamāsyām ivoḍurāṭ 02_036_0019 ubhayoḥ pakṣayoś caiva gajasthaḥ kurunandanaḥ % After 2.52.21ab, T1 G3-5 M1 ins.: 02_037_0001 cāmarair hemadaṇḍaiś ca dhūyamānaḥ samantataḥ 02_037_0002 jayāśiṣaḥ prahr̥ṣṭānāṁ narāṇāṁ pathi pāṇḍavaḥ 02_037_0003 pratyagr̥hṇād yathānyāyaṁ yathāvad bharatarṣabhaḥ 02_037_0004 apare kururājānaṁ pathi yāntaṁ samāhitāḥ 02_037_0005 stuvanti satataṁ saukhyān mr̥gapakṣisvanair narāḥ 02_037_0006 tathaiva sainikā rājan rājānam anuyānti ye 02_037_0007 teṣāṁ halahalāśabdo divaṁ stabdhvā pratiṣṭhitaḥ 02_037_0008 nr̥pasyāgre yayau bhīmo gajaskandhagato balī 02_037_0009 ubhau pārśve gajau rājñaḥ satalpau vai sukalpitau 02_037_0010 adhirūḍhau yamau cāpi jagmatur bharatarṣabha 02_037_0011 śobhayantau mahāsainyaṁ tāv ubhau rūpaśālinau 02_037_0012 pr̥ṣṭhato ’nuyayau dhīmān pārthaḥ śastrabhr̥tāṁ varaḥ 02_037_0013 śvetāśvo gāṇḍivaṁ gr̥hya agnidattaṁ rathaṁ gataḥ 02_037_0014 sainyamadhye yayau rājan kururājo yudhiṣṭhiraḥ 02_037_0015 draupadīpramukhā nāryaḥ sānugāḥ saparicchadāḥ 02_037_0016 āruhya tā vicitrāṇi śibikāḥ śakaṭāni ca 02_037_0017 mahatyā senayā rājann agre rājño yayus tadā 02_037_0018 samr̥ddhanaranāgāśvaṁ sapatākārathadhvajam 02_037_0019 samr̥ddharathanistriṁśaṁ pattibhir ghoṣitasvanam 02_037_0020 śaṅkhadundubhitālānāṁ veṇuvīṇānunāditam 02_037_0021 śuśubhe pāṇḍavaṁ sainyaṁ prayātaṁ tat tadā nr̥pa 02_037_0022 yathā kubero laṅkāyāṁ purā cātyantaśobhayā 02_037_0023 mahatyā senayā sārdhaṁ gurumitraṁ sa gacchati 02_037_0024 tathā yayau sa pārtho ’pi mahatyā ca vibhūtinā 02_037_0025 susamr̥ddhena sainyena yathā vaiśravaṇas tathā 02_037_0026 sa sarāṁsi nadīś caiva vanāny upavanāni ca 02_037_0027 atyakrāman mahārāja purīṁ cābhyavapadyata 02_037_0028 hastīpurasamīpe tu kururājo yudhiṣṭhiraḥ 02_037_0029 cakre niveśanaṁ tatra tataḥ sa sahasainikaḥ 02_037_0030 śive deśe same caiva nyavasat pāṇḍavas tadā 02_037_0031 tato rājan samāhūya śokavihvalayā girā 02_037_0032 etad vākyaṁ ca sarvasvaṁ dhr̥tarāṣṭracikīrṣitam 02_037_0033 ācacakṣe yathāvr̥ttaṁ viduro ’tha nr̥pasya ha 02_037_0034 śrutvā tu bhāṣitaṁ tena dharmarājo ’bravīd idam 02_037_0035 marṣayāmi hy ahaṁ kṣattaḥ samāhvānaṁ vratena me 02_037_0036 svasty astu loke viprāṇāṁ prajānāṁ caiva sarvathā 02_037=0036 vaiśaṁpāyanaḥ 02_037_0037 ity uktvā prayayau rājā puraṁ nāgāhvayaṁ tataḥ % After 2.63.21, S ins.: 02_038=0000 karṇaḥ 02_038_0001 duḥśāsana nibodhedaṁ vacanaṁ me prabhāṣitam 02_038_0002 kim anena ciraṁ vīra nayasva drupadātmajām 02_038_0003 dāsībhāvena bhuṅkṣva tvaṁ yatheṣṭaṁ kuru mānada 02_038=0003 vaiśaṁpāyanaḥ 02_038_0004 tato gāndhārarājasya putraḥ śakunir abravīt 02_038_0005 sādhu karṇa mahābāho yatheṣṭaṁ kriyatām iti 02_038_0006 tato duḥśāsanas tūrṇaṁ drupadasya sutāṁ balāt 02_038_0007 praveśayitum ārabdhaḥ sa cākarṣad durātmavān 02_038_0008 tato vikrośatī vegāt pāñcālī devavarṇinī 02_038_0009 paritrāyasva māṁ bhīṣma droṇa drauṇe tathā kr̥pa 02_038_0010 paritrāyasva vidura dharmiṣṭho dharmavatsala 02_038_0011 dhr̥tarāṣṭra mahārāja paritrāyasva vai snuṣām 02_038_0012 gāndhāri tvaṁ mahābhāge sarvajñe sarvadarśini 02_038_0013 paritrāyasva māṁ devi suyodhanabhayārditām 02_038_0014 tvam ārye vīrajanani kiṁ māṁ paśyasi yādavi 02_038_0015 kliśyamānām anāryair māṁ na trāyasi svakāṁ vadhūm 02_038_0016 iti lālapyamānāṁ māṁ na kaś cit kiṁ cid abravīt 02_038_0017 hā hatāsmi sumandātmā duryodhanavaśaṁ gatā 02_038_0018 na vā pāṇḍur narapatir na dharmo na ca devarāṭ 02_038_0019 na vāyur nāśvinau vāpi paritrāyanti vai snuṣām 02_038_0020 dhik kaṣṭaṁ yad ahaṁ jīve mandabhāgyā pativratā 02_038=0020 viduraḥ 02_038_0021 śr̥ṇomi vākyaṁ tava rājaputri 02_038_0022 neme pārthāḥ kiṁ cid api bruvanti 02_038_0023 sā tvaṁ priyārthaṁ śr̥ṇu vākyam etad 02_038_0024 yad ucyate pāpamatiḥ kr̥taghnaḥ 02_038_0025 suyodhanaḥ sānucaraḥ suduṣṭaḥ 02_038_0026 sahaiva rājā vikr̥taḥ sūnunā ca 02_038_0027 yady eva vākyaṁ mahad ucyamānaṁ 02_038_0028 na śroṣyate pāpamatiḥ suduṣṭaḥ 02_038_0029 ity evam uktvā drupadasya putrīṁ 02_038_0030 kṣattābravīd dhr̥tarāṣṭrasya putram 02_038=0030 viduraḥ 02_038_0031 mā kliśyatāṁ vai drupadasya putrī 02_038_0032 mā tvaṁ cārīn drakṣyasi rājaputra 02_038=0032 vaiśaṁpāyanaḥ 02_038_0033 tam evam uktvā prathamaṁ dhr̥tarāṣṭram uvāca ha 02_038=0033 viduraḥ 02_038_0034 yady evaṁ tvaṁ mahārāja saṁkleśayasi draupadīm 02_038_0035 acireṇaiva kālena putras te saha mantribhiḥ 02_038_0036 gamiṣyati kṣayaṁ pāpaḥ pāṇḍavāpriyakārakaḥ 02_038_0037 bhīmārjunābhyāṁ kruddhābhyāṁ mādrīputradvayena ca 02_038_0038 tasmān nivāraya sutaṁ mā vināśaṁ vicintaya 02_038=0038 vaiśaṁpāyanaḥ 02_038_0039 etac chrutvā mandabuddhir nottaraṁ kiṁ cid abravīt 02_038_0040 tato duryodhanas tatra daivamohabalātkr̥taḥ 02_038_0041 acintya kṣattur vacanaṁ harṣeṇāyatalocanaḥ 02_038_0042 ūrū darśayate pāpo draupadyā vai muhur muhuḥ 02_038_0043 ūrau saṁdr̥śyamāne tu nirīkṣya tu suyodhanam 02_038_0044 vr̥kodaras tadālokya netre utpādya lohite 02_038_0045 etat samīkṣyātmani cāvamānaṁ 02_038_0046 niyamya manyuṁ balavān sa mānī 02_038_0047 rājānujaḥ saṁsadi kauravāṇāṁ 02_038_0048 viniṣkraman vākyam uvāca bhīmaḥ 02_038_0049 ahaṁ duryodhanaṁ hantā karṇaṁ hantā dhanaṁjayaḥ 02_038_0050 śakuniṁ tv akṣakitavaṁ sahadevo haniṣyati 02_038_0051 idaṁ ca bhūyo vakṣyāmi sabhāmadhye br̥had vacaḥ 02_038_0052 satyaṁ devāḥ kariṣyanti yadā yuddhaṁ bhaviṣyati 02_038_0053 suyodhanam imaṁ pāpaṁ hantāsmi gadayā yudhi 02_038_0054 śiraḥ pādena cāsyāham adhitiṣṭhāmi bhūtale 02_038_0055 vakṣaḥ śūrasya nirbhidya puruṣasya durātmanaḥ 02_038_0056 duḥśāsanasya rudhiraṁ pātāsmi mr̥garāḍ iva 02_038=0056 arjunaḥ 02_038_0057 bhīmasena na te santi yeṣāṁ vairaṁ tvayā saha 02_038_0058 mandā gr̥heṣu sukhino na budhyante mahad bhayam 02_038_0059 na ca vācā vyavasitaṁ bhīma vijñāyate satām 02_038_0060 yadi sthāsyanti saṁgrāme kṣatradharmeṇa vai saha 02_038_0061 duryodhanasya karṇasya śakuneś ca durātmanaḥ 02_038_0062 duḥśāsanacaturthānāṁ bhūmiḥ pāsyati śoṇitam 02_038_0063 asūnr̥tānāṁ śatrūṇāṁ prahr̥ṣṭānāṁ durātmanām 02_038_0064 bhīmasena niyogāt te hantāhaṁ karṇam āhave 02_038_0065 karṇaṁ karṇānugāṁś caiva raṇe hantāsmi patribhiḥ 02_038_0066 ye cānye pratiyotsyanti buddhimohena māṁ nr̥pāḥ 02_038_0067 tān sma sarvāñ śitair bāṇair netāsmi yamasādanam 02_038_0068 caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ 02_038_0069 śaityaṁ somāt praṇaśyeta matsatyaṁ vicaled yadi 02_038=0069 vaiśaṁpāyanaḥ 02_038_0070 ity uktavati pārthe tu śrīmān mādravatīsutaḥ 02_038_0071 pragr̥hya vipulaṁ bāhuṁ sahadevaḥ pratāpavān 02_038_0072 saubalasya vadhaprepsur idaṁ vacanam abravīt 02_038_0073 krodhasaṁraktanayano niḥśvasann iva pannagaḥ 02_038=0073 sahadevaḥ 02_038_0074 akṣān yān manyase mūḍha gāndhārāṇāṁ yaśohara 02_038_0075 naite ’kṣā niśitā bāṇā ye tvayā samare dhr̥tāḥ 02_038_0076 yathā caivoktavān āryas tvām uddiśya sabāndhavam 02_038_0077 kartāhaṁ karmaṇas tasya kuru kāryāṇi sarvaśaḥ 02_038_0078 yadi sthāsyasi saṁgrāme kṣatradharmeṇa saubala 02_038=0078 vaiśaṁpāyanaḥ 02_038_0079 sahadevavacaḥ śrutvā nakulo ’pi viśāṁ pate 02_038_0080 darśanīyatamo nr̥̄ṇām idaṁ vacanam abravīt 02_038=0080 nakulaḥ 02_038_0081 suteyaṁ yajñasenasya dyūte ’smin dhr̥tarāṣṭrajaiḥ 02_038_0082 yair vācaḥ śrāvitā kr̥ṣṇā sthitair duryodhanapriyaiḥ 02_038_0083 dhārtarāṣṭrān sudurvr̥ttān mumūrṣūn kālacoditān 02_038_0084 darśayiṣyāmi bhūyiṣṭham ahaṁ vaivasvatakṣayam 02_038_0085 ulūkaṁ ca durātmānaṁ saubalasya sutaṁ priyam 02_038_0086 hantāham asmi samare mama śatruṁ narādhamam 02_038_0087 nideśād dharmarājasya draupadyāḥ padavīṁ caran 02_038_0088 nirdhārtarāṣṭrāṁ pr̥thivīṁ kartāsmi nacirād iva 02_038=0088 draupadī 02_038_0089 yasmāc coruṁ darśayase yasmāc coruṁ nirīkṣase 02_038_0090 tasmāt tavāpy adharmiṣṭha ūrau mr̥tyur bhaviṣyati 02_038_0091 yasmāc caivaṁ kleśayati bhrātā te māṁ durātmavān 02_038_0092 tasmād rudhiram evāsya pāsyate vai vr̥kodaraḥ 02_038_0093 imaṁ ca pāpiṣṭhamatiṁ karṇaṁ sasutabāndhavam 02_038_0094 sāmātyaṁ saparīvāraṁ haniṣyati dhanaṁjayaḥ 02_038_0095 kṣudradharmaṁ naikr̥tikaṁ śakuniṁ pāpacetasam 02_038_0096 sahadevo raṇe kruddho haniṣyati sabāndhavam 02_038=0096 vaiśaṁpāyanaḥ 02_038_0097 ity evam āha vacanaṁ draupadī dharmadarśinī 02_038_0098 tato ’ntarikṣāt sumahat puṣpavarṣam avāpatat 02_038_0099 mūrdhny adr̥śyata pāñcālyāḥ sādhuśabdaś ca sarvaśaḥ 02_038_0100 tato ’rjuno vacaḥ śrutvā pratijñāṁ kurute dr̥ḍham 02_038_0101 karṇaṁ hantāsmi samare saputraṁ sahabāndhavam 02_038_0102 yasyāśrayāt svayaṁ pāpo dhārtarāṣṭraḥ pragarjati 02_038_0103 taṁ samūlaṁ haniṣyāmi sūtaṁ taṁ balaśālinam 02_038_0104 ye cāpare ca yotsyanti dhārtarāṣṭrāḥ sarājakāḥ 02_038_0105 tān sarvān nihaniṣyāmi satyenāyudham ālabhe 02_038_0106 adyaivāhaṁ haniṣyāmi sarvān etān sabhāsadaḥ 02_038_0107 atīva manyur bhavati dr̥ṣṭvemāṁ drupadātmajām 02_038_0108 kiṁ nv ahaṁ vai kariṣyāmi yad rājā satataṁ ghr̥ṇī 02_038_0109 atha vāhaṁ muhūrtena kr̥tsnaṁ nr̥patimaṇḍalam 02_038_0110 śarair nayiṣye sadanaṁ yamasyāmitrakarśinaḥ 02_038=0110 vaiśaṁpāyanaḥ 02_038_0111 teṣāṁ tu vacanaṁ śrutvā nocus tatra sabhāsadaḥ 02_038_0112 arjunasya bhayād rājann abhūn niḥśabdam atra vai 02_038_0113 draupadyā vacanaṁ śrutvā cukopātha dhanaṁjayaḥ 02_038_0114 sa tathā krodhatāmrākṣa idaṁ vacanam abravīt 02_038_0115 ayaṁ tu mā vārayate dharmarājo yudhiṣṭhiraḥ 02_038_0116 ity uktvā krodhatāmrākṣo dhanur ādāya vīryavān 02_038_0117 savyasācī samutpatya tāñ śatrūn samudaikṣata 02_038_0118 udyantaṁ phalgunaṁ tatra dadr̥śuḥ sarvapārthivāḥ 02_038_0119 yugānte sarvalokāṁs tu dahantam iva pāvakam 02_038_0120 vīkṣamāṇaṁ dhanuṣpāṇiṁ niḥśvasantaṁ muhur muhuḥ 02_038_0121 hantukāmaṁ paśūn kruddhaṁ rudraṁ dakṣakratau yathā 02_038_0122 tathābhūtaṁ nr̥pā dr̥ṣṭvā viṣedus trastamānasāḥ 02_038_0123 dhanaṁjayasya vīryajñā nirāśā jīvite tadā 02_038_0124 mr̥tabhūtābhavan sarve netrair animiṣair iva 02_038_0125 arjunaṁ dharmaputraṁ ca samudaikṣanta pārthivāḥ 02_038_0126 kruddhaṁ tadārjunaṁ dr̥ṣṭvā pr̥thivī ca cacāla ha 02_038_0127 khecarāṇi ca bhūtāni vitresur vai bhayārditāḥ 02_038_0128 nādityo virarājātha nāpi vāti ca mārutaḥ 02_038_0129 na candro na ca nakṣatraṁ dyaur diśo na vyabhāvyata 02_038_0130 sarvam āviddham abhavaj jagat sthāvarajaṅgamam 02_038_0131 utpatan sa babhau pārtho divākara ivāmbare 02_038_0132 pārthaṁ dr̥ṣṭvāntare kruddhaṁ kālāntakayamopamam 02_038_0133 bhīmaseno mudā yukto yuddhāyaiva mano dadhe 02_038_0134 pāñcālī ca dadarśātha susaṁkruddhaṁ dhanaṁjayam 02_038_0135 hantukāmaṁ ripūn sarvān suparṇam iva pannagān 02_038_0136 duṣprekṣaḥ so ’bhavat kruddho yugāntāgnir iva jvalan 02_038_0137 taṁ dr̥ṣṭvā tejasāviṣṭaṁ vivyathuḥ puravāsinaḥ 02_038_0138 utpatantaṁ tu vegena tato dr̥ṣṭvā dhanaṁjayam 02_038_0139 jagrāha sa tato rājā puruhūto yathā harim 02_038_0140 uvāca sa ghr̥ṇī jyeṣṭho dharmarājo yudhiṣṭhiraḥ 02_038=0140 yudhiṣṭhiraḥ 02_038_0141 mā pārtha sāhasaṁ kārṣīr mā vināśaṁ gamer yaśaḥ 02_038_0142 aham etaṁ pāpamatiṁ sūtaṁ dagdhuṁ samutsahe 02_038_0143 kiṁ tv asya caraṇau dr̥ṣṭvā krodho nāśam upaiti me 02_038_0144 tvam imaṁ jagato ’rthe vai kopaṁ saṁyaccha pāṇḍava 02_038=0144 vaiśaṁpāyanaḥ 02_038_0145 evam uktas tadā rājñā pāṇḍavo ’tha dhanaṁjayaḥ 02_038_0146 krodhaṁ saṁśamayan pārtho dhārtarāṣṭraṁ prati sthitaḥ 02_038_0147 tasmin vīre praśānte tu pāṇḍave phalgune tataḥ 02_038_0148 sarvaṁ prahr̥ṣṭam abhavaj jagat sthāvarajaṅgamam 02_038_0149 vāritaṁ ca tato dr̥ṣṭvā bhrātrā pārthaṁ vr̥kodaraḥ 02_038_0150 babhūva vimanā rājann abhūn niḥśabdam atra vai % After 2.66.12, T1 G3.5.6 ins.: 02_039_0001 acireṇaiva kālena niḥśeṣaṁ naḥ kariṣyati 02_039_0002 na paśyāmi raṇe kruddhaṁ bībhatsuṁ prativāraṇam 02_039_0003 bhīṣmadroṇau ca karṇaś ca drauṇiś ca rathināṁ varaḥ 02_039_0004 kr̥paś ca vr̥ṣasenaś ca vikarṇaś ca jayadrathaḥ 02_039_0005 bāhlīkaḥ somadattaś ca bhūrir bhūriśravāḥ śalaḥ 02_039_0006 śakuniḥ sasutaś caiva nr̥pāś cānye ca kauravāḥ 02_039_0007 ete sarve raṇe yattāḥ pārthaṁ soḍhuṁ na śaknuvan 02_039_0008 arjunena samo vīrye nāsti loke dhanurdharaḥ 02_039_0009 yo ’rjunenārjunas tulyo dvibāhur bahubāhunā 02_039=0009 dhr̥tarāṣṭraḥ 02_039_0010 kas tvayoktaḥ pumān vīro bībhatsusamavikramaḥ 02_039_0011 taṁ me brūhi mahāvīryaṁ śrotum icchāmi putraka 02_039=0011 duryodhanaḥ 02_039_0012 kārtavīryārjuno nāma rājā bāhusahasravān 02_039_0013 hehayādhipatir vīraḥ pāñcadaśyaḥ pitāmahāt 02_039=0013 dhr̥tarāṣṭraḥ 02_039_0014 gāndhārīputra sarvāṁs tān kārtavīryapitāmahān 02_039_0015 ānupūrvyāc ca me śaṁsa tatas taṁ pārthivaṁ tathā 02_039=0015 duryodhanaḥ 02_039_0016 kārtavīryasya caritaṁ śr̥ṇu rājan mahātmanaḥ 02_039_0017 avyaktaprabhavo brahmā sarvalokapitāmahaḥ 02_039_0018 brahmaṇo ’triḥ suto vidvān atreḥ putro niśākaraḥ 02_039_0019 somasya tu budhaḥ putro budhasya tu purūravāḥ 02_039_0020 tasyāpy atha suto ’py āyur āyos tu nahuṣaḥ sutaḥ 02_039_0021 nahuṣasya yayātis tu yayātes tanujo yaduḥ 02_039_0022 yadoḥ putro mahārāja sahasraujeti viśrutaḥ 02_039_0023 sahasraujaḥsuto rājaṁś cakradāseti viśrutaḥ 02_039_0024 cakradāsasya dāyādo hehayo nāma pārthivaḥ 02_039_0025 hehayasyābhavat putro dharmanetra iti śrutaḥ 02_039_0026 dharmanetrasya kārtas tu kr̥tavīryas tu kārtajaḥ 02_039_0027 kr̥tavīryasya tanayo arjuno balināṁ varaḥ 02_039_0028 sa cārjuno mahārāja tapo ghoraṁ cakāra ha 02_039_0029 sāgraṁ varṣāyutaṁ taptvā tapaḥ paramaduścaram 02_039_0030 dattam ārādhayām āsa so ’rjuno ’trisutaṁ munim 02_039_0031 tasya datto varān prādāc caturaḥ pārthivasya vai 02_039_0032 pūrvaṁ bāhusahasraṁ tu prārthitaḥ prathamo varaḥ 02_039_0033 adharme prīyamāṇasya sadbhis tatra nivāraṇam 02_039_0034 dharmeṇa pr̥thivīṁ jitvā dharmeṇaivānurañjayan 02_039_0035 saṁgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ 02_039_0036 saṁgrāme yatamānasya vadhaś caivādhikād raṇe 02_039_0037 tasya bāhusahasraṁ tu yudhyataḥ kila bhārata 02_039_0038 ratho dhvajaś ca saṁjajña ity evaṁ me śrutaṁ purā 02_039_0039 tathaivaṁ pr̥thivī rājan saptadvīpā sapattanā 02_039_0040 sasamudrākarā tāta balinogreṇa vai jitā 02_039_0041 sa cārjuno ’tha tejasvī saptadvīpeśvaro ’bhavat 02_039_0042 sa ca rājā mahāyajñān ājahāra mahābalaḥ 02_039_0043 mahīṁ ca sakalāṁ jitvā asakr̥t sa samā bahūḥ 02_039=0043 Colophon. 02_039=0043 duryodhanaḥ 02_039_0044 tato ’rjunaḥ kadā cid vai rājan māhiṣmatīpatiḥ 02_039_0045 narmadāṁ bharataśreṣṭha snātuṁ dārair yayau saha 02_039_0046 tatas tu sa nadīṁ gatvā praviśyāntarjalaṁ mudā 02_039_0047 kartuṁ rājañ jalakrīḍāṁ tato rājopacakrame 02_039_0048 tasminn eva tu kāle tu rāvaṇo rākṣasaiḥ saha 02_039_0049 laṅkāyā īśvaras tāta taṁ deśaṁ prayayau balī 02_039_0050 tatas tam arjunaṁ dr̥ṣṭvā narmadāyāṁ daśānanaḥ 02_039_0051 nityaṁ krodhaparo vīro varadānena mohitaḥ 02_039_0052 abhyadhāvat susaṁkruddho mahendraṁ śambaro yathā 02_039_0053 arjuno ’py atha taṁ dr̥ṣṭvā rāvaṇaṁ pratyavārayat 02_039_0054 tatas tau cakratur yuddhaṁ rāvaṇaś cārjunaś ca vai 02_039_0055 tatas tu durjayaṁ vīraṁ varadānena darpitam 02_039_0056 rākṣasendraṁ manuṣyendro yuddhvā jitvā raṇe balāt 02_039_0057 baddhvā dhanur jyayā rājan viveśātha purīṁ svakām 02_039_0058 sa tu taṁ bandhitaṁ śrutvā pulastyo rāvaṇaṁ tadā 02_039_0059 mokṣayām āsa dr̥ṣṭvātha pure ’dr̥ṣṭvārjunaṁ tadā 02_039_0060 tataḥ kadā cit tejasvī kārtavīryārjuno balī 02_039_0061 samudratīraṁ gatvātha vicaran darpamohitaḥ 02_039_0062 avākirac charaśataiḥ samudraṁ sa tu bhārata 02_039_0063 taṁ samudro namaskr̥tya kr̥tāñjalir abhāṣata 02_039_0064 āśugān vīra mā muñca brūhi kiṁ karavāṇi te 02_039_0065 madāśrayāṇi bhūtāni tvannisr̥ṣṭair maheṣubhiḥ 02_039_0066 bādhyante rājaśārdūla tebhyo dehy abhayaṁ vibho 02_039=0066 arjunaḥ 02_039_0067 dehi sindhupate yuddham adyaiva tvarayā mama 02_039_0068 atha vā pīḍayāmi tvāṁ tasmāt tvaṁ kuru mā ciram 02_039=0068 samudraḥ 02_039_0069 loke rājan mahāvīryā bahavo nivasanti ye 02_039_0070 teṣām ekena rājendra kuru yuddhaṁ mahābala 02_039=0070 arjunaḥ 02_039_0071 matsamo yadi saṁgrāme varāyudhadharaḥ kva cit 02_039_0072 vidyate taṁ mamācakṣva yaḥ saheta mahāmr̥dhe 02_039=0072 samudraḥ 02_039_0073 maharṣir jamadagnis tu yadi rājan pariśrutaḥ 02_039_0074 tasya putro raṇaṁ dātuṁ yathāvad vai tavārhati 02_039=0074 duryodhanaḥ 02_039_0075 samudrasya vacaḥ śrutvā rājā māhiṣmatīpatiḥ 02_039_0076 nanāda sacivaiḥ pūrvaṁ krodhena mahatā vr̥taḥ 02_039_0077 tataḥ pratiyayau śīghraṁ krodhena saha bhārata 02_039_0078 sa tam āśramam āgamya rāmam evānvapadyata 02_039_0079 sa rāmapratikūlāni cakāra saha bandhubhiḥ 02_039_0080 āyāsaṁ janayām āsa rāmasya sa mahātmanaḥ 02_039_0081 tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ 02_039_0082 pradahann iva sainyāni raśmimān iva tejasā 02_039_0083 atha tau cakratur yuddhaṁ vr̥travāsavayor iva 02_039_0084 tataḥ paraśum ādāya nr̥paṁ bāhusahasriṇam 02_039_0085 ciccheda sahasā rāmo bahuśākham iva drumam 02_039_0086 taṁ hataṁ patitaṁ dr̥ṣṭvā sametāḥ sarvabāndhavāḥ 02_039_0087 asīn ādāya śaktīś ca rāmaṁ te pratyavārayan 02_039_0088 rāmo ’pi ratham āsthāya dhanur āyamya satvaraḥ 02_039_0089 visr̥jan paramāstrāṇi vyadhamat pārthivaṁ balam 02_039_0090 tatas tu kṣatriyā rājañ jāmadagnyabhayārditāḥ 02_039_0091 viviśur giridurgāṇi mr̥gāḥ siṁhabhayād iva 02_039_0092 teṣāṁ svavihitaṁ karma tadbhayān nānutiṣṭhatām 02_039_0093 prajā vr̥ṣalatāṁ prāptā brāhmaṇānām adarśanāt 02_039_0094 tathā te draviḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha 02_039_0095 vr̥ṣalatvaṁ parigatā hy ucchinnāḥ kṣatrakarmaṇaḥ 02_039_0096 tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ 02_039_0097 dvijair abhyuditaṁ kṣatraṁ tāni rāmo nihatya ca 02_039_0098 tatas triḥsaptamaṁ vāraṁ rāmaṁ vāg aśarīriṇī 02_039_0099 divyā provāca madhurā sarvalokapariśrutā 02_039_0100 rāma rāma nivartasva guṇāṁś cātha prapaśyasi 02_039_0101 kṣatrabandhūn imān prāṇair viprayujya punaḥ punaḥ 02_039_0102 tathaiva taṁ mahātmānam r̥cīkapramukhās tathā 02_039_0103 rāma rāma mahāvīra nivartasvety athābruvan 02_039_0104 pitur vadham amr̥ṣyaṁs tu rāmaḥ provāca tān r̥ṣīn 02_039_0105 nārhā hanta bhavanto māṁ nivārayitum ity uta 02_039=0105 pitaraḥ 02_039_0106 nārhasi kṣatrabandhūṁs tvaṁ nihantuṁ jayatāṁ vara 02_039_0107 na hi yuktas tathāghāto brāhmaṇena satā tvayā 02_039=0107 duryodhanaḥ 02_039_0108 pitr̥̄ṇāṁ vacanaṁ śrutvā krodhaṁ tyaktvā sa bhārgavaḥ 02_039_0109 aśvamedhasahasrāṇi naramedhaśatāni ca 02_039_0110 iṣṭvā sāgaraparyantāṁ kāśyapāya mahīṁ dadau 02_039_0111 tena rāmeṇa saṁgrāme tulyas tāta dhanaṁjayaḥ 02_039_0112 kārtavīryeṇa ca raṇe tulyaḥ pārtho na saṁśayaḥ 02_039_0113 raṇe vikramya rājendra pārthaṁ jetuṁ na śakyate 02_039=0113 Colophon. 02_039=0113 duryodhanaḥ 02_039_0114 śr̥ṇu rājan purācintyān arjunasya ca sāhasān 02_039_0115 arjuno dhanvināṁ śreṣṭho duṣkr̥taṁ kr̥tavān purā 02_039_0116 drupadasya pure rājan draupadyāś ca svayaṁvare 02_039_0117 ābālavr̥ddhasaṁghoṣe sarvakṣatrasamāgame 02_039_0118 kṣiprakārī jale matsyaṁ durnirīkṣyaṁ sasarja ha 02_039_0119 sarvair nr̥pair asādhyaṁ tat kārmukapravaraṁ ca vai 02_039_0120 kṣaṇena sajyam akarot sarvakṣatrasya paśyataḥ 02_039_0121 tato yantramayaṁ viddhvā vivāhaṁ phalguno balī 02_039_0122 kr̥ṣṇayā hemamālyena skandhe sa pariveṣṭitaḥ 02_039_0123 tatas tayā vr̥taṁ pārthaṁ dr̥ṣṭvā sarve nr̥pās tadā 02_039_0124 roṣāt sarvāyudhān gr̥hya kruddhā vīrā mahābalāḥ 02_039_0125 vaikartanaṁ puraskr̥tya sarve pārtham upādravan 02_039_0126 sa dr̥ṣṭvā pārthivān sarvān kruddhān pārtho mahābalaḥ 02_039_0127 vārayitvā śarais tīkṣṇair ajayat tatra sa svayam 02_039_0128 jitvā tu tān mahīpālān sarvān karṇapurogamān 02_039_0129 lebhe kr̥ṣṇāṁ śubhāṁ pārtho yuddhvā vīryabalāt tadā 02_039_0130 sarvakṣatrasamūheṣu ambāṁ bhīṣmo yathā purā 02_039_0131 tataḥ kadā cid bībhatsus tīrthayātrāṁ yayau svayam 02_039_0132 atholūpīṁ śubhāṁ jātāṁ nāgarājasutāṁ tadā 02_039_0133 nāgeṣv avāpa cāgryeṣu prārthito ’tha yathātatham 02_039_0134 tato godāvarīṁ baṇṇāṁ kāverīṁ cāvagāhata 02_039_0135 tataḥ pāṇḍyaṁ samāsādya tasya kanyām avāpa saḥ 02_039_0136 labdhvā jiṣṇur mudaṁ tatra tato yāmyāṁ yayau diśam 02_039_0137 sa dakṣiṇaṁ samudrāntaṁ gatvā cāpsarasāṁ ca vai 02_039_0138 kumārītīrtham āsādya mokṣayām āsa cārjunaḥ 02_039_0139 grāharūpānvitāḥ pañca atiśauryeṇa vai balāt 02_039_0140 kanyātīrthaṁ samabhyetya tato dvāravatīṁ yayau 02_039_0141 tatra kr̥ṣṇanideśāt sa subhadrāṁ prāpya phalgunaḥ 02_039_0142 tām āropya rathopasthe prayayau svapurīṁ prati 02_039_0143 athādāya gate pārthe te śrutvā sarvayādavāḥ 02_039_0144 tam abhyadhāvan saṁkruddhāḥ siṁhaṁ vyāghragaṇā iva 02_039_0145 pradyumnaḥ kr̥tavarmā ca gadaḥ sāraṇasātyakī 02_039_0146 āhukaś caiva sāmbaś ca cārudeṣṇo viḍūrathaḥ 02_039_0147 anye ca yādavāḥ sarve baladevapurogamāḥ 02_039_0148 ekam eva r̥te kr̥ṣṇaṁ gajavājirathair yutāḥ 02_039_0149 athāsādya vane yāntaṁ parivārya dhanaṁjayam 02_039_0150 cakrur yuddhaṁ susaṁkruddhā bahukoṭyaś ca yādavāḥ 02_039_0151 eka eva tu pārthas tair yuddhaṁ cakre sudāruṇam 02_039_0152 tena teṣāṁ samaṁ yuddhaṁ muhūrtaṁ prababhūva ha 02_039_0153 tataḥ pārtho raṇe sarvān vārayitvā śitaiḥ śaraiḥ 02_039_0154 balād vijitya rājendra vīras tān sarvayādavān 02_039_0155 tāṁ subhadrāṁ samādāya śakraprasthaṁ viveśa ha 02_039=0155 Colophon. 02_039=0155 duryodhanaḥ 02_039_0156 bhūyaḥ śr̥ṇu mahārāja phalgunasya tu sāhasam 02_039_0157 dadau ca vahner bībhatsuḥ prārthitaṁ khāṇḍavaṁ vanam 02_039_0158 labdhamātre tu tenātha bhagavān havyavāhanaḥ 02_039_0159 bhakṣituṁ khāṇḍavaṁ rājaṁs tataḥ samupacakrame 02_039_0160 tatas taṁ bhakṣayantaṁ vai savyasācī vibhāvasum 02_039_0161 rathī dhanvī śarān gr̥hya sa kalāpayutaḥ prabhuḥ 02_039_0162 pālayām āsa rājendra svavīryeṇa mahābalaḥ 02_039_0163 tataḥ śrutvā mahendras taṁ meghāṁs tān saṁdideśa ha 02_039_0164 tenoktā meghasaṁghās te vavarṣur ativr̥ṣṭibhiḥ 02_039_0165 tato meghagaṇān pārthaḥ śaravrātaiḥ samantataḥ 02_039_0166 khagamair vārayām āsa tad āścaryam ivābhavat 02_039_0167 vāritān meghasaṁghāṁś ca śrutvā kruddhaḥ puraṁdaraḥ 02_039_0168 pāṇḍaraṁ gajam āsthāya sarvadevagaṇair vr̥taḥ 02_039_0169 yayau pārthena saṁyoddhuṁ rakṣārthaṁ khāṇḍavasya ca 02_039_0170 rudrāś ca marutaś caiva vasavaś cāśvinau tadā 02_039_0171 ādityāś caiva sādhyāś ca viśvedevāś ca bhārata 02_039_0172 gandharvāś caiva sahitā anye suragaṇāś ca ye 02_039_0173 te sarve śastrasaṁpannā dīpyamānāḥ svatejasā 02_039_0174 dhanaṁjayaṁ jighāṁsantaḥ prapetur vibudhādhipāḥ 02_039_0175 yugānte yāni dr̥śyante nimittāni mahānty api 02_039_0176 sarvāṇi tatra dr̥śyante sughorāṇi mahīpate 02_039_0177 tato devagaṇāḥ sarve pārthaṁ samabhidudruvuḥ 02_039_0178 asaṁbhrāntas tu tān dr̥ṣṭvā sa tāṁ devamayīṁ camūm 02_039_0179 tvaritaḥ phalguno gr̥hya tīkṣṇāgrān āśugāṁs tadā 02_039_0180 śakra devāṁś ca saṁprekṣya tasthau kāla ivātyaye 02_039_0181 tato devagaṇāḥ sarve bībhatsuṁ sapuraṁdarāḥ 02_039_0182 avākirañ śaravrātair mānuṣaṁ taṁ mahīpate 02_039_0183 tataḥ pārtho mahātejā gāṇḍīvaṁ gr̥hya satvaraḥ 02_039_0184 vārayām āsa devānāṁ śaravrātaiḥ śarāṁs tadā 02_039_0185 punaḥ kruddhāḥ surāḥ sarve martyaṁ saṁkhye mahābalāḥ 02_039_0186 nānāśastrair vavarṣus taṁ savyasāciṁ mahīpate 02_039_0187 tān pārthaḥ śastravarṣān vai visr̥ṣṭān vibudhais tadā 02_039_0188 dvidhā tridhā ca ciccheda kha eva niśitaiḥ śaraiḥ 02_039_0189 punaś ca pārthaḥ saṁkruddho maṇḍalīkr̥takārmukaḥ 02_039_0190 devasaṁghāñ śarais tīkṣṇair arpayad vai samantataḥ 02_039_0191 tato devagaṇāḥ sarve yuddhvā pārthena vai muhuḥ 02_039_0192 raṇe jetum aśakyaṁ taṁ jñātvā te bharatarṣabha 02_039_0193 śāntās te vibudhāḥ sarve pārthabāṇābhipīḍitāḥ 02_039_0194 sadvipaṁ vāsavaṁ tyaktvā dudruvuḥ sarvatodiśam 02_039_0195 prācīṁ rudrāḥ sagandharvā dakṣiṇāṁ maruto yudhi 02_039_0196 diśaṁ pratīcīṁ bhītās te vasavaś ca tathāśvinau 02_039_0197 ādityāś caiva viśve ca dudruvur vā udaṅmukhāḥ 02_039_0198 sādhyāś cordhvamukhā bhītāś cintayan pārthasāyakān 02_039_0199 evaṁ suragaṇāḥ sarve prādravan sarvatodiśam 02_039_0200 muhur muhuḥ prekṣamāṇāḥ pārtham eva sakārmukam 02_039_0201 vidrutān devasaṁghāṁs tān raṇe dr̥ṣṭvā puraṁdaraḥ 02_039_0202 tataḥ kruddho mahātejāḥ pārthaṁ bāṇair avākirat 02_039_0203 pārtho ’pi śakraṁ vivyādha mānuṣo vibudhādhipam 02_039_0204 tataḥ so ’śmamayaṁ varṣaṁ vyasr̥jad vibudhādhipaḥ 02_039_0205 tac charair arjuno varṣaṁ pratijaghne ’tyamarṣaṇaḥ 02_039_0206 atha saṁvardhayām āsa tad varṣaṁ devarāḍ api 02_039_0207 bhūya eva tadā vīryaṁ jijñāsuḥ savyasācinaḥ 02_039_0208 so ’śmavarṣaṁ mahāvegam iṣubhiḥ pāṇḍavo ’pi ca 02_039_0209 vilayaṁ gamayām āsa harṣayan pākaśāsanam 02_039_0210 upādāya tu pāṇibhyām aṅgadaṁ nāma parvatam 02_039_0211 sadrumaṁ vyasr̥jac chakro jighāṁsuḥ śvetavāhanam 02_039_0212 tato ’rjuno vegavadbhir jvalamānair ajihmagaiḥ 02_039_0213 bāṇair vidhvaṁsayām āsa girirājaṁ sahasraśaḥ 02_039_0214 śakraṁ ca vārayām āsa śaraiḥ pārtho balād yudhi 02_039_0215 tataḥ śakro mahārāja raṇe vīraṁ dhanaṁjayam 02_039_0216 jñātvā jetum aśakyaṁ taṁ tejobalasamanvitam 02_039_0217 parāṁ prītiṁ yayau tatra putraśauryeṇa vāsavaḥ 02_039_0218 tadā tatra na tasyāsīd divi kaś cin mahāyaśāḥ 02_039_0219 samartho nirjaye rājann api sākṣāt prajāpatiḥ 02_039_0220 tataḥ pārthaḥ śarair hatvā yakṣarākṣasapannagān 02_039_0221 dīpte cāgnau mahātejāḥ pātayām āsa saṁtatam 02_039_0222 pratiṣedhayituṁ pārthaṁ na śekus tatra ke cana 02_039_0223 dr̥ṣṭvā nivāritaṁ śakraṁ divi devagaṇaiḥ saha 02_039_0224 yathā suparṇaḥ somārthaṁ vibudhān ajayat purā 02_039_0225 tathā jitvā surān pārthas tarpayām āsa pāvakam 02_039_0226 tato ’rjunaḥ svavīryeṇa tarpayitvā vibhāvasum 02_039_0227 rathaṁ dhvajaṁ hayāṁś caiva divyāstrāṇi sabhāṁ ca vai 02_039_0228 gāṇḍīvaṁ ca dhanuḥśreṣṭhaṁ tūṇī cākṣayasāyakau 02_039_0229 etāny avāpa bībhatsur lebhe kīrtiṁ ca bhārata 02_039=0229 Colophon. 02_039=0229 duryodhanaḥ 02_039_0230 bhūyo ’pi śr̥ṇu rājendra pārtho gatvottarāṁ diśam 02_039_0231 vijitya nava varṣāṁś ca sapurāṁś ca saparvatān 02_039_0232 jambūdvīpaṁ vaśe kr̥tvā sarvaṁ tad bharatarṣabha 02_039_0233 balāj jitvā nr̥pān sarvān kare ca viniveśya ca 02_039_0234 ratnāny ādāya sarvāṇi gatvā caiva punaḥ purīm 02_039_0235 tato jyeṣṭhaṁ mahātmānaṁ dharmarājaṁ yudhiṣṭhiram 02_039_0236 rājasūyaṁ kratuśreṣṭhaṁ kārayām āsa bhārata 02_039_0237 etāny anyāni karmāṇi kr̥tavān arjunaḥ purā 02_039_0238 arjunena samo vīrye nāsti loke pumān kva cit 02_039_0239 devadānavayakṣāś ca piśācoragarākṣasāḥ 02_039_0240 bhīṣmadroṇādayaḥ sarve kuravaś ca mahārathāḥ 02_039_0241 loke sarvanr̥pāś caiva vīrāś cānye dhanurdharāḥ 02_039_0242 ete cānye ca bahavaḥ parivārya mahīpate 02_039_0243 ekaṁ pārthaṁ raṇe yattāḥ pratiyoddhuṁ na śaknuvan 02_039_0244 ahaṁ hi nityaṁ kauravya phalgunaṁ pratisattamam 02_039_0245 apaśyaṁ cintayitvā taṁ samudvigno ’smi tadbhayāt 02_039_0246 gr̥he gr̥he ca paśyāmi tāta pārtham ahaṁ sadā 02_039_0247 śaragāṇḍīvasaṁyuktaṁ pāśahastam ivāntakam 02_039_0248 api pārthasahasrāṇi bhītaḥ paśyāmi bhārata 02_039_0249 pārthabhūtam idaṁ sarvaṁ nagaraṁ pratibhāti me 02_039_0250 pārtham eva hi paśyāmi rahite tāta bhārata 02_039_0251 dr̥ṣṭvā svapnagataṁ pārtham udbhrāntam iva me manaḥ 02_039_0252 akārādīni nāmāni arjunatrastacetasaḥ 02_039_0253 aśvāś cārthā hy ajāś caiva trāsaṁ saṁjanayanti me 02_039_0254 nāsti pārthād r̥te tāta paravīrād bhayaṁ mama 02_039_0255 prahlādaṁ vā baliṁ vāpi hanyād dhi vijayo raṇe 02_039_0256 tasmāt tena mahārāja yuddham asmajjanakṣayam 02_039_0257 ahaṁ tasya prabhāvajño nityaṁ duḥkhaṁ vasāmi ca 02_039_0258 purāpi daṇḍakāraṇye mārīcasya yathā bhayam 02_039_0259 bhaved rāme mahāvīrye tathā pārthe bhayaṁ mama 02_039=0259 dhr̥tarāṣṭraḥ 02_039_0260 jānāmy eva mahāvīryaṁ jiṣṇor etad durāsadam 02_039_0261 tāta vīrasya pārthasya mā kārṣīs tvaṁ tu vipriyam 02_039_0262 dyūtaṁ vā śastrayuddhaṁ vā durvākyaṁ vā kadā cana 02_039_0263 eteṣv evaṁ kr̥te tasya vigrahaś caiva vo bhavet 02_039_0264 tasmāt tvaṁ putra pārthena nityaṁ snehena vartaya 02_039_0265 yaś ca pārthena saṁbandhād vartate ca naro bhuvi 02_039_0266 tasya nāsti bhayaṁ kiñ cit triṣu lokeṣu bhārata 02_039_0267 tasmāt tvaṁ jiṣṇunā vatsa nityaṁ snehena vartaya 02_039=0267 duryodhanaḥ 02_039_0268 dyūte pārthasya kauravya māyayā nikr̥tiḥ kr̥tā 02_039_0269 tasmād dhi taṁ jahi tadā anyopāyo na no bhavet 02_039=0269 dhr̥tarāṣṭraḥ 02_039_0270 upāyaś ca na kartavyaḥ pāṇḍavān prati bhārata 02_039_0271 pārthān prati purā vatsa bahūpāyāḥ kr̥tās tvayā 02_039_0272 tāny apāyāni kaunteyā bahuśo vyaticakramuḥ 02_039_0273 tasmād dhitaṁ jīvitāya naḥ kulasya janasya ca 02_039_0274 tvaṁ cikīrṣasi ced vatsa samitraḥ sahabāndhavaḥ 02_039_0275 sabhrātr̥kas tvaṁ pārthena nityaṁ snehena vartaya 02_039=0275 vaiśaṁpāyanaḥ 02_039_0276 dhr̥tarāṣṭravacaḥ śrutvā rājā duryodhanas tadā 02_039_0277 cintayitvā muhūrtaṁ tu vidhinā codito ’bravīt % After the ref. of 2.67.21, S ins.: 02_040_0001 evaṁ daivabalāviṣṭo dharmarājo yudhiṣṭhiraḥ 02_040_0002 bhīṣmadroṇair vāryamāṇo vidureṇa ca dhīmatā 02_040_0003 yuyutsunā kr̥peṇātha saṁjayena ca bhārata 02_040_0004 gāndhāryā pr̥thayā caiva bhīmārjunayamais tathā 02_040_0005 vikarṇena ca vīreṇa draupadyā drauṇinā tathā 02_040_0006 somadattena ca tathā bāhlīkena ca dhīmatā 02_040_0007 vārito ’tīva satataṁ na ca rājā niyacchati 02_040_0008 evaṁ sa vāryamāṇo ’pi kaunteyo hitakāmyayā 02_040_0009 devakāryārthasiddhyarthaṁ muhūrtaṁ kalir āviśat 02_040_0010 āviṣṭaḥ kalinā rājañ śakuniṁ pratyabhāṣata 02_040_0011 evaṁ bhavatv iti tadā vanavāsāya dīvyate % After the ref. of 2.70.1, S ins.: 02_041_0001 tataḥ saṁprasthite tatra dharmarāje tadā nr̥pe 02_041_0002 janāḥ samastās taṁ draṣṭuṁ samāruruhur atvarāḥ 02_041_0003 tataḥ prāsādavaryāṇi vimānaśikharāṇi ca 02_041_0004 gopurāṇi ca sarvāṇi vr̥kṣān anyāṁś ca sarvaśaḥ 02_041_0005 adhiruhya janaḥ śrīmān udāsīno vyalokayat 02_041_0006 na hi rathyās tathā śakyā gantuṁ bahujanākulāḥ 02_041_0007 āruhya te sma tān yatra dīnāḥ paśyanti pāṇḍavam 02_041_0008 padātiṁ varjitacchatraṁ celabhūṣaṇavarjitam 02_041_0009 valkalājinasaṁvītaṁ pārthaṁ dr̥ṣṭvā janās tadā 02_041_0010 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ 02_041=0010 janāḥ 02_041_0011 yaṁ yāntam anuyānti sma caturaṅgabalaṁ mahat 02_041_0012 tam evaṁ kr̥ṣṇayā sārdham anuyānti sma pāṇḍavāḥ 02_041_0013 catvāro bhrātaraś caiva dhaumyaś caiva purohitaḥ 02_041_0014 bhīmārjunau vārayitvā nikr̥tyā baddhakārmukau 02_041_0015 dharma evāsthito yena tyaktvā rājyaṁ mahātmanā 02_041_0016 yā na śakyā purā draṣṭuṁ bhūtair ākāśagair api 02_041_0017 tām adya kr̥ṣṇāṁ paśyanti rājamārgagatā janāḥ 02_041_0018 aṅgarāgocitāṁ kr̥ṣṇāṁ raktacandanasevinīm 02_041_0019 varṣam uṣṇaṁ ca śītaṁ ca neṣyaty āśu vivarṇatām 02_041_0020 adya nūnaṁ pr̥thā devī satyam āviśya bhāṣate 02_041_0021 putrān snuṣāṁ ca devī tu draṣṭum adyātha nārhati 02_041_0022 nirguṇasyāpi putrasya kathaṁ syād duḥkhadarśanam 02_041_0023 kiṁ punar yasya loko ’yaṁ jito vr̥ttena kevalam 02_041_0024 ānr̥śaṁsyam anukrośo dhr̥tiḥ śīlaṁ damaḥ śamaḥ 02_041_0025 pāṇḍavaṁ śobhayanty ete ṣaḍ guṇāḥ puruṣottamam 02_041_0026 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ 02_041_0027 audakānīva sattvāni grīṣme salilasaṁkṣayāt 02_041_0028 pīḍayā pīḍitaṁ sarvaṁ jagat tasya jagatpateḥ 02_041_0029 mūlasyaivopaghātena vr̥kṣaḥ puṣpaphalopagaḥ 02_041_0030 mūlaṁ hy eṣa manuṣyāṇāṁ dharmarājo mahādyutiḥ 02_041_0031 puṣpaṁ phalaṁ ca patraṁ ca śākhāś cāsyetare janāḥ 02_041_0032 te bhrātara iva kṣipraṁ saputrāḥ sahabāndhavāḥ 02_041_0033 gacchantam anugacchāmo yena gacchati pāṇḍavaḥ 02_041_0034 udyānāni parityajya kṣetrāṇi ca gr̥hāṇi ca 02_041_0035 ekaduḥkhasukhāḥ pārtham anuyāmaḥ sudhārmikam 02_041_0036 samuddhr̥tāni yānāni paridhvastājirāṇi ca 02_041_0037 upāttadhanadhānyāni hr̥tasārāṇi sarvaśaḥ 02_041_0038 rajasāpy avakīrṇāni parityaktāni daivataiḥ 02_041_0039 mūṣakaiḥ paridhāvadbhir udbilair āvr̥tāni ca 02_041_0040 apetodakadhūmāni hīnasaṁmārjanāni ca 02_041_0041 pranaṣṭabalikarmejyāmantrahomajapāni ca 02_041_0042 duṣkāleneva bhagnāni bhinnabhājanavanti ca 02_041_0043 asmattyaktāni veśmāni saubalaḥ pratipadyatām 02_041_0044 vanaṁ nagaram adyās tu yatra gacchanti pāṇḍavāḥ 02_041_0045 asmābhiś ca parityaktaṁ puraṁ saṁpadyatāṁ vanam 02_041_0046 bilāni daṁṣṭriṇaḥ sarve sthānāni mr̥gapakṣiṇaḥ 02_041_0047 tyajantv asmadbhayād bhītā gajāḥ siṁhā vanāny api 02_041_0048 anākrāntaṁ prapadyantu sevyamānaṁ tyajantu ca 02_041_0049 tr̥ṇamāṁsaphalādānāṁ deśāṁs tu samr̥gadvipān 02_041_0050 vayaṁ pārthair vane samyak saha vatsyāma nirvr̥tāḥ 02_041=0050 vaiśaṁpāyanaḥ 02_041_0051 ity evaṁ vividhā vāco nānājanasamīritāḥ 02_041_0052 śuśrāva pārthaḥ śrutvā ca na vicakre ’sya mānasam 02_041_0053 tataḥ prāsādasaṁsthās tu samantād vai gr̥he gr̥he 02_041_0054 brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ caiva yoṣitaḥ 02_041_0055 tataḥ prāsādajālāni utpāṭyāvaraṇāni ca 02_041_0056 dadr̥śuḥ pāṇḍavān dīnān valkalājinavāsasaḥ 02_041_0057 kr̥ṣṇāṁ cādr̥ṣṭapūrvāṁ tāṁ vrajantīṁ padbhir eva ca 02_041_0058 ekavastrāṁ rudantīṁ tāṁ muktakeśīṁ rajasvalām 02_041_0059 dr̥ṣṭvā tadā striyaḥ sarvā vivarṇavadanā bhr̥śam 02_041_0060 vilapya bahudhā mohād duḥkhaśokena pīḍitāḥ 02_041_0061 hā hā hā dhig dhig ity uktvā netrair aśrūṇy avartayan 02_041_0062 janasyātha vacaḥ śrutvā sa rājā bhrātr̥bhiḥ saha 02_041_0063 uddiśya vanavāsāya pratasthe kr̥taniścayaḥ % N (except Ñ1) T1 G3-5 M1 ins. after 2.70.20 % (B5.6 D1.2 ins. after 599*): 02_042_0001 putrakā na vihāsye vaḥ kr̥cchralabdhān priyān sataḥ 02_042_0002 sāhaṁ yāsyāmi hi vanaṁ hā kr̥ṣṇe kiṁ jahāsi mām 02_042_0003 antavanty asudharme ’smin dhātrā kiṁ nu pramādataḥ 02_042_0004 mamānto naiva vihitas tenāyur na jahāti mām 02_042_0005 hā kr̥ṣṇa dvārakāvāsin kvāsi saṁkarṣaṇānuja 02_042_0006 kasmān na trāyase duḥkhān māṁ cemāṁś ca narottamān 02_042_0007 anādinidhanaṁ ye tvām anudhyāyanti vai narāḥ 02_042_0008 tāṁs tvaṁ pāsīty ayaṁ vādaḥ sa gato vyarthatāṁ katham 02_042_0009 ime saddharmamāhātmyayaśovīryānuvartinaḥ 02_042_0010 nārhanti vyasanaṁ bhoktuṁ nanv eṣāṁ kriyatāṁ dayā 02_042_0011 seyaṁ nītyarthavijñeṣu bhīṣmadroṇakr̥pādiṣu 02_042_0012 sthiteṣu kulanātheṣu katham āpad upāgatā 02_042_0013 hā pāṇḍo hā mahārāja kvāsi kiṁ samupekṣase 02_042_0014 putrān vivāsyataḥ sādhūn aribhir dyūtanirjitān 02_042_0015 sahadeva nivartasva nanu tvam asi me priyaḥ 02_042_0016 śarīrād api mādreya mā māṁ tyākṣīḥ kuputravat 02_042_0017 vrajantu bhrātaras te ’mī yadi satyābhisaṁdhinaḥ 02_042_0018 matparitrāṇajaṁ dharmam ihaiva tvam avāpnuhi % After 2.70.22, T1 G3.5 ins.: 02_043_0001 tataḥ śabdo mahān āsīt sarveṣām eva bhārata 02_043_0002 antaḥpurāṇāṁ rudatāṁ dr̥ṣṭvā kuntīṁ tathāgatām 02_043_0003 tasyāḥ snehaṁ tu putreṣu kr̥paṇān pāṇḍavāṁś ca vai 02_043_0004 dr̥ṣṭvā kurustriyaḥ sarvā ruruduḥ śokavihvalāḥ 02_043=0004 Colophon. 02_043=0004 vaiśaṁpāyanaḥ 02_043_0005 tataḥ kuntīṁ samutsr̥jya tadā rājā yudhiṣṭhiraḥ 02_043_0006 vane vastuṁ matiṁ kr̥tvā pratasthe bhrātr̥bhiḥ saha 02_043_0007 tataḥ saṁprasthite pārthe niṣparicchadabhūṣaṇe 02_043_0008 bhr̥śaṁ duḥkhaṁ babhūvātha pure sarvajanasya vai 02_043_0009 tato halahalāśabdo jajñe pārthasya pr̥ṣṭhataḥ 02_043_0010 narāṇāṁ prekṣatāṁ yāntaṁ pāṇḍavaṁ bhr̥śaduḥkhitam 02_043_0011 tataḥ striyaḥ kauravavaṁśabhr̥tyā 02_043_0012 yāś cāpy anyā hastinasāhvaye ’pi 02_043_0013 tāsāṁ nādaḥ prādur āsīt tadānīṁ 02_043_0014 vanaṁ prayāte dharmarāje mahātmani 02_043_0015 tāsāṁ nādo rudatīnāṁ babhūva 02_043_0016 rājan duḥkhāt kurarīṇām ivoccaiḥ 02_043_0017 tato nipetur brāhmaṇakṣatriyāṇāṁ 02_043_0018 viṭchūdrāṇāṁ caiva bhāryāḥ samantāt 02_043_0019 tanniryāṇe duḥkhitaḥ pauravargo 02_043_0020 gajāhvaye ’tīva babhūva rājan 02_043_0021 yathā purā gacchati rāghavo vanaṁ 02_043_0022 śoko ’yodhyāyāṁ hīnarājyo babhūva 02_043_0023 tathā śoko hastinasāhvaye ’bhūt 02_043_0024 pārthe vanaṁ gacchati hīnarājye 02_043_0025 tataś ca sarve ca janāḥ samantāt 02_043_0026 striyaś ca vr̥ddhāś ca kumārakāś ca 02_043_0027 tathā vanaṁ gacchati dharmarāje 02_043_0028 śokenārtā rājamārgaṁ prapeduḥ 02_043_0029 tataḥ prāsādaharmyeṣu gopureṣu ca bhūmiṣu 02_043_0030 strīṇāṁ ca puruṣāṇāṁ ca sumahān nisvano ’bhavat 02_043_0031 tataḥ śokasamāviṣṭaḥ pāṇḍavaḥ sapurohitaḥ 02_043_0032 sa rājā rājamārgeṇa nr̥nārīsaṁkulena ca 02_043_0033 kathaṁ cin niryayau dhīmān kr̥ṣṇayā ca sahānujaiḥ 02_043_0034 sa vardhamānadvāreṇa niḥsr̥tya gajasāhvayāt 02_043_0035 nivartayām āsa ca taṁ janaughaṁ duḥkhitaṁ bahu 02_043_0036 visr̥jyamānaḥ pārthena janaughaḥ śokasaṁkulaḥ 02_043_0037 purasya na nivarteta pārthasnehāt tathā nr̥pa 02_043_0038 tato ’bravīd dharmarājo janaughaṁ snehasaṁyutam 02_043_0039 janasya hi kr̥tasneho bāṣpagadgadayā girā 02_043_0040 yūyaṁ hi suhr̥do ’smākam asmān kr̥tvā pradakṣiṇam 02_043_0041 vr̥ddhair bālaiḥ saha strībhir nivartadhvaṁ gr̥hān prati 02_043_0042 visr̥jya khedaṁ deśaṁ ca bhrātr̥bhiḥ saha kr̥ṣṇayā 02_043_0043 vane dvādaśa varṣāṇi vatsyāmy ekaṁ ca vai tathā 02_043_0044 draṣṭā vaḥ punar etyāsmi sarve saṁmantum arhatha 02_043_0045 śrutvā ca dharmarājasya vākyāni karuṇāni ca 02_043_0046 ruruduḥ sarvato rājan sarve paurāḥ striyaś ca vai 02_043_0047 uttarīyaiḥ karaiś caiva saṁchādya vadanāni ca 02_043_0048 tajjanāḥ śokasaṁtaptā muhūrtaṁ pitr̥mātr̥vat 02_043_0049 hr̥dayaiḥ śūnyabhūtais tair dharmarājapravāsajam 02_043_0050 duḥkhaṁ saṁtārayanti sma naṣṭasaṁjñā ivābhavan 02_043_0051 te vinīya tam āyāsaṁ dharmarājaviyogajam 02_043_0052 śanair bruvaṁs tadānyonyaṁ vinaṣṭāḥ sma vayaṁ tv iti 02_043_0053 tato visr̥jya tān rājan prayātāḥ pāṇḍavās tadā 02_043_0054 tataḥ sarve dvijā rājan paurāś ca strīgaṇaiḥ saha 02_043_0055 vimr̥śya vilapitvā ca snehāt pārthaṁ yayuḥ punaḥ 02_043_0056 prākrośan bahudhā tatra vilapantaḥ punaḥ punaḥ 02_043_0057 pāpaṁ prajānāṁ dharmād dhi dr̥śyate balavattaram 02_043_0058 śriyā hīnā babhūvuś ca pārthāś cāpi sudhārmikāḥ 02_043_0059 evam atyarthakāruṇyaṁ vaca āsīj janasya ha 02_043_0060 tataḥ ke cin mahātmānaṁ vilapanti yudhiṣṭhiram 02_043_0061 apare bhīmasenaṁ tu vilapanti punaḥ punaḥ 02_043_0062 ke cid vai vilapanti sma pārthaṁ śastrabhr̥tāṁ varam 02_043_0063 kāruṇyān nakulaṁ ke cit sahadevaṁ tathāpare 02_043_0064 kr̥ṣṇāṁ ca rājaputrīṁ tāṁ satataṁ sukhasaṁyutām 02_043_0065 anarhāṁ vanavāsasya vilapanty atha cāpare 02_043_0066 teṣāṁ guṇāṁs tathoddiśya vilapyātha punaḥ punaḥ 02_043_0067 evam ūcur mahārāja muhur jānapadās tathā 02_043_0068 teṣāṁ vilapitaṁ śrutvā kuravaḥ sasuhr̥dgaṇāḥ 02_043_0069 strīṇāṁ ca puruṣāṇāṁ ca duḥkhitāḥ prayayur hriyā 02_043_0070 tataḥ pārthān samālokya rājan yātān vanaṁ prati 02_043_0071 bhīṣmadroṇakr̥pāś caiva drauṇiś caiva tu saṁjayaḥ 02_043_0072 viduraś ca vikarṇaś ca tathānye kurupuṁgavāḥ 02_043_0073 viprāḥ paurāś ca rājendra tān yayuḥ śokakarśitāḥ 02_043_0074 na kaś cid abravīt tatra dhārtarāṣṭrabhayāt tadā 02_043_0075 tataḥ ke cid bruvanti sma brāhmaṇā nirbhayās tadā 02_043_0076 śocamānān pāṇḍusutān atīva bharatarṣabha 02_043_0077 viṣamaṁ paśyate rājā sarvadā tamasā vr̥taḥ 02_043_0078 dhr̥tarāṣṭraḥ sudurbuddhir na ca dharmaṁ prapaśyati 02_043_0079 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ 02_043_0080 bhīmo vā balināṁ śreṣṭho jiṣṇur vā rathināṁ varaḥ 02_043_0081 kuta eva mahāprājñau mādrīputrau kariṣyataḥ 02_043_0082 tad rājyaṁ pitr̥taḥ prāptaṁ dhr̥tarāṣṭro na mr̥ṣyate 02_043_0083 bhīṣmadroṇakr̥pādīnām adharmam akhilaṁ bhavet 02_043_0084 dyūtaṁ vārayituṁ śaktā na śekus tatra te tadā 02_043_0085 vivāsyamānān āraṇye chaladyūtena pāṇḍavān 02_043_0086 piteva hi nr̥po ’smākam abhūc chāṁtanavaḥ purā 02_043_0087 vicitravīryo rājarṣiḥ pāṇḍuś caiva sudhārmikaḥ 02_043_0088 asmin vai puruṣavyāghre vipravāsaṁ gate sati 02_043_0089 dharmaśīlān imān prājñān sahitān pañca pāṇḍavān 02_043_0090 dhr̥tarāṣṭraḥ saputro vai nityaṁ duṣṭo na mr̥ṣyate 02_043_0091 vayam etad amr̥ṣyantaḥ sarva eva purottamāt 02_043_0092 kurūn vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ 02_043_0093 tāṁs tathā vadato viprān duḥkhitān duḥkhakarśitaḥ 02_043_0094 uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ 02_043_0095 paro vr̥ddho guruśreṣṭho dhr̥tarāṣṭraḥ pitā mama 02_043_0096 avaśyakāryā tatprītir asmābhir iti no vratam 02_043_0097 bhavantaḥ suhr̥do ’smākam asmān kr̥tvā pradakṣiṇam 02_043_0098 putrair dāraiś ca dāsaiś ca nivartadhvaṁ gr̥hān prati 02_043_0099 draṣṭā vaḥ punar evāsmi trayodaśasamāgame 02_043_0100 ity uktvā dharmarājo ’tha tūṣṇīṁ bhūtvā yayau tadā 02_043=0100 Colophon. 02_043=0100 janamejayaḥ 02_043_0101 kathaṁ prayātāḥ pārthās te purād āraṇyakaṁ prati 02_043_0102 nikr̥tyā dhārtarāṣṭraiś ca tan me brūhi dvijottama 02_043=0102 vaiśaṁpāyanaḥ 02_043_0103 tathā vr̥ttaṁ mahārāja pārthānāṁ gamanaṁ śr̥ṇu 02_043_0104 yathā rāmaḥ puraṁ tyaktvā purāyodhyāṁ vanaṁ yayau 02_043_0105 lakṣmaṇena saha bhrātrā sītayā caiva bhāryayā 02_043_0106 kaikeyyā kubjayā caiva rājñā daśarathena ca 02_043_0107 rājyād vibhraṁśitas tais tu śriyaṁ tyaktvā vanaṁ yayau 02_043_0108 tathaiva pāṇḍuputro ’tha dharmarājo nr̥pottamaḥ 02_043_0109 duryodhanena nīcena balinā saubalena ca 02_043_0110 rājñā ca dhr̥tarāṣṭreṇa chaladyūte tribhiḥ sthitaiḥ 02_043_0111 rājyād vibhraṁśito rājā satāṁ dharmam anusmaran 02_043_0112 puraṁ nāgāhvayaṁ tyaktvā śriyaṁ caiva sudurlabhām 02_043_0113 bhrātr̥bhiḥ saha rājendra kr̥ṣṇayā saha bhāryayā 02_043_0114 rāmo yathā mahārāja dharmarājo yayau tathā % After 2.71.31, T1 G3.5 ins.: 02_044_0001 tataḥ paurāś ca dīnās te gate pārthe vanaṁ tadā 02_044_0002 gāvo hīnā yathā vatsaiḥ puraṁ praviviśuḥ punaḥ 02_044_0003 tad ahr̥ṣṭam ivākūjaṁ gatotsavam ivābhavat 02_044_0004 nagaraṁ hastinapuraṁ sastrībhr̥tyakumārakam 02_044_0005 sarve cāsan nirutsāhā vyādhinā bādhitā yathā 02_044_0006 pārthān prati narā nityaṁ cintāśokaparāyaṇāḥ 02_044_0007 tatra tatra kathāṁ cakruḥ samāsādya parasparam 02_044_0008 kuntī ca bhr̥śaduḥkhārtā putraiḥ sarvair vivarjitā 02_044_0009 hīnavatsā yathā dhenur vilalāpa suduḥkhitā 02_044_0010 vanaṁ gate dharmarāje duḥkhaśokaparāyaṇāḥ 02_044_0011 babhūvuḥ kauravā vr̥ddhā bhr̥śaṁ śokena pīḍitāḥ 02_044_0012 tataḥ paurajanaḥ sarvaḥ śocann āste janādhipam 02_044_0013 kurvāṇāś ca kathās tatra brāhmaṇāḥ pārthivaṁ prati 02_044=0013 brāhmaṇāḥ 02_044_0014 kathaṁ nu rājā dharmātmā vane vasati nirjane 02_044_0015 tasyānujāś ca te nityaṁ kr̥ṣṇā ca drupadātmajā 02_044_0016 sukhārhāpi ca duḥkhārtā kr̥ṣṇā vasati sā vane 02_044_0017 evaṁ paurāś ca viprāś ca sadārāḥ sahaputrakāḥ 02_044_0018 smarantaḥ pāṇḍavān sarve babhūvur bhr̥śaduḥkhitāḥ 02_044_0019 āviddhā iva śastreṇa nābhyanandan kathaṁ cana 02_044_0020 saṁbhāṣyamāṇā api te na kiṁ cit pratyapūjayan 02_044_0021 nabhuktvā naśayitvā te divā vā yadi vā niśi 02_044_0022 śokopahatavijñānā naṣṭasaṁjñā ivābhavan 02_044_0023 yadavasthā babhūvārtā ayodhyā nagarī purā 02_044_0024 rāme vanaṁ gate duḥkhād dhr̥tarājye salakṣmaṇe 02_044_0025 tadavasthaṁ babhūvārtam adyedaṁ gajasāhvayam 02_044_0026 gate pārthe vanaṁ duḥkhād dhr̥tarājye sahānujaiḥ 02_044=0026 Colophon. 02_044=0026 vaiśaṁpāyanaḥ 02_044_0027 vidurasya vacaḥ śrutvā nāgarasya giraṁ ca vai 02_044_0028 bhayān mumoha śokāc ca dhr̥tarāṣṭraḥ sabāndhavaḥ