% Mahābhārata: supplementary passages - Ādiparvan % Last updated: Fri Feb 14 2014 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 01, star passages %%%%%%%%%%%%%%%%%%%%%%%% % Benedictory stanza. % K3 ins. before the st.: flourish oṁ namaḥ śrīvighna- % vināśanāya; then follow: 01*0001_01 jayati parāśarasūnuḥ satyavatīhr̥dayanandano vyāsaḥ 01*0001_02 yasyāsyakamalakośe vāṅmayam amr̥taṁ pibati lokaḥ 01*0002_01 dharmadr̥ḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ 01*0002_02 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ 01*0003_01 pitāmahādyaṁ pravadanti ṣaṣṭhaṁ; maharṣim akṣayyavibhūtiyuktam 01*0003_02 nārāyaṇasyāṁśajam ekaputraṁ; dvaipāyanaṁ vedanidhiṁ namāmi 01*0004_01 pārāśaryavacassarojam amalaṁ gītārthagandhotkaṭaṁ 01*0004_02 nānākhyānakakesaraṁ harikathāsaṁbodhanābodhitam 01*0004_03 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṁ mudā 01*0004_04 bhūyād bhāratapaṅkajaṁ kalimalapradhvaṁsi naḥ śreyase % D14 ins. śrīgaṇeśāya namaḥ | śrīlakṣmīnr̥siṁhāya namaḥ % before the st.; after the st. it ins. 1*, which is % followed by: 01*0005_01 yaḥ śvetatvam upāgataḥ kr̥tayuge tretāyuge raktatāṁ 01*0005_02 yugme yaḥ kapilaḥ kalau ca bhagavān kr̥ṣṇatvam āyāga * 01*0005_03 * * * * * * * danti munayo yo yogibhir gīyate 01*0005_04 sa brahmā yadi vā haro yadi śivo yaḥ ko ’pi tasmai namaḥ % T1 (damaged) ins. before the st.: śrīgurubhyo % namaḥ, which is followed by: 01*0006_01 vāgīśādyāḥ sumanasaḥ sarvārthānām u * * * 01*0006_02 * * tvā kr̥takr̥tyāḥ syus taṁ namāmi gajānanam % Then follow 13* and 12* (both fragmentary); then % 191* (cf. v.l. 1.2.242); then 1.2.242 and finally: 01*0007_01 vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautram akalmaṣam 01*0007_02 parāśarātmajaṁ vande śukatātaṁ taponidhim 01*0008_01 acaturvadano brahmā dvibāhur a * * * * 01*0008_02 abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ % G7 ins. before the st.: hariḥ oṁ śrīvedavyāsāya % namaḥ | śrīmate rāmānujāya namaḥ; then follows: 01*0009_01 śuklāmbaradharaṁ devaṁ śaśivarṇaṁ caturbhujam 01*0009_02 prasannavadanaṁ dhyāyet sarvavighnopaśāntaye % G2 begins with 9*; then follows: 01*0010_01 jñānānandamayaṁ devaṁ nirmalaṁ sphaṭikākr̥tim 01*0010_02 ādhāraṁ sarvavidyānāṁ hayagrīvam upāsmahe % Then 7*; then: 01*0011_01 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave 01*0011_02 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ % Then follow 1.1.22-23; then: 01*0012_01 namo dharmāya mahate namaḥ kr̥ṣṇāya vedhase 01*0012_02 brāhmaṇebhyo namaskr̥tvā dharmān vakṣyāmi śāśvatān % Then 1.2.242, and 1.1.191cdef; then lines 3-4 of % 21* (cf. v.l. 1.1.23); then 4* and finally: 01*0013_01 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ 01*0013_02 prāṁśur daṇḍī kr̥ṣṇamr̥gatvakparidhānaḥ 01*0013_03 sākṣāl lokān pāvayamānaḥ kavimukhyaḥ 01*0013_04 pārāśaryaḥ parvasu rūpaṁ vivr̥ṇotu % G5 begins with: 01*0014_01 aśubhāni nirācaṣṭe tanoti śubhasaṁtatim 01*0014_02 smr̥tamātreṇa yaḥ puṁsāṁ brahma tan maṅgalaṁ viduḥ % G6 begins with hariḥ oṁ śubham astu; then follows % 9*; then: 01*0015_01 dharmo vivardhati yudhiṣṭhirakīrtanena 01*0015_02 pāpaṁ praṇaśyati vr̥kodarakīrtanena 01*0015_03 śatrur vinaśyati dhanaṁjayakīrtanena 01*0015_04 mādrīsutau kathayatāṁ na bhavanti rogāḥ % Then 1.1.191cdef; then: 01*0016_01 sarasvatīpadaṁ vande śriyaḥ patim umāpatim 01*0016_02 tviṣāṁ patiṁ gaṇapatiṁ br̥haspatimukhān r̥ṣīn % M3 begins with: 01*0017_01 nārāyaṇaṁ suraguruṁ jagadekanāthaṁ 01*0017_02 bhaktapriyaṁ sakalalokanamaskr̥taṁ ca 01*0017_03 traiguṇyavarjitam ajaṁ vibhum ādyam īśaṁ 01*0017_04 vande bhavaghnam asurāsurasiddhavandyam % 1.1.3 % D9-12 (see below) T1 G2.4.5 ins. after 3ab: % D4 mar., after 2 (q.v.): 01*0018_01 uvāca tān r̥ṣīn sarvān dhanyo vo ’smy adya darśanāt 01*0018_02 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṁhitāḥ 01*0018_03 vakṣyāmi vo dvijaśreṣṭhāḥ śr̥ṇvantv adya tapodhanāḥ 01*0018_04 tasya tad vacanaṁ śrutvā naimiṣāraṇyavāsinaḥ % 1.1.7 % K4 (line 1 in marg.).5.6 V1 B D (except D14; % D13 missing) ins. after 7: 01*0019_01 evaṁ pr̥ṣṭo ’bravīt samyag yathāval lomaharṣaṇiḥ 01*0019_02 vākyaṁ vacanasaṁpannas teṣāṁ tu caritāśrayam 01*0019_03 tasmin sadasi vistīrṇe munīnāṁ bhāvitātmanām % 1.1.14 % D2.6.8.9 (incomplete).10-12 ins. % after 14: K6 (om. last two lines), after 8ab: 01*0020_01 śrutaṁ me bhāratākhyānaṁ dharmakāmārthamokṣadam 01*0020_02 janamejayena pr̥ṣṭaḥ san vaiśaṁpāyana uktavān 01*0020_03 r̥ṣīṇām agratas tatra dharmiṣṭhānāṁ mahātmanām 01*0020_04 vyāsadevājñayā tatra yad vaiśaṁpāyanas tadā 01*0020_05 śrutaṁ vai bhāratākhyānaṁ vedārthaiś copabr̥ṁhitam 01*0020_06 tatra me viditaṁ sarvaṁ bhāratākhyānam āditaḥ % 1.1.23 % D4 (marg.) 9 (incomplete).10-12 T G % (except G1.6.7) ins. after 23: 01*0021_01 namo bhagavate tasmai vyāsāyāmitatejase 01*0021_02 yasya prasādād vakṣyāmi nārāyaṇakathām imām 01*0021_03 sarvāśramābhigamanaṁ sarvatīrthāvagāhanam 01*0021_04 na tathā phaladaṁ sūte nārāyaṇakathā yathā 01*0021_05 nāsti nārāyaṇasamaṁ na bhūtaṁ na bhaviṣyati 01*0021_06 etena satyavākyena sarvārthān sādhayāmy aham % 1.1.26 % K5.6 D3.6-12 S (except % M1) ins. after 26 (G1.2 after repetition of 23) % stanza 52, which is followed by: 01*0022_01 puṇye himavataḥ pāde medhye giriguhālaye 01*0022_02 viśodhya dehaṁ dharmātmā darbhasaṁstaram āśritaḥ 01*0022_03 śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ 01*0022_04 bhāratasyetihāsasya dharmeṇānvīkṣya tāṁ gatim 01*0022_05 praviśya yogaṁ jñānena so ’paśyat sarvam antataḥ % 1.1.35 % Da Dn3 % T1 ins. after 35ab: 01*0023_01 kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ % 1.1.47 % Dr D2.4.6-12.14 % S ins. after 47: 01*0024_01 nītir bharatavaṁśasya vistaraś caiva sarvaśaḥ % 1.1.48 % K4.6 Dr % (except Dr2) D10 T G1.4-6 ins. after 48: 01*0025_01 saṁkṣepeṇetihāsasya tato vakṣyāmi vistaram % 1.1.56 % Da ins. after 56ab: 01*0026_01 evaṁ vai saṁgrahādhyāyaḥ pūrvam eva maharṣiṇā 01*0026_02 kramaṇaprastarair yuktaḥ kathaṁ cid apy atīva hi 01*0026_03 etadarthaṁ ca vihitaḥ saṁgraho ’yaṁ yathāśrutaḥ 01*0026_04 tac chrutvā sarvam ākhyātaṁ loke jñāsyanti mānavāḥ % 1.1.60 % K6 Dr (om. % line 2) D4 (marg).6.8.14 (om. line 2) S ins. after % 60: D3.7.9-12, after the ins. passage (App. I, No. 1): 01*0027_01 idaṁ śatasahasrākhyaṁ ślokānāṁ puṇyakarmaṇām 01*0027_02 upākhyānaiḥ saha jñeyaṁ śrāvyaṁ bhāratam uttamam % 1.1.63 % G7 ins. after 63: T1, % after 31* (cf. v.l. 64): 01*0028_01 saṁhitās taiḥ pr̥thaktvena bhāratasya prakīrtitāḥ % N (except D14; D13 missing) ins. after 63: T1 G7, % after 62ab: 01*0029_01 ṣaṣṭiṁ śatasahasrāṇi cakārānyāṁ sa saṁhitām 01*0029_02 triṁśacchatasahasraṁ ca devaloke pratiṣṭhitam 01*0029_03 pitrye pañcadaśa proktaṁ rakṣoyakṣe caturdaśa 01*0029_04 ekaṁ śatasahasraṁ tu mānuṣeṣu pratiṣṭhitam % 1.1.64 % K1.4.5 (om. lines 1 and % 2).6 (transp. lines 1 and 2) V1 (om. lines 1 and 2) % B D (except D14; D13 missing) G7 ins. after 64: % T1, after the first occurrence of 64: 01*0030_01 asmiṁs tu mānuṣe loke vaiśaṁpāyana uktavān 01*0030_02 śiṣyo vyāsasya dharmātmā sarvavedavidāṁ varaḥ 01*0030_03 ekaṁ śatasahasraṁ tu mayoktaṁ vai nibodhata % S (except G7) ins. after 64 (T1, after % the repetition of 64): 01*0031_01 vaiśaṁpāyanaviprarṣiḥ śrāvayām āsa pārthivam 01*0031_02 pārikṣitaṁ mahābāhuṁ nāmnā tu janamejayam % 1.1.69 % D10.11 T % G4-6 ins. after 69: 01*0032_01 tato dharmopaniṣadaṁ bhūtvā bhartuḥ priyā pr̥thā 01*0032_02 dharmānilendrāṁs tābhiḥ sājuhāva sutavāñchayā 01*0032_03 taddattopaniṣan mādrī cāśvināv ājuhāva ca 01*0032_04 jātāḥ pārthās tataḥ sarve kuntyā mādryāś ca mantrataḥ % 1.1.70 % D4 % (marg.).9-12 T1 G4.5 ins. after 70: T2, after 32* % (cf. v.l. 69): 01*0033_01 teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu 01*0033_02 mādryā tu saha saṁgamya r̥ṣiśāpaprabhāvataḥ 01*0033_03 mr̥taḥ pāṇḍur mahāpuṇye śataśr̥ṅge mahāgirau % 1.1.87 % After 87, K1.4.5 (om. line 2).6 V1 B1 (line 1 % in marg.).2 (in reverse order).3.4 (om. line 2) D % (except D14; Da in reverse order; D13 missing) ins.: 01*0034_01 vicitrāṇi ca vāsāṁsi prāvārāvaraṇāni ca 01*0034_02 kambalājinaratnāni rāṅkavāstaraṇāni ca % 1.1.104 % Ex- % clusive of the omissions mentioned below and the % reservations as to sequence detailed in the sequel, % the foll. four stanzas (35*-38*) are ins. seriatim % after 104 by N (except K0.2.5; D13 missing) (K1 % om. 35*; K3.4 Dr1.r3.r4 D2-4.7-12.14 om. 36*, D6 % ins. it in marg.; D11 om. 37*, K4 ins. it in marg.; % D3.4 om. 38*, K4 ins. it in marg.): 01*0035_01 yadāśrauṣaṁ jātuṣād veśmanas tān 01*0035_02 muktān pārthān pañca kuntyā sametān 01*0035_03 yuktaṁ caiṣāṁ viduraṁ svārthasiddhyai 01*0035_04 tadā nāśaṁse vijayāya saṁjaya 01*0036_01 yadāśrauṣaṁ draupadīṁ raṅgamadhye 01*0036_02 lakṣyaṁ bhittvā nirjitām arjunena 01*0036_03 śūrān pāñcālān pāṇḍaveyāṁś ca yuktāṁs 01*0036_04 tadā nāśaṁse vijayāya saṁjaya 01*0037_01 yadāśrauṣaṁ māgadhānāṁ variṣṭhaṁ 01*0037_02 jarāsaṁdhaṁ kṣatramadhye jvalantam 01*0037_03 dorbhyāṁ hataṁ bhīmasenena gatvā 01*0037_04 tadā nāśaṁse vijayāya saṁjaya 01*0038_01 yadāśrauṣaṁ digjaye pāṇḍuputrair 01*0038_02 vaśīkr̥tān bhūmipālān prasahya 01*0038_03 mahākratuṁ rājasūyaṁ kr̥taṁ ca 01*0038_04 tadā nāśaṁse vijayāya saṁjaya % D5 further ins. between 37* and 38*: 01*0039_01 yadāśrauṣaṁ sarvaviśvasya sārāṁ 01*0039_02 prītyā rājñe nirmitāṁ tāṁ mayena 01*0039_03 gadāṁ cogrāṁ bhīmasenāya dattāṁ 01*0039_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.106 % K0-3.6 B1.3.4 % Da Dn D1.5-11.14 T1 ins. after 106: K4, after 41* % (cf. v.l. 107): V1 B2, after 43* (cf. v.l. 110): % D2.4m, after 37*: D12, after 38* (cf. v.l. 104): 01*0040_01 yadāśrauṣaṁ vāsasāṁ tatra rāśiṁ 01*0040_02 samākṣipat kitavo mandabuddhiḥ 01*0040_03 duḥśāsano gatavān naiva cāntaṁ 01*0040_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.107 % K4 ins. after 107: K0, after 40* % (cf. v.l. 106): K3, after 109: 01*0041_01 yadāśrauṣaṁ draupadīṁ tāṁ bruvāṇāṁ 01*0041_02 pravrajyāyām aśrukaṇṭhīṁ rudantīm 01*0041_03 patyau yuktāṁ nātra vastuṁ hi dharmas 01*0041_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.108 % D9-11.14 S ins. after 108 (G4-6, after 109): 01*0042_01 yadāśrauṣaṁ vanavāseṣu pārthān 01*0042_02 samāgatān r̥ṣimukhyaiḥ purāṇaiḥ 01*0042_03 upāsyamānān sagaṇair jātu sarvāṁs 01*0042_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.110 % K1.3.4m.6 % B1.2m Da Dn D1-8.11.12.14 ins. after 110: V1, after % 35* (cf. v.l. 104): B3.4, after 38* (cf. v.l. 104): % Dr, after 106: D9.10, after 45*: T1, after 44*: 01*0043_01 yadāśrauṣaṁ kālakeyās tatas te 01*0043_02 paulomāno varadattāś ca dr̥ptāḥ 01*0043_03 devair ajeyā nirjitā arjunena 01*0043_04 tadā nāśaṁse vijayāya saṁjaya % K1.3.6 V1 B (except B4) D (D13 missing) ins. % after 43*: K0.2.4.5 T1, after 110: 01*0044_01 yadāśrauṣam asurāṇāṁ vadhārthaṁ 01*0044_02 kirīṭinaṁ yātam amitrakarṣaṇam 01*0044_03 kr̥tārthaṁ cāpy āgataṁ śakralokāt 01*0044_04 tadā nāśaṁse vijayāya saṁjaya % D9.10 S ins. instead after % 110 (T1, after 43*; G7, after 109): D14, after 44*: 01*0045_01 yadāśrauṣaṁ tīrthayātrāpravr̥ttaṁ 01*0045_02 pāṇḍoḥ sutaṁ sahitaṁ romaśena 01*0045_03 tasmāc chrutaṁ cārjunasyāstralābhaṁ 01*0045_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.112 % D14 ins. after 112: 01*0046_01 yadāśrauṣaṁ draupadīṁ saindhavena 01*0046_02 nānītāṁ (sic) mokṣitāṁ cārjunena 01*0046_03 jayadrathaṁ mokṣitaṁ jīvaśeṣaṁ 01*0046_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.113 % K1-3.4 (marg.)6 V1 B D (except D14; D13 % missing) T1 ins. after 113 (Dr, after 49*): 01*0047_01 yadāśrauṣaṁ na vidur māmakās tān 01*0047_02 pracchannarūpān vasataḥ pāṇḍaveyān 01*0047_03 virāṭarāṣṭre saha kr̥ṣṇayā tāṁs 01*0047_04 tadā nāśaṁse vijayāya saṁjaya % D14 S (excpet G7; for G1 see % below) ins. after 113: D9-11, after 47*: 01*0048_01 yadāśrauṣaṁ tān athājñātavāse 01*0048_02 tv apaśyamānān vividhair upāyaiḥ 01*0048_03 dakṣān pārthān me sutair agnikalpāṁs 01*0048_04 tadā nāśaṁse vijayāya saṁjaya 01*0049_01 yadāśrauṣaṁ kīcakānāṁ variṣṭhaṁ 01*0049_02 niṣūditaṁ bhrātr̥śatena sārdham 01*0049_03 draupadyarthaṁ bhīmasenena saṁkhye 01*0049_04 tadā nāśaṁse vijayāya saṁjaya % G1 ins. after 113: 01*0050_01 yadāśrauṣaṁ vasataḥ pāṇḍuputrān 01*0050_02 adr̥śyamānān vividhair upāyaiḥ 01*0050_03 dakṣān pārthān bhīmasenena saṁkhye 01*0050_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.118 % N % (K4 marg.; D13 missing) T1 ins. after 118: 01*0051_01 yadāśrauṣaṁ lokahitāya kr̥ṣṇaṁ 01*0051_02 śamārthinam upayātaṁ kurūṇām 01*0051_03 śamaṁ kurvāṇam akr̥tārthaṁ ca yātaṁ 01*0051_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.120 % G7 subst. for 120: T2 G1-3 % ins. after 120: 01*0052_01 yadāśrauṣaṁ vāsudeve prayāte 01*0052_02 rathāṅgahaste phālgunenānvite ’pi 01*0052_03 grahītukāmaṁ mama putraṁ dvipena 01*0052_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.125 % K2-4.6 V1 B D (D13 missing) T1 ins. % after 125: 01*0053_01 yadāśrauṣaṁ cāpageyena saṁkhye 01*0053_02 svayaṁ mr̥tyuṁ vihitaṁ dhārmikeṇa 01*0053_03 tac cākārṣuḥ pāṇḍaveyāḥ prahr̥ṣṭās 01*0053_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.145 % K2.4.6 Dn Dr D1.2.6.8-11 ins. after % 145: K1, after 144: K0.3 D3.4, after 147: 01*0054_01 yadāśrauṣaṁ bhīmasenena pītaṁ 01*0054_02 raktaṁ bhrātur yudhi duḥśāsanasya 01*0054_03 nivāritaṁ nānyatamena bhīmaṁ 01*0054_04 tadā nāśaṁse vijayāya saṁjaya % K3 cont.: 01*0055_01 yadāśrauṣaṁ bhīmakarmāṇam ugraṁ 01*0055_02 raṇe bhīmaṁ śoṇitaṁ pītavantam 01*0055_03 bhittvā vakṣo yuvarājasya sūta 01*0055_04 tadā nāśaṁse vijayāya saṁjaya % 1.1.156 % D10.11 T1 G1.2.4.5 ins. after 156ab: 01*0056_01 saṁjīvayāmīti hareḥ pratijñāṁ 01*0056_02 tadā nāśaṁse vijayāya saṁjaya % D6.8 T1 G2.4.5 ins. after 156: 01*0057_01 buddhvā cāhaṁ buddhihīno ’dya sūta 01*0057_02 saṁtapye ’haṁ putrapautraiś ca hīnaḥ 01*0057_03 saṁcintayann adya vihīnabuddhiḥ 01*0057_04 kartavyatāṁ nābhijānāmi sūta % 1.1.158 % G2.4.5 % ins. after 158: 01*0058_01 kālābhipannā samitir mahātmanāṁ 01*0058_02 niṣūditā hetur āsīt suto me % 1.1.162 % N (except K0 D5; % K4 marg. sec. m.; D13 missing) T1 ins. after 162ab: 01*0059_01 niḥśvasantaṁ yathā nāgaṁ muhyamānaṁ punaḥ punaḥ % 1.1.168 % K1.4 marg.6 (text % and m) D (except Da D7.14; D5.13 missing) ins. % after 168: 01*0060_01 kr̥tavīryaṁ mahābhāgaṁ tathaiva janamejayam % 1.1.189 % K1 (second time).4 (marg.).6 V1 % B D (D13 missing; for D5.14 see below) T1 ins. % after 189cd: D14, after 188ab: K5 ins. first after % 188ab, and repeats after 188cd: 01*0061_01 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ % In D5 (in which 163-189cd are missing), 61* is % preceded by: 01*0062=00 saṁjaya uvāca 01*0062_01 atītān āgatān vāpi vartamānās tathā budhāḥ 01*0062_02 nānuśocanti rājendra kālo hi jagadantakaḥ % 1.1.190 % After 190, K4.6 D % (except Da D7.12.14; D13 missing) T G6 M2-4 ins.: 01*0063_01 ity evaṁ putraśokārtaṁ dhr̥tarāṣṭraṁ janeśvaram 01*0063_02 āśvāsya svastham akarot sūto gāvalgaṇis tadā % After 190, G4.5 ins. the three lines given below: % G1.3 M1, lines 1 and 2 only: G2 lines 2 and 3 only: 01*0064_01 evam uktvā ca rājānaṁ saṁjayo virarāma ha 01*0064_02 dhr̥tarāṣṭro ’pi tac chrutvā dhr̥tim eva samāśrayat 01*0064_03 diṣṭyedam āgatam iti matvā sa prājñasattamaḥ % 1.1.191 % Before 191, % K4 Dr D4.10.11 T G4.5 M (except M1) ins.: 01*0065_01 lokānāṁ ca hitārthāya kāruṇyān munisattamaḥ % After 191, T2 % repeats lines 3-6 of 21* (cf. v.l. 23); then follow % 13* and 4* and finally: 01*0066_01 bhārataṁ bhānumān indur yadi na syur amī trayaḥ 01*0066_02 ajñānatimirāndhasya kāvasthā jagato bhavet 01*0066_03 matimanthānam āvidhya yena vedamahārṇavāt 01*0066_04 jagaddhitāya janito mahābhāratacandramāḥ % 1.1.201 % K2.3 ins. after 201ab: 01*0067_01 divyā yajñāś ca nikhilā viṣṇuś copaniṣan mahat % K6 Dn Dr D2.14 S (except M1) % ins. after 201: D4 (marg.)9-11, after 202ab: 01*0068_01 āraṇyakaṁ ca vedebhya oṣadhibhyo ’mr̥taṁ yathā % 1.1.208 % V1 B D (except D14) ins. % after 208cd: K (K0.2.3.5.6 om. line 1), after 209ab: 01*0069_01 caturbhyaḥ sarahasyebhyo vedebhyo hy adhikaṁ yadā 01*0069_02 tadā prabhr̥ti loke ’smin mahābhāratam ucyate % 1.2.4 % T2 ins. after 4: 01*0070_01 yojayānām avistīrṇāñ jāmadagnyaḥ pratāpavān % 1.2.6 % K (execpt K5) % D (D14 om. lines 3-8) ins. after 6ab: 01*0071_01 rāma rāma mahābhāga prītāḥ sma tava bhārgava 01*0071_02 anayā pitr̥bhaktyā ca vikrameṇa ca te vibho 01*0071_03 varaṁ vr̥ṇīṣva bhadraṁ te kim icchasi mahādyute 01*0071=03 rāma uvāca 01*0071_04 yadi me pitaraḥ prītā yady anugrāhyatā mayi 01*0071_05 yac ca roṣābhibhūtena kṣatram utsāditaṁ mayā 01*0071_06 ataś ca pāpān mucyeham eṣa me prārthito varaḥ 01*0071_07 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ 01*0071_08 evaṁ bhaviṣyatīty āhuḥ pitaro brāhmaṇarṣabhāḥ % 1.2.10 % K1.4m.6 B (except % B2) D (except D14; D2 marg.) ins. after 10 (cf. 25ab): 01*0072_01 sametya taṁ dvijās tāś ca tatraiva nidhanaṁ gatāḥ % 1.2.27 % B4 ins. after 27: 01*0073_01 duryodhanasya bhīmasya dinārdham abhavat tayoḥ % 1.2.29 % K (except K5) V1 B (B1 in reverse % order) D (except D14; D7.12 om. line 1) T1 (in % reverse order) ins. after 29ab: 01*0074_01 janamejayasya tatsatre vyāsaśiṣyeṇa dhīmatā 01*0074_02 kathitaṁ vistarārthaṁ ca yaśo vīryaṁ mahīkṣitām % K2.3 subst. for the second line and B T1 ins. % after the first line: D14 ins. after 29ab: 01*0075_01 ākhyānaṁ kathitaṁ kr̥tsnaṁ mahābhāratam uttamam % 1.2.33 % K4 Dr % (except Dr2) ins. after 33: 01*0076_01 ādiparva purā proktaṁ pārāśaryeṇa dhīmatā % 1.2.42 % K2-4.6 V1 B D T1 ins. % after 42ab: 01*0077_01 arjunasyābhigamanaṁ parva jñeyam ataḥ param % 1.2.44 % K4 (marg.) Dr D14 ins. after 44ab: 01*0078_01 arjunasyāstrasaṁprāptir arjunāgamanaṁ tataḥ % K3.6 V1 (m as in text) B Da Dn Dr % D1.3.4.6-13 subst. for 44cd: D2 (marg.) ins. after % 44ab: K4 (marg.), after 78*: 01*0079_01 nivātakavacair yuddhaṁ parva cājagaraṁ tataḥ % 1.2.46 % D7.9.11 T2 % G (except G4.5) ins. after 46ab: D10, after 81*: 01*0080_01 mantrasya niścayaṁ kr̥tvā kāryasyāpi vicintayan % D9.11 (om. line 1) G2 ins. after % 46: D10 after 46ab: 01*0081_01 nalākhyānam ataḥ parva mr̥gasvapnam ataḥ param 01*0081_02 tato nahuṣam ākhyānaṁ tato ’nantaram ucyate % 1.2.47 % K0.3 % D5.14 ins. after 47ab: 01*0082_01 rāmākhyānaṁ tataḥ parva sāvitryākhyānam eva ca % K2.4 (both om. line 2) V1 B Da Dn Dr D3.4.6-13 % G1.4.5 (the latter three in reverse order) ins. after % 47ab: K1.6 D1.2, after the first occurrence of 109ab % (cf. v.l. 43): 01*0083_01 pativratāyā māhātmyaṁ sāvitryāś caivam adbhutam 01*0083_02 rāmopākhyānam atraiva parva jñeyam ataḥ param % 1.2.48 % K1.4 (marg.) 6 V1 B D % (except D14) T1 ins. after 48ab: 01*0084_01 pāṇḍavānāṁ praveśaś ca samayasya ca pālanam % 1.2.51 % K1-4.6 B D (except D14; D5 om. line 5) T1 (om. % lines 2 and 5) ins. after 51: V1 (om. lines 2 and % 3), after the line mentioned above: 01*0085_01 mātalīyam upākhyānaṁ caritaṁ gālavasya ca 01*0085_02 sāvitraṁ vāmadevyaṁ ca vainyopākhyānam eva ca 01*0085_03 jāmadagnyam upākhyānaṁ parva ṣoḍaśarājakam 01*0085_04 sabhāpraveśaḥ kr̥ṣṇasya vidulāputraśāsanam 01*0085_05 udyogaḥ sainyaniryāṇaṁ śvetopākhyānam eva ca % 1.2.52 % K4 (marg.) 6 Dr D2 (om. line 3).4 (marg.). % 5.9-11 (the latter four om. lines 1 and 2).14 S % (except T1) ins. after 52ab: 01*0086_01 mantrasya niścayaṁ kr̥tvā kāryaṁ samabhicintatam 01*0086_02 kīrtyate cāpy upākhyānaṁ saināpatye ’bhiṣecanam 01*0086_03 śvetasya vāsudevena citraṁ bahukathāśrayam % 1.2.54 % K4.6 D2.5.10.11 T2 % G2.3.7 M2-4 ins. after 54ab: Dr D4 (marg. sec. m.), % after 54: D14 G1.4-6 M1, after 55: 01*0087_01 divyaṁ cakṣur dadau yatra saṁjayāya mahān r̥ṣiḥ % 1.2.64 % K0.1.4.6 V1 B Da Dn1.n2 Dr (Dr1 om. line % 1) D1-4.6-14 T1 ins. after 64: Dn3, after 65ab: % K2.3, after 71ab: 01*0088_01 śukapraśnābhigamanaṁ brahmapraśnānuśāsanam 01*0088_02 prādurbhāvaś ca durvāsaḥ saṁvādaś caiva māyayā % 1.2.67 % D4.10.11 % G1 (om. line 1).4.5 ins. after 67: 01*0089_01 varṇadharmas tato jñeyam āśramāṇāṁ ca kīrtanam 01*0089_02 mr̥tānāṁ darśanaṁ caiva vyāsenādbhutakarmaṇā % 1.2.68 % D2 reads tataḥ param ihocyate, and cont.: 01*0090_01 svargārohaṇikaṁ parva tato jñeyam ataḥ param % 1.2.69 % K1. % 2.4 (marg.).6 V1 B2.3 Da Dn Dr D1.2 (marg.).3.4. % 6-13 ins. after 69ab: K3 D14, after 88* (cf. v.l. 64): 01*0091_01 viṣṇuparva śiśoś caryā viṣṇoḥ kaṁsavadhas tathā % K2.3.4 (marg.) D14 cont.: 01*0092_01 saubhasya ca vadhaḥ parva bāṇasya narakasya ca 01*0092_02 janamejayasya yajñe tu nakulākhyānam eva ca % 1.2.71 % K % (K0.2-4 om. line 4; K5 missing) V1 (om. line 4) B % D (except D9-11; D2.5 om. line 4, and D14 om. lines % 2-5) T1 (om. line 4) ins. after 71: 01*0093_01 pauṣyaṁ paulomam āstīkam ādivaṁśāvatāraṇam 01*0093_02 saṁbhavo jatuveśmākhyaṁ hiḍimbabakayor vadhaḥ 01*0093_03 tathā caitrarathaṁ devyāḥ pāñcālyāś ca svayaṁvaraḥ 01*0093_04 kṣātradharmeṇa nirjitya tato vaivāhikaṁ smr̥tam 01*0093_05 vidurāgamanaṁ caiva rājyalambhas tathaiva ca 01*0093_06 vanavāso ’rjunasyāpi subhadrāharaṇaṁ tataḥ 01*0093_07 haraṇāharaṇaṁ caiva dahanaṁ khāṇḍavasya ca 01*0093_08 mayasya darśanaṁ caiva ādiparvaṇi kathyate % 1.2.72 % T2 (om. % line 2) G (G2.3.7 om. line 2) ins. after 72: 01*0094_01 ślokānāṁ ca sahasraṁ ca pañcāśac chatam eva ca 01*0094_02 adhyāyānāṁ tathāṣṭau ca parvaṇy asmin prakīrtitāḥ % 1.2.74 % T2 G6 ins. % after 74: 01*0095_01 ślokāgraṁ ca sahasraṁ ca triśataṁ cottaraṁ tathā 01*0095_02 ślokāś ca caturāśītiḥ parvaṇy asmiṁs tathaiva ca 01*0095_03 adhyāyānāṁ tataḥ proktaṁ catvāriṁśan maharṣiṇā % 1.2.77 % K2.3 % (both om. line 1).4.6 V1 B D T1 G7 ins. after 77 % (D14 om. line 1 and ins. lines 2 and 3 after line % 1 of 93*): 01*0096_01 maharṣer āśramapade kaṇvasya ca tapasvinaḥ 01*0096_02 śakuntalāyāṁ duṣyantād bharataś cāpi jajñivān 01*0096_03 yasya lokeṣu nāmnedaṁ prathitaṁ bhārataṁ kulam % 1.2.83 % N (except K1; K5 missing) T1 G7 ins. % after 83ab: 01*0097_01 hitopadeśaś ca pathi dharmarājasya dhīmataḥ 01*0097_02 vidureṇa kr̥to yatra hitārthaṁ mlecchabhāṣayā % N (except % K1; K5 missing) T1 (om. line 2) G7 ins. after 83: 01*0098_01 niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani 01*0098_02 purocanasya cātraiva dahanaṁ saṁprakīrtitam % 1.2.84 % N (except K1; K5 % missing) G7 ins. after 84ab: 01*0099_01 tatraiva ca hiḍimbasya vadho bhīmān mahābalāt % N (except K1; % K5 missing) G7 ins. after 84: 01*0100_01 maharṣer darśanaṁ caiva vyāsasyāmitatejasaḥ 01*0100_02 tadājñayaikacakrāyāṁ brāhmaṇasya niveśane % 1.2.85 % N (except K1; K5 missing; % D2 om. line 4; D14 om. lines 1 and 2) ins. after 85: 01*0101_01 saṁbhavaś caiva kr̥ṣṇāyā dhr̥ṣṭadyumnasya caiva ha 01*0101_02 brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ 01*0101_03 draupadīṁ prārthayantas te svayaṁvaradidr̥kṣavaḥ 01*0101_04 pāñcālān abhito jagmur yatra kautūhalānvitāḥ % Dn cont.: 01*0102_01 kūṭasya dhārtarāṣṭreṇa preṣaṇaṁ pāṇḍavān prati % 1.2.86 % K3.4.6 V1 B D (except % D14) G7 ins. after 86ab (B2 after 86cd): 01*0103_01 sakhyaṁ kr̥tvā tatas tena tasmād eva sa śuśruve % 1.2.87 % K3.4.6 V1 B D % (D7.8.12 om. lines 1 and 2; for D14 see below) G7 % ins. after 87ab: K2, after 87: 01*0104_01 pāñcālanagare cāpi lakṣyaṁ bhittvā dhanaṁjayaḥ 01*0104_02 draupadīṁ labdhavān atra madhye sarvamahīkṣitām 01*0104_03 bhīmasenārjunau yatra saṁrabdhān pr̥thivīpatīn 01*0104_04 śalyakarṇau ca tarasā jitavantau mahāmr̥dhe 01*0104_05 dr̥ṣṭvā tayoś ca tad vīryam aprameyam amānuṣam 01*0104_06 śaṅkamānau pāṇḍavāṁs tān rāmakr̥ṣṇau mahāmatī 01*0104_07 jagmatus taiḥ samāgantuṁ śālāṁ bhārgavaveśmani % For 104*, D14 subst.: 01*0105_01 svayaṁvaraṁ ca pāñcālyā rārāyantraprabhedanam 01*0105_02 nr̥pāṇāṁ saha saṁgrāmaḥ pāṇḍavānāṁ mahādbhutam % 1.2.88 % N (except K0.1 D5.14; K5 % missing) T1 G7 ins. after 88: 01*0106_01 kṣattuś ca dhr̥tarāṣṭreṇa preṣaṇaṁ pāṇḍavān prati % 1.2.90 % N (except K0 D14; K5 missing) G7 ins. after 90: 01*0107_01 anantaraṁ ca draupadyā sahāsīnaṁ yudhiṣṭhiram 01*0107_02 anupraviśya viprārthaṁ phālguno gr̥hya cāyudham 01*0107_03 mokṣayitvā gr̥haṁ gatvā viprārthaṁ kr̥taniścayaḥ 01*0107_04 samayaṁ pālayan vīro vanaṁ yatra jagāma ha % 1.2.91 % N (except K0.1 D14; K5 missing) G7 ins. after 91: 01*0108_01 tatraiva mokṣayām āsa pañca so ’psarasaḥ śubhāḥ 01*0108_02 śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ 01*0108_03 prabhāsatīrthe pārthasya kr̥ṣṇena ca samāgamaḥ % 1.2.93 % D2 reads kr̥ṣṇo devakinaṁdanaḥ, and cont.: 01*0109_01 śakraprasthaṁ mahābāhuḥ prītyā paramayā yutaḥ 01*0109_02 nyavasat saha pārthena tatraivodārakarmaṇā % 1.2.94 % K2-4 V1 B % D (except D14) G7 ins. after 94ab: K6, after 93cd: 01*0110_01 draupadyās tanayānāṁ ca saṁbhavo ’traiva kīrtitaḥ 01*0110_02 vihārārthaṁ ca gatayoḥ kr̥ṣṇayor yamunām anu % 1.2.99 % N (except K1; K5 missing) G7 ins. after 99ab: 01*0111_01 tathā digvijayo ’traiva pāṇḍavānāṁ prakīrtitaḥ 01*0111_02 rājñām āgamanaṁ caiva sārhaṇānāṁ mahākratau % 1.2.102 % K3.4.6 V1 B D (except D7.12) ins. after 102ab: 01*0112_01 dhr̥tarāṣṭro mahāprājñaḥ snuṣāṁ paramaduḥkhitām % N (except K0.1; K5 missing) G7 ins. after 102: 01*0113_01 jitvā ca vanavāsāya preṣayām āsa tāṁs tataḥ % 1.2.105 % K4.6 Dn Dr D1.2.5.6.8-11 S (except M1) % ins. after 105ab: 01*0114_01 vanavāsaṁ prayāteṣu pāṇḍaveṣu mahātmasu % After 105, D14 ins.: 01*0115_01 yatrādityād varaprāptir dharmarājasya dhīmataḥ % K2-4.6 V1 B (B2 om. line 1) D (except D14) G7 ins. % after 105: 01*0116_01 annauṣadhīnāṁ ca kr̥te pāṇḍavena mahātmanā 01*0116_02 dvijānāṁ bharaṇārthaṁ ca kr̥tam ārādhanaṁ raveḥ 01*0116_03 hitaṁ ca bruvataḥ kṣattuḥ parityāgo ’mbikāsutāt 01*0116_04 tyaktasya pāṇḍuputrāṇāṁ samīpagamanaṁ tathā 01*0116_05 punarāgamanaṁ caiva dhr̥tarāṣṭrasya śāsanāt 01*0116_06 karṇaprotsāhanaṁ caiva dhārtarāṣṭrasya durmateḥ 01*0116_07 vanasthān pāṇḍavān hantuṁ mantro duryodhanasya ca 01*0116_08 taṁ duṣṭabhāvaṁ vijñāya vyāsasyāgamanaṁ drutam 01*0116_09 niryāṇapratiṣedhaś ca surabhyākhyānam eva ca 01*0116_10 maitreyāgamanaṁ cātra rājñaś caivānuśāsanam 01*0116_11 śāpotsargaś ca tenaiva rājño duryodhanasya ca 01*0116_12 kirmīrasya vadhaś cātra bhīmasenena saṁyuge % S (except G7 M1) ins. after 105: K4.6 Dn Dr % D1.2.4 (marg.)5.6.8-11 G7, after line 2 of 116*: 01*0117_01 dhaumyopadeśāt tigmāṁśuprasādād annasaṁbhavaḥ % S (except G7 M1) cont.: 01*0118_01 maitreyaśāpotsargaś ca vidurasya pravāsanam % 1.2.106 % N (except K0.1 D14; % K5 missing) G7 ins. after 106ab: 01*0119_01 śrutvā śakuninā dyūte nikr̥tyā nirjitāṁś ca tān 01*0119_02 kruddhasyānupraśamanaṁ hareś caiva kirīṭinā 01*0119_03 paridevanaṁ ca pāñcālyā vāsudevasya saṁnidhau 01*0119_04 āśvāsanaṁ ca kr̥ṣṇena duḥkhārtāyāḥ prakīrtitam % T2 G1 ins. after 106ab: 01*0120_01 bāndhavāgamanaṁ caiva draupadyāś cāśrumokṣaṇam % For % 106abcd, T1 G2.3.6 M (except M1) subst.: 01*0121_01 tat kirmīravadhākhyānaṁ vr̥ṣṇīnām āgamas tathā 01*0121_02 pāñcālānāṁ ca sarveṣāṁ saubhākhyānaṁ tathaiva ca % N (except K0.1 D14; K5 missing) G7 ins. after 106cd: 01*0122_01 subhadrāyāḥ saputrāyāḥ kr̥ṣṇena dvārakāṁ purīm 01*0122_02 nayanaṁ draupadeyānāṁ dhr̥ṣṭadyumnena caiva hi 01*0122_03 praveśaḥ pāṇḍaveyānāṁ ramye dvaitavane tataḥ 01*0122_04 dharmarājasya cātraiva saṁvādaḥ kr̥ṣṇayā saha 01*0122_05 saṁvādaś ca tathā rājñā bhīmasyāpi prakīrtitaḥ 01*0122_06 samīpaṁ pāṇḍuputrāṇāṁ vyāsasyāgamanaṁ tathā 01*0122_07 pratismr̥tyātha vidyāyā dānaṁ rājño maharṣiṇā 01*0122_08 gamanaṁ kāmyakaṁ cāpi vyāse pratigate tataḥ % 1.2.107 % K2-4.6 V1 B D (except D14) read astra- % prāptis tathaiva ca, and cont.: 01*0123_01 mahendralokagamanam astrārthe ca kirīṭinaḥ 01*0123_02 yatra cintā samutpannā dhr̥tarāṣṭrasya bhūyasī % 1.2.109 % N % (except K0.1 D14; K5 missing) G7 ins. after 109: 01*0124_01 tathākṣahr̥dayaprāptis tasmād eva maharṣitaḥ 01*0124_02 lomaśasyāgamaś cātra svargāt pāṇḍusutān prati % 1.2.110 % N (except % K0.1 D14; K5 missing) G7 ins. after 110: 01*0125_01 saṁdeśād arjunasyātra tīrthābhigamanakriyā 01*0125_02 tīrthānāṁ ca phalaprāptiḥ puṇyatvaṁ cāpi kīrtitam 01*0125_03 pulastyatīrthayātrā ca nāradena maharṣiṇā % 1.2.115 % G1 ins. after 115: 01*0126_01 indraḥ śyenaḥ kapoto ’gnir bhūtvā yajñe ’bhijagmatuḥ % 1.2.120 % After 120, K0.1 % ins. lines 19-20 of 128* (cf. v.l. 126), interposing % between them: 01*0127_01 pūrvaṁ prakṣiptam aśr̥ṇot pitaraṁ lavaṇāmbhasi % 1.2.126 % K3.4.6 V1 B D (except D2.14) G7, which contain % the longer version, subst. for 111cd-126 (both incl.): 01*0128_01 (127ab) karṇasya parimoṣo ’tra kuṇḍalābhyāṁ puraṁdarāt 01*0128_02 tathā yajñavibhūtiś ca gayasyātra prakīrtitā 01*0128_03 (114) āgastyam api cākhyānaṁ yatra vātāpibhakṣaṇam 01*0128_04 (114) lopāmudrābhigamanam apatyārtham r̥ṣer api 01*0128_05 (116) r̥śyaśr̥ṅgasya caritaṁ kaumārabrahmacāriṇaḥ 01*0128_06 (116) jāmadagnyasya rāmasya caritaṁ bhūritejasaḥ 01*0128_07 (117ab) kārtavīryavadho yatra haihayānāṁ ca varṇyate 01*0128_08 prabhāsatīrthe pāṇḍūnāṁ vr̥ṣṇibhiś ca samāgamaḥ 01*0128_09 (117cd) saukanyam api cākhyānaṁ cyavano yatra bhārgavaḥ 01*0128_10 (118) śaryātiyajñe nāsatyau kr̥tavān somapīthinau 01*0128_11 (118) tābhyāṁ ca yatra sa munir yauvanaṁ pratipāditaḥ 01*0128_12 māndhātuś cāpy upākhyānaṁ rājño ’traiva prakīrtitam 01*0128_13 (119) jantūpākhyānam atraiva yatra putreṇa somakaḥ 01*0128_14 (119) putrārtham ayajad rājā lebhe putraśataṁ ca saḥ 01*0128_15 (115) tataḥ śyenakapotīyam upākhyānam anantaram 01*0128_16 (115) indro ’gnir yatra dharmaś ca ajijñāsañ śibiṁ nr̥pam 01*0128_17 (120ab) aṣṭāvakrīyam atraiva vivādo yatra bandinā 01*0128_18 aṣṭāvakrasya viprarṣer janakasyādhvare ’bhavat 01*0128_19 naiyāyikānāṁ mukhyena varuṇasyātmajena hi 01*0128_20 parājito yatra bandī vāde tena mahātmanā 01*0128_21 (120cd) vijitya sāgaraṁ prāptaṁ pitaraṁ labdhavān r̥ṣiḥ 01*0128_22 yavakrītasya cākhyānaṁ raibhyasya ca mahātmanaḥ 01*0128_23 gandhamādanayātrā ca vāso nārāyaṇāśrame 01*0128_24 (112ab) niyukto bhīmasenaś ca draupadyā gandhamādane 01*0128_25 vrajan pathi mahābāhur dr̥ṣṭavān pavanātmajam 01*0128_26 kadalīkhaṇḍamadhyasthaṁ hanūmantaṁ mahābalam 01*0128_27 (112cd) yatra mandārapuṣpārthaṁ nalinīṁ tām adharṣayat 01*0128_28 (113) yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha 01*0128_29 (113) yakṣaiś caiva mahāvīryair maṇimatpramukhais tathā 01*0128_30 (111cd) jaṭāsurasya ca vadho rākṣasasya vr̥kodarāt 01*0128_31 vr̥ṣaparvaṇaś ca rājarṣes tato ’bhigamanaṁ smr̥tam 01*0128_32 ārṣṭiṣeṇāśrame caiṣāṁ gamanaṁ vāsa eva ca 01*0128_33 protsāhanaṁ ca pāñcālyā bhīmasyātra mahātmanaḥ 01*0128_34 kailāsārohaṇaṁ proktaṁ yatra yakṣair balotkaṭaiḥ 01*0128_35 yuddham āsīn mahāghoraṁ maṇimatpramukhaiḥ saha 01*0128_36 samāgamaś ca pāṇḍūnāṁ yatra vaiśravaṇena ca 01*0128_37 samāgamaś cārjunasya tatraiva bhrātr̥bhiḥ saha 01*0128_38 (121) avāpya divyāny astrāṇi gurvarthe savyasācinā 01*0128_39 (121) nivātakavacair yuddhaṁ hiraṇyapuravāsibhiḥ 01*0128_40 nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ 01*0128_41 paulomaiḥ kālakeyaiś ca yatra yuddhaṁ kirīṭinaḥ 01*0128_42 vadhaś caiṣāṁ samākhyāto rājñas tenaiva dhīmatā 01*0128_43 astrasaṁdarśanārambho dharmarājasya saṁnidhau 01*0128_44 pārthasya pratiṣedhaś ca nāradena maharṣiṇā 01*0128_45 avarohaṇaṁ punaś caiva pāṇḍūnāṁ gandhamādanāt 01*0128_46 bhīmasya grahaṇaṁ cātra parvatābhogavarṣmaṇā 01*0128_47 bhujagendreṇa balinā tasmin sugahane vane 01*0128_48 amokṣayad yatra cainaṁ praśnān uktvā yudhiṣṭhiraḥ 01*0128_49 kāmyakāgamanaṁ caiva punas teṣāṁ mahātmanām 01*0128_50 tatrasthāṁś ca punar draṣṭuṁ pāṇḍavān puruṣarṣabhān 01*0128_51 vāsudevasyāgamanam atraiva parikīrtitam 01*0128_52 (124cd) mārkaṇḍeyasamasyāyām upākhyānāni sarvaśaḥ 01*0128_53 pr̥thor vainyasya cākhyānaṁ yatroktaṁ paramarṣiṇā 01*0128_54 saṁvādaś ca sarasvatyās tārkṣyarṣeḥ sumahātmanaḥ 01*0128_55 matsyopākhyānam atraiva procyate tadanantaram 01*0128_56 mārkaṇḍeyasamasyā ca purāṇaṁ parikīrtyate 01*0128_57 aindradyumnam upākhyānaṁ dhaundhumāraṁ tathaiva ca 01*0128_58 pativratāyāś cākhyānaṁ tathaivāṅgirasaṁ smr̥tam 01*0128_59 (125ab) draupadyāḥ kīrtitaś cātra saṁvādaḥ satyabhāmayā 01*0128_60 (123ab) punar dvaitavanaṁ caiva pāṇḍavāḥ samupāgatāḥ 01*0128_61 (122cd) ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ 01*0128_62 hriyamāṇas tu mandātmā mokṣito ’sau kirīṭinā 01*0128_63 dharmarājasya cātraiva mr̥gasvapnanidarśanam 01*0128_64 kāmyake kānanaśreṣṭhe punargamanam ucyate 01*0128_65 vrīhidrauṇikam ākhyānam atraiva bahuvistaram 01*0128_66 durvāsaso ’py upākhyānam atraiva parikīrtitam 01*0128_67 (123cd) jayadrathenāpaharo draupadyāś cāśramāntarāt 01*0128_68 (124ab) yatrainam anvayād bhīmo vāyuvegasamo jave 01*0128_69 cakre cainaṁ pañcaśikhaṁ yatra bhīmo mahābalaḥ 01*0128_70 (126cd) rāmāyaṇam upākhyānam atraiva bahuvistaram 01*0128_71 yatra rāmeṇa vikramya nihato rāvaṇo yudhi 01*0128_72 (126ab) sāvitryāś cāpy upākhyānam atraiva parikīrtyate % V1 B1.4 ins. after 51: 01*0129_01 mārkaṇḍeyasya ca tathā devarṣer nāradasya ca % 1.2.127 % K3.4.6 V1 B D (except % D13.14) G7 ins. after 127ab: 01*0130_01 yatrāsya śaktiṁ tuṣṭo ’dād ekavīravadhāya ca % 1.2.131 % K3.4.6 V1 B D % (except D14) G7 ins. after 131ab: 01*0131_01 pāñcālīṁ prārthayānasya kāmopahatacetasaḥ % K3.4.6 V1 B D G7 ins. after 131: 01*0132_01 pāṇḍavānveṣaṇārthaṁ ca rājño duryodhanasya ca 01*0132_02 cārāḥ prasthāpitāś cātra nipuṇāḥ sarvato diśam 01*0132_03 na ca pravr̥ttis tair labdhā pāṇḍavānāṁ mahātmanām 01*0132_04 gograhaś ca virāṭasya trigartaiḥ prathamaṁ kr̥taḥ 01*0132_05 yatrāsya yuddhaṁ sumahat tair āsīl lomaharṣaṇam 01*0132_06 hriyamāṇaś ca yatrāsau bhīmasenena mokṣitaḥ % 1.2.132 % K3.4.6 V1 B D (D2 om. 132cd) G7 transp. % the lines and ins. after 132cd: 01*0133_01 anantaraṁ ca kurubhis tasya gograhaṇaṁ kr̥tam % K3.4.6 V1 B D G7 % ins. after 132ab: 01*0134_01 pratyāhr̥taṁ godhanaṁ ca vikrameṇa kirīṭinā % 1.2.139 % K4.6 Dn Dr D1-6.8-11 ins. after 139: 01*0135_01 madrarājaṁ ca rājānam āyāntaṁ pāṇḍavān prati 01*0135_02 upahārair vañcayitvā vartmany eva suyodhanaḥ 01*0135_03 varadaṁ taṁ varaṁ vavre sāhāyyaṁ kriyatāṁ mama 01*0135_04 śalyas tasmai pratiśrutya jagāmoddiśya pāṇḍavān 01*0135_05 sāntvapūrvaṁ cākathayad yatrendravijayaṁ ca yaḥ 01*0135_06 purohitapreṣaṇaṁ ca pāṇḍavaiḥ kauravān prati 01*0135_07 vaicitravīryasya vacaḥ samādāya purodhasaḥ % K4 B (except B4) D (except D14) G7 cont.: 01*0136_01 tathendravijayaṁ cāpi yānaṁ caiva purodhasaḥ % 1.2.146 % K3.4.6 V1 (line 1 for the second % time; cf. v.l. 51) B D (D14 om. lines 2-4) G7 ins. % after 146: 01*0137_01 dambhodbhavasya cākhyānam atraiva parikīrtitam 01*0137_02 varānveṣaṇam atraiva mātaleś ca mahātmanaḥ 01*0137_03 maharṣeś cāpi kathitaṁ caritaṁ gālavasya ca 01*0137_04 vidulāyāś ca putrasya proktaṁ cāpy anuśāsanam % 1.2.148 % D4 (marg).9-11 S ins. after 148 (G7, % after 139*): Dr D14, after 150: 01*0138_01 śvetābhiṣekaḥ kr̥ṣṇokto vicitro bahuvistaraḥ % K3.4.6 V1 B D (except D14) G7 ins. after 148 % (D4.9-11, after 138*): 01*0139_01 āgamya hāstinapurād upaplavyam ariṁdamaḥ 01*0139_02 pāṇḍavānāṁ yathāvr̥ttaṁ sarvam ākhyātavān hariḥ 01*0139_03 te tasya vacanaṁ śrutvā mantrayitvā ca yad dhitam 01*0139_04 sāṁgrāmikaṁ tataḥ sarvaṁ sajjaṁ cakruḥ paraṁtapāḥ % 1.2.150 % K6 Dr ins. after 150cd: 01*0140_01 parivādaś ca pāṇḍūnāṁ śvodarśanavilambanam % K6 % V1 B4 ins. after 150: 01*0141_01 ambopākhyānam atraiva rāmabhīṣmasamāgame % 1.2.156 % K3.4.6 V1 B D (except D14) % G7 ins. after 156: 01*0142_01 samīkṣyādhokṣajaḥ kṣipraṁ yudhiṣṭhirahite rataḥ 01*0142_02 rathād āplutya vegena svayaṁ kr̥ṣṇa udāradhīḥ 01*0142_03 pratodapāṇir ādhāvad bhīṣmaṁ hantuṁ vyapetabhīḥ 01*0142_04 vākyapratodābhihato yatra kr̥ṣṇena pāṇḍavaḥ 01*0142_05 gāṇḍīvadhanvā samare sarvaśastrabhr̥tāṁ varaḥ % 1.2.157 % K3.4.6 V1 B D (except D14) % G7 ins. after 157: 01*0143_01 śaratalpagataś caiva bhīṣmo yatra babhūva ha % 1.2.160 % K3.4.6 % V1 B D (except D14) G7 ins. after 160ab: 01*0144_01 saināpatye ’bhiṣikto ’tha yatrācāryaḥ pratāpavān 01*0144_02 duryodhanasya prītyarthaṁ pratijajñe mahāstravit 01*0144_03 grahaṇaṁ dharmarājasya pāṇḍuputrasya dhīmataḥ % 1.2.163 % K3.4.6 V1 B D % (except D2.14) G7 ins. after 163cd: 01*0145_01 yatra bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ 01*0145_02 anveṣaṇārthaṁ pārthasya yudhiṣṭhiranr̥pājñayā 01*0145_03 praviṣṭau bhāratīṁ senām apradhr̥ṣyāṁ surair api % K3.4 (marg.)6 % Dr D4-6.8.9 T1 G2.4.5 ins. after 163: 01*0146_01 saṁśaptakānāṁ vīrāṇāṁ koṭyo nava mahātmanām 01*0146_02 kirīṭinābhiniṣkramya gamitā yamasādanam % For 146*, Dn1 (marg.) subst.: 01*0147_01 saṁśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ 01*0147_02 pratijñāṁ mahatīṁ kr̥tvā tīrṇaḥ śrīpatimāyayā % 1.2.164 % K6 ins. after 164cd: 01*0148_01 dhr̥tarāṣṭrasya putrāś ca tathā pāṣāṇayodhinaḥ 01*0148_02 nārāyaṇāś ca gopālāḥ samare citrayodhinaḥ % 1.2.165 % K4.6 Dn Dr D1.3.4.9-11 (latter three om. line 2) % T1 G4.5 ins. after 165: 01*0149_01 āgneyaṁ kīrtyate yatra rudramāhātmyam uttamam 01*0149_02 vyāsasya cāpy āgamanaṁ māhātmyaṁ kr̥ṣṇapārthayoḥ % For 149*, D2 subst.: 01*0150_01 śatarudrīyam atraiva śaṁkarasya mahāstavaḥ % 1.2.170 % K3.4.6 V1 B (latter two om. lines 1 and 2) D % (except D13.14; Da D5.7.12 om. lines 1 and 2) ins. % after 170: 01*0151_01 vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā 01*0151_02 daṇḍasenasya ca vadho daṇḍasya ca vadhas tathā 01*0151_03 dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ 01*0151_04 saṁśayaṁ gamito yuddhe miṣatāṁ sarvadhanvinām % 1.2.171 % K3.4.6 D (except % D14; Da D6-8.12.13 om. line 1) ins. after 171ab: 01*0152_01 yatraivānunayaḥ prokto mādhavenārjunasya vai 01*0152_02 pratijñāpūrvakaṁ cāpi vakṣo duḥśāsanasya ca 01*0152_03 bhittvā vr̥kodaro raktaṁ pītavān yatra saṁyuge % K3 Dr D4 (marg.) ins. after line 1 of 152*: 01*0153_01 duḥśāsanasya ca vadho vr̥ṣasenasya cobhayoḥ 01*0153_02 karṇaputraś ca pārthena hataḥ karṇasya paśyataḥ % K3.4 (marg.) Dr D4 (marg.; om. lines 3-7) ins. % after line 3 of 152*: 01*0154_01 yathāvad balasainyaṁ ca varṇayām āsa vāyujaḥ 01*0154_02 pūrayitvāñjaliṁ pūrṇāṁ na dadhno hīdr̥śo rasaḥ 01*0154_03 anyeṣāṁ ca rasānāṁ tu pratijñādr̥ḍhaniścayaḥ 01*0154_04 karṇārjunadvairathe tu vartamāne bhayānake 01*0154_05 śāpenaiva ca karṇasya tataś cakraṁ mahīgatam 01*0154_06 nāgamātraṁ valīkaṁ ca karṇo ’muñcata phālgune 01*0154_07 tadbhayāt keśavo bhūmiṁ prāveśayata taṁ ratham % 1.2.172 % K V1 B1.2m.4 D (except Da D13.14) ins. after 172: 01*0155_01 catuḥṣaṣṭis tathā ślokā parvaitat parikīrtitam % 1.2.173 % K6 % V1 B Da D5.13 ins. after 173: 01*0156_01 yatra kaumāram ākhyānam abhiṣekasya karma ca % 1.2.175 % N (except K0-2 % D14; K5 missing) ins. after 175ab (D2.5, after 175cd): 01*0157_01 śakuneś ca vadho ’traiva sahadevena saṁyuge 01*0157_02 sainye ca hatabhūyiṣṭhe kiṁcicchiṣṭe suyodhanaḥ 01*0157_03 hradaṁ praviśya yatrāsau saṁstabhyāpo vyavasthitaḥ 01*0157_04 pravr̥ttis tatra cākhyātā yatra bhīmasya lubdhakaiḥ 01*0157_05 kṣepayuktair vacobhiś ca dharmarājasya dhīmataḥ 01*0157_06 hradāt samutthito yatra dhārtarāṣṭro ’tyamarṣaṇaḥ 01*0157_07 bhīmena gadayā yuddhaṁ yatrāsau kr̥tavān saha 01*0157_08 samavāye ca yuddhasya rāmasyāgamanaṁ smr̥tam % K3.4.6 B1-3 D (except D14) ins. after % 175cd: V1 B4, after 175ef: 01*0158_01 duryodhanasya rājño ’tha yatra bhīmena saṁyuge 01*0158_02 ūrū bhagnau prasahyājau gadayā bhīmavegayā % 1.2.179 % K3.4.6 V1 B D (except D14) ins. % after 179: 01*0159_01 sametya dadr̥śur bhūmau patitaṁ raṇamūrdhani % 1.2.180 % K3.4.6 V1 B D (except D14) % ins. after 180: 01*0160_01 yatraivam uktvā rājānam apakramya trayo rathāḥ 01*0160_02 sūryāstamanavelāyām āsedus te mahad vanam 01*0160_03 nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ 01*0160_04 tataḥ kākān bahūn rātrau dr̥ṣṭvolūkena hiṁsitān 01*0160_05 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran 01*0160_06 pāñcālānāṁ prasuptānāṁ vadhaṁ prati mano dadhe 01*0160_07 gatvā ca śibiradvāri durdarśaṁ tatra rākṣasam 01*0160_08 ghorarūpam apaśyat sa divam āvr̥tya dhiṣṭhitam 01*0160_09 tena vyāghātam astrāṇāṁ kriyamāṇam avekṣya ca 01*0160_10 drauṇir yatra virūpākṣaṁ rudram ārādhya satvaraḥ % 1.2.181 % K4.6 % V1 B D (except D14) G6 ins. after 181: 01*0161_01 kr̥tavarmaṇā ca sahitaḥ kr̥peṇa ca nijaghnivān % 1.2.182 % K3.4.6 V1 B D (except D14) ins. % after 182: 01*0162_01 pāñcālānāṁ prasuptānāṁ yatra droṇasutād vadhaḥ 01*0162_02 dhr̥ṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ % 1.2.184 % K3.4.6 V1 B D (except % D14) ins. after 184ab: 01*0163_01 priyaṁ tasyāś cikīrṣan vai gadām ādāya vīryavān % 1.2.186 % K3.4.6 V1 % B D (except D14) ins. after 186: 01*0164_01 drauṇeś ca drohabuddhitvaṁ vīkṣya pāpātmanas tathā % 1.2.187 % K3.4.6 V1 B D % (except D14) ins. after 187ab: 01*0165_01 maṇiṁ tathā samādāya droṇaputrān mahārathāt 01*0165_02 pāṇḍavāḥ pradadur hr̥ṣṭā draupadyai jitakāśinaḥ 01*0165_03 etad vai daśamaṁ parva sauptikaṁ samudāhr̥tam % 1.2.191 % K3.4.6 V1 B D (except D14) ins. % after 191ab: 01*0166_01 putraśokābhisaṁtaptaḥ prajñācakṣur narādhipa 01*0166_02 kr̥ṣṇopanītāṁ yatrāsāv āyasīṁ pratimāṁ dr̥ḍhām 01*0166_03 bhīmasenadrohabuddhir dhr̥tarāṣṭro babhañja ha 01*0166_04 tathā śokāgnitaptasya dhr̥tarāṣṭrasya dhīmataḥ 01*0166_05 saṁsāragamanaṁ buddhyā hetubhir mokṣadarśanaiḥ 01*0166_06 vidureṇa ca yatrāsya rājña āśvāsanaṁ kr̥tam 01*0166_07 dhr̥tarāṣṭrasya cātraiva kauravāyodhanaṁ tathā 01*0166_08 sāntaḥpurasya gamanaṁ śokārtasya prakīrtitam % 1.2.192 % K3.4.6 % V1 B D (except D14) ins. after 192: 01*0167_01 putrapautravadhārtāyās tathātraiva prakīrtitā 01*0167_02 gāndhāryāś cāpi kr̥ṣṇena krodhopaśamanakriyā % 1.2.203 % K3.4.6 V1 B D (except D2.14) ins. after 203: 01*0168_01 mahābhāgyaṁ gavāṁ caiva brāhmaṇānāṁ tathaiva ca 01*0168_02 rahasyaṁ caiva dharmāṇāṁ deśakālopasaṁhitam % 1.2.209 % K3.4 (marg.) ins. after 209cd: Dr % D4, after 170*: 01*0169_01 anugītā tathā proktā samyag bhagavatā punaḥ 01*0169_02 kathitaḥ śāśvato dharmaḥ kr̥ṣṇenārjunasaṁnidhau 01*0169_03 tathā brāhmaṇagītā ca saṁvādo guruśiṣyayoḥ % K6 D (except Da Dn D6.12-14) S (except G6; G1 % missing) ins. after 209cd: 01*0170_01 sudarśanaṁ tathākhyānaṁ vaiṣṇavaṁ dharmam eva ca % 1.2.229 % K1.3.4.6 Da Dn Dr D1.2.4 (marg.).6.8-11.13 % ins. after 229: 01*0171_01 ślokānāṁ viṁśatiś caiva saṁkhyātā tattvadarśinā % 1.2.230 % K3.4.6 % V1 B D (except D2.14) ins. after 230: 01*0172_01 yatra te ’gniṁ dadr̥śire lauhityaṁ prāpya sāgaram 01*0172_02 yatrāgninā coditasya pārthas tasmai mahātmane 01*0172_03 dadau saṁpūjya tad divyaṁ gāṇḍīvaṁ dhanur uttamam 01*0172_04 yatra bhrātr̥n nipatitān draupadīṁ ca yudhiṣṭhiraḥ 01*0172_05 dr̥ṣṭvā hitvā jagāmaiva sarvān anavalokayan 01*0172_06 etat saptadaśaṁ parva mahāprasthānikaṁ smr̥tam % 1.2.232 % K3.4.6 V1 B D (except D14) ins. after 232ab: 01*0173_01 prāptaṁ devarathaṁ svargān neṣṭavān yatra dharmarāṭ 01*0173_02 āroḍhuṁ sumahāprājña ānr̥śaṁsyāc chunā vinā 01*0173_03 tām asyāvicalāṁ jñātvā sthitiṁ dharme mahātmanaḥ 01*0173_04 śvarūpaṁ yatra tat tyaktvā dharmeṇāsau samanvitaḥ 01*0173_05 svargaṁ prāptaḥ sa ca tathā yātanā vipulā bhr̥śam 01*0173_06 devadūtena narakaṁ yatra vyājena darśitam 01*0173_07 śuśrāva yatra dharmātmā bhrātr̥̄ṇāṁ karuṇā giraḥ 01*0173_08 nideśe vartamānānāṁ deśe tatraiva vartatām 01*0173_09 anudarśitaś ca dharmeṇa devarājñā ca pāṇḍavaḥ 01*0173_10 āplutyākāśagaṅgāyāṁ dehaṁ tyaktvā sa mānuṣam 01*0173_11 svadharmanirjitaṁ sthānaṁ svarge prāpya sa dharmarāṭ 01*0173_12 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha 01*0173_13 etad aṣṭādaśaṁ parva proktaṁ vyāsena dhīmatā % K3.4 % (marg.) Dr D4 ins. after line 12 above: 01*0174_01 karṇasya narakaprāptiḥ pramokṣaś cātra kīrtyate 01*0174_02 samāgamaś ca vīrāṇāṁ svargaloke mahātmanām 01*0174_03 kīrtyate yatra vidhivat svargasaṁvāda eva ca 01*0174_04 svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ % On the other hand, G2.4 ins. after 232ab: 01*0175_01 yatra duryodhanādīnāṁ śriyaṁ dr̥ṣṭvā yudhiṣṭhiraḥ 01*0175_02 nirvedaṁ paramaṁ gatvā svargaṁ nākāṅkṣad avyayam 01*0175_03 devānāṁ vacanād yatra tanuṁ tyaktvā mahārathaḥ 01*0175_04 svargaṁ nityaṁ mahātejāḥ svasthānam agamad vanam % K4.6 Dn Dr D1.3.4.6.8.9.11 ins. after 232: 01*0176_01 nava ślokās tathaivānye saṁkhyātāḥ paramarṣiṇā % 1.2.233 % K4 B2 (which om. 233cd) ins. after 233ab: B1 % Da D13, after 233: a repetition of 69ab, 91* (cf. v. % l. 69), and 69cd, that is to say: 01*0177_01 harivaṁśas tataḥ parva purāṇaṁ khilasaṁjñitam 01*0177_02 viṣṇuparva śiśoś caryā viṣṇoḥ kaṁsavadhas tathā 01*0177_03 bhaviṣyaṁ parva cāpy uktaṁ khileṣv evādbhutaṁ mahat % K3 ins. after 233: Dr D4m, % after the repetition of 69ab: K4m (om. lines 13-15, % 18 and 19), after the repetition of 91* (cf. v.l. 69): 01*0178_01 tataḥ paraṁ viṣṇuparva mahat parvety udāhr̥tam 01*0178_02 janma yatra tu devasya padmanābhasya mānuṣam 01*0178_03 vasudevakule jāto nandagopakule dhr̥taḥ 01*0178_04 yatra bālye svakarmāṇi ramaṇāny adbhutāni ca 01*0178_05 yatra kaṁsavadhaṁ kr̥tvā raṅgamadhye cakarṣa ha 01*0178_06 anekaiḥ saṁśrayaiś cāpi jarāsaṁdhavadhena ha 01*0178_07 vikramād rukmiṇīṁ devīm āhr̥tya paravīrahā 01*0178_08 parīkṣya ca nivāsārthaṁ dvārakāṁ viniveśayat 01*0178_09 kaliṅgaṁ dantavakraṁ ca raṇe vikramya jaghnivān 01*0178_10 rājaśulkāṁ ca vai kr̥ṣṇaḥ satyabhāmām athodvahat 01*0178_11 tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ 01*0178_12 jitvāmarādhipaṁ yatra pārijātam athānayat 01*0178_13 jaghne yatra mahābāhur dhenukaṁ raṇamūrdhani 01*0178_14 narakāsurakālīyahayagrīvaṁ ca dānavam 01*0178_15 keśiṁ sakāliyadamaṁ kālaneminam eva ca 01*0178_16 doṣṇāṁ sahasraṁ ciccheda bāṇasyādbhutakarmaṇaḥ 01*0178_17 naptāraṁ bhāryayā sārdhaṁ mumocad yatra saṁyuge 01*0178_18 bhāratīyā kathā yatra vr̥ṣṇivaṁśaś ca kīrtyate 01*0178_19 bhaviṣyad dharivaṁśasya khilānām iti kathyate 01*0178_20 vārāhaṁ nārasiṁhaṁ ca vāmanaṁ pauṣkaraṁ tathā % After line % 12, K3 ins.: 01*0179_01 jitvā nr̥pān rathāṁs tyaktvā bhīmasena bhavatprabhuḥ % K4.6 V1 B D (except Dr2 D5.14; for D2 see v.l. % 234) G7 ins. after 233 or (when any interpolations % have been specified above or below, then) after % the specified interpolations, the following lines % (D6.7.12 om. line 1; D10 G7 om. line 2): 01*0180_01 daśaślokasahasrāṇi viṁśacchlokaśatāni ca 01*0180_02 khileṣu harivaṁśe ca saṁkhyātāni maharṣiṇā % K4.6 Dr D1.3.4.6.8.-11 ins. before line 1 (Dr2, % after line 20 of 178*): 01*0181_01 atrāpi parisaṁkhyātā kathitā tattvabuddhinā 01*0181_02 adhyāyānāṁ sahasraṁ tu kīrtitaṁ vai dvijottamāḥ % K4 % Dr1.r3.r4 subst. for line 1 of 180*: K6 ins. after % line 2 of 181*: (cf. v.l. 234): 01*0182_01 aṣṭādaśasahasrāṇi ślokānāṁ kīrtitāni vai % G7 subst. for line 1 of 180*: 01*0183_01 aṣṭādaśasahasrāṇi ślokānāṁ ca śataṁ tathā % K6 Dr D1.3.6.8-11 ins. after line 1 of 180*: 01*0184_01 ślokāś ca caturāśītir harivaṁśe prakīrtitāḥ % T1 G2.4.5 ins. after 233: 01*0185_01 khileṣu harivaṁśasya vyākhyātāḥ paramarṣiṇā 01*0185_02 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ 01*0185_03 devāsurakathāś caiva vicitrāḥ samudāhr̥tāḥ 01*0185_04 bhaviṣyad api cākhyānaṁ vicitraṁ puṇyavardhanam 01*0185_05 yatra kr̥ṣṇasya karmāṇi śrūyante janmanā saha % 1.2.235 % K6 V1 % B2.4 Dn D2.6m ins. after 235: 01*0186_01 arthaśāstram idaṁ proktaṁ dharmaśāstram idaṁ mahat 01*0186_02 kāmaśāstram idaṁ proktaṁ vyāsenāmitabuddhinā % 1.2.241 % N (except D14; K0 D2 om. 188*; K5 missing) % ins. after 241: 01*0187_01 asya kāvyasya kavayo na samarthā viśeṣaṇe 01*0187_02 sādhor iva gr̥hasthasya śeṣās traya ivāśramāḥ 01*0188_01 dharme matir bhavatu vaḥ satatotthitānāṁ 01*0188_02 sa hy eka eva paralokagatasya bandhuḥ 01*0188_03 arthāḥ striyaś ca nipuṇair api sevyamānā 01*0188_04 naivātmabhāvam upayānti na ca sthiratvam % 1.2.242 % K3.4m.6 V1 B (except B1; B3 om. 190*) D % (except D2.14; Da2 Dr1.r2 om. 191*) ins. after 242: 01*0189_01 yad ahnā kurute pāpaṁ brāhmaṇas tv indriyaiś caran 01*0189_02 mahābhāratam ākhyāya saṁdhyāṁ mucyati paścimām 01*0190_01 yad rātrau kurute pāpaṁ karmaṇā manasā girā 01*0190_02 mahābhāratam ākhyāya pūrvāṁ saṁdhyāṁ pramucyate 01*0191_01 yo gośataṁ kanakaśr̥ṅgamayaṁ dadāti 01*0191_02 viprāya vedaviduṣe ca bahuśrutāya 01*0191_03 puṇyāṁ ca bhāratakathāṁ śr̥ṇuyāc ca nityaṁ 01*0191_04 tulyaṁ phalaṁ bhavati tasya ca tasya caiva % 1.3.8 % After % (the first) iti, V1 Dn D2.4m.5.6 S (T1 om.; G1 % missing) ins.: 01*0192_01 na kiṁ cid uktavantas te | sā tān uvāca | % 1.3.37 % After 37, % N (except K0.3 Ñ1) ins.: 01*0193_01 sa tathety uktvā bhaikṣaṁ caritvopādhyāyāya nyavedayat | 01*0193_02 sa tasmād upādhyāyaḥ sarvam eva bhaikṣam agr̥hṇāt | % 1.3.53 % K2.3 Ñ2 V1 Dn D2-5 ins. after avocat: K4, % after 53: 01*0194_01 nāyāty upamanyuḥ | ta ūcuḥ | vanaṁ gato gā rakṣitum iti | 01*0194_02 tān āha upādhyāyaḥ | % 1.3.66 % After 66, B5 Da G6 (om. the first half) ins.: 01*0195_01 idaṁ vr̥ttam api varṣāsu bhūyas 01*0195_02 tirodhattām aśvinau dāsapatnīḥ 01*0195_03 bhittvā meghān aśivam udācarantaṁ 01*0195_04 yad vr̥ṣṭikarma prathitau balasya % 1.3.70 % After 70, K4m Dn1 D4m.5.6 % S (except M1.3) ins.: 01*0196_01 stotuṁ na śaknomi guṇair bhavantau 01*0196_02 cakṣurvihīnaḥ pathi saṁpramūḍhaḥ 01*0196_03 durge ’ham asmin patito ’smi kūpe 01*0196_04 yuvāṁ śaraṇyau śaraṇaṁ prapadye % 1.3.90 % After 90, K3 D2-5 ins.: 01*0197_01 tasya strīvākyaṁ na kāryam iti dharmalopabhayād evam avadat | % 1.3.92 % After karavāṇīti, K4 ins.: 01*0198_01 sa uvāca | sarvaṁ kr̥tam iti | upādhyāyaḥ pratyuvāca | % 1.3.98 % After (the % first) iti, G1 ins.: 01*0199_01 tenaivam ukta upādhyāyaḥ pratyuvāca | kimartham upahareyam iti | % 1.3.109 % After -tām, K4 ins.: 01*0200_01 tasyās tat strīdhanaṁ iṁdreṇa yajñe tuṣṭena dattam āsīt | % 1.3.127 % After 127, N (except K0-3 Ñ1; D2 om. the first % sentence) ins.: 01*0201_01 tam uttaṅkaḥ pratyuvāca | na yuktaṁ bhavatānnam aśuci dattvā 01*0201_02 pratiśāpaṁ dātum | tasmād annam eva pratyakṣīkuru | % 1.3.133 % K0.3.4 ins. after % 133: D2 before gamya.: 01*0202_01 mama śāpo bhaviṣyatīti | % 1.3.137 % After % -sr̥tya, N (except K1.3 Ñ1) ins. (K0.2.4 V1 om. the % last two sentences): 01*0203_01 kr̥todakakāryaḥ śuciḥ prayato namo devebhyo gurubhyaś ca 01*0203_02 kr̥tvā mahatā javena tam anvayāt | tasya takṣako dr̥ḍham āsannaḥ | 01*0203_03 sa taṁ jagrāha | % 1.3.138 % After agacchat, % N (except K1 Ñ1) T1 G4.5 ins. (D5 T1 G4.5 om. the % first sentence and K2 tha last two): 01*0204_01 athottaṅkas tasyāḥ kṣatriyāyā vacaḥ smr̥tvā taṁ takṣakam anvagacchat | 01*0204_02 sa tadbilaṁ daṇḍakāṣṭhena cakhāna | na cāśakat | taṁ 01*0204_03 kliśyamānam indro ’paśyat | sa vajraṁ preṣayām āsa | gacchāsya 01*0204_04 brāhmaṇasya sāhāyyaṁ kuruṣveti | atha vajro daṇḍakāṣṭham anupraviśya 01*0204_05 tadbilam adārayat | % After (the second) praviśya ca, % N (except K0.1 Ñ1) T1 G4.5 ins.: 01*0205_01 taṁ nāgalokam aparyantam anekavidhaprāsādaharmyavalabhīniryūhaśatasaṁkulam 01*0205_02 uccāvacakrīḍāścaryasthānāvakīrṇam apaśyat | sa tatra | % 1.3.141 % K4 V1 B1-3.5 D (except D2.5) ins. % after 141ab: B4, after 141: 01*0206_01 tatrasthān api saṁstaumi mahataḥ pannagān aham | % 1.3.145 % After 145, G6 ins.: 01*0207_01 nadīṁ mandākinīṁ ramyāṁ prasannasalilām anu | % 1.3.146 % After 146, N (except K0-2; D5 om. % line 1) ins.: 01*0208_01 evaṁ stutvā sa viprarṣir uttaṅko bhujagottamān 01*0208_02 naiva te kuṇḍale lebhe tataś cintām upāgamat % After 146, M ins.: 01*0209_01 nāgarājāya mukhyāya kuṇḍale āpnuyāṁ yathā % 1.3.147 % G4 ins. after % kuṇḍale: G5, after tadā (see above): 01*0210_01 tadā vai cintayām āsa upādhyāyyā yad īritam 01*0210_02 kāle ca samatikrānte śāpaṁ dāsyati manyunā % 1.3.173 % After ṣaṭ, % D7 S (G1 missing) ins.: 01*0211_01 dvādaśāraṁ dvādaśa māsāḥ | % 1.3.195 % After 195, G2.4.5 ins.: 01*0212_01 pauṣye parvaṇi rājendra svasti vācya dvijān atha 01*0212_02 samāpte parvaṇi tadā svaśaktyā tarpayed dvijān % 1.4.2 % Before kiṁ % bhavantaḥ, D2 T G4.5 ins.: 01*0213_01 mayodaṅkasya caritam aśeṣam uktam | janamejayasya sarpasatrasya 01*0213_02 nimittāntaram idam api | % 1.5.1 % After 1ab, % D2.4 (marg.).6 ins.: 01*0214_01 bhāratādhyayanaṁ sarvaṁ kr̥ṣṇadvaipāyanāt tadā % 1.5.6 % After 6, B5 ins.: 01*0215_01 śr̥ṇuṣvāvahito brahman purāṇe yac chrutaṁ mayā % N (except K0.1) ins. after 6 (B5 after 215*): 01*0216_01 bhr̥gur maharṣir bhagavān brahmaṇā vai svayaṁbhuvā 01*0216_02 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam % 1.5.16 % K1 (om. % line 1).4 Ñ V1 B Dn D1 (om. line 1).3.4.6 (om. % line 1) ins. after 16: Da1, after 14ab: Da2 (which % om. 14ab), after 13: 01*0217_01 jātam ity abravīt kāryaṁ jihīrṣur muditaḥ śubhām 01*0217_02 sā hi pūrvaṁ vr̥tā tena pulomnā tu śucismitā 01*0217_03 tāṁ tu prādāt pitā paścād bhr̥gave śāstravat tadā 01*0217_04 tasya tat kilbiṣaṁ nityaṁ hr̥di vartati bhārgava 01*0217_05 idam antaram ity evaṁ hartuṁ cakre manas tadā % 1.5.21 % After 21, % G2.4.5 ins.: 01*0218_01 asaṁmataṁ kr̥taṁ me ’dya hariṣyāmy āśramād imām % 1.5.26 % After 26ab, T1 G2.4.5 ins.: 01*0219_01 satyaṁ vadāmi yadi me śāpaḥ syād brahmavittamāt 01*0219_02 asatyaṁ ced ahaṁ brūve patiṣye narakān kramāt % After 26, N (except K0.2 D5; K4 marg.) T1 % G2.4.5 ins.: 01*0220=00 agnir uvāca 01*0220_01 tvayā vr̥tā pulomeyaṁ pūrvaṁ dānavanandana 01*0220_02 kiṁ tv iyaṁ vidhinā pūrvaṁ mantravan na vr̥tā tvayā 01*0220_03 pitrā tu bhr̥gave dattā pulomeyaṁ yaśasvinī 01*0220_04 dadāti na pitā tubhyaṁ varalobhān mahāyaśāḥ 01*0220_05 athemāṁ vedadr̥ṣṭena karmaṇā vidhipūrvakam 01*0220_06 bhāryām r̥ṣir bhr̥guḥ prāpa māṁ puraskr̥tya dānava 01*0220_07 seyam ity avagacchāmi nānr̥taṁ vaktum utsahe 01*0220_08 nānr̥taṁ hi sadā loke pūjyate dānavottama % 1.7.20 % After 20, N (except K0-3 % D2.5) ins.: 01*0221_01 kravyādā ca tanur yā te sā sarvaṁ bhakṣayiṣyati % 1.7.25 % B3-5 Dn D1.3-5 ins. after % 25: B1, after 23ab: K4 marg., after 26ab: D6, after % 224* (cf. v.l. 1.8.2): 01*0222_01 evaṁ sa bhagavāñ śāpaṁ lebhe ’gnir bhr̥gutaḥ purā % 1.8.2 % After 2, G (except G3) ins.: 01*0223_01 śaunakas tu mahābhāgaḥ śunakasya suto ’bhavat % Ñ1 D4 (marg. sec. m.) T G3 M2.4.5 ins. after 2: % G1.2.4-6 after 223*: D6, after the first occurrence % of 2cd (cf. v.l. 1.7.25): 01*0224_01 śaunakas tu mahāsattvaḥ sarvabhārgavanandanaḥ 01*0224_02 jātas tapasi tīvre ca sthitaḥ sthirayaśās tataḥ % 1.8.7 % N (except K0-2 D5) ins. after % 7ab (D1, which om. 6-7ab, after 5): 01*0225_01 apsarā menakā brahman nirdayā nirapatrapā % 1.8.9 % After 9, K0.2.4 Ñ V1 (marg.) B D % (except D2.5) ins.: 01*0226_01 jātakarma kriyāś cāsyā vidhipūrvaṁ yathākramam 01*0226_02 sthūlakeśo mahābhāgaś cakāra sumahān r̥ṣiḥ % 1.8.12 % After 12, % B1 (marg.) D2.5 ins.: 01*0227_01 yācayām āsa tāṁ kanyāṁ putrārthe varavarṇinīm % 1.8.17 % After 17ab, N (except % K0-3) ins.: 01*0228_01 vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā 01*0228_02 nirānandakarī teṣāṁ bandhūnāṁ muktamūrdhajā % 1.8.20 % After 20, K4 Dn D3.4.7 S (except M1) ins.: 01*0229_01 uddālakaḥ kaṭhaś caiva śvetaketus tathaiva ca % 1.8.22 % K4 D6.7 S % ins. after 22: D4 (marg. sec. m.), after sautir u. % in 1.9.1: 01*0230_01 te ca sarve dvijaśreṣṭhās tatraivopāviśaṁs tadā % 1.9.3 % After % 3ab, G (except G3.6) ins.: 01*0231_01 prāṇān apaharantīva pūrṇacandranibhānanā 01*0231_02 yadi pīnāyataśroṇī padmapatranibhekṣaṇā 01*0231_03 mumūrṣur api me prāṇān ādāyāśu gamiṣyati 01*0231_04 pitr̥mātr̥sakhīnāṁ ca luptapiṇḍasya tasya me % 1.9.5 % N % (except K1) ins. after 5 (D6, after line 2 of % 233* below): 01*0232_01 evaṁ lālapyatas tasya bhāryārthe duḥkhitasya ca 01*0232_02 devadūtas tadābhyetya vākyam āha ruruṁ vane % D6 (om. lines 3-8) G1.4.5 ins. after 5: G2, after 4: 01*0233_01 kr̥ṣṇe viṣṇau hr̥ṣīkeśe lokeśe ’suravidviṣi 01*0233_02 yadi me niścalā bhaktir mama jīvatu sā priyā 01*0233_03 vilapyamāne tu rurau sarve devāḥ kr̥pānvitāḥ 01*0233_04 dūtaṁ prasthāpayām āsuḥ saṁdiśyāsya hitaṁ vacaḥ 01*0233_05 sa dūtas tvarito ’bhyetya devānāṁ priyakr̥c chuciḥ 01*0233_06 uvāca devavacanaṁ rurum ābhāṣya duḥkhitam 01*0233_07 devaiḥ sarvair ahaṁ brahman preṣito ’smi tavāntikam 01*0233_08 tvaddhitaṁ tvaddhitair uktaṁ śr̥ṇu vākyaṁ dvijottama % T2 G6 ins. after 5: G1.2.4.5 cont. after 233* above: 01*0234_01 pralapantam atīvārtaṁ ruruṁ dīnataraṁ tadā 01*0234_02 devadūtaḥ samāgamya vacanaṁ cedam abravīt % 1.9.11 % After 11, G1 ins.: 01*0235_01 saṁlāpaguṇasaṁpannā pūrṇacandranibhānanā 01*0235_02 macchokaṁ vākyatoyena vyapanītaṁ kariṣyati % 1.10.6 % After % 6ab, B3 D4 (marg. sec. m.) ins. rurur uvāca; while G1 ins.: 01*0236_01 kena karmavipākena bhujagatvam upāgataḥ % 1.10.7 % After ḍuṇḍubha uvāca, D5 ins.: 01*0237_01 brāhmaṇasya tu śāpena prāpto ’haṁ vikriyām imām 01*0237_02 sadā samupayuktasya vedādhyāyaratasya ca % 1.11.5 % After 5ab, G4.5 ins.: 01*0238_01 muhur uṣṇaṁ ca niḥśvasya susaṁbhrāntas tapodhanaḥ % 1.11.9 % After 9, % K4 ins.: 01*0239_01 yaṁ samābhāṣya dr̥ṣṭvā ca śāpād asmād vimokṣyase % 1.11.10 % After 10, T2 G1 ins.: 01*0240_01 evam uktas tu tenāham uragatvam avāptavān % 1.11.11 % After 11ab, B5 ins.: 01*0240a_01 śāpamokṣaś ca bhavitā na cirād dvijasattama % K4 Ñ B D (except D5) ins. after 11: % V1, after 1.12.2: 01*0241_01 sa ḍauṇḍubhaṁ parityajya rūpaṁ viprarṣabhas tadā 01*0241_02 svarūpaṁ bhāsvaraṁ bhūyaḥ pratipede mahāyaśāḥ 01*0241_03 idaṁ covāca vacanaṁ rurum apratimaujasam % After 11, G1 ins.: 01*0242=00 sūtaḥ 01*0242_01 iti svarūpaṁ gr̥hyāśu tam r̥ṣiṁ vākyam abravīt % 1.11.15 % After 15ab, D5 ins.: 01*0243_01 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija % 1.12.3 % D1.5-7 ins. after 3: Ñ B3.5 D4, % after sautir u.: D2, after sūta u. (cf. 4): 01*0244_01 ity uktvāntarhite yogāt tasminn r̥ṣivare prabho 01*0244_02 saṁbhramāviṣṭahr̥daya r̥ṣir mene tad adbhutam % 1.12.4 % After 4, K3.4 Ñ V1 B D ins.: 01*0245_01 sa mohaṁ paramaṁ gatvā naṣṭasaṁjña ivābhavat 01*0245_02 tad r̥ṣer vacanaṁ tathyaṁ cintayānaḥ punaḥ punaḥ % 1.12.5 % After 5ab, B5 ins.: 01*0246_01 nyavedayata tat sarvaṁ yathāvr̥ttaṁ pitur dvijaḥ % After 5ab, T2 G (except G3) ins.: 01*0247_01 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco ’rthavat 01*0247_02 apr̥cchat pitaraṁ bhūyaḥ so ’stikasya vacas tadā 01*0247_03 yat tad ākhyānam akhilaṁ ḍuṇḍubhenātha kīrtitam 01*0247_04 tat kīrtyamānaṁ bhagavañ chrotum icchāmi tattvataḥ % 1.13.1 % After 1, Ñ V1 B (except B4) % D (except Da D2.5) ins.: 01*0248_01 nikhilena yathātattvaṁ saute sarvam aśeṣataḥ % 1.13.8 % After 8, % N G (except G3.6) ins.: 01*0249_01 kathayiṣyāmy aśeṣeṇa sarvapāpapraṇāśanam % 1.13.10 % After 10, % K3 (om. lines 1-5) Ñ V1 B Da Dn D1-4.5 (om. % line 1).6.7 ins.: 01*0250_01 sa kadā cin mahābhāgas tapobalasamanvitaḥ 01*0250_02 cacāra pr̥thivīṁ sarvāṁ yatra sāyaṁgr̥ho muniḥ 01*0250_03 tīrtheṣu ca samāplāvaṁ kurvann aṭati sarvaśaḥ 01*0250_04 caran dīkṣāṁ mahātejā duścarām akr̥tātmabhiḥ 01*0250_05 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ 01*0250_06 itas tataḥ paricaran dīptapāvakasaprabhaḥ % 1.13.14 % K4 ins. after 14: % D3.4.6.7, after 17ab: 01*0251_01 yeṣāṁ tu saṁtatir nāsti martyaloke sukhāvahā 01*0251_02 na te labhante vasatiṁ svarge puṇyavratā api % 1.13.20 % After pitara ūcuḥ, % D4.6.7 ins.: 01*0252_01 pitaras te vayaṁ tāta saṁtāraya kulaṁ svayam % 1.13.29 % After uvāca, K3.4 % D2 ins.: 01*0253_01 ity uktamātre vacane tathety uktvā pitāmahāḥ 01*0253_02 antardhānaṁ gatāḥ sarve vismayaṁ sa yayau muniḥ % 1.13.34 % After 34ab, N (except % Ñ1 B1.4 Da) ins.: 01*0254_01 pratigr̥hṇīṣva bhāryārthe mayā dattāṁ sumadhyamām % K Ñ V1 B1 % (marg.).2.5 D (except Da) G (except G3.6) ins. % after 34: B3 marg., after 36: 01*0255_01 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm % 1.14.8 % After 8, % K4 (marg.) D4 (marg. sec. m.) ins.: 01*0256_01 bhavato bhavato yuktau prasādāt tanayau mama % 1.14.9 % D5 ins. after 9: % K0.2.4, after 11: 01*0257_01 ukte samāhite garbhāv etau dhārayatas tadā % N (except Ñ1.3) ins. after 9 (D5 after 257*): 01*0258_01 yathāvat prārthitaṁ labdhvā varaṁ tuṣṭābhavat tadā % 1.14.21 % After 21, K2-4 Ñ1.2 V1 B D % (except D5) ins.: 01*0259_01 ādityarathamadhyās te sārathyaṁ samakalpayat % G (except G3.6) ins. after 21: D6 (om. lines 4, 5), % after 259*: 01*0260_01 udyann atha sahasrāṁśur dr̥ṣṭvā tam aruṇaṁ prabhuḥ 01*0260_02 svatejasā prajvalantam ātmanaḥ samatejasam 01*0260_03 sārathye kalpayām āsa prīyamāṇas tamonudaḥ 01*0260_04 so ’pi taṁ ratham āruhya bhānor amitatejasaḥ 01*0260_05 sarvalokapradīpasya hy aruṇo ’py amaro ’bhavat % 1.15.4 % After 4ab, T1 G (except G3.6) ins.: 01*0261_01 kāraṇaṁ cātha mathane kiṁ jātam amr̥tāt param % 1.15.5 % After % sautir u. (see above), K4 ins.: 01*0262_01 pūrvaṁ suragaṇāḥ sarve tathā daityāś ca sarvaśaḥ 01*0262_02 kṣujjarābhyāṁ samākrāntā brahmāṇam upatasthire % 1.16.6 % After 6ab, Ñ2 V1 Dn D1.2.4 (marg.) S (except % M1) ins.: 01*0263_01 acodayad ameyātmā phaṇīndraṁ padmalocanaḥ % 1.16.7 % After 7c, K3 ins.: 01*0264_01 līlayā madhusūdanaḥ 01*0264_02 siddharṣisevitaṁ divyaṁ % 1.16.13 % After 13, D7 T G % M5 ins.: 01*0265_01 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ % 1.16.29 % After 29, D2.4 (marg.).5 ins.: 01*0266_01 glānir asmān samāviṣṭā na cātrāmr̥tam utthitam % After 29, S (except G6 M1) ins.: 01*0267_01 devānāṁ vacanaṁ śrutvā brahmā lokapitāmahaḥ % 1.16.32 % After 32, D4 (marg.).6 S ins.: 01*0268_01 tatra pūrvaṁ viṣaṁ jātaṁ tad brahmavacanāc chivaḥ 01*0268_02 prāgrasal lokarakṣārthaṁ tato jyeṣṭhā samutthitā 01*0268_03 kr̥ṣṇarūpadharā devī sarvābharaṇabhūṣitā % 1.16.35 % D6 T2 G1.6 ins. after 35: D4 (marg.) % G2.4.5, after 36ab: T1, after 36: 01*0269_01 pārijātaś ca tatraiva surabhiś ca mahāmune 01*0269_02 jajñāte tau tadā brahman sarvakāmaphalapradau 01*0269_03 tato jajñe mahābhāga caturdanto mahāgajaḥ % 1.16.36 % After 36ab, D2.5 ins.: 01*0270_01 ataḥ paraṁ mahākāyaś caturdaṁṣṭro mahotkaṭaḥ 01*0270_02 airāvaṇas tu nāgendra utthito ’mr̥tasaṁbhavaḥ % G1.3.6 % (om. line 2) M2-4 subst. for 36ab: D4 (marg.) G2 % ins. after 269*: T2 (om. line 1) ins. after 36ab: 01*0271_01 viṣaṁ jyeṣṭhā ca somaś ca śrīḥ surā turagas tathā 01*0271_02 kaustubhaś cāpsarāś caiva airāvatamahāgajaḥ % G4.5 ins. after 269*: G6, after line 1 of 271*: 01*0272_01 kapilā kāmavr̥kṣaś ca kaustubhaś cāpsarogaṇāḥ % T2 G1-3 ins. after 271*: G4.5, after 272*: 01*0273_01 airāvataḥ sa vai nāgo nāgānāṁ pravaraḥ śubhaḥ % 1.16.38 % V1 Da1 Dn D1.3.4.6 (lines % 1, 2) ins. after 38: K0.3.4 (om. lines 3-7) Da2 (om. % 38-9) D6 (lines 3-7).7 (om. lines 1, 2), after 37: % D2 (om. lines 1, 2), after 35: 01*0274_01 śvetair dantaiś caturbhis tu mahākāyas tataḥ param 01*0274_02 airāvaṇo mahānāgo ’bhavad vajrabhr̥tā dhr̥taḥ 01*0274_03 atinirmathanād eva kālakūṭas tataḥ paraḥ 01*0274_04 jagad āvr̥tya sahasā sadhūmo ’gnir iva jvalan 01*0274_05 trailokyaṁ mohitaṁ yasya gandham āghrāya tad viṣam 01*0274_06 dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ 01*0274_07 tadā prabhr̥ti devas tu nīlakaṇṭha iti śrutiḥ % After line 2, K4 ins.: 01*0275_01 etasminn antare daityā devān nirjitya kr̥tsnaśaḥ 01*0275_02 jagr̥hur amr̥taṁ divyaṁ devā vimanaso ’bhavan % After line 5, Dn ins.: 01*0276_01 prāgrasal lokarakṣārthaṁ brahmaṇo vacanāc chivaḥ % After line 7, V1 Dn D1.3.4 ins.: 01*0277_01 etat tad adbhutaṁ dr̥ṣṭvā nirāśā dānavāḥ sthitāḥ 01*0277_02 amr̥tārthe ca lakṣmyarthe mahāntaṁ vairam āśritāḥ % 1.16.40 % After 40, D4 (marg.) T G (except % G2.3) ins.: 01*0278_01 sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum 01*0278_02 āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ 01*0278_03 devān apāyayad devī na daityāṁs te ca cukruśuḥ % 1.17.3 % D4 (marg.) T2 G (except G3) ins. % after 3: 01*0279_01 pāyayaty amr̥taṁ devān harau bāhubalena ca 01*0279_02 nirodhayati cāpena dūrīkr̥tya dhanurdharān % 1.17.4 % G (except % G3.6) ins. after 4ab: D4, marg. after 279*: 01*0280_01 ye ye ’mr̥taṁ pibanti sma te te yudhyanti dānavaiḥ % 1.17.7 % K2-4 Ñ1.2 % V1 B Da Dn D1-3.5.7 subst. for 7cd: K0 ins. after % 7ab: D4 (marg.).6 ins. after 7cd: 01*0281_01 cakracchinnaṁ kham utpatya nanādātibhayaṁkaram % K0.2-4 Ñ1.2 V1 B D cont.: 01*0282_01 tat kabandhaṁ papātāsya visphurad dharaṇītale 01*0282_02 saparvatavanadvīpāṁ daityasyākampayan mahīm % D6.7 ins. after line 1 of 282*: D4, marg. after 10ab: 01*0283_01 trayodaśasahasrāṇi yojanāni samantataḥ % 1.17.14 % T2 G6 ins. % after 14: M (except M1), after 15ab: 01*0284_01 tato halahalāśabdaḥ saṁbabhūva samantataḥ % 1.18.11 % K0.3.4 V1 (marg.) Da1 Dn D1 (om. line 7).2.5.6 % (om. line 10) ins. after 11cd: D3 (om. line 10).4.7 % (om. lines 1, 2, 10), after 11ab: 01*0285_01 yuktaṁ mātrā kr̥taṁ teṣāṁ parapīḍopasarpiṇām 01*0285_02 anyeṣām api sattvānāṁ nityaṁ doṣaparās tu ye 01*0285_03 teṣāṁ prāṇāntiko daṇḍo daivena vinipātyate 01*0285_04 evaṁ saṁbhāṣya devas tu pūjya kadrūṁ ca tāṁ tadā 01*0285_05 āhūya kaśyapaṁ deva idaṁ vacanam abravīt 01*0285_06 yad ete dandaśūkāś ca sarpā jātās tvayānagha 01*0285_07 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṁtapa 01*0285_08 tatra manyus tvayā tāta na kartavyaḥ kathaṁ cana 01*0285_09 dr̥ṣṭaṁ purātanaṁ hy etad yajñe sarpavināśanam 01*0285_10 ity uktvā sr̥ṣṭikr̥d devas taṁ prasādya prajāpatim % K4 D4 (marg.).6 S (except M1) ins. after (G1 % before) 11ef: 01*0286_01 evaṁ śapteṣu nāgeṣu kadrvā ca dvijasattama 01*0286_02 udvignaḥ śāpatas tasyāḥ kadrūṁ karkoṭako ’bravīt 01*0286_03 mātaraṁ paramaprītas tadā bhujagasattamaḥ 01*0286_04 āviśya vājinaṁ mukhyaṁ vālo bhūtvāñjanaprabhaḥ 01*0286_05 darśayiṣyāmi tatrāham ātmānaṁ kāmam āśvasa 01*0286_06 evam astv iti taṁ putraṁ pratyuvāca yaśasvinī % 1.19.2 % After 2ab, K4 D4 (both % marg.) ins.: 01*0287_01 sāgarasya paraṁ pāraṁ velāvanavibhūṣitam % 1.19.3 % K V1 (marg.) % Dn D1-6 T G (except G6) ins. after 3ab: Ñ3 subst. % for 3ab: 01*0288_01 mahāntam udakāgādhaṁ kṣobhyamāṇaṁ mahāsvanam % 1.19.4 % After 4ab, Ñ1.2 V1 B D (except D3-5.7) % T2 ins.: 01*0289_01 bhīṣaṇair vikr̥tair anyair ghorair jalacarais tathā % 1.19.13 % After 13, N (except K1 % Ñ3) G2 ins.: 01*0290_01 vajrapātanasaṁtrastamainākasyābhayapradam 01*0290_02 ḍimbāhavārditānāṁ ca asurāṇāṁ parāyaṇam % 1.19.15 % After 15, % K4 B (except B4) D (except D2-7) ins.: 01*0291_01 āpūryamāṇam atyarthaṁ nr̥tyamānam ivormibhiḥ % 1.20.1 % After 1, % K0.2 (both om. line 2).4 Ñ V1 B D (except D5) ins.: 01*0292_01 tatas te taṁ hayaśreṣṭhaṁ dadr̥śāte mahājavam 01*0292_02 śaśāṅkakiraṇaprakhyaṁ kālavālam ubhe tadā % 1.20.2 % After 2ab, K (except % K1) Da1 D2 ins.: 01*0293_01 viṣaṇṇavadanā tatra vinatā sarvato ’bhavat 01*0293_02 dr̥ṣṭvā kr̥ṣṇaṁ tu pucchaṁ sā vājirājasya vismitā 01*0293_03 avākśirā dīnamanā kadrvā dāsatvam āgatā % 1.20.4 % K0.2.4 Ñ V1 B D (except D2) ins. after 4: G % (except G3.6), irrelevantly, before 1 (cf. v.l. 1): 01*0294_01 mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ 01*0294_02 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṁgamaḥ % 1.20.5 % After 5ab, K0.2.4 Ñ % V1 B D (except D2.5) ins.: 01*0295_01 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ % After 5, N (except % K1 D5) ins.: 01*0296_01 ghoro ghorasvano raudro vahnir aurva ivāparaḥ % 1.20.8 % K4 Ñ V1 B Da % Dn D1.3.4.6.7 T1 G1.2 ins. after 8: D2, after line 2 % of 298* below: 01*0297_01 jātaḥ paramatejasvī vinatānandavardhanaḥ 01*0297_02 tejorāśim imaṁ dr̥ṣṭvā yuṣmān mohaḥ samāviśat % K4 Da Dn D1.3.4.6 T1 G1.2 cont.: K3 D2 G4.5 % ins. after 8: 01*0298_01 nāgakṣayakaraś caiva kāśyapeyo mahābalaḥ 01*0298_02 devānāṁ ca hite yuktas tv ahito daityarakṣasām 01*0298_03 na bhīḥ kāryā kathaṁ cātra paśyadhvaṁ sahitā mama % 1.20.10 % After 10, K4 (marg.) % Dn D4 (marg.) S ins.: 01*0299_01 tvaṁ vibhus tapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ 01*0299_02 tvam indras tvaṁ hayamukhas tvaṁ śaras tvaṁ jagatpatiḥ 01*0299_03 tvaṁ mukhaṁ padmajo vipras tvam agniḥ pavanas tathā 01*0299_04 tvaṁ hi dhātā vidhātā ca tvaṁ viṣṇuḥ surasattamaḥ 01*0299_05 tvaṁ mahān abhibhūḥ śaśvad amr̥taṁ tvaṁ mahad yaśaḥ 01*0299_06 tvaṁ prabhās tvam abhipretaṁ tvaṁ nas trāṇam anuttamam 01*0299_07 tvaṁ gatiḥ satataṁ tvattaḥ kathaṁ naḥ prāpnuyād bhayam % 1.20.14 % After mahaujasaṁ, % Dn D1 T1 ins.: 01*0300_01 jvalanasamānavarcasam | taḍitprabham | % After 14, % K2 (marg.).3.4 Ñ V1 B D T1 G (except G3.6) ins.: 01*0301_01 tavaujasā sarvam idaṁ pratāpitaṁ 01*0301_02 jagat prabho taptasuvarṇavarcasā 01*0301_03 bhayānvitā nabhasi vimānagāminaḥ 01*0301_04 vimānitā vipathagatiṁ prayānti te 01*0301_05 r̥ṣeḥ sutas tvam asi dayāvataḥ prabho 01*0301_06 mahātmanaḥ khagavara kaśyapasya ha 01*0301_07 sa mā krudhaḥ kuru jagato dayāṁ parāṁ 01*0301_08 tvam īśvaraḥ praśamam upaihi pāhi naḥ 01*0301_09 mahāśanisphuritasamasvanena te 01*0301_10 diśo ’mbaraṁ tridivam iyaṁ ca medinī 01*0301_11 calanti naḥ khaga hr̥dayāni cāniśaṁ 01*0301_12 nigr̥hyatāṁ vapur idam agnisaṁnibham 01*0301_13 tava dyutiṁ kupitakr̥tāntasaṁnibhāṁ 01*0301_14 niśāmya naś calati mano vyavasthitam 01*0301_15 prasīda naḥ patagapate prayācatāṁ 01*0301_16 śivaś ca no bhava bhagavan sukhāvahaḥ % After 1ab, Dn % D1 T1 ins.: 01*0302_01 tvaṁ pāhi sarvāṁś ca surān mahātmanaḥ % 1.22.1 % K4 (marg.) repeats after 1,: Dn % D3.4 (marg.).6 T G ins. after 1: M1 ins. after 1ab: 01*0303_01 meghān ājñāpayām āsa varṣadhvam udakaṁ śubham % 1.22.4 % After 4c, N (except K1; % K2 marg.) T1 ins.: 01*0304_01 vidyutpavanakampitaiḥ 01*0304_02 tair meghaiḥ saṁtatāsāraṁ varṣadbhir aniśaṁ tadā 01*0304_03 naṣṭacandrārkakiraṇam % 1.22.5 % After 5, K3.4 % Ñ (Ñ3 om. line 2) V1 B D T1 ins.: 01*0305_01 rasātalam anuprāptaṁ śītalaṁ vimalaṁ jalam 01*0305_02 tadā bhūr abhavac channā jalormibhir anekaśaḥ 01*0305_03 rāmaṇīyakam āgacchan mātrā saha bhujaṁgamāḥ % 1.23.1 % After sūta u. (resp. its v.l.), Ñ V1 B D (except % D5) T1 ins.: 01*0306_01 saṁprahr̥ṣṭās tato nāgā jaladhārāplutās tadā % After 1ab, K3 Ñ V1 B D (for Da see % below) T1 G (except G3.6) M5 (om. line 3) ins.: 01*0307_01 taṁ dvīpaṁ makarāvāsaṁ vihitaṁ viśvakarmaṇā 01*0307_02 indratulyabalā ghoraṁ dadr̥śuḥ sarvam āyatam 01*0307_03 suparṇasahitāḥ sarpāḥ kānanaṁ ca manoramam % 1.23.4 % K4 Ñ1.2 V1 % B1-4 D (except D5) T1 ins. after 4: B5, after 3: 01*0308_01 vāyuvikṣiptakusumais tathānyair api pādapaiḥ % 1.23.5 % After 5cd, K0.2.4 Ñ1.2 % V1 B D (except D2.5) T1 ins.: 01*0309_01 mattabhramarasaṁghuṣṭaṁ manojñākr̥tidarśanam 01*0309_02 ramaṇīyaṁ śivaṁ puṇyaṁ sarvair janamanoharaiḥ % 1.23.8 % After 8, K4 ins.: 01*0310_01 kimarthaṁ ca vayaṁ sarpān vahāmo durbalādhamān % After 8, B4 ins.: 01*0311_01 evam uktas tadā tena vinatā prāha khecaram 01*0311_02 putraṁ sarvaguṇopetaṁ mahāvīryabalācalam % 1.24.2 % After 2ab, D4 G2.4.5 ins.: 01*0312_01 bhavanāni niṣādānāṁ tatra santi dvijottama 01*0312_02 pāpināṁ naṣṭalokānāṁ nirghr̥ṇānāṁ durātmanām % 1.24.4 % Ñ1.2 % V1 B Da Dn D1.3.4.6.7 ins. after 4ab: K3 (om. lines % 5,6) Ñ3 D2.5, after 4: 01*0313_01 evamādibhī rūpais tu satāṁ vai brāhmaṇo mataḥ 01*0313_02 sa te tāta na hantavyaḥ saṁkruddhenāpi sarvadā 01*0313_03 brāhmaṇānām abhidroho na kartavyaḥ kathaṁ cana 01*0313_04 na hy evam agnir nādityo bhasma kuryāt tathānagha 01*0313_05 yathā kuryād abhikruddho brāhmaṇaḥ saṁśitavrataḥ 01*0313_06 tad etair vividhair liṅgais tvaṁ vidyās taṁ dvijottamam % Ñ2 ins. before the first line: B3, after the last line: 01*0314_01 gurur hi sarvabhūtānāṁ brāhmaṇaḥ parikīrtitaḥ % After the last line: D5 repeats 4cd; B3 ins. 314* % (see above) and after it repeats 4; D3 ins.: 01*0315_01 tarhi vakṣyāmi vispaṣṭaṁ kāraṇaṁ tan nibodhatha % 1.24.5 % K3 Ñ1 V1 B1-4 D2, after % 5: D5 (om. line 2,) after the repetition of 4cd % (cf. v.l. 4): 01*0316_01 kiṁrūpo brāhmaṇo mātaḥ kiṁśīlaḥ kiṁparākramaḥ 01*0316_02 kiṁ svid agninibho bhāti kiṁ svit saumyapradarśanaḥ % 1.24.7 % Ñ1 V1 B Da D7 ins. before 7ab: Ñ2 Dn % D1.3.4.6, after (the first occurrence of) 7ab: 01*0317_01 jaṭhare na ca jīryed yas taṁ jānīhi dvijottamam % After 7, Ñ3 ins.: 01*0318_01 putrahārdād uvācainaṁ vinatā garuḍaṁ tadā % Ñ1.2 V1 B (except B1.2) D (except Da D2.5) ins. % after 7: Ñ3, after 318*: 01*0319_01 prītā paramaduḥkhārtā nāgair viprakr̥tā satī % 1.24.8 % After 8, G (except % G3.6) ins.: 01*0320_01 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca % 1.24.9 % After 9ab, Ñ V1 B D (except % D2.5) T1 ins.: 01*0321_01 ihāsīnā bhaviṣyāmi svastikāre sadā ratā % After 9ab, G2.4.5 ins.: 01*0322_01 vratopavāsaniyatā bhavāmi suralokataḥ 01*0322_02 bhaviṣyati na saṁdeho yāvad āgamanaṁ tava % 1.24.12 % After 12ab, K0 ins.: 01*0323_01 tadā nipatyāśanicaṇḍavikramaḥ 01*0323_02 prasārya pakṣau sa niṣādam āgataḥ % 1.25.7 % After 7ab, K0 (om. line 3).3.4 (om. line 3) Ñ V1 % B D (except D5) T1 ins.: 01*0324_01 yathānyāyam ameyātmā taṁ covāca mahān r̥ṣiḥ 01*0324_02 kaccid vaḥ kuśalaṁ nityaṁ bhojane bahulaṁ suta 01*0324_03 kaccic ca mānuṣe loke tavānnaṁ vidyate bahu % Before line 1, K0.3.4 Da % D2 ins.: 01*0325_01 samutpatyābhiviśrāntaḥ pitaraṁ ca sametya saḥ % After 7ab, G (except G3.6) ins.: 01*0326_01 vavande patatāṁ śreṣṭho brahma brahmavidāṁ prabhum 01*0326_02 pr̥ṣṭaś ca pitrā balavān vainateyaḥ pratāpavān 01*0326_03 kva gantāsīti vegena mama tvaṁ vaktum arhasi % K0.3.4 Ñ V1 B D (except D5) T1 ins. after 324*: % G2.4.5, after 326*: 01*0327=00 garuḍa uvāca 01*0327_01 mātā me kuśalā śaśvat tathā bhrātā tathā hy aham 01*0327_02 na hi me kuśalaṁ tāta bhojane bahule sadā % 1.25.9 % After 9, Ñ V1 B5 D (except % Da D2.5) T1 ins.: 01*0328_01 kṣutpipāsāvighātārthaṁ bhakṣyam ākhyātu me bhavān % 1.25.10 % After kaśyapa u. (resp. % its v.l.), K3.4 (om. lines 2-4) Ñ V1 B D (except % D5) T1 G (except G3.6) ins.: 01*0329_01 idaṁ saro mahāpuṇyaṁ devaloke ’pi viśrutam 01*0329_02 yatra kūrmāgrajaṁ hastī sadā karṣaty avāṅmukhaḥ 01*0329_03 tayor janma tu te kr̥tsnaṁ pravakṣyāmy anupūrvaśaḥ 01*0329_04 tan me tattvaṁ nibodhasva yatpramāṇau ca tau matau % After line 4, G (except G3.6) ins.: 01*0330_01 śr̥ṇu tvaṁ vatsa bhadraṁ te kathāṁ vairāgyavardhinīm 01*0330_02 pitror arthavibhāge vai samutpannāṁ purāṇḍaja % 1.25.12 % M (except M1) subst. for 12cd: % D3.4 (marg.).6 T1 G4.5 ins. after 12ab: 01*0331_01 vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ % 1.25.15 % D3.4 (marg.).6 T2 G4-6 % M (except M1) ins. after 15ab: G1.2, after 14: 01*0332_01 evam uktaḥ supratīko bhāgaṁ kīrtayate ’niśam 01*0332_02 evaṁ nirbadhyamānas tu śaśāpainaṁ vibhāvasuḥ % After 15, % D3.6 T2 G6 ins.: 01*0333_01 teṣāṁ madhye tvam apy ekaś chadmakr̥c ca mahātmabhiḥ % 1.25.25 % Ñ1.2 Dn ins. % after 25: V1, after 18ab: D3.6.7, after 18cd: 01*0334_01 mahābhraghanasaṁkāśaṁ taṁ bhuktvāmr̥tam ānaya 01*0334_02 mahāgirisamaprakhyaṁ ghorarūpaṁ ca hastinam % 1.25.26 % K2.4 (both om. % lines 5-9) Ñ B Da Dn D1.2.4 T1 G (except G3.6) % ins. after sūta u. (resp. its v.l.): V1 D3.6.7, after % pramatir uvāca (cf. v.l. 18, 25): 01*0335_01 ity uktvā garuḍaṁ sarṣiḥ māṅgalyam akarot tadā 01*0335_02 yudhyataḥ saha devais te yuddhe bhavatu maṅgalam 01*0335_03 pūrṇakumbho dvijā gāvo yac cānyat kiṁ cid uttamam 01*0335_04 śubhaṁ svastyayanaṁ cāpi bhaviṣyati tavānḍaja 01*0335_05 yudhyamānasya saṁgrāme devaiḥ sārdhaṁ mahābala 01*0335_06 r̥co yajūṁṣi sāmāni pavitrāṇi havīṁṣi ca 01*0335_07 rahasyāni ca sarvāṇi sarve vedāś ca te balam 01*0335_08 ity ukto garuḍaḥ pitrā gatas taṁ hradam antikāt 01*0335_09 apaśyan nirmalajalaṁ nānāpakṣisamākulam % V1 (om. line 2) B2 (marg.).3.4 (marg.) D3.6.7 % ins. after 335*: 01*0336_01 etasminn eva kāle tu tāv r̥ṣī vittalolupau 01*0336_02 gajakacchapatāṁ prāpya yuyudhāte parasparam % 1.25.30 % After 30, D3 G1.2 (om. line % 4).4.5 ins.: 01*0337_01 teṣāṁ madhye mahān āsīt pādapaḥ sumanoharaḥ 01*0337_02 sahasrayojanotsedho bahuśākhāsamanvitaḥ 01*0337_03 khagānām ālayo divyo nāmnā rohiṇapādapaḥ 01*0337_04 yasya chāyāṁ samāśritya sadyo bhavati nirvr̥taḥ % 1.26.2 % K3 Ñ V1 B Da Dn D1-4.6.7 T1 ins. after 2: % K0.1.2 (marg.).4 D5, after 3: 01*0338_01 r̥ṣayo hy atra lambante na hanyām iti tān r̥ṣīn % K0.1.2 (marg.).4 Ñ2 Dn D1.3-7 ins. after 338*: 01*0339_01 taporatām̐l lambamānān brahmarṣīn abhivīkṣya saḥ % After 2, G (except G3.6) M ins.: 01*0340_01 vaikhānasāṁś ca śākhāyāṁ lambamānān adhomukhān % K3 (om. line 2) Ñ1 B Da D2 (om. line 2) T1 ins. % after 338*: K0-2.4 Ñ2 Dn D1.3-7, after 339*: % G (except G3.6), after 340*: 01*0341_01 hanyād etān saṁpatantī śākhety atha vicintya saḥ 01*0341_02 nakhair dr̥ḍhataraṁ vīraḥ saṁgr̥hya gajakacchapau % After 2, T2 G6 ins.: 01*0342_01 tapasyato bhayāviṣṭo vainateyo mahābalaḥ % 1.26.3 % After 3cd, K3 Ñ V1 B D % (except D5) T1 G (except G3.6) ins.: 01*0343_01 atidaivaṁ tu tat tasya karma dr̥ṣṭvā maharṣayaḥ 01*0343_02 vismayotkampahr̥dayā nāma cakrur mahākhage 01*0343_03 guruṁ bhāraṁ samāsādyoḍḍīna eṣa vihaṁgamaḥ 01*0343_04 garuḍas tu khagaśreṣṭhas tasmāt pannagabhojanaḥ % 1.26.26 % After 26, K3.4 Ñ1.2 V1 % B D (except D5) T1 ins.: 01*0344_01 tāv ubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau % 1.26.39 % After 39a, G % (except G3.6) ins.: 01*0345_01 gr̥hītvā varuṇāyudhān 01*0345_02 parivāryāmr̥taṁ sarve yūyaṁ madvacanād iha 01*0345_03 rakṣadhvaṁ vibudhā vīrā % 1.26.41 % After % 41, Ñ V1 B D (except D2) T1 ins.: 01*0346_01 carmāṇy api ca gātreṣu bhānumanti dr̥ḍhāni ca % 1.26.43 % After % 43ab, Ñ3 (partly illeg.) B3 Da ins.: 01*0347_01 bhūṣitāni ca anyāni jvalitāny aparāṇi ca 01*0347_02 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ % 1.27.16 % After 16, D3 G (except G3.6) ins.: 01*0348=00 kāśyapaḥ 01*0348_01 kena kāmena cārabdhaṁ bhavadbhir homakarma ca 01*0348_02 yāthātathyena me brūta śrotuṁ kautūhalaṁ hi me 01*0348=02 vālakhilyāḥ 01*0348_03 avajñātāḥ surendreṇa mūḍhenākr̥tabuddhinā 01*0348_04 aiśvaryamadamattena sadācārān nirasyatā 01*0348_05 tadvighātārtham ārambho vidhivat tasya kāśyapa % 1.28.18 % K (K2 marg.) % V1 D2.4 ins. after 18ab: Da, after 18: 01*0349_01 balākena ca śūreṇa ghasena praghasena ca % After % 18cd, Ñ3 ins.: 01*0350_01 suparṇena ca śūreṇa śvasanena ca pakṣirāṭ % 1.28.23 % After % 23, G (except G3.6) ins.: 01*0351_01 nabhaḥ spr̥śantaṁ jvālābhiḥ sarvabhūtabhayaṁkaram % 1.28.24 % After % 24b, D5 ins.: 01*0352_01 mukhaṁ sahasraṁ sa cakāra pakṣī 01*0352_02 nadīyutaṁ vahnivināśahetoḥ 01*0352_03 mahāyutais taiḥ sabalair mahātmā 01*0352_04 tam agnim iddhaṁ śamayāṁ cakāra % 1.29.7 % After 7, D3 G (except G3.6) ins.: 01*0353_01 tau dr̥ṣṭvā sahasā khedaṁ jagāma vinatātmajaḥ 01*0353_02 katham etau mahāvīryau jetavyau haribhojinau 01*0353_03 iti saṁcintya garuḍas tayos tūrṇaṁ nirākaraḥ % 1.29.14 % After 14, K3.4 Ñ V1 B D T1 ins.: 01*0354_01 evam astv iti taṁ viṣṇur uvāca vinatāsutam % 1.29.16 % K3.4 Ñ1.2 V1 B D T1 ins. after 16: G (except % G3.6; all om. line 1), after 357* below: 01*0355_01 evam astv iti taṁ devam uktvā nārāyaṇaṁ khagaḥ 01*0355_02 vavrāja tarasā vegād vāyuṁ spardhan mahājavaḥ % After 16, S (except T1) ins.: 01*0356_01 tathety evābravīt pakṣī bhagavantaṁ sanātanam % G (except G3.6) cont.: 01*0357_01 etasminn eva kāle tu bhagavān harivāhanaḥ % 1.29.20 % After 20ab, K0.4 ins.: 01*0358_01 tasyāgrakhaṇḍād abhavan mayūro 01*0358_02 madhye dvivaktrā bhujagendrarājī 01*0358_03 mūle ca śatrur nakulaḥ phaṇīnāṁ 01*0358_04 te vai trayaḥ sarpaviṣāpahā[ḥ] smr̥tāḥ % After 20, % K0.2.3 (all om. line 2) Ñ1.2 V1 B D T1 ins.: 01*0359_01 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ 01*0359_02 tad utsr̥ṣṭam abhiprekṣya tasya parṇam anuttamam % After 20, T2 G M (except M1.5) ins.: 01*0360_01 ity evam uktvā garuḍaḥ patraṁ caikaṁ vyasarjayat % 1.29.21 % After 21, % T2 G (except G3.6) ins.: 01*0361_01 tridhā kr̥tvā tadā vajraṁ gataṁ sthānaṁ svam eva hi % 1.30.1 % G (except G6) ins. before garuḍa u. : M2-4, % before 1: 01*0362_01 ity evam ukto garuḍaḥ pratyuvāca śacīpatim % 1.30.2 % After 2ab, G (except G3.6) ins.: 01*0363_01 animittaṁ suraśreṣṭha sadyaḥ prāpnoti garhaṇām % After 2c, G (except % G3.6) ins.: 01*0364_01 pr̥ṣṭenānyena gopate | vaktavyaṁ na tu vaktavyaṁ % 1.30.5 % After 5, K0.4 ins.: 01*0365_01 aṣṭau bhūmīr nava divas trīn samudrāñ śacīpate 01*0365_02 paraḥ sahasrān parvatān vaheyaṁ kāmayetha cet % 1.30.6 % After 6, K2 Ñ V1 B D % T1 ins.: 01*0366=00 śakra uvāca 01*0366_01 evam eva yathāttha tvaṁ sarvaṁ saṁbhāvyate tvayi % 1.30.13 % Ś1 K0 (om. lines 1, % 2).1.2 (om. line 3).3 (om. lines 1,2) Ñ2 V1 D % (except Da) T1 ins. after 13ab: Ñ1, after 13: 01*0367_01 devadevaṁ mahātmānaṁ yoginām īśvaraṁ harim 01*0367_02 sa cānvamodat tat sarvaṁ yathoktaṁ garuḍena vai 01*0367_03 idaṁ bhūyo vacaḥ prāha bhagavāṁs tridaśeśvaraḥ % 1.30.14 % After 14ab, % G (except G3.6) ins.: 01*0368_01 vinayāvanato bhūtvā vacanaṁ cedam abravīt 01*0368=01 garuḍaḥ 01*0368_02 idam ānītam amr̥taṁ devānāṁ bhavanān mayā 01*0368_03 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate 01*0368=03 vinatā 01*0368_04 parituṣṭāham etena karmaṇā tava putraka 01*0368_05 ajaraś cāmaraś caiva devānāṁ supriyo bhava % 1.30.15 % After 15, Ñ1.2 V1 B D (except % D2) T1 ins.: 01*0369_01 bhavadbhir idam āsīnair yad uktaṁ tad vacas tadā % 1.30.18 % After 18, K2.4 % Ñ1.2 V1 B D (except D2) ins.: 01*0370_01 yatraitad amr̥taṁ cāpi sthāpitaṁ kuśasaṁstare % G1.4.5 ins. after 18: G2, after 368*: 01*0371_01 parasparakr̥tadveṣāḥ somaprāśanakarmaṇi 01*0371_02 ahaṁ pūrvam ahaṁ pūrvam ity uktvā te samādravan % 1.30.20 % After 20, K2.4 Ñ V1 % B D ins.: 01*0372_01 evaṁ tad amr̥taṁ tena hr̥tam āhr̥tam eva ca 01*0372_02 dvijihvāś ca kr̥tāḥ sarpā garuḍena mahātmanā % After 20, G (except G3.6) ins.: 01*0373_01 nāgāś ca vañcitā bhūtvā visr̥jya vinatāṁ tadā 01*0373_02 viṣādam agamaṁs tīvraṁ garuḍasya balāt prabho % 1.31.11 % After % 11, Ś1 marg. ins.: 01*0374_01 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ 01*0374_02 suparṇas tūbhayaprītyā harer apy upari sthitaḥ % 1.31.15 % G1 reads 15ef and 15cd % after 12, and between the two (former) lines ins.: 01*0375_01 sumukho vimukhaś caiva vimukho ’simukhas tathā % After % 15cd, K0.2.4.Ñ1.2 V1 B D T1 ins.: 01*0376_01 kardamaś ca mahānāgo nāgaś ca bahumūlakaḥ % 1.32.4 % After % 4, K4 ins. 1.41.3ab (cf. 250*); while G (except % G3.6) ins.: 01*0377_01 śītavātātapasahaḥ parityaktapriyāpriyaḥ 01*0377_02 dharme manaḥ samādhāya snāne triṣavaṇe tathā % 1.32.12 % After 12, Ñ V1 B D % T1 ins.: 01*0378_01 tam evaṁvādinaṁ śeṣaṁ pitāmaha uvāca ha % 1.32.14 % D3 S ins. after 14: % D4, marg. after 15ab: 01*0379_01 śāpāt tasmān mahāghorād uktān mātrā mahābala % 1.32.19 % D5 subst. for 19: 01*0380_01 anyam eva varaṁ dadmi tavāhaṁ bhujagottama 01*0380_02 imāṁ tvaṁ sakalāṁ pr̥thvīṁ mūrdhnā saṁdhārayiṣyasi % 1.32.25 % D3.4.6 S (except M1.5) ins. after 25: K4 % D5, before st. 1 of the foll. adhy.: 01*0381_01 anante ’bhiprayāte tu vāsukiḥ sa mahābalaḥ 01*0381_02 abhyaṣicyata nāgais tu daivatair iva vāsavaḥ % 1.33.6 % After 6ab, G (except G3.6) ins.: 01*0382_01 śāpaḥ sr̥ṣṭo mahāghoro mātrā khalv avinītayā % 1.33.7 % K1.4 Ñ1.2 V1 B D T1 % ins. after 7 (D3, after 7ab): 01*0383_01 sarva eva hi nas tāvad buddhimanto vicakṣaṇāḥ % 1.33.10 % After 10, G1 (partly % damaged).4.5 ins.: 01*0384_01 teṣu tatropaviṣṭeṣu pannageṣu dvijottama 01*0384_02 elāpatro ’bravīt teṣāṁ mantravidyottamo balaiḥ % 1.33.31 % K4 Ñ1.2 V1 B D (for D6 see % below) T1 ins. after 31ab: Ñ3 (om. lines 3, 4), after % 31: G1.4.5 (om. lines 3,4), after 29: 01*0385_01 śreyaḥ prasādanaṁ manye kaśyapasya mahātmanaḥ 01*0385_02 jñātivargasya sauhārdād ātmanaś ca bhujaṁgamāḥ 01*0385_03 na ca jānāti me buddhiḥ kiṁ cit kartuṁ vaco hi vaḥ 01*0385_04 mayā hīdaṁ vidhātavyaṁ bhavatāṁ yad dhitaṁ bhavet % 1.34.1 % After 1, G (except G3.6) ins.: 01*0386_01 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ 01*0386_02 heyeti yadi vo buddhis tavāpi ca tathā prabho 01*0386_03 astu kāmaṁ mamādyāpi buddhiḥ smaraṇam āgatā 01*0386_04 tāṁ śr̥ṇuṣva pravakṣyāmi yathātathyena pannagāḥ % 1.34.6 % After 6ab, G (except G3.6) ins.: 01*0387_01 śāpaduḥkhāgnitaptānāṁ pannagānām anāmayam 01*0387_02 kr̥payā parayāviṣṭāḥ prārthayanto divaukasaḥ % 1.34.15 % After % brahmā, G (except G3.6) ins.: 01*0388_01 vāsuker bhaginī kanyā samutpannā suśobhanā 01*0388_02 tasmai dāsyati tāṁ kanyāṁ vāsukir bhujagottamaḥ 01*0388_03 tasyāṁ janayitā putraṁ vedavedāṅgapāragam % After % 15, K4 Ñ2 V1 B3 D (except Da D2.5) T1 ins.: 01*0389_01 vāsukeḥ sarparājasya jaratkāruḥ svasā kila 01*0389_02 sa tasyāṁ bhavitā putraḥ śāpān nāgāṁś ca mokṣyati % 1.35.12 % After 12ab, Ñ2 V1 B5 % (marg.) D (except Da D2.5) T1 ins.: 01*0390_01 saṁdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ 01*0390_02 svasāram udyamya tadā jaratkārum r̥ṣiṁ prati % 1.36.2 % After 2, B4 D3.4.6.7 T1 ins.: 01*0391_01 tat tasya vacanaṁ śrutvā provāca sa mahādyutiḥ % 1.36.5 % K3.4 Ñ2.3 (om. line 3) V1 B D (D2 % om. line 3) T G1.4.5 ins. after 5: G2, after 5ab: 01*0392=00 śaunaka uvāca 01*0392_01 uktaṁ nāma yathāpūrvaṁ sarvaṁ tac chrutavān aham 01*0392_02 yathā tu jāto hy āstīka etad icchāmi veditum 01*0392_03 tac chrutvā vacanaṁ tasya sūtaḥ provāca śāstrataḥ % 1.36.6 % K4 Ñ2.3 V1 B D T1 ins. after sūta u. % (resp. its v.l.): T2 G1.2.4.5, after 392* (cf. v.l. 5): 01*0393_01 saṁdiśya pannagān sarvān vāsukiḥ susamāhitaḥ 01*0393_02 svasāram udyamya tadā jaratkārum r̥ṣiṁ prati % 1.36.9 % D3 G1.2.4.5 ins. after 9: T2 G6 % after 9ab: 01*0394_01 tathā vikhyātavām̐l loke parikṣid abhimanyujaḥ % 1.36.20 % Dn D1 (om. line 1).3 % (in reverse order).4 (om. line 1).6.7 T1 (om. line 1) % ins. after 20: 01*0395_01 na hi taṁ rājaśārdūlaṁ kṣamāśīlo mahāmuniḥ 01*0395_02 svadharmanirataṁ bhūpaṁ samākṣipto ’py adharṣayat % K (except K1) Ñ1.3 V1 B Da D2 G (except G3.6) % ins. after 20: Dn D1.4.6.7 T1, after 395*: D3, after % line 1 of 395*: 01*0396_01 na hi taṁ rājaśārdūlas tathā dharmaparāyaṇam 01*0396_02 jānāti bharataśreṣṭhas tata enam adharṣayat % 1.36.23 % After 23cd, K2.4 Ñ1.2 V1 B D % (except D5) T1 G1.2 ins.: 01*0397_01 uddiśya pitaraṁ tasya yac chrutvā roṣam āharat % 1.36.26 % After % 26, Ñ2 V1 B4 D (except Da D2.5) ins.: 01*0398_01 pitrā ca tava tat karma nānurūpam ivātmanaḥ 01*0398_02 kr̥taṁ munijanaśreṣṭha yenāhaṁ bhr̥śaduḥkhitaḥ % 1.37.2 % After 2, D3 % T2 G (except G3.6) ins.: 01*0399_01 ananyacetāḥ satataṁ viṣṇuṁ devam atoṣayat 01*0399_02 vanyānnabhojī satataṁ munir maunavrate sthitaḥ 01*0399_03 evaṁbhūtaḥ sa tejasvī sa me ’dya mr̥tadhārakaḥ % 1.37.14 % After 14, B3 ins. an % additional colophon, while K0.4 ins.: 01*0400_01 no cet tatas takṣako ’pi yāsyate yamamandiram % 1.37.24 % After 24, Ñ1.2 % V1 B D T1 ins.: 01*0401_01 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi % 1.37.26 % K3.4 (om. line 6) Ñ (Ñ1 om. line 4) V1 B D T1 % ins. after 26: G (except G3.6; all om. line 3), % after 22: 01*0402_01 arājake janapade doṣā jāyanti vai sadā 01*0402_02 udvr̥ttaṁ satataṁ lokaṁ rājā daṇḍena śāsti vai 01*0402_03 daṇḍāt pratibhayaṁ bhūyaḥ śāntir utpadyate tadā 01*0402_04 nodvignaś carate dharmaṁ nodvignaś carate kriyām 01*0402_05 rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ 01*0402_06 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ 01*0402_07 devād vr̥ṣṭiḥ pravarteta vr̥ṣṭer oṣadhayaḥ smr̥tāḥ 01*0402_08 oṣadhibhyo manuṣyāṇāṁ dhārayan satataṁ hitam 01*0402_09 manuṣyāṇāṁ ca yo dhātā rājā rājyakaraḥ punaḥ 01*0402_10 daśaśrotriyasamo rājā ity evaṁ manur abravīt % 1.38.5 % After 5, D3.6 % S (except T1 G3.6 M1.5) ins.: 01*0403_01 utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā % 1.38.26 % After 26, B3 ins. an additional % colophon; while T2 G (except G3) ins.: 01*0404_01 śrutvā tu vacanaṁ rājño munir gauramukhas tadā 01*0404_02 tam anujñāpya vegena prajagāmāśramaṁ guroḥ % 1.38.30 % After 30, K3.4 % Ñ2.3 (marg. sec. m.) V1 B D T1 ins.: 01*0405_01 na cainaṁ kaś cid ārūḍhaṁ labhate rājasattamam 01*0405_02 vāto ’pi niścaraṁs tatra praveśe vinivāryate % 1.38.37 % After 37, G (except G3.6) ins.: 01*0406_01 vijñātaviṣavidyo ’haṁ brāhmaṇo lokapūjitaḥ 01*0406_02 asmadgurukaṭākṣeṇa kalyo ’haṁ viṣanāśane % 1.39.2 % After 2, M ins.: 01*0407=00 sūtaḥ 01*0407_01 evam uktas takṣakeṇa kāśyapaḥ punar abravīt % 1.39.3 % After 3, T2 G1 M ins.: 01*0408_01 paśya mantrabalaṁ me ’dya nyagrodhaṁ daśa pannaga % 1.39.16 % After 16, D5 ins.: 01*0409_01 yatteyaṁ ca pragr̥hya vai vinivarte bhujaṁgama % 1.39.29 % After 29ab, Ñ2.3 V1 B3.4 % (om. line 2).5 Dn D1.4 ins.: 01*0410_01 vidhinā saṁprayukto vai r̥ṣivākyena tena tu 01*0410_02 yasminn eva phale nāgas tam evābhakṣayat svayam % 1.39.33 % After 33, K3.4 Ñ2.3 V1 B D T G (except % G3) ins.: 01*0411_01 veṣṭayitvā ca bhogena vinadya ca mahāsvanam 01*0411_02 adaśat pr̥thivīpālaṁ takṣakaḥ pannageśvaraḥ % 1.41.13 % After % 13, Dn ins.: 01*0412_01 saṁtānaṁ hi paro dharma evam āha pitāmahaḥ % 1.41.15 % After 15ab, G (except % G3.6) M (except M1.5) ins.: 01*0413_01 śocyān suduḥkhitān asmān kasmād vedavidāṁ vara % 1.41.30 % After 30, Ñ1.2 V1 B3.4.5 % (marg.; om. line 1) Dn D1.2.4 ins.: 01*0414_01 bāndhavānāṁ hitasyeha yathā cātmakulaṁ tathā 01*0414_02 kas tvaṁ bandhum ivāsmākam anuśocasi sattama 01*0414_03 śrotum icchāma sarveṣāṁ ko bhavān iha tiṣṭhati % 1.42.1 % After % 1, K2-4 Ñ1.2 V1 B D ins.: 01*0415=00 jaratkārur uvāca 01*0415_01 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ 01*0415_02 tad brūta yan mayā kāryaṁ bhavatāṁ priyakāmyayā % 1.42.4 % After 4, K4 Ñ1.2 V1 B D ins.: 01*0416_01 na dārān vai kariṣye ’ham iti me bhāvitaṁ manaḥ % 1.42.8 % After 8, K3.4 (om. line 1) Ñ1.2 V1 % B D ins.: 01*0417_01 tatra cotpatsyate jantur bhavatāṁ tāraṇāya vai 01*0417_02 śāśvatāś cāvyayāś caiva tiṣṭhantu pitaro mama % 1.42.10 % After 10, Ñ1.2 V1 B D (except Da) ins.: 01*0418_01 sa tv araṇyagataḥ prājñaḥ pitr̥̄ṇāṁ hitakāmyayā 01*0418_02 uvāca kanyāṁ yācāmi tisro vācaḥ śanair imāḥ % 1.43.2 % After 2, K3.4 Ñ V1 B D T2 G % (except G3) ins.: 01*0419_01 tvadarthaṁ rakṣyate caiṣā mayā munivarottama 01*0419=01 r̥ṣir uvāca 01*0419_02 na bhariṣye ’ham etāṁ vai eṣa me samayaḥ kr̥taḥ 01*0419_03 apriyaṁ ca na kartavyaṁ kr̥te caināṁ tyajāmy aham % 1.43.24 % After 24, K0 ins.: 01*0420_01 nāvamānāt kr̥tavatī divaso ’stam upeyivān % 1.43.33 % After 33ab, T2 G (except G3) ins.: 01*0421_01 apatyārthaṁ tu me bhrātā jñātīnāṁ hitakāmyayā % 1.44.10 % After 10, % D5 ins.: 01*0422_01 bhūya evābhavad bhrātā śokasaṁtaptamānasaḥ % 1.45.1 % After % śaunaka u. (or its v.l.), D3 G (except G3.6) ins.: 01*0423_01 sūtasya vacanaṁ śrutvā śaunakaḥ prāha vismitaḥ % 1.45.6 % After maṁtriṇa ūcuḥ, % K4 Ñ V1 B (B2 missing) D (except D5) ins.: 01*0424_01 śr̥ṇu pārthiva yad brūṣe pitus tava mahātmanaḥ 01*0424_02 caritaṁ pārthivendrasya yathā niṣṭhāṁ gataś ca saḥ % 1.45.15 % After 15d, % G3 ins.: 01*0425_01 tato gatiṁ samāpannaḥ sarveṣām anivartinīm % 1.45.20 % K4 % Ñ V1 B (B2 missing) D ins. after maṁtriṇa ūcuḥ (resp. % its v.l.) (Ñ3 D2 which om. the ref. altogether, % after 19): 01*0426_01 sa rājā pr̥thivīpālaḥ sarvaśastrabhr̥tāṁ varaḥ % 1.46.10 % After 10cd, K4 B3.5m Dn D1.4.5 ins.: 01*0427_01 āśīviṣas tigmatejā madvākyabalacoditaḥ % 1.46.12 % After 12ab, K4 (om. line 1) Ñ2 V1 B3 D (except % D3.5-7) ins.: 01*0428_01 śiṣyaṁ gauramukhaṁ nāma śīlavantaṁ guṇānvitam 01*0428_02 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ % 1.46.18 % K4 % (om. line 7) Ñ V1 B (B2 missing) D T1 ins. after % 18ab: G4.5 (om. lines 1,2,7), after 18: 01*0429_01 ahaṁ sa takṣako brahman paśya me vīryam adbhutam 01*0429_02 na śaktas tvaṁ mayā daṣṭaṁ taṁ saṁjīvayituṁ nr̥pam 01*0429_03 ity uktvā takṣakas tatra so ’daśad vai vanaspatim 01*0429_04 sa daṣṭamātro nāgena bhasmībhūto ’bhavan nagaḥ 01*0429_05 kāśyapaś ca tato rājann ajīvayata taṁ nagam 01*0429_06 tatas taṁ lobhayām āsa kāmaṁ brūhīti takṣakaḥ 01*0429_07 sa evam uktas taṁ prāha kāśyapas takṣakaṁ punaḥ % 1.46.25 % K4 Ñ2 B (B2 % missing) D ins. after 25: V1 (om. lines 1, 2), % after 34ef: 01*0430=00 sautir uvāca 01*0430_01 etasminn eva kāle tu sa rājā janamejayaḥ 01*0430_02 uvāca mantriṇaḥ sarvān idaṁ vākyam ariṁdamaḥ 01*0430=02 janamejaya uvāca 01*0430_03 atha tat kathitaṁ kena yad vr̥ttaṁ tad vanaspatau 01*0430_04 āścaryabhūtaṁ lokasya bhasmarāśīkr̥taṁ tadā 01*0430_05 yad vr̥kṣaṁ jīvayām āsa kāśyapas takṣakeṇa vai 01*0430_06 nūnaṁ mantrair hataviṣo na praṇaśyeta kāśyapāt 01*0430_07 cintayām āsa pāpātmā manasā pannagādhamaḥ 01*0430_08 daṣṭaṁ yadi mayā vipraḥ pārthivaṁ jīvayiṣyati 01*0430_09 takṣakaḥ saṁhataviṣo loke yāsyati hāsyatām 01*0430_10 vicintyaivaṁ kr̥tā tena dhruvaṁ tuṣṭir dvijasya vai 01*0430_11 bhaviṣyati hy upāyena yasya dāsyāmi yātanām % 1.46.34 % K4 Ñ2 % Dn D1.2.4 ins. after 34ef: V1 (om. line 3), after 34cd: 01*0431_01 durdharaṁ bāṣpam utsr̥jya spr̥ṣṭvā cāpo yathāvidhi 01*0431_02 muhūrtam iva ca dhyātvā niścitya manasā nr̥paḥ 01*0431_03 amarṣī mantriṇaḥ sarvān idaṁ vacanam abravīt % 1.46.37 % Ñ2.3 V1 B (B2 missing) Dn % D1.2.4.6.7 ins. after 37ab: K4 Da D3, after 37cd: 01*0432_01 iyaṁ durātmatā tasya kāśyapaṁ yo nyavartayat % 1.46.41 % After % 41, K4 ins.: 01*0433_01 sarpasatraṁ vidhāsyāmi nāgānāṁ kṣayakārakam % 1.47.22 % After 22, Dn D3.4 (marg. sec. m.; om. line 2).5 % T G (except G3) M (except M1.5) ins.: 01*0434_01 krośayojanamātrā hi gokarṇasya pramāṇataḥ 01*0434_02 patanty ajasraṁ vegena cāgnāv agnimatāṁ vara % 1.48.6 % After 6, K4 D5 ins.: 01*0435_01 uttaṅko hy abhavat tatra netā ca brāhmaṇottamaḥ 01*0435_02 kuṇḍaladveṣatas tatra sarpān dahati sarvataḥ % 1.48.14 % After 14ab, D6 ins.: 01*0436_01 jagāma bhayasaṁvignaḥ śaraṇārthī surarṣabham % 1.49.12 % After 12, K4 ins.: 01*0437_01 tathā vidhīyatām etad devadeva jagatpate % 1.49.28 % After 28, K2 (marg. sec. m.).4 Ñ2.3 % V1 B (B2 missing) D ins.: 01*0438_01 sa prāpya yajñāyatanaṁ variṣṭhaṁ 01*0438_02 dvijottamaḥ puṇyakr̥tāṁ variṣṭhaḥ 01*0438_03 tuṣṭāva rājānam anantakīrtim 01*0438_04 r̥tviksadasyāṁś ca tathaiva cāgnim % 1.50.16 % After 16, Ñ3 ins.: 01*0439_01 tulyo ’si tenaiva mahātmanā vā 01*0439_02 gaṅgā devī mānayām āsa yo vai % 1.51.2 % After % 2ab, D3.4 (marg. sec. m.) G (except G3) ins.: 01*0440_01 prasādayainaṁ tvam ato narendra 01*0440_02 dvijātivaryaṁ sakalārthasiddhaye % 1.51.5 % After 5, D3.6 T2 G (except G3.6) ins.: 01*0441_01 āste viṣadharo nāgo nihantā janakasya te % 1.51.8 % After 8ab, D4 (marg.) G (except % G3.6) ins.: 01*0442_01 indreṇa sārdhaṁ takṣakaṁ pātayadhvaṁ 01*0442_02 vibhāvasor na tu mucyeta nāgaḥ % After 8, D3.4 (marg.) T G ins.: 01*0443_01 āyātu cendro ’pi satakṣakaḥ pated 01*0443_02 vibhāvasau nāgarājena tūrṇam 01*0443_03 jambhasya hanteti juhāva hotā 01*0443_04 tadājagāmāhidattābhayaḥ prabhuḥ % 1.51.9 % After % 9, G2.4.5 ins.: 01*0444_01 nāgasya nāśo mama caiva nāśo 01*0444_02 bhaviṣyatīty eva vicintyamānaḥ % 1.51.11 % After 11, D3.4 (marg.).6 % T G (except G3) ins.: 01*0445_01 na tyajed yadi taṁ cendraḥ sa nāgaṁ takṣakaṁ tathā % K4 Da Dn D1.2.5 M (except m1.5) ins. after 11: % D3.4 (in text).6 T G (except G3), after 445*: 01*0446=00 sūta uvāca 01*0446_01 janamejayena rājñā tu coditas takṣakaṁ prati 01*0446_02 hotā juhāva tatrasthaṁ takṣakaṁ pannagaṁ tathā 01*0446_03 hūyamāne tathā caiva takṣakaḥ sapuraṁdaraḥ 01*0446_04 ākāśe dadr̥śe caiva kṣaṇena vyathitas tadā 01*0446_05 puraṁdaras tu taṁ yajñaṁ dr̥ṣṭvorubhayam āviśat 01*0446_06 hitvā tu takṣakaṁ trastaḥ svam eva bhavanaṁ yayau 01*0446_07 indre gate tu nāgendras takṣako bhayamohitaḥ 01*0446_08 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ % D4 (marg.).6 T G (except G3) M3 cont.: 01*0447_01 taṁ dr̥ṣṭvā r̥tvijas tatra vacanaṁ cedam abruvan % 1.51.23 % After 23, D4 marg. sec. m. ins.: 01*0448_01 śrutvā tan nr̥patir vākyaṁ dadau tasmai varaṁ tadā 01*0448_02 sarveṣāṁ paśyatāṁ tatra pūrṇakāmo dvijo ’bhavat % 1.52.4 % After 4, K (K1 missing) D (except D2.3.5-7) ins.: 01*0449_01 avaśān mātr̥vāgdaṇḍapīḍitān kr̥paṇān hutān % 1.52.6 % After 6, Ñ2 V1 B (B2 missing) % D ins.: 01*0450_01 anye ca bahavo vipra tathā vai kulasaṁbhavāḥ 01*0450_02 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ % 1.52.10 % After 10ab, K (K1 missing) D2 ins.: 01*0451_01 subhojanaḥ parāśaś ca vīryavān ekasāhasaḥ % 1.52.12 % After 12, K (K1 % missing) Ñ2.3 V1 B (B2 missing) D (except D5.6) ins.: 01*0452_01 kauravyakulajās tv ete praviṣṭā havyavāhanam % After 12, M ins.: 01*0453_01 ete kauravyajā nāgā vibhāvasumukhaṁ gatāḥ % 1.52.17 % B3 repeats 17ab as: 01*0454_01 varāhako vāruṇakaḥ sucitrā etraveṇikaḥ % 1.52.20 % After % 20ab, K3 ins.: 01*0455_01 śataśīrṣās tathā nāgāḥ kālānalaviṣolbaṇāḥ % while D3.4 T G (except G3) ins.: 01*0456_01 daśaśīrṣāḥ śataśīrṣās tathānye bahuśīrṣakāḥ % 1.52.21 % After 21, D4 ins.: 01*0457_01 pañcayojanavistārā daśadvādaśasaṁkhyayā % 1.53.10 % After 10ab, G6 ins.: 01*0458_01 samāpite tataḥ satre vidhivad vidhidarśibhiḥ % 1.53.13 % After 13ab, K4 Ñ1.2 V1 B % (B2 missing) D (D5 om. line 2) ins.: 01*0459_01 datvā dravyaṁ yathānyāyaṁ bhojanācchādanānvitan 01*0459_02 prītas tasmai narapatir aprameyaparākramaḥ % Ñ1.2 V1 B1 (marg.).3-5 D2 cont.: 01*0460_01 tato gatvā cāvabhr̥thaṁ kr̥tvā snānam anantaram % 1.53.22 % After 22ab, D5 ins.: 01*0461_01 guṇavān vai mahātejā kāryakartā mahāyaśāḥ % After 22, K2.3 ins.: 01*0462_01 āstīkenoragaiḥ sārdhaṁ yaḥ purā samayaḥ kr̥taḥ % K0 (om. the final st.).4 Ñ V1 (om. lines 4 and 5) % B (B2 missing) D ins. after 22: K2 (om. the final % st.).3 (om. from line 4 onwards) ins. after 462*: 01*0463_01 taṁ smarantaṁ mahābhāgā na māṁ hiṁsitum arhatha 01*0463_02 sarpāpasarpa bhadraṁ te gaccha sarpa mahāviṣa 01*0463_03 janamejayasya yajñānte āstīkavacanaṁ smara 01*0463_04 āstīkavacanaṁ smr̥tvā yaḥ sarpo na nivartate 01*0463_05 śatadhā bhidyate mūrdhni śiṁśavr̥kṣaphalaṁ yathā 01*0463=05 sūta uvāca 01*0463_06 sa evam uktas tu tadā dvijendraḥ 01*0463_07 samāgatais tair bhujagendramukhyaiḥ 01*0463_08 saṁprāpya prītiṁ vipulāṁ mahātmā 01*0463_09 tato mano gamanāyātha dadhre % 1.53.23 % After 23, T G (except G3) M3 ins.: 01*0464_01 ity evaṁ nāgarājo ’tha nāgānāṁ madhyamas tathā 01*0464_02 uktvā sahaiva te sarvaiḥ svam eva bhavanaṁ yayau % 1.53.25 % K4 Ñ V1 B (B2 missing) Da D2.3.6.7 ins. % after 25: Dn D1.4.5 (line 1 in marg.), after 26ab: 01*0465_01 yan māṁ tvaṁ pr̥ṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam 01*0465_02 vyetu te sumahad brahman kautūhalam ariṁdama % 1.53.26 % K0 ins. after 26ab: D5, after 465*: 01*0466_01 sarvapāpair vinirmukto brahmaloke mahīyate % Ñ1.2 V1 B (B2 missing) Da ins. after 26ab: Dn % D1.4.5 (marg.), after 25: Ñ3 D2.3.7, after 26: K4, % after 465*: 01*0467_01 yathā kathitavān brahman pramatiḥ pūrvajas tava 01*0467_02 putrāya rurave prītaḥ pr̥cchate bhārgavottama 01*0467_03 yad vākyaṁ śrutavāṁś cāhaṁ tathā ca kathitaṁ mayā % After 26, K2 ins.: 01*0468_01 śrutvāstīkaś ca caritaṁ yaḥ smared bhaktitatparaḥ 01*0468_02 putrapautradhanāyuś ca kulasaṁtati cākṣayā 01*0468_03 mahāpuṇyaṁ yaśaś caiva labhate nātra saṁśayaḥ % After 26, T2 G (except G3.6) ins.: 01*0469_01 sarvapāpavinirmukto dīrgham āyur avāpnuyāt 01*0469_02 gārhasthyaṁ dharmam akhilaṁ prayāyāt putrapautravān % 1.54.21 % After 21ab, % K0.2.4 ins.: 01*0470_01 brāhmaṇānāṁ purastāt sa nr̥peṇaivaṁ praṇoditaḥ % 1.55.1 % After u., K4 ins.: 01*0471_01 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ 01*0471_02 yasya vāgmadagandhena vāsitaṁ bhuvanatrayam % while D3.6 S (M3.5 om. line 2!) ins.: 01*0472_01 śr̥ṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ 01*0472_02 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ % 1.55.8 % S subst. for 8: Dn ins. after 8: 01*0473_01 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ 01*0473_02 pāṇḍavān vividhopāyai rājyahetor apīḍayat % 1.55.12 % After 12, D3 S (except T2) ins.: 01*0474_01 upāyair bahubhiḥ kṣudraiḥ saṁvr̥tair vivr̥tair api 01*0474_02 pāṇḍavān pīḍayām āsa na ca kiṁ cid asādhayat % 1.55.18 % After 18, G1 ins. % line 11 of 476*. S (except G1) ins. after 19: Dn % D3.4, after line 15 of 476*: 01*0475_01 prāptā hiḍimbī bhīmena yatra jāto ghaṭotkacaḥ % 1.55.21 % For 17-21 (both incl.) N (Ś1 missing), % which contains the longer version, subst.: 01*0476_01 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ 01*0476_02 (17ab) tato vivāsayām āsa rājyabhogabubhukṣayā 01*0476_03 te prātiṣṭhanta sahitā nagarān nāgasāhvayāt 01*0476_04 prasthāne cābhavan mantrī kṣattā teṣāṁ mahātmanām 01*0476_05 yena muktā jatugr̥hān niśīthe prādravan vanam 01*0476_06 tataḥ saṁprāpya kaunteyā nagaraṁ vāraṇāvatam 01*0476_07 nyavasanta mahātmāno mātrā saha paraṁtapāḥ 01*0476_08 dhr̥tarāṣṭreṇa cājñaptā uṣitā jātuṣe gr̥he 01*0476_09 purocanād rakṣamāṇāḥ saṁvatsaram atandritāḥ 01*0476_10 (18ab) suruṅgāṁ kārayitvā te vidureṇa pracoditāḥ 01*0476_11 ādīpya jātuṣaṁ veśma dagdhvā caiva purocanam 01*0476_12 (18cd) prādravan bhayasaṁvignā mātrā saha paraṁtapāḥ 01*0476_13 (19ab) dadr̥śur dāruṇaṁ rakṣo hiḍimbaṁ vananirjhare 01*0476_14 hatvā ca taṁ rākṣasendraṁ bhītāḥ samanubodhanāt 01*0476_15 niśi saṁprādravan pārthā dhārtarāṣṭrabhayārditāḥ 01*0476_16 (20ab) ekacakrāṁ tato gatvā pāṇḍavāḥ saṁśitavratāḥ 01*0476_17 (20cd) vedādhyayanasaṁpannās te ’bhavan brahmacāriṇaḥ 01*0476_18 te tatra prayatāḥ kālaṁ kaṁ cid ūṣur nararṣabhāḥ 01*0476_19 mātrā sahaikacakrāyāṁ brāhmaṇasya niveśane 01*0476_20 tatrāsasāda kṣudhitaṁ puruṣādaṁ vr̥kodaraḥ 01*0476_21 (21ab) bhīmaseno mahābāhur bakaṁ nāma mahābalam 01*0476_22 taṁ cāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ 01*0476_23 nihatya tarasā vīro nāgarān paryasāntvayat 01*0476_24 tatas te śuśruvuḥ kr̥ṣṇāṁ pañcāleṣu svayaṁvarām 01*0476_25 śrutvā caivābhyagacchanta gatvā caivālabhanta tām % 1.55.31 % After 31ab, K0. ins.: 01*0477_01 sa vai saṁvatsarān daśa dve caiva tu vane vasan % After 31c, % N ins.: 01*0478_01 tejasvī satyavikramaḥ 01*0478_02 prāṇebhyo ’pi priyataraṁ % reads savyasācinaṁ for dhanaṁjayam, and after 31 ins.: 01*0479_01 arjunaṁ puruṣavyāghraṁ sthirātmānaṁ guṇair yutam % S ins. after 31: D3.4, after 479*: 01*0480_01 dhairyād dharmāc ca satyāc ca vijayāc cādhikaṁ priyam 01*0480_02 arjuno bhrātaraṁ jyeṣṭhaṁ nātyavartata jātu cit % 1.55.32 % After 32ab, D2-5 S ins.: 01*0481_01 tīrthayātrāṁ ca kr̥tavān nāgakanyām avāpya ca 01*0481_02 atha pāṇḍyasya tanayāṁ labdhvā tābhyāṁ sahoṣitaḥ % 1.55.42 % After 42, D3-5 S (except M6.8) ins.: 01*0482_01 iṣṭvā kratūṁś ca vividhān aśvamedhādikān bahūn 01*0482_02 dhr̥tarāṣṭre gate svargaṁ vidure pañcatāṁ gate 01*0482_03 gamayitvā striyaḥ svargaṁ rājñām amitatejasām 01*0482_04 vārṣṇeye nilayaṁ prāpte kr̥ṣṇadārān prarakṣya ca 01*0482_05 mahāprasthānikaṁ kr̥tvā gatāḥ svargam anuttamam % 1.56.6 % T1 M ins. after 6ab: % T2 G (except G3), after 6: 01*0483_01 bhrātr̥̄ṇāṁ kleśam āyātaṁ gatavān vai paraṁtapaḥ % 1.56.7 % After 7, G1 ins.: 01*0484_01 kathaṁ sā draupadī śaktā dhārtarāṣṭrāṁś ca nādahat % 1.56.12 % After vaiśaṁ. u., N ins.: 01*0485_01 kṣaṇaṁ kuru mahārāja vipulo ’yam anukramaḥ 01*0485_02 puṇyākhyānasya vaktavyaḥ kr̥ṣṇadvaipāyaneritaḥ % 1.56.13 % S subst. for 13cd: D3.4 ins. % after 13: 01*0486_01 upākhyānaiḥ saha jñeyaṁ śrāvyaṁ bhāratam uttamam 01*0486_02 saṁkṣepeṇa tu vakṣyāmi sarvam etan narādhipa 01*0486_03 adhyāyānāṁ sahasre dve parvaṇāṁ śatam eva ca 01*0486_04 ślokānāṁ tu sahasrāṇi navatiś ca daśaiva ca 01*0486_05 tato ’ṣṭādaśabhiḥ parvaiḥ saṁgr̥hītaṁ maharṣiṇā % 1.56.18 % After % 18, K3 Ñ2.3 V1 B D ins.: 01*0487_01 mucyate sarvapāpebhyo rāhuṇā candramā yathā % K0.2.4 ins. after 18: D5, after 487*: 01*0488_01 tatkṣaṇāj jāyate dāntaḥ śaśvac chāntiṁ niyacchati % 1.56.19 % After 19, D6 ins.: 01*0489_01 prasūte garbhiṇī putraṁ kanyā satpatim aśnute % 1.56.20 % After % 20, K4 Ñ2.3 V1 B D ins.: 01*0490_01 vīraṁ janayate putraṁ kanyāṁ vā rājyabhāginīm % 1.56.26 % K ins. after % the repetition of 26ab (K3, after that of 26cd): Ñ2.3 % V1 B (except B6) D, after 26: 01*0491_01 sarvavidyāvadātānāṁ loke prathitakarmaṇām % K ins. after 26: Ñ2.3 V1 B (except B6) D ins. % after 26ab (Dn D1, after 491*): 01*0492_01 ya idaṁ mānavo loke puṇyān vai brāhmaṇāñ śucīn 01*0492_02 śrāvayeta mahāpuṇyaṁ tasya dharmaḥ sanātanaḥ 01*0492_03 kurūṇāṁ prathitaṁ vaṁśaṁ kīrtayan satataṁ śuciḥ % After the above, K3 repeats 26cd (which is follow- % ed by 491*); while Dn D1.4 ins.: 01*0493_01 vaṁśam āpnoti vipulaṁ loke pūjyatamo bhavet % N ins. after 492* (K3, after 491*; Dn D1.4, after % 493*): T2 G2.4-6, after 26: 01*0494_01 yo ’dhīte bhārataṁ puṇyaṁ brāhmaṇo niyatavrataḥ 01*0494_02 caturo vārṣikān māsān sarvapāpaiḥ pramucyate 01*0494_03 vijñeyaḥ sa ca vedānāṁ pārago bhārataṁ paṭhan 01*0494_04 devā brahmarṣayo yatra puṇyā rājarṣayas tathā 01*0494_05 kīrtyante dhūtapāpmānaḥ kīrtyate keśavas tathā % N cont.: 01*0495_01 bhagavāṁś cāpi deveśo yatra devī ca kīrtyate 01*0495_02 anekajanano yatra kārttikeyasya saṁbhavaḥ 01*0495_03 brāhmaṇānāṁ gavāṁ caiva māhātmyaṁ yatra kīrtyate 01*0495_04 sarvaśrutisamūho ’yaṁ śrotavyo dharmabuddhibhiḥ % 1.56.30 % S expands 30 into two stanzas, which are % included in a long passage given in App. I (No. % 32); while B1 D (except D2) expand 30ab into the % following two lines: 01*0496_01 ahnā yad enaḥ kriyate indriyair manasāpi vā 01*0496_02 jñānād ajñānato vāpi prakaroti naraś ca yat % 1.56.33 % After 33, K4 ins. a passage of six lines given in % App. I (No. 34), while D3 S ins.: 01*0497_01 idaṁ hi brāhmaṇair loke ākhyātaṁ brāhmaṇeṣv iha % 1.57.4 % After % 4ab, G6 ins.: 01*0498_01 tvaṁ no gatir mahārājann iti vajry avadan muhuḥ % 1.57.5 % T G1.2.4-6 ins. after 5: D4 marg. % after uvāca (cf. v.l. 6): 01*0499_01 devān ahaṁ pālayitā pālaya tvaṁ hi mānuṣān % 1.57.16 % D3.4 (marg.) T G1.3 ins. after % 16: G2.4-6, after 17: 01*0500_01 evaṁ saṁsāntvya nr̥patiṁ tapasaḥ saṁnyavartayat % 1.57.17 % D3.4 (marg.) T G1.3 ins. after 17: G2.4-6 % after 500*: 01*0501_01 prayayau devataiḥ sārdhaṁ kr̥tvā kāryaṁ divaukasām 01*0501_02 tatas tu rājā cedīnām indrābharaṇabhūṣitaḥ 01*0501_03 indradattaṁ vimānaṁ tadāsthāya prayayau purīm % 1.57.18 % After 18c, T G ins.: 01*0502_01 sarvotsavavaraṁ tadā 01*0502_02 mārgaśīrṣe mahārāja % After 18, % M3.5 ins.: 01*0503_01 mārgaśīrṣe mahārāja paurṇamāsyāṁ mahāmaham % 1.57.20 % D3.4 T G ins. % after 20e (G1, which om. 20ef, ins. after 20d, omitting % the first 3 1/2 lines; G3 om. line 3): 01*0504_01 dvātriṁśatkiṣkusaṁmitām 01*0504_02 uddhr̥tya pīṭhake cāpi dvādaśāratnikocchrite 01*0504_03 mahārājatavāsobhiḥ parikṣipya dhvajottamam 01*0504_04 vāsobhir annapānaiś ca pūjitair brāhmaṇarṣabhaiḥ 01*0504_05 puṇyāhavācanaṁ kr̥tvā dhvaja ucchrīyate tadā 01*0504_06 śaṅkhabherīmr̥daṅgaiś ca % After the first half-line, G6 ins.: 01*0505_01 caturviṁśaty aṅgulātmā hastaḥ kiṣkur iti smr̥taḥ % M3.5 ins. after 20e: 01*0506_01 dvātriṁśatkiṣkur āyatā 01*0506_02 pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite 01*0506_03 vāsobhiḥ pañcavarṇais tu samālyair bhūṣitaṁ dhvajam % 1.57.21 % D3.4 T G ins. % after 21ab: D6, after 21: 01*0507_01 māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha 01*0507_02 nānāvidhāni dānāni datvārthibhyaḥ suhr̥jjanaiḥ 01*0507_03 alaṁkr̥tvā mālyadāmair vastrair nānāvidhais tathā 01*0507_04 vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nr̥paśāsanāt 01*0507_05 sabhājayitvā rājānaṁ kr̥tvā narmāśritāḥ kathāḥ 01*0507_06 ramante nāgarāḥ sarve tathā jānapadaiḥ saha 01*0507_07 sūtāś ca māgadhāś caiva naṭante naṭanartakaiḥ 01*0507_08 prītyā ca naraśārdūla sarve cakrur mahotsavam 01*0507_09 sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ 01*0507_10 mahārājatavāsāṁsi vasitvā cedirāṭ tathā 01*0507_11 jātihiṅgulikenāktaḥ sadāro mumude tadā 01*0507_12 evaṁ jānapadāḥ sarve cakrur indramahaṁ tadā 01*0507_13 yathā cedipatiḥ prītaś cakārendramakhaṁ vasuḥ % After line 10, D3 G6 ins.: 01*0508_01 reje cedipatis tatra divi devapatir yathā % 1.57.22 % After % 22ab, D3.4 T G ins.: 01*0509_01 haribhir vājibhir yuktam antarikṣagataṁ ratham 01*0509_02 āsthāya saha śacyā ca vr̥to hy apsarasāṁ gaṇaiḥ % 1.57.24 % After % 24, D3.4 (marg.) T G ins.: 01*0510_01 nirītikāni sasyāni bhavanti bahudhā nr̥pa 01*0510_02 rākṣasāś ca piśācāś ca na lumpante kathaṁ cana % 1.57.25 % After % 25, D4 (marg.) T G (except G3) ins.: 01*0511_01 evaṁ kr̥tvā mahendras tu jagāma svaṁ niveśanam % 1.57.34 % T2 G2.4-6 % ins. after 34: T1, after 35ab: 01*0512_01 mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet 01*0512_02 śuktimatyā vacaḥ śrutvā dr̥ṣṭvā tau rājasattamaḥ % 1.57.38 % Dn T G2.4-6 ins. after 38cd: G1, after 38: 01*0513_01 aśokaiś campakaiś cūtais tilakair atimuktakaiḥ 01*0513_02 puṁnāgaiḥ karṇikāraiś ca bakuḷair divyapādapaiḥ 01*0513_03 panasair nārikelaiś ca candanaiś cārjunais tathā 01*0513_04 etair anyair mahāvr̥kṣaiḥ puṇyaiḥ svāduphalair yutam 01*0513_05 kokilākulasaṁnādaṁ mattabhramaranāditam 01*0513_06 vasantakāle tat paśyan vanaṁ caitrarathopamam 01*0513_07 manmathābhiparītātmā nāpaśyad girikāṁ tadā 01*0513_08 apaśyat kāmasaṁtaptaś caramāṇo yadr̥cchayā 01*0513_09 puṣpasaṁcchannaśākhāgraṁ pallavair upaśobhitam 01*0513_10 aśokastabakaiś channaṁ ramaṇīyaṁ tadā nr̥paḥ 01*0513_11 taror adhastāc chākhāyāṁ sukhāsīno narādhipaḥ 01*0513_12 madhugandhaiś ca saṁpr̥ktaṁ puṣpagandhaṁ manoramam 01*0513_13 vāyunā preryamāṇaṁ tam āghrāya mudam anvagāt % D4 T G2.4.5 ins. after 38ef: G1, after the repetition % of 38ef: 01*0514_01 bhāryāṁ cintayamānasya manmathāgnir avardhata % 1.57.39 % After % 39ab, T1 ins.: 01*0515_01 tad retaś cāpi tatraiva pratijagrāha bhūmipaḥ % 1.57.40 % After 40ab, K (except K3) Dn D1 ins.: 01*0516_01 idaṁ vr̥thā pariskannaṁ reto vai na bhaved iti % After 40ab, T G1 ins.: 01*0517_01 aṅgulīyena śuklasya rakṣāṁ pravidadhe nr̥paḥ 01*0517_02 aśokastabakais tāmraiḥ pallavaiś cāpy abandhayat 01*0517_03 idaṁ vr̥thaiva skannaṁ me retaḥ sa sumahān vadhaḥ % 1.57.57 % After 57, K0.3.4 Ñ2 V1 % B D ins. (D4 ins. after the passage No. 35 in % App. I; D3, ins. after line 52 of that passage): 01*0518_01 saṁgamaṁ mama kalyāṇi kuruṣvety abhyabhāṣata % 1.57.66 % After 66ab, G (except G3.6) ins.: 01*0519_01 lajjānatamukhī bhūtvā muner abhyāśam āgatā % 1.57.73 % After % 73, D3 T G ins.: 01*0520_01 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ % 1.57.76 % After 76, Ñ1.2 % V1 B (B3 marg.) D (except D5) ins.: 01*0521_01 vedārthavic ca bhagavān r̥ṣir vipro mahāyaśāḥ % 1.57.84 % T G2.4-6 ins. % after 84ab: G1, after 84: 01*0522_01 āder ādiḥ samastānāṁ sa kartā na kr̥taḥ prabhuḥ % 1.57.86 % After 86, K0.3.4 Ñ % V1 B D (except D5) ins.: 01*0523_01 kaivalyaṁ nirguṇaṁ viśvam anādim ajam avyayam % 1.57.88 % After 88ab, D5 ins. (the foll. derivation of % ātman, excerpted, with v.l., from Devabodha’s % comm. ad 85): 01*0524_01 yad āpnoti yad ādatte yac cāti viṣayāṇi ca 01*0524_02 yac cāsya satato bhāvas tasmād ātmeti kīrtyate % After 88, K2 marg. ins.: 01*0525_01 hr̥dikaḥ kr̥tavarmā ca yuyudhānas tu sātyakiḥ % 1.57.90 % After 90, D3 T % G1.3.6 ins.: 01*0526_01 dhr̥ṣṭadyumnavināśāya sr̥ṣṭo dhātrā mahātmanā % 1.57.95 % After 95, N (Ś1 missing) ins.: 01*0527_01 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ 01*0527_02 viduraḥ śūdrayonau tu jajñe dvaipāyanād api % 1.57.99 % After 99, Ñ V1 B D % (except D5) ins.: 01*0528_01 tato duḥśāsanaś caiva duḥsahaś cāpi bhārata 01*0528_02 durmarṣaṇo vikarṇaś ca citraseno viviṁśatiḥ 01*0528_03 jayaḥ satyavrataś caiva purumitraś ca bhārata 01*0528_04 vaiśyāputro yuyutsuś ca ekādaśa mahārathāḥ % 1.58.8 % After 8cd, % K4 ins.: 01*0529_01 kṣatraṁ tadā mahīpāla svadharmaṁ paripāṭhanāt % 1.58.22 % After 22ab, G (except G3) ins.: 01*0530_01 dharmam evānuvartante na paśyanti sma kilbiṣam 01*0530_02 babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ % 1.58.44 % After 44, T2 G (except G3) ins.: 01*0531_01 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat % 1.58.50 % After 50, N (except Ñ3 B4 D2; Ś1 % missing; K3 om.; V1 om. line 1) ins.: 01*0532_01 prajāpatipatir devaḥ suranātho mahābalaḥ 01*0532_02 śrīvatsāṅko hr̥ṣīkeśaḥ sarvadaivatapūjitaḥ % 1.58.51 % G3 (om. 51) ins. after 50: G6 % after 51: 01*0533_01 so ’pi janma manuṣyeṣu lebhe suravaro hariḥ % 1.59.7 % After jana., G3 ins.: 01*0534_01 dānavānāṁ ca ye mukhyāḥ tathā bhujagarakṣasām % 1.59.9 % After % 9, G1 repeats 8ab; while G3 ins.: 01*0535_01 prāṇināṁ caiva sarveṣāṁ sarvaśaḥ prabhavāpyayam % 1.59.20 % After 20, % K0.3.4 Ñ2.3 V1 B D ins.: 01*0536_01 rudrasyānucaraḥ śrīmān mahākāleti yaṁ viduḥ % 1.59.26 % After 26, % K0.2.4 Ñ3 B Da Dn2.n3 D3-5 M3.5 ins.: 01*0537_01 anyau dānavamukhyānāṁ sūryācandramasau tathā % 1.59.41 % After 41, K4 Ñ2 V1 ins.: 01*0538_01 anetro varhaparṇaś ca tathā kāśīpatiś ca saḥ % 1.59.47 % After 47, D5 ins.: 01*0539_01 menakā sahajanyā ca pārṣṇinā puñjakas tathā 01*0539_02 ghr̥tasthalā ghr̥tācī ca viśvāsī corvaśī tathā % 1.59.49 % After 49d, G2.4 ins.: 01*0540_01 jānībāhuś ca vikhyātā hāhāhūhūḥ punas tathā % 1.60.7 % After 7ab, Ñ V1 B D ins.: 01*0541_01 yakṣāś ca manujavyāghra putrās tasya ca dhīmataḥ % For 7cd, N % (Ś1 missing; K1.2.4 om. line 1) subst.: 01*0542_01 pulahasya sutā rājañ śarabhāś ca prakīrtitāḥ 01*0542_02 siṁhāḥ kiṁpuruṣā vyāghrā r̥kṣā īhāmr̥gās tathā % 1.60.20 % After % 20ab, S (except G3) ins.: 01*0543_01 āpasya putro vaitaṇḍyaḥ śramaśrānto munis tathā % 1.60.24 % After 24ab, % B4 ins.: 01*0544_01 viśvakarmā mahābhāgo tasya putro manojavaḥ % 1.60.25 % After % 25, M5 ins.: 01*0545_01 śaṅkhaś ca likhitaś caiva sarvaśāstraviśāradau % 1.60.26 % After 26, T G (except % G4.5) ins.: 01*0546_01 prāsūta viśvakarmāṇaṁ sarvaśilpavatāṁ varam % 1.60.42 % After 42, B4.6 (marg.) % repeats 1.59.35cd, which is followed by: 01*0547_01 ṣaṇḍāmārkau prathamataḥ prathitāv ugratejasau % 1.60.44 % After 44, K0.4 ins.: 01*0548_01 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ % 1.60.53 % After % 53, N (Ś1 missing) ins.: 01*0549_01 na tasya bhāryā putro vā kaś cid asty antako hi saḥ % 1.60.54 % After 54, D3 G1-3.6 read % 67 (with 67ef before 67ab). Then follows: 01*0550_01 bhāryā garutmataś caiva bhāsī krauñcī śukī tathā 01*0550_02 caturthī dhr̥tarāṣṭrī ca tāsv apatyān nibodha me % 1.60.65 % After 65d, Ñ1.2 % V1 Dn D1.4 ins.: 01*0551_01 vimalām api bhadraṁ te amalām api bhārata % 1.60.66 % After 66ab, D3 T G ins.: 01*0552_01 irāyāṁ kanyakā jātās tisraḥ kamalalocanāḥ 01*0552_02 vanaspatīnāṁ vr̥kṣāṇāṁ vīrudhāṁ caiva mātaraḥ 01*0552_03 latāruhe ca dve prokte vīrudhā eva tāḥ smr̥tāḥ 01*0552_04 gr̥hṇanti ye ’pi tāḥ puṣpaṁ phalāni tarasā pr̥thak 01*0552_05 tato sutās te vijñeyās tān evāhur vanaspatīn 01*0552_06 puṣpaiḥ phalagrahān vr̥kṣān ruhāyāḥ prasavaṁ viduḥ 01*0552_07 latāgulmāni vallyaś ca tvaksāratr̥ṇajātayaḥ 01*0552_08 vīrudho yāḥ prajās tasyās tatra vaṁśaḥ samāpyate % 1.60.67 % After 67cd, Ś1 K1.3 % Ñ V1 B D (except D2.3) T1 G1.2 read 66ab; while % D2 ins.: 01*0553_01 kadrūr nāgam anantaṁ ca prajajñe dharaṇīdharam % 1.61.1 % After 1ab, % Ñ2.3 V1 B D (except D5) ins.: 01*0554_01 siṁhavyāghramr̥gāṇāṁ ca pannagānāṁ patatriṇām % 1.61.28 % After 28, Dn S (G2 om. line 2) ins.: 01*0555_01 kāpathas tu mahāvīryaḥ śrīmān rājan mahāsuraḥ 01*0555_02 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ 01*0555_03 krathas tu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ 01*0555_04 pārvateya iti khyātaḥ kāñcanācalasaṁnibhaḥ % 1.61.30 % T G (except G4.5) ins. % after 30ab: D3, after 28: 01*0556_01 candravarmeti vikhyātaḥ kāmbojānāṁ narādhipaḥ 01*0556_02 arka ity abhivikhyāto yas tu dānavapuṁgavaḥ % 1.61.51 % After 51, K0 S ins.: 01*0557_01 saptamas tu babhūvaiṣāṁ pravaro yo mahāsuraḥ % 1.61.53 % After 53, % K0.3 (om. lines 3-4).4 Ñ2.3 V1 B D (except % D5) ins.: 01*0558_01 kupathas tv atha vikhyāto dānavānāṁ mahābalaḥ 01*0558_02 pārvatīya iti khyātaḥ kāñcanācalasaṁnibhaḥ 01*0558_03 krathanas tu mahāvīryaḥ śrīmān rājan mahāsuraḥ 01*0558_04 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ 01*0558_05 asurāṇāṁ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ 01*0558_06 darado nāma bāhlīko varaḥ sarvamahīkṣitām % 1.61.61 % Dn D3.4 (marg.) T G M5 ins. after % 61: K4, after 62: 01*0559_01 kālanemir iti khyāto dānavānāṁ mahābalaḥ 01*0559_02 sa kaṁsa iti vikhyāta ugrasenasuto balī % 1.61.78 % After 78, K2 (marg.).4 % Ñ V1 B D ins.: 01*0560_01 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ 01*0560_02 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ % T G1.2.4.5 ins. after 78: G3.6 M5, after 79: 01*0561_01 marutāṁ tu gaṇād vīraḥ sarvaśastrabhr̥tāṁ varaḥ 01*0561_02 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ % 1.61.88 % After 88, % K3 ins.: 01*0562_01 bhīmasenād rākṣasendro guhyakebhyas tv ajāyata 01*0562_02 jayasya parirakṣārthaṁ sa hi sr̥ṣṭo mahātmanā % while Ñ3 ins.: 01*0563_01 sarveṣāṁ devatābhāgaṁ dattvā viddhi mahīpate % 1.61.89 % After 89ab, K0 (om. lines % 2-4).3.4 Ñ2.3 V1 B D (except D5) ins.: 01*0564_01 karṇa ity abhivikhyātaḥ pr̥thāyāḥ prathamaḥ sutaḥ 01*0564_02 sa tu sūtakule vīro vavr̥dhe rājasattama 01*0564_03 karṇaṁ naravaraśreṣṭhaṁ śreṣṭhaṁ sarvadhanuṣmatām 01*0564_04 duryodhanasya sacivaṁ mantriṇaṁ śakuneḥ samam % 1.61.90 % After 90ab, K (except K2) ins.: 01*0565_01 vaśitā sarvabhūtānāṁ saṁhartā cāparājitaḥ % 1.61.95 % After % 95ab, Ñ3 V1 B5 D (except D3) ins. (B5 D4 om. line % 1; D5 om. line 2): 01*0566_01 bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ 01*0566_02 draupadī tv atha saṁjajñe śacībhāgād aninditā % 1.61.100 % After 100, % Ñ2.3 V1 B4.5 ins.: 01*0567_01 ye ca yasmin kule jātā rājāno bhūritejasaḥ % Ñ2.3 V1 B4.5 cont.: Dn D1.4 ins. after 100: 01*0568_01 brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ % D3 T G ins. after 100: 01*0569_01 ete tu mukhyāḥ kathitā mayā te rājasattama % 1.62.2 % In D3 T G (for G1 see below), % vaiśaṁ. u. is followed by the formal introd. st. (lacking % in N except D3 and M): 01*0570_01 dharmārthakāmasahitaṁ rājarṣīṇāṁ prakīrtitam 01*0570_02 pavitraṁ kīrtyamānaṁ me nibodhedaṁ manīṣiṇām % The short % genealogical adhy. (1.89.1-19) occurring after the % Yayāti episode is then followed in all S MSS. by % the formal introd. st. (lacking in N): 01*0571=00 janamejayaḥ 01*0571_01 bhagavan vistareṇeha bharatasya mahātmanaḥ 01*0571_02 janma karma ca śuśrūṣus tan me śaṁsitum arhasi % 1.62.10 % After 10, K4 Ñ2 % V1 B D (except D5) ins.: 01*0572_01 svakarmaniratā viprā nānr̥taṁ teṣu vidyate % 1.63.1 % Before vaiśaṁ., K4 Ñ1.2 V1 B D ins.: 01*0573=00 janamejaya uvāca 01*0573_01 saṁbhavaṁ bharatasyāhaṁ caritaṁ ca mahāmateḥ 01*0573_02 śakuntalāyāś cotpattiṁ śrotum icchāmi tattvataḥ 01*0573_03 duṣyantena ca vīreṇa yathā prāptā śakuntalā 01*0573_04 taṁ vai puruṣasiṁhasya bhagavan vistaraṁ tv aham 01*0573_05 śrotum icchāmi tattvajña sarvaṁ matimatāṁ vara % 1.63.3 % After 3, Dn D1.4 ins.: 01*0574_01 nānāyudhadharaiś cāpi nānāveṣadharais tathā % 1.63.6 % K4 Ñ2 V1 B Da % D2,5 ins. after 6ab: Dn, after 1: 01*0575_01 balena caturaṅgeṇa vr̥taḥ paramavalgunā % 1.63.9 % After 9, K4 Ñ V1 B D (except % D5) ins.: 01*0576_01 taṁ devarājapratimaṁ mattavāraṇadhūrgatam 01*0576_02 dvijakṣatriyaviṭśūdrā niryāntam anujagmire 01*0576_03 dadr̥śur vardhamānās te āśīrbhiś ca jayena ca % 1.64.1 % After 1ab, % S ins.: 01*0577_01 tato meghaghanaprakhyaṁ siddhacāraṇasevitam 01*0577_02 vanam ālokayām āsa nagarād yojanadvaye 01*0577_03 mr̥gān anucaran vanyāñ śrameṇa paripīḍitaḥ 01*0577_04 mr̥gān anucaraṁś caiva vegenāśvān acodayat % 1.64.4 % After 4, K4 Ñ2 B1.3.6 D (except D2.5) ins.: 01*0578_01 puṁskokilaninādaiś ca jhillīkagaṇanāditam % 1.64.12 % After 12, % K4 Dn D4 (marg.) S ins.: 01*0579_01 siddhacāraṇasaṁghaiś ca gandharvāpsarasāṁ gaṇaiḥ 01*0579_02 sevitaṁ vanam atyarthaṁ mattavāraṇakiṁnaraiḥ % 1.64.16 % After 16ab, K4 B D (except % D4) ins.: 01*0580_01 taṁ tadāpratimaṁ śrīmān āśramaṁ pratyapūjayat % 1.64.22 % After 22, Dn D4 S ins.: 01*0581_01 tasyās tīre bhagavataḥ kāśyapasya mahātmanaḥ 01*0581_02 āśramapravaraṁ puṇyaṁ maharṣigaṇasevitam % 1.64.30 % After % 30, K4 ins.: 01*0582_01 tathaiva sāmagītaiś ca sāmavidbhir udāhr̥taiḥ 01*0582_02 tābhir r̥ksāmagītābhir atharvaśirasānvitam 01*0582_03 amitābhir uktābhi(sic) suśruve sa nr̥pas tadā % while D4 (marg.) S ins.: 01*0583_01 vismayotphullanayano rājā tatra babhūva ha % 1.64.31 % After 31ab, G (except G3.6) ins.: 01*0584_01 kratvarthāṁś ca prakāśadbhir yajurbhir nirmalasvaraiḥ 01*0584_02 jaṭāvarṇavibhāgajñair ucyamānāny anekaśaḥ % 1.64.32 % After 32ab, Dn S ins.: 01*0585_01 madhuraiḥ sāmagītaiś ca r̥ṣibhir niyatavrataiḥ 01*0585_02 bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ % 1.64.37 % After 37ab, K4 (om. line 4) Dn % D1.5 S (for T2 see below) ins.: 01*0586_01 śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ 01*0586_02 dravyakarmaguṇajñaiś ca kāryakāraṇavedibhiḥ 01*0586_03 jalpavādavitaṇḍajñair vyāsagranthasamāśritaiḥ 01*0586_04 nānāśāstreṣu mukhyaiś ca śuśrāva svanam īritam % 1.65.3 % After 3, D4 (marg.) S % (which om. 4ab) ins.: 01*0587_01 suvratābhyāgataṁ taṁ tu pūjyaṁ prāptam atheśvaram 01*0587_02 rūpayauvanasaṁpannā śīlācāravatī śubhā 01*0587_03 sā tam āyatapadmākṣaṁ vyūḍhoraskaṁ susaṁhitam 01*0587_04 siṁhaskandhaṁ dīrghabhujaṁ sarvalakṣaṇapūjitam 01*0587_05 spaṣṭaṁ madhurayā vācā sābravīj janamejaya % 1.65.6 % After 6, S ins.: 01*0588_01 āśramasyābhigamane kiṁ tvaṁ kāryaṁ cikīrṣasi 01*0588_02 kas tvam adyeha saṁprāpto maharṣer āśramaṁ śubham % 1.65.7 % After 7, K0.4 % Da1 S ins.: 01*0589=00 duḥṣantaḥ 01*0589_01 rājarṣer asmi putro ’ham ililasya mahīpateḥ 01*0589_02 duḥṣanta iti me nāma satyaṁ puṣkaralocane % G2.5 M3.5 cont. (with prefixed śakuṁtalā): T1 G1 % ins. after śakuṁtalā in st. 9: 01*0590_01 svāgataṁ te mahārāja phalamūlodakaṁ ca naḥ 01*0590_02 parigr̥hyopabhuṅkṣva tvaṁ kiṁ ca te karavāṇy aham % 1.65.8 % After 8, K1 reads (for the first time) 14 % (as evam uktā tu sā ka. - tadāśayā); while K2 ins.: 01*0591_01 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān % 1.65.13 % For 13cd, S subst.: 01*0592_01 sthito ’smy amitasaubhāgye vivakṣuś cāsmi kiṁ cana 01*0592_02 śr̥ṇu me nāganāsoru vacanaṁ mattakāśini 01*0592_03 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ 01*0592_04 vr̥ṇe tvām adya suśroṇi duḥṣanto varavarṇini 01*0592_05 na me ’nyatra kṣatriyāyā mano jātu pravartate 01*0592_06 r̥ṣiputrīṣu cānyāsu nāvarṇāsv aparāsu ca 01*0592_07 evaṁ praṇihitātmānaṁ viddhi māṁ kalabhāṣiṇi 01*0592_08 tasya me tvayi bhāvo ’sti kṣatriyā hy asi kā vada 01*0592_09 na hi me bhīru viprāyāṁ manaḥ prasahate gatim 01*0592_10 bhaje tvām āyatāpāṅge bhaktaṁ bhajitum arhasi 01*0592_11 bhuṅkṣa rājyaṁ viśālākṣi buddhiṁ mā tv anyathā kr̥thāḥ % 1.65.15 % After 15ab, % K2 (om. 15cd) ins.: 01*0593_01 tām uvāca tato rājā kanyāṁ rājīvalocanām % After 15, D4 S ins.: 01*0594_01 asvatantrāsmi rājendra kāśyapo me guruḥ pitā 01*0594_02 tam eva prārthaya svārthaṁ nāyuktaṁ kartum arhasi % 1.65.18 % S (except M3.5) ins. after 18ab (G3, % after śakuntalā): 01*0595_01 anyathā santam ātmānam anyathā satsu bhāṣate 01*0595_02 sa pāpenāvr̥to mūrkhas tena ātmāpahārakaḥ % 1.65.19 % After % 19ab, K4 D4 S ins.: 01*0596_01 ūrdhvaretā yathāsi tvaṁ kutas teyaṁ śakuntalā 01*0596_02 putrī tvattaḥ kathaṁ jātā tat tvaṁ me brūhi kāśyapa % 1.65.23 % After 23, T2 G (except G3.6) M (except % M5) ins.: 01*0597_01 tapas tasya mahāghoraṁ brahmacaryaṁ ca saṁśritam % 1.65.34 % After 34, % Dn D4 S ins.: 01*0598_01 guruśāpahatasyāpi triśaṅkoḥ śaraṇaṁ dadau % D4 (marg.) S cont.: 01*0599_01 brahmarṣiśāpaṁ rājarṣiḥ kathaṁ mokṣyati kauśikaḥ 01*0599_02 avamatya tadā devair yajñāṅgaṁ tadvināśitam 01*0599_03 anyāni ca mahātejā yajñāṅgāny asr̥jat prabhuḥ 01*0599_04 nināya ca tadā svargaṁ triśaṅkuṁ sa mahātapāḥ % 1.65.36 % After 36c, K3 ins.: 01*0600_01 saṁśoṣec ca mahodadhim | saṁkṣipec ca mahānadriṁ % 1.66.4 % After 4, N ins.: 01*0601_01 paśyatas tatra tasyarṣer apy agnisamatejasaḥ 01*0601_02 viśvāmitras tatas tāṁ tu viṣamasthām aninditām % 1.66.7 % After 7, D4 S (G3 om. lines 3-6; % M5 om. 1-3) ins.: 01*0602_01 evaṁ varṣasahasrāṇām atītaṁ nābhyacintayat 01*0602_02 kāmakrodhāv ajitavān munir nityaṁ kṣamānvitaḥ 01*0602_03 cirārjitasya tapasaḥ kṣayaṁ sa kr̥tavān r̥ṣiḥ 01*0602_04 tapasaḥ saṁkṣayād eva munir mohaṁ viveśa saḥ 01*0602_05 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṁ muniḥ 01*0602_06 pādair jalaravaṁ kr̥tvā antardvīpe kuṭīṁ gataḥ 01*0602_07 menakā gantukāmā vai śuśrāva jalanisvanam 01*0602_08 tapasā dīptavīryo ’sāv ākāśād eti yāti ca 01*0602_09 adya saṁjñāṁ vijānāmi yena kena tapaḥkṣayam 01*0602_10 hanta niryāmi cety uktvā r̥tusnātā tu menakā 01*0602_11 kāmarāgābhibhūtasya muneḥ pārśvaṁ jagāma sā % 1.66.8 % After 8, D4 S % (except G6) ins.: 01*0603_01 devagarbhopamāṁ balāṁ sarvābharaṇabhūṣitām 01*0603_02 śayānāṁ śayane ramye menakā vākyam abravīt 01*0603_03 maharṣer ugratapasas tejas tvam avināśinī 01*0603_04 tasmāt svargaṁ gamiṣyāmi devakāryārtham āgatā % 1.66.12 % After 12ab, D4 (marg.) S ins.: 01*0604_01 māṁ dr̥ṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ 01*0604_02 abruvañ śakunāḥ sarve kalaṁ madhurabhāṣiṇaḥ 01*0604_03 viśvāmitrasutāṁ brahman nyāsabhūtāṁ bharasva vai 01*0604_04 kāmakrodhāv ajitavān sakhā te kauśikīṁ gataḥ 01*0604_05 tasmāt poṣaya putrīṁ te dayāvann iti te ’bruvan 01*0604_06 sarvabhūtarutajño ’haṁ dayāvān sarvajantuṣu % 1.67.5 % K4 D4 S ins. after 5, (G3, which om. 3-5, % ins. after 2): 01*0605_01 pitā hi me prabhur nityaṁ daivataṁ paramaṁ mama 01*0605_02 yasya māṁ dāsyati pitā sa me bhartā bhaviṣyati 01*0605_03 pitā rakṣati kaumāre bhartā rakṣati yauvane 01*0605_04 putras tu sthavire bhāve na strī svātantryam arhati 01*0605_05 amanyamānā rājendra pitaraṁ me tapasvinam 01*0605_06 adharmeṇa hi dharmiṣṭha kathaṁ varam upāsmahe 01*0605=06 duḥṣantaḥ 01*0605_07 mā maivaṁ vada suśroṇi taporāśiṁ dayātmakam 01*0605_08 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ 01*0605_09 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ 01*0605_10 rājā dahati daṇḍena brāhmaṇo manyunā dahet 01*0605_11 krodhito manyunā hanti vajrapāṇir ivāsurān 01*0605_12 jānāmi bhadre tam r̥ṣiṁ tasya manyur na vidyate % After line % 8, D4 M3.5 ins.: 01*0606_01 manyunā ghnanti te śatrūn vajreṇendra ivāsurān % 1.67.7 % After % 7ab, S ins.: 01*0607_01 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā % 1.67.16 % After 16ab, S ins.: 01*0608_01 brāhmīṁ me pratijānīhi pratijñāṁ rājasattama % 1.67.17 % After 17, D4 (marg. % sec. m.) S ins.: 01*0609=00 vaiśaṁpāyanaḥ 01*0609_01 tasyās tu sarvaṁ saṁśrutya yathoktaṁ sa viśāṁ patiḥ 01*0609_02 duḥṣantaḥ punar evāha yad yad icchasi tad vada 01*0609=02 śakuntalā 01*0609_03 khyāto lokapravādo ’yaṁ vivāha iti śāstrataḥ 01*0609_04 vaivāhikīṁ kriyāṁ santaḥ praśaṁsanti prajāhitām 01*0609_05 lokapravādaśāntyarthaṁ vivāhaṁ vidhinā kuru 01*0609_06 santy atra yajñapātrāṇi darbhāḥ sumanaso ’kṣatāḥ 01*0609_07 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet 01*0609_08 tasmād ājyaṁ havir lājāḥ sikatā brāhmaṇās tava 01*0609_09 vaivāhikāni cānyāni samastānīha pārthiva 01*0609_10 duruktam api rājendra kṣantavyaṁ dharmakāraṇāt % 1.67.18 % After 18ab, % D4 marg. (irrelevantly) ins. 612*. S subst. for % 18cdef: D4 ins. after 19ab: 01*0610_01 purohitaṁ samāhūya vacanaṁ cedam abravīt 01*0610_02 rājaputryā yad uktaṁ vai na vr̥thā kartum utsahe 01*0610_03 kriyāhīno hi na bhaven mama putro mahādyutiḥ 01*0610_04 tathā kuruṣva śāstroktaṁ vivāhaṁ mā ciraṁ kuru 01*0610_05 evam ukto nr̥patinā dvijaḥ paramayantritaḥ 01*0610_06 śobhanaṁ rājarājeti vidhinā kr̥tavān dvijaḥ 01*0610_07 śāsanād vipramukhyasya kr̥takautukamaṅgalaḥ % 1.67.20 % After 20cd, D4 S ins.: 01*0611_01 traividyavr̥ddhaiḥ sahitāṁ nānārājajanaiḥ saha 01*0611_02 śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ 01*0611_03 mūkāś caiva kirātāś ca kubjā vāmanakaiḥ saha 01*0611_04 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ 01*0611_05 śaṅkhadundubhinirghoṣair vanaṁ ca samupaiṣyati % S ins. after 20: D4 marg. % (irrelevantly), after 18ab: 01*0612_01 anyathā tvāṁ na neṣyāmi svaniveśam asatkr̥tām 01*0612_02 sarvamaṅgalasatkārair ahaṁ satyaṁ bravīmi te 01*0612=02 vaiśaṁpāyanaḥ 01*0612_03 evam uktvā sa rājarṣis tām aninditagāminīm 01*0612_04 pariṣvajya ca bāhubhyāṁ smitapūrvam udaikṣata 01*0612_05 pradakṣiṇīkr̥tāṁ devīṁ punas tāṁ pariṣasvaje 01*0612_06 śakuntalā sāśrumukhī papāta nr̥papādayoḥ 01*0612_07 tāṁ devīṁ punar utthāpya mā śuceti punaḥ punaḥ 01*0612_08 śapeyaṁ sukr̥tenaiva prāpayiṣye nr̥pātmaje % 1.67.22 % After 22ab, D4 S ins.: 01*0613_01 taṁ na prasādyāgato ’haṁ prasīdeti dvijottamam % 1.67.24 % After % 24ab, S ins.: 01*0614_01 tato dharmiṣṭhatāṁ matvā dharme cāskhalitaṁ manaḥ % After 24c, S ins.: 01*0615_01 sadvr̥ttaḥ sa mahāyaśāḥ 01*0615_02 evam etan mayā jñātaṁ % 1.67.25 % After 25, S ins.: 01*0616_01 na bhayaṁ vidyate bhadre mā śucaḥ sukr̥taṁ kr̥tam % 1.67.26 % After 26, D4 S ins.: 01*0617_01 kiṁ punar vidhivat kr̥tvā suprajās tvaṁ bhaviṣyasi % 1.67.31 % After % (the repetition of) 31ab, S ins.: 01*0618_01 mama caiva patir dr̥ṣṭo devatānāṁ samakṣataḥ % 1.67.32 % After 32ab, S ins.: 01*0619_01 r̥tavo bahavas te vai gatā vyarthāḥ śucismite 01*0619_02 sārthakaṁ sāṁprataṁ hy etan na ca pāpo ’sti te ’naghe % 1.67.33 % After vaiśaṁ., S ins.: 01*0620_01 ity evam uktvā sahasā praṇidhāya manasvinī % After 33, D4 (marg. % sec. m.) S ins.: 01*0621_01 evam astv iti tāṁ prāha kaṇvo dharmabhr̥tāṁ varaḥ 01*0621_02 pasparśa cāpi pāṇibhyāṁ sutāṁ śrīm iva rūpiṇīm 01*0621=02 kaṇvaḥ 01*0621_03 adya prabhr̥ti devi tvaṁ duḥṣantasya mahātmanaḥ 01*0621_04 pativratānāṁ yad vr̥ttis tāṁ vr̥ttim anupālaya 01*0621=04 vaiśaṁpāyanaḥ 01*0621_05 ity evam uktvā dharmātmā tāṁ viśudhyartham aspr̥śat 01*0621_06 spr̥ṣṭamātre śarīre tu paraṁ harṣam avāpa sā % 1.68.1 % After 1ab, M3.5 ins.: 01*0622_01 āśrame nyavasat tatra kāśyapasya mahātmanaḥ % D4 (marg. sec. m.) S ins. after 1ab, (M3.5, after 622*): 01*0623_01 garbhaś ca vavr̥dhe tasyāṁ rājaputryāṁ mahātmanaḥ 01*0623_02 śakuntalā cintayantī rājānaṁ kāryagauravāt 01*0623_03 divārātram anidraiva snānabhojanavarjitā 01*0623_04 rājapreṣaṇikā viprāś caturaṅgabalānvitāḥ 01*0623_05 adya śvo vā paraśvo vā samāyāntīti niścitā 01*0623_06 dinān pakṣān r̥tūn māsān ayanāni ca sarvaśaḥ 01*0623_07 gaṇyamānāni varṣāṇi vyatīyus trīṇi bhārata 01*0623_08 triṣu varṣeṣu pūrṇeṣu r̥ṣer vacanagauravāt 01*0623_09 r̥ṣipatnyaḥ subahuśo hetumad vākyam abruvan 01*0623_10 śr̥ṇu bhadre lokavr̥ttaṁ śrutvā yad rocate tava 01*0623_11 tat kuruṣva hitaṁ devi nāvamānyaṁ guror vacaḥ 01*0623_12 devānāṁ daivataṁ viṣṇur viprāṇām agnir eva ca 01*0623_13 nārīṇāṁ daivataṁ bhartā lokānāṁ brāhmaṇo guruḥ 01*0623_14 sūtikāle prasūyeti bhagavāṁs te pitābravīt 01*0623_15 kariṣyāmīti kartavyaṁ tadā te sukr̥taṁ bhavet 01*0623_16 patnīnāṁ vacanaṁ śrutvā sādhu sādhv ity acintayat % 1.68.2 % After 2, D4 % (marg. sec. m.) S ins.: 01*0624_01 jāte tasminn antarikṣāt puṣpavr̥ṣṭiḥ papāta ha 01*0624_02 devadundubhayo nedur nanr̥tuś cāpsarogaṇāḥ 01*0624_03 gāyadbhir madhuraṁ tatra devaiḥ śakro ’bhyuvāca ha 01*0624_04 śakuntale tava sutaś cakravartī bhaviṣyati 01*0624_05 balaṁ tejaś ca rūpaṁ ca na samaṁ bhuvi kena cit 01*0624_06 āhartā vājimedhasya śatasaṁkhyasya pauravaḥ 01*0624_07 anekair api sāhasrai rājasūyādibhir makhaiḥ 01*0624_08 svārthaṁ brāhmaṇasāt kr̥tvā dakṣiṇām amitāṁ dadat 01*0624_09 devatānāṁ vacaḥ śrutvā kaṇvāśramanivāsinaḥ 01*0624_10 sabhājayantaḥ kaṇvasya sutāṁ sarve maharṣayaḥ 01*0624_11 śakuntalā ca tac chrutvā paraṁ harṣam avāpa sā 01*0624_12 dvijān āhūya munibhiḥ satkr̥tya ca mahāyaśāḥ % 1.68.3 % After 3, S (except % T2) ins.: 01*0625_01 yathāvidhi yathānyāyaṁ kriyāḥ sarvās tv akārayat % 1.68.4 % After 4c, T2 G (except % G3) ins.: 01*0626_01 svayaṁ viṣṇur ivāparaḥ 01*0626_02 catuṣkiṣkur mahātejāḥ % After 4, S ins.: 01*0627_01 r̥ṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā 01*0627_02 gate kāle tu mahati na sasmāra tapovanam % 1.68.5 % After % 5, D4 S ins.: 01*0628_01 r̥kṣāṁś cāpi dvipān anyān vyālān āśramapīḍakān 01*0628_02 balād bhujābhyāṁ saṁgr̥hya balavān saṁniyamya ca % 1.68.6 % After 6, D4 (suppl. % fol. sec. m.) S ins.: 01*0629_01 vanaṁ ca loḍayām āsa siṁhavyāghragaṇair vr̥tam 01*0629_02 tataś ca rākṣasān sarvān piśācāṁś ca ripūn raṇe 01*0629_03 muṣṭiyuddhena tān hatvā r̥ṣīn ārādhayat tadā 01*0629_04 kaś cid ditisutas taṁ tu hantukāmo mahābalaḥ 01*0629_05 vadhyamānāṁs tu daiteyān amarṣī taṁ samabhyayāt 01*0629_06 tam āgataṁ prahasyaiva bāhubhyāṁ parigr̥hya ca 01*0629_07 dr̥ḍhaṁ cābadhya bāhubhyāṁ pīḍayām āsa taṁ tadā 01*0629_08 mardito na śaśākāsmān mocituṁ balavattayā 01*0629_09 prākrośad bhairavaṁ tatra dvārebhyo niḥsr̥taṁ tv asr̥k 01*0629_10 tena śabdena vitrastā mr̥gāḥ siṁhādayo gaṇāḥ 01*0629_11 susruvuś ca śakr̥nmūtram āśramasthāś ca susruvuḥ 01*0629_12 nirasuṁ jānubhiḥ kr̥tvā visasarja ca so ’patat 01*0629_13 tad dr̥ṣṭvā vismayaṁ jagmuḥ kumārasya viceṣṭitam 01*0629_14 nityakālaṁ vadhyamānā daiteyā rākṣasaiḥ saha 01*0629_15 kumārasya bhayād eva naiva jagmus tadāśramam % 1.68.7 % S ins. % after 7ab: D4 (marg. sec. m.), after 5: 01*0630_01 kaṇvena sahitā dr̥ṣṭvā karma sarve ’timānuṣam % 1.68.8 % After 8, D4 (suppl. fol. sec. m.) S ins.: 01*0631_01 apreṣayati duḥṣante mahiṣyās tanayasya ca 01*0631_02 pāṇḍubhāvaparītāṅgīṁ cintayā samabhiplutām 01*0631_03 lambālakāṁ kr̥śāṁ dīnāṁ tathā malinavāsasam 01*0631_04 śakuntalāṁ ca saṁprekṣya pradadhyau sa munis tadā 01*0631_05 śāstrāṇi sarvavedāś ca dvādaśābdasya cābhavan % 1.68.14 % After 14, K4 Dn D1.2.4 ins.: 01*0632_01 nivedayitvā te sarve āśramaṁ punar āgatāḥ % D4 (suppl. fol. sec. m.) cont.: S ins. after 14: 01*0633_01 siṁhāsanasthaṁ rājānaṁ mahendrasadr̥śadyutim 01*0633_02 śakuntalā nataśirāḥ paraṁ harṣam avāpya ca % 1.68.15 % After 15ab, D4 (suppl. % fol. sec. m.) S ins.: 01*0634_01 abhivādaya rājānaṁ pitaraṁ te dr̥ḍhavratam 01*0634_02 evam uktvā sutaṁ tatra lajjānatamukhī sthitā 01*0634_03 stambham āliṅgya rājānaṁ prasīdasvety uvāca sā 01*0634_04 śākuntalo ’pi rājānam abhivādya kr̥tāñjaliḥ 01*0634_05 harṣeṇotphullanayano rājānaṁ cānvavaikṣata 01*0634_06 duḥṣanto dharmabuddhyā tu cintayann eva so ’bravīt 01*0634_07 kim āgamanakāryaṁ te brūhi tvaṁ varavarṇini 01*0634_08 kariṣyāmi na saṁdehaḥ saputrāyā viśeṣataḥ 01*0634=08 śakuntalā 01*0634_09 prasīdasva mahārāja vakṣyāmi puruṣottama % 1.68.17 % After 17, D4 (suppl. fol. sec. m.) S ins.: 01*0635=00 vaiśaṁpāyanaḥ 01*0635_01 tasyopabhogasaktasya strīṣu cānyāsu bhārata 01*0635_02 śakuntalā saputrā ca manasy antaradhīyata % G1.2.4.5 cont.: 01*0636_01 sa dhārayan manasy enāṁ saputrāṁ sasmitāṁ tadā 01*0636_02 tadopagr̥hya manasā ciraṁ sukham avāpa saḥ % 1.68.18 % After % 18, D4 (suppl. fol. sec. m.) S ins.: 01*0637_01 maithunaṁ ca vr̥thā nāhaṁ gaccheyam iti me matiḥ 01*0637_02 nābhijānāmi kalyāṇi tvayā saha samāgamam % 1.68.27 % S ins. after 27 (T2, which om. 26-27, ins. % after 25): 01*0638_01 dharma eva hi sādhūnāṁ sarveṣāṁ hitakāraṇam 01*0638_02 nityaṁ mithyāvihīnānāṁ na ca duḥkhāvaho bhavet % 1.68.38 % After 38, K4 S Nīlp ins.: 01*0639_01 putreṇa lokāñ jayati putreṇānantyam aśnute 01*0639_02 atha putrasya putreṇa modante prapitāmahāḥ % 1.68.40 % After 40a, K3 ins.: 01*0640_01 śarīraṁ procyate budhaiḥ 01*0640_02 bhāryā śreṣṭhatamā loke % 1.68.46 % After % 46, S ins.: 01*0641_01 poṣaṇārthaṁ śarīrasya pātheyaṁ svargatasya vai % 1.68.47 % S ins. after % 47 (M6-8, after 47ab): 01*0642_01 antarātmaiva sarvasya putro nāmocyate sadā 01*0642_02 gatī rūpaṁ ca ceṣṭā ca āvartā lakṣaṇāni ca 01*0642_03 pitr̥̄ṇāṁ yāni dr̥śyante putrāṇāṁ santi tāni ca 01*0642_04 teṣāṁ śīlaguṇācārāḥ saṁparkāc ca śubhāśubhāt % 1.68.48 % After 48, S % (G6 om. lines 6-7) ins.: 01*0643_01 pativratārūpadharāḥ parabījasya saṁgrahāt 01*0643_02 kulaṁ vināśya bhartr̥̄ṇāṁ narakaṁ yānti dāruṇam 01*0643_03 pareṇa janitāḥ putrāḥ svabhāryāyāṁ yatheṣṭataḥ 01*0643_04 mama putrā iti matās te putrā api śatravaḥ 01*0643_05 dviṣanti pratikurvanti na te vacanakāriṇaḥ 01*0643_06 dveṣṭi tāṁś ca pitā cāpi svabīje na tathā nr̥pa 01*0643_07 na dveṣṭi pitaraṁ putro janitāram athāpi vā 01*0643_08 na dveṣṭi janitā putraṁ tasmād ātmā suto bhavet % 1.68.49 % After 49, S ins.: 01*0644_01 vipravāsakr̥śā dīnā narā malinavāsasaḥ 01*0644_02 te ’pi svadārāṁs tuṣyanti daridrā dhanalābhavat % 1.68.50 % After 50, S ins.: 01*0645_01 ātmano ’rdham iti śrautaṁ sā rakṣati dhanaṁ prajā 01*0645_02 śarīraṁ lokayātrāṁ vai dharmaṁ svargam r̥ṣīn pitr̥̄n % 1.68.51 % After 51, Da1 % ins. a passage of 15 lines given in App. I (No. 49); % while S ins.: 01*0646_01 devānām api kā śaktiḥ kartuṁ saṁbhavam ātmanaḥ 01*0646_02 paṇḍitasyāpi lokeṣu strīṣu sr̥ṣṭiḥ pratiṣṭhitā 01*0646_03 r̥ṣibhyo r̥ṣayaḥ ke cic caṇḍālīṣv api jajñire % 1.68.54 % After 54, S ins.: 01*0647_01 mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ 01*0647_02 kiṁ punas tvaṁ na manyethāḥ sarvajñaḥ putram īdr̥śam 01*0647_03 malayāc candanaṁ jātam atiśītaṁ vadanti vai 01*0647_04 śiśor āliṅganaṁ tasmāc candanād adhikaṁ bhavet % 1.68.58 % After 58ab, S (except G6) ins.: 01*0648_01 adyāyaṁ manniyogāt tu tavāhvānaṁ pratīkṣate % 1.68.59 % After 59ab, S ins.: 01*0649_01 rājasūyādikān anyān kratūn amitadakṣiṇān % 1.68.60 % After 60a, G3 ins.: 01*0650_01 mūrdhny upāghrāya putrakam 01*0650_02 evaṁ hi putreṇānye ’pi % 1.68.62 % After 62, S ins.: 01*0651_01 upajighranti pitaro mantreṇānena mūrdhani % 1.68.63 % After 63, S ins.: 01*0652_01 eko bhūtvā dvidhā bhūta iti vādaḥ pradr̥śyate % 1.68.64 % T G3-6 M6-8 ins. after % 64: G1, after 64ab: 01*0653_01 sarasīvāmale somaṁ prekṣātmānaṁ tvam ātmani % 1.68.68 % After 68, S ins.: 01*0654_01 śrīmān r̥ṣir dharmaparo vaiśvānara ivāparaḥ 01*0654_02 brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ 01*0654_03 kuśasya putro balavān kuśanābhaś ca dhārmikaḥ 01*0654_04 gādhis tasya suto rājā viśvāmitras tu gādhijaḥ 01*0654_05 evaṁvidhaḥ pitā rājan mātā me menakāpsarāḥ % 1.68.70 % After 70, D2 ins.: 01*0655_01 saṁgatā rājaśārdūla pūrvakarmāvasādinī % 1.68.74 % After 74, G2 ins.: 01*0656_01 suṣāva suranārī māṁ viśvāmitrād yatheṣṭataḥ 01*0656_02 aho jānāmi te janma kutsitaṁ kulaṭe janaiḥ % 1.68.75 % After 75, S ins.: 01*0657_01 jātiś cāpi nikr̥ṣṭā te kulīneti vijalpase 01*0657_02 janayitvā tvam utsr̥ṣṭā kokileva parair bhr̥tā 01*0657_03 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā 01*0657_04 aśraddheyam idaṁ vākyaṁ yat tvaṁ jalpasi tāpasi 01*0657_05 bruvantī rājasāṁnidhye gamyatāṁ yatra cecchasi 01*0657_06 suvarṇamaṇimuktāni vastrāṇy ābharaṇāni ca 01*0657_07 yad ihecchasi bhogārthaṁ tāpasi pratigr̥hyatām % 1.68.80 % After 80ab, S ins.: 01*0658_01 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ 01*0658_02 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ 01*0658_03 asatyoktāḥ striyaḥ sarvā na kaṇvaṁ vaktum arhasi % 1.69.4 % After 4, S ins.: 01*0659_01 purā naravaraḥ putra urvaśyāṁ janitas tadā 01*0659_02 āyur nāma mahārāja tava pūrvapitāmahaḥ 01*0659_03 maharṣayaś ca bahavaḥ kṣatriyāś ca paraṁtapa 01*0659_04 apsarassu mr̥gīṇāṁ ca mātr̥doṣo na vidyate % 1.69.5 % After 5, S ins.: 01*0660_01 pāṁsupātena hr̥ṣyanti kuñjarā madaśālinaḥ % 1.69.10 % After 10, S (except % G3) ins.: 01*0661_01 ātmano duṣṭabhāvatvāj jānan nīco ’prasannadhīḥ 01*0661_02 pareṣām api jānāti svakarmasadr̥śān guṇān 01*0661_03 dahyamānās tu tīvreṇa nīcāḥ parayaśo ’gninā 01*0661_04 aśaktās tāṁ gatiṁ gantuṁ tato nindāṁ prakurvate % 1.69.11 % S ins. after the repetition % (G3, after the only occurrence) of 11cd (G2.4.5 M7 % om. line 2): 01*0662_01 apavādaratā mūrkhā bhavantīha viśeṣataḥ 01*0662_02 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ % 1.69.14 % After 14, S ins.: 01*0663_01 dāruṇāl lokasaṁkleśād duḥkham āpnoty asaṁśayam % 1.69.16 % After 16, S (except % G3) ins.: 01*0664_01 abhavye ’py anr̥te ’śuddhe nāstike pāpakarmaṇi 01*0664_02 durācāre kalir bhūyān na kalir dharmacāriṣu % 1.69.18 % After 18, S (except % M6-8) ins.: 01*0665_01 tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ % 1.69.20 % After 20ab, S ins.: 01*0666_01 tasmāt putraṁ ca satyaṁ ca pālayasva mahīpate 01*0666_02 ubhayaṁ pālayan hy etan nānr̥taṁ vaktum arhasi % 1.69.21 % After 21ab, K3 ins.: 01*0667_01 varaṁ saraśatād yajñaḥ varaṁ yajñāt suputrakaḥ % 1.69.25 % S ins. after 25: D4, % after 26: 01*0668_01 yaḥ pāpaṁ na vijānāti karma kr̥tvā narādhipa 01*0668_02 na hi tādr̥k paraṁ pāpam anr̥tād iha vidyate 01*0668_03 yasya te hr̥dayaṁ veda satyasyaivānr̥tasya ca 01*0668_04 kalyāṇaṁ sākṣiṇaṁ tasmāt kartum arhasi dharmataḥ 01*0668_05 yo na kāmān na ca krodhān na mohād abhivartate 01*0668_06 amitraṁ vāpi mitraṁ vā sa vai uttamapūruṣaḥ % 1.69.26 % S ins. after 26: D4 (om. last line) % after 25: 01*0669_01 putratve śaṅkamānasya buddhir jñāpakadīpinī 01*0669_02 gatiḥ svaraḥ smr̥tiḥ sattvaṁ śīlaṁ vidyā ca vikramaḥ 01*0669_03 dhr̥ṣṇuprakr̥tibhāvau ca āvartā romarājayaḥ 01*0669_04 samā yasya yadi syus te tasya putro na saṁśayaḥ 01*0669_05 sādr̥śyenoddhr̥taṁ bimbaṁ tava dehād viśāṁpate 01*0669_06 tāteti bhāṣamāṇaṁ vai mā sma rājan vr̥thā kr̥thāḥ 01*0669_07 r̥te ’pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ % 1.69.27 % After 27, D4 (marg.) S repeat line % 4 of 624*, and cont.: 01*0670_01 evam ukto mahendreṇa bhaviṣyati ca nānyathā 01*0670_02 sākṣitve bahavo ’py uktā devadūtādayo matāḥ 01*0670_03 na bruvanti tathā satyam utāho vānr̥taṁ kila 01*0670_04 asākṣiṇī mandabhāgyā gamiṣyāmi yathāgatam % 1.69.28 % After 28ab, D4 S ins.: 01*0671_01 tasyāḥ krodhasamuttho ’gniḥ sadhūmo mūrdhny adr̥śyata 01*0671_02 saṁniyamyātmano ’ṅgeṣu tataḥ krodhāgnim ātmajam 01*0671_03 prasthitaivānavadyāṅgī saha putreṇa vai vanam % 1.69.29 % After 29c, S ins.: 01*0672_01 satyam āha śakuntalā 01*0672_02 sarvebhyo hy aṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ 01*0672_03 ātmā caiva suto nāma tenaiva tava paurava 01*0672_04 āhitaṁ hy ātmanātmānaṁ parirakṣa imaṁ sutam 01*0672_05 ananyāṁ tvaṁ pratīkṣasva % After 29, S (G3 om. lines 2-3) ins.: 01*0673_01 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ 01*0673_02 māsi māsi rajo hy āsāṁ duritāny apakarṣati 01*0673_03 tataḥ sarvāṇi bhūtāni vyājahrus taṁ samantataḥ 01*0673_04 āhitas tvattanor eṣa % 1.69.30 % After 30, S ins.: 01*0674_01 patir jāyāṁ praviśati sa tasyāṁ jāyate punaḥ 01*0674_02 anyonyaprakr̥tir hy eṣā % 1.69.33 % After 33, S reads 49 (49ab being repeated in its % proper place), then ins.: 01*0675=00 vaiśaṁpāyanaḥ 01*0675_01 evam uktvā tato devā r̥ṣayaś ca tapodhanāḥ 01*0675_02 pativrateti saṁhr̥ṣṭāḥ puṣpavr̥ṣṭiṁ vavarṣire % 1.69.34 % After 34ab, S ins.: 01*0676_01 siṁhāsanāt samutthāya praṇamya ca divaukasaḥ % 1.69.35 % After % 35ab, S ins.: 01*0677_01 śr̥ṇvantu devatānāṁ ca maharṣīṇāṁ ca bhāṣitam % 1.69.37 % After 37, N ins.: 01*0678_01 tatas tasya tadā rājā pitr̥kāryāṇi sarvaśaḥ 01*0678_02 kārayām āsa muditaḥ prītimān ātmajasya ha % 1.69.40 % For 40ab, S subst.: 01*0679_01 lokasyāyaṁ parokṣas tu saṁbandho nau purābhavat 01*0679_02 kr̥to lokasamakṣo ’dya saṁbandho vai punaḥ kr̥taḥ % S cont.: 01*0680_01 tasmād etan mayā tv adya tannimittaṁ prabhāṣitam % After % 40cd, S ins.: 01*0681_01 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva pr̥thagvidhāḥ 01*0681_02 tvāṁ devi pūjayiṣyanti nirviśaṅkaṁ pativratām % 1.69.42 % After 42, S (T1 om. lines 1-2) ins.: 01*0682_01 anr̥taṁ vāpy aniṣṭaṁ vā duruktaṁ vāpi duṣkr̥tam 01*0682_02 tvayāpy evaṁ viśālākṣi kṣantavyaṁ mama durvacaḥ 01*0682_03 kṣamyāḥ patikr̥taṁ nāryaḥ pātivratyaṁ vrajanti yāḥ % 1.69.43 % After 43a, S ins.: 01*0683_01 tām aninditagāminīm 01*0683_02 antaḥpuraṁ praveśyaiva % After 43, D4 ins. % the latter half of 683* and repeating thereafter % 43b, completes the line, which introduces 684*; % while, S ins.: 01*0684_01 sa mātaram upasthāya rathantaryām abhāṣata 01*0684_02 mama putro vane jātas tava śokapraṇāśanaḥ 01*0684_03 r̥ṇād adya vimukto ’haṁ tava pautreṇa śobhane 01*0684_04 viśvāmitrasutā ceyaṁ kaṇvena ca vivardhitā 01*0684_05 snuṣā tava mahābhāge prasīdasva śakuntalām 01*0684_06 putrasya vacanaṁ śrutvā pautraṁ sā pariṣasvaje 01*0684_07 pādayoḥ patitāṁ tatra rathantaryā śakuntalām 01*0684_08 pariṣvajya ca bāhubhyāṁ harṣād aśrūṇy avartayat 01*0684_09 uvāca vacanaṁ satyaṁ lakṣaye lakṣaṇāni ca 01*0684_10 tava putro viśālākṣi cakravartī bhaviṣyati 01*0684_11 tava bhartā viśālākṣi trailokyavijayī bhavet 01*0684_12 divyān bhogān anuprāptā bhava tvaṁ varavarṇini 01*0684_13 evam uktā rathantaryā paraṁ harṣam avāpa sā 01*0684_14 śakuntalāṁ tato rājā śāstroktenaiva karmaṇā 01*0684_15 tato ’gramahiṣīṁ kr̥tvā sarvābharaṇabhūṣitām 01*0684_16 brāhmaṇebhyo dhanaṁ dattvā sainikānāṁ ca bhūpatiḥ % 1.69.44 % After 44, K1 ins.: 01*0685_01 tataś cirāya rājyaṁ tat kr̥tvā rājany upeyuṣi 01*0685_02 kāladharmaṁ sa bharatas tato rājyam avāptavān % while S ins.: 01*0686_01 bharate bhāram āveśya kr̥takr̥tyo ’bhavan nr̥paḥ 01*0686_02 tato varṣaśataṁ pūrṇaṁ rājyaṁ kr̥tvā tv asau nr̥paḥ 01*0686_03 kr̥tvā dānāni duḥṣantaḥ svargalokam upeyivān 01*0686_04 dauḥṣantir bharato rājyaṁ yathānyāyam avāpa saḥ % 1.69.51 % After 51, K4 D5 ins. (the phalaśruti): 01*0687_01 ya idaṁ śr̥ṇuyān nityaṁ śākuntalam anuttamam 01*0687_02 sa putravān bhaved rājan duḥṣantavad iti dhruvam 01*0687_03 tasmāc chrotavyam etad vai śrāvayec ca prayatnataḥ 01*0687_04 śrī[ḥ] kīrtir viśadā nr̥̄ṇāṁ dvaipāyanavaco yathā % 1.70.6 % After 6, % D3 T1 G1-3 ins.: 01*0688_01 nāśārthaṁ yojayām āsa digantajñānakarmasu % 1.70.11 % After 11ab, D (except Da D2) ins.: 01*0689_01 yamaś cāpi suto jajñe khyātas tasyānujaḥ prabhuḥ 01*0689_02 dharmātmā sa manur dhīmān yatra vaṁśaḥ pratiṣṭhitaḥ % 1.70.17 % After 17, M3 ins.: 01*0690_01 tutoṣa naiva ratnānāṁ lobhād iti ca naḥ śrutam % 1.70.27 % After 27, % T2 G ins.: 01*0691_01 viśiṣṭo nahuṣaḥ śaptaḥ sadyo hy ajagaro ’bhavat % 1.70.28 % After 28, K4 Ñ B D ins.: 01*0692_01 yatis tu yogam āsthāya brahmabhūto ’bhavan muniḥ % 1.70.44 % K4 Ñ (Ñ3 marg.) B D ins. after 44ab: T G % (both versions om. lines 1 and 15-16), after 43: 01*0693_01 sthitaḥ sa nr̥paśārdūlaḥ śārdūlasamavikramaḥ 01*0693_02 yayātir api patnībhyāṁ dīrghakālaṁ vihr̥tya ca 01*0693_03 viśvācyā sahito reme punaś caitrarathe vane 01*0693_04 nādhyagacchat tadā tr̥ptiṁ kāmānāṁ sa mahāyaśāḥ 01*0693_05 avetya manasā rājann imāṁ gāthāṁ tadā jagau 01*0693_06 na jātu kāmaḥ kāmānām upabhogena śāmyati 01*0693_07 haviṣā kr̥ṣṇavartmeva bhūya evābhivardhate 01*0693_08 pr̥thivī ratnasaṁpūrṇā hiraṇyaṁ paśavaḥ striyaḥ 01*0693_09 nālam ekasya tat sarvam iti matvā śamaṁ vrajet 01*0693_10 yadā na kurute pāpaṁ sarvabhūteṣu karhi cit 01*0693_11 karmaṇā manasā vācā brahma saṁpadyate tadā 01*0693_12 yadā cāyaṁ na bibheti yadā cāsmān na bibhyati 01*0693_13 yadā necchati na dveṣṭi brahma saṁpadyate tadā 01*0693_14 ity avekṣya mahāprājñaḥ kāmānāṁ phalgutāṁ nr̥pa 01*0693_15 samādhāya mano buddhyā pratyagr̥hṇāj jarāṁ sutāt 01*0693_16 dattvā ca yauvanaṁ rājā pūruṁ rājye ’bhiṣicya ca % 1.70.46 % K4 Ñ1.2 B D (except D5) ins. after % 46ab (D2 after 46): 01*0694_01 tapaḥ sucaritaṁ kr̥tvā bhr̥gutuṅge mahātapāḥ % Ñ2 B6 Da Dn D1.4 ins. after % 46cd: K4 B1.3-5 D2.3, after 694*: 01*0695_01 pārayitvā tv anaśanaṁ sadāraḥ svargam āptavān % 1.71.2 % After 2ab, K0.4 ins.: 01*0696_01 varṇasaṁkarajo dharmaḥ kathaṁ taṁ nāspr̥śat tadā 01*0696_02 jarāsaṁcāraṇaṁ cāpi anyadeheṣu naḥ śrutam % 1.71.23 % After 23, S ins.: 01*0697_01 tataḥ sahasraṁ gurugāḥ saṁrakṣan vanyam āharat % 1.71.24 % After 24, K4 D3 S ins.: 01*0698_01 gāyantaṁ caiva śuklaṁ ca dātāraṁ priyavādinam 01*0698_02 nāryo naraṁ kāmayante rūpiṇaṁ sragviṇaṁ tathā % 1.71.31 % B4 Dn D3.4 S ins. after 31ab: K4, after 31: 01*0699_01 bhittvā bhittvā śarīrāṇi vr̥kāṇāṁ sa viniṣpatat % After % 31cd, Dn D4 ins.: 01*0699a_01 kasmāc cirāyito ’sīti pr̥ṣṭas tām āha bhārgavīm % S ins. after 31 (M8 after 31cd): K4, after 699*: % Dn (om. kacaḥ) D4, after 699a*: 01*0700=00 kacaḥ 01*0700_01 samidhaś ca kuśādīni kāṣṭhabhāraṁ ca bhāmini 01*0700_02 gr̥hītvā śramabhārārto vaṭavr̥kṣaṁ samāśritaḥ 01*0700_03 gāvaś ca sahitāḥ sarvā vr̥kṣacchāyām upāśritāḥ 01*0700_04 asurās tatra māṁ dr̥ṣṭvā kas tvam ity abhyacodayan 01*0700_05 br̥haspatisutaś cāhaṁ kaca ity abhiviśrutaḥ 01*0700_06 ity uktamātre māṁ hatvā peśīkr̥tvā tu dānavāḥ 01*0700_07 dattvā śālāvr̥kebhyas tu sukhaṁ jagmuḥ svam ālayam 01*0700_08 āhūto vidyayā bhadre bhārgaveṇa mahātmanā 01*0700_09 tvatsamīpam ihāyātaḥ kathaṁ cit samajīvitaḥ % 1.71.32 % Dn % D3 S ins. after 32: D4, after 31: K4, after 700*: 01*0701_01 punas taṁ peṣayitvā tu samudrāmbhasy amiśrayan 01*0701_02 ciraṁ gataṁ punaḥ kanyā pitre taṁ saṁnyavedayat 01*0701_03 vipreṇa punar āhūto vidyayā gurudehajaḥ 01*0701_04 punar āvr̥tya tad vr̥ttaṁ nyavedayata tat tathā % After line 3, K4 ins.: 01*0702_01 bhedayitvā śarīrāṇi matsyādīnāṁ sa nirgataḥ % D3 S cont.: 01*0703_01 devayānyā punas tatra kadā cid vanyam āhara 01*0703_02 ukto ’gacchad vanaṁ taṁ tu dadr̥śur dānavāḥ punaḥ % 1.71.33 % After 33ab, G1.2 ins.: 01*0704_01 saṁgr̥hya pūrayitvā ca surayā samaloḍya ca % After 33, G (except G3.6) ins.: 01*0705_01 apibat surayā sārdhaṁ kacabhasma bhr̥gūdvahaḥ 01*0705_02 sā sāyaṁtanavelāyām agopā gāḥ samāgatāḥ % 1.71.34 % After % the repetition of 29ab, D3 G1.2.5 ins.: 01*0706=00 vaiśaṁpāyanaḥ 01*0706_01 śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam 01*0706_02 jñātvā bahiṣṭham ajñātvā svakukṣisthaṁ kacaṁ nr̥pa % 1.71.35 % After śukraḥ, S (except T2 G4) ins.: 01*0707_01 vidyayotthāpyamāno ’pi nābhyeti karavāṇi kim % 1.71.36 % After 36ab, N ins.: 01*0708_01 yasyās tava brahma ca brāhmaṇāś ca 01*0708_02 sendrā devā vasavo ’thāśvinau ca % After % 36, N ins.: 01*0709_01 aśakyo ’sau jīvayituṁ dvijātiḥ 01*0709_02 saṁjīvito vadhyate caiva bhūyaḥ % 1.71.40 % For % 40, N subst.: 01*0710_01 sa pīḍito devayānyā maharṣiḥ 01*0710_02 samārabhat saṁrambhāc caiva kāvyaḥ % After 40, T2 G (except G3) ins.: 01*0711_01 kaco ’pi rājan sumahānubhāvo 01*0711_02 vidyābalāl labdhamatir mahātmā % while D4 ins.: 01*0712=00 vaiśaṁpāyana uvāca 01*0712_01 akārayām āsa tadā devayānyāḥ kr̥te vibhuḥ % 1.71.41 % After 41ab, D3.4 S ins.: 01*0713=00 kacaḥ 01*0713_01 prasīda bhagavan mahyaṁ kaco ’ham abhivādaye 01*0713_02 yathā bahumataḥ putras tathā manyatu māṁ bhavān % After 41, S ins.: 01*0714_01 asmin muhūrte hy asurān vināśya 01*0714_02 gacchāmi devān aham adya vipra % 1.71.50 % After 50, Dn D3.4 S ins.: 01*0715_01 yaḥ śrotrayor amr̥taṁ saṁniṣiñced 01*0715_02 vidyām avidyasya yathā mamāyam 01*0715_03 taṁ manye ’haṁ pitaraṁ mātaraṁ ca 01*0715_04 tasmai na druhyet kr̥tam asya jānan % 1.71.52 % D3.4 S ins. after vaiśaṁ. (resp. after 51): 01*0716_01 śr̥ṇvatsu bhūteṣv idam āha kāvyaḥ 01*0716_02 samutthito brahmarāśiḥ purāṇaḥ % 1.71.55 % After 55, K0.4 ins.: 01*0717_01 brahmahatyāsamaṁ tasya pāpaṁ syād brāhmaṇasya tu 01*0717_02 yaḥ pāsyati surāṁ mohān narakaṁ cāpi yāsyati % 1.71.57 % After 57, % D3 S ins.: 01*0718_01 yo ’kārṣīd duṣkaraṁ karma devānāṁ kāraṇāt kacaḥ 01*0718_02 na tatkīrtir jarāṁ gacched yājñīyaś ca bhaviṣyati % After 57, K4 Ñ3 Dn D1.4 ins.: 01*0719_01 etāvad uktvā vacanaṁ virarāma sa bhārgavaḥ 01*0719_02 dānavā vismayāviṣṭāḥ prayayuḥ svaṁ niveśanam % 1.72.7 % D3 T G (except G4.5) M3 ins. after 7: % M6-8, after 7ab: 01*0720_01 guror garīyasī vr̥ttyā tasmād gurutarā mama 01*0720_02 na mām arhasi kalyāṇi vaktum evaṁ śucismite % 1.72.16 % After devayānī, T G (except G4.5) M6-8 ins.: 01*0721_01 dharmakārye niyuñjānā kanyā saṁprāptayauvanā % 1.73.10 % Dn T G1.2.4.6 M % ins. after 10 (M5, after 10ab): D4, after 11: 01*0722_01 ādhūnvasva vidhūnvasva druhya kupya ca yācaki % 1.73.11 % After 11ab, G3 ins.: 01*0723_01 ādhūnvanyā vidhūnvanyā havyaṁ kavyaṁ ca yācake % K4 S ins. after 11: D4, after 722*: 01*0724_01 pratikūlaṁ vadasi ced itaḥ prabhr̥ti yācaki 01*0724_02 ākr̥ṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ % 1.73.12 % After 12ab, G2 ins.: 01*0725_01 hr̥tvā tadvyasane divye gr̥hītvā jaṭhare ruṣā % After 12, G1.2 ins.: 01*0726_01 tr̥ṇavīrutsamācchanne svapuraṁ prayayau tadā % 1.73.13 % After 13, D3 S ins.: 01*0727_01 praviśya svagr̥haṁ svasthā dharmam āsuram āsthitā % 1.73.15 % T G (except G4.5) ins. after 15: % D3, after 16: 01*0728_01 tāṁ dr̥ṣṭvā rūpasaṁpannāṁ sarvābharaṇabhūṣitām 01*0728_02 sarvalakṣaṇasaṁpannām apr̥cchat sa narādhipaḥ % 1.73.19 % After 19, D3.4 S ins.: 01*0729_01 pr̥cchase māṁ kas tvam asi rūpavīryabalānvitaḥ 01*0729_02 brūhy atrāgamanaṁ kiṁ vā śrotum icchāmi tattvataḥ 01*0729=02 yayātiḥ 01*0729_03 yayātir nāhuṣo ’haṁ tu śrānto ’dya mr̥gakāṅkṣayā 01*0729_04 kva cid atrāgato bhadre dr̥ṣṭavān asmi tvām iha 01*0729=04 devayānī % 1.73.23 % After 23ab, D3.4 S ins.: 01*0730=00 yayātiḥ 01*0730_01 gaccha bhadre yathākāmaṁ na bhayaṁ vidyate tava 01*0730_02 ity ucyamānā nr̥patiṁ devayānīdam uttaram 01*0730_03 uvāca mām upādāya gaccha śīghraṁ priyo ’si me 01*0730_04 gr̥hītāhaṁ tvayā pāṇau tasmād bhartā bhaviṣyasi 01*0730_05 ity evam ukto nr̥patir āha kṣatrakulodbhavaḥ 01*0730_06 tvaṁ bhadre brāhmaṇī tasmān mayā nārhasi saṁgamam 01*0730_07 sarvalokaguruḥ kāvyas tvaṁ tasya duhitāsi vai 01*0730_08 tasmād api bhayaṁ me ’dya tasmāt kalyāṇi nārhasi 01*0730=08 devayānī 01*0730_09 yadi madvacanān nādya māṁ necchasi narādhipa 01*0730_10 tvām eva varaye pitrā paścāj jñāsyasi gaccha hi % After 23, all % MSS. except K ins.: 01*0731_01 gate tu nāhuṣe tasmin devayāny apy aninditā % D3.4 S cont.: 01*0732_01 kva cid ārtā ca rudatī vr̥kṣam āśritya tiṣṭhatī 01*0732_02 tataś cirāyamāṇāyāṁ duhitary āha bhārgavaḥ 01*0732_03 dhātri tvam ānaya kṣipraṁ devayānīṁ śucismitām 01*0732_04 ity uktamātre sā dhātrī tvaritānayituṁ gatā 01*0732_05 yatra yatra sakhībhiḥ sā gatā padam amārgata 01*0732_06 sā dadarśa tathā dīnāṁ śramārtāṁ rudatīṁ sthitām 01*0732=06 dhātrī 01*0732_07 vr̥ttaṁ te kim idaṁ bhadre śīghraṁ vada pitāhvayat 01*0732_08 evam uktāha dhātrīṁ tāṁ śarmiṣṭhāvr̥jinaṁ kr̥tam % After line 2, D4 ins.: 01*0733_01 saṁsmr̥tyovāca dhātrīṁ tāṁ duhituḥ snehaviklavaḥ % After % line 6, G1.2 ins.: 01*0734_01 aśrubhiḥ snāpayantīṁ tāṁ pīnonnatakucāv ubhau 01*0734_02 vr̥kṣamūlam upāśritya devatām iva tadvane % Ñ B D ins. after 731* (D3.4, after 732*): 01*0735_01 uvāca śokasaṁtaptā ghūrṇikām āgatāṁ puraḥ % 1.73.25 % For 25, T G1-3.6 subst.: 01*0736_01 tvaritaṁ ghūrṇikā gatvā praviveśa purottamam 01*0736_02 dvijapravaram āsādya vacanaṁ cedam abravīt % 1.73.27 % After 27ab, T G (except G4.5) ins.: 01*0737_01 tvaramāṇo ’numārgaṁ sa niścakrāma purottamāt % 1.73.31 % S (except G4.5) subst. for 31ab (T1 G6 % ins. before 31ab): 01*0738_01 evaṁ mām āha śarmiṣṭhā śiṣyā tava mahāmune % 1.73.34 % K4 D3 S ins. after 34: D4, after 33: 01*0739_01 uktāpy evaṁ bhr̥śaṁ kruddhā māṁ gr̥hya vijane vane 01*0739_02 kūpe prakṣepayām āsa prakṣipyaiva gr̥haṁ yayau % G1 cont.: 01*0740_01 amr̥tāṁ māṁ mr̥tāṁ matvā kūpe ’tīva nirūdake 01*0740_02 anāvr̥ttāṁ nirīkṣyaiva hr̥ṣṭā svabhavanaṁ yayau % 1.73.36 % After 36c, G (except G3.6) ins.: 01*0741_01 ahaṁ na vedmi na cāpare 01*0741_02 gāyan nāhaṁ tad eveha % D3 T1 G3 M3.5 ins. after 36c: G1.2.4.5, after 741*: 01*0742_01 na stotā na ca vanditā 01*0742_02 mama vidyā hi nirdvandvā % After 36, D3 G (except G6) ins.: 01*0743_01 dainyaṁ śāṭhyaṁ ca jaihmyaṁ ca nāsti me tattvataḥ śubhe % Dn ins. after 36: K0.4, before the first st. of % the foll. adhy.: 01*0744_01 yac ca kiṁ cit sarvagataṁ bhūmau vā yadi vā divi 01*0744_02 tasyāham īśvaro nityaṁ tuṣṭenoktaḥ svayaṁbhuvā 01*0744_03 ahaṁ jalaṁ vimuñcāmi prajānāṁ hitakāmyayā 01*0744_04 puṣṇāmy auṣadhayaḥ sarvā iti satyaṁ bravīmi te 01*0744=04 vaiśaṁpāyana uvāca 01*0744_05 evaṁ viṣādam āpannāṁ manyunā saṁprapīḍitām 01*0744_06 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayām āsa tāṁ pitā % 1.74.6 % For 6cd, D3 S subst.: 01*0745_01 tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau 01*0745_02 kruddhasya niṣphalāny eva dānayajñatapāṁsi ca 01*0745_03 tasmād akrodhane yajñas tapo dānaṁ mahat phalam 01*0745_04 na pūto na tapasvī ca na yajvā na ca dharmakr̥t 01*0745_05 krodhasya yo vaśaṁ gacchet tasya lokadvayaṁ na ca 01*0745_06 putrabhr̥tyasuhr̥nmitrabhāryā dharmaś ca satyataḥ 01*0745_07 tasyaitāny apayāsyanti krodhaśīlasya niścitam % 1.74.8 % After 8, D3 S ins.: 01*0746_01 svavr̥ttim ananuṣṭhāya dharmam utsr̥jya tattvataḥ % 1.74.9 % After % 9ab, D3 S ins.: 01*0747_01 śiṣye cācāryavr̥ttiṁ hi visr̥jya vipathaṁ gate % After 9, D3 S ins.: 01*0748_01 dahyamānās tu tīvreṇa nīcāḥ parayaśo ’gninā 01*0748_02 aśaktās tāṁ gatiṁ gantuṁ tato nindāṁ prakurvate % 1.74.11 % After % 11, D3 S ins.: 01*0749_01 suyantritā narā nityaṁ vihīnā vā dhanair narāḥ 01*0749_02 durvr̥ttāḥ pāpakarmāṇaś caṇḍālā dhanino ’pi vā 01*0749_03 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā 01*0749_04 dhanābhijanavidyāsu saktāś caṇḍāladharmiṇaḥ 01*0749_05 akāraṇād vidviṣanti parivādaṁ vadanti ca 01*0749_06 na tatrāsya nivāso ’sti pāpibhiḥ pāpatāṁ vrajet 01*0749_07 sukr̥te duṣkr̥te vāpi yatra sajjati yo naraḥ 01*0749_08 dhruvaṁ ratir bhavet tatra tasmāt teṣāṁ na rocaye % 1.74.12 % K ins. after 11: Ñ B D % (except D3.5), after 12ab: 01*0750_01 mama mathnāti hr̥dayam agnikāma ivāraṇim % After 12cd, D3 S ins.: 01*0751_01 niḥsaṁśayo viśeṣeṇa puruṣaṁ marmakr̥ntanam 01*0751_02 suhr̥nmitrajanās teṣu sauhr̥daṁ na ca kurvate % After 12, the Calc. (editio princeps), Bomb., % Kumbh., Grantha, P. C. Roy’s ed., all ins.: 01*0752_01 maraṇaṁ śobhanaṁ tasya iti vidvajjanā viduḥ % D3 S ins. after 12 (G4, which om. 12ef, ins. % after 751*): 01*0753_01 avamānam avāpnoti śanair nīceṣu saṁgataḥ 01*0753_02 ativādā vaktrato niḥsaranti 01*0753_03 yair āhataḥ śocati rātryahāni 01*0753_04 parasya vai marmasu ye patanti 01*0753_05 tān paṇḍito nāvasr̥jet pareṣu 01*0753_06 śanair duḥkhaṁ śastraviṣāgnijātaṁ 01*0753_07 rohen na saṁrohati vāgvraṇaṁ tu 01*0753_08 saṁrohati śanair viddhaṁ vanaṁ paraśunā hatam 01*0753_09 vācā duruktaṁ bībhatsaṁ na saṁrohati vākkṣatam % 1.75.1 % After 1ab, % D3.4 S ins.: 01*0754_01 praviśyāntaḥpuraṁ śukro vandito vr̥ṣaparvaṇā % G1.2.4.5 cont.: 01*0755_01 sa praviśyāsane śukraḥ saṁdaṣṭoṣṭhapuṭo ruṣā % 1.75.2 % After 2ab, K0.2.4 % Dn D3 ins.: 01*0756_01 śanair āvartyamāno hi kartur mūlāni kr̥ntati % After 2, D3 S (except T1) ins.: 01*0757_01 adhīyānaṁ hi taṁ rājan kṣamāvantaṁ jitendriyam % 1.75.3 % After 3, D3.4 S ins.: 01*0758_01 śarmiṣṭhayā devayānī krūram uktā bahu prabho 01*0758_02 viprakr̥tya ca saṁrambhāt kūpe kṣiptā manasvinī 01*0758_03 sā na kalpeta vāsāya tayā hi rahitaḥ katham 01*0758_04 vaseyam iha tasmāt te tyajāmi viṣayaṁ nr̥pa % 1.75.4 % D3 S ins. after 4cd: D4, after 4ef: 01*0759_01 mā śocīr vr̥ṣaparvas tvaṁ mā krudhyasva viśāṁ pate % D3 S ins. after 4: % D4, after 759* above: 01*0760_01 asyā gatir gatir mahyaṁ priyam asyāḥ priyaṁ mama 01*0760=01 vr̥ṣaparvā 01*0760_02 yadi brahman ghātayāmi yadi copadiśāmy aham 01*0760_03 śarmiṣṭhayā devayānīṁ tena gacchāmy asadgatim % 1.75.7 % After 7c, T G (except G3.5) ins.: 01*0761_01 pūrvaṁ madbāndhavaiḥ saha 01*0761_02 pātālam atha vā cāgniṁ % After 7, D3.4 S ins.: 01*0762_01 yady eva devān gacches tvaṁ māṁ ca tyaktvā gr̥hādhipa 01*0762_02 sarvatyāgaṁ tataḥ kr̥tvā praviśāmi hutāśanam % 1.75.9 % After 9ab, D3.4 S ins.: 01*0763_01 prasannā devayānī cet priyaṁ nānyataraṁ mama % 1.75.11 % K0.4 Da1 % ins. after 11: D3, after 766*: 01*0764=00 vaiśaṁpāyana uvāca 01*0764_01 tatas tu tvaritaṁ śukras tena rājñā samaṁ yayau 01*0764_02 uvāca caināṁ subhage pratipannaṁ vacas tava % After 11, Dn D1.4 ins.: 01*0765=00 vaiśaṁpāyana uvāca 01*0765_01 evam uktas tathety āha vr̥ṣaparvā mahākaviḥ 01*0765_02 devayānyantikaṁ gatvā tam arthaṁ prāha bhārgavaḥ % while D3 S ins.: 01*0766=00 vaiśaṁpāyanaḥ 01*0766_01 śukrasya vacanaṁ śrutvā vr̥ṣaparvā sabāndhavaḥ 01*0766_02 devayānīṁ prasīdeti papāta bhuvi pādayoḥ % 1.75.13 % After vr̥ṣaparvā (resp. % -rvovāca), D3.4 S ins.: 01*0767_01 stutyo vandyaś ca satataṁ mayā tātaś ca te śubhe % 1.75.15 % After % 15, D3 T G (except G3) ins.: 01*0768_01 tyajed ekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet 01*0768_02 grāmaṁ janapadasyārthe ātmārthe pr̥thivīṁ tyajet % 1.75.18 % After 18ab, B3 D (except D3.5) % M3.6.7 ins.: 01*0769_01 yady evam āhvayec chukro devayānīkr̥te hi mām % 1.75.20 % After 20ab, D3 T1 ins.: 01*0770_01 caṇḍāle ’pi niyuṅkṣvādya śirasā dhārayāmi tam 01*0770_02 guruṁ vā sparśayāmy adya dāsīnāṁ dharmam uttamam % 1.75.22 % After 22ab, D3.4 (om. line 1) S ins.: 01*0771_01 sarvam āhr̥tya kartavyam eṣa dharmaḥ sanātanaḥ 01*0771_02 evaṁ kr̥tvā kariṣyāmi yan māṁ vakṣyasi śobhane % 1.76.5 % After 5, S ins.: 01*0772_01 āsanapravare divye sarvaratnavibhūṣite % 1.76.6 % After 6cd, S ins.: 01*0773_01 āsanāc ca tataḥ kiṁ cid vihīnāṁ hemabhūṣitām 01*0773_02 asurendrasutāṁ cāpi śarmiṣṭhāṁ cāruhāsinīm % After % 6, S ins.: 01*0774_01 gāyantyaś caiva nr̥tyantyo vādayantyaś ca bhārata 01*0774_02 dr̥ṣṭvā yayātiṁ lalanā lajjayāvanatāḥ sthitāḥ % 1.76.10 % After 10ab, D3 S ins.: 01*0775_01 naiva devī na gandharvī na yakṣī na ca kiṁnarī 01*0775_02 evaṁrūpā mayā nārī dr̥ṣṭapūrvā mahītale 01*0775_03 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā % After 10, D3 S ins.: 01*0776_01 daivenopahatā subhrūr utāho tapasāpi vā 01*0776_02 anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati % G1.2 cont.: 01*0777_01 asyā rūpeṇa te rūpaṁ na kiṁ cit sadr̥śaṁ bhavet 01*0777_02 purā duścariteneyaṁ tava dāsī bhavaty aho % 1.76.16 % After % 16, D3.4 (marg.) S ins.: 01*0778=00 vaiśaṁpāyanaḥ 01*0778_01 asurendrasutām īkṣya tasyāṁ saktena cetasā 01*0778_02 śarmiṣṭhā mahiṣī mahyam iti matvā vaco ’bravīt % 1.76.17 % K0.4 D5 ins. after 17: D3, % after 780*: 01*0779_01 caturṇām api varṇānāṁ vivāhaṁ brāhmaṇo ’rhati 01*0779_02 kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ 01*0779_03 kāmāt krodhād atho lobhād yat kiṁ cit kurute naraḥ 01*0779_04 devayāni vijānīhi sa gacchen narakaṁ dhruvam % After 17, D3.4 (marg.) S ins.: 01*0780_01 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā 01*0780_02 aparā bhikṣukāsvasthā agamyāḥ kīrtitā budhaiḥ % 1.76.18 % After 18ab, D3.4 (marg.) S ins.: 01*0781_01 tayor apy anyatā nāsti ekāntaratamau hi tau % 1.76.24 % After 24, % D3 S (T2 om.; D3 G3 om. line 1) ins.: 01*0782_01 kva cid āśīviṣo hanyāc chastram anyaṁ nikr̥ntati 01*0782_02 yadr̥cchayāgnir dahati manasā hanti vai dvijaḥ % 1.76.26 % After 26, % K0.3.4 Da1 (all om. lines 2-3) D3.4 (marg.) S % (except M6-8) ins.: 01*0783_01 tiṣṭha rājan muhūrtaṁ tvaṁ preṣayiṣyāmy ahaṁ pituḥ 01*0783_02 gaccha tvaṁ dhātrike śīghraṁ brahmakalpam ihānaya 01*0783_03 svayaṁvare vr̥taṁ śīghraṁ nivedaya ca nāhuṣam % 1.76.27 % After 27ab, K1 Ñ1.2 B D ins.: 01*0784_01 sarvaṁ nivedayām āsa dhātrī tasmai yathātatham % For 27, M3.5 subst.: 01*0785_01 tato dhātreyikā gatvā śīghraṁ tūśanasaṁ prati 01*0785_02 dr̥ṣṭvā cainaṁ yathānyāyam abhivādyedam abravīt 01*0785_03 devayānyā vr̥to bhartā nāhuṣaḥ pr̥thivīpatiḥ 01*0785_04 tatrānujñāṁ kuruṣvādya brahman satyaparāyaṇa 01*0785=04 śukraḥ 01*0785_05 gaccha gacchāgrato bhadre gacchāmi sahitas tvayā 01*0785_06 kariṣyāmi vacas tasyāḥ pr̥ṣṭvā rājānam acyutam 01*0785=06 vaiśaṁpāyanaḥ 01*0785_07 prādurāsīt tadā śukraḥ prajvalann iva tejasā 01*0785_08 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan % 1.76.29 % After 29ab, D3.4 (marg.) S ins.: 01*0786_01 nānyapūrvagr̥hītaṁ me tenāham abhayā kr̥tā % 1.76.30 % After śukraḥ, D3 S (T % G3.6 M3.5 om. line 2) ins.: 01*0787_01 anyo dharmaḥ priyas tv anyo vr̥tas te nāhuṣaḥ patiḥ 01*0787_02 kacaśāpāt tvayā pūrvaṁ nānyad bhavitum arhati % After % 30ab, D3 S ins.: 01*0788_01 svayaṁgrahe mahān doṣo brāhmaṇyāṁ varṇasaṁkarāt % 1.76.34 % For 34, S subst.: 01*0789_01 iyaṁ kumārī śarmiṣṭhā duhitā vr̥ṣaparvaṇaḥ 01*0789_02 tāṁ pūjayethā mā caināṁ śayane vai samāhvaya 01*0789_03 rahasy enāṁ samāhūya na vader na ca saṁspr̥śeḥ 01*0789_04 vahasva bhāryāṁ bhadraṁ te yathākāmam avāpsyasi % 1.76.35 % After vaiśaṁ., K3 ins.: 01*0790_01 gāndharveṇa vivāhena devayānī vr̥tā tadā % After 35ab, K0.4 % Dn D4.5 (both latter marg.) ins.: 01*0791_01 śāstroktavidhinā rājan vivāham akaroc chubham 01*0791_02 labdhvā śukrān mahad vittaṁ devayānīṁ tathottamām 01*0791_03 dvisahasreṇa kanyānāṁ tathā śarmiṣṭhayā saha 01*0791_04 saṁpūjitaś ca śukreṇa daityaiś ca nr̥pasattamaḥ % while, S ins.: 01*0792_01 vivāhaṁ vidhivat kr̥tvā pradakṣiṇam athākarot % 1.77.4 % After 4ab, K4 S ins.: 01*0793_01 prītyā paramayā yukto mumude śāśvatīḥ samāḥ 01*0793_02 aśokavanikābhyāśe devayānī samāgatā 01*0793_03 śarmiṣṭhayā sā krīḍitvā ramaṇīye manorame 01*0793_04 tatraiva tāṁ tu nirdiśya saha rājñā yayau gr̥ham 01*0793_05 evam eva bahuprītyā mumude bahukālataḥ % 1.77.6 % After % 6, S ins.: 01*0794_01 śuddhā snātā tu śarmiṣṭhā sarvālaṁkārabhūṣitā 01*0794_02 aśokaśākhām ālambya suphullaiḥ stabakair vr̥tām 01*0794_03 ādarśe mukham udvīkṣya bhartr̥darśanalālasā 01*0794_04 śokamohasamāviṣṭā vacanaṁ cedam abravīt 01*0794_05 aśoka śokāpanuda śokopahatacetasam 01*0794_06 tvannāmānaṁ kuru kṣipraṁ priyasaṁdarśanād dhi mām 01*0794_07 evam uktavatī sā tu śarmiṣṭhā punar abravīt % 1.77.8 % After % 8ab, S ins.: 01*0795_01 devayānī puṇyakr̥tā tasyā bhartā hi nāhuṣaḥ % 1.77.9 % After 9, K4 % (om. lines 2-3) D4 (marg.) S ins.: 01*0796_01 keśe baddhvā tu rājānaṁ yāce ’haṁ sadr̥śaṁ patim 01*0796=01 vaiśaṁpāyanaḥ 01*0796_02 gr̥he mudā devayānīputram īkṣya punaḥ punaḥ 01*0796_03 krīḍann antaḥpure tasyāḥ kva cit kṣaṇam avāpa saḥ % 1.77.14 % After 14, D4 (marg.) S ins.: 01*0797_01 tadā prabhr̥ti tvāṁ dr̥ṣṭvā smarāmy aniśam uttame % 1.77.15 % After 15, D4 (marg.) % S ins.: 01*0798_01 devayānyāḥ priyaṁ kr̥tvā śarmiṣṭhām api poṣaya % 1.77.17 % After 17, S ins.: 01*0799_01 anr̥taṁ nānr̥taṁ strīṣu parihāsavivāhayoḥ 01*0799_02 ātmaprāṇārthaghāteṣu tad evottamatāṁ vrajet % M cont.: 01*0800_01 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ % 1.77.18 % K1 S om. uvāca. After yayātiḥ, M ins.: 01*0801_01 yathā vadasi kalyāṇi mamāpy etad dhi kāṅkṣitam 01*0801_02 brāhmaṇasya tu tad vākyaṁ hr̥di me parivartate % 1.77.20 % After 20, S ins.: 01*0802_01 dhanaṁ vā yadi vā kāmaṁ rājyaṁ vāpi śucismite % 1.77.21 % After 21ab, D4 (marg.) % S ins.: 01*0803_01 nānyaṁ vr̥ṇe putrakāmā putrāt parataraṁ na ca % After 21, S ins.: 01*0804_01 putrārthaṁ bhartr̥poṣārthaṁ striyaḥ sr̥ṣṭāḥ svayaṁbhuvā 01*0804_02 apatiś cāpi yā kanyā anapatyā ca yā bhavet 01*0804_03 tasyā janma vr̥thā loke gatis tasyā na vidyate % 1.77.22 % After 22, D4 (marg.) S ins.: 01*0805_01 saha dattāsmi kāvyena devayānyā maharṣiṇā 01*0805_02 pūjyā poṣayitavyeti na mr̥ṣā kartum arhasi 01*0805_03 suvarṇamaṇimuktāni vastrāṇy ābharaṇāni ca 01*0805_04 yācatāṁ hi dadāsi tvaṁ gogrāmādīni yāni ca 01*0805_05 bāhiraṁ dānam ity uktaṁ na śarīrāśrayaṁ nr̥pa 01*0805_06 duṣkaraṁ putradānaṁ ca ātmadānaṁ ca duṣkaram 01*0805_07 śarīradānāt tat sarvaṁ dattaṁ bhavati māriṣa 01*0805_08 yasya yasya yathākāmaṁ tasya tasya dadāmy aham 01*0805_09 ity uktvā nagare rājaṁs trikālaṁ ghoṣitaṁ tvayā 01*0805_10 anr̥taṁ tvayoktaṁ rājendra vr̥thā ghoṣitam eva ca 01*0805_11 tat satyaṁ kuru rājendra yathā vaiśravaṇas tathā % 1.77.24 % After 24ab, D4 % (marg.) S ins.: 01*0806_01 kāvyasya devayānyāś ca bhīto dharmabhayād api % After 24, S % (M om. line 3) ins.: 01*0807_01 r̥tvikpurohitācāryair mantribhiś caiva saṁvr̥taḥ 01*0807_02 kr̥tvā vivāhaṁ vidhivad datvā brāhmaṇadakṣiṇām 01*0807_03 puṇye nakṣatrasaṁyoge muhūrte dvijapūjite % 1.78.1 % After vaiśaṁ. (resp. its % v.l.), K4 D4 S ins.: 01*0808_01 tasmin nakṣatrasaṁyoge śukle puṇyarkṣagendunā 01*0808_02 sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha 01*0808=02 yayātiḥ 01*0808_03 prajānāṁ śrīr ivāgryā me śarmiṣṭhā hy abhavad vadhūḥ 01*0808_04 pannagīvograrūpā vai devayānī mamāpy abhūt 01*0808_05 parjanya iva sasyānāṁ devānām amr̥taṁ yathā 01*0808_06 tadvan mamāpi saṁbhūtā śarmiṣṭhā vārṣaparvaṇī 01*0808=06 vaiśaṁpāyanaḥ 01*0808_07 ity evaṁ manasā dhyātvā devayānīm avarjayat % 1.78.3 % After 3, S ins.: 01*0809_01 apatyārthe sa tu mayā vr̥to vai cāruhāsini % 1.78.9 % After % 9, D4 S ins.: 01*0810_01 tasmin kāle tu rājarṣir yayātiḥ pr̥thivīpatiḥ 01*0810_02 mādhvīkarasaṁyuktāṁ madirāṁ madavardhinīm 01*0810_03 pāyayām āsa śukrasya tanayāṁ raktapiñjarām 01*0810_04 pītvā pītvā ca madirāṁ devayānī mumoha sā 01*0810_05 rudatī gāyamānā sā nr̥tyantī ca muhur muhuḥ 01*0810_06 bahu pralapatī devī rājānam idam abravīt 01*0810_07 rājavad rūpaveṣau te kimarthaṁ tvam ihāgataḥ 01*0810_08 kena kāryeṇa saṁprāpto nirjanaṁ gahanaṁ vanam 01*0810_09 dvijaśreṣṭha nr̥paśreṣṭho yayātiś cogradarśanaḥ 01*0810_10 tasmād itaḥ palāyasva hitam icchasi ced dvija 01*0810_11 ity evaṁ pralapantīṁ tāṁ devayānīṁ tu nāhuṣaḥ 01*0810_12 bhartsayām āsa vacanair apāpāṁ pāpavardhinīm 01*0810_13 tato varṣavarān mūkān paṅgūn vr̥ddhān sapaṇḍakān 01*0810_14 rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān 01*0810_15 tatas tu nāhuṣo rājā śarmiṣṭhāṁ prāpya buddhimān 01*0810_16 reme ca suciraṁ kālaṁ tayā śarmiṣṭhayā saha % 1.78.10 % After 10, T2 G2.4-6 % (T2 G6 om. line 2) ins.: 01*0811_01 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ 01*0811_02 madirāvivaśāṁ kr̥tvā reme śarmiṣṭhayānvaham % 1.78.14 % After % 14a, G1.2 ins.: 01*0812_01 paśyantam avanītalam 01*0812_02 jñātvā tu tatkr̥taṁ śāpaṁ % S ins. after 14ab: % D4, after 14: 01*0813_01 tasmin kāle tu tac chrutvā dhātrī teṣāṁ vaco ’bravīt 01*0813_02 kiṁ na brūta kumārā vaḥ pitaraṁ vai dvijarṣabham % After 14cd, T G ins.: 01*0814_01 prabrūta tattvataḥ kṣipraṁ kaś cāsau kva ca vartate % S ins. after 14: D4, % after 813*: 01*0815_01 evam uktāḥ kumārās te devayānyā sumadhyayā % 1.78.15 % After 15, % S (G3 M om. line 3) ins.: 01*0816_01 r̥ṣiś ca brāhmaṇaś caiva dvijātiś caiva naḥ pitā 01*0816_02 śarmiṣṭhā nānr̥taṁ brūyād devayāni kṣamasva vai 01*0816_03 tayā rahaḥ pr̥cchyamānās tathyam ūcuś ca dārakāḥ % 1.78.16 % After 16, D4 S % (T2 G for the first time) read 25ab; then ins.: 01*0817_01 nātidūrāc ca rājānam avātiṣṭhad avāṅmukhī % 1.78.17 % After % 17, S (except M3) ins.: 01*0818_01 śrutvā tu teṣāṁ bālānāṁ savrīḍa iva pārthivaḥ 01*0818_02 prativaktum aśakto ’bhūt tūṣṇīṁbhūto ’bhavan nr̥paḥ 01*0818_03 gr̥hītvā tu kare roṣāc charmiṣṭhāṁ punar abravīt % K0.4 Ñ (om. lines 1,3) B5 (om. lines 1,3) Dn3 % D1 (om. lines 2,3).4 M3 ins. after 17: Da (om. line % 3), after 18: T G M5-8, after 818*: 01*0819=00 devayāny uvāca 01*0819_01 abhyāgacchati māṁ kaś cid r̥ṣir ity evam abravīt 01*0819_02 yayātim eva nūnaṁ tvaṁ protsāhayasi bhāmini 01*0819_03 pūrvam eva mayā proktaṁ tvayā tu vr̥jinaṁ kr̥tam % 1.78.21 % After 21, D4 S ins.: 01*0820_01 tava pitrā me guruṇā sahadatte ubhe śubhe 01*0820_02 tato bhartā ca pūjyaś ca poṣyāṁ poṣayatīha mām % 1.78.22 % S % ins. after 22: D4, after 22ab: 01*0821_01 ramasveha yathākāmaṁ devyā śarmiṣṭhayā saha 01*0821_02 pratijajvāla kopena devayānī tadā bhr̥śam 01*0821_03 nirdahantīva savrīḍāṁ śarmiṣṭhāṁ samudīkṣya ca 01*0821_04 apavidhya ca sarvāṇi bhūṣaṇāny asitekṣaṇā % 1.78.33 % After 33, D4 % (om. line 3) S (except T2) ins.: 01*0822_01 yad yad yācati māṁ kaś cit tat tad deyam iti vratam 01*0822_02 tvayāpi sā ca dattā me nānyaṁ nātham ihecchati 01*0822_03 matvaitan mama dharmaṁ tu kr̥taṁ brahman kṣamasva mām % 1.78.40 % After śukra u., K0.4 % D2.5 ins.: 01*0823_01 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayas tava % 1.79.5 % After yadur u., K3 (om. line 2).4 Ñ B D ins. (D5 % repeats; cf. v.l. 1.78.40): 01*0824_01 jarāyāṁ bahavo doṣāḥ pānabhojanakāritāḥ 01*0824_02 tasmān na grahīṣye rājann iti me rocate manaḥ % 1.79.6 % After 6c, G1.2 ins.: 01*0825_01 bhāryāputrasuhr̥jjanaiḥ 01*0825_02 surūpanāśinīṁ ghorāṁ % After 6, K3.4 D ins.: 01*0826_01 santi te bahavaḥ putrā mattaḥ priyatarā nr̥pa 01*0826_02 jarāṁ grahītuṁ dharmajña tasmād anyaṁ vr̥ṇīṣva vai % 1.79.7 % After 7, D4 S ins. % (with vaiśaṁ. prefixed in G6 M3.5): 01*0827_01 pratyākhyātas tu rājā sa turvaśuṁ pratyabhāṣata % 1.79.11 % After 11ab, D4 S ins.: 01*0828_01 turvaśo tvaṁ priyaṁ kāmaṁ naitat saṁpatsyate kva cit % 1.79.18 % After 18, B (except B4) % D (except D2.5) ins.: 01*0829_01 yatrāśvarathamukhyānām aśvānāṁ syād gataṁ na ca 01*0829_02 hastināṁ pīṭhakānāṁ ca gardabhānāṁ tathaiva ca 01*0829_03 bastānāṁ ca gavāṁ caiva śibikāyās tathaiva ca % 1.79.23 % For 17-23, S subst.: 01*0830=00 druhyuḥ 01*0830_01 (cf. 21ab) jīrṇaḥ śiśuvad ādatte ’kāle ’nnam aśucir yathā 01*0830_02 (21c) na juhoti ca kāle ’gniṁ na budhyati ca kālataḥ 01*0830_03 (21d) na ca kr̥tyaṁ karoty eṣa tāṁ jarāṁ nābhikāmaye 01*0830=03 yayātiḥ 01*0830_04 (22ab) yo me tvaṁ hr̥dayāj jāto vayaḥ svaṁ na prayacchasi 01*0830_05 (22cd) jarādoṣas tvayokto ’yaṁ tasmāt tvaṁ nābhipadyase 01*0830_06 (23ab) prajāś ca yauvanaṁ prāptā vinaśiṣyanty atas tava 01*0830_07 (23cd) agnipraskandanaparas tvaṁ cāpy evaṁ bhaviṣyasi 01*0830_08 (20ab) ano tvaṁ pratipadyasva pāpmānaṁ jarayā saha 01*0830_09 (20cd) ekaṁ varṣasahasraṁ vai careyaṁ tava rūpadhr̥k 01*0830_10 pūrṇe varṣasahasre tu punas te yauvanaṁ tv aham 01*0830_11 dattvā ca pratipatsye vai pātmānaṁ jarayā saha 01*0830=11 anuḥ 01*0830_12 (17ab) na hastinaṁ naro nāśvaṁ jīrṇo bhuṅkte na pīṭhakam 01*0830_13 (17cd) vāg durbhagāsya bhavati tāṁ jarāṁ naiva kāmaye 01*0830=13 yayātiḥ 01*0830_14 (18ab) yo me tvaṁ hr̥dayāj jāto vayaḥ svaṁ na prayacchasi 01*0830_15 { hastyaśvarathayugyānām adhvā na syāt kadā cana 01*0830_16 (*829) { hastināṁ pīṭhakānāṁ vā gardabhānāṁ tathaiva ca 01*0830_17 { uṣṭrāṇāṁ ca gavāṁ caiva śibikāyās tathaiva ca 01*0830_18 yad vānyad vāhanaṁ kiṁ cid devo hanyāt kva cit kva cit 01*0830_19 arājā tava jātaś ca bhaviṣyati ca durmate 01*0830=19 vaiśaṁpāyanaḥ 01*0830_20 pratyākhyātaś caturbhiś ca śaptvā tān yadyadicchayā 01*0830_21 pūroḥ sakāśam agamaj jñātvā pūrum alaṅghinam % T2 G2 ins. after line 7: G1.4.5, after the first % occurrence of line 19: 01*0831_01 evaṁ bruvantaṁ śaptvātha yayātiḥ sutam ātmanaḥ 01*0831_02 śarmiṣṭhāyāḥ sutaṁ cānum idaṁ vacanam abravīt % On the other hand, T1 ins. after line 7: 01*0832_01 anuṁ putram athāhūya rājā vacanam abravīt % 1.79.27 % After 27, S ins.: 01*0833_01 guror vai vacanaṁ puṇyaṁ svargyam āyuṣkaraṁ nr̥ṇām 01*0833_02 guruprasādāt trailokyam anvaśāsac chatakratuḥ 01*0833_03 guror anumataṁ prāpya sarvān kāmān avāpnuyāt % 1.79.28 % After 28ab, S ins.: 01*0834_01 yāvad icchasi vā jīvaṁ tāvat tāṁ dhārayāmy aham % 1.79.30 % After 30, K1 ins.: 01*0835_01 dharme cārthe ca kāme ca khyātiṁ loke gamiṣyati % while K0.3.4 D ins.: 01*0836_01 evam uktvā yayātis tu kāvyaṁ smr̥tvā mahātapāḥ 01*0836_02 saṁkrāmayām āsa jarāṁ tadā pūrau mahātmani % 1.80.1 % After % 1ab, K4 D4 (marg.) S ins.: 01*0837_01 rūpayauvanasaṁpannaḥ kumāra iva so ’bhavat % 1.80.8 % After 8ab, Dn D1.4 ins.: 01*0838_01 yauvanaṁ prāpya rājarṣiḥ sahasraparivatsarān 01*0838_02 viśvācyā sahito reme vyabhrājan nandane vane 01*0838_03 alakāyāṁ sa kālaṁ tu meruśr̥ṅge tathottare 01*0838_04 yadā sa paśyate kālaṁ dharmātmā taṁ mahīpatiḥ % 1.80.9 % After 9, D4 % (marg.) T G ins.: 01*0839_01 tejasā tava satputra pūrṇaṁ yauvanam uttamam % K0.4 (om. line 6) Dn D2 (om. line 6) ins. after 9: % D4 (marg.; om. line 8), after 839*: 01*0840_01 na jātu kāmaḥ kāmānām upabhogena śāmyati 01*0840_02 haviṣā kr̥ṣṇavartmeva bhūya evābhivardhate 01*0840_03 yat pr̥thivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ 01*0840_04 ekasyāpi na paryāptaṁ tasmāt tr̥ṣṇāṁ parityajet 01*0840_05 yā dustyajā durmatibhir yā na jīryati jīryataḥ 01*0840_06 yo ’sau prāṇāntiko rogas tāṁ tr̥ṣṇāṁ tyajataḥ sukham 01*0840_07 pūrṇaṁ varṣasahasraṁ me viṣayāsaktacetasaḥ 01*0840_08 tathāpy anudinaṁ tr̥ṣṇā mamaiteṣv abhijāyate 01*0840_09 tasmād enām ahaṁ tyaktvā brahmaṇy ādhāya mānasam 01*0840_10 nirdvandvo nirmamo bhūtvā cariṣyāmi mr̥gaiḥ saha % 1.80.10 % After 10c, % T G ins.: 01*0841_01 yāvad icchasi yauvanam 01*0841_02 tāvad dīrghāyuṣaṁ bhuṅkṣva % while M ins.: 01*0842_01 mayā dattaṁ tu sānvayam 01*0842_02 yāvad icchasi tāvac ca yauvanena samanvitam 01*0842_03 bhuṅkṣva rājyaṁ sudīrghāyuḥ % 1.80.15 % After 15, K2 ins.: 01*0843_01 dharmaṁ collaṅghayan rājā prajānāṁ duḥkham āvahet % 1.80.18 % After 18, T1 G1.3 ins.: 01*0844_01 aputrī tu naraḥ svargād duḥkhaṁ narakam āviśet % D2 (marg.) T1 (om. line 1).2 G2.3 (om. line 1).4-6 % M ins. after 18: G1, after 844* above: 01*0845_01 pud iti narakasyākhyā duḥkhaṁ hi narakaṁ viduḥ 01*0845_02 putas trāṇāt tataḥ putram ihecchanti paratra ca 01*0845_03 ātmanaḥ sadr̥śaḥ putraḥ pitr̥devarṣipūjane 01*0845_04 yo bahūnāṁ guṇataraḥ sa putro jyeṣṭha ucyate 01*0845_05 jyeṣṭhāṁśahāro guṇakr̥d iha loke paratra ca 01*0845_06 śreyān putraguṇopetaḥ sa putro netaro vr̥thā 01*0845_07 vadanti dharmaṁ dharmajñāḥ pitr̥̄ṇāṁ putrakāraṇāt % After % line 4, G1.3 ins.: 01*0846_01 mūko ’ndhabadhiraḥ śvitrī svadharmaṁ nānutiṣṭhati 01*0846_02 coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate % 1.80.20 % After 20cd, % G3-5 ins.: 01*0847_01 vedoktaṁ saṁbhavaṁ mahyam anena hr̥dayodbhavam 01*0847_02 tasya jātam idaṁ kr̥tsnam ātmā putra iti śrutiḥ % 1.80.21 % T1 G % (except G6) ins. after 21cd: K3, after the first % occurrence of 21ab (cf. v.l. 19): 01*0848_01 yo vānuvartī putrāṇāṁ sa putro dāyabhāg bhavet % 1.80.22 % After 22, S ins.: 01*0849_01 vedadharmārthaśāstreṣu munibhiḥ kathitaṁ purā % 1.80.24 % After 24, D4 % (marg.) S ins.: 01*0850_01 yaduṁ ca turvasuṁ cobhau druhyuṁ caiva sahānujam 01*0850_02 anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān % 1.80.25 % After 25, K0.4 D1.4 (marg.) ins.: 01*0851_01 devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata 01*0851_02 akarot sa vane rājā sabhāryas tapa uttamam % 1.81.3 % After 3, D4 (marg.; om. lines 2-3) S ins.: 01*0852_01 sādhubhiḥ saṁgatiṁ labdhvā punaḥ svargam upeyivān 01*0852=01 janamejayaḥ 01*0852_02 svargataś ca punar brahman nivasan devaveśmani 01*0852_03 kālena nātimahatā śakreṇa cyāvitaḥ katham % 1.81.16 % After 16ab, D4 (marg.) S ins.: 01*0853_01 evam eva tathābdānāṁ paryāyeṇa gataṁ tadā % 1.82.2 % After 2ab, T G (except % G3) ins.: 01*0854_01 pūjitas tridaśaiḥ sādhyair yayātir atidhārmikaḥ % 1.82.3 % After 3ab, M6-8 ins.: 01*0855_01 kathayitvā kathās tāta śakreṇa saha pauravaḥ % 1.82.5 % D4 (marg.; om. lines 14-15) S ins. after % 5 (G2, after 5ab): 01*0856_01 na ca kuryān naro dainyaṁ śāṭhyaṁ krodhaṁ tathaiva ca 01*0856_02 jaihmyaṁ ca matsaraṁ vairaṁ sarvatraitan na kārayet 01*0856_03 mātaraṁ pitaraṁ caiva vidvāṁsaṁ ca tapodhanam 01*0856_04 kṣamāvantaṁ ca devendra nāvamanyeta buddhimān 01*0856_05 śaktas tu kṣamate nityam aśaktaḥ krośate naraḥ 01*0856_06 durjanaḥ sajjanaṁ dveṣṭi durbalo balavattaram 01*0856_07 rūpavantam arūpī ca dhanavantaṁ ca nirdhanaḥ 01*0856_08 akarmī karmiṇaṁ dveṣṭi dhārmikaṁ cāpy adhārmikaḥ 01*0856_09 nirguṇo guṇavantaṁ ca śakraitat kalilakṣaṇam 01*0856_10 viparītaṁ ca devendra eteṣu kr̥talakṣaṇam 01*0856_11 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā 01*0856_12 praśasteṣu praśastāraḥ praśasyante yaśasvinaḥ 01*0856_13 tasmāt praśaste devendra naraḥ saktamanā bhavet 01*0856_14 alokajñā hy apraśastā bhrātaras te hy abuddhayaḥ 01*0856_15 antādhipatayaḥ sarve hy abhavan mama śāsanāt 01*0856=15 indraḥ 01*0856_16 tvaṁ hi vai dharmado rājan kathyase dharmam uttamam 01*0856_17 kathayasva punar me ’dya lokavr̥ttāntam uttamam % 1.84.5 % Dn S ins. after 5 (G5, om. lines % 1-2, ins. after 5ab): 01*0857_01 mahādhano yo yajate suyajñair 01*0857_02 yaḥ sarvavidyāsu vinītabuddhiḥ 01*0857_03 vedān adhītya tapasā yojya dehaṁ 01*0857_04 divaṁ samāyāt puruṣo vītamohaḥ 01*0857_05 na jātu hr̥ṣyen mahatā dhanena 01*0857_06 vedān adhīyīta nāhaṁkr̥taḥ syāt % 1.84.8 % After 8cd (which these MSS. read after % the repetition of 8ab), T G ins.: 01*0858_01 dr̥ṣṭo hi me parataś cāpi lokaḥ 01*0858_02 prāptā bhogāḥ sarvato nāsti niṣṭhā % 1.84.11 % After 11, N (except % Ñ3) ins.: 01*0859=00 vaiśaṁpāyana uvāca 01*0859_01 evaṁ bruvāṇaṁ nr̥patiṁ yayātim 01*0859_02 athāṣṭakaḥ punar evānvapr̥cchat % K0.3.4 Ñ1.2 Dn D1.2.4.5 cont.: 01*0860_01 mātāmahaṁ sarvaguṇopapannaṁ 01*0860_02 tatra sthitaṁ svargaloke yathāvat % 1.85.22 % After 22ab, K0.3.4 % B5 (marg.) D (except Da2) Cd (?) ins.: 01*0861_01 svargasya lokasya vadanti santo 01*0861_02 dvārāṇi saptaiva mahānti puṁsām % 1.86.17 % After 17, D4 (marg.) S ins.: 01*0862_01 sāmānyadharmaḥ sarveṣāṁ krodhalobhau druhākṣame 01*0862_02 vihāya matsaraṁ stainyaṁ darpaṁ dambhaṁ ca paiśunam 01*0862_03 krodhaṁ lobhaṁ mamatvaṁ ca yasya nāsti sa dharmavit 01*0862=03 aṣṭakaḥ 01*0862_04 nityasnāyī brahmacārī gr̥hastho vanago muniḥ 01*0862_05 nādharmam aśanāt prāpyet kathaṁ brūhīha pr̥cchataḥ 01*0862=05 yayātiḥ 01*0862_06 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ 01*0862_07 dvātriṁśataṁ gr̥hasthasya amitaṁ brahmacāriṇaḥ 01*0862_08 ity evaṁ kāraṇaṁ jñeyam aṣṭakaitac chubhāśubham % 1.87.3 % After 3, Dn D4 (marg.) S ins.: 01*0863_01 pāpānāṁ karmaṇāṁ nityaṁ bibhiyād yas tu mānavaḥ 01*0863_02 sukham apy ācaran nityaṁ so ’tyantaṁ sukham edhate % 1.87.6 % After 6ab, S ins.: 01*0864_01 vidvāṁś caivaṁ matimān āryabuddhir 01*0864_02 mamābhavat karmalokyaṁ ca sarvam % 1.87.17 % After 17, % D4 (marg.) S ins.: 01*0865_01 dharmādharmau suviniścitya samyak 01*0865_02 kāryākāryeṣv apramattaś cared yaḥ 01*0865_03 sa vai dhīmān satyasaṁdhaḥ kr̥tātmā 01*0865_04 rājā bhavel lokapālo mahimnā 01*0865_05 yadā bhavet saṁśayo dharmakārye 01*0865_06 kāmārthe vā yatra vindanti samyak 01*0865_07 kāryaṁ tatra prathamaṁ dharmakāryaṁ 01*0865_08 yan no viruddhyād arthakāmau sa dharmaḥ % 1.88.11 % After 11, K % (except K1) D5 ins.: 01*0866_01 alipsamānasya tu me yad uktaṁ 01*0866_02 na tat tathāstīha narendrasiṁha 01*0866_03 asya pradānasya yad etad uktaṁ 01*0866_04 tasyaiva dānasya phalaṁ bhaviṣyati % 1.88.16 % D4 (marg.) % S ins. after vaiśaṁ. u. (T G2, after 15): 01*0867_01 aṣṭakaś ca śibiś caiva kāśeyaś ca pratardanaḥ 01*0867_02 aikṣvākavo vasumanāś catvāro bhūmipās tadā 01*0867_03 sarve tv avabhr̥thasnātāḥ svargatāḥ sādhavaḥ saha % 1.88.24 % After 24cd, N ins.: 01*0868_01 sādhv aṣṭaka prabravīmīha satyaṁ 01*0868_02 pratardanaṁ caupadaśviṁ tathaiva % 1.88.26 % After 26, K0.3.4 % D2.4 (marg.) ins.: 01*0869_01 yataḥ sarvaṁ vistarato yathāvad 01*0869_02 ākhyātaṁ te caritaṁ nāhuṣasya 01*0869_03 vaṁśo yasya prathitaḥ kauraveyo 01*0869_04 yasmiñ jātas tvaṁ manujendrakarmā 01*0869_05 etat puṇyatamaṁ rājan yayāteś caritaṁ mahat 01*0869_06 yac chrutvā śrāvayitvā ca svargaṁ yātīha mānavaḥ % 1.89.1 % For 1-3, S (which % displaces the earlier portion of the genealogy) % subst.: 01*0870_01 putraṁ yayāteḥ prabrūhi pūruṁ dharmabhr̥tāṁ varam 01*0870_02 ānupūrvyeṇa ye cānye pūror vaṁśavivardhanāḥ 01*0870_03 vistareṇa punar brūhi dauḥṣanter janamejayāt 01*0870_04 saṁbabhūva yathā rājā bharato dvijasattama % 1.89.4 % For 4, S subst. (cf. v.l. 1): 01*0871_01 pūrur nr̥patiśārdūlo yathaivāsya pitā nr̥paḥ 01*0871_02 dharmanityaḥ sthito rājye śakravīryaparākramaḥ % After 4, K4 B3.5 D (except Da; D5 marg.) ins.: 01*0872_01 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān % 1.89.7 % After 7, % N ins.: 01*0873_01 anvagbhānuprabhr̥tayo miśrakeśyāṁ manasvinaḥ % On the other hand, after 7, S ins.: 01*0874_01 sunvantaṁ vasunābhaṁ ca garbharamyau yaśasvinau 01*0874_02 śūrān abhayadān rājā janayām āsa vīryavān 01*0874_03 yavīyān sunvataḥ putro rathaṁtaryām ajāyata 01*0874_04 śūraś ca dr̥ḍhadhanvā ca vapuṣmān sa nr̥pottamaḥ 01*0874_05 rudrāśvaṁ pr̥ṣadaśvaṁ ca rathāśvaṁ ca gayaṁ manum 01*0874_06 yavīyāñ janayām āsa gandharvyāṁ bhīmavikramān % 1.89.10 % After 10cd, N ins.: 01*0875_01 anādhr̥ṣṭir abhūt teṣāṁ vidvān arcepur ekarāṭ 01*0875_02 r̥cepur atha vikrānto devānām iva vāsavaḥ % 1.89.11 % After 11, % S ins.: 01*0876_01 etān vai suṣuve sādhvī antinārād yaśasvinī % 1.89.16 % For 16ab, D4 (marg.) S subst.: 01*0877_01 duḥṣantāl lakṣmaṇāyāṁ tu jajñe vai janamejayaḥ 01*0877_02 śakuntalāyāṁ bharato dauḥṣantir abhavat sutaḥ % 1.89.17 % Before 17, S (which reads this st. before % 1.69.49) ins.: 01*0878_01 so ’śvamedhaśatair īje yamunām anu tīragaḥ 01*0878_02 triṁśatā ca sarasvatyāṁ gaṅgām anu catuḥśataiḥ 01*0878_03 dauḥṣantir bharato yajñair īje śākuntalo nr̥paḥ % After 17, N % (except K1) ins.: 01*0879_01 tatas tān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam % 1.89.18 % After 18, D4 (marg.) S ins.: 01*0880_01 dharme praṇihitātmānaṁ matvā taṁ puruṣottamam % 1.89.21 % After 21, K0.3.4 D1.4.5 S ins.: 01*0881_01 catvāro bhārate vaṁśe suhotras tatra vaṁśabhāk % 1.89.26 % After 26, T2 G % (except G6) ins.: 01*0882_01 ajamīḍhas tu rājendra dharmanityo yaśassu ca % 1.89.27 % After 27ab, T1 G2.4.5 ins.: 01*0883_01 aikṣvākyāṁ janayad rājñām ajamīḍho yaśasvinaḥ % 1.89.28 % S ins. after 28: % K0.3.4, after 29ab: 01*0884_01 viduḥ saṁvaraṇaṁ śūram r̥kṣād rāthaṁtarīsutam % 1.89.32 % G1.2.4 ins. after 32cd: T1, after 33ab: 01*0885_01 anvakīryanta bharatāḥ sapatnaiś ca mahābalaiḥ % 1.89.34 % After 34, S ins.: 01*0886_01 te pratīcīṁ parābhūtāḥ prapannā bhāratā diśam % 1.89.42 % After 42, K0.3.4 D2 S ins.: 01*0887_01 mahimnā tasya kuravo lebhire pratyayaṁ bhr̥śam % 1.89.46 % After 46ab, S % (except T1 G6) ins.: 01*0888_01 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ % 1.89.48 % After 48, B3 ins.: 01*0889_01 aśvasenaś ca balavān kīrtitāḥ sapta nāmataḥ % 1.89.51 % M (which om. 51ef) ins. after 51cd: % T G, after 891* below: 01*0890_01 bhīmasenān maheṣvāsaḥ pratīpaḥ samapadyata % After 51, K0.3.4 D4 T G ins.: 01*0891_01 atirājaś ca nahuṣas tathā śakrapuraṁjayau 01*0891_02 tato dharmabhr̥tāṁ śreṣṭhaḥ paryaśravasa ucyate 01*0891_03 r̥ṣiṁ puṇyakr̥tāṁ śreṣṭhaṁ tam eva paramaṁ viduḥ % Lastly, N ins. after 51 (K0.3.4 D4, after 891*): 01*0892_01 dhārtarāṣṭrasutān āhus trīn etān prathitān bhuvi 01*0892_02 pratīpaṁ dharmanetraṁ ca sunetraṁ caiva bhārata 01*0892_03 pratīpaḥ prathitas teṣāṁ babhūvāpratimo bhuvi % 1.89.55 % After 55, M6-8 ins.: 01*0893_01 bharatasya mahat karma prathitaṁ sarvarājasu 01*0893_02 aśvamedhasahasreṇa rājasūyaśatena ca 01*0893_03 iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā 01*0893_04 cakravartir adīnātmā jetā yuddhe ’jitaḥ paraiḥ % S ins. after 55 (M6-8 cont. after 893*): 01*0894_01 gaṅgātīraṁ samāgamya dīkṣito janamejaya 01*0894_02 aśvamedhasahasrāṇi vājapeyaśatāni ca 01*0894_03 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ 01*0894_04 agniṣṭomātirātrāṇām ukthānāṁ somavat punaḥ 01*0894_05 vājapeyeṣṭisatrāṇāṁ sahasraiś ca susaṁbhr̥taiḥ 01*0894_06 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ 01*0894_07 punaḥ sahasraṁ padmānāṁ kaṇvāya bharato dadau 01*0894_08 jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ 01*0894_09 yasya yūpāḥ śatavyāmāḥ pariṇāhe ’tha kāñcanāḥ 01*0894_10 sahasravyāmam udvr̥ddhāḥ sendrair devaiḥ samucchritāḥ 01*0894_11 svalaṁkr̥tā bhrājamānāḥ sarvaratnair manoramaiḥ 01*0894_12 hiraṇyaṁ dviradān aśvān mahiṣoṣṭrān ajāvikān 01*0894_13 dāsīdāsaṁ dhanaṁ dhānyaṁ savatsā gāḥ payasvinīḥ 01*0894_14 bhūmiṁ yūpasahasrāṅkāṁ kaṇvāya bahudakṣiṇām 01*0894_15 bahūnāṁ brahmakalpānāṁ dhanaṁ dattvā kratūn bahūn 01*0894_16 grāmān gr̥hāṇi kṣetrāṇi koṭiśo ’yutaśas tathā % After % line 2, T1 G1.2 M3.5 ins.: 01*0895_01 kr̥tvā paitāmahe loke vāsaṁ cakre mahārathaḥ % 1.90.6 % For 6, S subst.: 01*0896_01 pūror vaṁśam ahaṁ dhanyaṁ rājñām amitatejasām 01*0896_02 pravakṣyāmi pitr̥̄ṇāṁ te teṣāṁ nāmāni me śr̥ṇu % 1.90.7 % T1 ins. before it: 01*0897_01 avyaktaprabhavo brahmā śāśvato nitya (!) avyayaḥ 01*0897_02 tasmān marīciḥ saṁjajñe dakṣaś caiva prajāpatiḥ 01*0897_03 marīceḥ kaśyapaḥ putro dakṣasya duhitāditiḥ % After line 2, G1.2.5 ins.: 01*0898_01 aṅguṣṭhād dakṣam asr̥jac cakṣurbhyāṁ ca marīcinam % 1.90.18 % After % nāma, K0.2.4 B5.6 (both marg.) D (execpt D5) ins.: 01*0899_01 tasyām asya jajñe arihaḥ | arihaḥ khalvāṅgīm upayeme | % 1.90.29 % After -taryāṁ, T2 G (except G3.6) ins.: 01*0900_01 janamejayam utpādayām āsa | janamejayas tu khalu lakṣmaṇāṁ 01*0900_02 nāma bhāgīrathīm upayeme | tasyāṁ % After % 29, D5 T1 G3.6 M (except M3) ins.: 01*0901_01 duḥṣantas tu khalu lakṣaṇāṁ nāma bhāgīrathīm upayeme | 01*0901_02 tasyām asya jajñe janamejayaḥ | % 1.90.65 % For caratā - kṣipram eveti, S subst.: 01*0902_01 yo ’kr̥tārthaṁ hi māṁ krūra bāṇenāhan mr̥gavratam 01*0902_02 tvām apy etādr̥śo bhāvaḥ kṣipram evāgamiṣyati % 1.90.77 % After % -ditāḥ, N ins.: 01*0903_01 sarvavarṇānāṁ ca nivedyāntarhitās tāpasā babhūvuḥ prekṣamāṇānām 01*0903_02 eva teṣām | tac ca vākyam upaśrutya bhagavatām antarikṣāt puṣpavr̥ṣṭiḥ 01*0903_03 papāta devadundubhayaś ca praṇeduḥ | pratigr̥hītāś ca pāṇḍavāḥ 01*0903_04 pitur nidhanam āvedayan | tasyaurdhvadehikaṁ nyāyataḥ kr̥tavantaḥ | tāṁs tatra 01*0903_05 nivasataḥ pāṇḍavān bālyāt prabhr̥ti duryodhano nāmarṣayat | pāpācāro 01*0903_06 rākṣasīṁ buddhim āśrito ’nekair upāyair uddhartuṁ ca vyavasito bhāvitvāc 01*0903_07 cārthasya na śakitāḥ samuddhartum | tataś ca dhr̥tarāṣṭreṇa vyājena 01*0903_08 vāraṇāvatam anu prahitā gamanam arocayan | % 1.90.85 % T2 G2.4-6 % ins. after 85: T1 G1.3 M, after 88: 01*0904_01 so ’rjunas tu nāgakanyāyām ulūpyām irāvantaṁ nāma putraṁ 01*0904_02 janayām āsa | maṇalūrapatikanyāyāṁ citrāṅgadāyām arjunaḥ putram 01*0904_03 utpādayām āsa babhruvāhanaṁ nāma | % 1.90.89 % For 89, K2.4 D2 subst.: 01*0905_01 ity eta ekādaśa pāṇḍavānāṁ 01*0905_02 putrā mayā te kathitā narendra 01*0905_03 teṣām abhūd vaṁśakaro mahātmā 01*0905_04 vīraḥ subhadrātanayo ’bhimanyuḥ % 1.90.91 % After % 91, N ins.: 01*0906_01 sa bhagavatā vāsudevenāsaṁjātabalavīryaparākramo ’kālajāto ’strāgninā 01*0906_02 dagdhas tejasā svena saṁjīvitaḥ | % On the other hand S ins. after 91: 01*0907_01 vāsudeva uvāca | ahaṁ jīvayāmi kumāram anantavīryam | 01*0907_02 jāta evāyam abhimanyoḥ | satyena ceyaṁ pr̥thivī dhārayatv iti | 01*0907_03 vāsudevasya pādasparśāt sajīvo ’jāyata | % 1.90.92 % T G2.4-6 M subst. for parikṣīṇe - -nnāmeti: G1.3 % ins. after śloka: 01*0908_01 parikṣīṇe kule jāta uttarāyāṁ paraṁtapaḥ 01*0908_02 parikṣid abhavat tasmāt saubhadrāt tu yaśasvinaḥ % 1.90.96 % Finally, % there follows in N (including Dev.’s text) a phala- % śruti of the Bhārata: 01*0909_01 itihāsam imaṁ puṇyam aśeṣataḥ śrāvayiṣyanti ye brāhmaṇāḥ 01*0909_02 śroṣyanti vā niyatātmāno vimatsarā maitrā devaparās te ’pi 01*0909_03 svargajitaḥ puṇyalokā bhavanti satataṁ devabrāhmaṇamanuṣyāṇāṁ 01*0909_04 mānyāḥ saṁpūjyāś ca | paraṁ hīdaṁ bhārataṁ bhagavatā vyāsena proktaṁ 01*0909_05 pāvanaṁ ye brāhmaṇādayo varṇāḥ śraddadhānā vimatsarā maitrā vedavratasaṁpannāḥ 01*0909_06 śroṣyanti te ’pi svargajitaḥ sukr̥tino ’śocyāḥ kr̥tākr̥te 01*0909_07 bhavanti | bhavati cātra ślokaḥ 01*0909_08 idaṁ hi vedaiḥ samitaṁ pavitram api cottamam 01*0909_09 dhanyaṁ yaśasyam āyuṣyaṁ śrotavyaṁ niyatātmabhiḥ % 1.91.2 % After 2, T2 G (except G3.6) ins.: 01*0910_01 yauvanaṁ cānusaṁprāptaṁ kumāraṁ vadatāṁ varam 01*0910_02 saṁsmaraṁś cākṣayām̐l lokān viditāṁś ca svakarmaṇā % 1.91.6 % After % 6, D4 (marg. sec. m.) S (D4 G2 om. line 1) ins.: 01*0911_01 manuṣyeṣu ciraṁ sthitvā lokān prāpsyasi śobhanān 01*0911_02 yayā hr̥tamanāś cāsi gaṅgayā tvaṁ sudurmate 01*0911_03 sā te vai mānuṣe loke vipriyāṇy ācariṣyati 01*0911_04 yadā te bhavitā manyus tadā śāpād vimokṣyase % 1.91.8 % After 8, B1 (irrelevantly) ins.: 01*0912_01 bhāvaṁ manasi vai kr̥tvā jagāma nr̥patiṁ patim % 1.91.10 % After 10, T2 ins.: 01*0913_01 sukhāni na prasannāni vivarṇāni kr̥tāni kim % while G6 ins.: 01*0914_01 kimarthaṁ manujā bhūmau nipatiṣyanti duḥkhitāḥ % 1.91.15 % After 15, B3 ins.: 01*0915_01 ity uktā gaṅgayā te ca tām ūcur vasavas tadā % 1.91.22 % After 22, B3 ins.: 01*0916_01 sā tu vidhvastavapuṣaṁ kaśmalābhihataṁ nr̥pa % 1.92.4 % After 4ab, S ins.: 01*0917_01 vākyaṁ vākyavidāṁ śreṣṭho dharmaniścayatattvavit % 1.92.6 % After 6, K0.4 D2.4.5 (marg.) ins.: 01*0918_01 yaḥ svadārān parityajya pārakyāṁ sevate svayam 01*0918_02 sa saṁsārān na mucyeta yāvad ābhūtasaṁplavam % 1.92.16 % After 16ab, S ins.: 01*0919_01 adr̥śyā rājasiṁhasya paśyataḥ sābhavat tadā % 1.92.17 % After 17, K3 Da1 D4 (marg. sec. m.) % S ins.: 01*0920_01 pratīpasya tu bhāryāyāṁ garbhaḥ śrīmān avardhata 01*0920_02 śriyā paramayā yuktaḥ śaracchukle yathā śaśī 01*0920_03 tatas tu daśame māsi prājāyata raviprabham 01*0920_04 kumāraṁ devagarbhābhaṁ pratīpamahiṣī tadā % 1.92.18 % D4 (marg. sec. m.) S ins. after 18: K3 % Da1, after 920*: 01*0921_01 tasya jātasya kr̥tyāni pratīpo ’kārayat prabhuḥ 01*0921_02 jātakarmādi vipreṇa vedoktaiḥ karmabhis tadā 01*0921_03 nāmakarma ca viprās tu cakruḥ paramasatkr̥tam 01*0921_04 śaṁtanor avanīpāla vedoktaiḥ karmabhis tadā 01*0921_05 tataḥ saṁvardhito rājā śaṁtanur lokadhārmikaḥ 01*0921_06 sa tu lebhe parāṁ niṣṭhāṁ prāpya dharmabhr̥tāṁ varaḥ 01*0921_07 dhanurvede ca vede ca gatiṁ sa paramāṁ gataḥ 01*0921_08 yauvanaṁ cāpi saṁprāptaḥ kumāro vadatāṁ varaḥ % K3 Da1 cont. (after 921*): 01*0922_01 dr̥ṣṭvā tu yauvanasthaṁ taṁ tatprītyā rājasattama % K3 adds hereafter: 01*0923_01 yauvarājye ’bhiṣicyainaṁ śaṁtanuṁ rājasattamaḥ % while M3.5 cont. (after 921*): 01*0924_01 babhūva karmakr̥d rājā śaṁtanur bharatarṣabha % 1.92.19 % After 19ab, K1 ins.: 01*0925_01 mahābhiṣaḥ sa saṁjajñe kṣetre tasya mahātmanaḥ % 1.92.24 % After 24, Da1 ins.: 01*0926_01 sa vaneṣu vāraṇyeṣu śailapraśravaṇeṣu ca % 1.92.25 % After % 25ab, S ins.: 01*0927_01 nadīm anvacarad rājā śaṁtanuḥ parayā mudā % 1.92.26 % After 26ab, D4 S ins.: 01*0928_01 sā ca śaṁtanum abhyāgād alakṣmīm apakarṣatī % 1.92.27 % After 27, D4 (marg. sec. m.) % S ins.: 01*0929_01 snātamātrām adhovastrāṁ gaṅgātīraruhe vane 01*0929_02 prakīrṇakeśīṁ pāṇibhyāṁ saṁspr̥śantīṁ śiroruhān % G (except G3.6) cont.: 01*0930_01 rūpeṇa vayasā kāntyā śarīrāvayavais tathā 01*0930_02 hāvabhāvavilāsaiś ca locanāñcalavikriyaiḥ 01*0930_03 śroṇībhareṇa madhyena stanābhyām urasā dr̥śā 01*0930_04 kabarībhareṇa pādābhyām iṅgitena smitena ca 01*0930_05 kokilālāpasaṁlāpair nyakkurvantīṁ trilokagām 01*0930_06 vāṇīṁ ca girijāṁ lakṣmīṁ yoṣito ’nyāḥ surāṅganāḥ % while M7.8 cont.: 01*0931_01 snehāt kāṅkṣeṇa rājānaṁ vīkṣamāṇāṁ vilāsinīm % 1.92.28 % After 28ab, G1 ins.: 01*0932_01 rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ 01*0932_02 adhaś cakāra rūpeṇa sarvarājanyayoṣitaḥ 01*0932_03 tām uvāca tato rājā kāminīṁ tu manoramām % 1.92.29 % After 29, D4 (marg. sec. m.) T % G3-6 M ins.: 01*0933_01 gaṅgā kāṅkṣeṇa rājānaṁ prekṣamāṇā vilāsinī % T (T1 om. line 2) G3-6 cont.: 01*0934_01 cañcūryatāgratas tasya kiṁnarīvāpsaropamā 01*0934_02 dr̥ṣṭvā prahr̥ṣṭarūpo ’bhūd darśanād eva śaṁtanuḥ 01*0934_03 rūpeṇātītya tiṣṭhantīṁ sarvā rājanyayoṣitaḥ % 1.92.31 % After % 31, S ins.: 01*0935_01 tvadgatā hi mama prāṇā vasu yan me ’sti kiṁ cana % 1.92.32 % After 32ab, % D4 (marg. sec. m.) S ins.: 01*0936_01 yaśasvinī ca sāgacchac chaṁtanor bhūtaye tadā 01*0936_02 sā ca dr̥ṣṭvā nr̥paśreṣṭhaṁ carantī tīram āśritam % After 32, K3 Da1 D4 (marg. sec. m.) S ins.: 01*0937_01 prajārthinī rājaputraṁ śaṁtanuṁ pr̥thivīpatim 01*0937_02 pratīpavacanaṁ cāpi saṁsmr̥tyaiva svayaṁ nr̥pam 01*0937_03 kālo ’yam iti matvā sā vasūnāṁ śāpacoditā % K3 Da1 cont.: 01*0938_01 abravīc chaṁtanuṁ gaṅgā bhaja māṁ tvaṁ narādhipa % 1.92.33 % After 33, Da1 ins.: 01*0939_01 jñāto ’si mahyaṁ pitrā te bhartā me tvaṁ bhava prabho % while D4 (marg. sec. m.) S ins.: 01*0940_01 nanu tvaṁ vā dvitīyo vā jñātum iccheḥ kathaṁ cana % 1.92.35 % After 35, D4 (marg. % sec. m.) S ins.: 01*0941_01 eṣa me samayo rājan bhaja māṁ tvaṁ yathepsitam 01*0941_02 anunītāsmi te pitrā bhartā me tvaṁ bhava prabho % 1.92.36 % After 36, D4 (marg. % sec. m.) S ins.: 01*0942_01 pratijñāya tu tat tasyās tatheti manujādhipaḥ 01*0942_02 ratham āropya tāṁ devīṁ jagāma sa tayā saha 01*0942_03 sā ca śaṁtanum abhyāgāt sākṣāl lakṣmīr ivāparā % 1.92.37 % After 37a, K3 ins.: 01*0943_01 gāndharveṇa vidhānataḥ 01*0943_02 vivāhitāṁ ca rājñena % 1.92.38 % After 38, S ins.: 01*0944_01 sa rājā paramaprītaḥ paramastrīpralālitaḥ % 1.92.43 % After 43ab, D4 (marg. sec. m.) % S ins.: 01*0945_01 diviṣṭhān mānuṣāṁś caiva bhogān bhuṅkte sma vai nr̥paḥ 01*0945_02 āsādya śaṁtanuḥ śrīmān mumude ca paraṁtapaḥ 01*0945_03 r̥tukāle ca sā devī divyaṁ garbham adhārayat % 1.92.44 % After 44ab, D4 (marg. sec. m.) S ins.: 01*0946_01 sūtake kaṇṭham ākramya tān nināya yamakṣayam % 1.92.45 % After 45, D4 % (marg. sec. m.) S (M5 om. lines 1-4) ins.: 01*0947_01 amīmāṁsyā karmayonir āgamaś ceti śaṁtanuḥ 01*0947_02 smaran pitr̥vacaś caiva nāpr̥cchat putrakilbiṣam 01*0947_03 jātaṁ jātaṁ ca vai hanti sā strī sapta varān sutān 01*0947_04 śaṁtanur dharmabhaṅgāc ca nāpr̥cchat tāṁ kathaṁ cana 01*0947_05 aṣṭamaṁ tu jighāṁsantyā cukṣubhe śaṁtanor dhr̥tiḥ % 1.92.46 % After % 46cd, S ins.: 01*0948_01 ārabhantīṁ tadā dr̥ṣṭvā tāṁ sa kauravanandanaḥ 01*0948_02 abravīd bharataśreṣṭho vākyaṁ paramaduḥkhitaḥ % 1.92.52 % After 52ab, K0 ins.: 01*0949_01 vasavas te sutā jātā rājam̐l lokasya kīrtaye % 1.92.54 % After % 54cd, D4 (marg. sec. m.) S ins.: 01*0950_01 ayaṁ tava sutas teṣāṁ vīryeṇa kulanandanaḥ 01*0950_02 saṁbhūto ’ti janān anyān bhaviṣyati na saṁśayaḥ % 1.92.55 % After 55, D4 (marg. % sec. m.) S ins.: 01*0951_01 tasmād devavrataś caiva gaṅgādattaś ca vīryavān 01*0951_02 dvināmā śaṁtanoḥ putraḥ śaṁtanor adhiko guṇaiḥ 01*0951_03 teṣāṁ lokān avāpnoti vasūnāṁ vasudhādhipa % 1.93.1 % After 1ab, S ins.: 01*0952_01 śaśāpa yasmāt kalyāṇi sa vasūṁś cārudarśane % 1.93.14 % After 14, % B5 ins.: 01*0953_01 ṣaḍunnatāṁ supārśvoruṁ pr̥thupañcasamāyatām 01*0953_02 aṣṭāyataśirogrīvāṁ pr̥thus tāṁ samapadyata % 1.93.17 % After 17ab, B3 ins.: 01*0954_01 uvāca rājaṁs tāṁ devīṁ nr̥pottama sumadhyamāṁ % 1.93.33 % After 33, D4 % (marg. sec. m.) S ins.: 01*0955_01 evaṁ śaptās tatas tena muninā yāmunena vai 01*0955_02 aṣṭau samastā vasavo mune roṣeṇa sattama % 1.93.35 % After 35cd, S ins.: 01*0956_01 cakāra ca na teṣāṁ vai prasādaṁ bhagavān r̥ṣiḥ % 1.93.38 % After % 38ab, S ins.: 01*0957_01 prajā hy anr̥tavākyena hiṁsyām apy ātmanas tathā % 1.93.42 % After 42, % S ins.: 01*0958_01 ayaṁ kumāraḥ putras te vivr̥ddhaḥ punar eṣyati 01*0958_02 ahaṁ ca te bhaviṣyāmi āhvānopagatā nr̥pa % 1.93.43 % After 43, S ins.: 01*0959_01 tasmād devavrataś caiva gaṅgādattaś ca so ’bhavat % 1.93.45 % After % 45ab, S ins.: 01*0960_01 tasya kīrtiṁ ca vr̥ttiṁ ca mahato nr̥pasadguṇān % 1.94.1 % T G M5 ins. after 1: Ś1 K Ñ1 V1, after 2: 01*0961_01 śaṁtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham % 1.94.4 % N ins. after 4ab: T G1-5 M6-8 (G2.4.5 om. line 2), % after 4: 01*0962_01 anvitaḥ paripūrṇārthaiḥ sarvair nr̥patilakṣaṇaiḥ 01*0962_02 tasya kīrtimato vr̥ttam avekṣya satataṁ narāḥ % 1.94.7 % After 7, Dn S ins.: 01*0963_01 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā 01*0963_02 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ % 1.94.14 % After 14, D4 (marg. sec. m.) % S ins.: 01*0964_01 cakoranetras tāmrāsyaḥ siṁharṣabhagatir yuvā 01*0964_02 guṇair anupamair yuktaḥ samastair abhikāmikaiḥ 01*0964_03 gambhīraḥ sattvasaṁpannaḥ pūrṇacandranibhānanaḥ % 1.94.17 % After 17, G4.5 ins.: 01*0965_01 yajñārthaṁ paśavaḥ sr̥ṣṭāḥ saṁtānārthaṁ ca maithunam % 1.94.18 % After 18, M ins.: 01*0966_01 tapasā karṣitogreṇa japadhyānarataḥ sadā % 1.94.26 % After 26, M6-8 ins.: 01*0967_01 na smr̥tiḥ śaṁtanor āsīd abhijñātuṁ svam ātmajam % 1.94.28 % G2.4.5 ins. after 28ab: T2 G1, after 30: 01*0968_01 śaṅkamānaḥ sutaṁ prāpya gaṅgā vacanam abravīt % 1.94.31 % After 31c, Ś1 K D % (except Da) ins.: 01*0969_01 sarvāstravid anuttamaḥ 01*0969_02 gr̥hāṇemaṁ mahārāja mayā saṁvardhitaṁ sutam 01*0969_03 ādāya puruṣavyāghra % 1.94.32 % After % 32ab, M ins.: 01*0970_01 sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi % 1.94.35 % After % 35ab, M5 ins.: 01*0971_01 sarvaśāstrārthatattvajñaḥ smr̥timān pratibhānavān % 1.94.37 % Before 37, D4 (marg. sec. m.) % S ins.: 01*0972_01 ity uktvā sā mahābhāgā tatraivāntaradhīyata % 1.94.38 % After % 38e, K3 Dn ins.: 01*0973_01 rājyārtham abhayapradam 01*0973_02 guṇavantaṁ mahātmānaṁ % 1.94.39 % After 39, D4 (marg. sec. m.) S ins.: 01*0974_01 tathāvr̥ttasamācāras tathādharmas tathāśrutaḥ 01*0974_02 putro devavrato nāma śaṁtanor adhiko guṇaiḥ 01*0974_03 sarvāstreṣv abhyanujñātaḥ pārthiveṣv itareṣu ca 01*0974_04 guṇair viśiṣṭo bahubhiḥ putro devavrato ’bhavat % 1.94.46 % After 46, D4 marg. % sec. m. ins.: 01*0975_01 icchāmi dāśadattāṁ me sutāṁ bhāryām aninditām % 1.94.55 % After 55ab, % S ins.: 01*0976_01 sa kasmād rājaśārdūla śocaṁs tu paridahyase % After % 55, Dn D2.4 (both marg. sec. m.) S ins.: 01*0977_01 na cāśvena viniryāsi vivarṇo hariṇaḥ kr̥śaḥ 01*0977_02 vyādhim icchāmi te jñātuṁ pratikuryāṁ hi tatra vai % D4 (marg. sec. m.) S cont.: 01*0978=00 vaiśaṁpāyanaḥ 01*0978_01 sa taṁ kāmam avācyaṁ vai dāśakanyāṁ pratīdr̥śam 01*0978_02 vivr̥taṁ nāśakat tasmai pitā putrāya śaṁsitum % 1.94.57 % After 57ab, V1 % B D (except D5) ins.: 01*0979_01 śastranityaś ca satataṁ pauruṣe dhury avasthitaḥ % 1.94.59 % After 59, D2.4 (both marg. sec. m.) S ins.: 01*0980_01 cakṣur ekaṁ ca putraṁ ca asti nāsti ca bhārata 01*0980_02 cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ % 1.94.61 % After 61cd, D4 (marg. sec. m.) S ins.: 01*0981_01 apatyenānr̥ṇo loke pitr̥̄ṇāṁ nāsti saṁśayaḥ % After 61ef, D4 (marg. sec. m.) S ins.: 01*0982_01 apatyaṁ karma vidyā ca trīṇi jyotīṁṣi bhārata 01*0982_02 yad idaṁ kāraṇaṁ tāta sarvam ākhyātam añjasā % 1.94.68 % S ins. after 68: K4, after 69: 01*0983=00 uccaiḥśravāḥ 01*0983_01 rājyaśulkā pradātavyā kanyeyaṁ yācatāṁ vara 01*0983_02 apatyaṁ yad bhaved asyāḥ sa rājāstu pituḥ param % 1.94.69 % After 69, S ins.: 01*0984_01 kumārikāyāḥ śulkena kiṁ cid vakṣyāmi bhārata % 1.94.74 % After 74, S ins.: 01*0985_01 bhūyāṁsaṁ tvayi paśyāmi taṁ doṣam aparājita % 1.94.84 % After 84ab, S ins.: 01*0986_01 nāsti tasyānyathā bhāvas tvatto ripunibarhaṇaḥ 01*0986_02 vidyate puruṣavyāghra tvayi satyaṁ mahāvrata % 1.94.86 % After 86ab, D4 % (marg. sec. m.) S ins.: 01*0987_01 r̥ṣayo vātha vā devā bhūtāny antarhitāni ca 01*0987_02 yāni tānīha śr̥ṇvantu nāsti vaktāsya matsamaḥ 01*0987_03 idaṁ vacanam ādhatsva satyena mama jalpataḥ % 1.94.88 % After 88, D4 % (marg. sec. m.) S ins.: 01*0988_01 na hi janmaprabhr̥ty uktaṁ mayā kiṁ cid ihānr̥tam 01*0988_02 yāvat prāṇā dhriyante vai mama dehaṁ samāśritāḥ 01*0988_03 tāvan na janayiṣyāmi pitre kanyāṁ prayaccha me 01*0988_04 parityajāmy ahaṁ rājyaṁ maithunaṁ cāpi sarvaśaḥ 01*0988_05 ūrdhvaretā bhaviṣyāmi dāśa satyaṁ bravīmi te % 1.94.90 % After 90ab, S ins.: 01*0989_01 taṁ dr̥ṣṭvā duṣkaraṁ karma praśaśaṁsuś ca pārthivāḥ % 1.94.94 % After 94ab, D4 (marg. sec. m.) S ins.: 01*0990_01 babhūva duḥkhito rājā cirarātrāya bhārata 01*0990_02 sa tena karmaṇā sūnoḥ prītas tasmai varaṁ dadau % After 94, K4 Ñ2.3 D2.4 (marg.) S ins.: 01*0991_01 na te prabhavitā mr̥tyur yāvad icchasi jīvitum % K4 Ñ2.3 D2 cont.: 01*0992_01 tvatto hy anujñāṁ saṁprāpya mr̥tyuḥ prabhavitānagha % while D4 (marg. sec. m.) S cont.: 01*0993_01 svena kāmena kartāsi nākāmas tvaṁ kathaṁ cana % 1.95.1 % After vaiśaṁ. (resp. % uvāca), D4 (marg.) S ins.: 01*0994_01 cedirājasutāṁ jñātvā dāśarājena poṣitām 01*0994_02 vivāhaṁ kārayām āsa śāstradr̥ṣṭena karmaṇā % 1.95.7 % After 7cd, D4 (marg.) S ins.: 01*0995_01 tvaṁ vai sadr̥śanāmāsi yuddhaṁ dehi nr̥pātmaja 01*0995_02 nāma vānyat pragr̥hṇīṣva yadi yuddhaṁ na dāsyasi 01*0995_03 tvayāhaṁ yuddham icchāmi tvatsakāśāt tu nāmataḥ 01*0995_04 āgato ’smi vr̥thābhāṣyo na gacchen nāmato mayā 01*0995_05 ity uktvā garjamānau tau hiraṇyātīram āśritau % 1.96.1 % After 1, S ins.: 01*0996_01 tathā vicitravīryaṁ tu vartamānaṁ sukhe ’tule % 1.96.5 % After 5, D4 % (marg.) S ins.: 01*0997_01 tāsāṁ kāmena saṁmattāḥ sahitāḥ kāśikosalāḥ 01*0997_02 vaṅgāḥ puṇḍrāḥ kaliṅgāś ca te jagmus tāṁ purīṁ prati % 1.96.6 % Ñ2 V1 D4 (marg.) S ins. after 6ab (M5, % after 6): 01*0998_01 ekākinaṁ tadā bhīṣmaṁ vr̥ddhaṁ śāṁtanunandanam 01*0998_02 sodvegā iva taṁ dr̥ṣṭvā kanyāḥ paramaśobhanāḥ 01*0998_03 apākrāmanta tāḥ sarvā vr̥ddha ity eva cintayā 01*0998_04 vr̥ddhaḥ paramadharmātmā valīpalitadhāraṇaḥ 01*0998_05 kiṁkāraṇam ihāyāto nirlajjo bharatarṣabhaḥ 01*0998_06 mithyāpratijño lokeṣu kiṁ vadiṣyati bhārata 01*0998_07 brahmacārīti bhīṣmo hi vr̥thaiva prathito bhuvi 01*0998_08 ity evaṁ prabruvantas te hasanti sma nr̥pādhamāḥ 01*0998=08 vaiśaṁpāyanaḥ 01*0998_09 kṣatriyāṇāṁ vacaḥ śrutvā bhīṣmaś cukrodha bhārata % 1.96.10 % After 10ab, N ins.: 01*0999_01 ārṣaṁ vidhiṁ puraskr̥tya dārān vindanti cāpare % 1.96.20 % After 20, K4 Ñ2 V1 B D (except D5) ins.: 01*1000_01 ācchinac charavarṣeṇa mahatā lomavāhinā % 1.96.22 % After 22, N (except Ñ3 V1) ins.: 01*1001_01 ekaikas tu tato bhīṣmaṁ rājan vivyādha pañcabhiḥ 01*1001_02 sa ca tān prativivyādha dvābhyāṁ dvābhyāṁ parākramī 01*1001_03 tad yuddham āsīt tumulaṁ ghoraṁ devāsuropamam 01*1001_04 asyatāṁ lokavīrāṇāṁ śaraśaktisamākulam 01*1001_05 sa dhanūṁṣi dhvajāgrāṇi varmāṇi ca śirāṁsi ca 01*1001_06 ciccheda samare bhīṣmaḥ śataśo ’tha sahasraśaḥ % 1.96.23 % After 23, % D4 (marg.) S ins.: 01*1002_01 akṣataḥ kṣapayitvānyān asaṁkhyeyaparākramaḥ 01*1002_02 ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ % 1.96.28 % After 28ab, S ins.: 01*1003_01 sālvarājaṁ susaṁkraddho nyavartata paraṁtapaḥ % After 28, % N ins.: 01*1004_01 vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhr̥t % while S ins.: 01*1005_01 dahan yathā kr̥ṣṇagatiḥ kakṣaṁ vāteritaḥ prabhuḥ % 1.96.31 % After 31, D4 (marg. sec. m.) S ins.: 01*1006_01 tataḥ kruddhaḥ śāṁtanavo dr̥ṣṭvā taṁ nr̥pam āgatam 01*1006_02 sālveśvaraṁ sa rājānaṁ hayān kruddho ’bhyacodayat 01*1006_03 saṁspr̥śaṁś ca dhanuḥśreṣṭhaṁ sajyaṁ kr̥tvā nararṣabhaḥ 01*1006_04 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ 01*1006_05 abhyadravat sālvapatiṁ yuddhāya kurupuṁgavaḥ 01*1006_06 kavacī baddhanistriṁśas talabaddhaḥ pratāpavān 01*1006_07 tiṣṭha tiṣṭheti rājānaṁ sālvaṁ śāṁtanavo ’bravīt 01*1006_08 kanyārthaṁ vai tataḥ sālvaṁ prāvartata mahābalaḥ 01*1006_09 tatas tu yuddham abhavat tadā rājan svayaṁvare 01*1006_10 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca % G1.2 cont.: 01*1007_01 āyodha naṁ mahāghoram indralekhāriṇor iva 01*1007_02 bhīrūṇāṁ bhītijanakaṁ śūrāṇāṁ harṣavardhanam 01*1007_03 surāṇāṁ vismayakaraṁ duṣṭānāṁ prītivardhanam 01*1007_04 adr̥ṣṭam aśrutaṁ kaiś cit sarvalokabhayaṁkaram % 1.96.32 % After 32, D4 % (marg. sec. m.) S ins.: 01*1008_01 vivyādha ca tadā bhīṣmaṁ vāmapārśve stanāntare 01*1008_02 tvaramāṇas tvarākāle kṣatriyarṣabhasattamaḥ % 1.96.36 % After 36, D4 (marg. sec. % m.) ins.: 01*1009_01 tadvacaḥ sārathiḥ śrutvā yatra śālvas tato yayau % while G1.2 ins.: 01*1010_01 na bhetavyaṁ tvayā sūta tasmāt sālvanr̥pātmajāt 01*1010_02 paśyatas te vadhiṣyāmi sālveśaṁ paśya me balam 01*1010_03 patet tvayi śaraḥ kaś cin nāhaṁ sālvasya śaṁtanuḥ % 1.96.38 % After 38cd, G1 ins.: 01*1011_01 ardhacandreṇa bāṇena dhanuś ciccheda jahnujaḥ % D4 (marg.) S (T2 marg.) ins. after 38 (M3, after % 38cd): 01*1012_01 sālvas tu viratho rājan hatāśvo hatasārathiḥ 01*1012_02 nikṣipya ca dhanuḥ śrīmān bhūmau tiṣṭhad avāṅmukhaḥ % 1.96.39 % After 39, N (D2 marg. % sec. m.) ins.: 01*1013_01 svarājyam anvaśāc caiva dharmeṇa nr̥patis tadā % 1.96.40 % After 40, S ins.: 01*1014_01 te vanāni ca ramyāṇi śailāṁś ca saritas tathā 01*1014_02 atikramya ca rājānaḥ svaṁ svaṁ rājyaṁ pracakramuḥ 01*1014_03 bhīṣmaḥ svayaṁvare kanyā vijitya kurusattamaḥ % 1.96.41 % After 41ab, % G1 ins.: 01*1015_01 nihatyājau nr̥pān kāṁś cit kaś cid vidrāvya sainikān 01*1015_02 yaśaḥ kīrtiṁ balaṁ dhairyaṁ nr̥pāṇām apahr̥tya ca % After 41c, S (except % T2 M6-8; G4 om. line 2) ins.: 01*1016_01 bhīṣmaḥ śāṁtanavas tadā 01*1016_02 atikramya ca rājānaḥ svaṁ svaṁ rājyaṁ pracakramuḥ 01*1016_03 kurukṣetraṁ puṇyatamaṁ % After 41, N ins.: 01*1017_01 vicitravīryo dharmātmā praśāsti vasudhām imām 01*1017_02 yathā pitāsya kauravyaḥ śaṁtanur nr̥pasattamaḥ % 1.96.44 % After 44, % N ins.: 01*1018_01 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā % 1.96.50 % After 50, D4 (marg.) S (M6-8 om. lines % 2-3; M3.5 ins. them after 51ab) ins.: 01*1019_01 anyāsaktā tv iyaṁ kanyā jyeṣṭhā kṣātre mayā jitā 01*1019_02 vācā dattā manodattā kr̥tamaṅgalavācanā 01*1019_03 nirdiṣṭā tu parasyaiva sā tyājyā paracintanī 01*1019_04 ity uktvā cānumānyaiva bhrātaraṁ svavaśānugam % 1.96.55 % After % 55, T G (except G5) ins.: 01*1020_01 anyonyaṁ prītisakte ca ekabhāvāv iva sthite % 1.96.58 % After 58, N (except Ñ3) ins.: 01*1021_01 dharmātmā sa tu gāṅgeyaś cintāśokaparāyaṇaḥ % 1.97.1 % N ins. after 1: 01*1022_01 samāśvāsya snuṣe te ca bhīṣmaṁ dharmabhr̥tāṁ varam % S on the other hand ins. after 1: 01*1023_01 mātā satyavatī bhīṣmam uvāca vadatāṁ varam % 1.97.2 % After 2, S ins.: 01*1024_01 duḥkhārditā tu śokena majjantīva ca sāgare % 1.97.3 % After 3, S ins.: 01*1025_01 bhrātā vicitravīryas te bhūtānām antam eyivān % 1.97.9 % After 9, S ins.: 01*1026_01 dharmyam etat paraṁ jñātvā % 1.97.10 % After 10a, % S ins.: 01*1027_01 saṁtānakulavardhanam % 1.97.11 % After 11, K4 D2.4 (both marg. % sec. m.) ins.: 01*1028_01 agnihotraṁ trayo vedāḥ saṁtānam api cākṣayam 01*1028_02 eṣā trayī tu saṁproktā svargamokṣaphalapradā % 1.97.13 % For 13cd, S subst.: 01*1029_01 rājyārthe nābhiṣicyeyaṁ nopeyāṁ jātu maithunam 01*1029_02 bhavatyā matam ājñāya kr̥tam etad vrataṁ mayā % 1.97.18 % After % 18, D4 (marg.) S ins.: 01*1030_01 tan na jātv anyathā kāryaṁ lokānām api saṁkṣaye 01*1030_02 amaratvasya vā hetos trailokyasadanasya vā % 1.97.22 % After 22, D4 (marg.) S ins.: 01*1031_01 ātmanaś ca hitaṁ tāta priyaṁ ca mama bhārata % 1.98.1 % After 1ab, D4 (marg.) S ins.: 01*1032_01 rājā paraśuhastena % After 1c, % D4 (marg.) S ins.: 01*1033_01 hehayasya mahātmanaḥ % 1.98.3 % After 3, K4 Ñ2 Dn ins.: 01*1034_01 evaṁ niḥkṣatriye loke kr̥te tena maharṣiṇā % 1.98.5 % After 5, K3.4 Ñ2 B D T2 ins.: 01*1035_01 tataḥ punaḥ samuditaṁ kṣatraṁ samabhavat tadā 01*1035_02 imaṁ caivātra vakṣye ’ham itihāsaṁ purātanam % 1.98.13 % After 13, K3.4 Ñ2 B D ins.: 01*1036_01 amogharetāś ca bhavān na pīḍāṁ kartum arhati 01*1036_02 aśrutvaiva tu tad vākyaṁ garbhasthasya br̥haspatiḥ 01*1036_03 jagāma maithunāyaiva mamatāṁ cārulocanām 01*1036_04 śukrotsargaṁ tato buddhvā tasyā garbhagato muniḥ 01*1036_05 padbhyām ārodhayan mārgaṁ śukrasya ca br̥haspateḥ 01*1036_06 sthānam aprāptam atha tac chukraṁ pratihataṁ tadā 01*1036_07 papāta sahasā bhūmau tataḥ kruddho br̥haspatiḥ % 1.98.16 % After 16, Dn D4 (marg.) S ins.: 01*1037_01 jātyandho vedavit prājñaḥ patnīṁ lebhe svavidyayā 01*1037_02 taruṇīṁ rūpasaṁpannāṁ pradveṣīṁ nāma brāhmaṇīm % 1.98.17 % K3 ins. lines 1-3 of the foll. passage after % 16 and lines 4-8 after 18ab: Ñ2 B3 Dn D1.4 ins. the % passage after 17: K4 B1.5.6 Da D2.5 (om. line 4), % after 18ab: 01*1038_01 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ 01*1038_02 godharmaṁ saurabheyāc ca so ’dhītya nikhilaṁ muniḥ 01*1038_03 prāvartata tathā kartuṁ śraddhāvāṁs tam aśaṅkayā 01*1038_04 tato vitathamaryādaṁ taṁ dr̥ṣṭvā munisattamāḥ 01*1038_05 kruddhā mohābhibhūtās te sarve tatrāśramaukasaḥ 01*1038_06 aho ’yaṁ bhinnamaryādo nāśrame vastum arhati 01*1038_07 tasmād enaṁ vayaṁ sarve pāpātmānaṁ tyajāmahe 01*1038_08 ity anyonyaṁ samābhāṣya te dīrghatamasaṁ munim % 1.98.19 % After 19ab, S ins.: 01*1039_01 karmaṇy atha tataḥ krūre teṣāṁ buddhir ajāyata % 1.98.22 % After 22, D4 % (marg.) S ins.: 01*1040_01 taṁ pūjayitvā rājarṣir viśrāntaṁ munim abravīt % 1.98.27 % After % 27ab, S (except G6) ins.: 01*1041_01 mudā ca tān balī rājā dr̥ṣṭvā kakṣīvadādikān % 1.98.32 % K3.4 B (except % B6) D ins. after 32ab (D4, after the repetition % of 31cd): 01*1042_01 aṅgo vaṅgaḥ kaliṅgaś ca puṇḍraḥ suhmaś ca te sutāḥ 01*1042_02 teṣāṁ deśāḥ samākhyātāḥ svanāmakathitā bhuvi 01*1042_03 aṅgasyāṅgo ’bhavad deśo vaṅgo vaṅgasya ca smr̥taḥ 01*1042_04 kaliṅgaviṣayaś caiva kaliṅgasya ca sa smr̥taḥ 01*1042_05 puṇḍrasya puṇḍrāḥ prakhyātāḥ suhmāḥ suhmasya ca smr̥tāḥ 01*1042_06 evaṁ baleḥ purā vaṁśaḥ prakhyāto vai maharṣijaḥ % 1.99.4 % After 4cd, S reads an % additional colophon (adhy. no.: T1 101; T2 51; G % M 52 (G5 53)) and then ins.: 01*1043=00 vaiśaṁpāyanaḥ 01*1043_01 evam uktvā tato bhīṣmaṁ taṁ mātā pratyabhāṣata 01*1043_02 rocate me vacas tubhyaṁ mamāpi vacanaṁ śr̥ṇu % 1.99.5 % After 5ab, S ins.: 01*1044_01 yat tvaṁ vakṣyasi tat kāryam asmābhir iti me matiḥ % K0.3.4 Da1 D1.4 (marg.) ins. after 5: D2 marg. % sec. m., after 4ab: 01*1045_01 yan me bālye purā vr̥ttaṁ kumāryās tac chr̥ṇuṣva me % S ins. after 5: D2 (marg. sec. m.).4 (marg.) cont. % after the above: 01*1046_01 śr̥ṇu bhīṣma vaco mahyaṁ dharmārthasahitaṁ hitam 01*1046_02 na ca visrambhakathitaṁ bhavān sūcitum arhati 01*1046_03 yas tu rājā vasur nāma śrutas te bharatarṣabha 01*1046_04 tasya śuklād ahaṁ matsyā dhr̥tā kukṣau purā kila 01*1046_05 mātaraṁ me jalād dhr̥tvā dāśaḥ paramadharmavit 01*1046_06 māṁ tu svagr̥ham ānīya duhitr̥tve hy akalpayat % 1.99.6 % B6 ins. after 6: B5, after 7: 01*1047_01 atārayaṁ janaṁ tatra pāragāminam añjasā % 1.99.8 % After 8, D4 % (marg.) S ins.: 01*1048_01 uktvā janmakulaṁ mahyaṁ nāsi dāśasuteti ca % 1.99.9 % T G2.4.5 M % ins. after 9: D4 marg., after 10ab: G1, after 10: 01*1049_01 prekṣya tāṁs tu mahābhāgān pare pāre r̥ṣīn sthitān 01*1049_02 yamunātīravinyastān pradīptān iva pāvakān 01*1049_03 purastād aruṇaś caiva taruṇaḥ saṁprakāśate 01*1049_04 yenaiṣā tāmravastreva dyauḥ kr̥tā pravijr̥mbhitā 01*1049_05 uktamātro mayā tatra nīhāram asr̥jat prabhuḥ 01*1049_06 parāśaraḥ satyadhr̥tir dvīpe ca yamunāmbhasi % 1.99.11 % D4 (marg.) T (T1 om. lines 4-5) G3 M3.5 ins. % after 11: G1.2.4.5 M6-8, after 12: 01*1050_01 kanyātvaṁ ca dadau prītaḥ punar vidvāṁs tapodhanaḥ 01*1050_02 tasya vīryam ahaṁ dr̥ṣṭvā tathā yuktaṁ mahātmanaḥ 01*1050_03 vismitā vyathitā caiva prādām ātmānam eva ca 01*1050_04 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ 01*1050_05 kr̥tvā vivāhaṁ me sarve pratijagmur yathāgatam 01*1050_06 tatas tadā mahātmā sa kanyāyāṁ mayi bhārata 01*1050_07 prahr̥ṣṭo ’janayat putraṁ dvīpa eva parāśaraḥ % After line 1, M ins.: 01*1051_01 himaṁ caivāsr̥jad dhīmān dvīpaṁ ca yamunāmbhasi % and after line 3: 01*1052_01 tataḥ pitā vasuś caiva pitaraś ca tapodhanāḥ % 1.99.12 % After 12, G1.2.4.5 M6-8 ins. 1050* (cf. v.l. 11); % while K0.3.4 Da1 D4 (marg.) ins.: 01*1053_01 evam uktvā gataḥ so ’tha r̥ṣiḥ paramadharmavit 01*1053_02 mamāpi prasavo jātas tatkṣaṇād eva bhārata % 1.99.15 % Dn T G1.2.4.5 % M ins. after 15ab: G6, after 13ab: 01*1054_01 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ % 1.99.16 % After % 16, M5 ins.: 01*1055_01 tava cānumate kāmam ābhyām utpādayet prajāḥ % 1.99.18 % After vaiśaṁ., % S ins.: 01*1056_01 ity uktamātre bhīṣmas tu mūrdhny añjalikr̥to ’hr̥ṣat % G3 ins. after 19cd: G1.2.6, after 19: M3.5, % after 1056*: 01*1057_01 sarvavit sarvakartā ca yady etat tat karoti ca % After 18ab, D4 % (marg.) S ins.: 01*1058_01 deśakālau tu jānāmi kriyatām arthasiddhaye % 1.99.19 % D4 (marg.) S % (except G6) ins. after 19cd (G3, after 1057*): 01*1059_01 śubhaṁ śubhānubaṁdhaṁ ca tāṁś caiva trividhān punaḥ % For 19ef, T2 G4.5 subst.: 01*1060_01 punaḥ punar yo vicintya dhiyā samyag vyavasyati 01*1060_02 sa buddhimān manuṣyeṣu sa naraḥ kr̥tsnakarmakr̥t % 1.99.21 % After 21, S % (except G5.6; M3 marg.) ins.: 01*1061_01 tasyāḥ sa cintitaṁ jñātvā satyavatyā mahātapāḥ % 1.99.26 % After 26, Dn S ins.: 01*1062_01 pūjito mantrapūrvaṁ tu vidhivat prītim āpa saḥ % 1.99.27 % M3 ins. before 27cd: M5 subst. for it: 01*1063_01 ācacakṣe krameṇāsmai tadartham abhicintitam % 1.99.39 % G6 subst. for, % M3 ins. before, and M5 ins. after 39cd: 01*1064_01 na hi mām arhataḥ prāptum aśuddhe kosalātmaje % G1-3 M3 ins. after 39: G6 M5, after the above: 01*1065_01 evaṁ satyavatī dharmaṁ paramaṁ jñātum arhasi % 1.99.40 % Dn S (except G6) ins. after 40c: D4, after % 40 (as one line made up of the two halves, read % in reverse order!): 01*1066_01 prajānāthā vinaśyati 01*1066_02 naśyanti ca kriyāḥ sarvāḥ % 1.99.43 % After % 43, D4 (marg.) S (except M6-8) ins.: 01*1067_01 tasya cāpi śataṁ putrā bhavitāro na saṁśayaḥ 01*1067_02 goptāraḥ kuruvaṁśasya bhavatyāḥ śokanāśanāḥ % 1.99.44 % After % vaiśaṁ. u., N ins.: 01*1068_01 evam uktvā mahātejā vyāsaḥ satyavatīṁ tadā % D4 (marg.) S ins. after 1067* (M6-8, after 43): Dn, % after 1068*: 01*1069_01 śayane tv atha kausalyā śucivastrā svalaṁkr̥tā % 1.99.46 % After 46, K4 Ñ1.2 Da D4 % (marg.) ins.: 01*1070_01 ahaṁ tvām adya vakṣyāmi buddhyā niścitya bhāmini 01*1070_02 śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā % 1.99.47 % After 47, % G6 M3.5 ins.: 01*1071_01 garbhaṁ dhāraya kalyāṇi devarasya mahātmanaḥ % 1.99.48 % After 48, D4 marg. ins.: 01*1072_01 evam uktvā tu sā devī snuṣāṁ satyavatī tadā % 1.100.4 % G1.2.4.5 M3 (inf. lin.) ins. before 4: G6 M5-8 % subst. for 4ab: 01*1073_01 tataḥ suptajanaprāye niśīthe bhagavān r̥ṣiḥ % After 4, D4 (marg.) % S ins.: 01*1074_01 satyavatyā niyuktas tu satyavāg r̥ṣisattamaḥ 01*1074_02 jagāma tasyāḥ śayanaṁ vipule tapasi sthitaḥ % D4 (marg.) G6 M3.5 cont.: T G1-5 M6-8 (om. lines % 3-4) ins. after 5: 01*1075_01 taṁ samīkṣya tu kausalyā duṣprekṣyam atathocitā 01*1075_02 virūpam iti vitrastā saṁkucyāsīn nimīlitā 01*1075_03 virūpo hi jaṭī cāpi durvarṇaḥ puruṣaḥ kr̥śaḥ 01*1075_04 sugandhetaragandhaś ca sarvathā duṣpradharṣaṇaḥ % 1.100.7 % After 7, G6 (which om. 8-10) ins.: 01*1076_01 ity uktaḥ so ’bravīn mātaḥ kumāro mātr̥doṣataḥ 01*1076_02 andho nāgāyutaprāṇo bhaviṣyaty ambikodarāt % 1.100.11 % S ins. after 11ab: D5 (om. lines 1-2), % after 12ab: D4 (marg., om. lines 1-3), after 12: 01*1077_01 alabdhalābhaḥ putro ’yaṁ yady andho vai bhaviṣyati 01*1077_02 asya vaṁśasya goptāraṁ satāṁ śokavināśanam 01*1077_03 tasmād avarajaṁ putraṁ janayānyaṁ narādhipam 01*1077_04 bhrātur bhāryāparā ceyaṁ rūpayauvanaśālinī 01*1077_05 asyām utpādayāpatyaṁ manniyogād guṇādhikam % 1.100.13 % G6 M3 ins. after 1077*: % T2 G3-5, after 13ab: D4 (marg., om. lines 1-2) T1 % G1.2 M5-8, after 14: 01*1078_01 ambālikāṁ samādhāya tasyāṁ satyavatī sutam 01*1078_02 bhūyo niyojayām āsa saṁtānāya kulasya vai 01*1078_03 viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame 01*1078_04 ko nv eṣyatīti dhyāyantī niyatā saṁpratīkṣate % After % 13, D2 ins.: 01*1079_01 dhr̥tarāṣṭra yatas tena dhr̥tarāṣṭras tato ’bhavat % 1.100.19 % After 19ab, D2 ins.: 01*1080_01 apy asya guṇavān putra rājaputro bhaviṣyati % while G1 ins.: 01*1081_01 kumāro brūhi me putra asty atra bhavitā śubhaḥ % For 19, G6 M3.5 subst.: 01*1082_01 tam uvāca tato mātā apy atra bhavitā śubhaḥ 01*1082_02 kumāro brūhi me tattvam r̥ṣis tāṁ pratyuvāca ha % S ins. after 19 (G6 M3.5, after 1082*): 01*1083_01 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ 01*1083_02 pāṇḍutvaṁ varṇatas tasya mātr̥doṣād bhaviṣyati % 1.100.21 % For 20-21, % D4 (marg., om. lines 1-6) S subst.: 01*1084_01 (21ef) tasya putrā maheṣvāsā janiṣyantīha pañca vai 01*1084_02 ity uktvā mātaraṁ tatra so ’bhivādya jagāma ha 01*1084_03 munau yāte ’mbikā putraṁ mahābhāgam asūyata 01*1084_04 dhr̥tarāṣṭraṁ mahāprājñaṁ prajñācakṣuṣam īśvaram 01*1084_05 (21ab) anujāmbālikā tatra putraṁ kāle vyajāyata 01*1084_06 (21cd) pāṇḍuṁ lakṣaṇasaṁpannaṁ dīpyamānaṁ śriyāvr̥tam 01*1084_07 tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ 01*1084_08 kārayām āsa vai bhīṣmo brāhmaṇair vedapāragaiḥ 01*1084_09 andhaṁ dr̥ṣṭvāmbikāputraṁ jātaṁ satyavatī sutam 01*1084_10 (20ab) kausalyārthe samāhūya putram anyam ayācata 01*1084_11 andho ’yam anyam icchāmi kausalyātanayaṁ śubham 01*1084_12 (20cd) evam ukto maharṣis tāṁ mātaraṁ pratyabhāṣata 01*1084_13 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā 01*1084_14 bhaviṣyati kumāro ’syāṁ dharmaśāstrārthatattvavit 01*1084_15 tāṁ samādhāya vai bhūyaḥ snuṣāṁ satyavatī tadā % 1.100.24 % After 24, B5 ins.: 01*1085_01 upacāreṇa śīlena rūpayauvanasaṁpadā % while S ins.: 01*1086_01 vāgbhāvopapradānena gātrasaṁsparśanena ca % 1.100.28 % After 28, N ins.: 01*1087_01 kr̥ṣṇadvaipāyano ’py etat satyavatyai nyavedayat 01*1087_02 pralambham ātmanaś caiva śūdrāyāḥ putrajanma ca % 1.100.30 % S (which transp. 29 and 30) ins. after % 30: D4 marg., after 1087*: 01*1088_01 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam 01*1088_02 kuravo ’tha kurukṣetraṁ sarvaṁ trayam avardhata 01*1088_03 gandhavatyā tathaivokto dharmarūpaṁ sutaṁ prati 01*1088_04 nāham asmi punar yoktuṁ śakto mātaḥ sutaṁ prati % 1.101.2 % After 2, D4 (marg. sec. % m.) S ins.: 01*1089_01 sa tīrthayātrāṁ vicarañ jagāma ca yadr̥cchayā 01*1089_02 saṁnikr̥ṣṭāni tīrthāni grāmāṇāṁ yāni kāni cit 01*1089_03 tatrāśramapadaṁ kr̥tvā vasati sma mahāmuniḥ % 1.101.4 % After 4, S ins.: 01*1090_01 tām eva vasatiṁ jagmus tadgrāmāl loptrahāriṇaḥ % 1.101.6 % For 6ab, S subst.: 01*1091_01 tataḥ śīghrataraṁ rājaṁs tadā rājabalaṁ mahat 01*1091_02 yasminn āvasathe śete sa muniḥ saṁśitavrataḥ % 1.101.14 % After 14, S (except G6 % M5) ins.: 01*1092_01 duḥkhitā r̥ṣayas tatra āśramasthāś ca taṁ tadā % 1.101.15 % After 15cd, S ins.: 01*1093_01 bhagavan kena doṣeṇa gantāsi dvijasattama % After 15, K1.4 Ñ % B D ins.: 01*1094_01 yeneha samanuprāptaṁ śūle duḥkhabhayaṁ mahat % On the other hand, S ins. after 15: 01*1095_01 tat te dvijavaraśreṣṭha saṁśayaḥ sumahān iha 01*1095_02 īdr̥śasya dvijaśreṣṭha ugre tapasi vartataḥ % 1.101.16 % After 16, % K3.4 Ñ D S ins.: 01*1096_01 taṁ dr̥ṣṭvā rakṣiṇas tatra tathā bahutithe ’hani 01*1096_02 nyavedayaṁs tathā rājñe yathā vr̥ttaṁ narādhipa % D5 marg. cont.: 01*1097_01 śrutvā ca vacanaṁ teṣāṁ śūlastham r̥ṣisattamam % 1.101.21 % After 21ab, S ins.: 01*1098_01 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat 01*1098_02 puṣpabhājanadhārī syād iti cintāparo ’bhavat % 1.101.24 % After % 24, K4 Ñ2 D4 (marg. sec. m.) ins.: 01*1099_01 svalpam eva yathā dattaṁ dānaṁ bahuguṇaṁ bhavet 01*1099_02 adharma evaṁ viprarṣe bahuduḥkhaphalapradaḥ % Dn3 S (except G6 M5) ins. after 24: D4 ins. % after 1099*: 01*1100=00 āṇimāṇḍavyaḥ 01*1100_01 kasmin kāle mayā tat tu kr̥taṁ brūhi yathātatham 01*1100_02 tenokto dharmarājo ’tha bālabhāve tvayā kr̥tam % 1.101.25 % After aṇī. u. (resp. its v.l.), Dn3 D4 % (marg. sec. m.) S ins.: 01*1101_01 bālo hi dvādaśād varṣāj janmano yat kariṣyati 01*1101_02 na bhaviṣyaty adharmo ’tra na prajñāsyati vai diśaḥ % 1.101.28 % Da ins. % after 28: Dn3 (irrelevantly) before st. 1 of the % foll. adhy.: 01*1102=00 vaiśaṁpāyana uvāca 01*1102_01 sarvato balavān dharmas tato ’pi brāhmaṇo mahān 01*1102_02 itīha kathayām āsa bhagavān bādarāyaṇaḥ % 1.102.1 % After vaiśaṁ., Dn3 ins. 1102*; while S ins.: 01*1103_01 dhr̥tarāṣṭre ca pāṇḍau ca vidure ca mahātmani % 1.102.11 % After 11cd, % N ins.: 01*1104_01 babhūvuḥ sarvarddhiyutās tasmin rāṣṭre sadotsavāḥ % S (which om. 11ef) ins. after 11cd: 01*1105_01 svāhākāraiḥ svadhābhiś ca saṁnivāsaḥ kurūṣitaḥ % 1.102.15 % S ins. after 15: D4 (marg. sec. m.; om. % line 1-5, 7, 8, 12-18), after 20: 01*1106_01 vaidikādhyayane yukto nītiśāstreṣu pāragaḥ 01*1106_02 bhīṣmeṇa rājā kauravyo dhr̥tarāṣṭro ’bhiṣecitaḥ 01*1106_03 (cf. 17) dhanurvede ’śvapr̥ṣṭhe ca gadāyuddhe ’sicarmaṇi 01*1106_04 (cf. 17) tathaiva gajaśikṣāyām astreṣu vividheṣu ca 01*1106_05 arthadharmapradhānāsu vidyāsu vividhāsu ca 01*1106_06 gataḥ pāraṁ yadā pāṇḍus tadā senāpatiḥ kr̥taḥ 01*1106_07 (23) dhr̥tarāṣṭras tv acakṣuṣṭvād rājyaṁ na pratyapadyata 01*1106_08 (23) avaratvāc ca viduraḥ pāṇḍuś cāsīn mahīpatiḥ 01*1106_09 amātyo manujendrasya bāla eva yaśasvinaḥ 01*1106_10 praṇetā sarvadharmāṇāṁ bhīṣmeṇa viduraḥ kr̥taḥ 01*1106_11 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā 01*1106_12 bhāvenāgamayuktena sarvaṁ vedayate jagat 01*1106_13 (21) pranaṣṭaḥ śaṁtanor vaṁśaḥ bhīṣmeṇa punar uddhr̥taḥ 01*1106_14 (21) tato nirvacanaṁ satsu tad idaṁ paripaṭhyate 01*1106_15 (22) kausalyā vīrasūḥ strīṇāṁ deśānāṁ kurujāṅgalam 01*1106_16 (22) bhīṣmo dharmabhr̥tāṁ śreṣṭhaḥ purāṇāṁ gajasāhvayam 01*1106_17 te trayaḥ kālayogena kumārā janamejaya 01*1106_18 avardhanta mahātmāno nandayantaḥ suhr̥jjanam % 1.102.20 % S ins. after 20: D4 (marg. sec. m.), after 23: 01*1107_01 atha śuśrāva viprebhyo yādavasya mahīpateḥ 01*1107_02 rūpayauvanasaṁpannāṁ sutāṁ sāgaragāsutaḥ 01*1107_03 subalasya ca kalyāṇīṁ gāndhārādhipateḥ sutām 01*1107_04 sutāṁ ca madrarājasya rūpeṇāpratimāṁ bhuvi % 1.102.23 % K4 % Dn D1 ins. after 23: Da, before the first st. of the % foll. adhy.: D4, after 1107*: 01*1108_01 kadā cid atha gāṅgeyaḥ sarvanītiviśāradaḥ 01*1108_02 viduraṁ dharmatattvajñaṁ vākyam āha yathocitam % D2 ins. after 23: 01*1109_01 tataḥ kāle bahutithe bhīṣmo viduram abravīt % 1.103.14 % After 14, N (except K4) ins.: 01*1110_01 tāṁ tadā dhr̥tarāṣṭrāya dadau paramasatkr̥tām 01*1110_02 bhīṣmasyānumate caiva vivāhaṁ samakārayat % S (except T1), on the other hand, ins. after 14: 01*1111_01 tato vivāhaṁ cakre ’syā nakṣatre sarvasaṁmate 01*1111_02 saubalas tu mahārājā śakuniḥ priyadarśanaḥ % 1.103.17 % S (T1 om. line 1; M6-8 om. lines 1-2) ins. % before 17 (G5, om. lines 2-4, at the end of the adhy.): 01*1112_01 gāndhārī sā patiṁ dr̥ṣṭvā prajñācakṣuṣam īśvaram 01*1112_02 aticārād bhr̥śaṁ bhītā bhartuḥ sā samacintayat 01*1112_03 sā dr̥ṣṭivinivr̥ttāpi bhartuś ca samatāṁ yayau 01*1112_04 na hi sūkṣme ’py atīcāre bhartuḥ sā vavr̥te tadā % D4 (marg. sec. m.) S ins. after 17 (G5, om. lines % 3-5, after 1112*): 01*1113_01 tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa 01*1113_02 gāndhārarājaḥ subalo bhīṣmeṇa varitas tadā 01*1113_03 satyavratāṁ satyasenāṁ sudeṣṇāṁ ca susaṁhitām 01*1113_04 tejaḥśravāṁ suśravāṁ ca tathaiva nikr̥tiṁ śubhām 01*1113_05 śaṁbhuvāṁ ca daśārṇāṁ ca gāndhārīr daśa viśrutāḥ 01*1113_06 ekāhnā pratijagrāha dhr̥tarāṣṭro janeśvaraḥ 01*1113_07 tataḥ śāṁtanavo bhīṣmo dhanuṣkrītās tatas tataḥ 01*1113_08 adadād dhr̥tarāṣṭrāya rājaputrīḥ paraḥ śatam % 1.104.5 % After 5, G (except G3.6) ins.: 01*1114_01 dadhyājyakādibhir nityaṁ vyañjanaiḥ pratyahaṁ śubhā 01*1114_02 sahasrasaṁkhyair yogīndraṁ samupācarad uttamā 01*1114_03 durvāsā vatsarasyānte dadau mantram anuttamam % 1.104.6 % After 6, G1.2.6 M6-8 ins.: 01*1115_01 abhicārāyutaṁ tasyā ācaṣṭa bhagavān r̥ṣiḥ % 1.104.8 % After 8ab, G1.2 ins.: 01*1116_01 raves tasya parīkṣārthaṁ kuntī kanyāpi bhāskaram % After 8, D4 (marg. sec. m.) S ins.: 01*1117_01 tato ghanāntaraṁ kr̥tvā svamārgaṁ tapanas tadā 01*1117_02 upatasthe sa tāṁ kanyāṁ pr̥thāṁ pr̥thulalocanām % After line 1, G1.2 ins.: 01*1118_01 avatīrya svamārgāc ca divyamūrtidharaḥ svayam % 1.104.11 % S ins. after % 11: D4 (marg. sec. m.), after 13ab: 01*1119_01 mañjūṣāṁ ratnasaṁpūrṇāṁ karṇanāmābhisaṁjñitām % 1.104.12 % After 12, N ins.: 01*1120_01 dr̥ṣṭvā kumāraṁ jātaṁ sā vārṣṇeyī dīnamānasā 01*1120_02 ekāgrā cintayām āsa kiṁ kr̥tvā sukr̥taṁ bhavet % 1.104.16 % After 16ab, Ñ1.3 ins.: 01*1121_01 loke caiva hi vikhyātaḥ sarvaśastrabhr̥tāṁ varaḥ % 1.104.18 % After 18, M3.5 ins.: 01*1122_01 evam uktas tadā karṇo brāhmaṇena mahātmanaḥ % while D5 ins.: 01*1123_01 karṇaḥ[tu] kuṇḍale bhittvā prāyacchat sa kr̥tāñjaliḥ % 1.104.19 % After 19, N ins.: 01*1124_01 pratigr̥hya tu deveśas tuṣṭas tenāsya karmaṇā % S (G6 om. lines 3-5) ins. after 19: D4 (marg. % sec. m.), after 1124*: D5, after 1123*: 01*1125_01 aho sāhasam ity āha manasā vāsavo hasan 01*1125_02 devadānavayakṣāṇāṁ gandharvoragarakṣasām 01*1125_03 na taṁ paśyāmi yo hy etat karma kartā bhaviṣyati 01*1125_04 prīto ’smi karmaṇā tena varaṁ vr̥ṇu yad icchasi 01*1125=04 karṇaḥ 01*1125_05 icchāmi bhagavaddattāṁ śaktiṁ śatrunibarhaṇīm % G1 cont.: 01*1126_01 amoghām apratihatāṁ tvattaḥ suragaṇeśvara % 1.104.20 % After 20, D4 % (marg. sec. m.) S (except G6) ins.: 01*1127_01 hatvaikaṁ samare śatruṁ tato mām āgamiṣyati % D4 (marg. sec. m.) cont.: 01*1128_01 ity uktvāntardadhe śakro varaṁ dattvā tu tasya vai % 1.105.1 % After 1, % K1.4 Ñ B D ins.: 01*1129_01 tāṁ tu tejasvinīṁ kanyāṁ rūpayauvanaśālinīm 01*1129_02 nāvr̥ṇvan pārthivāḥ ke cid atīva strīguṇair yutām 01*1129_03 tataḥ sā kuntibhojena rājñāhūya narādhipān 01*1129_04 pitrā svayaṁvare dattā duhitā rājasattama 01*1129_05 tataḥ sā raṅgamadhyasthaṁ teṣāṁ rājñāṁ manasvinī 01*1129_06 dadarśa rājaśārdūlaṁ pāṇḍuṁ bharatasattamam % 1.105.2 % After 2ab, S ins.: 01*1130_01 patiṁ vavre maheṣvāsaṁ pāṇḍuṁ kuntī yaśasvinī % For it, K4 Ñ % B D subst.: 01*1131_01 ādityam iva sarveṣāṁ rājñāṁ pracchādya vai prabhāḥ 01*1131_02 tiṣṭhantaṁ rājasamitau puraṁdaram ivāparam 01*1131_03 taṁ dr̥ṣṭvā sānavadyāṅgī kuntibhojasutā śubhā 01*1131_04 pāṇḍuṁ naravaraṁ raṅge hr̥dayenākulābhavat 01*1131_05 tataḥ kāmaparītāṅgī sakr̥t pracalamānasā 01*1131_06 vrīḍamānā srajaṁ kuntī rājñaḥ skandhe samāsr̥jat 01*1131_07 taṁ niśamya vr̥taṁ pāṇḍuṁ kuntyā sarve narādhipāḥ 01*1131_08 yathāgataṁ samājagmur gajair aśvai rathais tathā 01*1131_09 tatas tasyāḥ pitā rājann udvāham akarot prabhuḥ % 1.105.7 % After % 7ab, S ins.: 01*1132_01 goptā bharatavaṁśasya śrīmān sarvāstrakovidaḥ % 1.105.22 % After % 22ab, S ins.: 01*1133_01 abhyanandanta vai pāṇḍum āśīrvādaiḥ pr̥thagvidhaiḥ % 1.106.5 % After 5a, G1.2.4 ins.: 01*1134_01 pāṇḍor bāhuvinirjitaiḥ 01*1134_02 asaṁkhyeyair dhanai rājā % 1.107.8 % After % 8, S ins.: 01*1135_01 gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ 01*1135_02 agacchat paramaṁ duḥkham apatyārtham ariṁdama 01*1135_03 garbhiṇyām atha gāndhāryāṁ pāṇḍuḥ paramaduḥkhitaḥ 01*1135_04 mr̥gābhiśāpād ātmānaṁ śocann uparatakriyaḥ 01*1135_05 sa gatvā tapasā siddhiṁ viśvāmitro yathā bhuvi 01*1135_06 dehanyāse kr̥tamanā idaṁ vacanam abravīt % 1.107.18 % N (except Ñ; for K3 see below) ins. % after 18ab (Ś1, after 18): 01*1136_01 svanugupteṣu deśeṣu rakṣā caiva vidhīyatām % 1.107.20 % After % 20ab, D4 S (except T2) ins.: 01*1137_01 tataḥ kuṇḍaśataṁ tatra ānāyya tu mahān r̥ṣiḥ % 1.107.21 % S % (except M5) ins. after 21 (G2, after 20): 01*1138_01 śaśāsa caiva kr̥ṣṇo vai garbhāṇāṁ rakṣaṇaṁ tadā % 1.107.22 % After 22, S % (except M5) ins.: 01*1139_01 ahnottarā kumārās te kuṇḍebhyas tu samutthitāḥ % 1.107.23 % For 23, S subst.: 01*1140_01 evaṁ saṁdiśya kauravya kr̥ṣṇadvaipāyanas tadā 01*1140_02 jagāma parvatāyaiva tapase saṁśitavrataḥ % 1.107.24 % After 24, % G3 ins. a passage of 48 lines given in App. I (No. % 62); while N ins.: 01*1141_01 tadākhyātaṁ tu bhīṣmāya vidurāya ca dhīmate % N (except Ś1 K1; K2 om. lines 3-6) cont.: 01*1142_01 yasminn ahani durdharṣo jajñe duryodhanas tadā 01*1142_02 tasminn eva mahābāhur jajñe bhīmo ’pi vīryavān 01*1142_03 sa jātamātra evātha dhr̥tarāṣṭrasuto nr̥pa 01*1142_04 rāsabhārāvasadr̥śaṁ rurāva ca nanāda ca 01*1142_05 taṁ kharāḥ pratyabhāṣanta gr̥dhragomāyuvāyasāḥ 01*1142_06 vātāś ca pravavuś cāpi digdāhaś cābhavat tadā % 1.107.25 % For 25ab, S subst.: 01*1143_01 duryodhane jātamātre dikṣu sarvāsu bhārata 01*1143_02 kravyādāḥ prāṇadan ghorāḥ śivāś cāśivanisvanāḥ 01*1143_03 vavarṣa rudhiraṁ devo bhayam āvedayan mahat 01*1143_04 etasminn antare rājā dhr̥tarāṣṭro ’mbikāsutaḥ % After 25, N ins.: 01*1144_01 anyāṁś ca suhr̥do rājan kurūn sarvāṁs tathaiva ca % 1.107.27 % After 27, S (except G1) ins.: 01*1145_01 asmiñ jāte nimittāni śaṁsanti hy aśivaṁ mahat 01*1145_02 ato bravīmi vidura drutaṁ māṁ bhayam āviśat % 1.107.29 % After 29, N ins.: 01*1146_01 yathemāni nimittāni ghorāṇi manujādhipa 01*1146_02 utthitāni sute jāte jyeṣṭhe te puruṣarṣabha % K0 D5 ins. after 1146*: D4, after 30: 01*1147_01 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ 01*1147_02 na kevalaṁ kulasyāntaṁ kṣatriyāntaṁ kariṣyati % 1.107.31 % After 31ab, N ins.: 01*1148_01 tyajainam ekaṁ śāntiṁ cet kulasyecchasi bhārata % 1.107.37 % K4 % Ñ B D ins. after 37 (B5, after 1150*): 01*1149_01 yuyutsuś ca mahātejā vaiśyāputraḥ pratāpavān % B5 S, on the other hand, ins. after 37: 01*1150_01 dhr̥tarāṣṭrasya rājendra yathā te kathitaṁ mayā % 1.108.6 % After 6ab, S ins.: 01*1151_01 citradhvajaś citrarathaś citrabāhur amitrajit % 1.108.8 % After 8ab, K2.4 Dn % D1.5 ins.: 01*1152_01 citrāyudho niṣaṅgī ca pāśī vr̥ndārakas tathā % 1.108.10 % After 10ab, D4 S ins.: 01*1153_01 ajitaś ca jayantaś ca jayatseno ’tha durjayaḥ % 1.108.12 % After 12ab, % S ins.: 01*1154_01 bhīmakarmā subāhuś ca bhīmavikrānta eva ca % 1.108.13 % After 13ab, N ins.: 01*1155_01 pramathaś ca pramāthī ca dīrghālātaś ca vīryavān % S, on the other hand, ins. after 13ab: 01*1156_01 dīrghadhvajo dīrghabhuja adīrgho dīrgha eva ca % After 13, S ins.: 01*1157_01 mahākuṇḍaś ca kuṇḍaś ca kuṇḍajaś citrajas tathā % 1.108.18 % After 18, % S ins.: 01*1158_01 iti putraśataṁ rājan yuyutsuś ca śatādhikaḥ 01*1158_02 kanyakā duḥśalā caiva yathāvat kīrtitaṁ mayā % 1.109.7 % After 7, G1.2.4 ins.: 01*1159_01 mr̥go r̥ṣir mr̥gī bhāryā ubhau tau tapasānvitau 01*1159_02 remāte vipine bhūtvā niraṅkuśaratekṣaṇau % 1.109.16 % After 16ab, S (except G4) ins.: 01*1160_01 na ripūṇāṁ samādhānaṁ parīpsante purātanāḥ % 1.109.17 % After 17, K2 ins.: 01*1161_01 maithunasthaṁ mahārāja yat tvaṁ hanyā(t) hy akāraṇe % 1.109.19 % After 19cd, N % T2 ins.: 01*1162_01 asyāṁ mr̥gyāṁ ca rājendra harṣān maithunam ācaram % 1.109.27 % After 27ab, G1.2.4 ins.: 01*1163_01 gajāśvamahiṣādīnāṁ lajjā nāsti catuṣpadām 01*1163_02 lajjāśaṅkābhītihīnaṁ maithunaṁ paramaṁ sukham 01*1163_03 tat sukhaṁ dvipadāṁ nāsti vidyate tac catuṣpadām 01*1163_04 nr̥pāṇāṁ mr̥gayā dharmas tatrāpi na vadhaḥ smr̥taḥ 01*1163_05 maithunāsaktacittasya mr̥gadvandvasya bhūmipa % 1.110.13 % After % 13, N (except K0 Ñ3) ins.: 01*1164_01 alābhe yadi vā lābhe samadarśī mahātapāḥ % 1.110.26 % After 26ab, S % (except G1.3) ins.: 01*1165_01 āvābhyāṁ saha saṁvastuṁ dharmam āśritya cintitaḥ % After 26cd, % N ins.: 01*1166_01 śarīrasya vimokṣāya dharmaṁ prāpya mahāphalam % 1.110.36 % After % 36cd, D4 S ins.: 01*1167_01 mukuṭaṁ hārasūtraṁ ca kaṭibandhaṁ tathaiva ca % After 36, D4 (marg.; om. line 3) S (T1 % om. line 4; T2 om. lines 3-4) ins.: 01*1168_01 vāhanāni ca mukhyāni śastrāṇi kavacāni ca 01*1168_02 hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca 01*1168_03 maṇimuktāpravālāni vasūni vividhāni ca 01*1168_04 āsanāni ca mukhyāni bahūni vividhāni ca % 1.110.40 % After 40, Dn S ins.: 01*1169_01 te gatvā nagaraṁ rājñe yathāvr̥ttaṁ mahātmane 01*1169_02 kathayāṁ cakrire sarvaṁ dhanaṁ ca vividhaṁ daduḥ % 1.110.41 % After 41, N T2 M3.5 ins.: 01*1170_01 na śayyāsanabhogeṣu ratiṁ vindati karhi cit 01*1170_02 bhrātr̥śokasamāviṣṭas tam evārthaṁ vicintayan % 1.111.4 % After 4, D (except Da) % S ins.: 01*1171=00 vaiśaṁpāyanaḥ 01*1171_01 amāvāsyāṁ tu sahitā r̥ṣayaḥ saśitavratāḥ 01*1171_02 brahmāṇaṁ draṣṭukāmās te saṁpratasthur maharṣayaḥ 01*1171_03 saṁprasthitān r̥ṣīn dr̥ṣṭvā pāṇḍur vacanam abravīt 01*1171_04 bhavantaḥ kva gamiṣyanti brūta me vadatāṁ varāḥ 01*1171=04 r̥ṣayaḥ 01*1171_05 samavāyo mahān adya brahmaloke mahātmanām 01*1171_06 devānāṁ ca r̥ṣīṇāṁ ca pitr̥̄ṇāṁ ca mahātmanām 01*1171_07 vayaṁ tatra gamiṣyāmo draṣṭukāmāḥ svayaṁbhuvam 01*1171=07 vaiśaṁpāyanaḥ 01*1171_08 pāṇḍum utthāya sahasā gantukāmaṁ maharṣibhiḥ % After vaiśaṁ. u., D2 ins.: 01*1172_01 tac chrutvā vacanaṁ teṣāṁ pāṇḍur vacanam abravīt 01*1172_02 aham apy āgamiṣyāmi yatra yūyaṁ gamiṣyatha % 1.111.6 % After 6ab, N ins.: 01*1173_01 vimānaśatasaṁbādhāṁ gītasvananināditām % On the other hand, S (except M6-8) ins. after % 6ab (G1, which om. 6ab, after 5): 01*1174_01 yakṣarākṣasaguptāni gandharvacaritāni ca % 1.111.10 % After % 10, K2 ins.: 01*1175_01 aprajasya mahābhāga na svargaṁ gantum arhasi % while T2 ins.: 01*1176_01 aprajātvaṁ manuṣyendra sādhu mā puṣkarekṣaṇa % 1.111.11 % N reads 15c-16b after % 11 (D4, after 1177*); while D4 (marg. sec. m.) S % ins. after 11: 01*1177_01 so ’ham ugreṇa tapasā sabhāryas tyaktajīvitaḥ 01*1177_02 anapatyo ’pi vindeyaṁ svargam ugreṇa karmaṇā % 1.111.15 % K3 Ñ % B D ins. after 15ab: S after 16ab: 01*1178_01 trayāṇām itareṣāṁ tu nāśa ātmani naśyati % K3 Ñ1.2 D (except D2) cont.: Ś1 K0-2.4 ins. % after 15ab: 01*1179_01 pitryād r̥ṇād anirmukta idānīm asmi tāpasāḥ % 1.111.16 % After 16ab, S ins. 1178*, which is % followed by: 01*1180_01 pitr̥̄ṇām r̥ṇanāśād dhi na prajā nāśam r̥cchati % 1.111.22 % Ñ1 om. 22 (cf. v.l. 20.) S (which transp. % 18-21) ins. before 22 (or, in other words, after 17): 01*1181=00 vaiśaṁpāyanaḥ 01*1181_01 sa samānīya kuntīṁ ca mādrīṁ ca bharatarṣabha 01*1181_02 ācaṣṭa putralābhasya vyuṣṭiṁ sarvakriyādhikām 01*1181_03 uttamād avarāḥ puṁsaḥ kāṅkṣante putram āpadi 01*1181_04 apatyaṁ dharmaphaladaṁ śreṣṭhād icchanti sādhavaḥ 01*1181_05 anunīya tu te samyaṅ mahābrāhmaṇasaṁsadi 01*1181_06 brāhmaṇaṁ guṇavantaṁ vai cintayām āsa dharmavit % 1.111.28 % After % 28a, T1 ins.: 01*1182_01 tatsamaṁ putrikāsutaḥ 01*1182_02 svayaṁjātaḥ kṣatriyaś ca % 1.111.32 % S ins. after 32: D2.4 (marg. sec. m.), after 33ab: 01*1183_01 yā hi te bhaginī sādhvī śrutasenā yaśasvinī 01*1183_02 uvāha yāṁ tu kaikeyaḥ śāradaṇḍāyanir mahān % 1.111.34 % After % 34ab, D4 (marg. sec. m.) S ins.: 01*1184_01 apatyārthe prajālābhe anvagacchac chubhavratā % 1.112.9 % After 9, K4 Ñ1.2 B D % (except Da) ins.: 01*1185_01 devā brahmarṣayaś caiva cakruḥ karma svayaṁ tadā % 1.112.13 % After 13ab, N ins.: 01*1186_01 vyuṣitāśve yaśovr̥ddhe manuṣyendre kurūttama % S, on the other hand, ins. after 13ab: 01*1187_01 aprameyam aparyantaṁ vyuṣitāśvo dhanaṁ dadau % 1.112.25 % K4 Ñ B D ins. after 25ab % (D2, after 25): 01*1188_01 tena me viprayogo ’yam upapannas tvayā saha 01*1188_02 viprayuktā tu yā patyā muhūrtam api jīvati 01*1188_03 duḥkhaṁ jīvati sā pāpā narakastheva pārthiva % 1.113.7 % D2 (with lines 5-7 in marg.).4 % (marg. sec. m.) S ins. after 7: D5, after line 6 of % passage No. 64 of App. I: 01*1189_01 nāgnis tr̥pyati kāṣṭhānāṁ nāpagānāṁ mahodadhiḥ 01*1189_02 nāntakaḥ sarvabhūtānāṁ na puṁsāṁ vāmalocanāḥ 01*1189_03 evaṁ tr̥ṣṇā tu nārīṇāṁ puruṣaṁ puruṣaṁ prati 01*1189_04 agamyāgamanaṁ strīṇāṁ nāsti nityaṁ śucismite 01*1189_05 putraṁ vā kila pautraṁ vā kāsāṁ cid bhrātaraṁ tathā 01*1189_06 rahasīha naraṁ dr̥ṣṭvā yonir utklidyate tataḥ 01*1189_07 etat svābhāvikaṁ strīṇāṁ na nimittakr̥taṁ śubhe % 1.113.13 % After 13ab, D5 ins.: 01*1190_01 saṁgr̥hya mātaraṁ haste % 1.113.14 % After % 14, S ins.: 01*1191_01 tathaiva ca kuṭumbeṣu na pramādyanti karhi cit 01*1191_02 r̥tukāle tu saṁprāpte bhartāraṁ na jahus tadā % 1.113.17 % After 17, S ins.: 01*1192_01 adyāpy anuvidhīyante kāmadveṣavivarjitāḥ 01*1192_02 uttareṣu mahābhāge kuruṣv evaṁ yaśasvinī % 1.113.20 % After 20, S ins.: 01*1193_01 tena bhūyas tato dr̥ṣṭaṁ yasminn arthe nibodha tat 01*1193_02 niyuktā patinā bhāryā yady apatyasya kāraṇāt 01*1193_03 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt % 1.113.30 % After 30, K3 ins.: 01*1194_01 tat kuruṣva mahābhāge vacanaṁ dharmasaṁmatam % 1.113.31 % After 31, D4 (marg. % sec. m.) S ins.: 01*1195_01 adharmaḥ sumahān eṣa strīṇāṁ bharatasattama 01*1195_02 yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha 01*1195_03 śr̥ṇu cedaṁ mahābāho mama prītikaraṁ vacaḥ % 1.113.35 % Ś1 K0.3.4 Ñ3 M6-8 ins. after 35ab: Ñ1.2 B D, % after 35 (D5, after 35ab): 01*1196_01 tasya tasya prasādāt te rājñi putro bhaviṣyati % 1.113.37 % S (which om. % 37cd) ins. after 37ab: D4 (om. lines 1-2), after 38: 01*1197_01 yāṁ me vidyāṁ mahārāja adadāt sa mahāyaśāḥ 01*1197_02 tayāhūtaḥ suraḥ putraṁ pradāsyati suropamam 01*1197_03 anapatyakr̥taṁ yas te śokaṁ vīra vineṣyati % D4 S cont.: 01*1197=03 kuntī 01*1197_04 apatyakāma evaṁ syān mamāpatyaṁ bhaved iti 01*1197_05 vipraṁ vā guṇasaṁpannaṁ sarvabhūtahite ratam 01*1197_06 anujānīhi bhadraṁ te daivataṁ hi patiḥ striyaḥ 01*1197_07 yaṁ tvaṁ vakṣyasi dharmajña devaṁ brāhmaṇam eva ca 01*1197_08 yathoddiṣṭaṁ tvayā vīra tat kartāsmi mahābhuja 01*1197_09 devāt putraphalaṁ sadyo viprāt kālāntare bhavet % 1.113.38 % After 38, D4 ins. 1197*. S ins. after 38: D4, % after 1197*: 01*1198=00 pāṇḍuḥ 01*1198_01 dhanyo ’smy anugr̥hīto ’smi tvaṁ no dhātrī kulasya hi 01*1198_02 namo maharṣaye tasmai yena datto varas tava 01*1198_03 na cādharmeṇa dharmajñe śakyāḥ pālayituṁ prajāḥ 01*1198_04 tasmāt tvaṁ putralābhāya saṁtānāya mamaiva ca 01*1198_05 pravaraṁ sarvadevānāṁ dharmam āvāhayābale 01*1198=05 vaiśaṁpāyanaḥ 01*1198_06 pāṇḍunā samanujñātā bhāratena yaśasvinā 01*1198_07 matiṁ cakre mahārāja dharmasyāvāhane tadā % 1.113.41 % After 41, D4 S ins.: 01*1199_01 dharmādikaṁ hi dharmajñe dharmāntaṁ dharmamadhyamam 01*1199_02 apatyam iṣṭaṁ lokeṣu yaśaḥkīrtivivardhanam % 1.114.2 % S (M6-8 om. lines % 2-5) ins. after 2ab: D5 (om. line 1), after 2: D4 % (marg. sec. m. om. lines 1-4), after 1201*: 01*1200_01 jānatī dharmam agryaṁ vai mantrair vaśam upānayat 01*1200_02 āhūto niyamāt kuntyā sarvabhūtanamaskr̥taḥ 01*1200_03 dadr̥śe bhagavān dharmaḥ saṁtānārthāya pāṇḍave 01*1200_04 tasmin bahumr̥ge ’raṇye śataśr̥ṅge nagottame 01*1200_05 pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat 01*1200_06 r̥tukāle śucisnātā śuklavastrā yaśasvinī 01*1200_07 śayyāṁ jagrāha suśroṇī saha dharmeṇa suvratā % After 2, D5 ins. 1200*; while Dn D1.2.4 ins.: 01*1201_01 ājagāma tato devo dharmo mantrabalāt tataḥ 01*1201_02 vimāne sūryasaṁkāśe kuntī yatra japasthitā 01*1201_03 vihasya tāṁ tato brūyāḥ kunti kiṁ te dadāmy aham 01*1201_04 sā taṁ vihasyamānāpi putraṁ dehy abravīd idam % 1.114.6 % After % 6ab, K4 Ñ B D (except D5) ins.: 01*1202_01 vikrāntaḥ satyavāk caiva rājā pr̥thvyāṁ bhaviṣyati % 1.114.8 % After 8, D4 (marg. sec. m.) ins.: 01*1203_01 prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ % S ins. after 8: D4 (marg. sec. m.), after the % above line: 01*1204_01 tataḥ kuntīm abhikramya śaśāsātīva bhārata 01*1204_02 vāyum āvāhayasveti sa devo balavattaraḥ 01*1204_03 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ 01*1204_04 brāhmaṇo dvipadāṁ śreṣṭho devaśreṣṭhaś ca mārutaḥ 01*1204_05 mārutaṁ marutāṁ śreṣṭhaṁ sarvaprāṇibhir īḍitam 01*1204_06 āvāhaya tvaṁ niyamāt putrārthaṁ varavarṇini 01*1204_07 sa no yaṁ dāsyati sutaṁ sa prāṇabalavān nr̥ṣu 01*1204_08 bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ % 1.114.9 % After 9ab, D (except % Da D5) ins.: 01*1205_01 tatas tām āgato vāyur mr̥gārūḍho mahābalaḥ 01*1205_02 kiṁ te kunti dadāmy adya brūhi yat te hr̥di sthitam 01*1205_03 sā salajjā vihasyāha putraṁ dehi surottama 01*1205_04 balavantaṁ mahākāyaṁ sarvadarpaprabhañjanam % while S ins.: 01*1206_01 dvitīyenopahāreṇa tenoktavidhinā punaḥ 01*1206_02 tair eva niyamaiḥ sthitvā mantragrāmam udairayat 01*1206_03 ājagāma tato vāyuḥ kiṁ karomīti cābravīt 01*1206_04 lajjānvitā tataḥ kuntī putram aicchan mahābalam 01*1206_05 tathāstv iti ca tāṁ vāyuḥ samālabhya divaṁ gataḥ % 1.114.10 % After 10, S ins.: 01*1207_01 jātamātre kumāre tu sarvalokasya pārthivāḥ 01*1207_02 mūtraṁ prasusruvuḥ sarve vyathitāś ca prapedire 01*1207_03 vāhanāni vyaśīryanta vimuñcanty aśrubindavaḥ 01*1207_04 yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ 01*1207_05 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ % 1.114.11 % After 11, D4 marg. sec. m. ins.: 01*1208=00 janamejaya uvāca 01*1208_01 kathaṁ sa vajrasaṁghātaḥ kumāro nyapatad girau 01*1208_02 kathaṁ tu tena patatā śilā gātrair vicūrṇitā 01*1208_03 etad icchāmi bhagavaṁs tvattaḥ śrotuṁ dvijottama 01*1208_04 yathāvad iha viprarṣe paraṁ me ’tra kutūhalam 01*1208=04 vaiśaṁpāyana uvāca 01*1208_05 sādhv ayaṁ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te % D4 (marg. sec. m.) cont.: while S (which om. % 12a-13b) ins. after 11: 01*1209_01 kuntī tu saha putreṇa yātvā suruciraṁ saraḥ 01*1209_02 snātvā tu sutam ādāya daśame ’hani yādavī 01*1209_03 daivatāny arcayiṣyantī nirjagāmāśramāt pr̥thā 01*1209_04 śailābhyāśena gacchantyās tadā bharatasattama 01*1209_05 niścakrāma mahāvyāghro jighāṁsur girigahvarāt 01*1209_06 tam āpatantaṁ śārdūlaṁ vikr̥ṣya dhanur uttamam 01*1209_07 nirbibheda śaraiḥ pāṇḍus tribhis tridaśavikramaḥ 01*1209_08 nādena mahatā tāṁ tu pūrayantaṁ girer guhām 01*1209_09 dr̥ṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā 01*1209_10 trāsāt tasyāḥ sutas tv aṅkāt papāta bharatarṣabha 01*1209_11 parvatasyoparisthāyām adhastād apatac chiśuḥ 01*1209_12 sa śilāṁ cūrṇayām āsa vajravad vajricoditaḥ 01*1209_13 putrasnehāt tataḥ pāṇḍur abhyadhāvad gires taṭam % 1.114.13 % After 13, S (T2 om. lines 5-7) ins.: 01*1210_01 sa tu janmani bhīmasya vinadantaṁ mahāsvanam 01*1210_02 dadarśa giriśr̥ṅgasthaṁ vyāghraṁ vyāghraparākramaḥ 01*1210_03 dārasaṁrakṣaṇārthāya putrasaṁrakṣaṇāya ca 01*1210_04 sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ 01*1210_05 maghe candramasā yukte siṁhe cābhyudite gurau 01*1210_06 divā madhyagate sūrye tithau puṇye trayodaśīm 01*1210_07 maitre muhūrte sā kuntī suṣuve bhīmam acyutam % 1.114.18 % After 18cd, % Dn D1 S ins.: 01*1211_01 amānuṣān mānuṣāṁś ca sa saṁgrāme haniṣyati % 1.114.23 % After 23ab, N ins.: 01*1212_01 durhr̥dāṁ śokajananaṁ sarvabāndhavanandanam % 1.114.24 % After 24ab, S (which om. 24cd) ins.: 01*1213_01 kuntīṁ rājasutāṁ pāṇḍur apatyārthe ’bhyacodayat 01*1213_02 dharmaṁ balaṁ ca niścitya yathā syād iti bhārata % K4 Ñ B % D (except D2.5) ins. after 24: T2, after 1213*: 01*1214_01 udarkas tava kalyāṇi tuṣṭo devagaṇeśvaraḥ 01*1214_02 dātum icchati te putraṁ yathā saṁkalpitaṁ hr̥dā 01*1214_03 atimānuṣakarmāṇaṁ yaśasvinam ariṁdamam % 1.114.26 % After 26, S ins.: 01*1215=00 vaiśaṁpāyanaḥ 01*1215_01 jāteṣu dhr̥tarāṣṭrasya kumāreṣu mahātmasu % 1.114.27 % After 27ab, % S ins.: 01*1216_01 tataḥ paryacarat tena balinā bhagavān api % After 27, D4 (marg. sec. m.) S ins.: 01*1217_01 uttarābhyāṁ tu pūrvābhyāṁ phalgunībhyāṁ tato divā 01*1217_02 jātas tu phālgune māsi tenāsau phalgunaḥ smr̥taḥ % 1.114.28 % After 28a, S ins.: 01*1218_01 sarvabhūtapraharṣiṇī 01*1218_02 sūtake vartamānāṁ tāṁ % After 28, N % (Ś1 K Ñ3 om. line 1) ins.: 01*1219_01 śr̥ṇvatāṁ sarvabhūtānāṁ teṣāṁ cāśramavāsinām 01*1219_02 kuntīm ābhāṣya vispaṣṭam uvācedaṁ śucismitām % 1.114.29 % After 29ab, K4 (om. line 2) % D2.5 ins.: 01*1220_01 eṣa vīryavatāṁ śreṣṭho bhaviṣyaty aparājitaḥ 01*1220_02 tathā divyāni cāstrāṇi nikhilāny āhariṣyati % 1.114.31 % S ins. % after 31: D4 (marg. sec. m., om. line 2), after 35: 01*1221_01 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ 01*1221_02 nivātakavacāḥ sarve prahāsyanti ca jīvitam 01*1221_03 hiraṇyapuram ārujya nihaniṣyati saṁyuge 01*1221_04 pulomāyās tu tanayān kālakeyāṁś ca sarvaśaḥ 01*1221_05 gatvottarāṁ diśaṁ vīro vijitya yudhi pārthivān 01*1221_06 dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ % 1.114.34 % K (except % K1) Da1 Dn D1.2.4 ins. after 34: D5, after 34ab: 01*1222_01 eṣa yuddhe mahādevaṁ toṣayiṣyati śaṁkaram 01*1222_02 astraṁ pāśupataṁ nāma tasmāt tuṣṭād avāpsyati 01*1222_03 nivātakavacā nāma daityā vibudhavidviṣaḥ 01*1222_04 śakrājñayā mahābāhus tān vadhiṣyati te sutaḥ % 1.114.43 % After 43ab, % S ins.: 01*1223_01 te ca prakāśā martyeṣu sarvopaskārasaṁbhr̥tāḥ % After 43cd, N ins.: 01*1224_01 tathā maharṣayaś cāpi jepus tatra samantataḥ % S, on the other hand, ins. after 43cd: 01*1225_01 tato gandharvatūryeṣu praṇadatsu vihāyasi % 1.114.51 % After 51, S ins.: 01*1226_01 urvaśī caiva rājendra nanr̥tur gītanisvanaiḥ % 1.114.56 % After 56ab, S ins.: 01*1227_01 ity ete dvādaśādityā jvalantaḥ sūryavarcasaḥ % 1.114.59 % After 59ab, S ins.: 01*1228_01 nāsatyaś caiva dasraś ca smr̥tau dvāv aśvināv iti 01*1228_02 tau cāśvinau tathā sādhyās tasyāsañ janmani sthitāḥ 01*1228_03 kratur dakṣas tapaḥ satyaḥ kālaḥ kāmo dhuris tathā 01*1228_04 kurumān madhumāṁś caiva rocamānaś ca tejasā % 1.114.62 % S ins. after the % repetition of 61ab: D4 (marg. sec. m. om. lines 2-3, % 6-7, 11-12), after 62: 01*1229_01 mahān pitāmahas tv enaṁ vastreṇārajasā tadā 01*1229_02 pratijagrāha naptāraṁ rājarṣiparivāritaḥ 01*1229_03 sagareṇāmbarīṣeṇa nahuṣeṇa yayātinā 01*1229_04 dhīmatā dhundhumāreṇa rājñoparicareṇa ha 01*1229_05 mucukundena māndhātrā śibināriṣṭaneminā 01*1229_06 bharatena dilīpena sarvaiś ca janamejaya 01*1229_07 pūruḥ sārdhaṁ nr̥patibhir jagrāha kurupuṁgavam 01*1229_08 anye ca bahavas tatra samāsan rājasattamāḥ 01*1229_09 ete cānye ca bahavo naralokādhipās tathā 01*1229_10 devalokād ihāgamya praikṣanta bharatarṣabham 01*1229_11 vidyotamānaṁ vapuṣā bhāsayantaṁ diśo daśa 01*1229_12 lakṣaṇair vyañjitair yuktaṁ sarvair māhātmyasūcakaiḥ % Ś1 K1.2 ins. after 61: K0.3.4 Ñ B D, after 62 % (D4, after 1229*): 01*1230_01 tāṁś ca devagaṇān sarvāṁs tapaḥsiddhā maharṣayaḥ 01*1230_02 vimānagiryagragatān dadr̥śur netare janāḥ % 1.114.63 % After 63, D4 (marg. sec. m.) % S ins.: 01*1231_01 pāṇḍuḥ prītena manasā devatādīn apūjayat 01*1231_02 pāṇḍunā pūjitā devāḥ pratyūcur nr̥pasattamam 01*1231_03 prādurbhūto hy ayaṁ dharmo devatānāṁ prasādajaḥ 01*1231_04 mātariśvā hy ayaṁ bhīmo balavān arimardanaḥ 01*1231_05 sākṣād indraḥ svayaṁ jātaḥ prasādāc ca śatakratoḥ 01*1231_06 pitr̥tvād devatānāṁ hi nāsti puṇyataras tvayā 01*1231_07 pitr̥̄ṇām r̥ṇamukto ’si svargaṁ prāpsyasi puṇyabhāk 01*1231_08 ity uktvā devatāḥ sarvā viprajagmur yathāgatam % 1.114.66 % After 66, D4 (marg. sec. m.) S ins.: 01*1232=00 pāṇḍuḥ 01*1232_01 evam etad dharmaśāstraṁ yathā vadasi tat tathā % 1.115.2 % After % 2ab, D5 ins.: 01*1233_01 na tāpo yauvanasthāyī parābhavaṁ kathaṁ ca naḥ % 1.115.9 % After 9ab, D4 (marg. sec. m.) S ins.: 01*1234_01 anugr̥hṇīṣva kalyāṇi madrarājasutām api % 1.115.10 % After 10, S ins.: 01*1235_01 kulasya piṇḍavr̥ddhiś ca kulasya kulasaṁtatiḥ 01*1235_02 mama ceṣṭasya nirvr̥ttis tava cāpi paraṁ yaśaḥ % 1.115.13 % S % ins. after 13 (G5, which om. 12c-13d, after 12ab): 01*1236_01 tathā rājarṣayo dhīrā manuvainyādayaḥ pr̥thak 01*1236_02 yaśo ’rthaṁ dharmayuktāni cakruḥ karmāṇi śobhane % 1.115.14 % After % 14, D4 (marg. sec. m.) S ins.: 01*1237_01 dharmaṁ vai dharmaśāstroktaṁ yathā vadasi tat tathā 01*1237_02 tasmād anugrahaṁ mādryāḥ kuruṣva varavarṇini % 1.115.15 % D4 (marg. sec. m.) S ins. % after 15: D5, after 15ab: 01*1238_01 kuntyā mantre kr̥te tasmin vidhidr̥ṣṭena karmaṇā 01*1238_02 tato rājasutā snātā śayane saṁviveśa ha % 1.115.17 % D4 (marg. sec. m.) S ins. after 17 (G1, which % om. 17, after 16): 01*1239_01 karmato bhaktitaś caiva balato ’pi nayais tathā % 1.115.21 % After 21, N ins.: 01*1240_01 pāṇḍuputrā vyarājanta pañca saṁvatsarā iva % S (M5 om.), on the other hand, ins. after 21: 01*1241_01 anvavartanta pārthāś ca mādrīputrau tathaiva ca % K4 Ñ B D T2 ins. % after 1240*: 01*1242_01 mahāsattvā mahāvīryā mahābalaparākramāḥ 01*1242_02 pāṇḍur dr̥ṣṭvā sutāṁs tāṁs tu devarūpān mahaujasaḥ 01*1242_03 mudaṁ paramikāṁ lebhe nananda ca narādhipaḥ 01*1242_04 r̥ṣīṇām api sarveṣāṁ śataśr̥ṅganivāsinām 01*1242_05 priyā babhūvus tāsāṁ ca tathaiva muniyoṣitām % 1.115.25 % S ins. after 25 (M5, after 26cd): 01*1243_01 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ 01*1243_02 divyasaṁhananāḥ sarve sarve bhāsvaramūrtayaḥ % 1.115.26 % After 26cd, M5 ins. % 1243*; while Ñ B D4.5 ins.: 01*1244_01 siṁhoraskāḥ siṁhasattvāḥ siṁhākṣāḥ siṁhavikramāḥ % 1.116.2 % After 2ab, D5 S ins.: 01*1245_01 pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ 01*1245_02 tadā uttaraphalgunyāṁ pravr̥tte svastivācane 01*1245_03 rakṣaṇe vismr̥tā kuntī vyagrā brāhmaṇabhojane 01*1245_04 purohitena saha sā brāhmaṇān paryaveṣayat 01*1245_05 tasmin kāle samāhūya mādrīṁ madanamohitaḥ % 1.116.3 % Ñ2 B5.6 Da D4.5 S (except T2) ins. after 3ab: K4, % after 3cd: 01*1246_01 karṇikārair aśokaiś ca keśarair atimuktakaiḥ % K4 Ñ2 Da D4 cont.: 01*1247_01 tadā kurabakaiś caiva mattabhramarakūjitaiḥ 01*1247_02 cūtair mañjiribhiś caiva pārijātavanair api % After 1247*, K4 repeats 3cd, which is followed by: 01*1248_01 parapuṣṭopasaṁghuṣṭasaṁgītaiḥ ṣaṭpadair api % while D4 ins.: 01*1249_01 jambūdumbarasaihuṇḍair vaṭair āmrātakair dhavaiḥ 01*1249_02 nīpārjunakadambaiś ca badarair nāgakesaraiḥ 01*1249_03 tamālair bilvakais tālaiḥ panasair vanakiṁśukaiḥ 01*1249_04 mattabhramarasaṁgītakokilasvanamiśritam % After 1246*, D5 ins.: 01*1250_01 hintālakadalīśālaiḥ panasair vanakiṁśukaiḥ % while S (except T1 G1) ins.: 01*1251_01 bakulais tilakais tālaiḥ panasair vanakiṁśukaiḥ % 1.116.4 % After 4ab, Ñ2 B3.5.6 Da ins.: 01*1252_01 nānāvihaṁgasaṁghuṣṭaṁ parapuṣṭanināditam % B6 cont.: 01*1253_01 samīkṣya ca tatas tatra ramyaṁ kusumitaṁ drumam % After 4, S ins.: 01*1254_01 mattabhramarasaṁgītaṁ kokilasvanamiśritam 01*1254_02 gāyamānais tu gandharvaiḥ purā nāgapure yathā % 1.116.7 % After 7, D4 (marg. % sec. m.) S ins.: 01*1255_01 atha so ’ṣṭādaśe varṣe r̥tau mādrīm alaṁkr̥tām 01*1255_02 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm % 1.116.12 % After 12, D4 (marg. sec. m.) S ins.: 01*1256_01 kṣaṇenābhyapatad rājā rājadhānīṁ yamasya vai % 1.116.13 % After 13, D4 (marg. sec. m.) % S ins.: 01*1257_01 taṁ śrutvā karuṇaṁ śabdaṁ sahasotpatitaṁ tadā % 1.116.19 % After 19, S ins.: 01*1258=00 mādrī 01*1258_01 vidhinā coditasyāsya māṁ dr̥ṣṭvā vijane vane 01*1258_02 acintayitvā tac chāpaṁ praharṣaḥ samajāyata % 1.116.24 % After 24, T G ins.: 01*1259_01 avāpya putrām̐l labdhātmā vīrapatnītvam arthaye 01*1259=01 vaiśaṁpāyanaḥ 01*1259_02 madrarājasutā kuntīm idaṁ vacanam abravīt % 1.116.26 % After 26, S ins.: 01*1260_01 mama hetor gato rājā divaṁ rājarṣisattamaḥ 01*1260_02 na caiva tādr̥śī buddhir bāndhavāś ca na tādr̥śāḥ 01*1260_03 na cotsahe dhārayituṁ prāṇān bhartr̥vinākr̥tā 01*1260_04 tasmāt tam anuyāsyāmi yāntaṁ vaivasvatakṣayam % 1.116.27 % After 27, M3 ins.: 01*1261_01 tvaṁ tu matsutayor nityaṁ tvatsuteṣu samā sadā % 1.116.28 % After 28, S ins.: 01*1262_01 anveṣyāmi ca bhartāraṁ vrajantaṁ yamasādanam % 1.116.30 % After 30, D4 (marg. sec. m.) % S ins. a passage of 62 lines given in App. I (No. % 69); while D5 ins.: 01*1263_01 tasyās tad vacanaṁ śrutvā kuntī śokāgnidīpitā 01*1263_02 papāta sahasā bhūmau chinnamūla iva drumaḥ 01*1263_03 niśceṣṭā patitā bhūmau mohenaiva cacāla sā 01*1263_04 tasmin kṣaṇe kr̥tasnānaṁ mahad ambarasaṁvr̥tam 01*1263_05 alaṁkārakr̥taṁ pāṇḍuṁ śayānaṁ śayane śubhe 01*1263_06 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām 01*1263_07 ehy ehi kunti mā rodīḥ darśayāmi svakautukam 01*1263_08 pādayoḥ patitā kuntī punar utthāya bhūmipam 01*1263_09 raktacandanadigdhāṅgaṁ mahārajatavāsasam % 1.116.31 % After 31, D4 (marg. sec. m.) S ins.: 01*1264_01 āhatāmbarasaṁvīto bhrātr̥bhiḥ sahito ’naghaḥ 01*1264_02 udakaṁ kr̥tavāṁs tatra purohitamate sthitaḥ 01*1264_03 arhatas tasya kr̥tyāni śataśr̥ṅganivāsinaḥ 01*1264_04 tāpasā vidhivac cakruś cāraṇā r̥ṣibhiḥ saha % G1 cont.: 01*1265_01 tāpasā vidhivat karma kārayām āsur ātmajaiḥ % 1.117.3 % After % 3, N (except Ś1 K1.2) ins.: 01*1266_01 tasyemān ātmajān dehaṁ bhāryāṁ ca sumahātmanaḥ 01*1266_02 svarāṣṭraṁ gr̥hya gacchāmo dharma eṣa hi naḥ smr̥taḥ % while S ins.: 01*1267_01 tasmāt kr̥tyaṁ parīkṣadhvam iti hovāca dharmavit 01*1267_02 śukaḥ paramakalyāṇo girā samabhibhāṣata % 1.117.4 % After % 4ab, T G ins.: 01*1268_01 dharmaṁ caiva puraskr̥tya śreṣṭhāṁ matim akurvata 01*1268_02 kurukṣetram itaḥ kuntīṁ tāṁ saputrāṁ nayāmahe % 1.117.6 % After 6, B5 ins.: 01*1269_01 ādāya prasthitāḥ sarve śataśr̥ṅgān nagottamāt % 1.117.8 % After 8, Dn % D1.2.4 ins.: 01*1270_01 dvāriṇaṁ tāpasā ūcū rājānaṁ ca prakāśaya 01*1270_02 te tu gatvā kṣaṇenaiva sabhāyāṁ viniveditāḥ % 1.117.16 % After 16ab, S ins.: 01*1271_01 svāgataṁ vacanaṁ coktvā pāṇḍor bhavanam āviśan % 1.117.18 % After 18ab, K4 Ñ B D (except % D5) ins.: 01*1272_01 pūjayitvā yathānyāyaṁ pādyenārghyeṇa ca prabho % 1.117.20 % After 20, D4 (marg. sec. m.) S ins.: 01*1273_01 kāmabhogān parityajya tapasvī saṁbabhūva ha 01*1273_02 sa yathoktaṁ tapas tepe tatra mūlaphalāśanaḥ 01*1273_03 patnībhyāṁ saha dharmātmā kaṁ cit kālam atandritaḥ 01*1273_04 tena vr̥ttasamācārais tapasā ca tapasvinaḥ 01*1273_05 toṣitās tāpasās tatra śataśr̥ṅganivāsinaḥ 01*1273_06 svargalokaṁ gantukāmaṁ tāpasā vinivārya tam 01*1273_07 udyataṁ saha patnībhyāṁ viprā vacanam abruvan 01*1273_08 anapatyasya rājendra puṇyalokā na santi te 01*1273_09 tasmād dharmaṁ ca vāyuṁ ca mahendraṁ ca tathāśvinau 01*1273_10 ārādhayasva rājendra patnībhyāṁ saha devatāḥ 01*1273_11 tr̥ptāḥ putrān prayacchanti r̥ṇamukto bhaviṣyasi 01*1273_12 tapasā divyacakṣuṣṭvāt paśyāmas te tathā sutān 01*1273_13 asmākaṁ vacanaṁ śrutvā devān ārādhayat tadā % G1 cont.: 01*1274_01 kuntī saṁpreṣayām āsa devaranyāyadharmataḥ 01*1274_02 svānām anyatamair nāryaḥ puṇyair ākhyāyikair api 01*1274_03 muner mantraprabhāveṇa śaṁkarāṁśābhiyoginaḥ 01*1274_04 āhūya dharmaṁ vāyuṁ ca mahendraṁ ca tathāśvinau 01*1274_05 asūta putrān kuntī ca mādrī ca dvau sutāv api % 1.117.23 % After 23ab, D4 (marg. sec. m.) S ins.: 01*1275_01 asmiñ jāte maheṣvāse devāḥ sendrās tathābruvan 01*1275_02 matprasādād ayaṁ jātaḥ kuntyāṁ satyaparākramaḥ 01*1275_03 ajeyo yudhi jetārīn devatādīn na saṁśayaḥ % G1 cont.: 01*1276_01 sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ 01*1276_02 naro mām āviśat kunti viṣṇor ardhaṁ naraṁ viduḥ 01*1276_03 so ’haṁ tvām āviśaṁ bhadre jāto ’haṁ phalgunāhvayaḥ 01*1276_04 tasmād ajayyo bhuvane caturdaśabhir apy asau % D4 (om. line 6) ins. (marg. % sec. m.) after the first occurrence of 23cd: S, after 23: 01*1277_01 yudhiṣṭhiro rājasūyaṁ bhrātr̥vīryād avāpsyati 01*1277_02 indrasya vacanaṁ śrutvā pāṇḍuḥ prītim avāpa saḥ 01*1277_03 eṣa jetā manuṣyāṁś ca sarvān gandharvarākṣasān 01*1277_04 eṣa duryodhanaṁ kīrtyā bhāratāṁś ca vijeṣyati 01*1277_05 vīrasyaikasya vikrāntair dharmaputro yudhiṣṭhiraḥ 01*1277_06 yakṣyate rājasūyādyair dharma evāparaḥ sadā % After % line 1, M ins.: 01*1278_01 vijitya nr̥patīn sarvān kr̥tvā ca karadān prabhuḥ 01*1278_02 svayaṁ bhokṣyati dharmātmā pr̥thivīṁ sāgarāmbarām % After line 3, G1 ins.: 01*1279_01 surāsuroragāṁś caiva vīryād ekaratho jayet % After line 5, G1 ins.: 01*1280_01 ajātaśatrur dharmātmā pr̥thvaiśvaryābhipūjitaḥ % 1.117.24 % After 24, D4 (marg. % sec. m.; om. line 2) S ins.: 01*1281_01 nakulaḥ sahadevaś ca tāv apy amitatejasau 01*1281_02 pāṇḍavau naraśārdūlāv imāv apy aparājitau % 1.117.29 % After 29, G1 ins.: 01*1282_01 bhīṣmaṁ ca dhr̥tarāṣṭraṁ ca viduraṁ ca mahāmatim % S ins. after 29 (G1, after 1282*): 01*1283_01 pr̥thāṁ ca śaraṇaṁ prāptāṁ pāṇḍavāṁś ca yaśasvinaḥ 01*1283_02 yathāvad anugr̥hṇantāṁ dharmo hy eṣa sanātanaḥ % G1 cont.: 01*1284_01 eteṣāṁ bharaṇaṁ bhīṣma mahān dharmas tathaiva ca 01*1284_02 kṣattuś ca dhr̥tarāṣṭrasya gāndhāryāś ca viśeṣataḥ % while M5 cont.: 01*1285_01 ime śarīre ca tayoḥ pr̥thāṁ ca śaraṇāgatām 01*1285_02 tasya putrāṁś ca dharmajñān sarvān satkartum arhatha % 1.117.33 % After 33, D4 (marg. sec. m.) S ins.: 01*1286_01 kauravāḥ sahasotpatya sādhu sādhv iti vismitāḥ % 1.118.1 % Before dhr̥ta., D5 ins.: 01*1287=00 vaiśaṁpāyanaḥ 01*1287_01 kuravaś ca tadā sarve pāṇḍoḥ śrutvā tathā vidhim 01*1287_02 bhīṣmaprabhr̥tayo mātrā jagr̥hus tān sutān saha % 1.118.4 % After 4, G1 ins.: 01*1288_01 sa pāṇḍuś ca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām % 1.118.6 % After 6, G1 ins.: 01*1289_01 palāśavr̥ntakāṣṭhaiś ca kuśamuñjakabalvajaiḥ 01*1289_02 sūtroktena vidhānena śarīre cakrur añjasā 01*1289_03 atha darbhe tayor bhūpa kr̥tvā pratikr̥tī tayoḥ 01*1289_04 śibikāyām athāropya śobhitāyām alaṁkr̥taiḥ % 1.118.7 % After 7, G1 ins.: 01*1290_01 muktāpravālamāṇikyahemasragbhir alaṁkr̥tām % 1.118.8 % After % 8ab, G1 ins.: 01*1291_01 darpaṇāśokapunnāgamallikājāticampakaiḥ 01*1291_02 nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ % 1.118.14 % After 14c, G1 ins.: 01*1292_01 rudantaś ca tathā striyaḥ 01*1292_02 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ 01*1292_03 urastāḍaṁ rudantyaś ca striyaḥ sarvā anuvratāḥ 01*1292_04 ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ 01*1292_05 noṣṇīṣiṇo mahārāja nirānandā bhr̥śāturāḥ 01*1292_06 puruṣāś ca striyaḥ sarvā % 1.118.15 % After 15, G1 ins.: 01*1293_01 anidhāya sutān rājye vane jātān yaśasvinaḥ 01*1293_02 a**putrasaṁpattiṁ kva yāsyasi mahīpate % 1.118.16 % After 16ab, D4 % (marg. sec. m.) S ins.: 01*1294_01 bāhlīkaḥ somadattaś ca tathā bhūriśravā nr̥paḥ 01*1294_02 anyonyaṁ vai samāśliṣya anujagmuḥ sahasraśaḥ % 1.118.17 % After 17, G1 ins.: 01*1295_01 āchidya vāsasaṁvītaṁ deśaśuddhiṁ vitenire % 1.118.20 % After 20, D4 (marg. sec. m.) S ins.: 01*1296_01 hayamedhāgninā sarve yājakāḥ sapurohitāḥ 01*1296_02 vedoktena vidhānena kriyāś cakruḥ samantrakam % 1.118.22 % After 22ab, D4 (marg. sec. m.) S ins.: 01*1297_01 saralaṁ devadāruṁ ca gugguluṁ lākṣayā saha 01*1297_02 raktacandanakāṣṭhaiś ca hariberair uśīrajaiḥ % After 22, % S ins.: 01*1298_01 ghr̥tāplutais tathā vastraiḥ prāvāraiś ca mahādhanaiḥ 01*1298_02 ghr̥tapūrṇais tathā kumbhai rājānaṁ samadāhayan % 1.118.25 % After 25, G1 ins.: 01*1299_01 sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ % 1.118.26 % After % 26, S ins.: 01*1300_01 cukruśuḥ pāṇḍavāḥ sarve dhr̥tarāṣṭraś ca bhārata % 1.118.27 % After 27, Ś1 K (except K3) B5.6 D (except % Da) ins.: 01*1301_01 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṁtanavas tathā 01*1301_02 viduro jñātayaś caiva cakruś cāpy udakakriyām % while G1 ins.: 01*1302_01 ekakuṇḍe pr̥thak caiva piṇḍāṁś caiva pr̥thak pr̥thak 01*1302_02 dadur dharmodakaṁ sarve sarvāś ca kuruyoṣitaḥ % 1.119.1 % After 1, S ins.: 01*1303_01 purohitasahāyās te yathānyāyam akurvata % G1 cont.: 01*1304_01 ekapāke pr̥thak caiva svaśākhoktavidhānataḥ % 1.119.7 % After 7, N ins.: 01*1305_01 kurūṇām anayāc cāpi pr̥thivī na bhaviṣyati % 1.119.20 % After 20, G1 ins.: 01*1306_01 pragr̥hya vr̥kṣamūlaṁ ca pāṇibhyāṁ kampayan drumam 01*1306_02 agraśākhāgrasaṁlīnān pātayām āsa bhūtale 01*1306_03 bhagnapādorupr̥ṣṭhāś ca bhinnamastakapārśvakāḥ % 1.119.21 % After 21, D4 ins.: 01*1307_01 ke cid bhagnaśiroraskāḥ ke cid bhagnakaṭītaṭāḥ 01*1307_02 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ % 1.119.26 % After % 26, K4 Ñ B D ins.: 01*1308_01 prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ 01*1308_02 spardhate cāpi sahitān asmān eko vr̥kodaraḥ 01*1308_03 taṁ tu suptaṁ purodyāne gaṅgāyāṁ prakṣipāmahe % 1.119.29 % After 29, N ins.: 01*1309_01 sarvakāmaiḥ supūrṇāni patākocchrayavanti ca % K4 B D cont.: T G (with v.l.) ins. in the course of % an additional adhy. given in App. I (No. 73): 01*1310_01 tatra saṁjanayām āsa nānāgārāṇy anekaśaḥ 01*1310_02 udakakrīḍanaṁ nāma kārayām āsa bhārata % 1.119.34 % After 34ab, S ins.: 01*1311_01 pramāṇakoṭyāṁ saṁsuptaṁ gaṅgāyāṁ balināṁ varam % K4 Ñ B D (Da om. line 6; D5 om. line 1) ins. % after 34: T G, with v.l., in the course of an % additional adhy. (App. I No. 73): 01*1312_01 sa niḥsaṁjño jalasyāntam atha vai pāṇḍavo ’viśat 01*1312_02 ākrāman nāgabhavane tadā nāgakumārakān 01*1312_03 tataḥ sametya bahubhis tadā nāgair mahāviṣaiḥ 01*1312_04 adr̥śyata bhr̥śaṁ bhīmo mahādaṁṣṭrair viṣolbaṇaiḥ 01*1312_05 tato ’sya daśyamānasya tad viṣaṁ kālakūṭakam 01*1312_06 hataṁ sarpaviṣeṇaiva sthāvaraṁ jaṅgamena tu % 1.119.35 % After 35, D5 T G ins.: 01*1313_01 sa vimukto mahātejā nājñāsīt tena tat kr̥tam 01*1313_02 punar nidrāvaśaṁ prāptas tatraiva prāsvapad balī 01*1313_03 atha rātryāṁ vyatītāyām uttasthuḥ kurupāṇḍavāḥ 01*1313_04 duryodhanas tu kaunteyaṁ dr̥ṣṭvā nirvedam abhyagāt % T1 G1-3.6 cont.: M ins. after 35: 01*1314_01 samāsādya tataḥ kāṁś cin mamarda ca śirāṁsi ca 01*1314_02 śirobhiḥ śirasā vīraḥ kr̥tavān yuddham adbhutam % G1 cont.: 01*1315_01 tathānyadivase suptaṁ sarpair ghorānanaiḥ punaḥ 01*1315_02 kupitaiś ca mahākāyais tīkṣṇadaṁṣṭrair mahāviṣaiḥ % 1.119.38 % B1.3-5 ins. after passage No. 72 of App. I: B6 D5 ins. % after 38: T G (with v.l.) in the course of the % additional adhy. (App. I, No. 73): 01*1316_01 dharmātmā viduras teṣāṁ pārthānāṁ pradadau matim % G1 ins. after 38: 01*1317_01 tāḍitas tena sūto ’pi yayau sa yamasādanam % S ins. after 38 (G1, after 1317*): 01*1318_01 tathānyadivase rājan hantukāmo ’tyamarṣaṇaḥ 01*1318_02 valalena sahāmantrya saubalasya mate sthitaḥ % 1.119.41 % After % 41, T G ins.: 01*1319_01 tato ’nyadivase rājan hantukāmo vr̥kodaram 01*1319_02 saubalena sahāyena dhārtarāṣṭro ’bhyacintayat 01*1319_03 cintayan nālabhan nidrāṁ divārātrim atandritaḥ % 1.119.42 % After 42, T G ins.: 01*1320_01 na jajñire tu tad vr̥ttaṁ pāṇḍavā mandacetasaḥ % 1.119.43 % K4 Dn D2.4 ins. after 43: D1, after % passage No. 72 of App. I: 01*1321_01 kumārān krīḍamānāṁs tān dr̥ṣṭvā rājātidurmadān 01*1321_02 guruśikṣārtham anvicchan gautamaṁ tān nyavedayat 01*1321_03 śarastambasamudbhūtaṁ vedaśāstrārthapāragam % K4 Dn3 D2.4 cont.: 01*1322_01 rājñā niveditās tasmai te ca sarve hy adhiṣṭhitāḥ % Dn3 cont.: Dn1.n2 D1 ins. after 1321: 01*1323_01 adhijagmuś ca kuravo dhanurvedaṁ kr̥pāt tu te % 1.120.13 % D4 (marg. % sec. m.) S ins. after 13 (T2 G5, after 13ab): 01*1324_01 maharṣer gautamasyāsya āśramasya samīpataḥ % 1.120.17 % After 17ab, K4 Ñ1.2 % B D (except D5) ins.: 01*1325_01 prātipeyo naraśreṣṭho mithunaṁ gautamasya tam % 1.120.18 % After 18, S ins.: 01*1326_01 tasmāt kr̥pa iti khyātaḥ kr̥pī kanyā ca sābhavat % 1.120.20 % After 20cd, % D2 ins.: 01*1327_01 kr̥paś ca saptarātreṇa dhanurvedaparo ’bhavat % After 20, D2.4 S ins.: 01*1328_01 kr̥pam āhūya gāṅgeyas tava śiṣyā iti bruvan 01*1328_02 pautrān parisamādāya kr̥payārādhayat tadā % 1.120.21 % After 21, D4 (marg. sec. m.) S ins.: 01*1329_01 kr̥pam ācāryam āsādya paramāstrajñatāṁ gatāḥ % 1.121.2 % After 2, K4 Ñ B D ins.: 01*1330_01 iti saṁcintya gāṅgeyas tadā bharatasattamaḥ 01*1330_02 droṇāya vedaviduṣe bhāradvājāya dhīmate 01*1330_03 pāṇḍavān kauravāṁś caiva dadau śiṣyān nararṣabha 01*1330_04 śāstrataḥ pūjitaś caiva samyak tena mahātmanā 01*1330_05 sa bhīṣmeṇa mahābhāgas tuṣṭo ’straviduṣāṁ varaḥ 01*1330_06 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ 01*1330_07 śikṣayām āsa ca droṇo dhanurvedam aśeṣataḥ 01*1330_08 te ’cireṇaiva kālena sarvaśastraviśāradāḥ 01*1330_09 babhūvuḥ kauravā rājan pāṇḍavāś cāmitaujasaḥ % K4 Ñ B D cont.: S (except T2 G5; all om. lines 2-3) % ins. after 1338* (G2, after 6ab): 01*1331=00 janamejaya uvāca 01*1331_01 kathaṁ samabhavad droṇaḥ kathaṁ cāstrāṇy avāptavān 01*1331_02 kathaṁ cāgāt kurūn brahman kasya putraḥ sa vīryavān 01*1331_03 kathaṁ cāsya suto jātaḥ so ’śvatthāmāstravittamaḥ 01*1331_04 etad icchāmy ahaṁ śrotuṁ vistareṇa prakīrtaya 01*1331=04 vaiśaṁpāyana uvāca 01*1331_05 gaṅgādvāraṁ prati mahān babhūva bhagavān r̥ṣiḥ 01*1331_06 bharadvāja iti khyātaḥ satataṁ saṁśitavrataḥ 01*1331_07 so ’bhiṣektuṁ tato gaṅgāṁ pūrvam evāgaman nadīm % 1.121.3 % After 3, N (except % Ñ B1 Da D1.2) ins.: 01*1332_01 rūpayauvanasaṁpannāṁ madadr̥ptāṁ madālasām % 1.121.4 % G1 ins. after % (the first occurrence of) 4ab: 01*1333_01 tad guhyadarśanād asyā rāgo ’jāyata cetasi % K4 Ñ B D ins. after 4ab: S (except T2 G5), after % the repetition of 4ab (cf. v.l. 7): 01*1334_01 vyapakr̥ṣṭāmbarāṁ dr̥ṣṭvā tām r̥ṣiś cakame tataḥ 01*1334_02 tatra saṁsaktamanaso bharadvājasya dhīmataḥ % After % the prior half, G1 ins.: 01*1335_01 ramyaguhyasthalāṁ nr̥pa 01*1335_02 pīnottuṅgakucāṁ dr̥ṣṭvā % 1.121.5 % After 5, T1 G1-4 ins.: 01*1336_01 agner astram upādāya yad r̥ṣir veda kāśyapaḥ 01*1336_02 adhyagacchad bharadvājas tad astraṁ devakāritam % 1.121.7 % After 7a, T1 G1.3.4.6 ins.: 01*1337_01 bhrātā bhrātaram antike 01*1337_02 agniveśyas tadā droṇaṁ % After 7, S (except T2 G2.5) ins.: 01*1338_01 sa vai yukto gurur iha yadīcchet kr̥paṇaḥ sukham 01*1338_02 bhīṣmo ’py alapad evaṁ sa bhāradvājaparīpsayā % 1.121.11 % After % 11ab, Ñ B D ins.: 01*1339_01 tatraiva ca vasan droṇas tapas tepe mahātapāḥ 01*1339_02 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ % 1.121.16 % After 16ab, % K4 Ñ2 B D (except Da; D2.4 marg. sec. m.) ins.: 01*1340_01 sarvajñānavidaṁ vipraṁ sarvaśastrabhr̥tāṁ varam % After 16, K4 Ñ B D (D5 % om. lines 1-2, 7, 9-10) S (om. lines 7 and 10) ins.: 01*1341_01 sa rāmasya dhanurvedaṁ divyāny astrāṇi caiva ha 01*1341_02 śrutvā teṣu manaś cakre nītiśāstre tathaiva ca 01*1341_03 tataḥ sa vratibhiḥ śiṣyais tapoyuktair mahātapāḥ 01*1341_04 vr̥taḥ prāyān mahābāhur mahendraṁ parvatottamam 01*1341_05 tato mahendram āsādya bhāradvājo mahātapāḥ 01*1341_06 kṣāntaṁ dāntam amitraghnam apaśyad bhr̥gunandanam 01*1341_07 tato droṇo vr̥taḥ śiṣyair upagamya bhr̥gūdvaham 01*1341_08 ācakhyāv ātmano nāma janma cāṅgirasaḥ kule 01*1341_09 nivedya śirasā bhūmau pādau caivābhyavādayat 01*1341_10 tatas taṁ sarvam utsr̥jya vanaṁ jigamiṣuṁ tadā % After line 1, G1 ins.: 01*1342_01 śastrāstreṣu ca niṣṇātaṁ śrutvā tatra samāgatam % S ins. after line 9 of 1341*: K4 Ñ B D, after 17 % (D5, after line 8 of 1341*): 01*1343_01 tam abravīn mahātmā sa sarvakṣatriyamardanaḥ 01*1343_02 svāgataṁ te dvijaśreṣṭha yad icchasi vadasva me 01*1343_03 evam uktas tu rāmeṇa bhāradvājo ’bravīd vacaḥ % 1.121.17 % For 17ab, K4 Ñ % B D (except D5) subst. jāmadagnyaṁ mahātmānaṁ bhāradvājo- % bravīd idaṁ, and thereafter ins.: 01*1344_01 bharadvājāt samutpannaṁ tathā tvaṁ mām ayonijam % After 17, K4 % Ñ B Da Dn D1.2.4 ins. 1343*, which is followed by: 01*1345_01 rāmaṁ praharatāṁ śreṣṭhaṁ ditsantaṁ vividhaṁ vasu 01*1345_02 ahaṁ dhanam anantaṁ hi prārthaye vipulavrata % 1.121.20 % After 20cd, all MSS. except % Ś1 K0-3 D5 ins.: 01*1346_01 astrāṇi vā śarīraṁ vā varayaitan mayodyatam % 1.121.21 % D4 % (marg. sec. m.) S ins. after 21 (T2 marg., after 23): 01*1347_01 etad vasu vasūnāṁ hi sarveṣāṁ viprasattama % 1.122.1 % After 1, all % MSS. except Ś1 K0-3 ins.: 01*1348_01 ity evam uktaḥ sakhyā sa prītipūrvaṁ janeśvaraḥ 01*1348_02 bhāradvājena pāñcālyo nāmr̥ṣyata vaco ’sya tat 01*1348_03 sa krodhāmarṣajihmabhrūḥ kaṣāyīkr̥talocanaḥ 01*1348_04 aiśvaryamadasaṁpanno droṇaṁ rājābravīd idam % 1.122.5 % After 5, K3 ins.: 01*1349_01 kālena saṁviharati kālenaiva praṇaśyati % 1.122.9 % D4 (marg. % sec. m.) T1 G1.6 M6-8 ins. after 9: T2 G5, after 8: % G2.3, after the first occurrence of 9cd: 01*1350_01 tvadvidhair madvidhānāṁ hi vihīnārthair na jātu cit % G2.3 ins. after 9: 01*1351_01 sakhyaṁ bhavati mandātman sakhipūrvaṁ kim iṣyate % T2 G5 ins. after 1350*: G4, after 8: 01*1352_01 evam eva kr̥taprajña na rājñā vipra te kva cit 01*1352_02 naiva tīrṇam upātiṣṭha sakhyaṁ navam upākr̥dhi 01*1352_03 sakhā rājñaḥ kathaṁ vipra tvadvidhaś ca bhaviṣyati % 1.122.11 % D5 ins. after 11ab: D4 (marg. % sec. m.) S, after 1355*: 01*1353_01 tāṁ pratijñāṁ pratijñāya yāṁ kartā na cirād api % On the other hand, D4 (marg. sec. m.) S ins. % after 11ab: 01*1354_01 śiṣyaiḥ parivr̥taḥ śrīmān putreṇānugatas tadā % On the other hand, D4 % (marg. sec. m.) S ins. after 11 (T2 G5, after the % colophon mentioned below): 01*1355_01 droṇaḥ samuditān dr̥ṣṭvā kurūn vr̥ttiparīpsayā 01*1355_02 ājagāma mahātejā vipro nāgapuraṁ prati 01*1355_03 sa tathoktas tadā tena sadāraḥ prādravat kurūn % Thereafter, D4 (marg. sec. m.) S ins. 1353*. Then % follows in T2 G2.4-6: 01*1356_01 syālasyaiva gr̥haṁ droṇaḥ sadāraḥ pratyupasthitaḥ 01*1356_02 aśvatthāmnā ca putreṇa mahābalavatā saha % T2 G2.4-6 cont.: Ś1 K0-3 Dn D1.2.5 ins. after 11: % K4 Ñ B Da, after the colophon (see above): D4, % after 1353*: 01*1357_01 sa nāgapuram āgamya gautamasya niveśane 01*1357_02 bhāradvājo ’vasat tatra pracchannaṁ dvijasattamaḥ 01*1357_03 tato ’sya tanujaḥ pārthān kr̥pasyānantaraṁ prabhuḥ 01*1357_04 astrāṇi śikṣayām āsa nābudhyanta ca taṁ janāḥ 01*1357_05 evaṁ sa tatra gūḍhātmā kaṁ cit kālam uvāsa ha % 1.122.12 % After % 12, D4 (marg. sec. m.) S ins.: 01*1358_01 teṣāṁ saṁkrīḍamānānām udapāne ’ṅgulīyakam % 1.122.13 % After 13ab, Ñ2.3 B Da Dn D1.2.4 ins.: 01*1359_01 tatas te yatnam ātiṣṭhan vīṭām uddhartum ādr̥tāḥ % while D5 S ins.: 01*1360_01 tat tv ambunā praticchannaṁ tārārūpam ivāmbare 01*1360_02 dr̥ṣṭvā te vai kumārāś ca taṁ yatnāt paryavārayan % D5 (om. line 2) S cont.: K4 Ñ B Da Dn D1.2.4 % ins. after 13: 01*1361_01 tato ’nyonyam avaikṣanta vrīḍayāvanatānanāḥ 01*1361_02 tasyā yogam avindanto bhr̥śaṁ cotkaṇṭhitābhavan % D5 (om. % line 2) S ins. after 13: K4 Ñ B Da Dn D1.2.4, % after 1361*: 01*1362_01 te ’paśyan brāhmaṇaṁ śyāmam āpannaṁ palitaṁ kr̥śam 01*1362_02 kr̥tyavantam adūrastham agnihotrapuraskr̥tam % K4 Ñ B D (except D5) cont.: 01*1363_01 te taṁ dr̥ṣṭvā mahātmānam upagamya kumārakāḥ 01*1363_02 bhagnotsāhakriyātmāno brāhmaṇaṁ paryavārayan % 1.122.14 % For 14, D5 % S subst.: 01*1364_01 sa tān kr̥tyavato dr̥ṣṭvā kumārāṁs tu vicetasaḥ 01*1364_02 brāhmaṇaḥ prahasan mandaṁ kauśalenābhyabhāṣata % 1.122.15 % After 15, all MSS. except Ś1 K0-3 (S % om. lines 3-4) ins.: 01*1365_01 vīṭāṁ ca mudrikāṁ caiva hy aham etad api dvayam 01*1365_02 uddhareyam iṣīkābhir bhojanaṁ me pradīyatām 01*1365_03 evam uktvā kumārāṁs tān droṇaḥ svāṅguliveṣṭanam 01*1365_04 kūpe nirudake tasminn apātayad ariṁdamaḥ 01*1365_05 tato ’bravīt tadā droṇaṁ kuntīputro yudhiṣṭhiraḥ 01*1365_06 kr̥pasyānumate brahman bhikṣām āpnuhi śāśvatīm 01*1365_07 evam uktaḥ pratyuvāca prahasya bharatān idam % 1.122.17 % After % 17ab, S (except G2) ins.: 01*1366_01 tām apīṣīkayā caiva anyām apy anyayā punaḥ % After 17, % Ñ2.3 B D S ins.: 01*1367_01 tato yathoktaṁ droṇena tat sarvaṁ kr̥tam añjasā % 1.122.18 % After 18, % all MSS. except Ś1 K0-3 (K4 om. line 1) ins.: 01*1368_01 mudrikām api viprarṣe śīghram etāṁ samuddhara 01*1368_02 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ 01*1368_03 śareṇa viddhvā mudrāṁ tām ūrdhvam āvāhayat prabhuḥ 01*1368_04 sa śaraṁ samupādāya kūpād aṅguliveṣṭanam 01*1368_05 dadau tataḥ kumārāṇāṁ vismitānām avismitaḥ 01*1368_06 mudrikām uddhr̥tāṁ dr̥ṣṭvā tam āhus te kumārakāḥ % 1.122.19 % After 19, all MSS. except Ś1 K ins.: 01*1369_01 evam uktas tato droṇaḥ pratyuvāca kumārakān % 1.122.23 % For 23ab, S subst. tata % ānāyya droṇaṁ tu (G1.2 ca droṇaṁ) bhīṣmaḥ śāṁtanavas tadā and % thereafter ins.: 01*1370_01 arhaṇīyena kāmaiś ca yathānyāyam apūjayat % 1.122.29 % T2 G5.6 ins. after % 29: G4, after 30: 01*1371_01 bhaviṣyati ca te bhojyaṁ sakhyuḥ sakhi dhanaṁ yathā % 1.122.30 % T G ins. after 30 (G4, after 1371*): 01*1372_01 mama rājyaṁ mahābhāga tvayā bhoktavyam icchatā % 1.122.35 % K4 % Ñ B D G2.4 ins. after 35: G1, after 36: T2 G5, % after 34: 01*1373_01 (Cf. 4) saṁgatānīha jīryanti kālena parijīryataḥ 01*1373_02 (Cf. 4) sauhr̥daṁ me tvayā hy āsīt pūrvaṁ sāmarthyabandhanam 01*1373_03 (= 9ab) nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā 01*1373_04 sāmyād dhi sakhyaṁ bhavati vaiṣamyān nopapadyate 01*1373_05 (Cf. 5) na sakhyam ajaraṁ loke vidyate jātu kasya cit 01*1373_06 (Cf. 5) kālo vainaṁ viharati krodho vainaṁ haraty uta 01*1373_07 (6) maivaṁ jīrṇam upāssva tvaṁ sakhyaṁ bhavad upākr̥dhi 01*1373_08 (6) āsīt sakhyaṁ dvijaśreṣṭha tvayā me ’rthanibandhanam 01*1373_09 (7) na hy anāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā 01*1373_10 (7) na śūrasya sakhā klībaḥ sakhipūrvaṁ kim iṣyate % After line 3, % B5.6 Da ins. (9cd with v.l.): 01*1374_01 nārājā pārthivasyāpi sakhipūrvaṁ kim iṣyate % 1.122.36 % After 36, G1 ins. 1373* (re- % peating 36 after the ins.; cf. v.l. 35); while K4 % repeats lines 7-8 of 1373*. Ñ B1.3.5 Da D1.2.5 T2 % G2.4.5 ins. after 36: K4 B6 Dn D4, after 37: G1, % after the repetition of 36: 01*1375_01 ahaṁ tvayā na jānāmi rājyārthe saṁvidaṁ kr̥tām 01*1375_02 ekarātraṁ tu te brahman kāmaṁ dāsyāmi bhojanam 01*1375_03 evam uktas tv ahaṁ tena sadāraḥ prasthitas tadā 01*1375_04 tāṁ pratijñāṁ pratijñāya yāṁ kartāsmy acirād iva % After line 2, T2 % G1.2.4.5 ins.: 01*1376_01 ādatsvainaṁ dvijaśreṣṭha sauhārdaṁ hy arthabandhanam % 1.122.38 % After 38, K4 % Ñ B D T2 G1.2.4.5 ins.: 01*1377_01 tato ’haṁ bhavataḥ kāmaṁ saṁvardhayitum āgataḥ 01*1377_02 idaṁ nāgapuraṁ ramyaṁ brūhi kiṁ karavāṇi te 01*1377=02 vaiśaṁpāyana uvāca 01*1377_03 evam uktas tadā bhīṣmo bhāradvājam abhāṣata 01*1377=03 bhīṣma uvāca 01*1377_04 apajyaṁ kriyatāṁ cāpaṁ sādhv astraṁ pratipādaya 01*1377_05 bhuṅkṣva bhogān bhr̥śaṁ prītaḥ pūjyamānaḥ kurukṣaye 01*1377_06 kurūṇām asti yad vittaṁ rājyaṁ cedaṁ sarāṣṭrakam 01*1377_07 tvam eva paramo rājā sarve ca kuravas tava 01*1377_08 yac ca te prārthitaṁ brahman kr̥taṁ tad iti cintyatām 01*1377_09 diṣṭyā prāpto ’si viprarṣe mahān me ’nugrahaḥ kr̥taḥ % while T2 G1.2.4.5 ins.: 01*1378_01 droṇas tathokto bhīṣmeṇa pūjito vasatiṁ nayan 01*1378_02 kurūṇāṁ saphalaṁ karma droṇaprāptau tadābhavat 01*1378_03 astraṁ caturvidhaṁ kr̥tsnaṁ kumārān pratyapādayat 01*1378_04 tatra kṣatrasya loke ’smin rājaputrā mahābalāḥ % After the colophon, K4 (om. lines 3-6) Ñ B D ins.: 01*1379=00 vaiśaṁpāyana uvāca 01*1379_01 tataḥ saṁpūjito droṇo bhīṣmeṇa dvipadāṁ varaḥ 01*1379_02 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani 01*1379_03 viśrānte ’tha gurau tasmin pautrān ādāya kauravān 01*1379_04 śiṣyatvena dadau bhīṣmo vasūni vividhāni ca 01*1379_05 gr̥haṁ ca suparicchannaṁ dhanadhānyasamākulam 01*1379_06 bhāradvājāya suprītaḥ pratyapādayata prabhuḥ % 1.122.40 % After % 40, Ñ B D (D5 for the second time; cf. v.l. 38) ins.: 01*1380_01 pāṇḍavān dhārtarāṣṭrāṁś ca droṇo muditamānasaḥ % 1.122.44 % After 44, D4 (marg. sec. m.) S ins.: 01*1381_01 aśvatthāmānam āhūya droṇo vacanam abravīt 01*1381_02 sakhāyaṁ viddhi te pārthaṁ mayā dattaṁ pragr̥hyatām 01*1381_03 sādhu sādhv iti taṁ pārthaḥ pariṣvajyedam abravīt 01*1381_04 adya prabhr̥ti viprendra paravān asmi dharmataḥ 01*1381_05 śiṣyo ’haṁ tvatprasādena jīvāmi dvijasattama 01*1381_06 ity uktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ % 1.123.1 % After % 1, K4 Ñ B D ins.: 01*1382_01 taṁ dr̥ṣṭvā nityam udyuktam iṣvastraṁ prati phālgunam % while T2 G2.4.5 ins.: 01*1383_01 tato droṇo ’bravīd enaṁ rājña eva niveśane % 1.123.2 % After 2, K4 Ñ1.2 B D ins.: 01*1384_01 na cākhyeyam idaṁ cāpi madvākyaṁ vijaye tvayā % 1.123.4 % After 4, K4 Ñ1.2 B D ins.: 01*1385_01 yogyāṁ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ % 1.123.7 % T2 G5 ins. after % 7: G4, after 7ab: G1, after passage No. 77 of App. I: 01*1386_01 astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat % 1.123.9 % After 9, S ins.: 01*1387_01 tān sarvāñ śikṣayām āsa droṇaḥ śastrabhr̥tāṁ varaḥ % 1.123.11 % After 11, S ins.: 01*1388_01 śiṣyo ’si mama naiṣāde prayogo balavattaraḥ 01*1388_02 nivartasva gr̥hān eva anujñāto ’si nityaśaḥ % 1.123.14 % S ins. after 14 (T2 G4, which % om. 14cd, after 14ab): 01*1389_01 lāghavaṁ cāstrayogaṁ ca nacirāt pratyapadyata % 1.123.17 % After 17, T2 % G (except G3.6) ins.: 01*1390_01 tasya rorūyamāṇasya naṣṭasya vijane vane 01*1390_02 śabdaṁ śuśrāva naiṣādiḥ śunas tasya tu māriṣa % 1.123.19 % After 19, % G1 ins.: 01*1391_01 vegamajjana* * * * * * * *l̥aṁ vanaiḥ 01*1391_02 āyāmapariṇāmābhyāṁ babhus te tu śarāṅkurāḥ 01*1391_03 samapramāṇibhir jihmā kṣiprair vyābhaṣataḥ śaraiḥ 01*1391_04 yathā śailaṁ śilotthābhiḥ saptārcibhir ariṁdamaiḥ % 1.123.21 % After 21, T2 G2.4.5 ins.: 01*1392_01 śvānaṁ tu pāṇḍavā dr̥ṣṭvā vismayotphullalocanāḥ % 1.123.23 % After 23, K2.4 ins.: 01*1393_01 sa śrutvā vacanaṁ teṣāṁ pāṇḍavānāṁ mahātmanām % 1.123.35 % D5 ins. after % 35ab: B6 D4 subst. for 35cd: 01*1394_01 yady avaśyaṁ tvayā deyam ekalavya prayaccha me 01*1394_02 ekāṅguṣṭhaṁ dakṣiṇasya hastasyeti mataṁ mama % G1 ins. after 35: G4 subst. % for 37cd: 01*1395_01 bāḍham ity eva naiṣādiś chittvāṅguṣṭhau dadau tataḥ % 1.123.37 % After 37, G1.4 ins.: 01*1396_01 aviṣaṇṇaś ca tau prādāc chittvā droṇasya vetanam % D2 S ins. after 37 (G1.4, after 1396*): 01*1397_01 satyasaṁdhaṁ ca naiṣādiṁ dr̥ṣṭvā prīto ’bravīd idam % D2 cont.: 01*1398_01 manīṣitaṁ tvayā vīra guror dattaṁ mamojasā % After 1397*, T G1-4.6 M ins.: 01*1399_01 evaṁ kartavyam iti vai ekalavyam abhāṣata % 1.123.39 % After 39, G1 ins.: 01*1400_01 evaṁ vr̥ttaṁ dr̥ṣṭavān no ’tha karma 01*1400_02 prajñānityaṁ khecarāś cocur etau 01*1400_03 droṇaṁ pārthaṁ cātra dhī* * * * 01*1400_04 * * *tyā gacchatāṁ svaṁ niveśanam % After the % colophon, T2 G1 (om. line 4).2.4.5 ins.: 01*1401=00 vaiśaṁpāyanaḥ 01*1401_01 droṇas tataḥ parāṁ pūjāṁ kuruṣu prāpnuvan dhanam 01*1401_02 catuṣpādaṁ kr̥tsnam astraṁ kumārān pratyavedayat 01*1401_03 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ 01*1401_04 anujagmus tato droṇaṁ kuruṣv astracikīrṣayā % G1 cont. (cf. v.l. 41): 01*1402_01 yudhiṣṭhiro rathaśreṣṭhas tomareṣv adhiko ’bhavat % 1.123.41 % After 41c, T2 % G4 ins.: 01*1403_01 sa rādheyo mahābalaḥ % T2 G1.5 ins. after 41c: G4, after its repetition: 01*1404_01 tomareṣv adhiko ’bhavat 01*1404_02 arjuno jayatāṁ śreṣṭhaḥ % 1.124.2 % After 2, T2 G2.4.5 ins.: 01*1405_01 trayāṇām iva lokānāṁ prajāpatim iva sthitam % 1.124.8 % After 8cd, B5 (marg.) ins.: 01*1406_01 prekṣyāgāraṁ suvipulaṁ śāstradr̥ṣṭyā yathāvidhi % 1.124.10 % After 10, T2 G4.5 ins.: 01*1407_01 manasyamañcān vipulān akarod darśanepsayā % 1.124.12 % After 12ab, D4 (marg. sec. m.) % S ins.: 01*1408_01 sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā % S ins. after 12 % (T2 G5, after 1408*): D4 (marg. sec. m.), after 13: 01*1409_01 bāhlīkaṁ somadattaṁ ca bhūriśravasam eva ca 01*1409_02 kurūn anyāṁś ca sacivān ādāya nagarād bahiḥ 01*1409_03 raṅgabhūmiṁ samāsādya brāhmaṇaiḥ sahito nr̥paḥ % 1.124.15 % Ñ1.2 B D % ins. after 15: T2 G4.5, after 15ab: 01*1410_01 kṣaṇenaikasthatāṁ tatra darśanepsu jagāma ha % 1.124.19 % D4 (marg. sec. m.) S % ins. after 19 (T2 G5, after 20ab): 01*1411_01 suvarṇamaṇiratnāni vastrāṇi vividhāni ca 01*1411_02 pradadau dakṣiṇāṁ rājā droṇasya ca kr̥pasya ca % 1.124.22 % After 22ab, D4 (marg. % sec. m.) S ins.: 01*1412_01 raṅgamadhye sthitaṁ droṇam abhivādya nararṣabhāḥ 01*1412_02 cakruḥ pūjāṁ yathānyāyaṁ droṇasya ca kr̥pasya ca 01*1412_03 āśīrbhiś ca prayuktābhiḥ sarve saṁhr̥ṣṭamānasāḥ 01*1412_04 abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān 01*1412_05 raktacandanasaṁmiśraiḥ svayam arcanta kauravāḥ 01*1412_06 raktacandanadigdhāś ca raktamālyānudhāriṇaḥ 01*1412_07 sarve raktapatākāś ca sarve raktāntalocanāḥ 01*1412_08 droṇena samanujñātāḥ gr̥hya śastraṁ paraṁtapāḥ 01*1412_09 dhanūṁṣi pūrvaṁ saṁgr̥hya taptakāñcanabhūṣitāḥ 01*1412_10 sajjāni vividhākārāḥ śaraiḥ saṁdhāya kauravāḥ 01*1412_11 jyāghoṣatalaghoṣaṁ ca kr̥tvā bhūtāny apūjayan % After line 8, G4 (marg. % sec. m.) ins.: 01*1413_01 śastramārgān yathotsr̥ṣṭāṁś ceruḥ sarve nararṣabhāḥ % After 22, D4 (marg. sec. m.) S ins.: 01*1414_01 keṣāṁ cit tarumūleṣu śarā nipatitā nr̥pa 01*1414_02 keṣāṁ cit puṣpamukuṭe nipatanti sma sāyakāḥ 01*1414_03 ke cil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ 01*1414_04 vivyadhur lāghavotsr̥ṣṭair gurūṇi ca laghūni ca % 1.125.4 % After 4, D4 (marg. sec. m.).5 S ins.: 01*1415_01 tata utthāya vegena aśvatthāmā nyavārayat 01*1415_02 guror ājñā bhīma iti gāndhāre guruśāsanam 01*1415_03 alaṁ yogyākr̥taṁ vegam alaṁ sāhasam ity uta % 1.125.12 % After 12, T2 % G1.2.4.5 ins.: 01*1416_01 eṣa kaṁsavimardasya sākṣāt prāṇasamaḥ sakhā 01*1416_02 eṣa yat pratijānāti tasya pāraṁ gamiṣyati % 1.125.25 % After 25, S ins.: 01*1417_01 cakratomarapāśānāṁ bhiṇḍipālaparaśvadhām 01*1417_02 anyeṣāṁ cāpi śikṣāṇāṁ darśayām āsa lāghavam % 1.125.27 % After % 27ab, K0.2 D5 ins.: 01*1418_01 sa śabdaḥ sumahān āsīt pūrayann iva rodasī % 1.126.1 % After vaiśaṁ., S ins.: 01*1419_01 etasminn eva kāle tu tasmiñ janasamāgame % 1.126.15 % After 15, D4 (marg. % sec. m.) S (except G4.6) ins.: 01*1420_01 evam uktas tu karṇena rājā duryodhanas tadā 01*1420_02 karṇaṁ dīrghāñcitabhujaṁ pariṣvajyedam abravīt % 1.126.19 % After % 19, K0.3.4 ins.: 01*1421_01 vāgvīryā brāhmaṇāḥ proktā vaiśyāś ca dhanavīryataḥ 01*1421_02 karmavīryāḥ smr̥tāḥ śūdrā brahmaṇā parameṣṭhinā % 1.126.32 % After 32, K0.3.4 Ñ % B D ins.: 01*1422_01 vr̥thākulasamācārair na yudhyante nr̥pātmajāḥ % 1.126.34 % After 34, D4 (marg. sec. m.) S ins.: 01*1423_01 adbhyo ’gnir brahmataḥ kṣatram aśmano loham utthitam 01*1423_02 teṣāṁ sarvatragaṁ tejaḥ svāsu yoniṣu śāmyati % 1.126.35 % T (T2 om. lines 3-4) G M5 % ins. after 35: D2.4 (marg. sec. m.) M3.6-8 (the latter % three om. lines 3-4), after vaiśam. (of the foll. st.): 01*1424_01 tato rājānam āmantrya gāṅgeyaṁ ca pitāmaham 01*1424_02 abhiṣekasya saṁbhārān samānīya dvijātibhiḥ 01*1424_03 gosahasrāyutaṁ dattvā yuktānāṁ puṇyakarmaṇām 01*1424_04 arho ’yam aṅgarājyasya iti vācya dvijātibhiḥ % 1.126.36 % After 36, D4 % (marg. sec. m.) S ins.: 01*1425_01 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ 01*1425_02 rājaliṅgais tathānyaiś ca bhūṣito bhūṣaṇaiḥ śubhaiḥ % 1.126.37 % After 37ab, D4 (marg. sec. m.) % S ins.: 01*1426_01 sabhājyamāno vipraiś ca pradattvā hy amitaṁ vasu % 1.126.39 % After 39ab, % S ins.: 01*1427=00 vaiśaṁpāyanaḥ 01*1427_01 aṅgarājasya yuktāṁś ca dattvā rājaparicchadān % 1.127.14 % After 14ab, K0.4 Ñ B D ins.: 01*1428_01 viśvāmitraprabhr̥tayaḥ prāptā brahmatvam avyayam % while T2 G1.2.4.5 ins.: 01*1429_01 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṁkṣaye % After 14c, N ins.: 01*1430_01 droṇaḥ śastrabhr̥tāṁ varaḥ 01*1430_02 gautamasyānvavāye ca % 1.127.15 % After 15c, T2 G % (except G3) ins.: 01*1431_01 sūto ’muṁ janayiṣyati 01*1431_02 evaṁ kṣatraguṇair yuktaṁ śaraṁ samitiśobhanam % 1.128.1 % After vaiśaṁ., M5 ins.: 01*1432_01 tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ % D (except D2.4) T1 G % M3 ins. after vaiśaṁ. u. (resp. vaiśaṁ.): T2, after 1: M5, % after 1432*: 01*1433_01 pāṇḍavān dhārtarāṣṭrāṁś ca kr̥tāstrān prasamīkṣya saḥ 01*1433_02 gurvarthaṁ dakṣiṇākāle prāpte ’manyata vai guruḥ % After 1433*, G5 ins. 1435* below; while G6 ins.: 01*1434_01 kr̥tāstrāṁś ca tataḥ śiṣyāṁś codayām āsa vai guruḥ % T1 G1-4 ins. % after 1ab: T2, after vaiśaṁ.: G5, after 1433*: G6, % after 1434*: 01*1435_01 astraśikṣām anujñātān gaṅgādvāram upāgatān 01*1435_02 bhāradvājas tatas tāṁs tu sarvān evābhyabhāṣata 01*1435_03 icchāmi dattāṁ sahitair mahyaṁ paramadakṣiṇām 01*1435_04 evam uktās tatas te vai śiṣyā droṇam upāgaman 01*1435_05 bhagavan kiṁ prayacchāma ājñāpayatu no guruḥ % 1.129.4 % After 4ab, K0.3.4 Ñ V1 B D ins.: 01*1436_01 kathayāṁ cakrire teṣāṁ guṇān saṁsatsu bhārata 01*1436_02 rājyaprāptiṁ ca saṁprāptaṁ jyeṣṭhaṁ pāṇḍusutaṁ tadā % 1.129.6 % After 6, T1 M ins.: 01*1437_01 viduraḥ karaṇatvāc ca pāṇḍavas tv abhiṣicyatām % 1.129.7 % After 7, T1 M ins.: 01*1438_01 sa hi vr̥ddhān amātyāṁś ca jñātīṁś cāpi mahāyaśāḥ 01*1438_02 satkr̥tya nityaṁ pūjārhān pāṇḍavaḥ pūjayiṣyati % 1.129.12 % After 12ab, T1 ins.: 01*1439_01 teṣāṁ śrutvā tu vākyāni paritapsyāmi bhārata 01*1439_02 yudhiṣṭhirānuraktānāṁ paurāṇām aśivāni ca % while G4.5 ins.: 01*1440_01 āgato ’haṁ mahāprājña pādamūlaṁ vacaḥ śr̥ṇu % 1.129.17 % T G ins. after 17 (T1, after 18): 01*1441_01 atha tvam api rājendra rājavaṁśo bhaviṣyasi % 1.129.18 % After 18, T1 ins. 1441*, which is followed by: 01*1442_01 yadi tvaṁ ca mahārāja rājavaṁśāc cariṣyasi 01*1442_02 vayaṁ caiva yatiṣyāmo hy agādhe niraye ’śucau % T1 cont.: G1.5 ins. after 18: 01*1443_01 sa tathā kuru kauravya rakṣyā vaṁśyā yathā vayam 01*1443_02 saṁprāpnuma svayaṁ rājyaṁ mantrayasva sahānugaiḥ % 1.130.1 % N (Ñ2 om. line % 2) V1 B Da Dn D1.2 ins. after vaiśaṁ. u. (resp. vaiśaṁ.): % K4 S (T1 om. line 2; the rest om. lines 1, 3 and 8) % ins. (with a prefixed vaiśaṁ.) after passage No. 81 of % App. I, viz. the Kaṇikanīti (T2 repeating the % insertion after the second occurrence of adhy. 130): % D4 (prefixing a vaiśaṁ.) ins. after passage No. 82 % of App. I: 01*1444_01 evaṁ śrutvā tu putrasya prajñācakṣur narādhipaḥ 01*1444_02 kaṇikasya ca vākyāni tāni śrutvā sa sarvaśaḥ 01*1444_03 dhr̥tarāṣṭro dvidhācittaḥ śokārtaḥ samapadyata 01*1444_04 duryodhanaś ca karṇaś ca śakuniḥ saubalas tathā 01*1444_05 duḥśāsanacaturthās te mantrayām āsur ekataḥ 01*1444_06 tato duryodhano rājā dhr̥tarāṣṭram abhāṣata 01*1444_07 pāṇḍavebhyo bhayaṁ naḥ syāt tān vivāsayatāṁ bhavān 01*1444_08 nipuṇenābhyupāyena nagaraṁ vāraṇāvatam % 1.130.4 % After 4, % G6 ins.: 01*1445_01 sa tathā vartamāno ’sau dharmasūnur yathānujaḥ % 1.131.1 % After 1, T2 G (except G3.6) ins.: 01*1446_01 yuyutsum apanīyaikaṁ dhārtarāṣṭrāḥ sahodarāḥ % 1.131.6 % T G ins. after 6: D4 % marg., after dhr̥ta. u. (cf. v.l. 7): 01*1447_01 adhītāni ca śāstrāṇi yuṣmābhir iha kr̥tsnaśaḥ 01*1447_02 astrāṇi ca tathā droṇād gautamāc ca śaradvataḥ 01*1447_03 so ’ham evaṁgate tāta cintayāmi samantataḥ 01*1447_04 rakṣaṇe vyavahāre ca rājyasya satataṁ hitāḥ % 1.131.10 % After 10, T G ins.: 01*1448_01 nivasadhvaṁ ca tatraiva saṁrakṣaṇaparāyaṇāḥ 01*1448_02 vailakṣaṇyaṁ hi tatraiva bhaviṣyati paraṁtapāḥ % T1 G1.3.6 cont.: 01*1449_01 nagaraṁ punar evedam upayāsyatha pāṇḍavāḥ % 1.131.13 % After 13a, K4 Ñ V1 B D (except D5) T1 ins.: 01*1450_01 bhūriśravasam eva ca 01*1450_02 mānyān anyān amātyāṁś ca brāhmaṇāṁś ca tapodhanān 01*1450_03 purohitāṁś ca paurāṁś ca % After 13ab, T G (except G3.6) ins.: 01*1451_01 sarvamātr̥̄r upaspr̥ṣṭvā (sic) vidurasya ca yoṣitaḥ % 1.132.1 % After 1, T G ins.: 01*1452_01 tataḥ subalaputraś ca karṇo duryodhanas tathā 01*1452_02 dāhane sahaputrāyāḥ kuntyā matim akurvata 01*1452_03 mantrayitvā sa taiḥ sārdhaṁ durātmā dhr̥tarāṣṭrajaḥ % 1.132.9 % After 9, T G ins.: 01*1453_01 balvajena ca saṁmiśraṁ madhūcchiṣṭena caiva hi % 1.132.19 % After 19, D1 reads % 17-18ab; while T2 G (except G1) ins.: 01*1454_01 yathājñaptaṁ nr̥patinā kauraveṇa yaśasvinā 01*1454_02 eṣāṁ tu pāṇḍaveyānāṁ gr̥haṁ raudram akārayat % 1.133.4 % After 4a, % S (except T1 G3.6) ins.: 01*1455_01 yathārham amitaujasaḥ 01*1455_02 śocantaḥ pāṇḍavāḥ sarve % 1.133.18 % After % 18, B1 ins.: 01*1456_01 prājñaś ca vipralāpajñaḥ samyag dharmārthatattvavit % while Dn ins.: 01*1457_01 prājñaṁ prājñaḥ pralāpajñaḥ pralāpajñaṁ vaco ’bravīt (!) % K4 Ñ V1 B Da D1.2.4 T1 ins. after 18 (B1, after % 1456*): Dn, after 1457*: 01*1458_01 yo jānāti paraprajñāṁ nītiśāstrānusāriṇīm % 1.133.23 % After 23, K4 Ñ V1 B % D T1 ins.: 01*1459_01 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ 01*1459_02 viduraṁ viduṣāṁ śreṣṭhaṁ jñātam ity eva pāṇḍavaḥ % 1.133.24 % After 24ab, S (except G2.3.6) ins.: 01*1460_01 abhivādya tataḥ kuntīṁ rudan pāṇḍum acintayat % 1.134.14 % After 14ab, T % G (except G5) ins.: 01*1461_01 mr̥d eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ % After 14, T G (except % G4) ins.: 01*1462_01 śaṇabalvajakārpāsavaṁśadārukaṭāny api 01*1462_02 āgneyāny atra kṣiptāni parito veśmanas tathā % 1.134.15 % After 15, N T1 ins.: 01*1463_01 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ % 1.134.16 % After 16, K3 ins.: 01*1464_01 āgneyaṁ ruciraṁ veśma kāritaṁ dr̥śyate śubham % while G1 ins.: 01*1465_01 asmākaṁ bhāgadheyena vidureṇa mahātmanā % 1.134.17 % After 17a, Ñ2 V1 B D (except D5) T1 ins.: 01*1466_01 nityam asmaddhitaiṣiṇā 01*1466_02 pitrā kanīyasā snehāt % 1.134.18 % After 18ab, K3 ins.: 01*1467_01 purocanam imaṁ dagdhvā gamyate vāraṇāvatān % 1.134.19 % After 19ab, G1 ins.: 01*1468_01 iti kiṁ tv ayam etāvān kim ataḥ param āpatat 01*1468_02 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ 01*1468_03 ihaiva vastavyam iti manmano rocate ’nuja % After 19, G1 ins.: 01*1469_01 itaḥ paraṁ te kiṁ kuryur jijñāsadbhir abhītavat % 1.134.22 % After 22cd, K3.4 Ñ V1 Dn D1.5 S ins.: 01*1470_01 atha vāpīha dagdheṣu bhīṣmo ’smākaṁ pitāmahaḥ % After 22, G % (except G4) ins.: 01*1471_01 upapannaṁ tu dagdheṣu kulavaṁśānukīrtitāḥ 01*1471_02 kupyeran yadi dharmajñās tathānye kurupuṁgavāḥ % 1.135.18 % After 18ab, K4 marg. ins.: 01*1472_01 sa vai svargād ihāyātaḥ indrasyātipriyaṁkaraḥ 01*1472_02 pāṇḍavānāṁ hitaṁ kartum indreṇa preṣitas tadā 01*1472_03 nityamr̥dbhakṣaṇaparo dinair daśabhir eva ca 01*1472_04 kr̥tvā bilaṁ ca sumahat punaḥ svargam ito gataḥ 01*1472_05 sarvam indre nivedyātha punaḥ svargāt samāgataḥ % 1.136.1 % After 1, D4 marg. % sec. m. ins.: 01*1473_01 sa tu saṁcintayām āsa prahr̥ṣṭenāntarātmanā 01*1473_02 prāptakālam idaṁ manye pāṇḍavānāṁ vināśane 01*1473_03 tad asyāntargataṁ bhāvaṁ vijñāya kurupuṁgavaḥ 01*1473_04 cintayām āsa matimān dharmaputro yudhiṣṭhiraḥ % 1.136.6 % After 6, S ins. (T1 in reverse order): 01*1474_01 purocanapraṇihitā pr̥thāṁ sma kila sevate 01*1474_02 niṣādī duṣṭahr̥dayā nityam antaracāriṇī % 1.136.7 % After 7ab, S (except G3) ins.: 01*1475_01 purābhyāsakr̥tasnehā sakhī kuntyāḥ samā sutaiḥ 01*1475_02 ānīya madhumūlāni phalāni vividhāni ca % After 7, T G ins.: 01*1476_01 pāpā ca pañcaputrā sā pr̥thāyāḥ sakhimāninī % 1.136.9 % After 9, K4 Ñ V1 B D T1 ins.: 01*1477_01 tato jatugr̥hadvāraṁ dīpayām āsa pāṇḍavaḥ 01*1477_02 samantato dadau paścād agniṁ tatra niveśane 01*1477_03 jñātvā tu tad gr̥haṁ sarvam ādīptaṁ pāṇḍunandanāḥ 01*1477_04 suraṅgāṁ (!) viviśus tūrṇaṁ mātrā sārdham ariṁdamāḥ % On the other hand, S (G1 om. line 1; for T1 see % below) ins. after 9: 01*1478_01 pūrvam eva bilaṁ śodhya bhīmaseno mahāmatiḥ 01*1478_02 pāṇḍavaiḥ sahitāṁ kuntīṁ prāveśayata tad bilam 01*1478_03 dattvāgniṁ sahasā bhīmo nirjagāma bilena saḥ % After the prior % half, G1 ins.: 01*1479_01 gr̥he tatparitaḥ sudhīḥ 01*1479_02 gr̥hasthaṁ dravyasaṁjātaṁ % 1.136.10 % After 10, Ñ2.3 V1 B D T1 ins.: 01*1480_01 tad avekṣya gr̥haṁ dīptam āhuḥ paurāḥ kr̥śānanāḥ % 1.136.11 % After the % ref., D4 marg. sec. m. ins.: 01*1481_01 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ 01*1481_02 cakruś ca paramaṁ yatnaṁ narās teṣāṁ pramokṣaṇe 01*1481_03 tatas te jātuṣaṁ veśma dadr̥śū romaharṣaṇam 01*1481_04 pāṇḍavānāṁ vināśāya vihitaṁ krūrakarmaṇā % After 11, D4 marg. sec. m. ins.: 01*1482_01 purocanena pāpena duryodhanahitepsayā % 1.136.19 % T1 G2.4 (the two % latter om. lines 1-3) ins. after 18: G1, after 19ab: 01*1483_01 bilena yojanaṁ dūraṁ gatvā siddhapade śubhe 01*1483_02 niścerur vaṭamūle te nidrāmudritalocanāḥ 01*1483_03 bilān nirgatya sahasā bhrātr̥̄n mātaram eva ca 01*1483_04 gaṅgātīravanaṁ prāpya vahan prāyāt sa mārutiḥ % After 19, G1 ins.: 01*1484_01 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn % 1.137.5 % After 5, G1.2 ins.: 01*1485_01 nāvekṣante hataṁ dharmaṁ dharmajñā apy aho vidhe 01*1485_02 śrutavanto ’pi vidvāṁso dhanavad vaśagā aho 01*1485_03 sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān 01*1485_04 nāvekṣante mahānto ’pi daivaṁ teṣāṁ parāyaṇam % 1.137.7 % G1-4 (G3 om. line % 2) ins. after 7: T1, after 8: 01*1486_01 itaḥ paśyata kuntīyaṁ dagdhā śete yaśasvinī 01*1486_02 putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ % 1.137.8 % After 8, T1 ins. 1486*; while K4 ins.: 01*1487_01 ity eva sarve śocantaḥ pr̥thak caiva tathābruvan % 1.137.10 % After 10, T1 G1.2.4 ins.: 01*1488_01 antarhr̥ṣṭamanāś cāsau bahirduḥkhasamākulaḥ 01*1488_02 antaḥ śīto bahiś coṣṇo grīṣme ’gādhahrado yathā % 1.137.13 % After 13, T G ins.: 01*1489_01 mama dagdhā mahātmānaḥ kulavaṁśavivardhanāḥ % 1.137.14 % After 14, D4 % (marg. sec. m.) S ins.: 01*1490=00 vaiśaṁpāyanaḥ 01*1490_01 sametās tu tataḥ sarve bhīṣmeṇa saha kauravāḥ 01*1490_02 dhr̥tarāṣṭraḥ saputraś ca gaṅgām abhimukhā yayuḥ 01*1490_03 ekavastrā nirānandā nirābharaṇaveṣṭanāḥ 01*1490_04 udakaṁ kartukāmā vai pāṇḍavānāṁ mahātmanām % After line 1, G1.2 ins.: 01*1491_01 saputrabāndhavāmātyās tyaktamaṅgalavāhanāḥ 01*1491_02 acchatrāś cāntarā rājan gaṅgām abhimukhā yayuḥ % 1.137.16 % After 16ab, K4 Ñ V1 B D T1 ins.: 01*1492_01 hā yudhiṣṭhira kauravya hā bhīma iti cāpare 01*1492_02 hā phālguneti cāpy anye hā yamāv iti cāpare 01*1492_03 kuntīm ārtāś ca śocanta udakaṁ cakrire janāḥ 01*1492_04 anye paurajanāś caivam anvaśocanta pāṇḍavān % After % line 2, K4 ins.: 01*1493_01 aho rūpaṁ tu lāvaṇyam atha vidyābalaṁ muhuḥ 01*1493_02 aucityam atha vā prema kiṁ kiṁ śocāmahe vayam 01*1493_03 ity evaṁ bahu bhāṣanto rurudur nāgarā bhr̥śam % 1.137.17 % After 17ab, K4 Ñ V1 B D % (except D5) ins.: 01*1494_01 nadīṁ gaṅgām anuprāptā mātr̥ṣaṣṭhā mahābalāḥ 01*1494_02 dāśānāṁ bhujavegena nadyāḥ srotojavena ca 01*1494_03 vāyunā cānukūlena tūrṇaṁ pāram avāpnuvan % 1.138.1 % After % 1ab, K4 Ñ2.3 V1 B D (except D5) T1 ins.: 01*1495_01 vanaṁ savr̥kṣaviṭapaṁ vyāghūrṇitam ivābhavat % After 1, K4 % N2.3 V1 B D (except D5) T1 ins.: 01*1496_01 āvarjitalatāvr̥kṣaṁ mārgaṁ cakre mahābalaḥ % 1.138.2 % After 2, Ñ2.3 V1 B D (except % D5; D2 om. line 2) T1 ins.: 01*1497_01 sa roṣita iva kruddho vane bhañjan mahādrumān 01*1497_02 triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ % 1.138.3 % After 3ab, G1.2.4 ins.: 01*1498_01 tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ 01*1498_02 gumbhitāśeṣadigbhāgaḥ śuśruve ’tibhayaṁkaraḥ % 1.138.4 % After 4ab, Ś1 % K D5 ins.: 01*1499_01 uttatāra nadīṁ gaṅgāṁ vihaṁgāsaṁgavāgminīm % On the other hand, G1.2 ins. after 4ab: 01*1500_01 mātaraṁ ca vahan bhrātr̥̄n aśrameṇa samīrajaḥ % 1.138.7 % K4 Ñ2.3 V1 B D (except % D5) T1 ins. after 7: T2 G, after 8: 01*1501_01 śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ 01*1501_02 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ % 1.138.8 % G1.2.4 cont.: 01*1502_01 atīva gahanaṁ ghoraṁ durvijñeyapathaṁ kva cit % K4 Ñ2.3 V1 B D T1 (om. lines 5-6) M ins. after % 8: T2 G3.5.6, after 1501*: G1.2.4, after 1502*: 01*1503_01 nyaviśanta hi te sarve nirāsvāde mahāvane 01*1503_02 tatas tr̥ṣāparikṣāmā kuntī putrān athābravīt 01*1503_03 mātā satī pāṇḍavānāṁ pañcānāṁ madhyataḥ sthitā 01*1503_04 tr̥ṣṇayā hi parītāsmi putrān bhr̥śam athābravīt 01*1503_05 tac chrutvā bhīmasenasya mātr̥snehāt prajalpitam 01*1503_06 kāruṇyena manas taptaṁ gamanāyopacakrame % T2 G ins. % after line 1: T1, after line 4: 01*1504_01 rātryām eva gatās tūrṇaṁ caturviṁśatiyojanam % After line 4, T1 % ins. 1504*; while T2 G ins.: 01*1505_01 itaḥ param ahaṁ śaktā na gantuṁ ca padāt padam 01*1505_02 śayiṣye vr̥kṣamūle ’tra dhārtarāṣṭrā harantu mām 01*1505_03 śr̥ṇu bhīma vaco mahyaṁ tava bāhubalāt puraḥ 01*1505_04 sthātuṁ na śaktāḥ kauravyāḥ kiṁ bibheṣi vr̥thā suta % After line 6, % G1.2.4 ins.: 01*1506_01 anye ’rayo na me santi bhīmasenād r̥te bhuvi 01*1506_02 dhārtarāṣṭrād vr̥thā bhīro na māṁ svaptum ihecchasi 01*1506_03 bhīmapr̥ṣṭhasthitā cetthaṁ dūyamānena cetasā 01*1506_04 sāśrudhvani rudantī sā nidrāvaśam upāgatā % 1.138.13 % After 13ab, V1 B (except % B1) D (except D1) T1 ins.: 01*1507_01 teṣām arthe ca jagrāha bhrātr̥̄ṇāṁ bhrātr̥vatsalaḥ % T1 ins. after 1507*: M, after 13ab: T2 G, after 13cd: 01*1508_01 paṅkajānām anekaiś ca patrair baddhvā jalāśayān % 1.138.14 % After 14ab, N (Ś1 K1 hapl. om. the % posterior half) T1 ins.: 01*1509_01 śokaduḥkhaparītātmā niśaśvāsorago yathā % while G1.2.4 ins.: 01*1510_01 bhātr̥̄ṁś ca mātaraṁ caiva jalaṁ śītam apāyayat 01*1510_02 pītodakās te sarve ’pi pariśramavaśāt punaḥ 01*1510_03 nidrāpahr̥tadhairyāś ca suṣupur bhr̥śavihvalāḥ % After 14cd, G1.2.4 ins.: 01*1511_01 mahāraudre vane ghore vr̥kṣamūle suśītale 01*1511_02 vikṣiptakarapādāṁś ca dīrghocchvāsamahāravān 01*1511_03 ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale 01*1511_04 ajñātavr̥kṣanilayapretarākṣasasādhvasān % After 14, K4 Ñ V1 % B D T1 ins.: 01*1512_01 ataḥ kaṣṭataraṁ kiṁ nu draṣṭavyaṁ hi bhaviṣyati 01*1512_02 yat paśyāmi mahīsuptān bhrātr̥̄n adya sumandabhāk % 1.138.22 % After 22, T G % (except G5) ins.: 01*1513_01 imau nīlotpalaśyāmau nareṣv apratimau bhuvi % 1.138.28 % After 28ab, T1 G1.2.4 ins.: 01*1514_01 rājyalubdhena mūrkheṇa durmantrisahitena ca 01*1514_02 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā % 1.138.29 % After 29, % K4 Ñ V1 B D T1 ins.: 01*1515_01 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana 01*1515_02 nūnaṁ devāḥ prasannās te nānujñāṁ me yudhiṣṭhiraḥ 01*1515_03 prayacchati vadhe tubhyaṁ tena jīvasi durmate 01*1515_04 nanv adya sasutāmātyaṁ sakarṇānujasaubalam 01*1515_05 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam 01*1515_06 kiṁ nu śakyaṁ mayā kartuṁ yat te na krudhyate nr̥paḥ 01*1515_07 dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ 01*1515_08 evam uktvā mahābāhuḥ krodhasaṁdīptamānasaḥ 01*1515_09 karaṁ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ 01*1515_10 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ 01*1515_11 bhrātr̥̄n mahītale suptān avaikṣata vr̥kodaraḥ 01*1515_12 viśvastān iva saṁviṣṭān pr̥thagjanasamān iva % 1.139.2 % After 2ab, Ñ (Ñ3 % om. lines 1-2; Ñ1.2 om. lines 4-5) V1 B D (except % D5) T1 ins.: 01*1516_01 prāvr̥ḍjaladharaśyāmaḥ piṅgākṣo dāruṇākr̥tiḥ 01*1516_02 daṁṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ 01*1516_03 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ 01*1516_04 mahāvr̥kṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ 01*1516_05 yadr̥cchayā tān apaśyat pāṇḍuputrān mahārathān % 1.139.10 % After 10, K4 Ñ % V1 B D (except D5) S (T2 G M om. line 1) ins.: 01*1517_01 bhakṣayitvā ca māṁsāni mānuṣāṇāṁ prakāmataḥ 01*1517_02 nr̥tyāva sahitāv āvāṁ dattatālāv anekaśaḥ 01*1517_03 evam uktā hiḍimbā tu hiḍimbena tadā vane % S cont.: 01*1518_01 āplutyāplutya ca tarūn agacchat pāṇḍavān prati % 1.139.12 % After 12, T2 G ins.: 01*1519_01 upāsyamānān bhīmena rūpayauvanaśālinā 01*1519_02 sukumārāṁś ca pārthāṁś ca vyāyāmena ca karśitān 01*1519_03 duḥkhena saṁprayuktāṁś ca sahajyeṣṭhān pramāthinaḥ 01*1519_04 raudrī satī rājaputrān darśanīyapradarśanam % 1.139.13 % After 13, S (except G1) ins.: 01*1520_01 antargatena manasā cintayām āsa rākṣasī % 1.139.16 % T % G ins. after 16: M (om. line 1), after 14: 01*1521_01 hiḍimbī tu mahāraudrā tadā bharatasattama 01*1521_02 utsr̥jya rākṣasaṁ rūpaṁ mānuṣaṁ rūpam āsthitā % 1.139.17 % After 17, S % ins. (M om. from line 3 onward): 01*1522_01 iṅgitākārakuśalā hy upāsarpac chanaiḥ śanaiḥ 01*1522_02 vinamyamāneva latā sarvābharaṇabhūṣitā 01*1522_03 śanaiḥ śanaiḥ sa tāṁ bhīmaḥ samīpam upasarpatīm 01*1522_04 vīkṣamāṇas tadāpaśyat tanvīṁ pīnapayodharām 01*1522_05 candrānanāṁ padmanetrāṁ nīlakuñcitamūrdhajām 01*1522_06 kr̥ṣṇāṁ supāṇḍurair dantair bimboṣṭhīṁ cārudarśanām 01*1522_07 dr̥ṣṭvā tāṁ rūpasaṁpannāṁ bhīmo vismayam āgataḥ 01*1522_08 upacāraguṇair yuktāṁ lālitair hāsyasaṁsthitaiḥ 01*1522_09 samīpam upasaṁprāpya bhīmasyātha varānanā 01*1522_10 vaco vacanavelāyām idaṁ provāca pāṇḍavam % 1.139.25 % After 25, T G ins.: 01*1523_01 icchāmi vīra bhadraṁ te mā mā prāṇān vihāsiṣuḥ 01*1523_02 tvayā hy ahaṁ parityaktā na jīveyam ariṁdama % 1.139.27 % After the ref., S ins.: 01*1524_01 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ 01*1524_02 aniviṣṭaś ca taṁ nāhaṁ parividyāṁ kathaṁ cana % 1.139.28 % S ins. after 28 (M om. all but line 1): 01*1525=00 rākṣasī 01*1525_01 ekaṁ tvāṁ mokṣayiṣyāmi saha mātrā paraṁtapa 01*1525_02 sodarān utsr̥jaitāṁs tvam āroha jaghanaṁ mama 01*1525=02 bhīmaḥ 01*1525_03 nāhaṁ jīvitum āśaṁse bhrātr̥̄n utsr̥jya rākṣasi 01*1525_04 yathāgataṁ vrajaikā tvaṁ vipriyaṁ me prabhāṣase % 1.140.2 % After 2, S ins.: 01*1526_01 talaṁ talena saṁhatya bāhū vikṣipya cāsakr̥t 01*1526_02 udvr̥ttanetraḥ saṁkruddho dantān danteṣu niṣpiṣan % Thereafter T G1.2.4-6 read (for the first time) 17ab % (v.l. kodyame) and then cont.: 01*1527_01 na bibheti hiḍimbī ca preṣitā kim anāgatā % 1.140.7 % After 7ab, Ś1 K Ñ2 B3.6 Da % D4.5 ins.: 01*1528_01 hiṁsituṁ śaknuyād rakṣa iti me niścitā matiḥ % On the other hand, D2 ins. after 7ab: 01*1529_01 etān bādhayituṁ śakto devo vā dānavo ’pi vā % 1.140.15 % After 15ab, S (except T1 G3.6) ins.: 01*1530_01 sa dadarśāgratas tasya bhīmasya puruṣādakaḥ % 1.140.20 % T G ins. after 20 (G3, after 2): 01*1531_01 garjantam evaṁ vijane bhīmaseno ’bhivīkṣya tam 01*1531_02 rakṣan prabodhaṁ bhrātr̥̄ṇāṁ mātuś ca paravīrahā % 1.141.6 % After 6ab, % G1.2 ins.: 01*1532_01 hantum arhasi durbuddhe śūraś cet saṁhara smaram % After % 6, G1.2 ins.: 01*1533_01 madarthaṁ kāmabāṇārtāṁ tvām ahaṁ hanmi rākṣasa % 1.141.8 % After 8ab, G1.2 ins.: 01*1534_01 śatadhā bhedam āyāti pūrṇakumbha ivāśmani % 1.141.13 % After 13ab, M3 ins.: 01*1535_01 śāradasyeva meghasya garjitaṁ niṣphalaṁ hi te % 1.141.21 % After 21, T1 % G1.2 ins.: 01*1536_01 haste gr̥hītvā tad rakṣo dūram anyatra nītavān 01*1536_02 pucche gr̥hītvā tuṇḍena garuḍaḥ pannagaṁ yathā % 1.141.22 % G1.2 (both om. 23ab).4 (om. 23) ins. after % 22: T1 (om. line 1), after line 9 of 1538*: 01*1537_01 bhaṅktvā vr̥kṣān mahāśākhāṁs tāḍayām āsatuḥ krudhā 01*1537_02 sālatālatamālāmravaṭārjunavibhītakān 01*1537_03 nyagrodhaplakṣakharjūrapanasān aśmakaṇṭakān 01*1537_04 etān anyān mahāvr̥kṣān utkhāya tarasākhilān 01*1537_05 utkṣipyānyonyaroṣeṇa tāḍayām āsatū raṇe 01*1537_06 yadābhavad vanaṁ sarvaṁ nirvr̥kṣaṁ vr̥kṣasaṁkulam 01*1537_07 tadā śilāś ca kuñjāṁś ca vr̥kṣān kaṇṭakinas tathā 01*1537_08 tatas tau giriśr̥ṅgāṇi parvatāṁś cābhralelihān 01*1537_09 śailāṁś ca gaṇḍapāṣāṇān utkhāyādāya vairiṇau 01*1537_10 cikṣepatur upary ājāv anyonyaṁ vijayeṣiṇau 01*1537_11 tad vanaṁ paritaḥ pañca yojanaṁ nirmahīruham 01*1537_12 nirlatāgulmapāṣāṇaṁ nirmr̥gaṁ cakratur bhr̥śam 01*1537_13 tayor yuddhena rājendra tad vanaṁ bhīmarakṣasoḥ 01*1537_14 muhūrtenābhavat kūrmapr̥ṣṭhavac chlakṣṇam avyayam % 1.141.23 % T % G1.2.4.5 (om. lines 8-12).6 ins. after 23: G3 (om. % lines 1, 11, 12), after 22: 01*1538_01 pādapān uddharantau tāv ūruvegena vegitau 01*1538_02 sphoṭayantau latājālāny ūrubhyāṁ gr̥hya sarvaśaḥ 01*1538_03 vitrāsayantau tau śabdaiḥ sarvato mr̥gapakṣiṇaḥ 01*1538_04 balena balinau mattāv anyonyavadhakāṅkṣiṇau 01*1538_05 bhīmarākṣasayor yuddhaṁ tadāvartata dāruṇam 01*1538_06 ūrubāhuparikleśāt karṣantāv itaretaram 01*1538_07 utkarṣantau vikarṣantau prakarṣantau parasparam 01*1538_08 tataḥ śabdena mahatā garjantau tau parasparam 01*1538_09 pāṣāṇasaṁghātanibhaiḥ prahārair abhijaghnatuḥ 01*1538_10 anyonyaṁ tau samāliṅgya vikarṣantau parasparam 01*1538_11 bāhuyuddham abhūd ghoraṁ balivāsavayor iva 01*1538_12 yuddhasaṁrambhanirgacchat phūtkāraravanisvanam % After line 5, G1.2.4 ins.: 01*1539_01 purā devāsure yuddhe vr̥travāsavayor iva % 1.142.12 % After 12, K0 ins.: 01*1540_01 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān 01*1540_02 na vāñche (’haṁ) jīvitaṁ bhrātuḥ kadā ye duṣṭakarmaṇaḥ % 1.142.16 % After 16, T G ins.: 01*1541_01 te paśyanto mahad yuddhaṁ sarve vyathitacetasaḥ % 1.142.17 % After 17ab, T G ins.: 01*1542_01 ciraprayuddhau tau dr̥ṣṭvā tvayonyavadhakāṅkṣayā % 1.142.20 % After % 20, T G (T2 G3.5.6 om. lines 1-2) ins.: 01*1543_01 bhujayor antaraṁ prāpto bhīmasenasya rākṣasaḥ 01*1543_02 amuktvā pārtha vīryeṇa mr̥to mā bhūd iti dhvaniḥ 01*1543_03 ayam asmān na no hanyāj jātu vai pārtha rākṣasaḥ 01*1543_04 jīvantaṁ na pramokṣyāmi mā bhaiṣīr bharatarṣabha % 1.142.21 % After arjunaḥ, T G ins.: 01*1544_01 pūrvarātre prabuddho ’si bhīma krūreṇa rakṣasā 01*1544_02 kṣapā vyuṣṭā na cedānīṁ samāpto ’si mahāraṇam % 1.142.23 % After % 23, T2 G ins.: 01*1545_01 māhātmyam ātmano vettha narāṇāṁ hitakāmyayā 01*1545_02 rakṣo jahi yathā śakraḥ purā vr̥traṁ mahāvane % 1.142.24 % After 24a, K4 Ñ V1 B D (for D5 see % below) T1 ins.: 01*1546_01 bhīmo roṣāj jvalann iva 01*1546_02 balam āhārayām āsa yad vāyor jagataḥ kṣaye 01*1546_03 tatas tasyāmbudābhasya % After 24, T G ins.: 01*1547_01 iti covāca saṁkruddho bhrāmayan rākṣasaṁ tu saḥ 01*1547_02 bhīmaseno mahābāhur abhigarjan muhur muhuḥ % 1.142.25 % After 25, V1 Dn % D1.4.5 S ins.: 01*1548_01 kṣemam adya kariṣyāmi yathā vanam akaṇṭakam 01*1548_02 na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa % 1.142.28 % After 28, % T2 G ins.: 01*1549_01 athainam ākṣipya balāt paśuvac cāpy amārayat % 1.142.30 % After 30ab, T % G (G2.3.6 om. line 2) ins.: 01*1550_01 samudbhrāmya śiraś cāsya sagrīvaṁ tad udāvahat 01*1550_02 madhye bhittvā śiraś cāsya sugrīvaṁ tad upākṣipat 01*1550_03 tasya niṣkarṇanayanaṁ nirjihvaṁ rudhirokṣitam 01*1550_04 praviddhaṁ bhīmasenena śiro vidaśanaṁ babhau 01*1550_05 prasāritabhujoddhr̥ṣṭo bhinnamāṁsatvagantaraḥ 01*1550_06 kabandhabhūtas tatrāsīd adrir vajrahato yathā % 1.142.31 % After 31ab, T G ins.: 01*1551_01 hiḍimbā caiva saṁprekṣya nihataṁ rākṣasaṁ raṇe 01*1551_02 adr̥śyāś caiva ye svasthāḥ sametā bhūtavādikāḥ 01*1551_03 pūjayanti sma saṁhr̥ṣṭāḥ sādhu sādhv iti pāṇḍavam 01*1551_04 bhrātaraś cāpi saṁhr̥ṣṭā yudhiṣṭhirapurogamāḥ % 1.143.1 % Before bhīmaḥ (see below), D4 (marg. sec. m.) % (M om. lines 3, 6) ins.: 01*1552=00 vaiśaṁpāyanaḥ 01*1552_01 sā tato nyapatat tūrṇaṁ bhaginī tasya rakṣasaḥ 01*1552_02 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati 01*1552_03 abhivādya tataḥ kuntīṁ dharmarājaṁ ca pāṇḍavam 01*1552_04 abhipūjya ca tān sarvān bhīmasenam abhāṣata 01*1552_05 ahaṁ te darśanād eva manmathasya vaśaṁ gatā 01*1552_06 krūraṁ bhrātr̥vaco hitvā sā tvām evānurundhatī 01*1552_07 rākṣase raudrasaṁkāśe tavāpaśyaṁ viceṣṭitam 01*1552_08 ahaṁ śuśrūṣur iccheyaṁ tava gātraṁ niṣevitum % 1.143.2 % After 2, % B6 ins.: 01*1553_01 śaraṇāgatagūhyā tvaṁ dharmaṁ gopāya pāṇḍava % 1.143.8 % D5 S ins. after % 8ab: V1 B3 Dn D1.4, after 8: 01*1554_01 tad arhasi kr̥pāṁ kartuṁ mayi tvaṁ varavarṇini % After 8, V1 B3 Dn % D1.4 ins. 1554*; D5 ins. 1557* (cf. v.l. 12); while % S ins.: 01*1555_01 bhūmyāṁ duṣkr̥tino lokān gamiṣye ’haṁ na saṁśayaḥ % 1.143.10 % T G ins. after 10: M3 (om. lines 1-4, 8-9), % after 1554* (cf. v.l. 8ab): 01*1556_01 ahaṁ hi samaye lipse prāg bhrātur apavarjanāt 01*1556_02 tataḥ so ’bhyapatad rātrau bhīmasenajighāṁsayā 01*1556_03 yathā yathā vikramate yathā ramati tiṣṭhati 01*1556_04 tathā tathā samādhāya pāṇḍavaṁ kāmamohitā 01*1556_05 na yātudhāny ahaṁ tv ārye na cāsmi rajanīcarī 01*1556_06 īśā rakṣaḥsu sādhvy asmi rājñī sālakaṭaṅkaṭī 01*1556_07 putreṇa tava saṁyuktā yuvatir devavarṇinī 01*1556_08 sarvān vo ’ham upasthāsye puraskr̥tya vr̥kodaram 01*1556_09 apramattā pramatteṣu śuśrūṣur anahaṁvadā % 1.143.12 % After 12, D5 reads 8cd, % followed by: 01*1557_01 uvāca sā tadā kuntī hiḍimbāṁ nāma rākṣasīm % 1.143.16 % After 16, S ins.: 01*1558_01 nityaṁ kr̥tāhnikā snātvā kr̥taśaucā surūpiṇī % 1.143.19 % After % 19a, K0.3.4 V1 Dn D1.4.5 S ins.: 01*1559_01 bhīmaseno ’bravīd idam % T2 G M cont.: 01*1560_01 śāsanaṁ te kariṣyāmi devaśāsanam ity api 01*1560_02 samakṣaṁ bhrātr̥madhye tu bhīmaseno ’bravīd idam % T2 G M cont.: K0.3.4 V1 Dn D1.4.5 T1 ins. % after 1559*: 01*1561_01 śr̥ṇu rākṣasi satyena samayaṁ te vadāmy aham 01*1561_02 yāvatkālena bhavati putrasyotpādanaṁ śubhe 01*1561_03 tāvatkālaṁ gamiṣyāmi tvayā saha sumadhyame % Thereafter K0.3.4 V1 Dn D1.4.5 repeat 19a (v.l. % K0 D5 pratiśrutya); while S ins.: 01*1562_01 viśeṣato matsakāśe mā prakāśaya nīcatām 01*1562_02 uttamastrīguṇopetā bhajethā varavarṇini % T G % ins. after 19b (G5, om. line 1, ins. after 1562*): 01*1563_01 gatāhani niveśeṣu bhojyaṁ rājārham ānayat 01*1563_02 sā kadā cid vihārārthaṁ hiḍimbā kāmacāriṇī % 1.143.23 % After % 23, D5 reads 26ab; while K4 B D (except D2.5) ins.: 01*1564_01 kānaneṣu vicitreṣu puṣpitadrumavalliṣu 01*1564_02 himavadgirikuñjeṣu guhāsu vividhāsu ca 01*1564_03 praphullaśatapatreṣu saraḥsv amalavāriṣu % 1.143.26 % After % the colophon, D5 S (except G3) ins.: 01*1565=00 vaiśaṁpāyanaḥ 01*1565_01 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ 01*1565_02 ūṣus tatra ca ṣaṇmāsān vaṭavr̥kṣe yathāsukham 01*1565_03 śākamūlaphalāhārās tapaḥ kurvanti pāṇḍavāḥ 01*1565_04 anujñātā mahārāja tataḥ kamalapālikā % 1.143.27 % After 27ab, D5 T G (G3 om. line 5) ins.: 01*1566_01 divyābharaṇavastrāṅgī divyasraganulepanā 01*1566_02 evaṁ bhrātr̥̄n sapta māsān hiḍimbāvāsayad vane 01*1566_03 pāṇḍavān bhīmasenārthaṁ rākṣasī kāmarūpiṇī 01*1566_04 sukhaṁ sa viharan bhīmas tatkālaṁ paryaṇāmayat 01*1566_05 tato ’labhata sā garbhaṁ rākṣasī kāmarūpiṇī 01*1566_06 atr̥ptā bhīmasenena saptamāsopasaṁgatā % 1.143.29 % Ñ3 B D ins. after 29: % K4, after 30ab: 01*1567_01 dīrghaghoṇaṁ mahoraskaṁ vikaṭodbaddhapiṇḍikam % 1.143.35 % After 35ab, G1.2.4 ins.: 01*1568_01 vikīrṇakeśo ghaṭate pitror agre yatas tataḥ 01*1568_02 purataḥ pāṇḍavānāṁ ca tena cāsau ghaṭotkacaḥ % S ins. after 35: % Ñ V1 Dn2 (om. lines 8-9).n3 D2.4.5, after 36: 01*1569_01 ghaṭotkaco mahākāyaḥ pāṇḍavān pr̥thayā saha 01*1569_02 abhivādya yathānyāyam abravīc ca prabhāṣya tān 01*1569_03 kiṁ karomy aham āryāṇāṁ niḥśaṅkaṁ vadatānaghāḥ 01*1569_04 taṁ bruvantaṁ bhaimaseniṁ kuntī vacanam abravīt 01*1569_05 tvaṁ kurūṇāṁ kule jātaḥ sākṣād bhīmasamo hy asi 01*1569_06 jyeṣṭhaḥ putro ’si pañcānāṁ sāhāyyaṁ kuru putraka 01*1569=06 vaiśaṁpāyanaḥ 01*1569_07 pr̥thayāpy evam uktas tu praṇamyedaṁ vaco ’bravīt 01*1569_08 yathā hi rāvaṇo loke indrajid vā mahābalaḥ 01*1569_09 varṣmavīryasamo loke viśiṣṭaś cābhavaṁ nr̥ṣu % 1.143.36 % After 36ab, S (M om. lines 2-4) ins.: 01*1570_01 punar drakṣyasi rājyasthān ity abhāṣata tāṁ tadā 01*1570=01 hiḍimbā 01*1570_02 yadā me tvaṁ smareḥ kānta riraṁsū rahasi prabho 01*1570_03 tadā tava vaśaṁ bhūya āgantāsmy āśu bhārata 01*1570_04 ity uktvā sā jagāmāśu bhāvam āsajya pāṇḍave % After 36, S ins.: 01*1571_01 tatas tu pāṇḍavāḥ sarve śālihotrāśrame tadā 01*1571_02 pūjitās tena vanyena tam āmantrya mahāmunim % 1.143.37 % After 37a, G1.2.4 ins.: 01*1572_01 bhavatsmaraṇamātrataḥ 01*1572_02 mahatkr̥cchre vane durge % 1.144.4 % After 4ab, G1 ins.: 01*1573_01 nityakarma prakurvanto vanyamūlaphalāśanāḥ % After 4, S ins.: 01*1574_01 pathi dvaipāyanaṁ sarve dadr̥śuḥ svaṁ pitāmaham % 1.144.5 % After 5, S ins.: 01*1575_01 śālihotraprasādena labdhvā prītim avāpya ca % 1.144.6 % S transp. saha and % mātrā in 6d; and, after 6, ins.: 01*1576=00 vyāsaḥ 01*1576_01 tadāśramān nirgamanaṁ mayā jñātaṁ nararṣabhāḥ 01*1576_02 ghaṭotkacasya cotpattiṁ jñātvā prītir avardhata % 1.144.7 % After 7, D5 M6-8 ins.: 01*1577_01 vivāsitāś ca mātrā vai pāpair durmantraṇaiḥ sadā % 1.144.8 % After 8, D5 T2 G ins.: 01*1578_01 suhr̥dviyogajaṁ karma purā kr̥tam ariṁdamāḥ 01*1578_02 tasya siddhir iyaṁ prāptā mā śocata paraṁtapāḥ 01*1578_03 samāpte duṣkr̥te caiva yūyaṁ caiva na saṁśayaḥ 01*1578_04 svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ % 1.144.11 % S ins. after (the % first occurrence of) 11cd: D5, after 11: 01*1579_01 etad vai śālihotrasya tapasā nirmitaṁ saraḥ 01*1579_02 ramaṇīyam idaṁ toyaṁ kṣutpipāsāśramāpaham 01*1579_03 kāryārthinas tu ṣaṇmāsaṁ viharadhvaṁ yathāsukham % 1.144.12 % S ins. after (the first % occurrence of) 12cd: D5, after 12: 01*1580_01 snuṣe mā roda mā rodety evaṁ vyāso ’bravīd vacaḥ % After 12, K4 Ñ2.3 % B D1.2 ins.: 01*1581_01 punar eva ca dharmātmā idaṁ vacanam abravīt % while S ins.: 01*1582=00 vyāsaḥ 01*1582_01 kuryān na kevalaṁ dharmaṁ duṣkr̥taṁ ca tathā naraḥ 01*1582_02 sukr̥taṁ duṣkr̥taṁ loke na kartā nāsti śobhane 01*1582_03 avaśyaṁ labhate kartā phalaṁ vai puṇyapāpayoḥ 01*1582_04 duṣkr̥tasya phalenaivaṁ prāptaṁ vyasanam uttamam 01*1582_05 tasmān mādhavi mānārhe mā ca śoke manaḥ kr̥thāḥ % 1.144.14 % After 14ab, Ñ2 V1 % B Da Dn D1.2.4 ins.: 01*1583_01 pr̥thivīm akhilāṁ jitvā sarvāṁ sāgaramekhalām % while D5 T2 G (except G1.2) ins.: 01*1584_01 sthāpayitvā vaśe sarvāṁ saparvatavanāṁ śubhām % 1.144.17 % D5 T G (G3 om. lines 2-3) M8 ins. after 17: % M3.5-7, after 1580* (cf. v.l. 10): 01*1585_01 snuṣā kamalapatrākṣī nāmnā kamalapālikā 01*1585_02 vaśavartinī tu bhīmasya putram eṣā janiṣyati 01*1585_03 tena putreṇa kr̥cchreṣu bhaviṣyatha ca tāritāḥ % 1.145.4 % After % 4ab, S (except G1.2) ins.: 01*1586_01 yudhiṣṭhiraṁ ca kuntīṁ ca cintayanta upāsate 01*1586_02 bhaikṣaṁ carantas tu sadā jaṭilā brahmacāriṇaḥ % After 4, S (T2 om. lines 6-7) ins.: 01*1587=00 nāgarāḥ 01*1587_01 darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ 01*1587_02 bhaikṣārhā na ca rājyārhāḥ sukumārās tapasvinaḥ 01*1587_03 sarvalakṣaṇasaṁpannā bhaikṣaṁ nārhanti nityaśaḥ 01*1587_04 kāryārthinaś carantīti tarkayanta iti bruvan 01*1587_05 bandhūnām āgamān nityam upacintya tu nāgarāḥ 01*1587_06 bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan 01*1587_07 maunavratena saṁyuktā bhaikṣaṁ gr̥hṇanti pāṇḍavāḥ 01*1587_08 mātā ciragatān dr̥ṣṭvā śocantīti ca pāṇḍavāḥ 01*1587_09 tvaramāṇā nivartante mātr̥gauravayantritāḥ % After line 2, % G2.4 ins.: 01*1588_01 naite yathārthato viprāḥ sukumārās tapasvinaḥ 01*1588_02 caranti bhūmau pracchannāḥ kasmāc cit kāraṇād iha % After line 8, T2 G2.4-6 ins.: 01*1589_01 duḥkhāśrupūrṇanayanā likhantyās te mahītalam 01*1589_02 bhikṣitvā dvijageheṣu cintayantaś ca mātaram % 1.145.5 % After 5ab, % G2 ins.: 01*1590_01 sarvasaṁpūrṇabhaikṣānnaṁ mātrā dattaṁ pr̥thak pr̥thak % 1.145.6 % After 6, S (T2 % G5.6 om. line 1) ins.: 01*1591_01 na cāśito ’sau bhavati kalyāṇānnabhr̥taḥ purā 01*1591_02 sa vaivarṇyaṁ ca kārśyaṁ ca jagāmātr̥ptikāritam % After line 2, G2.4 ins.: 01*1592_01 ājyabindur yathā vahnau mahati jvalite yathā 01*1592_02 tathārdhabhāgaṁ bhīmasya bhikṣānnasya nr̥pottama % 1.145.7 % T2 G ins. after 7: M6-8, after % line 1 of 1591*: 01*1593_01 bhīmo ’pi krīḍayitvā tu mitho brāhmaṇabandhuṣu 01*1593_02 kumbhakāreṇa saṁbandhaṁ lebhe pātraṁ br̥hat tadā 01*1593_03 sa dadāti mahat pātraṁ bhīmāya prahasann iva 01*1593_04 tasyādbhutaṁ karma kr̥tvā mahan mr̥dbhāram ādade 01*1593_05 tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat 01*1593_06 cakre cakre ca mr̥dbhāṇḍān satataṁ bhaikṣam āharan 01*1593_07 tad ādāya gataṁ dr̥ṣṭvā hasanti prahasanti ca 01*1593_08 bhakṣyabhojyāni vividhāny ādāya prakṣipanti ca 01*1593_09 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ % For line 3, G2 subst.: 01*1594_01 kumbhakāro ’dadāt pātraṁ mahat kr̥tvā tu pātrakam 01*1594_02 prahasan bhīmasenāya vismitas tasya karmaṇā % Thereafter G2 ins.: 01*1595_01 iti pr̥ṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ % 1.145.24 % After 24, D5 (om. lines 3-4) % T G ins.: 01*1596_01 yāvanto yasya saṁyogā dravyair iṣṭair bhavanty uta 01*1596_02 tāvanto ’sya nikhanyante hr̥daye śokaśaṅkavaḥ 01*1596_03 tad idaṁ jīvitaṁ prāpya svalpakālaṁ mahābhayam 01*1596_04 tyāgo ’py ayaṁ mahān prāpto bhāryayā sahitena ca % 1.145.28 % After 28, T G ins.: 01*1597_01 na bhojanaṁ viruddhaṁ syān na strī deśo nibandhanam 01*1597_02 sudūram api kāryārthe vrajed garuḍahaṁsavat % 1.145.29 % T2 G5 ins. after 29: G2.4, % after 29ab: 01*1598_01 upasthitaṁ tu kalyāṇi yatheṣṭam anubhūyatām % T2 G4.5 cont.: 01*1599=00 brāhmaṇī 01*1599_01 mām eva preṣaya tvaṁ tu bakāya karam adya vai % G2 (om. the % ref.) ins. after 1598*: G4, after 1599*: 01*1600=00 dvijaḥ 01*1600_01 tyāgo ’yaṁ mama saṁprāpto mama vā me sutasya vā 01*1600_02 tava vā tava putryāś ca atra vāsasya tat phalam 01*1600_03 na śr̥ṇoṣi vaco mahyaṁ tat phalaṁ bhuṅkṣva bhāmini 01*1600_04 atha vāhaṁ na śakṣyāmi svayaṁ martuṁ sutaṁ mama 01*1600_05 evaṁ tyaktuṁ na śaknomi bhavatīṁ na sutām api % 1.145.34 % After 34, % K3.4 D5 ins.: 01*1601_01 sutāṁ caināṁ na śakṣyāmi parityaktuṁ kathaṁ cana % T G (except G6) ins. after 34: M (om. lines % 1-2), after 33: 01*1602_01 prārthaye ’haṁ parāṁ prītiṁ yasmin svargaphalāni ca 01*1602_02 dayitaṁ me kathaṁ bālam ahaṁ tyaktum ihotsahe 01*1602_03 yasya jātasya pitaro mukhaṁ dr̥ṣṭvā divaṁ gatāḥ 01*1602_04 pitr̥̄ṇām r̥ṇanirmukto yasya jātasya tejasā 01*1602_05 tam ahaṁ jyeṣṭhaputraṁ me kulanistārakaṁ bhuvi 01*1602_06 mama piṇḍodakanidhiṁ kathaṁ tyakṣyāmi putrakam % After 1602*, T G2.4.5 ins.: 01*1603_01 kuta eva parityaktuṁ putrīṁ śakṣyāmy ahaṁ svayam % 1.145.37 % After 37, T G (G4.6 % om. lines 1-2) ins.: 01*1604_01 medhāvinīm adoṣāṁ ca śuśrūṣum anahaṁkr̥tām 01*1604_02 tām imāṁ me sutāṁ bālāṁ katham utsraṣṭum utsahe 01*1604_03 kāṅkṣamāṇāṁ ratiṁ caiva sukhāni ca bahūny api 01*1604_04 utpādayanty apatyāni dharmakāmārthahetave % 1.145.38 % After 38ab, D4 marg. % sec. m. ins.: 01*1605_01 svayaṁ ca na parityaktuṁ śaknomy etān ahaṁ yathā % 1.146.13 % After 13, % G1.2.4 ins.: 01*1606_01 strījanma garhitaṁ nātha loke duṣṭajanākule 01*1606_02 mātāpitror vaśe kanyā ūḍhā bhartr̥vaśe tathā 01*1606_03 abhāve cānayoḥ putre svatantrā strī vigarhyate 01*1606_04 anāthatvaṁ striyo dvāraṁ duṣṭānāṁ vivr̥taṁ hi tat 01*1606_05 vastrakhaṇḍaṁ ghr̥tāktaṁ hi yathā saṁkr̥ṣyate śvabhiḥ 01*1606_06 dr̥ṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ % 1.146.15 % After 15, G1 (partly muti- % lated).2.4 ins.: 01*1607_01 ādvādaśābdaṁ bālo ’yaṁ duścaritraṁ cacāra ha 01*1607_02 mātāpitros tu tat pāpam ity āhur dharmavādinaḥ 01*1607_03 śikṣaye tat pitā mātā tat putraś ca caritrataḥ % 1.146.17 % After 17abc, G2.4 ins.: 01*1608_01 ko ’syāḥ kartā bhaved iti 01*1608_02 paśyantyā me haranty eva krośantyāś cāpi nistrapāḥ 01*1608_03 anāthatvāt sutāṁ vidvan % 1.146.19 % After % 19abc, G1.2 ins.: 01*1609_01 hrīyamāṇām anāgasāḥ 01*1609_02 aśaktatvād anāthatvān % After 19, T2 G5 ins.: 01*1610_01 mr̥te tvayi mayāvaśyaṁ sahāgamanam iṣyate 01*1610_02 mr̥te bhartari nārīṇāṁ sukhaleśaṁ na vidyate % 1.146.22 % After 22, G1.2.4 ins.: 01*1611_01 haridrāñjanapuṣpādisaumaṅgalyayutā satī 01*1611_02 maraṇaṁ yāti yā bhartus tad dattajalapāyinī 01*1611_03 bhartr̥pādārpitamanāḥ sā yāti girijāpadam 01*1611_04 girijāyāḥ sakhī bhūtvā modate nagakanyayā % S ins. after 22 (G1.2.4, after 1611*): 01*1612_01 mitaṁ dadāti hi pitā mitaṁ bhrātā mitaṁ sutaḥ 01*1612_02 amitasya hi dātāraṁ kā patiṁ nābhinandati % 1.146.24 % After % 24, T1 M (except M5) ins.: 01*1613_01 āśramāś cāgnisaṁskārā japahomavratāni ca 01*1613_02 strīṇāṁ naite vidhātavyā vinā patim aninditam 01*1613_03 kṣamā śaucam anāhāram etāvad viditaṁ striyāḥ % 1.146.26 % After % 26, K0.3.4 Ñ1 V1 Dn D1.2 (om. line 2).4.5 ins.: 01*1614_01 āpadarthe dhanaṁ rakṣed dārān rakṣed dhanair api 01*1614_02 ātmānaṁ satataṁ rakṣed dārair api dhanair api 01*1614_03 dr̥ṣṭādr̥ṣṭaphalārthaṁ hi bhāryā putro dhanaṁ gr̥ham 01*1614_04 sarvam etad vidhātavyaṁ budhānām eṣa niścayaḥ % 1.146.27 % G1 (partly % mutilated).2 (which both om. 27cd) ins. after 27ab: % G4, after 27: 01*1615_01 ubhayoḥ ko ’dhiko vidvānn ātmā caivādhikaḥ kulāt 01*1615_02 ātmano vidyamānatvād bhuvanāni caturdaśa 01*1615_03 vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā 01*1615_04 ātmany avidyamāne cet tasya nāstīha kiṁ cana 01*1615_05 etaj jagad idaṁ sarvam ātmanā na samaṁ kila % 1.146.28 % After 28, G1.2.4 ins.: 01*1616_01 kiṁ cānyac chr̥ṇu me nātha yad vakṣyāmi hitaṁ tava 01*1616_02 śrutvāvadhāryatāṁ tan me tatas te tad dhitaṁ kuru % 1.146.31 % After 31ab, G1.2.4 ins.: 01*1617_01 tvacchuśrūṣaṇasaṁbhūtā kīrtiś cāpy atulā mama % 1.146.33 % G1.2 (which latter om. % 33cd) ins. after 33ab: G4, after 33: 01*1618_01 labhasva kulajāṁ kanyāṁ dharmas te bhavitā punaḥ 01*1618_02 anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ % 1.146.35 % After 35ab, K4 ins.: 01*1619_01 kuru vākyaṁ mama vibho nānyathā mānasaṁ kuru % 1.146.36 % After % 36, K4 ins.: 01*1620_01 tato ’nantaram evāsya duhitā vaktum udyatā % while D5 T1 M ins.: 01*1621_01 maivaṁ vada sukalyāṇi tiṣṭha gehe sumadhyame 01*1621_02 na svāṁ bhāryāṁ tyajet prājñaḥ putrān vāpi kadā cana 01*1621_03 viśeṣataḥ striyaṁ rakṣet puruṣo buddhimān iha 01*1621_04 tyaktvā tu puruṣo jīven na hātavyān imān sadā 01*1621_05 na vetti dharmam arthaṁ ca kāmaṁ mokṣaṁ ca tattvataḥ % 1.147.5 % After 5, T1 G (except G2.6) ins.: 01*1622_01 punnāmno narakāt trāṇāt tanayaḥ putra ucyate % 1.147.18 % After 18, N ins.: 01*1623_01 itaḥ pradāne devāś ca pitaraś ceti naḥ śrutam % On the % other hand, after 18, S ins.: 01*1624_01 ity etad ubhayaṁ tāta niśāmya tava yad dhitam 01*1624_02 tad vyavasya tathāmbāyā hitaṁ svasya sutasya ca 01*1624_03 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ 01*1624_04 na tu putrasya pitarau punar jātu bhaviṣyataḥ % 1.148.2 % After % 2, S ins.: 01*1625_01 tathāpi tattvam ākhyāsye etad duḥkhasya saṁbhavam 01*1625_02 śakyaṁ vā yadi vāśakyaṁ śr̥ṇu bhadre yathātatham % 1.148.3 % After % 3ab, S ins.: 01*1626_01 ito gavyūtimātre ’sti yamunāgahvare guhā 01*1626_02 tasyāṁ ghoraḥ sa vasati jighāṁsuḥ puruṣādakaḥ 01*1626_03 bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ % After 3, S % (G6 om. line 1) ins.: 01*1627_01 pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ 01*1627_02 tenopasr̥ṣṭā nagarī varṣam adya trayodaśam % 1.148.9 % After 9ab, K4 Ñ2 V1 B D ins.: 01*1628_01 upāyaṁ taṁ na kurute yatnād api sa mandadhīḥ % 1.148.10 % After 10, K4 ins.: 01*1629_01 purātanasya vāsasya gr̥hakṣetrādikasya ca 01*1629_02 parityāgaṁ necchamānā vasāmo nagare tataḥ 01*1629_03 ekacakrāpi vasatiḥ svavāco duṣparityajaḥ 01*1629_04 dīyamāne narakare satataṁ bakarākṣase % 1.148.12 % After 12ab, G1.2.4 ins.: 01*1630_01 rājany asati loke ’smin kuto bhāryā kuto dhanam % 1.148.16 % After 16, T G ins.: 01*1631_01 duḥkhamūlam idaṁ bhadre mayoktaṁ praśnato ’naghe % 1.149.1 % After 1, S % (except M5) ins.: 01*1632_01 naiva svayaṁ saputrasya gamanaṁ tatra rocaye % 1.149.6 % After 6, % G3 ins.: 01*1633_01 brahmahatyā paraṁ pāpaṁ śreyān ātmavadho mama % 1.149.7 % After 7ab, M5 ins.: 01*1634_01 prayoktā cānumantā ca hantā ceti trayaḥ samāḥ % 1.150.1 % After 1, D2 (om. lines 3-4) S ins.: 01*1635_01 bhīmasenaṁ tato dr̥ṣṭvā āpūrṇavadanaṁ tadā 01*1635_02 bubodha dharmarājas tu hr̥ṣitaṁ bhīmam acyutam 01*1635_03 harṣituṁ kāraṇaṁ yat tan manasā cintayan guruḥ 01*1635_04 sa samīkṣya tadā rājañ śrotukāmo yudhāṁ patiḥ % 1.150.4 % After % 4, G1.2.4 ins.: 01*1636_01 bakāya kalpitaṁ putra mahāntaṁ balim uttamam 01*1636_02 bhīmo bhunakti saṁpuṣṭam apy ekāhaṁ tapaḥsuta % 1.150.10 % After 10ab, G1.2 ins.: 01*1637_01 bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ % After 10, G1.2 ins.: 01*1638_01 karṇaṁ duḥśāsanaṁ caiva śakuniṁ cāpi saubalam % 1.150.12 % After 12, T G (except G1) M3 ins.: 01*1639_01 na ca śokena buddhir me viplutā gatacetanā % 1.150.13 % After % 13ab, N (except N2.3 Da) ins.: 01*1640_01 ajñātā dhārtarāṣṭrāṇāṁ satkr̥tā vītamanyavaḥ % After 13, T G (except G6) ins.: 01*1641_01 brāhmaṇārthe mahān dharmo jānatītthaṁ vr̥kodare % On the other hand, Ñ2 V1 B (except B1) D % ins. after 13: 01*1642_01 yāvac ca kuryād anyo ’sya kuryād bahuguṇaṁ tataḥ % 1.150.17 % After 17, % M3.5 ins.: 01*1643_01 tathā hi dr̥ṣṭaṁ svapnaṁ tu mayā gataniśe mahat 01*1643_02 bhuktvā bhīmo bakaṁ hatvā nāgaraiḥ parivāritaḥ 01*1643_03 hr̥ṣṭaḥ punar imaṁ vāsam āyāto ’laṁkr̥taḥ śubhaiḥ % 1.150.26 % After 26, N ins.: 01*1644_01 sarvathā brāhmaṇasyārthe yad anukrośavaty asi % D2.5 cont.: 01*1645_01 manvādimunibhiḥ proktaṁ vedavidbhir mahātmabhiḥ 01*1645_02 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet 01*1645_03 mucyate brahmahatyāyā goptāro brāhmaṇasya ca % On the other hand, after 26, S ins.: 01*1646_01 āgantā nagaraṁ caiva tasmāt pāpād vimucyate % 1.150.27 % After 27, % S ins.: 01*1647=00 vaiśaṁpāyanaḥ 01*1647_01 yudhiṣṭhireṇa saṁmantrya brāhmaṇārtham ariṁdama 01*1647_02 kuntī praviśya tān sarvān sāntvayām āsa bhārata % 1.151.4 % After 4ab, K4 N1.2 V1 B D (except D5) ins.: 01*1648_01 lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ 01*1648_02 ākarṇād bhinnavaktraś ca śaṅkukarṇo vibhīṣaṇaḥ % 1.151.11 % After 11, G1.2.4 ins.: 01*1649_01 bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṁ śatam 01*1649_02 rakṣaḥpāṇiprahāreṇa saṁśliṣṭā ekapiṇḍavat % 1.151.13 % (After its transposition) % G1.2.4 ins. after 13: 01*1650_01 sthitvā muhūrtaṁ viśramya vīrāsanam upāśritaḥ 01*1650_02 bhrāmayantaṁ mahāvr̥kṣam āyāntaṁ bhīmadarśanam 01*1650_03 dr̥ṣṭvotthāyāhave vīraḥ siṁhanādaṁ vyanādayat % T1 ins. lines 1-9 of the foll. passage after 13 % (after its transposition), and the rest after 14: T2 % G3.5.6 M ins. the whole passage after 13 (after its % transposition): G1.2.4 ins. the passage after 1650*: 01*1651_01 bhujavegaṁ tathā sphoṭaṁ kṣveḍitaṁ ca mahāsvanam 01*1651_02 kr̥tvāhvayata saṁkruddho bhīmaseno ’tha rākṣasam 01*1651_03 bahukālaṁ supuṣṭaṁ te śarīraṁ rākṣasādhama 01*1651_04 madbāhubalam āśritya na tvaṁ bhūyas tv aśiṣyasi 01*1651_05 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam 01*1651_06 adya prabhr̥ti svapsyanti viprakīrya nivāsinaḥ 01*1651_07 nirudvignāḥ purasyāsya kaṇṭake sūddhr̥te mayā 01*1651_08 adya yuddhe śarīraṁ te kaṅkagomāyuvāyasāḥ 01*1651_09 mayā hatasya khādantu vikarṣantu ca bhūtale % [Here follows a colophon in T2 G (except G3).] 01*1651=09 vaiśaṁpāyanaḥ 01*1651_10 evam uktvā susaṁkruddhaḥ pārtho bakajighāṁsayā 01*1651_11 upadhāvad bakaś cāpi pārthaṁ pārthivasattama 01*1651_12 mahākāyo mahāvego dārayann iva medinīm 01*1651_13 virūparūpaḥ piṅgākṣo bhīmasenam abhidravat 01*1651_14 triśikhāṁ bhr̥kuṭiṁ kr̥tvā daṣṭvā ca daśanacchadam % G4 ins. after line 2: 01*1651a_01 uvācāśaniśabdena dhvaninā bhīṣayann iva % and after line 3: 01*1651b_01 dvipaccatuṣpanmāṁsaiś ca bahubhiś caudanācalaiḥ % 1.151.14 % (After the transp. of 13 and 14) G1.2.4 ins. % after (the first occurrence of) 14: 01*1652_01 śakaṭānnaṁ tato bhuktvā rakṣasaḥ pāṇinā saha 01*1652_02 gr̥hṇann eva mahāvr̥kṣaṁ niḥśeṣaṁ parvatopamam 01*1652_03 bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam 01*1652_04 pītvā dadhighaṭān pūrṇān ghr̥takumbhāñ śataṁ śatam % After (the repetition of) 14, G1.2.4 ins.: 01*1653_01 tadrakṣaḥprahitaṁ vr̥kṣaṁ mahāśākhaṁ vanaspatim 01*1653_02 gr̥hītvā pāṇinaikena savyenodyamya cetaram 01*1653_03 rakṣovadanam udvīkṣya bhr̥kuṭīvikaṭānanam 01*1653_04 darśayan rakṣase dantān prajahāsāśanisvanaḥ % 1.151.15 % After 15, % G1.2.4 ins.: 01*1654_01 sarvān apohayad vr̥kṣān svasya hastasthaśākhinā % 1.151.18 % After % 18, K0 ins.: 01*1655_01 paribhrāmaṇavikṣepaparirambhāvapātanaiḥ 01*1655_02 utsarpaṇāvasarpais tāv anyonyaṁ pratyarundhatām 01*1655_03 utthāpanair unnayanaiś cālanaiḥ sthāpanair api % 1.151.22 % After 22, G1.2 ins.: 01*1656_01 jānuny āropya tatpr̥ṣṭhaṁ mahāśabdaṁ babhañja ha 01*1656_02 nikṣipya bhūmau pāṇibhyāṁ dharaṇyāṁ niṣpipeṣa ha % 1.152.1 % Ñ V1 B D (except D5) ins. after vaiśaṁ. u. % (resp. its v.l.): K4, after 1.151.24: 01*1657_01 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṁ ravam 01*1657_02 śailarājapratīkāśo gatāsur abhavad bakaḥ % T G ins. after 1, (G4, after the % transposed colophon): 01*1658_01 tatas tu nihataṁ dr̥ṣṭvā rākṣasendraṁ mahābalam 01*1658_02 bākāḥ paramasaṁtrastā bhīmaṁ śaraṇam āyayuḥ % After the prior % half of line 2, G1.2.4 ins.: 01*1659_01 bakasya paricārakāḥ 01*1659_02 ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ 01*1659_03 bhīmaṁ dr̥ṣṭvā śauryarāśiṁ % 1.152.4 % After 4, S ins.: 01*1660_01 sagaṇas tu bakabhrātā prāṇamat pāṇḍavaṁ tadā % Before 1660*, G1.2.4 ins.: 01*1661_01 tatpuropavanodyānacaityārāmān visr̥jya te 01*1661_02 bibhītakakapitthārkaplakṣaśālmalikānanam 01*1661_03 prapedire bhayatrastā bhīmasādhvasakātarāḥ % (cf. 1659*); and after 1660* they ins.: 01*1662_01 yamunātīram utsr̥jya prapede pitr̥kānanam % 1.152.6 % After 6ab, S (G1.2 om. lines 3-4) ins.: 01*1663_01 niṣkarṇanetraṁ nirjihvaṁ niḥsaṁjñaṁ kaṇṭhapīḍanāt 01*1663_02 kurvantaṁ bahudhā ceṣṭāṁ sa narādam akarṣata 01*1663_03 sa eva rākṣaso nūnaṁ punar āyāti naḥ purīm 01*1663_04 sabālavr̥ddhāḥ puruṣā iti bhītāḥ pradudruvuḥ % After line 2, G2.4 ins.: 01*1664_01 ācchidya bāhū pādau ca śiraś ca sa vr̥kodaraḥ 01*1664_02 dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ % After 6, % N ins.: 01*1665_01 dr̥ṣṭvā bhīmabaloddhūtaṁ bakaṁ vinihataṁ tadā 01*1665_02 jñātayo ’sya bhayodvignāḥ pratijagmus tatas tataḥ % 1.152.7 % After 7ab, D5 T G ins.: 01*1666_01 balīvardau ca śakaṭaṁ brāhmaṇāya nyavedayat % G1.2.4 cont.: 01*1667_01 tūṣṇīm antargr̥haṁ gacchety abhidhāya dvijottamam 01*1667_02 mātr̥bhrātr̥samakṣaṁ ca gatvā śayanam etya ca % After % 7, G2.4 ins.: 01*1668_01 aśito ’smy adya janani tr̥ptir me daśavārṣikī % 1.152.9 % After 9ab, K4 Ñ1.2 V1 B D ins.: 01*1669_01 dr̥ṣṭvā saṁhr̥ṣṭaromāṇo babhūvus tatra nāgarāḥ % 1.152.10 % After 10, % G2.4 ins.: 01*1670_01 dadr̥śus te bakaṁ sarve viśiraḥpāṇipādakam 01*1670_02 niḥśr̥ṅgavr̥kṣaṁ nirgulmaṁ vinikīrṇaṁ giriṁ yathā % 1.152.11 % After 11ab, G2.4 ins.: 01*1671_01 vismayotphullanayanās tarjanyāsaktanāsikāḥ % 1.152.14 % After brāhmaṇaḥ, % G2 ins.: 01*1672_01 adya te rākṣaso vāraḥ pūrvedyur jñāpito mama 01*1672_02 grāmasādhāraṇenaiva sūcakena puraukasaḥ % 1.152.19 % After % 19, K2.4 ins. (the phalaśruti): 01*1673_01 śrutvā bakavadhaṁ yas tu vācakaṁ pūjayen naraḥ 01*1673_02 tasya vaṁśe ’pi rājendra na rākṣasabhayaṁ bhavet 01*1673_03 naśyanti śatravas tasya upasargās tathaiva ca 01*1673_04 mahat puṇyam avāpnoti śrutvā bhīmaparākramam % while S (except T1 G3) ins.: 01*1674_01 vetrakīyagr̥he sarve parivārya vr̥kodaram 01*1674_02 vismayād abhyagacchanta bhīmaṁ bhīmaparākramam 01*1674_03 na vai na saṁbhavet sarvaṁ brāhmaṇeṣu mahātmasu 01*1674_04 iti satkr̥tya taṁ paurāḥ parivavruḥ samantataḥ 01*1674_05 ayaṁ trātā hi naḥ sarvān piteva paramārthataḥ 01*1674_06 asya śuśrūṣavaḥ pādau paricarya upāsmahe 01*1674_07 paśumad dadhimac cānnaṁ paraṁ bhaktam upāharan 01*1674_08 tasmin hate te puruṣā bhītāḥ samanubodhanāḥ 01*1674_09 tataḥ saṁprādravan pārthāḥ saha mātrā paraṁtapāḥ 01*1674_10 āgacchann ekacakrāṁ te pāṇḍavāḥ saṁśitavratāḥ 01*1674_11 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ 01*1674_12 avasaṁs te ca tatrāpi brāhmaṇasya niveśane 01*1674_13 mātrā sahaikacakrāyāṁ dīrghakālaṁ sahoṣitāḥ % 1.153.11 % After 11ab, S ins.: 01*1675_01 dhr̥ṣṭadyumno maheṣvāsaḥ kathaṁ droṇasya mr̥tyudaḥ % 1.154.4 % After 4ab, G2.4 ins.: 01*1676_01 paśyato yonisaṁsthānam anyāvayavasauṣṭhavam % 1.154.15 % After 15, K4 B3 ins.: 01*1677_01 yayor eva samaṁ vittaṁ yayor eva samaṁ śrutam 01*1677_02 tayor vivāhaḥ sakhyaṁ ca na tu puṣṭavipuṣṭayoḥ % 1.154.18 % After 18, M (which om. 18bc % and 19ab) ins.: 01*1678=00 droṇaḥ 01*1678_01 guruśuśrūṣaṇaṁ caiva tathaiva gurudakṣiṇām % 1.154.19 % After 19, K4 % Ñ2 V1 B D (except D5) ins.: 01*1679_01 so ’rjunapramukhair uktas tathāstv iti gurus tadā % while S ins.: 01*1680_01 tathety uktvā ca taṁ pārthaḥ pādau jagrāha buddhimān % G2.4 cont.: 01*1681_01 vidyāniṣkrayajaṁ vittaṁ kiṁ deyaṁ brūhi me guro % 1.154.21 % After 21, % D4 (marg. sec. m.) S (except G3) ins.: 01*1682_01 dhārtarāṣṭraiś ca sahitāḥ pāñcālān pāṇḍavā yayuḥ 01*1682_02 yajñasenena saṁgamya karṇaduryodhanādayaḥ 01*1682_03 nirjitāḥ saṁnyavartanta tathānye kṣatriyarṣabhāḥ % 1.154.22 % After 22, D4 (marg. % sec. m.) S ins.: 01*1683_01 mahendra iva durdharṣo mahendra iva dānavam 01*1683_02 mahendraputraḥ pāñcālaṁ jitavān arjunas tadā 01*1683_03 taṁ dr̥ṣṭvā tu mahāvīryaṁ phalgunasyāmitaujasaḥ 01*1683_04 vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ 01*1683_05 nāsty arjunasamo vīrye rājaputra iti bruvan % 1.154.24 % After 24, K % (except K1) D5 ins.: 01*1684_01 tatheti drupadenokte vacane dvijasattama 01*1684_02 saṁpūjya drupadaṁ droṇo preṣayām āsa tattvavit % On the other hand, after 24, Da ins. % 1686*, while S ins.: 01*1685_01 kanyākubje ca kāmpilye vasethās tvaṁ narottama 01*1685_02 brāhmaṇaiḥ sahito rājann ahicchatre vasāmy aham % 1.154.25 % Ñ2 V1 B Dn D1.2.4.5 (here lines 3-6 % only) ins. after brāhmaṇa u.: Da, after 24: K4 D5 (here % lines 1-2 only), after 1684*: 01*1686_01 evam ukto hi pāñcālyo bhāradvājena dhīmatā 01*1686_02 uvācāstravidāṁ śreṣṭho droṇaṁ brāhmaṇasattamam 01*1686_03 evaṁ bhavatu bhadraṁ te bhāradvāja mahāmate 01*1686_04 sakhyaṁ tad eva bhavatu śaśvad yad abhimanyase 01*1686_05 evam anyonyam uktvā tau kr̥tvā sakhyam anuttamam 01*1686_06 jagmatur droṇapāñcālyau yathāgatam ariṁdamau % After 25ab, T1 ins.: 01*1687_01 niśamya tasya vacanaṁ kr̥tvā manasi durmanāḥ % 1.155.1 % M subst. for 1ab: % G2.4 ins. after 2ab: 01*1688_01 droṇena vairaṁ drupado na suṣvāpa smaraṁs tadā % 1.155.11 % After 11ab, D4 % (marg. sec. m.) S ins.: 01*1689_01 arjunasya tathā bhāryā bhaved vā varavarṇinī % 1.155.30 % T2 G M (except M5) ins. % after 30cd (G3, after 13ab): 01*1690_01 yājas tu yajatāṁ śreṣṭho havyavāham atarpayat % After 30, T2 G (except G3) M6-8 ins.: 01*1691_01 pāṇḍoḥ snuṣārthaṁ kanyā ca bhaved iti matir mama % while T1 ins.: 01*1692_01 tathety uktvā tu taṁ rājñaḥ putrakāmīyam ārabhat % 1.155.31 % After 31, M3.5 ins.: 01*1693_01 yathoktaṁ kalpayām āsa rājā vipreṇa taṁ kratum % 1.155.34 % After % 34, S ins.: 01*1694_01 kumāraś ca kumārī ca pativaṁśavivr̥ddhaye % 1.155.35 % After 35, % G2.4 ins.: 01*1695_01 rājñā caivam abhihito yājo rājñīm uvāca ha 01*1695_02 tat sarvaṁ sahamānaś ca brahmatejonidhiḥ svayam % 1.155.39 % After 39, N (except Ñ3 % B3) ins.: 01*1696_01 harṣāviṣṭāṁs tataś caitān neyaṁ sehe vasuṁdharā % 1.155.42 % After 42ab, K4 Ñ2.3 V1 % B D ins.: 01*1697_01 tāmratuṅganakhī subhrūś cārupīnapayodharā % 1.155.43 % N ins. % after 43: M3.5 after (the first occurrence of) 50ab: 01*1698_01 devadānavayakṣāṇām īpsitā devarūpiṇī % On the other hand, after 43, T G M6-8 (the % three latter MSS. om. line 2) ins.: 01*1699_01 sadr̥śī pāṇḍuputrasya arjunasyeti bhārata 01*1699_02 ūcuḥ prahr̥ṣṭamanaso rājabhaktipuraskr̥tāḥ % 1.155.46 % T (T1 om. line 3) G ins. after 46ab: % M6-8, after 48ab: 01*1700_01 pāñcālarājas tāṁ dr̥ṣṭvā harṣād aśrūṇy avartayat 01*1700_02 pariṣvajya sutāṁ kr̥ṣṇāṁ snuṣāṁ pāṇḍor iti bruvan 01*1700_03 aṅkam āropya pāñcālīṁ rājā harṣam avāpa saḥ % 1.155.50 % After 50ab, % M6-8 ins.: 01*1701_01 niṣaṇṇakarṣaṇād bhūme rasāc ca haviṣo ’bhavat % After 50, K3.4 ins.: 01*1702_01 kriyāsu caiva sarvāsu kr̥tavān drupadena ha 01*1702_02 vaidikādhyayane pāraṁ dhr̥ṣṭadyumno gataḥ param % while S ins.: 01*1703_01 dhr̥ṣṭadyumnas tu pāñcālān siṁhanādena nādayan 01*1703_02 so ’dhyārohad rathavaraṁ tena saṁprayayau gr̥ham 01*1703_03 kr̥ṣṇā ca śibikāṁ prāpya praviveśa niveśanam % 1.155.51 % After 51ab, % M6-8 ins.: 01*1704_01 droṇaḥ saṁpūjayām āsa sakhyuḥ putram udāradhīḥ % D4 (marg. sec. m.) S ins. after 51ab (M6-8, % after 1704*): 01*1705_01 droṇaṁ saṁpūjya vidhivad gurur ity eva dharmataḥ 01*1705_02 paridāya tu taṁ śiṣyaṁ dhr̥ṣṭadyumnaṁ tu somakaḥ 01*1705_03 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ 01*1705_04 mahāprabhāvo brahmarṣir jñātvā tasya ca saṁbhavam % 1.155.52 % After 52, D4 % (marg. sec. m.) ins.: 01*1706_01 sarvāstrāṇi sa tu kṣipram āptavān dr̥ṣṭamātrataḥ % 1.156.1 % After 1a, % T G ins.: 01*1707_01 pāṇḍavā bharatarṣabha 01*1707_02 manasā draupadīṁ jagmur anaṅgaśarapīḍitāḥ 01*1707_03 tatas tāṁ rajanīṁ rājan % 1.157.11 % After 11, Ñ2 V1 B D T1 G4 % (marg.) ins.: 01*1708_01 evam uktā tataḥ kanyā devaṁ varadam abravīt % 1.157.15 % After 15, G6 M ins.: 01*1709_01 rājyaṁ caivāgataṁ pārthā indraprasthaṁ praviśya ha % 1.158.1 % After vaiśaṁ (resp. its v.l.), K3.4 Ñ2 V1 B % Dn D1.2.4 ins.: 01*1710_01 gate bhagavati vyāse pāṇḍavā hr̥ṣṭamānasāḥ % K4 Ñ2 V1 B6 Da D2.4 (marg. % sec. m.) ins. after 1ab: B3.5, after 1710*: 01*1711_01 āmantrya brāhmaṇaṁ pūrvam abhivādyānumānya ca % 1.158.2 % After 2a, S ins.: 01*1712_01 pāñcālanagaraṁ prati 01*1712_02 abhyājagmur lokanadīṁ gaṅgāṁ bhāgīrathīṁ prati 01*1712_03 candrāstamayavelāyām ardharātre samāgame 01*1712_04 vāri caivānumajjantaḥ % 1.158.15 % After 15, Ñ2 V1 Dn D1.4.5 ins.: 01*1713_01 bhukto vāpy atha vābhukto rātrāv ahani khecara 01*1713_02 na kālaniyamo hy asti gaṅgāṁ prāpya saridvarām % 1.158.17 % After 17, Ñ2 V1 Dn D1.4.5 ins.: 01*1714_01 gaṅgāṁ ca yamunāṁ caiva plakṣajātāṁ sarasvatīm 01*1714_02 rathasthāṁ sarayūṁ caiva gomatīṁ gaṇḍakīṁ tathā 01*1714_03 aparyuṣitapāpās te nadīḥ sapta pibanti ye % 1.158.18 % After 18, K4 D5 (corrupt) ins.: 01*1715_01 vaṅkṣur bhadrā cottaragā himavatpadaniḥsr̥tā % 1.158.32 % After 32, K4 ins.: 01*1716_01 dīnaṁ vākyaṁ tu tac chrutvā yudhiṣṭhira uvāca ha % while Da Dn3 ins.: 01*1717_01 dr̥ṣṭvovāca mahābāhuḥ phālgunaṁ vai yudhiṣṭhiraḥ % and, finally, T G (except G1.3) ins.: 01*1718_01 dr̥ṣṭvānugrahabhāvāc ca pārthaḥ pārtham uvāca ha % 1.159.3 % K4 % (om. line 5) T1 G4 (om. lines 2-5) M ins. after 3ab: % G1.3, after 2: 01*1719_01 dharṣayanti naravyāghra na brāhmaṇapuraskr̥tān 01*1719_02 jānatā ca mayā tasmāt tejaś cābhijanaṁ ca vaḥ 01*1719_03 iyam agnimatāṁ śreṣṭha dharṣituṁ vai kr̥tā matiḥ 01*1719_04 ko hi vas triṣu lokeṣu na veda bharatarṣabha 01*1719_05 svair guṇair vistr̥taṁ śrīmad yaśo ’gryaṁ bhūrivarcasām % 1.159.6 % After % 6, S ins.: 01*1720_01 sarvavedavidāṁ śreṣṭhaṁ sarvaśastrabhr̥tāṁ varam 01*1720_02 droṇam iṣvastrakuśalaṁ dhanuṣy aṅgirasāṁ varam % 1.160.2 % After 2, % D2 ins.: 01*1721_01 tat sarvaṁ tvam aśeṣeṇa tad brūhy aṅgāraparṇaka % 1.160.11 % After 11ab, % D4 (marg. sec. m.) S ins.: 01*1722_01 dvyaṣṭavarṣāṁ tu tāṁ paśyan savitā rūpaśālinīm % 1.160.25 % After 25, K4 Ñ1.2 V1 % B D ins.: 01*1723_01 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ 01*1723_02 prasannatvena kāntyā ca candrarekhām ivāmalām % 1.160.26 % After 26ab, K4 Ñ1.2 V1 % B D ins.: 01*1724_01 vibhrājamānā śuśubhe pratimeva hiraṇmayī 01*1724_02 tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ % After 26, K4 ins.: 01*1725_01 tāṁ tu dr̥ṣṭvā sa cārvaṅgīṁ rājā rājīvalocanām % 1.160.37 % After 37, % K4 Ñ1.2 V1 B D ins.: 01*1726_01 dr̥ṣṭvaiva cāruvadane candrāt kāntataraṁ tava 01*1726_02 vadanaṁ padmapatrākṣaṁ māṁ mathnātīva manmathaḥ % 1.161.3 % After 3, K4 Ñ2 V1 B % D ins.: 01*1727_01 uvāca madhuraṁ vākyaṁ tapatī prahasann iva % 1.161.11 % After 11ab, K4 % Ñ2 V1 B D (except D5) ins.: 01*1728_01 kāmaḥ kamalapatrākṣi pratividhyati mām ayam % 1.161.12 % After 12, Ñ2 % V1 B D ins.: 01*1729_01 tvaddarśanakr̥tasnehaṁ manaś calati me bhr̥śam 01*1729_02 na tvāṁ dr̥ṣṭvā punar anyāṁ draṣṭuṁ kalyāṇi rocaye 01*1729_03 prasīda vaśago ’haṁ te bhaktaṁ māṁ bhaja bhāvini % Ñ2 V1 B5.6 Dn D4.5 cont.: 01*1730_01 dr̥ṣṭvaiva tvāṁ varārohe manmatho bhr̥śam aṅgane 01*1730_02 antargataṁ viśālākṣi vidhyati sma patatribhiḥ 01*1730_03 manmathāgnisamudbhūtaṁ dāhaṁ kamalalocane 01*1730_04 prītisaṁyogayuktābhir adbhiḥ prahlādayasva me 01*1730_05 puṣpāyudhaṁ durādharṣaṁ pracaṇḍaśarakārmukam 01*1730_06 tvaddarśanasamudbhūtaṁ vidhyantaṁ duḥsahaiḥ śaraiḥ 01*1730_07 upaśāmaya kalyāṇi ātmadānena bhāvini % 1.162.1 % After % 1ab, D4 (marg. sec. m.) S ins.: 01*1731_01 tapatī tapatīty evaṁ vilalāpāturo nr̥paḥ 01*1731_02 prāskhalac cāsakr̥d rājā punar utthāya dhāvati 01*1731_03 dhāvamānas tu tapatīm adr̥ṣṭvaiva mahīpatiḥ % After 1, K4 Ñ1.2 V1 B D ins.: 01*1732_01 anveṣamāṇaḥ sabalas taṁ rājānaṁ nr̥pottamam % 1.162.10 % After 10, K0 ins.: 01*1733_01 cintayānas tu tapatīṁ tadrūpākr̥ṣṭamānasaḥ 01*1733_02 unmattaka ivāsaṁjñas tadāsīd bharatarṣabhaḥ % 1.162.11 % After 11, K0.4 D5 ins.: 01*1734_01 pūjayāno dinakaraṁ bhaktiyukto mahīpatiḥ % 1.162.15 % After 15, Ś1 K1 ins.: 01*1735_01 bhadraṁ te rājaśārdūla tapatī yācate hy aham 01*1735_02 vivasvatas tadarthe cety uktvāgād r̥ṣisattamaḥ % 1.162.16 % S ins. after 16: D5, after stanza % 3 of 1737*: 01*1736_01 yojanānāṁ tu niyutaṁ kṣaṇād gatvā tapodhanaḥ % 1.162.18 % D4 (marg. sec. m.) S ins. after 18 (D4 % T2 G3-6 before the colophon, T1 G1.2 M after it): % D5 ins. stanzas 1-3 after 16, stanza 4 (with sūrya. u.) % after the last line of 1739*: 01*1737=00 gandharvaḥ 01*1737_01 yojanānāṁ catuḥṣaṣṭiṁ nimeṣāt triṁśataṁ tathā 01*1737_02 aśvair gacchati nityaṁ yas tatpārśvastho ’bravīd idam 01*1737=02 vasiṣṭhaḥ 01*1737_03 ajāya lokatrayabhāvanāya 01*1737_04 bhūtātmane gopataye vr̥ṣāya 01*1737_05 sūryāya sargapralayālayāya 01*1737_06 namo mahākāruṇikottamāya 01*1737_07 vivasvate jñānabhr̥d antarātmane 01*1737_08 jagatpradīpāya jagaddhitaiṣiṇe 01*1737_09 svayaṁbhuve dīptasahasracakṣuṣe 01*1737_10 surottamāyāmitatejase namaḥ 01*1737=10 sūryaḥ 01*1737_11 stuto ’smi varadas te ’haṁ varaṁ varaya suvrata 01*1737_12 stutis tvayoktā bhaktānāṁ japyeyaṁ varado ’smy aham % After stanza 3, D4 (marg. sec. m.) T G4-6 ins.: 01*1738_01 namaḥ savitre jagadekacakṣuṣe 01*1738_02 jagatprasūtisthitināśahetave 01*1738_03 trayīmayāya triguṇātmadhāriṇe 01*1738_04 viriñcinārāyaṇaśaṁkarātmane % On the other hand, Ñ1.2 V1 B D ins. after 18 % (D4, after 1737*): 01*1739_01 yad icchasi mahābhāga mattaḥ pravadatāṁ vara 01*1739_02 tat te dadyām abhipretaṁ yady api syāt sudurlabham 01*1739_03 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata 01*1739_04 praṇipatya vivasvantaṁ bhānumantaṁ mahātapāḥ % 1.163.7 % After 7, K4 Ñ1.2 V1 B D ins.: 01*1740_01 ruruce sādhikaṁ subhrūr āpatantī nabhastalāt 01*1740_02 saudāminīva vibhraṣṭā dyotayantī svatejasā % 1.163.12 % After 12, K3.4 ins.: 01*1741_01 atha dattvā mahīpāle tapatīṁ tāṁ manoramām 01*1741_02 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṁ śubhe % 1.163.15 % After 15, K4 Ñ2 V1 B D ins.: 01*1742_01 tatas tasyām anāvr̥ṣṭyāṁ pravr̥ttāyām ariṁdama 01*1742_02 prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ 01*1742_03 tasmiṁs tathāvidhe kāle vartamāne sudāruṇe 01*1742_04 nāvaśyāyaḥ papātorvyāṁ tataḥ sasyāni nāruhan 01*1742_05 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ 01*1742_06 gr̥hāṇi saṁparityajya babhramuḥ pradiśo diśaḥ 01*1742_07 tatas tasmin pure rāṣṭre tyaktadāraparigrahāḥ 01*1742_08 parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ % 1.163.16 % After 16ab, B6 ins.: 01*1743_01 snāyvasthiśeṣair nirmāṁsair dhamanīsaṁtatair bhr̥śam % 1.163.19 % After 19, Ñ1.2 V1 B D ins.: 01*1744_01 pravavarṣa sahasrākṣaḥ sasyāni janayan prabhuḥ % 1.163.23 % After % 23, K4 D4 (marg. sec. m.).5 ins.: 01*1745_01 daśa varṣasahasrāṇi vihr̥tya sa tayā saha 01*1745_02 abhiṣicya kuruṁ rājye tapas taptvā tapodhanaḥ 01*1745_03 ādityalokaṁ ca tato jagāma bharatarṣabha % while T1 G2.4 ins.: 01*1746_01 kurūdbhavā yato yūyaṁ kauravāḥ kuravas tathā 01*1746_02 pauravā ājamīḍhāś ca bhāratā bharatarṣabha 01*1746_03 tāpatyam akhilaṁ proktaṁ vr̥ttāntaṁ tava pūrvikam 01*1746_04 purohitamukhā yūyaṁ bhuṅkṣadhvaṁ pr̥thivīm imām % 1.164.4 % After 4, D5 ins.: 01*1747_01 subhikṣaṁ rājyaṁ labdhaṁ vai vasiṣṭhasya tapobalāt % 1.164.5 % After gandharva u. (resp. % its v.l.), Ñ1.2 V1 D (except Da) S ins.: 01*1748_01 brahmaṇo mānasaḥ putro vasiṣṭho ’rundhatīpatiḥ % After 5, Ñ2 V1 ins.: 01*1749_01 indriyāṇāṁ vaśakaro vaśiṣṭha iti cocyate % while S (except G6 M5) ins.: 01*1750_01 yathā kāmaś ca krodhaś ca nirjitāv ajitau naraiḥ 01*1750_02 jitārayo jitā lokāḥ panthānaś ca jitā divaḥ % 1.164.11 % After 11, T G (except % G3) ins.: 01*1751_01 tathā vasiṣṭhena saha saudāsaḥ saṁgatas tadā 01*1751_02 rakṣobhir viprayuktas tu viśvāmitreṇa yojitaiḥ 01*1751_03 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ 01*1751_04 śaktāḥ prārthayituṁ vīra manasāpi mahābalāḥ % 1.164.14 % After 14, K4 Ñ1.2 V1 B D ins.: 01*1752_01 vidvān bhavatu vo vipro dharmakāmārthatattvavit % 1.165.9 % After % 9, S ins.: 01*1753_01 bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ 01*1753_02 niṣṭhānnāni ca sūpāṁś ca dadhikulyās tathaiva ca 01*1753_03 kūpāṁś ca ghr̥tasaṁpūrṇān bhakṣyāṇāṁ rāśayas tathā 01*1753_04 bhojanāni mahārhāṇi tatra tatra sahasraśaḥ 01*1753_05 ikṣūn madhu ca lājāṁś ca maireyāṁś ca varāsavān 01*1753_06 vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ % 1.165.11 % After 11, K4 Ñ1.2 V1 % B D ins.: 01*1754_01 ratnāni ca mahārhāṇi vāsāṁsi vividhāni ca % 1.165.12 % After 12, K4 (marg.; om. lines 3 % and 6) D5 ins.: 01*1755_01 śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ 01*1755_02 śubhāny etāni dhenūnām āyatāni pracakṣate 01*1755_03 pr̥thubhiḥ pañcabhī raṅgaiḥ samāvr̥ttāṁ ṣaḍāyatām 01*1755_04 lalāṭaṁ śravaṇe caiva nayanadvitayaṁ tathā 01*1755_05 pr̥thūny etāni śasyante dhenūnāṁ pañca sūribhiḥ 01*1755_06 maṇḍūkasyaivam ucchūne * * yasyāḥ ṣaḍāyatām % 1.165.14 % After 14abc, T1 G2.4 ins.: 01*1756_01 supuṣṭāṅgīṁ suyonikām 01*1756_02 saṁbhr̥tobhayapārśvorūṁ dīrghavālāṁ pr̥thūdarām 01*1756_03 dr̥ṣṭvā gr̥ṣṭim r̥ṣer bhūpo % 1.165.18 % After viśvā. (resp. its % v.l.), D4 (marg. sec. m.) S ins.: 01*1757_01 ratnaṁ hi bhagavann etad ratnahārī ca pārthivaḥ % 1.165.19 % After 19, T G (except G3) ins.: 01*1758_01 kṣatriyo ’smi na vipro ’haṁ bāhuvīryo ’smi dharmataḥ 01*1758_02 tasmād bhujabalenemāṁ hariṣyāmīha paśyataḥ % 1.165.20 % After % vasiṣṭhaḥ, T G (except G2.3) ins.: 01*1759_01 atra havyaṁ ca kavyaṁ ca prāṇayātrā tathaiva ca 01*1759_02 āyattam agnihotraṁ ca ātithyaṁ ca na saṁśayaḥ 01*1759_03 bahunā kiṁ pralāpena na dāsye kāmadohinīm % After 20, T G (except % G1.3) ins.: 01*1760_01 ratnadvayaṁ brāhmaṇasya nāpahāryaṁ nr̥pair bhuvi 01*1760_02 agnihotrī ca gauḥ patnī prajāraṇir anuttamā % 1.165.21 % After 21, D4 (marg. sec. m.) % S (except G4, which om. 22) ins.: 01*1761_01 sā tadā hriyamāṇā ca viśvāmitrabalair balāt % 1.165.23 % After 23, T1 G2 ins.: 01*1762_01 balāni teṣāṁ nirdhūya chitvā pāśanibandhanam % while T2 G1.4-6 ins.: 01*1763_01 āśramān naiva gacchantī humbhārāvair nanāda ca % 1.165.24 % Ñ1.2 V1 B5.6 Da Dn D4.5 ins. after 24c: % B1.3 D1.2 (all om. the first half) subst. for 24c: 01*1764_01 viśvāmitreṇa nandini | kiṁ kartavyaṁ mayā tatra % 1.165.25 % After gandharva u., Ñ1 B5 ins.: 01*1765_01 athaināṁ nandinīṁ bhūyo viśvāmitrasya sainikāḥ 01*1765_02 sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ % 1.165.26 % G1.4.5 % ins. after 26ab: T1 G2, after the repetition of 26ab: 01*1766_01 upekṣase kathaṁ brahman bhaktāṁ pādābjasevinīm % 1.165.30 % After % 30, S ins.: 01*1767_01 yena kenāpy upāyena tvayā vatso nivāryatām % 1.165.35 % After 35ab, Ñ2 V1 Dn S ins.: 01*1768_01 yonideśāc ca yavanāñ chakr̥ddeśāc chakāṁs tathā % After % 35abc, K4 ins.: 01*1769_01 barbarāṁś caiva pārśvataḥ 01*1769_02 prāṇataḥ prāsr̥jac ceyaṁ % 1.165.36 % After % 36ab, Ñ2 V1 B D ins.: 01*1770_01 cibukāṁś ca pulindāṁś ca cīnān hūṇān sakeralān % 1.165.38 % S ins. after 38, (T1, after 37): 01*1771_01 tasya tac caturaṅgaṁ vai balaṁ paramaduḥsaham 01*1771_02 prabhagnaṁ sarvato ghoraṁ payasvinyā vivarjitam % 1.165.39 % After 39, Ś1 % K1.4 Ñ1.2 V1 B (except B1) Dn D4 (om. posterior % half).5 ins.: 01*1772_01 sā gaus tat sakalaṁ sainyaṁ kālayām āsa dūrataḥ % 1.165.44 % After 44, S ins.: 01*1773_01 evaṁvīryas tu rājarṣir viprarṣiḥ saṁbabhūva ha % 1.166 % Before 1, D4 (marg. sec. m.) S (G5 om. lines 3-6; % D4 M om. lines 7) ins.: 01*1774=00 arjunaḥ 01*1774_01 r̥ṣyos tu yatkr̥te vairaṁ viśvāmitravasiṣṭhayoḥ 01*1774_02 babhūva gandharvapate brūhi tat sarvam eva ca 01*1774_03 māhātmyaṁ ca vasiṣṭhasya brāhmaṇyaṁ brahmatejasaḥ 01*1774_04 viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ 01*1774_05 na śr̥ṇvānas tv ahaṁ tr̥ptim upagacchāmi khecara 01*1774_06 ākhyāhi gandharvapate vicitrāṇīha bhāṣase 01*1774_07 māhātmyaṁ ca vasiṣṭhasya viśvāmitrasya bhāṣase % 1.166.1 % After 1, T1 G6 ins.: 01*1775_01 nāsti tatra mahārāja vaiśvānarasamadyuteḥ % 1.166.2 % After 2, % K3.4 Ñ1.2 V1 B D ins.: 01*1776_01 tasmin vane mahāghore khaḍgāṁś ca bahuśo ’hanat 01*1776_02 hatvā ca suciraṁ śrānto rājā nivavr̥te tataḥ % K3.4 Ñ1.2 V1 B D cont.: Ś1 K0.1 Ñ3 ins. after 2: 01*1777_01 akāmayat taṁ yājyārthe viśvāmitraḥ pratāpavān % 1.166.5 % After 5, K0.3.4 Ñ1.2 % V1 D (except Da) S ins.: 01*1778_01 mama panthā mahārāja dharma eṣa sanātanaḥ 01*1778_02 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye % K4 Ñ1.2 V1 Dn D1.2.4.5 cont.: B Da ins. after 5: 01*1779_01 evaṁ parasparaṁ tau tu patho ’rthaṁ vākyam ūcatuḥ 01*1779_02 apasarpāpasarpeti vāguttaram akurvatām % 1.166.15 % After 15ab, K4 ins.: 01*1780_01 tasthau tatra ca rājā tu saviṣādo babhūva ha % After 15, K4 D5 ins.: 01*1781_01 śāpānto dvādaśe varṣe tava rājan bhaviṣyati 01*1781_02 uktas tu śaktriṇā rājā sa tu tatraiva saṁsthitaḥ % 1.166.23 % For 23, K2 Ñ2 V1 B D subst.: 01*1782_01 tato rājā parikramya yathākāmaṁ yathāsukham 01*1782_02 nivr̥tto ’ntaḥpuraṁ pārtha praviveśa mahāmanāḥ % 1.166.45 % After 45ab, Ñ3 % D4 (marg. sec. m.) ins.: 01*1783_01 na mamāra tadā vipraḥ kathaṁ cit saṁśitavrataḥ % 1.167.6 % After 6, D4 % (marg. sec. m.) S ins.: 01*1784_01 sā vipāśeti vikhyātā nadī lokeṣu bhārata 01*1784_02 r̥ṣes tasya naravyāghra vacanāt tasya dhīmataḥ 01*1784_03 uttīrya ca tato rājan duḥkhito bhagavān r̥ṣiḥ % 1.167.8 % After % 8, S (except G1) ins.: 01*1785_01 majjayām āsa śokārto maraṇe kr̥taniścayaḥ % 1.167.10 % After 10, N T1 G1-3 ins.: 01*1786_01 sa gatvā vividhāñ śailān deśān bahuvidhāṁs tathā % 1.169.10 % After 10ab, K4 Ñ2 V1 B D ins.: 01*1787_01 r̥ṣir brahmavidāṁ śreṣṭho maitrāvaruṇir antyadhīḥ % 1.169.20 % After 20cd, K4 Ñ2 V1 D (except Da) S ins.: 01*1788_01 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā 01*1788_02 gatvaikā kathayām āsa kṣatriyāṇām upahvare 01*1788_03 tatas te kṣatriyā jagmus taṁ garbhaṁ hantum udyatāḥ % 1.170.17 % After 17, % N T1 G1-3 ins.: 01*1789_01 yad asmākaṁ dhanādhyakṣaḥ prabhūtaṁ dhanam āharat % 1.170.19 % After 19, T2 G5 ins.: 01*1790_01 etasya parihārārthaṁ tvaṁ tu dharmaṁ samācara % 1.171.17 % After pitara ū., K4 ins.: 01*1791_01 kuru tāta vaco ’smākaṁ mā lokān hiṁsi cādhunā % 1.172.12 % After 12ab, K4 Ñ2 V1 % B D (except D2) ins.: 01*1792_01 naiṣa tāta dvijātīnāṁ dharmo dr̥ṣṭas tapasvinām 01*1792_02 śama eva paro dharmas tam ācara parāśara % After 12cd, all MSS. except T2 G1.5.6 % M ins.: 01*1793_01 śaktinaṁ cāpi dharmajña nātikrāntum ihārhasi 01*1793_02 prajānāṁ ca mamocchedaṁ na caivaṁ kartum arhasi 01*1793_03 śāpād dhi śakter vāsiṣṭha tat tāvad upapāditam 01*1793_04 ātmajena saroṣeṇa śaktir nīta ito divam 01*1793_05 na hi taṁ rākṣasaḥ kaś cic chakto bhakṣayituṁ mune 01*1793_06 ātmanaivātmanas tena sr̥ṣṭo mr̥tyus tadābhavat 01*1793_07 nimittabhūtas tatrāsīd viśvāmitraḥ parāśara % After line 5, T1 % G2-4 ins.: 01*1794_01 vāsiṣṭhā bhakṣitāś cāsan kauśikotsr̥ṣṭarakṣasā 01*1794_02 śāpaṁ na kurvanti tadā vākśastrā yat parāyaṇam 01*1794_03 kṣamāvanto ’dahan dehaṁ deham anyaṁ vrajanti hi % 1.173.1 % Before arjunaḥ, T1 G2-4 ins.: 01*1795=00 gandharvaḥ 01*1795_01 punaś caiva mahātejā viśvāmitrajighāṁsayā 01*1795_02 agniṁ saṁbhr̥tavān ghoraṁ śākteyaḥ sumahātapāḥ 01*1795_03 vāsiṣṭhasaṁbhr̥taś cāgnir viśvāmitrahitaiṣiṇā 01*1795_04 tejasā vahnitulyena grastaḥ skandena dhīmatā % 1.173.2 % After 2cd, N T1 G1-3 ins.: 01*1796_01 adharmiṣṭhaṁ vasiṣṭhena kr̥taṁ cāpi purā sakhe % T1 G2.3 cont.: 01*1797_01 tatra me saṁśayo jātaḥ kāryākāryaviniścaye % 1.173.11 % After % 11, D4 marg. sec. m. ins.: 01*1798_01 vaiṣṇavo ’si mahīpāla ravivaṁśavivardhana 01*1798_02 yena tvayā purā viṣṇus toṣitaḥ śubhakarmaṇā 01*1798_03 ātmanaṁ tr̥ṇavat kr̥tvā jīvitaṁ haraye ’rpitam 01*1798_04 tadāsi rakṣitas tvaṁ vai viṣṇunā prabhaviṣṇunā % 1.173.18 % After 18, D4 (marg. sec. m.) T2 % G4 (marg.).5 ins.: 01*1799_01 tena prasādyamānā sā prasādam akarot tadā % 1.173.21 % After % 21, K0.2 ins.: 01*1800_01 na cāpy atra mahābāho adharmaḥ pratipadyate 01*1800_02 brāhmaṇo yad apatyaṁ hi prārthitaḥ saṁprayacchati 01*1800_03 yadā tu kāmato gacchet paranārīṁ naro nr̥pa 01*1800_04 tadāsya paradāroktam adharmasya phalaṁ bhavet 01*1800_05 apakalkas tu rājendra nistīryaitad dvijottamaḥ 01*1800_06 nānyato bharataśreṣṭha sa hi lokagurur yataḥ % 1.173.24 % After 24, D4 % (marg. sec. m.) T2 G2.5.6 (om. line 5) ins.: 01*1801_01 yadā kalmāṣapādas tu rākṣasatvam avāpa saḥ 01*1801_02 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṁvr̥to ’bhavat 01*1801_03 yadā kalmāṣapādas tu rākṣasatvaṁ visr̥ṣṭavān 01*1801_04 tadā tenaiva rājñā tu vasiṣṭhaḥ saṁvr̥to ’bhavat 01*1801_05 evaṁ vasiṣṭho yuṣmākaṁ purodhāḥ saṁvr̥to ’bhavat % 1.174.10 % After 10ab, S (for T1 G3 see below) ins.: 01*1802_01 vedavic caiva vāgmī ca dhaumyaḥ śrīmān dvijottamaḥ 01*1802_02 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā 01*1802_03 mantraiś ca vividhair dhaumyas tulya āsīd br̥haspateḥ 01*1802_04 sa cāpi vipras tān mene svabhāvābhyadhikān bhuvi % 1.175.1 % After 1ab, T1 % M3.5 ins.: 01*1803_01 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ % 1.175.9 % After 9, T1 ins.: 01*1804_01 yasmin saṁjāyamāne ca vāg uvācāśarīriṇī 01*1804_02 eṣa śiṣyaś ca mr̥tyuś ca bharadvājasya jāyate % 1.175.19 % After 19, Ñ2 V1 D5 ins.: 01*1805_01 āhariṣyann ayaṁ nūnaṁ prītiṁ vo vardhayiṣyati % 1.176.7 % After 7, D4 (marg. sec. m.) T G2-5 ins.: 01*1806_01 yajñasenas tu pāñcālo bhīṣmadroṇakr̥tāgasam 01*1806_02 jñātvātmānaṁ tadārebhe trāṇāyātmakriyāṁ kṣamām 01*1806_03 avāpya dhr̥ṣṭadyumnaṁ hi na sa droṇam acintayat 01*1806_04 sutavairaprasaṅgāc ca bhīṣmād bhayam acintayat % D4 (marg. sec. m.) T2 G5 cont.: T1 G2-4 ins. after 8: 01*1807_01 kanyādānāt tu śaraṇaṁ so ’manyata mahīpatiḥ 01*1807_02 jāmātur balasaṁyogān mene ha balavattaram % 1.176.9 % After 9ab, D4 (marg. sec. m.) % T G2.5 ins.: 01*1808_01 śaṁkareṇa varo dattaḥ prītena ca mahātmanā 01*1808_02 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ 01*1808_03 mayā kartavyam adhunā duṣkaraṁ lakṣyavedhanam 01*1808_04 iti niścitya manasā kāritaṁ lakṣyam uttamam % After 9, T G2-5 ins.: 01*1809_01 vaiyyāghrapadyasograṁ vai sr̥ñjayasya mahīpateḥ 01*1809_02 tad dhanuḥ kiṁdhuraṁ nāma devadattam upānayat 01*1809_03 āyasī tasya jyā cāsīt pratibaddhā mahābalā 01*1809_04 na tu jyāṁ prasahed anyāṁ tad dhanuḥpravaraṁ mahat % 1.176.13 % T1 G2-4 ins. after % 13ab (G2 has line 1 only after 13ab and the rest % after 13; G3.4 om. 14ab): 01*1810_01 yādavā vāsudevena sārdham andhakavr̥ṣṇayaḥ 01*1810_02 rājāno rājaputrāś ca yuvāno mr̥ṣṭakuṇḍalāḥ 01*1810_03 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ 01*1810_04 manojñarūpalāvaṇyā mahendrasamavikramāḥ 01*1810_05 krodhena cāgnisadr̥śāḥ kṣamayā pr̥thivīsamāḥ 01*1810_06 sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ 01*1810_07 pr̥thivyāṁ ye ca rājāna r̥ṣayaś ca tapodhanāḥ 01*1810_08 bālavr̥ddhān r̥te sarve mahīpālāḥ samāgatāḥ 01*1810_09 trayastriṁśat surāḥ sarve vimānair vyomni niṣṭhitāḥ % 1.176.14 % After % 14, T1 G2-4 ins.: 01*1811_01 brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan 01*1811_02 vaitālikā nartakāś ca sūtamāgadhabandinaḥ % T1 G2-4 cont.: N ins. after 14: 01*1812_01 upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṁvaram % 1.176.33 % After 33ab, K4 % Ñ1.2 V1 B3.6 Dn2 D1.2.4.5 ins.: 01*1813_01 kr̥ṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ % 1.177.3 % After 3, % D4 (marg. sec. m.) S ins.: 01*1814_01 vindaś cāpy anuvindaś ca sajīvī vikalaḥ karī % 1.177.15 % After 15, N (for D4 see below) ins.: 01*1815_01 paṭaccaranihantā ca kārūṣādhipatis tathā % On the other hand, S ins. after 15: 01*1816_01 pāṇḍyakeralacolendrās trayas tretāgnayo yathā 01*1816_02 āsaneṣu virājante āśām āgastyam āśritāḥ % 1.177.18 % After 18a, K3 ins.: 01*1817_01 ye cānye yādavās tathā 01*1817_02 āgatās tava hetoś ca kr̥ṣṇe jānīhi satvaram 01*1817_03 kr̥tavarmā ca hārdikyaḥ (= 17c) % N ins. after 18a (K3, after 1817*; D2, which om. % 17b-18a, after 17a): 01*1818_01 śaṅkuś ca sagaveṣaṇaḥ 01*1818_02 āśāvaho ’niruddhaś ca % 1.177.20 % After 20, D5 S ins.: 01*1819_01 karṇaś ca saha putreṇa vr̥ṣasenena vīryavān 01*1819_02 br̥hadbalaś ca balavān rājā caivātha durjayaḥ 01*1819_03 damaghoṣātmajaś caiva śiśupālo mahābalaḥ 01*1819_04 cedīnām adhipo vīro balavān antakopamaḥ % T1 G2-4 cont.: 01*1820_01 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāḥ kṣitīśvarāḥ % On the other hand, K4 Ñ V1 B Da Dn D1.2.4 % ins. after 20: 01*1821_01 śiśupālaś ca vikrānto jarāsaṁdhas tathaiva ca % 1.178.12 % After % 12, G3.4 ins.: 01*1822_01 devāś ca sarve sagaṇāḥ sametās 01*1822_02 tāṁ draṣṭukāmā vasavo ’śvinau ca 01*1822_03 rudrāś ca somo varuṇo yamaś ca 01*1822_04 śakraṁ puraskr̥tya dhaneśvaraś ca 01*1822_05 viśvāvasur nāradaparvatau ca 01*1822_06 devarṣayaś cāpsarasāṁ gaṇāś ca % 1.178.14 % After 14, % S ins.: 01*1823_01 samājavāṭopari saṁsthitānāṁ 01*1823_02 meghaiḥ samantād iva garjamānaiḥ % 1.178.15 % After 15ab, K3.4 Ñ V1 B D ins.: 01*1824_01 sakarṇaduryodhanaśālvaśalya- 01*1824_02 drauṇāyanikrāthasunīthavakrāḥ 01*1824_03 kaliṅgavaṅgādhipapāṇḍyapauṇḍrā 01*1824_04 videharājo yavanādhipaś ca 01*1824_05 anye ca nānā nr̥paputrapautrā 01*1824_06 rāṣṭrādhipāḥ paṅkajapatranetrāḥ 01*1824_07 kirīṭahārāṅgadacakravālair 01*1824_08 vibhūṣitāṅgāḥ pr̥thubāhavas te 01*1824_09 anukramaṁ vikramasattvayuktā 01*1824_10 balena vīryeṇa ca nardamānāḥ % 1.178.16 % After 16, % K3 Ñ2.3 V1 B D ins.: 01*1825_01 gataujasaḥ srastakirīṭahārā 01*1825_02 viniḥśvasantaḥ śamayāṁ babhūvuḥ % while G1 ins.: 01*1826_01 pāñcālarājasya sutā sakhībhiḥ 01*1826_02 dr̥ṣṭvā dhanuḥkṣobham udārarūpā 01*1826_03 jahāsa rājñāṁ bahuvīryabhājāṁ 01*1826_04 līlāvilāsāñcitalocanāntā % 1.178.17 % K4 ins. after % 1824*: Ñ2 Dn D2.4.5, after 17: 01*1827_01 sarvān nr̥pāṁs tān prasamīkṣya karṇo 01*1827_02 dhanurdharāṇāṁ pravaro jagāma 01*1827_03 uddhr̥tya tūrṇaṁ dhanur udyataṁ tat 01*1827_04 sajyaṁ cakārāśu yuyoja bāṇān 01*1827_05 dr̥ṣṭvā sūtaṁ menire pāṇḍuputrā 01*1827_06 bhittvā nītaṁ lakṣyavaraṁ dharāyām 01*1827_07 dhanurdharā rāgakr̥tapratijñam 01*1827_08 atyagnisomārkam athārkaputram 01*1827_09 dr̥ṣṭvā tu taṁ draupadī vākyam uccair 01*1827_10 jagāda nāhaṁ varayāmi sūtam 01*1827_11 sāmarṣahāsaṁ prasamīkṣya sūryaṁ 01*1827_12 tatyāja karṇaḥ sphuritaṁ dhanus tat % K4 Ñ2 Dn D2.4.5 cont.: S (G2 om. lines 5-10) % ins. after 17: 01*1828_01 evaṁ teṣu nivr̥tteṣu kṣatriyeṣu samantataḥ 01*1828_02 cedīnām adhipo vīro balavān antakopamaḥ 01*1828_03 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ 01*1828_04 dhanur ādāyamānas tu jānubhyām agaman mahīm 01*1828_05 tato rājā mahāvīryo jarāsaṁdho mahābalaḥ 01*1828_06 dhanuṣo ’bhyāśam āgatya tasthau girir ivācalaḥ 01*1828_07 dhanuṣā pīḍyamānas tu jānubhyām agaman mahīm 01*1828_08 tata utthāya rājā sa svarāṣṭrāṇy abhijagmivān 01*1828_09 tataḥ śalyo mahāvīryo madrarājo mahābalaḥ 01*1828_10 tad apy āropyamāṇas tu jānubhyām agaman mahīm % After line 4, T1 reads (for the % first time) lines 7-8, repeating them in their proper % place; while T2 G3.4.6 ins.: 01*1829_01 tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṁ viyanmukhaḥ 01*1829_02 saṁraṁbhāt krośamātre tu rājāno ’nye bhayāturāḥ % Moreover, G2 ins. after line 4: M5, after line 6: T1 % G1 M3.6-8, after 1828*: 01*1830_01 tato vaikartanaḥ karṇo vr̥ṣā vai sūtanandanaḥ 01*1830_02 dhanur āropyamāṇaṁ tu romamātre ’bhyatāḍayat % After line 5, S (except G2 M5) ins.: 01*1831_01 kambugrīvaḥ pr̥thuvyaṁso mattavāraṇavikramaḥ 01*1831_02 mattavāraṇatāmrākṣo mattavāraṇavegavān % After line 6, S (except G2 M5) ins.: 01*1832_01 dhanur āropyamāṇaṁ tu sarṣamātre ’bhyatāḍayat % After 1828*, T1 G1 M3.6-8 ins. 1830* (T1 further % ins. line 5 of 1834* after line 1 of 1830*). Then % after 1830*, T1 ins.: 01*1833_01 trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ 01*1833_02 dhanuṣā so ’pi nirdhūta iti sarve bhayākulāḥ 01*1833_03 evaṁ karṇe vinirdhūte dhanuṣānye nr̥pottamāḥ 01*1833_04 cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ 01*1833_05 dr̥ṣṭvā karṇaṁ vinirdhūtaṁ lokavīrā nr̥pottamāḥ 01*1833_06 nirāśā dhanuṣoddhāre draupadīsaṁgame ’pi ca 01*1833_07 tato duryodhano rājā dhārtarāṣṭraḥ paraṁtapaḥ 01*1833_08 mānī dr̥ḍhāstraḥ saṁpannaḥ sarvaiś ca nr̥palakṣaṇaiḥ 01*1833_09 utthitaḥ sahasā tatra bhrātr̥madhye mahābalaḥ 01*1833_10 vilokya draupadīṁ hr̥ṣṭo dhanuṣo ’bhyāśam āgamat 01*1833_11 sa babhau dhanur ādāya śakraś cāpadharo yathā 01*1833_12 sa tadāropayām āsa tilamātre hy atāḍayat 01*1833_13 āropyamāṇas tad rājā dhanuṣā balinā tadā 01*1833_14 mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ 01*1833_15 sa yayau tāḍitas tena vrīḍann iva narādhipaḥ % After 1828*, T2 G3-6 (T2 G5 om. lines 2,3,5) ins.: 01*1834_01 tam athāropyamāṇaṁ tu mudgamātre ’bhyatāḍayat 01*1834_02 sa papāta mahīṁ raṅgād ardhayojanadūrataḥ 01*1834_03 tathaivāgāt svakaṁ rājyaṁ paścād anavalokayan 01*1834_04 tato vaikartanaḥ karṇo vr̥ṣā vai sūtanandanaḥ 01*1834_05 dhanur abhyāśam āgamya tolayām āsa tad dhanuḥ 01*1834_06 taṁ cāpy āropyamāṇaṁ tad romamātre ’bhyatāḍayat % 1.178.18 % After 18, T1 G6 ins.: 01*1835_01 tato variṣṭhaḥ suradānavānām 01*1835_02 udāradhīr vr̥ṣṇikulapravīraḥ 01*1835_03 jaharṣa rāmeṇa sa pīḍya hastaṁ 01*1835_04 hastaṁ gatāṁ pāṇḍusutasya matvā 01*1835_05 na jajñur anye nr̥pavīramukhyāḥ 01*1835_06 saṁchannarūpān atha pāṇḍuputrān 01*1835_07 vinā hi bhīṣmaṁ ca yadupravīrau 01*1835_08 dhaumyaṁ ca dharmaṁ sahasodarāṁś ca % 1.179.1 % After 1ab, % M3.5 ins.: 01*1836_01 tadā yudhiṣṭhiro rājā saṁjñayārjunam anvaśāt 01*1836_02 guror iṅgitam ājñāya dharmarājasya dhīmataḥ % T1 ins. after 1: G6 % (which om. colophon of adhy. 178 and this st.), % after 1835* (cf. v.l. 1.178.18): 01*1837_01 tato ’vatīrṇaṁ raṅgasya madhyaṁ pāṇḍavamadhyamam % 1.179.5 % After 5, T1 G6 ins.: 01*1838_01 sajyaṁ cet kr̥tavān eṣa veddhuṁ lakṣyaṁ kathaṁ bhavet % 1.179.8 % After 8, T1 G3.4 ins.: 01*1839_01 ke cid āhur jayo ’smākaṁ jayo nāsti parājayaḥ 01*1839_02 parājayo jayo vā syāt kuryāt sajyaṁ dhanur dvijāḥ % 1.179.9 % After 9, % K4 Ñ V1 B D ins.: 01*1840_01 siṁhakhelagatiḥ śrīmān mattanāgendravikramaḥ % 1.179.13 % After 13, K (except K1) Ñ1 (om. lines % 1-2).2 D (except Da) ins.: 01*1841_01 jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi 01*1841_02 pītaḥ samudro ’gastyena agādho brahmatejasā 01*1841_03 tasmād bruvantu sarve ’tra baṭur eṣa dhanur mahān 01*1841_04 āropayatu śīghraṁ vai tathety ūcur dvijarṣabhāḥ % After line % 2, K3 ins.: 01*1842_01 vandhyavr̥ddhikṣayakaro vātāpī bhakṣitaḥ purā 01*1842_02 sarvabhakṣakr̥to vahnir bhr̥guṇā ca mahātmanā % On the other hand, T1 G6 ins. after 13: 01*1843_01 dhanurvede ca vede ca yogeṣu vividheṣu ca 01*1843_02 na taṁ paśyāmi medinyāṁ brāhmaṇād yo ’dhiko bhavet 01*1843_03 mantrayogabalenāpi mahatātmabalena vā 01*1843_04 jr̥mbhayeyur imaṁ lokam amuṁ vā dvijasattamāḥ % 1.179.14 % After 14ab, % T1 ins.: 01*1844_01 samavartata tān sarvāñ śr̥ṇvan devendranandanaḥ % T1 cont.: G3.4 ins. after 14ab: 01*1845_01 arjunaḥ pāṇḍavaśreṣṭho dhr̥ṣṭadyumnam athābravīt 01*1845_02 etad dhanur brāhmaṇānāṁ sajyaṁ kartum alaṁ nu kim 01*1845_03 tasya tad vacanaṁ śrutvā dhr̥ṣṭadyumno ’bravīd vacaḥ 01*1845_04 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā 01*1845_05 eteṣāṁ yo dhanuḥśreṣṭhaṁ sajyaṁ kuryād dvijottama 01*1845_06 tasmai pradeyā bhaginī satyam uktaṁ mayā vacaḥ 01*1845_07 tasya tad vacanaṁ śrutvā prayayau brāhmaṇair vr̥taḥ 01*1845_08 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ % 1.179.15 % After 15c, K4 Ñ2.3 V1 B D ins.: 01*1846_01 īśānaṁ varadaṁ prabhum 01*1846_02 kr̥ṣṇaṁ ca manasā kr̥tvā % After % 15, K4 Ñ V1 B D ins.: 01*1847_01 yat pārthivai rukmasunīthavakrai 01*1847_02 rādheyaduryodhanaśalyaśālvaiḥ 01*1847_03 tadā dhanurvedaparair nr̥siṁhaiḥ 01*1847_04 kr̥taṁ na sajyaṁ mahato ’pi yatnāt 01*1847_05 tad arjuno vīryavatāṁ sadarpas 01*1847_06 tad aindrir indrāvarajaprabhāvaḥ % 1.179.18 % After % 18ab, T1 G5 ins.: 01*1848_01 nanandur nanr̥tuś cātra dhūnvanto vyajanāni ca % while G3.4 ins.: 01*1849_01 nr̥tyanto ’bhimukhā rājñāṁ darśayanto dvijāvalim 01*1849_02 kṣveḍantaś ca hasantaś ca vidyutpiṅgajaṭādharāḥ % 1.179.22 % After 22ab, K4 ins.: 01*1850_01 cikṣepa kaṇṭhe muditārjunasya 01*1850_02 tat paśyato ’nekajanasya devī % while S ins.: 01*1851_01 svabhyastarūpāpi naveva nityaṁ 01*1851_02 vināpi hāsaṁ hasatīva kāntyā 01*1851_03 madād r̥te ’pi skhalatīva bhāvair 01*1851_04 vācaṁ vinā vyāharatīva dr̥ṣṭyā % After 22, T G2-6 M read 20; while % D4 (marg. sec. m.) ins.: 01*1852_01 tad dāma pauṣpaṁ kṣitipālamadhye 01*1852_02 nyastaṁ tayā tasya kaṇṭhe tadānīm % D4 (om. 1cd and 2ef) cont. (marg. sec. m.): G1 (om. % 2ef) ins. after 22: T G3-5 (T2 G5 om. 2ef), after 20: % G6 (om. st. 1), after 23: 01*1853_01 gatvā tu paścāt prasamīkṣya kr̥ṣṇā 01*1853_02 pārthasya vakṣasy aviśaṅkamānā 01*1853_03 kṣiptvā tu tat pārthivasaṁghamadhye 01*1853_04 varāya vavre dvijavīramadhye 01*1853_05 śacīva devendram athāgnidevaṁ 01*1853_06 svāheva lakṣmīś ca yathāprameyam 01*1853_07 uṣeva sūryaṁ madanaṁ ratīva 01*1853_08 maheśvaraṁ parvatarājaputrī 01*1853_09 rāmaṁ yathā maithilarājaputrī 01*1853_10 bhaimī yathā rājavaraṁ nalaṁ hi % On the other hand, G6 ins. after 22: 01*1854_01 sametya tasyopari sotsasarja 01*1854_02 samāgatānāṁ purato nr̥pāṇām 01*1854_03 vinyasya mālāṁ vinayena tasthau 01*1854_04 vihāya rājñaḥ sahasā nr̥pātmajā % 1.180.2 % After 2, Ś1 K % Ñ1 ins.: 01*1855_01 avajñāyeha vr̥ddhatvaṁ kālikā vinipātyate % On the other hand, Ñ2.3 V1 B D ins. after 2: 01*1856_01 avaropyeha vr̥kṣaṁ tu phalakāle nipātyate % (cf. 1855*); and, finally, T1 G6 ins.: 01*1857_01 avajñāyeta pr̥ṣataḥ kāryaṁ tena mahātmanā % 1.180.12 % After 12, D4 (marg. sec. m.) S ins.: 01*1858_01 na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt 01*1858_02 jagāma drupado viprāñ śamārthī pratyapadyata % 1.180.16 % After % 16, K0 ins.: 01*1859=00 bhīma uvāca 01*1859_01 re bhūbhujo yadi bhuvollasitaṁ na kiṁ cit 01*1859_02 tat kiṁ spr̥hājani sutāṁ prati pārṣatasya 01*1859_03 jajñe spr̥hātha katham āgatam āgataṁ vā 01*1859_04 prāṇādhike dhanuṣi tat katham āgraho ’bhūt 01*1859_05 kasya droṇo dhanuṣi na guruḥ svasti devavratāya 01*1859_06 mandābhyāsaḥ kurupatir ayaṁ śrīsamutthair vilāsaiḥ 01*1859_07 re karṇādyāḥ śr̥ṇuta madhurāṁ brāhmaṇasyāśu vāṇīṁ 01*1859_08 rādhā yantraṁ racayatu punar viddham apy astv aviddham % while T1 G6 ins.: 01*1860_01 tadantare dharmasuto ’pi gatvā 01*1860_02 vijñāya kuntīṁ kuśalāṁ kṣaṇena 01*1860_03 āgamya tasthau saha sodarābhyāṁ 01*1860_04 puruṣarṣabhābhyāṁ saha vīramukhyaḥ 01*1860_05 athābravīj jiṣṇur udārakarmā 01*1860_06 mā siṁhanādān kuru pūrvajeha 01*1860_07 mā ghoratāṁ darśaya śatrumadhye 01*1860_08 sādhāraṇaṁ yodhaya tāvad ārya % On the other hand, Ñ2.3 V1 B D (except D1.2.5) % ins. after 16: 01*1861_01 tat prekṣya karmātimanuṣyabuddhir 01*1861_02 jiṣṇuḥ sa hi bhrātur acintyakarmā 01*1861_03 visiṣmiye cāpi bhayaṁ vihāya 01*1861_04 tasthau dhanur gr̥hya mahendrakarmā % 1.180.22 % T1 ins. after % 22: G6 (which om. 22), after 21 (om. 1ab): 01*1862_01 āse kimarthaṁ puruṣottameha 01*1862_02 yoddhuṁ samāgaccha na dharṣayeyuḥ 01*1862_03 yathā nr̥pāḥ pāṇḍavam ājimadhye 01*1862_04 tam abravīc cakradharo halāyudhaḥ 01*1862_05 balaṁ vijānan puruṣottamas tadā 01*1862_06 na kāryam āryeṇa ca saṁbhramas tvayā 01*1862_07 bhīmānujo yodhayituṁ samartha 01*1862_08 eko hi pārthaḥ sa surāsurān bahūn 01*1862_09 alaṁ vijetuṁ kim u mānuṣān nr̥pān 01*1862_10 sāhāyyam asmān yadi savyasācī 01*1862_11 sa vāñchati sma prayatāma vīra 01*1862_12 parābhavaṁ pāṇḍusutā na yānti % 1.181.4 % After 4, K4 % D5 ins.: 01*1863_01 tayos tatrābhavad yuddhaṁ vikrāntaiḥ kṣatriyarṣabhaiḥ 01*1863_02 daityadānavasaṁghaiś ca viṣṇuvāsavayor iva 01*1863_03 vr̥kṣapātair bhīmasenaḥ śarajālair dhanaṁjayaḥ 01*1863_04 jaghāna naramukhyāṁs tān ye tatra purataḥ sthitāḥ 01*1863_05 pāṇinātha gr̥hītena dakṣiṇena vr̥kodaraḥ 01*1863_06 jaghāna vīrān vr̥kṣeṇa vāmenādbhutam ācaran 01*1863_07 hastinā hastinaṁ jaghne rathena ratham uttamam % K4 cont.: 01*1864_01 aśvenāśvaṁ jaghānātha nareṇa ca tathā naram 01*1864_02 tad adbhutatamaṁ dr̥ṣṭvā sarve te dūrataḥ sthitāḥ 01*1864_03 atha śalyo gadāṁ vīkṣya na vr̥kṣasadr̥śīm iti 01*1864_04 niyuddham akarot tena balinā sa mahābalaḥ % 1.181.6 % K4 Ñ2.3 V1 B D ins. % after 6 (Da, after 6ab): 01*1865_01 ity evam uktvā rājānaḥ sahasā dudruvur dvijān % 1.181.8 % After 8ab, T1 G6 (both of which om. 8cd) ins.: 01*1866_01 duryodhano dharmarājaṁ śakuniṁ nakulo yayau 01*1866_02 duḥśāsanaḥ sahadevaṁ devarūpaprahāriṇam 01*1866_03 agacchaj jayatāṁ śreṣṭhaṁ bhasmacchannam ivānalam 01*1866_04 na kaś cid aśvaṁ na gajaṁ rathaṁ vāpy āruroha vai 01*1866_05 padātayaḥ sarva eva pratyayudhyanta te parān 01*1866_06 tatra karṇo ’gamat pārtham arjunaṁ gūḍhacāriṇam % 1.181.9 % After 9, T1 G6 ins.: 01*1867_01 balena suvyavacchinnair avāryaṁ tam avārayat % 1.181.18 % After 18, D4 (marg. sec. m.) T G % (G6 om. lines 1,2) ins.: 01*1868_01 dagdhā jatugr̥he sarve pāṇḍavāḥ sārjunās tadā 01*1868_02 kas tvaṁ vadārjuno vipra pinākī svayam eva vā 01*1868_03 ahaṁ karṇo dvijaśreṣṭha sarvaśastrabhr̥tāṁ varaḥ 01*1868_04 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt 01*1868_05 tvām āsādya mahābāho balaṁ me pratihanyate 01*1868_06 ity uktvā cārjunam idaṁ pratyāhantum aśaknuvan % 1.181.19 % After 19ab, T1 G3.4 ins.: 01*1869_01 nyastahasto dhanuṣkoṭyāṁ mandasmitamukhāmbujaḥ % After 19cd, T1 G6 ins.: 01*1870_01 nāhaṁ viṣṇur na śakro ’haṁ kaś cid anyo balānvitaḥ % After 19, M (except M5) ins.: 01*1871_01 yoddhuṁ ced yudhyatāṁ vīra no cet pratinivartatām % 1.181.20 % D4 (marg. sec. m.) T G1.3-5 ins. after 20: G6 % (om. lines 4-6), after 20ab: 01*1872_01 na tvāṁ saṁyodhayed vipro na me jīvan gamiṣyasi 01*1872_02 nirjito ’smīti vā brūhi tato vraja yathāsukham 01*1872_03 evam uktvā tu karṇasya dhanuś ciccheda pāṇḍavaḥ 01*1872_04 tato ’nyad dhanur ādāya saṁyoddhuṁ saṁdadhe śaram 01*1872_05 dr̥ṣṭvā tad api kaunteyaś ciccheda saśaraṁ dhanuḥ 01*1872_06 punaḥ punas tu rādheyaś chinnadhanvā mahābalaḥ 01*1872_07 śarair atīva viddhāṅgaḥ palāyanam athākarot 01*1872_08 punar āyān muhūrtena gr̥hītvā saśaraṁ dhanuḥ 01*1872_09 vavarṣa śaravarṣeṇa pārthaṁ vaikartanas tadā 01*1872_10 chittvāsya śarajālāni kaunteyo ’bhyahanac charaiḥ 01*1872_11 jñātvā sarvāñ śarān ghorān karṇo ’thāyād drutaṁ bahiḥ % After line % 3, G6 (which om. lines 4-6) ins.: 01*1873_01 tataḥ karṇavināśāya saṁdadhe śaram arjunaḥ 01*1873_02 jito ’smīty abravīt karṇaḥ saṁjahāra tato ’rjunaḥ % After line 6, T1 G3.4 ins.: 01*1874_01 acchinad dhanuṣāṁ pārthaḥ śataṁ karṇasya saṁyuge 01*1874_02 chittvā dhanūṁṣi karṇasya karṇamarmasv atāḍayat 01*1874_03 sa chinnadhanvā bahuśaś chinneṣudhiniṣaṅgavān % After line 9, T1 G3.4 ins.: 01*1875_01 vyadhamad bāṇajālena sarvāṅgaṁ phalgunasya ca 01*1875_02 hastāvāpaṁ ca saṁcchidya vinanāda mahāsvanam 01*1875_03 kaunteyo ’pi bhr̥śaṁ kruddho bhr̥śaṁ kārmukam āhave % After line 10, T1 % G3.4 ins.: 01*1876_01 ardayitvā bhr̥śaṁ bāṇair drāvayām āsa pāṇḍavaḥ 01*1876_02 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ 01*1876_03 indro ’yaṁ viprarūpeṇa viṣṇur vā śaṁkaro ’pi vā 01*1876_04 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ % 1.181.21 % After 21, T1 G3.4 ins.: 01*1877_01 na jayed brāhmaṇaṁ saṁkhye yuddhāt kṣatrakulodbhavaḥ 01*1877_02 iti matvā drutaṁ karṇaḥ śibirāya jagāma ha % 1.181.23 % Ś1 K (K2 om. lines 3-4) Ñ V1 D (including % Cd) ins. after 23cd (Ñ3 Da, om. lines 2-4, after 23ef): 01*1878_01 prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ 01*1878_02 ācakarṣatur anyonyaṁ muṣṭibhiś cābhijaghnatuḥ 01*1878_03 tataś caṭacaṭāśabdaḥ sughoro hy abhavat tayoḥ 01*1878_04 pāṣāṇasaṁpātanibhaiḥ prahārair abhijaghnatuḥ % 1.181.24 % After 24, T1 G3.4 ins. (the hyper- % metric line): 01*1879_01 parirabhyotkṣipya bāhubhyāṁ madhye bhāratasattama % 1.181.26 % T1 ins. after the % said repetition of 26ab: G3.4.6, after 26ab: 01*1880_01 duryodhane cāpagate tathā duḥśāsane raṇāt % 1.181.30 % After 30, N ins.: 01*1881_01 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṁ raṇe % 1.181.31 % After 31ab, % N ins.: 01*1882_01 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā % After 31, Ś1 K % Ñ1.2 V1 B3 D (except Da) ins.: 01*1883_01 tāṁs tathā vadataḥ sarvān prasamīkṣya kṣitīśvarān 01*1883_02 aty anyān puruṣāṁś cāpi kr̥tvā tat karma saṁyuge % 1.181.36 % After 36, Ñ2.3 V1 B D ins.: 01*1884_01 paurṇamāsyāṁ ghanair muktau candrasūryāv ivoditau % 1.181.39 % After 39, % N T1 G1.6 (T1 G1.6 om. the posterior half; see % below) ins.: 01*1885_01 tataḥ suptajanaprāye durdine meghasaṁplute % 1.181.40 % After 40, K3 ins.: 01*1886_01 sahitair brāhmaṇais tais tu vedādhyayanapaṇḍitaiḥ 01*1886_02 āgatas tu gr̥hadvāri yatra tiṣṭhati vai pr̥thā % 1.182.1 % After 1, T3 G3.4 ins.: 01*1887_01 prāg eva saṁpraviṣṭeṣu bhavanaṁ bhrātr̥ṣu triṣu 01*1887_02 amba bhikṣeyam ānītety āhatur bhīmaphalgunau % 1.182.11 % After vaiśaṁ. u., N (except % K2) ins.: 01*1888_01 jiṣṇor vacanam ājñāya bhaktisnehasamanvitam 01*1888_02 dr̥ṣṭiṁ niveśayām āsuḥ pāñcālyāṁ pāṇḍunandanāḥ % 1.182.13 % T1 (which om. 13cd) ins. after % 13ab: G6, after 13: 01*1889_01 te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām 01*1889_02 cakamuḥ sattvasaṁpannā vidhātrā ca pracoditāḥ % 1.182.15 % After 15, T1 G6 ins.: 01*1890_01 pratyagr̥hṇaṁs tato vāṇīṁ bhrātur jyeṣṭhasya pāṇḍavāḥ 01*1890_02 anyonyaṁ cānupaghnanto dharmārthaṁ kāmam īpsitam % T3 G3.4 ins. after 15: D4 (marg. sec. m.) T1 G5.6, % after the colophon: 01*1891=00 janamejayaḥ 01*1891_01 satāpi śaktena ca keśavena 01*1891_02 sajjaṁ dhanus tan na kr̥taṁ kimartham 01*1891_03 viddhaṁ ca lakṣyaṁ na ca kasya hetor 01*1891_04 ācakṣva tan me dvipadāṁ variṣṭha 01*1891=04 vaiśaṁpāyanaḥ 01*1891_05 śaktena kr̥ṣṇena ca kārmukaṁ tan 01*1891_06 nāropitaṁ jñātukāmena pārthān 01*1891_07 pariśramād eva babhūva loke 01*1891_08 jīvanti pārthā iti niścayo ’sya 01*1891_09 anyān aśaktān nr̥patīn samīkṣya 01*1891_10 svayaṁvare kārmukeṇottamena 01*1891_11 dhanaṁjayas tad dhanur ekavīraḥ 01*1891_12 sajyaṁ karotīty abhivīkṣya kr̥ṣṇaḥ 01*1891_13 iti svayaṁ vāsudevo vicintya 01*1891_14 pārthān vivitsan vividhair upāyaiḥ 01*1891_15 na tad dhanuḥ sajyam iyeṣa kartuṁ 01*1891_16 babhūvur asyeṣṭatamā hi pārthāḥ % 1.183.8 % After % 8, T G1.3.4 ins.: 01*1892_01 diṣṭyā kr̥ṣṇā vīryam āśritya labdhā 01*1892_02 diṣṭyā bhūyaḥ śaśvad evaṁ kr̥tārthāḥ % 1.183.9 % After 9, D4 (marg. sec. m.) T G (except G2) ins.: 01*1893_01 tatraivāsan pāṇḍavāś cājaghanyā 01*1893_02 mātrā sārdhaṁ kr̥ṣṇayā cāpi vīrāḥ % 1.184.2 % After 2, T G (except % G2.5) ins.: 01*1894_01 jijñāsamānas tu sa tān saṁdideśa nr̥pātmajaḥ 01*1894_02 puruṣān draupadīhetor jānīdhvaṁ ke tv ime dvijāḥ % 1.184.18 % After 18ab, T % G1.3-5 ins.: 01*1895_01 kaccit tu me yajñaphalena putra 01*1895_02 bhāgyena tasyāś ca kulaṁ ca vā me % 1.185.3 % After 3, D4 (marg. sec. m.) % T G (except G2) ins.: 01*1896_01 śyāmo yuvā vāraṇamattagāmī 01*1896_02 kr̥tvā mahat karma suduṣkaraṁ tat % G1 cont.: T G3.4 ins. after 6ab: 01*1897_01 vikṣobhya vidrāvya ca pārthivāṁs tān 01*1897_02 svatejasā duṣprativīkṣyarūpau % 1.185.4 % After 4ab, T G M3.5 ins.: 01*1898_01 yaḥ sūtaputreṇa cakāra yuddhaṁ 01*1898_02 śaṅke ’rjunaṁ taṁ tridaśeśavīryam % 1.185.5 % After 5, M3.5 ins.: 01*1899_01 taṁ bhīmasenaṁ paritarkayāmi 01*1899_02 yaḥ pātayām āsa raṇe tu śalyam % 1.185.19 % After 19, T1 ins.: 01*1900_01 tad vai śrutvā pāṇḍavāḥ sarva eva 01*1900_02 rājñā yad uktaṁ drupadena vākyam 01*1900_03 kuntyā sārdhaṁ mānayāṁ cāpi cakruḥ 01*1900_04 purohitaṁ te puruṣapravīrāḥ % while N ins.: 01*1901_01 kr̥taṁ hi tat syāt sukr̥taṁ mamedaṁ 01*1901_02 yaśaś ca puṇyaṁ ca hitaṁ tad etat % 1.186.3 % After 3, K0 D4 (marg. % sec. m.; om. 1ab).5 ins.: 01*1902_01 susnāpitāḥ sākṣatalājadhānair 01*1902_02 varair ghaṭaiś candanavāripūrṇaiḥ 01*1902_03 strībhiḥ sugandhāmbaramālyadāmair 01*1902_04 vibhūṣitā ābharaṇair vicitraiḥ 01*1902_05 māṅgalyagītadhvanivādyaśabdair 01*1902_06 manoharaiḥ puṇyavatāṁ pravr̥ddhaiḥ 01*1902_07 saṁgīyamānāḥ prayayuḥ prahr̥ṣṭā 01*1902_08 dīpair jvaladbhiḥ sahitāś ca vipraiḥ % On the other hand, S ins.: 01*1903_01 sa vai tathoktas tu yudhiṣṭhireṇa 01*1903_02 pāñcālarājasya purohitāgryaḥ 01*1903_03 sarvaṁ yathoktaṁ kurunandanena 01*1903_04 nivedayām āsa nr̥pāya gatvā % 1.187.20 % S (except G2) ins. after 20 (M6-8, after % 20ab): 01*1904_01 tasmāt pūrvaṁ mayā kāryaṁ yad bhavān anumanyate % 1.187.24 % After 24, S (except G2 M6-8) ins.: 01*1905_01 akrameṇa niveśe ca dharmalopo mahān bhavet 01*1905_02 nirjitā caiva pārthena ratnabhūtā ca te sutā % 1.187.26 % After 26, % S ins.: 01*1906_01 so ’yaṁ na loke vede vā jātu dharmaḥ praśasyate % 1.187.28 % S % ins. after yudhi. (G1, which om. the ref., after 27): 01*1907_01 lokadharmaviruddho ’yaṁ dharmo dharmabhr̥tāṁ vara % 1.187.29 % After 29, S ins.: 01*1908_01 āśrame rudranirdiṣṭād vyāsād etan mayā śrutam % 1.188.14 % After 14ab, S ins.: 01*1909_01 tasya putrī mahāprājñā gautamasya yaśasvinī % After 14, K4 Ñ1.2 V1 (om. line 1) Dn % D4.5 S ins.: 01*1910_01 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ 01*1910_02 saṁgatābhūd daśa bhrātr̥̄n ekanāmnaḥ pracetasaḥ % 1.188.17 % After the ref., S (except T1 G2.5.6) ins.: 01*1911_01 bhujyatāṁ bhrātr̥bhiḥ sārdham ity arjunam acodayam % 1.188.22 % After 22, K4 D4 % S ins.: 01*1912_01 yathā devā daduś caiva rājaputryāḥ purā varam 01*1912_02 dharmādyās tapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ % 1.189.2 % For 2, V1 subst. a (fragm.) anuṣṭubh % stanza: 01*1913_01 sa tatra dīkṣitas tāta yamo nāmārayat prajāḥ 01*1913_02 prāṇino ’tha na mr̥tāś ca * * * * * * * * % 1.189.25 % After % 25, D4 (marg. sec. m.) S ins.: 01*1914_01 śastrair divyair mānuṣān yodhayitvā 01*1914_02 śūrān sarvān āhave tān vijitya % 1.189.27 % After 27, K4 Ñ V1 % B D G1 ins.: 01*1915_01 astrair divyair mānuṣān yodhayitvā 01*1915_02 āgantāraḥ punar evendralokam % 1.189.28 % After 28, N ins. (a % śloka!): 01*1916_01 viśvabhug r̥tadhāmā ca śibir indraḥ pratāpavān 01*1916_02 śāntiś caturthas teṣāṁ vai tejasvī pañcamaḥ smr̥taḥ % 1.189.30 % After 30ab, K4 Ñ2.3 V1 Dn D1.4 (marg. % sec. m.) ins.: 01*1917_01 anantam avyaktam ajaṁ purāṇaṁ 01*1917_02 sanātanaṁ viśvam anantarūpam % S ins. after 30 (T1, after 29): 01*1918_01 naraṁ tu devaṁ vibudhapradhānam 01*1918_02 indro jiṣṇuṁ pañcamaṁ kalpayitvā % 1.189.31 % N ins. after 31c: 01*1919_01 yo ’sau śvetas tasya devasya keśaḥ % and after 31f: 01*1920_01 keśo yo ’sau varṇataḥ kr̥ṣṇa uktaḥ % 1.189.38 % After 38e, N ins.: 01*1921_01 śakrātmajaṁ cendrarūpaṁ niśamya % 1.189.39 % After 39ab, N ins.: 01*1922_01 divyāṁ sākṣāt somavahniprakāśāṁ % 1.190.1 % Ñ1 V1 B6 subst. for % 1ab: Da Dn3 ins. before 1ab: 01*1923_01 śrutvā vacas tathyam idaṁ mahārthaṁ 01*1923_02 naṣṭapramoho ’smi mahānubhāva % 1.190.4 % After 4, K4 (marg.) D4 (marg. sec. m.) ins.: 01*1924_01 nāyaṁ vidhir mānuṣāṇāṁ vivāhe 01*1924_02 devā hy ete draupadī cāpi lakṣmīḥ 01*1924_03 prāk karmaṇaḥ svakr̥tāt pañca bhartr̥̄n 01*1924_04 avāpy eṣā devadevaprasādāt 01*1924_05 naiṣām evāyaṁ vihitaḥ sadvivāho 01*1924_06 yad bhāryaiṣā draupadī pāṇḍavānām % K4 cont.: 01*1925_01 anye ’py evaṁ syur manuṣyāḥ striyaś ca 01*1925_02 na dharmaḥ syān mānavokto narendra % 1.190.5 % After 5, B5 ins.: 01*1926_01 pāṇiṁ gr̥hāṇa prathamaṁ tvam asyāḥ 01*1926_02 pāñcālarājasya narendra putryāḥ % S subst. for 5: D4 ins. after 1924*: 01*1927_01 tata ājagmatus tatra tau kr̥ṣṇadrupadāv ubhau 01*1927_02 kuntī saputrā yatrāste dhr̥ṣṭadyumnaś ca pārṣataḥ 01*1927_03 tato dvaipāyanaḥ kr̥ṣṇo yudhiṣṭhiram athābravīt 01*1927_04 adya puṇyamahaś candro rohiṇyā ca sameṣyati 01*1927_05 krameṇa manujavyāghrāḥ pāṇiṁ gr̥hṇantu pāṇḍavāḥ 01*1927_06 draupadyā dharmataḥ sarve dr̥ṣṭam etat purānagha % 1.190.12 % After 12ab, D4 % (marg. sec. m.) S ins.: 01*1928_01 viprāṁs tu saṁtarpya yudhiṣṭhiro ’nnair 01*1928_02 gobhiś ca ratnair vividhair apūrvaiḥ 01*1928_03 jagrāha pāṇiṁ naradevaputryā 01*1928_04 dhaumyena mantrair vidhivad dhute ’gnau 01*1928_05 tato ’ntarikṣāt kusumāni petur 01*1928_06 vavau ca vāyuḥ sumanojñagandhaḥ % 1.190.14 % After 14, D4 marg. sec. m. ins. (the śloka!): 01*1929_01 patiśvaśuratā jyeṣṭhe patidevaratānuje 01*1929_02 madhyameṣu ca pāñcālyāḥ tritayaṁ tritayaṁ triṣu % 1.190.16 % After 16ab, S % (except M5) ins.: 01*1930_01 śataṁ daśāśvān maṇihemabhūṣaṇān 01*1930_02 manojavān dvādaśavārṣikān yathā % After 16, % D4 (marg. sec. m.) S ins.: 01*1931_01 haimāni śayyāsanabhājanāni 01*1931_02 dravyāṇi cānyāni mahāsanāni % 1.190.18 % After 18, D4 (marg. % sec. m.) S ins.: 01*1932_01 sarve ’py atuṣyan nr̥pa pāṇḍaveyās 01*1932_02 tasyāḥ śubhaiḥ śīlasamādhivr̥ttaiḥ 01*1932_03 sā cāpy eṣāṁ yājñasenī tadānīṁ 01*1932_04 vivardhayām āsa mudaṁ svavr̥ttaiḥ % 1.191.1 % After the ref., D4 % (marg. sec. m.) S ins.: 01*1933_01 evaṁ vivāhaṁ kr̥tvā te vīrā drupadaveśmani 01*1933_02 ūṣuḥ sarve yathā puṇyaṁ kr̥tavanto ’ntarikṣagāḥ % 1.191.6 % After 6ab, K0.2 % D5 ins.: 01*1934_01 yathā dāśarathau sītā yathā rudre nagātmajā % while T3 G (execpt G1) ins.: 01*1935_01 lopāmudrā yathāgastye yathā rāme ca jānakī % After 6c, T3 G2-4 ins.: 01*1936_01 vāgdevī caturānane 01*1936_02 girijā giriśe yadvad uṣā bhānau yathā sthirā 01*1936_03 sthirā ca vallabhā ca tvaṁ % 1.191.16 % After 16ab, T3 G2-4 (G3 om. line 4; G4 om. line % 7) ins.: 01*1937_01 rākāśaśāṅkavadanāḥ padminījātisaṁbhavāḥ 01*1937_02 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ 01*1937_03 muktāyuktasukarṇāś ca saptabindulalāṭikāḥ 01*1937_04 pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ 01*1937_05 kr̥ṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ 01*1937_06 bhr̥ṅgāliromalatikā hy āvartanibhanābhikāḥ 01*1937_07 vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ % 1.192.4 % After 4, D4 (marg. sec. m.) S ins.: 01*1938_01 yo ’sāv atyakramīd yuddhe yudhyan duryodhanaṁ tadā 01*1938_02 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ 01*1938_03 duryodhanād avarajair yau yudhyetāṁ pratītavat 01*1938_04 tau yamau vr̥ttasaṁpannau saṁpannabalavikramau 01*1938_05 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ % 1.192.6 % After 6ab, S ins.: 01*1939_01 sarvabhūmipatīnāṁ ca rāṣṭrāṇāṁ ca yaśasvinām % 1.192.10 % After 10, T G2-4 ins.: 01*1940_01 khidyacchuṣyanmukho rājā dūyamānena cetasā % 1.192.12 % After 12, T3 G2-4 ins.: 01*1941_01 baddhvā cakṣūṁṣi naḥ pārthā rājñāṁ ca drupadātmajām 01*1941_02 udvāhya rājñāṁ tair nyastaṁ pādaṁ vāmaṁ pr̥thāsutaiḥ 01*1941_03 vimuktāḥ katham etena jatuveśmahavirbhujā 01*1941_04 asmākaṁ pauruṣaṁ sattvaṁ buddhiś cāpi gatā kutaḥ 01*1941_05 vayaṁ hatā mātulādya viśvasya ca purocanam 01*1941_06 adagdhvā pāṇḍavān dagdhvā svayaṁ dagdho hutāśane 01*1941_07 matto mātula manye ’haṁ pāṇḍavā buddhimattarāḥ 01*1941_08 teṣāṁ nāsti bhayaṁ mr̥tyor muktānāṁ jatuveśmanaḥ % 1.192.13 % After 13ab, T3 G3.4 ins.: 01*1942_01 pañcaputrāṁ kirātīṁ ca viduraṁ ca mahāmatim % 1.192.15 % After 15, T3 G2-4 ins.: 01*1943_01 mukhāni dhārtarāṣṭrāṇāṁ dr̥ṣṭvā kṣattā mudānvitaḥ 01*1943_02 vikasaddhr̥nmukhāmbhojaḥ padmaṁ dr̥ṣṭveva bhāskaram % 1.192.16 % After 16ab, K1 ins.: 01*1944_01 sarvāṁs tu balino vīrān saṁyuktān drupadena ca % 1.192.17 % After 17, T3 G2-4 % (which om. 18ab) ins.: 01*1945_01 sarvāpadbhyo vimuktāś ca vimuktā rājasaṁgarāt 01*1945_02 kr̥ṣṇayā saṁvr̥tāś caiva vīralakṣmyā tathaiva ca 01*1945=02 vaiśaṁpāyanaḥ 01*1945_03 viduroktaṁ vacaḥ śrutvā sāmānyāt kauravā iti 01*1945_04 ullalāsa sa harṣeṇa saṁtoṣabharito nr̥paḥ 01*1945_05 praharṣaharito rājā stambhībhūta iva kṣaṇam % 1.192.20 % After 20ab, T3 % G2-4 ins.: 01*1946_01 putrāṇāṁ ca tathā sarvaṁ vicitrābharaṇaṁ varam % 1.192.21 % After 21ab, T3 G2-4 ins.: 01*1947_01 putrābhivr̥ddhisaṁtoṣaśravaṇānandanirbharam 01*1947_02 kauravā iti sāmānyān na manyethās tavātmajān 01*1947_03 vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ 01*1947_04 kr̥ṣṇayā saṁvr̥tāḥ pārthā vimuktā rājasaṁgarāt % After % 21cd, D4 (marg. sec. m.) ins.: 01*1948_01 saṁkarṣaṇena kr̥ṣṇena satkr̥tān pāṇḍunandanān % D4 (marg. sec. m.) cont.: S ins. after 21cd: 01*1949_01 etac chrutvā tu vacanaṁ vidurasya narādhipaḥ 01*1949_02 ākāracchādanārthaṁ tu diṣṭyā diṣṭyeti cābravīt 01*1949_03 evaṁ vidura bhadraṁ te yadi jīvanti pāṇḍavāḥ 01*1949_04 sādhvācārā tathā kuntī saṁbandho drupadena ca 01*1949_05 anvavāye vasor jātaḥ pravaro mātsyake kule 01*1949_06 vr̥ttavidyātapovr̥ddhaḥ pārthivānāṁ dhuraṁdharaḥ 01*1949_07 putrāś cāsya tathā pautrāḥ sarve sucaritavratāḥ % After line 3, % T3 G2-4 ins.: 01*1950_01 na mamau me tanau prītis tvadvākyāmr̥tasaṁbhavā 01*1950_02 āliṅgasveti māṁ kṣattaḥ punaḥ punar abhāṣata 01*1950_03 durbhāvagopanārthāya bāhū vistārya dūrataḥ 01*1950_04 ehy ehi vidura prājña mām āliṅgitum arhasi 01*1950_05 ity uktvākr̥ṣya viduraṁ jñātvāntarbhāvam ātmanaḥ 01*1950_06 āliliṅge dr̥ḍhaṁ dorbhyāṁ nirucchvāsaṁ durātmavān % After 21, N ins.: 01*1951_01 samāgatān pāṇḍaveyais tasminn eva svayaṁvare % 1.192.22 % After 22cd, T3 G2-4 ins.: 01*1952_01 yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho 01*1952_02 nityo ’yaṁ niścitaḥ kṣattaḥ satyaṁ satyena te śape % After 22, N ins.: 01*1953_01 teṣāṁ saṁbandhinaś cānye bahavaḥ sumahābalāḥ % D4 (marg. sec. m.) cont.: 01*1954_01 tan me putrā durātmāno vinaṣṭā iti me matiḥ % After 22, T1 (om. line 1).3 G2-4 ins.: 01*1955_01 mitravanto ’bhavan putrā duryodhanamukhāḥ sadā 01*1955_02 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti 01*1955_03 tadādahyaṁ divārātraṁ na bhokṣye na svapāmi ca 01*1955_04 asahāyāś ca me putrā lūnapakṣā iva dvijāḥ 01*1955_05 tattvataḥ śr̥ṇu me kṣattaḥ susahāyāḥ sutā mama 01*1955_06 adya me sthirasāmrājyam ācandrārkaṁ mamābhavat % 1.192.24 % After 24ab, T3 G2-4 ins.: 01*1956_01 buddhir eṣā mahārāja rūḍhamūlā ca te hr̥di 01*1956_02 karmaṇā manasā vācā sthirā yadi janeśvara % After 24, Ñ2 D4 (marg. % sec. m.) S (except M5) ins.: 01*1957_01 ity uktvā prayayau rājan viduraḥ svaṁ niveśanam % while D2 ins.: 01*1958_01 ity uktvā niragāt kṣattā svagr̥hāya mahāmate % 1.193 % Before dhr̥ta. u., D4 (marg. sec. m.) S ins.: 01*1959=00 vaiśaṁpāyanaḥ 01*1959_01 duryodhanenaivam uktaḥ karṇena ca viśāṁ pate 01*1959_02 putraṁ ca sūtaputraṁ ca dhr̥tarāṣṭro ’bravīd idam % 1.193.10 % After 10, N (including Cd) ins.: 01*1960_01 tam āśritya hi kaunteyaḥ purā cāsmān na manyate 01*1960_02 sa hi tīkṣṇaś ca śūraś ca teṣāṁ caiva parāyaṇam % 1.193.14 % After 14, D4 (marg. sec. m.) S ins.: 01*1961_01 darpaṁ vidadhatāṁ teṣāṁ ke cid atra manasvinaḥ 01*1961_02 drupadasyātmajā rājaṁs te bhindyantāṁ tataḥ paraiḥ % 1.194.10 % After 10, % K0.2 ins.: 01*1962_01 pāṇḍavān bharataśreṣṭha vikramas tatra rocatām % 1.194.14 % T3 G1.3.4.6 M ins. % after 14: G2, after 11: 01*1963_01 sadā ca vairī drupadaḥ satataṁ nikr̥tas tvayā 01*1963_02 yāvan na vardhate mitrai rocatāṁ tatra vikramaḥ % 1.195.10 % After 10a, % K2 ins.: 01*1964_01 dharmaṁ kuru kulocitam (= 12b) 01*1964_02 kīrtis tu paramaṁ tejo % 1.195.13 % After 13, Ñ B D ins.: 01*1965_01 yadā prabhr̥ti dagdhās te kuntibhojasutāsutāḥ % 1.195.14 % After 14ab, T G2-4 ins.: 01*1966_01 adāhayo yadā pārthān sa tv agnau jatuveśmani % After 14, T3 % G2-4 ins.: 01*1967_01 duḥkhaṁ na jāyate rājan bhavān sarvasya kāraṇam % 1.196.8 % After % 8, S ins.: 01*1968_01 dattvā tāni mahārhāṇi pāṇḍavān saṁpraharṣaya % 1.196.9 % After 9, K1 ins.: 01*1969_01 saṁdhīyatāṁ yathābuddhis tattvavettr̥vidāṁ varaḥ % 1.196.18 % After 18, S (except T1) ins.: 01*1970_01 tasyāmātyā babhūvus te anyonyasahitās tadā % 1.196.23 % After 23ab, K2 ins.: 01*1971_01 yat tasya rājyaṁ sāmātyo na śaknoty abhivardhitum % 1.197.9 % After % 9cd, K4 ins.: 01*1972_01 etadartham imau rājan mahātmānau mahādyutī % 1.197.17 % After 17ab, % D4 (marg. sec. m.) ins.: 01*1973_01 rākṣasāṇāṁ kṣayakaro bāhuśālī mahābalaḥ 01*1973_02 hiḍimbo nihato yena bāhuyuddhena bhārata 01*1973_03 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ 01*1973_04 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ 01*1973_05 udyogaṁ tvatkr̥taṁ śrutvā yuddhārthaṁ pāṇḍavaiḥ saha 01*1973_06 āgamiṣyanti sarve vai yādavāḥ śalabhā iva % 1.197.21 % After 21, T1 % G5.6 ins.: 01*1974_01 caidyaś ca yeṣāṁ bhrātā ca śiśupālo mahārathaḥ % 1.197.23 % After 23, N % T1 G5.6 ins.: 01*1975_01 teṣām anugrahaś cāyaṁ sarveṣāṁ caiva naḥ kule 01*1975_02 jīvitaṁ ca paraṁ śreyaḥ kṣatrasya ca vivardhanam % 1.198.6 % After 6, G5.6 ins.: 01*1976_01 tvam eva gatvā vidura tān ihānaya mācirāt % 1.198.7 % After vaiśaṁ., % G5.6 ins.: 01*1977_01 evam uktas tataḥ kṣattā ratham āruhya śīghragam 01*1977_02 agāt katipayāhobhiḥ pāñcālān rājadharmavit % After 7, K0.2.4 Ñ V1 B D ins.: 01*1978_01 samupādāya ratnāni vasūni vividhāni ca 01*1978_02 draupadyāḥ pāṇḍavānāṁ ca yajñasenasya caiva hi % On the other hand, G5.6 ins. after 7: 01*1979_01 āgataṁ viduraṁ śrutvā drupado rājasattamaḥ 01*1979_02 svaputraiḥ saha dharmātmā pūjayām āsa dharmataḥ % 1.198.9 % After 9ab, G5.6 ins.: 01*1980_01 cakre pūjāṁ yathānyāyaṁ vidurasya mahātmanaḥ % 1.198.11 % After 11, G5.6 ins.: 01*1981_01 pāṇḍavā vinayopetā natvāliṅgya viśāṁ pate 01*1981_02 dr̥ṣṭvā muhur muhū rājan harṣād aśrūṇy avartayan % 1.198.13 % After % 13, G5.6 ins.: 01*1982_01 saṁkarṣaṇaṁ vāsudevaṁ praṇamya viduras tataḥ 01*1982_02 āsane kāñcane śubhre niṣasāda mahāmatiḥ 01*1982_03 kr̥tvā mithas tu saṁlāpaṁ mudā punar abhāṣata 01*1982_04 bhīṣmadroṇājamīḍhaiś ca yad uktaṁ pāṇḍavān prati 01*1982_05 avadat tatra tat sarvaṁ sarveṣām anuśr̥ṇvatām % 1.198.19 % After 19, D4 (marg. sec. m.) ins.: 01*1983_01 tridaśaiḥ saha saṁbandho na tathā prītikr̥ttamaḥ % 1.199.14 % After 14, D4 (marg. sec. m.) S ins.: 01*1984_01 pāṇḍavān āgatāñ śrutvā nāgarās tu kutūhalāt 01*1984_02 maṇḍayāṁ cakrire tatra nagaraṁ nāgasāhvayam 01*1984_03 muktapuṣpāvakīrṇaṁ tu jalasiktaṁ tu sarvaśaḥ 01*1984_04 dhūpitaṁ divyadhūpena maṅgalaiś cābhisaṁvr̥tam 01*1984_05 patākocchritamālyaṁ ca puram apratimaṁ babhau 01*1984_06 śaṅkhabherīninādaiś ca nānāvāditranisvanaiḥ % 1.199.24 % After 24ab, D4 (marg. sec. m.) S ins.: 01*1985_01 pāṇḍunā vardhitaṁ rājyaṁ pāṇḍunā pālitaṁ jagat 01*1985_02 śāsanān mama kaunteya mama bhrātā mahābalaḥ 01*1985_03 kr̥tavān duṣkaraṁ karma nityam eva viśāṁ pate 01*1985_04 tasmāt tvam api kaunteya śāsanaṁ kuru māciram 01*1985_05 mama putrā durātmānaḥ sarve ’haṁkārasaṁyutāḥ 01*1985_06 śāsanaṁ na kariṣyanti mama nityaṁ yudhiṣṭhira 01*1985_07 svakāryaniratair nityam avaliptair durātmabhiḥ % 1.199.26 % After 26cd, D4 % (marg. sec. m.) S ins.: 01*1986_01 pāṇḍavaiḥ sahitā gantuṁ nārhateti sa nāgarān 01*1986_02 ghoṣayām āsa nagare dhārtarāṣṭraḥ sasaubalaḥ % 1.199.27 % After 27, D4 (marg. sec. m.) S ins.: 01*1987_01 vāsudevo jagannāthaś cintayām āsa vāsavam 01*1987_02 mahendraś cintito rājan viśvakarmāṇam ādiśat 01*1987_03 viśvakarman mahāprājña adya prabhr̥ti tat puram 01*1987_04 indraprastham iti khyātaṁ divyaṁ bhūmyāṁ bhaviṣyati 01*1987_05 mahendraśāsanād gatvā viśvakarmā tu keśavam 01*1987_06 praṇamya praṇipātārhaṁ kiṁ karomīty abhāṣata 01*1987_07 vāsudevas tu tac chrutvā viśvakarmāṇam avyayaḥ 01*1987_08 kuruṣva kururājasya mahendrapurasaṁnibham 01*1987_09 indreṇa kr̥tanāmānam idraprasthaṁ mahāpuram % 1.199.28 % After 28ab, S ins.: 01*1988_01 svasti vācya yathānyāyam indraprasthaṁ bhavatv iti % After 28, S ins.: 01*1989_01 tatas tu viśvakarmā tu cakāra puram uttamam % 1.199.34 % After 34, S ins.: 01*1990_01 harmyaprāsādasaṁbādhaṁ nānāpaṇyavibhūṣitam 01*1990_02 vispardhayeva prāsādā anyonyasyocchritābhavan 01*1990_03 maṇḍapāś ca sabhāḥ śālāḥ prapāś caiva samantataḥ % 1.199.36 % After 36, % D4 (marg. sec. m.) ins.: 01*1991_01 pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ 01*1991_02 kr̥tamaṅgalasatkāro brāhmaṇair vedapāragaiḥ 01*1991_03 dvaipāyanaṁ puraskr̥tya dhaumyasyānumate sthitaḥ 01*1991_04 bhrātr̥bhiḥ sahito rājan keśavena sahābhibhūḥ 01*1991_05 jayeti brahmaṇāṁ vācaḥ śrūyante ca sahasraśaḥ 01*1991_06 saṁstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ 01*1991_07 aupavāhyagato rājā rājamārgam atītya ca 01*1991_08 kr̥tamaṅgalasaṁskāraṁ praviveśa gr̥hottamam 01*1991_09 praviśya bhavanaṁ rājā nāgarair abhipūjitaḥ 01*1991_10 pūjayām āsa viprendrān keśavena yathākramam 01*1991_11 tatas tu rāṣṭraṁ vavr̥dhe naranārīgaṇair vr̥tam % 1.199.39 % After 39, S ins.: 01*1992_01 nālikeraiś ca likucaiḥ kadalībhiḥ samāvr̥tāḥ 01*1992_02 aśokais tilakair lodhrair nīlāśokaiś ca campakaiḥ % 1.199.46 % After 46ab, S ins.: 01*1993_01 veśmamadhye śivaṁ divyam indravāsagr̥hopamam 01*1993_02 rājño vāsagr̥haṁ ramyaṁ viśvakarmā tv akārayat 01*1993_03 suvarṇamaṇisopānaṁ sarvaratnavicitritam 01*1993_04 vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ % Then follows 35cd, which again is followed by: 01*1994_01 tathā prāsādamālāś ca śobhante sma sahasraśaḥ 01*1994_02 nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ % After 46, S ins.: 01*1995_01 nadī ca nandinī nāma sā purīm upagūhate 01*1995_02 cāturvarṇyasamākīrṇaṁ mālyaiḥ śilpibhir āvr̥tam 01*1995_03 upabhogasamarthaiś ca sarvair dravyaiḥ samāvr̥tam 01*1995_04 nityam āryajanopetaṁ naranārīgaṇāyutam 01*1995_05 mattavāraṇasaṁpūrṇaṁ gobhir uṣṭraiḥ kharair ajaiḥ 01*1995_06 sarvadābhisr̥taṁ sadbhiḥ kāritaṁ viśvakarmaṇā % 1.199.47 % After 47, S ins.: 01*1996_01 saubalena ca karṇena dhārtarāṣṭraiḥ kr̥peṇa ca % 1.200.9 % After % 9cd, S ins.: 01*1997_01 tam āgatam r̥ṣiṁ dr̥ṣṭvā pratyudgamyābhivādya ca % After 9, S ins.: 01*1998_01 kr̥ṣṇājinottare tasminn upaviṣṭo mahān r̥ṣiḥ % 1.200.20 % For it, D5 subst. 17d; and after it D5 ins.: 01*1999_01 yathā ca sarveṣu samaṁ tat kuruṣva mahārathāḥ % 1.201.3 % After 3ab, K4 Ñ2.3 V1 B D ins.: 01*2000_01 sundopasundau daityendrau dāruṇau krūramānasau 01*2000_02 tāv ekaniścayau daityāv ekakāryārthasaṁgatau 01*2000_03 nirantaram avartetāṁ samaduḥkhasukhāv ubhau % 1.201.7 % After 7, D5 ins.: 01*2001_01 grīṣme pañcāgnisaṁyuktāv ekī utthātapāratau (sic) 01*2001_02 śayānau toyamadhye tu varṣākāle yudhiṣṭhira % 1.201.30 % After % 30, B5 ins.: 01*2002_01 iti vācaḥ prahr̥ṣṭānāṁ tatra tatra mahātmanām % 1.203.16 % After 16ab, S ins.: 01*2003_01 pitāmaham upātiṣṭhat kiṁ karomīti cābravīt 01*2003_02 prīto bhūtvā sa dr̥ṣṭvaiva prītyā cāsyai dadau varam 01*2003_03 kāntatvaṁ sarvabhūtānāṁ svaśriyānupamaṁ vapuḥ 01*2003_04 sā tena varadānena kartuś ca kriyayā tadā % 1.203.17 % After 17, N (except Ś1 % K1) ins.: 01*2004_01 brahmāṇaṁ sā namaskr̥tya prāñjalir vākyam abravīt 01*2004_02 kiṁ kāryaṁ mayi bhūteśa yenāsmy adyeha nirmitā % D4 (marg. sec. m.) cont.: 01*2005=00 nārada uvāca 01*2005_01 tatas tāṁ cārusarvāṅgīṁ manaḥprahlādinīṁ śubhām 01*2005_02 uvāca bhagavān devaḥ kāryam etat prasādhyatām % 1.203.22 % After 22ab, D4 (marg. sec. m.) T G (except % G1) ins.: 01*2006_01 brahmā viṣṇuś ca bhagavān tr̥ṇīkr̥tyāvatiṣṭhatām % 1.203.30 % After 30, D4 (marg. sec. m.) T G (except G1) ins.: 01*2007_01 kr̥taṁ kāryam iti śrīmān abravīc ca pitāmahaḥ % 1.204.8 % After 8, D4 marg. sec. m. ins.: 01*2008_01 nāmāpi tasyāḥ saṁhāraṁ vikāraṁ ca karoti vai 01*2008_02 kiṁ punar darśanaṁ tasyā vilāsollāsitaṁ prabho 01*2008_03 rahaḥpracārakuśalā mr̥dugadgadabhāṣiṇī 01*2008_04 kiṁ nu nārī chalayati suraktā tu sulocanā 01*2008_05 muner api mano vaśyaṁ sarāgaṁ kurute ’ṅganā 01*2008_06 prasannaṁ kāntijananaṁ saṁdhyeva śaśimaṇḍalam 01*2008_07 manaḥ prahlāyantībhir mardayantībhir apy alam 01*2008_08 mahānto ’pi hi bhidyante strībhir adbhir ivācalāḥ % 1.204.14 % D4 marg. sec. m. ins. after 14ab: T G, after 14: 01*2009_01 tau kaṭākṣeṇa daityendrāv ākarṣantī muhur muhuḥ 01*2009_02 dakṣiṇena kaṭākṣeṇa sundaṁ jagrāha bhāminī 01*2009_03 vāmenaiva kaṭākṣeṇa upasundaṁ jighūkṣatī 01*2009_04 gandhābharaṇarūpais tau vyāmoham upajagmatuḥ % 1.204.17 % After 17ab, Ñ3 B1.3 D (except Da2) ins.: 01*2010_01 tasyā rūpeṇa saṁmattau vigatasnehasauhr̥dau % 1.204.26 % After 26, S ins.: 01*2011_01 yathā sundopasundābhyāṁ tathā na syād yudhiṣṭhira % 1.204.27 % After 27, D4 (marg. % sec. m.) S ins.: 01*2012_01 ekaikasya gr̥he kr̥ṣṇā vased varṣam akalmaṣā % 1.204.29 % After 29ab, D4 (marg. sec. m.) S ins.: 01*2013_01 tataḥ sa bhagavāṁs tatra pāṇḍavair arcitaḥ prabhuḥ % 1.204.30 % After 30, D4 (marg. sec. m.) S ins.: 01*2014_01 etad vistarataḥ sarvam ākhyātaṁ te nareśvara 01*2014_02 kāle ca tasmin saṁpannaṁ yathāvaj janamejaya % 1.205.8 % After 8, K3.4 Ñ V1 B D (Da om. % line 2) ins.: 01*2015_01 arakṣitāraṁ rājānaṁ baliṣaḍbhāgahāriṇam 01*2015_02 tam āhuḥ sarvalokasya samagraṁ pāpacāriṇam % 1.205.17 % After 17ab, N ins.: 01*2016_01 sarvam anyat parihr̥taṁ dharṣaṇāt tu mahīpateḥ % 1.205.18 % After 18ab, % K2 ins.: 01*2017_01 mukham ācchādya nibiḍam uttarīyeṇa vāsasā % 1.205.22 % After % 22ab, K2-4 Ñ V1 B D ins.: 01*2018_01 tatas tad godhanaṁ pārtho dattvā tasmai dvijātaye % 1.205.25 % After 25, K2.4 Ñ2.3 B D G1.2 ins.: 01*2019_01 uvāca dīno rājā ca dhanaṁjayam idaṁ vacaḥ % 1.205.29 % After % 29, K4 ins.: 01*2020_01 kriyate svīkr̥te rājan na hi ced ātmanā vratam 01*2020_02 bhidyeta setuś cādharmo ’py ayaśaḥ prāpnuyāṁ mahat % while T G (except G1) ins.: 01*2021_01 ājñā tu mama dātavyā bhavatā kīrtivardhana 01*2021_02 bhavadājñām r̥te kiṁ cin na kāryam iti niścayaḥ % 1.206.13 % After 13, D5 ins.: 01*2022_01 gr̥hītvā svapitur veśma nīto ’yaṁ pāṇḍunandanaḥ % 1.206.26 % After 26ab, K4 ins.: 01*2023_01 nāradasyājñayā tatra kr̥taṁ dharmariraṁsayā 01*2023_02 ekaḥ saṁvatsaraḥ pūrṇaḥ pañcadhā śakalīkr̥taḥ 01*2023_03 draupadyām eva kaunteya nāradasyābhyanujñayā % After 26, T1 G % (except G1) ins.: 01*2024_01 tvayā kāmapracārāya preritaṁ na hi yan manaḥ 01*2024_02 tasmāt tava pratyavāyo yujyate na hi kutra cit % 1.206.34 % After 34ab, D4 % (marg. sec. m.) S ins.: 01*2025_01 putram utpādayām āsa tasyāṁ sa sumanoharam 01*2025_02 irāvantaṁ mahābhāgaṁ mahābalaparākramam % while D5 ins.: 01*2026_01 prabhāte ’bhyuṣitolūpyā prāpitaḥ svaṁ niveśanam % After 34, K (except K1) ins.: 01*2027_01 ājagāmārjuno dhīmān gaṅgādvārāśramaṁ prati % while S ins.: 01*2028_01 niścakrāma tadā pārthaḥ svam eva bhavanaṁ śubham % K4 (om. line 4) ins. after 2027*: Ñ2.3 Dn D2.4, % after 34: 01*2029_01 āgatas tu punas tatra gaṅgādvāraṁ tayā saha 01*2029_02 parityajya gatā sādhvī ulūpī nijamandiram 01*2029_03 dattvā varam ajeyatvaṁ jale sarvatra bhārata 01*2029_04 sādhyā jalacarāḥ sarve bhaviṣyanti na saṁśayaḥ % 1.207.12 % After 12, D4 (marg. % sec. m.) S ins.: 01*2030_01 śūrpākāram athāplutya sāgarānūpam āśritaḥ % 1.207.13 % After 13ab, D4 (marg. sec. m.) S ins.: 01*2031_01 godāvaryāṁ tataḥ snātvā tām atītya mahābalaḥ 01*2031_02 kāverīṁ tāṁ samāsādya saṁgame sāgarasya ha 01*2031_03 snātvā saṁpūjya devāṁś ca pitr̥̄ṁś ca r̥ṣibhiḥ saha % 1.207.14 % After % 14ab, T3 G (except G1) ins.: 01*2032_01 atha trayodaśe māse maṇalūreśvaraṁ prabhum % After 14, D4 (marg. sec. m.) T % G (except G1) ins.: 01*2033_01 sarvaśāstreṣu netāraṁ sarvāstrajñam akalmaṣam 01*2033_02 dharme satye dame śauce śaurye caiva viśeṣataḥ 01*2033_03 dvijarājar̥ṣīṇāṁ ca dhārmikāṇāṁ mahītale 01*2033_04 kīrtane copamābhūtaṁ kṣatradharmavid uttamam % D4 (marg. sec. m.) cont.: K (except K1) D5 ins. % after 14: 01*2034_01 sa ca taṁ pratijagrāha vidhipūrveṇa pāṇḍavam % 1.207.16 % After 16cd, Ñ2 Dn D1.2.4 ins.: 01*2035_01 dehi me khalv imāṁ rājan kṣatriyāya mahātmane 01*2035_02 tac chrutvā tv abravīd rājā kasya putro ’si nāma kim 01*2035_03 uvāca taṁ pāṇḍavo ’haṁ kuntīputro dhanaṁjayaḥ % 1.207.21 % N (except Ś1 K1) ins. after % 21 (Ñ1 D5, after 21ab): 01*2036_01 tasmād ekaḥ suto yo ’syāṁ jāyate bhārata tvayā % 1.207.23 % After % 23ab, S (except G1) ins.: 01*2037_01 māse trayodaśe pārthaḥ kr̥tvā vaivāhikīṁ kriyām % After 23, Ñ2 Dn D1.2.4 ins.: 01*2038_01 tasyāṁ sute samutpanne pariṣvajya varāṅganām 01*2038_02 āmantrya nr̥patiṁ taṁ tu jagāma parivartitum % 1.208.3 % After 3, N ins.: 01*2039_01 etāni pañca tīrthāni dadarśa kurusattamaḥ % 1.208.20 % After 20ab, T G ins.: 01*2040_01 prekṣaṇāni ca kurvantyo vivr̥taṁ kārayanti ca 01*2040_02 anicchantya ivāṅgāni hāsabhāvavilāsitaiḥ 01*2040_03 bāhūrumūladantānāṁ darśanaṁ vai varāṅganāḥ 01*2040_04 kurvantyo lobhayantyaś ca taṁ dvijaṁ paritaḥ sthitāḥ % 1.209.16 % After 16ab, Ñ1 ins.: 01*2041_01 kva gacchāmo vayaṁ sarvā yatra lapsyāmahe punaḥ % 1.209.18 % After 18, D4 (marg. sec. m.) S % (except M8) ins.: 01*2042_01 ity uktvā nāradaḥ sarvās tatraivāntaradhīyata % 1.209.24 % After 24, almost all edns. ins. the following % stanza, which is not found in any MS. hitherto % collated except Ñ2: 01*2043_01 ādyaṁ paśupateḥ sthānaṁ darśanād eva muktidam 01*2043_02 yatra pāpo ’pi manujaḥ prāpnoty abhayadaṁ padam % 1.210.3 % After 3, D4 % (marg. sec. m.) S ins.: 01*2044_01 cāraṇānāṁ tu vacanād ekākī sa janārdanaḥ % 1.210.11 % After 11, N (except K0.1 Ñ1) ins.: 01*2045_01 tatas tatra mahābāhuḥ śayānaḥ śayane śubhe % 1.210.15 % After 15ab, S ins.: 01*2046_01 vārṣṇeyaṁ samanujñāya tato vāsam arocayat 01*2046_02 tathety uktvā vāsudevo bhojanaṁ vai śaśāsa ha 01*2046_03 yatirūpadharaṁ pārthaṁ visr̥jya sahasā hariḥ % 1.210.17 % After 17, T G (except G1.2) ins.: 01*2047_01 kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ 01*2047_02 kautūhalasamāviṣṭā bhr̥śam utprekṣya saṁsthitāḥ % 1.210.21 % For 21, S subst.: 01*2048_01 kr̥ṣṇaḥ svabhavanaṁ ramyaṁ praviveśa mahādyutiḥ 01*2048_02 pravāsād āgataṁ sarvā devyaḥ kr̥ṣṇam apūjayan % 1.211.12 % After 12, S ins.: 01*2049_01 vāsudevo yayau tatra saha strībhir guṇānvitaḥ 01*2049_02 dattvā dānaṁ dvijātibhyaḥ parivrājam apaśyata % 1.211.17 % After % 17ab, K2-4 N2.3 V1 B D ins.: 01*2050_01 subhadrā nāma bhadraṁ te pitur me dayitā sutā % After 17, M6-8 (which % om. the ref. before 18) ins.: 01*2051_01 abravīt puṇḍarīkākṣaṁ prahasann iva bhārata % 1.211.19 % T3 % G2-4 ins. after 19ab: G5.6, after 19: 01*2052_01 devavr̥ndaḥ sadā tvāṁ tu smr̥tvā vijayate ’surān 01*2052_02 tava saṁdarśanāt svāminn aprāpyaṁ na hi tat kim u % 1.211.23 % After % 23ab, T3 G (except G1) ins.: 01*2053_01 yatirūpadharas tvaṁ tu yadā kālavipākatā % 1.211.25 % After 25, S ins.: 01*2054_01 bhīmasenas tu tac chrutvā kr̥takr̥tyaṁ sma manyate 01*2054_02 ity evaṁ manujaiḥ sārdham uktvā prītim upeyivān % 1.212.2 % After 2, S ins.: 01*2055_01 vr̥ttaiḥ sahotsavair evaṁ vr̥ṣṇayo ’py agaman purīm % 1.212.5 % After 5ab, S (except G3) ins.: 01*2056_01 yuktaḥ senānuyātreṇa ratham āropya mādhavīm % 1.212.7 % After % 7ab, Ñ1 ins.: 01*2057_01 subhadrāṁ kr̥ṣṇabhaginīṁ strībhiḥ parivr̥tāṁ tadā % After 7, K (except % K1) Ñ2 V1 B D ins.: 01*2058_01 subhadrāṁ cārusarvāṅgīṁ kāmabāṇaprapīḍitaḥ % 1.212.12 % After 12ab, S (except G3) ins.: 01*2059_01 antardvīpāt samutpetuḥ sahasā sahitās tadā % 1.212.17 % After 17a, S ins.: 01*2060_01 nāgān aśvāṁs tathaiva ca 01*2060_02 kavacān āhara kṣipraṁ % 1.212.25 % After 25ab, S ins.: 01*2061_01 trailokyanātha he kr̥ṣṇa bhūtabhavyabhaviṣyakr̥t % 1.212.30 % After 30ab, T3 G (except G1) ins.: 01*2062_01 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava % 1.212.31 % After 31, T3 G % (except G1) ins.: 01*2063_01 tam ahaṁ bhrātr̥bhiḥ sārdhaṁ nihanmi kulapāṁsanam % 1.213.1 % After % 1, S ins.: 01*2064_01 mayoktaṁ na śrutaṁ pūrvaṁ sahitaiḥ sarvayādavaiḥ 01*2064_02 atikrāntam atikrāntaṁ na nivartati karhi cit 01*2064_03 śr̥ṇudhvaṁ sahitāḥ sarve mama vākyaṁ sahetukam % 1.213.8 % After 8ab, % Ñ1.2 B3 Dn D5 ins.: 01*2065_01 varjayitvā virūpākṣaṁ bhaganetraharaṁ haram % 1.213.9 % After % 9ab, D4 (marg. sec. m.) S ins.: 01*2066_01 mama śastrāṇy aśeṣeṇa tūṇī cākṣayasāyakau % 1.213.11 % After 11, S ins.: 01*2067_01 pitr̥ṣvasāyāḥ putro me saṁbandhaṁ nārhati dviṣām % 1.213.13 % After 13ab, N (except Ś1 K1) ins.: 01*2068_01 vihr̥tya ca yathākāmaṁ pūjito vr̥ṣṇinandanaiḥ % 1.213.18 % After 18ab, % S ins.: 01*2069_01 gopālikāmadhyagatā prayayau vrajinaṁ puram 01*2069_02 tataḥ puravaraśreṣṭham indraprasthaṁ yaśasvinī 01*2069_03 tvaritā khāṇḍavaprastham āsasāda viveśa ca % After 18, K4 Ñ2.3 V1 B D (except % D1) ins.: 01*2070_01 tāṁ kuntī cārusarvāṅgīm upājighrata mūrdhani 01*2070_02 prītyā paramayā yuktā āśīrbhir yuñjatātulām % 1.213.20 % After 20cd, T3 G % (except G1) ins.: 01*2071_01 vīrasūr bhava bhadre tvaṁ bhava bhartr̥priyā tathā % T3 G2-6 cont.: D4 (marg. sec. m.) T1 G1 M ins. % after 20cd: 01*2072_01 ojasā nibhr̥tā bahvīr uvāca paramāśiṣaḥ % 1.213.21 % For % 21cd, D4 (suppl.fol.) S subst.: 01*2073_01 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya 01*2073_02 kuntī ca paramaprītā kr̥ṣṇā ca satataṁ tathā % D4 (suppl. fol. sec. m.) S cont.: 01*2074=00 vaiśaṁpāyanaḥ 01*2074_01 atha śuśrāva nirvr̥tte vr̥ṣṇīnāṁ paramotsave 01*2074_02 arjunena hr̥tāṁ bhadrāṁ śaṅkhacakragadādharaḥ 01*2074_03 purastād eva paurāṇāṁ saṁśayaḥ samajāyata 01*2074_04 jānatā vāsudevena vāsito bharatarṣabhaḥ 01*2074_05 lokasya viditaṁ hy adya pūrvaṁ vipr̥thunā yathā 01*2074_06 sāntvayitvābhyanujñāto bhadrayā saha saṁgataḥ 01*2074_07 ditsatā sodarāṁ tasmai patatrivaraketunā 01*2074_08 arhate puruṣendrāya pārthāyāyatalocanām 01*2074_09 satkr̥tya pāṇḍavaśreṣṭhaṁ preṣayām āsa cārjunam 01*2074_10 bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram % 1.213.22 % After 22, D4 (suppl. % fol. sec. m.) S ins.: 01*2075_01 yiyāsuḥ khāṇḍavaprastham āmantrayata keśavaḥ 01*2075_02 pūrvaṁ satkr̥tya rājānam āhukaṁ madhusūdanaḥ 01*2075_03 rājā vipr̥thur akrūraḥ saṁkarṣaṇaviḍūrathau 01*2075_04 pitrā ca puruṣendreṇa purastād abhimānitaḥ 01*2075_05 saṁprītaḥ prīyamāṇena vr̥ṣṇirājñā janārdanaḥ 01*2075_06 abhimantryābhyanujñāto yojayām āsa vāhinīm 01*2075_07 tatas tu yānāny āsādya dāśārhapuravāsinām 01*2075_08 siṁhanādaḥ prahr̥ṣṭānāṁ kṣaṇena samapadyata 01*2075_09 yojayantaḥ sadaśvāṁś ca yānayugyaṁ rathāṁs tathā 01*2075_10 gajāṁś ca paramaprītāḥ samapadyanta vr̥ṣṇayaḥ % 1.213.29 % After 29, D4 (marg. sec. m.) % S ins.: 01*2076_01 anvāhāraṁ samādāya pr̥thag vr̥ṣṇipurogamāḥ 01*2076_02 prayayuḥ siṁhanādena subhadrām avalokakāḥ 01*2076_03 te tv adīrgheṇa kālena kr̥ṣṇena saha yādavāḥ 01*2076_04 puram āsādya pārthānāṁ parāṁ prītim avāpnuvan % 1.213.33 % After 33ab, Ś1 K (except K2) % Ñ1.3 V1 D2.5 ins.: 01*2077_01 gandhoddāmam ivākāśaṁ babhūva janamejaya % 1.213.39 % After 39, D4 (marg. sec. m.) S ins.: 01*2078_01 tataḥ pr̥thā ca pārthāś ca muditāḥ kr̥ṣṇayā saha 01*2078_02 puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ 01*2078_03 harṣād abhigatau dr̥ṣṭvā saṁkarṣaṇajanārdanau 01*2078_04 bandhumantaṁ pr̥thā pārthaṁ yudhiṣṭhiram amanyata 01*2078_05 tataḥ saṁkarṣaṇākrūrāv aprameyāv adīnavat 01*2078_06 bhadravatyai subhadrāyai dhanaugham upajahratuḥ 01*2078_07 pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ 01*2078_08 kuthāstaraparistomān vyāghrājinapuraskr̥tān 01*2078_09 vividhaiś caiva ratnaughair dīptaprabham ajāyata 01*2078_10 śayanāsanayānaiś ca yudhiṣṭhiraniveśanam 01*2078_11 tataḥ prītikaro yūnāṁ vivāhaparamotsavaḥ 01*2078_12 bhadravatyai subhadrāyai saptarātram avartata % 1.213.41 % After 41cd, T1 ins.: 01*2079_01 bāhlīkasindhujātānāṁ kāmbojānāṁ śataṁ śatam 01*2079_02 haraṇārthaṁ dadau kr̥ṣṇas turagāṇāṁ janeśvara % 1.213.42 % After 42ab, Ś1 K1 D2.5 ins.: 01*2080_01 dadau pārthāya śuddhātmā sahasrāṇy ekaviṁśatim % D5 cont.: Ś1 K1-3 (all om. line 2) Ñ1.2 V1 D2 ins. % after 42: 01*2081_01 gajānāṁ nityamattānāṁ sādibhiḥ samadhiṣṭhitām 01*2081_02 meghābhānāṁ dadau kr̥ṣṇaḥ sahasram asitekṣaṇaḥ % After 42, Ś1 % K1-3 (all om. line 2) Ñ1.2 V1 D2 ins. 2081*; % while S ins.: 01*2082_01 kāmbojāraṭṭabāhlīkasindhujātāṁś ca bhārata 01*2082_02 suvarṇakr̥tasaṁnāhān ghaṇṭānādavināditān 01*2082_03 śvetacāmarasaṁchannān sarvaśastrair alaṁkr̥tān 01*2082_04 jātyaśvānāṁ sahasrāṇi pañcāśat pradadau tadā % T1 G1 cont.: 01*2083_01 hayānāṁ candrasaṁkāśaṁ śyāmakarṇān dadau śatam % 1.213.43 % After 43, S (except T1 M5) ins.: 01*2084_01 śibikānāṁ sahasraṁ ca pradadau madhusūdanaḥ % T3 G2 (om. line 2).3-6 cont.: 01*2085_01 prācyānāṁ ca pratīcyānāṁ bāhlīkānāṁ janārdanaḥ 01*2085_02 dadau śatasahasraṁ vai kanyādhanam anuttamam % 1.213.44 % After 44a, T3 G3-6 ins.: 01*2086_01 bhojane pācane tathā 01*2086_02 ādhānodvāsane caiva preraṇe yatra yatra ca 01*2086_03 anulepe ca gandhānāṁ peṣaṇe ca vicakṣaṇam 01*2086_04 sarvakarmaṇi niṣṇātaṁ % 1.213.45 % After 45, N ins.: 01*2087_01 pr̥ṣṭhyānām api cāśvānāṁ bāhlijānāṁ janārdanaḥ 01*2087_02 dadau śatasahasrākhyaṁ kanyādhanam anuttamam % 1.213.46 % After % 46, S (T1 M om. line 5) ins.: 01*2088_01 bhūṣaṇānāṁ tu mukhyānāṁ śatabhāraṁ dadau dhanam 01*2088_02 muktāhārāṇi śubhrāṇi śatasaṁkhyāni keśavaḥ 01*2088_03 pravālānāṁ sahasraṁ ca tathānyān api bhārata 01*2088_04 suvarṇapādapīṭhānāṁ mahārhāstaraṇāṁs tathā 01*2088_05 paryaṅkāṇāṁ sahasraṁ ca dadau kanyādhanaṁ tadā % 1.213.47 % After 47, S ins.: 01*2089_01 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān % 1.213.48 % K4 D4 % (marg. sec. m.) ins. after 48: D5 (om. line 1), % after 49: 01*2090_01 sthitānāṁ baddhaghaṇṭānāṁ gatānāṁ gocaraṁ bhuvaḥ 01*2090_02 mahiṣīṇām adād bhūripayasām ayutadvayam % while S ins. after 48: 01*2091_01 pradadau vāsudevas tu vasudevājñayā tadā % 1.213.52 % After 52a, D4 % (marg. sec. m.) ins.: 01*2092_01 baladevas tato madhu 01*2092_02 divārātraṁ ca satataṁ sānujair adhikaṁ madhu 01*2092_03 drākṣāprabhavam atyantaṁ kāpiśāyanam eva ca 01*2092_04 divyamākṣikasaṁmiśram āsavaṁ ca manoramam 01*2092_05 padmarāgendranīlādibhājaneṣu vyavasthitam 01*2092_06 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām 01*2092_07 pāṇḍavo ’pi ca dharmātmā % 1.213.54 % After % 54a, S ins.: 01*2093_01 āsavaiś ca mahādhanaiḥ 01*2093_02 pītvā pītvā tu maireyān % 1.213.55 % After 55ab, S ins.: 01*2094_01 pūjya pārthān pr̥thāṁ caiva bhadrāṁ ca yadupuṁgavāḥ 01*2094_02 keśavenābhyanujñātā gantukāmāḥ purīṁ prati % 1.213.56 % After 56ab, K2 repeats 53ab; while % S ins.: 01*2095_01 rāmaḥ subhadrāṁ saṁpūjya pariṣvajya svasāṁ tadā 01*2095_02 nyāseti draupadīm uktvā paridāya mahābalaḥ 01*2095_03 pitr̥ṣvasāyāś caraṇāv abhivādya yayau tadā 01*2095_04 tasmin kāle pr̥thā prītā pūjayām āsa taṁ tadā 01*2095_05 vr̥ṣṇipravīrāḥ pārthaiś ca pauraiś ca paramārcitāḥ % 1.213.57 % After 57ab, S ins.: 01*2096_01 caturviṁśad ahorātraṁ ramamāṇo mahābalaḥ % After 57, N ins.: 01*2097_01 mr̥gān vidhyan varāhāṁś ca reme sārdhaṁ kirīṭinā % 1.214.5 % After 5, T1 ins.: 01*2098_01 catvāra iva te varṇā remire taṁ janādhipāḥ % 1.214.9 % After 9, % Ñ1 ins.: 01*2099_01 rañjayām āsa vai prītyā prītidānair anuttamaiḥ % 1.214.12 % After 12ab, K0 ins.: 01*2100_01 rājate sakalā pr̥thvī pāṇḍavena balīyasā 01*2100_02 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata % 1.214.20 % After 20, N (except Ś1 K0.1 % Ñ1) ins.: 01*2101_01 striyaś ca vipulaśroṇyaś cārupīnapayodharāḥ 01*2101_02 madaskhalitagāminyaś cikrīḍur vāmalocanāḥ % 1.214.21 % S (except % M5) ins. after 21 (G1, which om. 20-21, after 19): 01*2102_01 vāsudevapriyā nityaṁ satyabhāmā ca bhāminī % 1.214.24 % After % 24, S ins.: 01*2103_01 kāś cin mālyāni cinvanti kāś cin mālyāni dadhrire % 1.214.29 % After 29, D1 ins.: 01*2104_01 siṁhāsanasamīpe tau vāsudevadhanaṁjayau % 1.214.31 % After 31, S ins.: 01*2105_01 jagāma tau kr̥ṣṇapārthau didhakṣan khāṇḍavaṁ vanam % 1.214.32 % After 32ab, T3 G (except G1) ins.: 01*2106_01 dr̥ṣṭvā jagāma manasā pāvako ’yam iti prabhuḥ % 1.215.8 % After % 8ab, K0.3.4 D5 ins.: 01*2107_01 bahūni ghorarūpāṇi ugravīryāṇi caiva hi % 1.215.12 % After 12ab, N ins.: 01*2108_01 abravīn nr̥paśārdūla tatkālasadr̥śaṁ vacaḥ % 1.215.15 % After 15ab, M6-8 ins.: 01*2109_01 upāsaṁgau ca me na staḥ pratiyoddhuṁ puraṁdaram % 1.216.2 % After 2, K1 ins.: 01*2110_01 sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ 01*2110_02 athemaṁ nr̥paśārdūla vahnir vacanam abravīt % 1.216.3 % After % 3abc, S ins.: 01*2111_01 tvam asmai savyasācine 01*2111_02 divyair aśvaiḥ samāyuktaṁ % 1.216.7 % After % 7ab, K0.3.4 Dn3 D4.5 ins.: 01*2112_01 tad divyaṁ dhanuṣāṁ śreṣṭhaṁ brahmaṇā nirmitaṁ purā % 1.216.11 % After 11, T1 ins.: 01*2113_01 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam % 1.216.13 % After 13ab, % K0.3.4 D5 ins.: 01*2114_01 hanūmān nāma tejasvī kāmarūpī samīrajaḥ 01*2114_02 nādena ca mahāraudro bhūtakoṭisamāvr̥taḥ % while T1 ins.: 01*2115_01 yaḥ purā vāyusaṁbhūto rakṣogaṇavināśanaḥ % 1.216.16 % After 16ab, % D4 marg. sec. m. ins.: 01*2116_01 viṣṇor ājñāṁ gr̥hītvā tu phalgunaḥ paravīrahā % 1.216.23 % After 23, T3 G (except % G1) ins.: 01*2117_01 tavaitac cakram astraṁ yan nāmataś ca sudarśanam 01*2117_02 tac cāsminn arpaya vibho daityaghāte yathā purā % 1.216.28 % Ś1 K (except K4) D2.5 ins. after arjunaḥ (resp. % arjuna u.): Ñ1.2 B3.6 Dn G2, after 28ab: 01*2118_01 cakreṇa bhasmasāt sarvaṁ visr̥ṣṭena tu vīryavān % 1.216.29 % After 29c, T1 ins.: 01*2119_01 sa surāsuramānavān 01*2119_02 kiṁ punar vajriṇaikaṁ tu % 1.216.30 % After 30, % S ins.: 01*2120_01 yadi khāṇḍavam eṣyati pramādāt 01*2120_02 sagaṇo vā parirakṣituṁ mahendraḥ 01*2120_03 śaratāḍitakhaṇḍakuṇḍalānāṁ 01*2120_04 kadanaṁ drakṣyati devavāhinīnām % 1.217.13 % After 13, % G2 ins.: 01*2121_01 upalabhya samutpetuḥ samutpetur mahīdharāt % 1.217.14 % After % 14, Ñ2.3 V1 B D (except D1.2) ins.: 01*2122_01 tenārciṣā susaṁtaptā devāḥ sarṣipurogamāḥ % 1.217.16 % After 16, T3 G (except % G1) ins.: 01*2123_01 ity ākrośam akurvaṁs te lokāḥ sarve bhayānvitāḥ % 1.218.3 % After 3ab, K4 (om. line 2) V1 B6 % (om. line 1) D4 (marg. sec. m.; om. line 1) ins.: 01*2124_01 tad dr̥ṣṭvā vāritaṁ toyaṁ nārācaiḥ savyasācinā 01*2124_02 āścaryam agaman devā munayaś ca divi sthitāḥ % 1.218.13 % After 13, T3 G2-4 ins.: 01*2125_01 subhadrajavam ādīptaṁ tadā vāyuṁ visarja ha % 1.218.14 % After 14, K2 Ñ2.3 V1 B D ins.: 01*2126_01 tato ’śanimuco ghorāṁs taḍitstanitaniḥsvanān % 1.218.18 % After 18ab, K2.4 Ñ2.3 V1 % B D ins.: 01*2127_01 sicyamāno vasaughais taiḥ prāṇināṁ dehaniḥsr̥taiḥ % 1.218.21 % After 21, T3 % G2-4 (T3 G4 om. posterior half and 22a) ins.: 01*2128_01 tāṁś cārkasadr̥śair astraiḥ parapakṣasamāśritān % 1.218.27 % After % 27, D4 (marg. sec. m.) ins.: 01*2129_01 śerate rudhiraklinnā indragopakasaṁnibhāḥ % 1.218.31 % After 31, K % (except K1) Ñ2.3 V1 B D (except D1) ins.: 01*2130_01 skandaḥ śaktiṁ samādāya tasthau merur ivācalaḥ % On the other hand, T1 ins. after 31: 01*2131_01 śaktiṁ khaḍgaṁ yāturājaḥ samīro ’ṅkuśam eva ca % 1.219.3 % K2.3 (om. lines 1-4).4 Ñ V1 B D ins. after 3 (D5, % after the first occurrence of the vulgate reading of % 4ab; see below): 01*2132_01 te vanaṁ prasamīkṣyātha dahyamānam anekadhā 01*2132_02 kr̥ṣṇam abhyudyatāstraṁ ca nādaṁ mumucur ulbaṇam 01*2132_03 tena nādena raudreṇa nādena ca vibhāvasoḥ 01*2132_04 rarāsa gaganaṁ kr̥tsnam utpātajaladair iva 01*2132_05 tataḥ kr̥ṣṇo mahābāhuḥ svatejo bhāsvaraṁ mahat % 1.219.28 % After 28, K0.3.4 Ñ1 V1 D1.2.5 % S ins.: 01*2133_01 apsu na vyacaraṁś caiva tathānye mr̥gapakṣiṇaḥ % K3.4 V1 cont.: K0.2 Ñ2.3 B Da Dn D4 ins. after 28: % D5, after 28cd: 01*2134_01 vidyādharagaṇāś caiva ye ca tatra vanaukasaḥ % 1.219.36 % After % 36cd, K2.3 Ñ2 D5 ins.: 01*2135_01 jñātvā taṁ dānavendrāṇāṁ mayaṁ vai śilpināṁ varam % After 36, T1 ins.: 01*2136_01 jihvayā lelihāno ’gnir mayaṁ dagdhuṁ tam anvagāt % 1.219.38 % After 38, K2.3 Ñ2.3 B D % (except D1.2) ins.: 01*2137_01 taṁ na bhetavyam ity āha mayaṁ pārtho dayāparaḥ % 1.219.39 % After 39, Ñ2 Dn ins.: 01*2138=00 vaiśaṁpāyana uvāca 01*2138_01 tad vanaṁ pāvako dhīmān dināni daśa pañca ca 01*2138_02 dadāha kr̥ṣṇapārthābhyāṁ rakṣitaḥ pākaśāsanāt % 1.220.4 % After 4ab, K2 ins.: 01*2139_01 tasmin vane dahyamāne sarvabhūtabhayaṁkaraḥ % 1.220.10 % After 10ab, T1 ins.: 01*2140_01 āpnomi saphalām̐l lokāṁs tat karma brūta māciram % 1.220.21 % T3 G2-5 subst. for 21cdef: G6 ins. % after 21ab: 01*2141_01 maharṣir mandapālo ’sau vadhāt stotuṁ pracakrame % 1.220.29 % After 29, K0.3.4 D4 (marg. sec. % m.).5 ins.: 01*2142_01 brahmā bhavān samuttasthau sthitihetur janārdanaḥ 01*2142_02 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ 01*2142_03 jarāyuṇāvr̥taṁ garbhaṁ pāsi deva jagatpate 01*2142_04 tvam ātmā jagataḥ stutyo devadeva namo ’stu te % T1, on the other hand, ins. after 29: 01*2143_01 mama putrāṁś ca pautrāṁś ca patnīṁ rakṣa hutāśana 01*2143_02 gr̥haṁ kṣetraṁ paśūn rakṣa rakṣa māṁ sarva sarvadā % 1.220.31 % After 31, T1 ins. (cf. 2143*): 01*2144_01 bhāryāṁ rakṣa gr̥haṁ rakṣa paśuṁ me rakṣa sarvadā 01*2144_02 patantu hetayaḥ sarve svanyad asmat tavābhibho 01*2144_03 sarvatra sarvadāsmākaṁ śivo bhava hutāśana % 1.221.6 % After 6ab, K0.3.4 D4 (marg. sec. m.).5 ins.: 01*2145_01 kathaṁ pradīptāj jvalanād vimucyeran sutā mama 01*2145_02 mandabhāgyā saputrāhaṁ kiṁ kariṣyāmi śocatī % 1.221.9 % After % 9, S ins.: 01*2146_01 sahaiva carituṁ bālair na śaknomi tapovane % 1.221.21 % After 21, D4 (marg. sec. m.) S ins.: 01*2147_01 agnidāhe tu niyataṁ brahmaloke dhruvā gatiḥ % 1.222.6 % K2 ins. after 6: D4 (marg. sec. m.), % after 7ab: 01*2148_01 namo ’stu te śyenarāja rakṣitā rājavat tvayā % 1.222.15 % After 15, D4 % marg. sec. m. ins.: 01*2149_01 samāgamaś ca bhavitā tvaṁ vai śokaṁ ca mā kr̥thāḥ % 1.222.18 % After 18ab, S ins.: 01*2150_01 vyathitāḥ karuṇā vācaḥ śrāvayām āsur antikāt % 1.223.1 % Before 1, K4 ins.: 01*2151_01 kathaṁ nāma pitāsmākaṁ duḥkhāpannā vaśaṁtvite (sic) % 1.223.24 % After droṇaḥ, T3 G2-4 ins.: 01*2152_01 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ % 1.224.19 % K4 S ins. % after 19 (G1, after the repetition of 19d; see below): 01*2153_01 jaritā tu pariṣvajya putrasnehād acumbata % 1.224.20 % S % ins. after 20 (G1, om. line 4, after 19): 01*2154_01 gurutvān mandapālasya tapasaś ca viśeṣataḥ 01*2154_02 abhivādayāmahe sarve jātapakṣāḥ prasādataḥ 01*2154_03 evam uktavatāṁ teṣāṁ pratinandya mahātapāḥ 01*2154_04 pariṣvajya ca tān putrān mūrdhny upāghrāya bālakān 01*2154_05 putrasparśāt tu yā prītis tām avāpa sa gautamaḥ % G1 ins. after 20: 01*2155_01 gurutvān mandapālasya iti pādāntikaṁ gatāḥ % 1.224.23 % T3 G1.3-6 M ins. after 23: G2 % (which om. 21c-23d), after 21ab: 01*2156_01 evam uktvā tu tāṁ patnīṁ mandapālas tathāspr̥śat % 1.224.26 % After 26, K2.4 Ñ V1 B D ins.: 01*2157_01 vairāgnidīpanaṁ caiva bhr̥śam udvegakāri ca % D5 cont.: 01*2158_01 strīṇāṁ sadā hi sāpatnyaṁ bhavitavyaṁ hi tat tathā % 1.225.9 % After 9ab, K0.3.4 D5 ins.: 01*2159=00 arjuna uvāca 01*2159_01 astraṁ pāśupataṁ deva vr̥ṇomi vadatāṁ vara 01*2159_02 divyāny astrāṇi cānyāni dadasva harivāhana 01*2159=02 devarāja uvāca 01*2159_03 aindrādīn gr̥hyatāṁ pārtha astrāṇi vidhipūrvakam 01*2159_04 astraṁ pāśupataṁ divyaṁ tryambakas te pradāsyati % 1.225.17 % After 17, K0.3.4 D2.4.5 ins.: 01*2160_01 gāṇḍīvaṁ ca dhanur divyam akṣayyau ca maheṣudhī 01*2160_02 kapidhvajo rathaś cāyaṁ tava dattau mahāratha 01*2160_03 anena dhanuṣā caiva rathenānena bhārata 01*2160_04 vijeṣyasi raṇe śatrūn sasurāsuramānuṣān % After the addl. adhy. (cf. App. I, No. 121), Ś1 % K1 ins.: samāptaṁ caitad ādiparva | asyānu sabhāparva bhaviṣyati | % tasyāyam ādiślokaḥ | 01*2161_01 tato ’bravīn mayaḥ pārthaṁ vāsudevasya saṁnidhau 01*2161_02 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 01, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % D6.8 T2 G3-6 M (M1 om. lines 1-56) ins. after 62: % D14 G1.2, after 26: K4 (suppl.fol.).6 Dn Dr D2.4.5, % after 53ab: D3.7.9-12, after 60: T1 G7, after 30*: K5, % after 62ab: 01_001_0001 tasyākhyānavariṣṭhasya kr̥tvā dvaipāyanaḥ prabhuḥ 01_001_0002 katham adhyāpayānīha śiṣyān ittham acintayat 01_001_0003 tasya cintayataś cāpi r̥ṣer dvaipāyanasya ca 01_001_0004 smr̥tvājagāma bhagavān brahmā lokaguruḥ svayam 01_001_0005 priyārthaṁ maharṣeś cāpi lokānāṁ hitakāmyayā 01_001_0006 taṁ dr̥ṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ 01_001_0007 āsanaṁ kalpayām āsa sarvadevagaṇair yutam 01_001_0008 hiraṇyagarbham āsīnaṁ tasmiṁs tu paramāsane 01_001_0009 parivr̥tyāsanābhyāśe vāsaveyaḥ sthito nataḥ 01_001_0010 anujñāto ’tha kr̥ṣṇas tu brahmaṇā parameṣṭhinā 01_001_0011 niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ 01_001_0012 uvāca sa mahātejā brahmāṇaṁ parameṣṭhinam 01_001_0013 kr̥taṁ mayedaṁ bhagavan kāvyaṁ paramapūjitam 01_001_0014 brahman vedarahasyaṁ ca yac cānyat khyāpitaṁ mayā 01_001_0015 sāṅgopaniṣadānāṁ ca vedānāṁ vistarakriyā 01_001_0016 itihāsapurāṇānām unmeṣaṁ nimiṣaṁ ca yat 01_001_0017 bhūtaṁ bhavyaṁ bhaviṣyac ca trividhaṁ kālasaṁjñitam 01_001_0018 jarāmr̥tyubhayavyādhibhāvābhāvaviniścayam 01_001_0019 vividhasya ca dharmasya hy āśramāṇāṁ ca lakṣaṇam 01_001_0020 cāturvarṇyavidhānaṁ ca purāṇārthaṁ ca kr̥tsnaśaḥ 01_001_0021 tapaso brahmacaryasya pr̥thivyāś candrasūryayoḥ 01_001_0022 grahanakṣatratārāṇāṁ pramāṇaṁ ca yugaiḥ saha 01_001_0023 r̥co yajūṁṣi sāmāni vedādhyātmaṁ tathaiva ca 01_001_0024 nyāyaḥ śikṣā cikitsā ca jñānaṁ pāśupataṁ tathā 01_001_0025 iti naikāśrayaṁ janma divyamānuṣasaṁśritam 01_001_0026 tīrthānāṁ caiva puṇyānāṁ deśānāṁ caiva kīrtanam 01_001_0027 nadīnāṁ parvatānāṁ ca vanānāṁ sāgarasya ca 01_001_0028 purāṇāṁ caiva divyānāṁ kalpānāṁ yuddhakauśalam 01_001_0029 vākyajātiviśeṣāṁś ca lokayātrākramaś ca yaḥ 01_001_0030 yac cāpi sarvagaṁ vastu tat prabho kṣantum arhasi 01_001=0030 brahmā 01_001_0031 tapoviśiṣṭād api vai vasiṣṭhān munipuṁgavāt 01_001_0032 manye śreṣṭhatamaṁ tvādya rahasyajñānavedanāt 01_001_0033 janmaprabhr̥ti satyāṁ te vidma gāṁ brahmavādinīm 01_001_0034 tvayā ca kāvyam ity uktaṁ tasmāt kāvyaṁ bhaviṣyati 01_001_0035 asya kāvyasya kavayo na samarthā viśeṣaṇe 01_001_0036 viśeṣaṇe gr̥hasthasya śeṣās traya ivāśramāḥ 01_001_0037 jaḍāndhabadhironmattaṁ tamobhūtaṁ jagad bhavet 01_001_0038 yadi jñānahutāśena tvayā nojjvalitaṁ bhavet 01_001_0039 tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ 01_001_0040 jñānāñjanaśalākābhir buddhinetrotsavaḥ kr̥taḥ 01_001_0041 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ 01_001_0042 tvayā bhāratasūryeṇa nr̥ṇāṁ vinihataṁ tamaḥ 01_001_0043 purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā 01_001_0044 nr̥ṇāṁ kumudasaumyānāṁ kr̥taṁ buddhiprabodhanam 01_001_0045 itihāsapradīpena mohāvaraṇaghātinā 01_001_0046 lokagarbhagr̥haṁ kr̥tsnaṁ yathāvat saṁprakāśitam 01_001_0047 saṁgrahādhyāyabījo vai paulomāstīkamūlavān 01_001_0048 saṁbhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān 01_001_0049 araṇīparvarūpāḍhyo virāṭodyogasāravān 01_001_0050 bhīṣmaparvamahāśākho droṇaparvapalāśavān 01_001_0051 karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ 01_001_0052 strīparvaiṣīkaviśrāmaḥ śāntiparvabr̥hatphalaḥ 01_001_0053 aśvamedhāmr̥tarasas tvāśramasthānasaṁśrayaḥ 01_001_0054 mausalaśrutisaṁkṣepaḥ śiṣṭadvijaniṣevitaḥ 01_001_0055 sarveṣāṁ kavimukhyānām upajīvyo bhaviṣyati 01_001_0056 parjanya iva bhūtānām akṣayo bhāratadrumaḥ 01_001=0056 sūtaḥ 01_001_0057 evam ābhāṣya taṁ brahmā jagāma svaṁ niveśanam 01_001_0058 bhagavān sa jagatsraṣṭā r̥ṣidevagaṇaiḥ saha 01_001_0059 tasya vr̥kṣasya vakṣyāmi śaśvat puṣpaphalodayam 01_001_0060 svādumedhyarasopetam acchedyam amarair api % After the above passage, D3.7-12 ins. 27*, % while D14 G1.2 repeat 23, an unmistakable indication % that the passage, in these MSS. or in their exem- % plars at least, is an interpolation! % Between 1.1.53ab and passage No. 1 given % above, K6 marg. ins. the following lines, containing % a curious derivation of `Bhārata’: 01_002_0001 kr̥ṣṇadvaipāyanaṁ vyāsaṁ viddhi nārāyaṇaṁ prabhum 01_002_0002 ko hy anyaḥ puṇḍarīkākṣān mahābhāratakr̥d bhavet 01_002_0003 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu 01_002_0004 taraṇaṁ sarvalokānāṁ tasmād bhāratam ucyate % After the colophon of the first adhy., G2.3 ins.: 01_003=0000 śrīsūtaḥ 01_003_0001 kr̥ṣṇadvaipāyanaṁ vyāsaṁ viddhi nārāyaṇaṁ vibhum 01_003_0002 ko hy anyaḥ puṇḍarīkākṣān mahābhāratakr̥d bhavet 01_003_0003 matimanthānam āvidhya yena vedamahārṇavāt 01_003_0004 jagaddhitāya janito mahābhāratacandramāḥ 01_003_0005 stutyaṁ tasyāsti kiṁ cānyat sarvalokahitaiṣiṇaḥ 01_003_0006 vedā vyastāḥ kr̥taṁ tena mahābhāratam adbhutam 01_003_0007 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu 01_003_0008 ity uktvā sarvavedārthān bhārate tena darśitāḥ 01_003_0009 śrūyatāṁ siṁhanādo ’yam r̥ṣabhasya mahātmanaḥ 01_003_0010 dharme cārthe ca kāme ca mokṣe ca paramarṣabha 01_003_0011 yad ihāsti tad anyatra yan nehāsti na tat kva cit 01_003_0012 eṣa prakr̥tyaiva yato lokaḥ sakto ’rthakāmayoḥ 01_003_0013 dharmamokṣaparaṁ tasmāt kariṣye ’haṁ samuccayam 01_003_0014 kāmino varṇayan kāmaṁ lobhaṁ lubdhasya varṇayan 01_003_0015 naraḥ kiṁ phalam āpnoti kūpe ’ndham iva pātayan 01_003_0016 munināpi ca kāmārthau matvā lokamanoharau 01_003_0017 nindyāv api sthitāv etau dharmamokṣavivakṣayā 01_003_0018 anyathā ghorasaṁsārabandhahetū janasya tau 01_003_0019 varṇayeta kathaṁ dhīmān mahākāruṇiko muniḥ 01_003_0020 lokacintāvatārārthaṁ varṇayitvā ca tena tau 01_003_0021 itihāsair vicitrārthaiḥ punar atraiva ninditau 01_003_0022 bhārataṁ bhānumān indur yadi na syur amī trayaḥ 01_003_0023 ajñānatimirāndhe kā vyavasthā jagato bhavet 01_003_0024 etad vijñāya vidvadbhir nityaṁ śraddhāsamanvitaiḥ 01_003_0025 adhyeyo bhāratīyo ’yam itihāsasamuccayaḥ % G3 cont.: 01_003_0026 ślokā ye bhārate vāpi kva cit ke cid vyavasthitāḥ 01_003_0027 tulyārthās saṁhitāṁ puṇyāṁ yojayiṣye tu tām aham 01_003_0028 tac chlokāṁś ca samuddhartuṁ kaḥ kr̥tsnān bhārate kṣamaḥ 01_003_0029 yogataḥ sarvaratnāni samuddhartuṁ mahārṇavāt 01_003_0030 na ca prajñābhimānena yad ayaṁ kartum udyataḥ 01_003_0031 kiṁ tu bhāratabhaktir māṁ vivaśaṁ samacūcudat 01_003=0031 Colophon. % After line 20 of 178* (v.l. 1.2.233), K3 ins.: 01_004_0001 adhyāyās tv ekam ekānāṁ saptāśītir udāhr̥tā 01_004_0002 ślokānāṁ ca sahasrāṇi daśa trīṇi śatāni ca 01_004_0003 paulomādīni sarvāṇi daśāṣṭau ca mahān r̥ṣiḥ 01_004_0004 uktavān sapurāṇāni rahasyaṁ cāvasānikam 01_004_0005 evam aṣṭādaśaitāni parvāṇy uktāni dhīmatā 01_004_0006 adhyāyānāṁ sahasre dve parvaṇāṁ śatam eva ca 01_004_0007 ślokānāṁ ca sahasrāṇi navatir daśa eva ca 01_004_0008 eṣā vai parvaṇāṁ saṁkhyā ślokā granthe yathākramam 01_004_0009 yad uktam r̥ṣiṇā tena vyāsenottamatejasā 01_004_0010 janamejayasyāśvamedhaṁ draṣṭukāmasya dhīmataḥ 01_004_0011 saṁpravr̥tto ’śvamedhaś ca yatra śakreṇa dharṣitaḥ 01_004_0012 virodhaś cābhavad rājño brāhmaṇais tasya r̥tvijaiḥ 01_004_0013 viśvāvasupurānīto rājā rājyam acīkarat 01_004_0014 eṣā vai parvaṇāṁ saṁkhyā khilāny āha tataḥ param % After 1.2.236, B4 ins.: 01_005_0001 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha 01_005_0002 yad ihāsti tad anyatra yan nehāsti na tat kva cit 01_005_0003 evaṁ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ 01_005_0004 bharatānāṁ mahaj janma mahābhāratam ity uta 01_005_0005 niruktam asya yo veda sarvapāpaiḥ pramucyate 01_005_0006 bhāratādhyayanāt puṇyād api pādam adhīyataḥ 01_005_0007 śraddadhānasya pūyante sarvapāpāny asaṁśayaḥ 01_005_0008 tribhir varṣair mahābhāgaḥ kr̥ṣṇadvaipāyanaḥ śubhaḥ 01_005_0009 prabandhaṁ bhāratasyemaṁ cakāra bhagavān prabhuḥ 01_005_0010 kr̥ṣṇadvaipāyanaḥ putraṁ pūrvam adhyāpayac chukam 01_005_0011 sumantuṁ jaiminiṁ pailaṁ vaiśaṁpāyanam eva ca 01_005_0012 taiś cāpy ananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam 01_005_0013 yā kriyā kriyate kā cid yaś ca kaś cit kriyāvidhiḥ 01_005_0014 idaṁ pravartate sarvaṁ śrotr̥̄ṇāṁ prītaye kṣitau % Then follows 237ab, which is followed by: 01_005_0015 adhīyīta yathānyāyaṁ vedajño vedabhr̥d dvijaḥ 01_005_0016 vedaiś caturbhiḥ samitam idam ākhyānam uttamam 01_005_0017 bhaviṣyaty upajīvyaṁ ca kavīnām idam annavat 01_005_0018 na cāsya kavayaḥ ke cid bhaviṣyanti viśeṣaṇe 01_005_0019 viśeṣaṇe gr̥hasthasya traya evāśramā yathā 01_005_0020 dhanyam ārogyam āyuṣyaṁ puṇyaṁ satkarmasādhakam 01_005_0021 bubhūṣate mahākhyānam abhimantavyam āditaḥ 01_005_0022 yad adhītaṁ tadā samyag dvijaśreṣṭhair dvijottamāt 01_005_0023 vaiśaṁpāyanaviprādyais taiś cāpi kathitaṁ tadā % After 216* (cf. v.l. 1.5.6), N2 V1 ins.: 01_006_0001 bhr̥gor babhūvuḥ ṣaṭ putrās tapasā bhāvitātmanaḥ 01_006_0002 kaviś ca cyavanaś caiva śaṅkhalaś ca mahātapāḥ 01_006_0003 suraśmiḥ saptaraśmiś ca vitathaś ca mahātapāḥ 01_006_0004 vītahavyasya tanayaḥ smr̥to gr̥tsamadaḥ prabhuḥ 01_006_0005 gr̥tsasyāpi sutas tv asya brahman sāvedaso ’bhavat 01_006_0006 sāvedasya tu putro ’bhūd ūrvaḥ śrutavatāṁ varaḥ 01_006_0007 ūrvasya tu vihavyo ’bhūd brahmasūnur mahātmanaḥ 01_006_0008 vihavyasya tu dāyādo viharaḥ kīrtimān smr̥taḥ 01_006_0009 viharasyātmavān putro vatsaś cādhirathaḥ smr̥taḥ 01_006_0010 vatsasyāpi vinindas tu sūnur āsīn mahātapāḥ 01_006_0011 bhr̥gor vinindasya sutaḥ sadyo nāma babhūva ha 01_006_0012 sadyasyāpy ātmajo brahman vitto nāma suvīryavān 01_006_0013 vittasya tu mahātejā babhūva ca śrutaśravāḥ 01_006_0014 śrutaśravasas tu sūnur babhūva tapavān prabho 01_006_0015 tapasas tu mahātejāḥ prakāśas tanayo ’bhavat 01_006_0016 ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ 01_006_0017 brahmasr̥ṣṭo mato yena yena pūrvaṁ mahātmanā 01_006_0018 ūrdhvasya caiva vāgindro vāgindro brahmavādinaḥ 01_006_0019 r̥cīkas tasya tanayo brahmasūnur mahātapāḥ 01_006_0020 jamadagniḥ sutas tasya jajñe janakasaṁnibhaḥ 01_006_0021 jamadagnes tu vai pañca āsan putrā mahātmanaḥ 01_006_0022 rumaṇvāṁś ca suṣeṇaś ca vasur viśvāvasus tathā 01_006_0023 rāmas tasya jaghanyo ’bhūn mahāstro reṇukāsutaḥ 01_006_0024 triḥsaptakr̥tvaḥ pr̥thivī yena niḥkṣatriyā kr̥tā % After 1.11.3ab, G1 ins.: 01_007_0001 maivaṁ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama 01_007_0002 śaptaś ca tvaṁ mayā vipra na nandāmi kadācana 01_007_0003 tenaiva bahuśokto ’haṁ sarpake tv ātmaṇai (sic) dvija 01_007_0004 agnihotre samāsīnaṁ veṣayāmi samohitaḥ % Between adhy. 12 and 13, there are in M2-4 the % foll. insertions, reference to which was inadvertently % om. in the footnotes to the text (p. 111). At the % indicated place, M2 ins.: 01_008_0001 kimarthaṁ rājaśārdūla rājā sa janamejayaḥ 01_008_0002 sarpasatreṇa sarpāṇāṁ gato ’ntaṁ tad vadasva me 01_008_0003 iti śrīrāmāya namaḥ | śrīgurubhyo namaḥ | śrīvedavyāsāya namaḥ | 01_008_0004 akṣaraṁ yat paribhraṣṭaṁ mātrāhīnaṁ tu yad bhavet 01_008_0005 kṣantum arhanti vidvāṁsaḥ kasya na syād vyatikramaḥ 01_008_0006 śiva śiva | kapardi samartha bhūteśa bhaganetranipātana 01_008_0007 vyatikramaṁ me bhagavan kṣantum arhasi śaṁkara 01_008_0008 nārāyaṇāya namaḥ | śrīvedavyāsāya namaḥ | gaṇapataye namaḥ | 01_008_0009 avighnam astu | % M3 ins.: hariḥ svasti śrīvedavyāsāya namaḥ |; % M4 ins.: hariḥ śrīgaṇapataye namaḥ | avighnam astu |. % After 1.16.15, S (except M1) ins.: 01_009_0001 vāsuker mathyamānasya niḥsr̥tena viṣeṇa ca 01_009_0002 abhavan miśritaṁ toyaṁ tadā bhārgavanandana 01_009_0003 mathanān mandareṇātha devadānavabāhubhiḥ 01_009_0004 viṣaṁ tīkṣṇaṁ samudbhūtaṁ hālāhalam iti śrutam 01_009_0005 devāś ca dānavāś caiva dagdhās tena viṣeṇa ha 01_009_0006 apākrāmaṁs tato bhītā viṣādam agamaṁs tadā 01_009_0007 brahmāṇam abruvan devāḥ sametya munipuṁgavaiḥ 01_009_0008 mathyamāne ’mr̥te jātaṁ viṣaṁ kālānalaprabham 01_009_0009 tenaiva tāpitā lokās tasya pratikuruṣva ha 01_009_0010 evam uktas tadā brahmā dadhyau lokeśvaraṁ haram 01_009_0011 tryakṣaṁ triśūlinaṁ rudraṁ devadevam umāpatim 01_009_0012 tadātha cintito devas taj jñātvā drutam āyayau 01_009_0013 tasyātha devas tat sarvam ācacakṣe prajāpatiḥ 01_009_0014 tac chrutvā devadeveśo lokasyāsya hitepsayā 01_009_0015 apibat tad viṣaṁ rudraḥ kālānalasamaprabham 01_009_0016 kaṇṭhe sthāpitavān devo lokānāṁ hitakāmyayā 01_009_0017 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhas tataḥ smr̥taḥ 01_009_0018 pītamātre viṣe tatra rudreṇāmitatejasā 01_009_0019 devāḥ prītāḥ punar jagmuś cakrur vai karma tat tathā % S (except G6 M1) end the adhy. here, beginning % the new adhy. with: 01_009=0019 sūtaḥ 01_009_0020 mathyamāne ’mr̥tasyārthe bhūyo vai devadānavaiḥ | % which in T2 G (except G3) is followed by a % repetition of 1.16.15, an unmistakable sign that % the passage is an interpolation! % After 1.16.27, K4 ins.: 01_010_0001 etasmin nantare jātaṁ vāsuker mukhaniḥsravāt 01_010_0002 kālakūṭaṁ viṣaṁ ghoraṁ sarvasattvabhayaṁkaram 01_010_0003 tasmin samutthite ghore viṣe kālānalaprabhe 01_010_0004 saṁtrastāsuradevaughā diśaḥ sarvāḥ prapedire 01_010_0005 yena viṣṇuḥ kr̥taḥ kr̥ṣṇo viṣeṇa mahatā tadā 01_010_0006 yatra hāhākr̥taṁ sarvaṁ jagad āsīc carācaram 01_010_0007 tatas tu brahmaṇo vākyād devadevo maheśvaraḥ 01_010_0008 apibat tad viṣaṁ ghoraṁ pratyakṣaṁ daivateṣu vai 01_010_0009 tasmin viṣe pīyamāne hareṇāmitatejasā 01_010_0010 vismayaṁ paramaṁ jagmur devāś ca munidānavāḥ 01_010_0011 tataḥ kaṇṭham anuprāptaṁ viṣaṁ dr̥ṣṭvā harasya ca 01_010_0012 brahmā provāca deveśaṁ kaṇṭhe dhāraya vai prabho 01_010_0013 svayaṁbhuvacanāc chaṁbhur dadhāra viṣam uttamam 01_010_0014 kaṇṭhe hālāhalaṁ ghoraṁ nīlakaṇṭhas tataḥ smr̥taḥ % After 1.16.36, K4 ins.: 01_011_0001 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ 01_011_0002 teṣv aṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ 01_011_0003 ajarāmarāś cārurūpāḥ pīnaśroṇipayodharāḥ 01_011_0004 yāsāṁ saṁdarśanān martyaḥ unmattaka ivābhavat % After adhy. 19, Ñ1.2 (both om. lines 1-6) V1 B % D (which all transp. 1.19.17) ins. an addl. adhy.: 01_012=0000 sautir uvāca 01_012_0001 tatas te paṇitaṁ kr̥tvā bhaginyau dvijasattama 01_012_0002 jagmatuḥ paramaprīte paraṁ pāraṁ mahodadheḥ 01_012_0003 kadrūś ca vinatā caiva dākṣāyaṇyau vihāyasā 01_012_0004 ālokayantyāv akṣobhyaṁ samudraṁ nidhim ambhasām 01_012_0005 vāyunātīva mahatā kṣobhyamāṇaṁ mahāsvanam 01_012_0006 timiṁgilasamākīrṇaṁ makarair āvr̥taṁ tathā 01_012_0007 saṁyutaṁ bahusāhasraiḥ sattvair nānāvidhair api 01_012_0008 ghorair ghoram anādhr̥ṣyaṁ gambhīram atibhairavam 01_012_0009 ākaraṁ sarvaratnānām ālayaṁ varuṇasya ca 01_012_0010 nāgānām ālayaṁ cāpi suramyaṁ saritāṁ patim 01_012_0011 pātālajvalanāvāsam asurāṇāṁ tathālayam 01_012_0012 bhayaṁkarāṇāṁ sattvānāṁ payaso nidhim avyayam 01_012_0013 śubhaṁ divyam amartyānām amr̥tasyākaraṁ param 01_012_0014 aprameyam acintyaṁ ca supuṇyajalasaṁmitam 01_012_0015 mahānadībhir bahvībhis tatra tatra sahasraśaḥ 01_012_0016 āpūryamāṇam atyarthaṁ nr̥tyantam iva cormibhiḥ % In Dn D1-4 this passage is immediately % preceded by passage No. 13 given below (q.v.); it % is uniformly followed by 1.19.17 and colophon. % K (except K1) V1 (marg.) Da D5-7 G1.2.4.5 ins % after sūta u. (resp. its v.l.) of 1.20.1: Dn D1-4, % after sautir u. of passage No. 12 above: 01_013_0001 nāgāś ca saṁvidaṁ kr̥tvā kartavyam iti tad vacaḥ 01_013_0002 niḥsnehā vai dahen mātā asaṁprāptamanorathā 01_013_0003 prasannā mokṣayed asmāṁs tasmāc chāpāc ca bhāminī 01_013_0004 kr̥ṣṇaṁ pucchaṁ kariṣyāmas turagasya na saṁśayaḥ 01_013_0005 tathā hi gatvā te tasya pucche vālā iva sthitāḥ 01_013_0006 etasminn antare te tu sapatnyau paṇite tadā % In Dn D1-4 this passage is followed by % passage No. 12 above; in K (except K1) V1 Da % D5-7, by 1.20.1; and lastly in G1.2.4.5 irrelevantly % by 294*. % After adhy. 20, K4 (marg.) N V1 B D (except % D5; D2 on a suppl. fol.) T1 G1.2.4.5 ins.: 01_014=0000 sautir uvāca 01_014_0001 sa śrutvāthātmano dehaṁ suparṇaḥ prekṣya ca svayam 01_014_0002 śarīrapratisaṁhāram ātmanaḥ saṁpracakrame 01_014=0002 suparṇa uvāca 01_014_0003 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt 01_014_0004 bhīmarūpāt samudvignās tasmāt tejas tu saṁhare 01_014=0004 sautir uvāca 01_014_0005 aruṇaṁ cātmanaḥ pr̥ṣṭham āropya sa pitur gr̥hāt 01_014_0006 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṁgamaḥ 01_014_0007 mātur antikam āgacchat parayā mudayā yutaḥ 01_014_0008 tatrāruṇaḥ sa nikṣiptaḥ diśaṁ pūrvāṁ mahādyutiḥ 01_014_0009 sūryatejovinihatām̐l lokān dagdhuṁ mahārathaḥ 01_014=0009 rurur uvāca 01_014_0010 kimarthaṁ bhagavān sūryo lokān dagdhumanās tadā 01_014_0011 kim asyāpakr̥taṁ devair yenemaṁ manyur āviśat 01_014=0011 pramatir uvāca 01_014_0012 candrādityair yadā rāhur ākhyāto hy amr̥taṁ piban 01_014_0013 vairānubandhaṁ kr̥tavāṁś candrāditye tadānagha 01_014_0014 vadhyamāne graheṇātha āditye manyur āviśat 01_014_0015 surārthāya samutpanno roṣo rāhos tu māṁ prati 01_014_0016 bahvanarthakaraṁ pāpam eko ’haṁ samavāpnuyām 01_014_0017 sahāya ekaḥ kāryeṣu na me kr̥cchreṣu jāyate 01_014_0018 paśyanti grasyamānaṁ māṁ saha devair divaukasaḥ 01_014_0019 tasmāl lokavināśāya hy avatiṣṭhe na saṁśayaḥ 01_014_0020 evaṁ kr̥tamatiḥ sūryo hy astam abhyagamad girim 01_014_0021 tato ’rdharātrasamaye sarvalokabhayāvahaḥ 01_014_0022 utpatsyate mahān dāhas trailokyasya vināśanaḥ 01_014_0023 tato devāḥ sarṣigaṇā upagamya pitāmaham 01_014=0023 devā ūcuḥ 01_014_0024 bhagavan kimidaṁ cādya mahad dāhakr̥taṁ bhayam 01_014_0025 na tāvad dr̥śyate sūryaḥ kṣapeyaṁ na prabhāti ca 01_014_0026 udite bhagavan bhānau katham etad bhaviṣyati 01_014=0026 pitāmaha uvāca 01_014_0027 eṣa lokavināśāya ravir udyantum udyataḥ 01_014_0028 dr̥śyann eva hi lokān sa bhasmarāśīkariṣyati 01_014_0029 tasya pratividhānaṁ ca vihitaṁ pūrvam eva hi 01_014_0030 kaśyapasya suto vidvān aruṇety abhiviśrutaḥ 01_014_0031 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ 01_014_0032 kariṣyati ca sārathyaṁ tejaś cāsya hariṣyati 01_014_0033 lokānāṁ śāntir evaṁ syād r̥ṣīṇāṁ ca divaukasām 01_014=0033 pramatir uvāca 01_014_0034 tataḥ pitāmahājñātaḥ sarvaṁ cakre tadāruṇaḥ 01_014_0035 uditaś caiva savitā aruṇena tadāvr̥taḥ 01_014_0036 etat te sarvam ākhyātaṁ yat sūryaṁ manyur āviśat 01_014_0037 aruṇaś ca yathaivāsya sārathyam akarot prabhuḥ 01_014_0038 bhūya evāparaṁ praśnaṁ śr̥ṇu pūrvam udāhr̥tam 01_014=0038 Colophon. % G3 ins. lines 1-4 of the above passage before 1.21. % 1; G3.6 ins. line 6 after 1ab. % After vinatā of 1.24.6, M1.3 (which om. uvāca) ins.: 01_015_0001 mekhalājinadaṇḍena brahmacārīti lakṣayet 01_015_0002 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ 01_015_0003 vaiṇavīṁ dhārayan yaṣṭim upavītaṁ kamaṇḍalum 01_015_0004 etais tu lakṣaṇair yuktaṁ gr̥hastham iti lakṣayet 01_015_0005 nakharomācitaṁ vipraṁ cīrājinajaṭādharam 01_015_0006 vanavāsarataṁ nityaṁ vanavāsīti lakṣayet 01_015_0007 muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ 01_015_0008 etais tu lakṣaṇaiḥ putra viddhi tān brāhmaṇān r̥jūn % K4 ins. after 1.25.2: 01_016_0001 kathaṁ ca tvam ihāyāto niṣādānāṁ mahālayam 01_016_0002 aspr̥śyā yājināṁ nityaṁ satyaṁ ca vada me dvija % after 3ab: 01_016=0002 brāhmaṇa uvāca 01_016_0003 madhyadeśāt samāyāto dhanārthī medinīṁ bhraman 01_016_0004 tato niṣādān saṁprāpto ratiṁ cāpy atra labdhavān 01_016_0005 gāṁ hiraṇyaṁ dhanaṁ dhānyaṁ ghaṭāṁś ca kaṭakāṁs tathā 01_016_0006 niṣādā me prayacchanti satataṁ priyakāriṇaḥ 01_016_0007 niṣādī śobhanā cātra bhāryā jātā khagottama 01_016_0008 tayā saha vasan nityaṁ ratim agryām avāptavān % and after 3cd: 01_016_0009 tato ’haṁ nirgamiṣyāmi na nirgaccheyam anyathā % After 1.30.22, K0.4 ins. a phalaśruti: 01_017_0001 na cāgnijaṁ coranr̥pāśrayaṁ vā; kṣutsarpavetālapiśācajaṁ vā 01_017_0002 bhayaṁ bhaved yatra gr̥he garutmato; tiṣṭhet katheyaṁ likhitāpi pustake 01_017_0003 yaḥ saṁsmaren nityam atandrito naro; garutmato mūrtim athārcayed gr̥he 01_017_0004 oṁ pakṣirājeti japaṁś ca sarvadā; tasyāśu sarpā vaśagā bhavanti % After 1.32.1, K0.4 Da1 ins.: 01_018_0001 kaś ca teṣāṁ bhaven mantraḥ sarpāṇāṁ sūtanandana 01_018_0002 kiṁ vā kāryam akurvanta śāpajaṁ bhujagottamāḥ 01_018_0003 vāsukiś cāpi nāgendro mahāprājñaḥ kim ācarat % After 1.33.4, K0.4 Da1 ins.: 01_019_0001 ārādhya tu jagannāthaṁ brahmāṇaṁ pannagottamāḥ 01_019_0002 mātr̥śāpavimokṣārthaṁ na śeṣo labdhavān varam % After pitāmaha u. of 1.35.8, K2.4 ins.: 01_020_0001 mātr̥śāpo nānyathāyaṁ kartuṁ śakyo mayā surāḥ 01_020_0002 yasmān mātā gurutarī sarveṣām eva dehinām % After 1.37.20, K0.4 ins.: 01_021_0001 kāmaṁ krodhaṁ tathā lobhaṁ yas tapasvī na śaknuyāt 01_021_0002 vijetum akr̥taprajñaḥ sa yāti narakaṁ dhruvam 01_021_0003 trividhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ 01_021_0004 kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet 01_021_0005 yaḥ pravrajyāṁ gr̥hītvā tu na bhaved vijitendriyaḥ 01_021_0006 varṣakoṭisahasrāṇi sa yāti narakaṁ dhruvam % After 1.37.27, K0.4 ins.: 01_022_0001 krodhāt śāpam utsr̥jatā tapohānir anuttamā 01_022_0002 kr̥tātmanas tvayā tāta vipreṇeva pratigrahāt 01_022_0003 ato ’haṁ tvāṁ prabravīmi śāpo ’sya na bhaved yathā 01_022_0004 parikṣito mahābhāga tathā kuru yatavrata % After 1.38.8, K0.4 ins.: 01_023_0001 te ’tra dhanyāḥ śubhadhiyo ye dharme satataṁ ratāḥ 01_023_0002 narāḥ sukr̥takalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ % After 11, K4 ins.: 01_023_0003 tato gauramukhaṁ śiṣyaṁ śīlavantaṁ guṇānvitam 01_023_0004 āhūya yāhi rājānaṁ vr̥ttāntam idam ucyatām % [With line 1, cf. 1.38.14cd.] % After 1.39.17, K0.4 ins.: 01_024_0001 tad dhanaṁ tasya vo rājā na grahīṣyati kiṁ cana 01_024_0002 ime nāgā vahiṣyanti dattaṁ hema mayā bahu % After 1.39.19cd, D5 ins.: 01_025_0001 daśako prastaṁ me dehi dhanaṁ pannagasattama 01_025_0002 na rājānaṁ gamiṣyāmi kiṁ tena nr̥pasūnunā 01_025_0003 ity uktas takṣakas tena viṁśat koṭīr dhanaṁ dadau 01_025_0004 sa jagāma tato vipro dhanaṁ labdhvā yathāsukham % After 1.41.21cd, B4 ins.: 01_026_0001 na tac ca kutapodānaiḥ prāpyate phalam uttamam 01_026_0002 yac ca kudārasaṁtānaprāptau saṁprāpyate ’mitam 01_026_0003 kṣālanas tāta jāyaṁte sarva eva hi mānavāḥ 01_026_0004 pitr̥devarṣimanujā bhartavyā āryavarṇajaiḥ 01_026_0005 athānyathā vartamānā vāryāḥ syus tridivaukasām 01_026_0006 tvaṁ tāta samyag jānīhi dharmajñaḥ san na vetsi kim % After 1.42.3, K0.4 Da1 ins.: 01_027_0001 dharmārthakāmais tu sukhaprahīṇā; bhikṣāṭanāḥ karpaṭabaddhagātrāḥ 01_027_0002 kṣutkṣāmakaṇṭhā vasudhāṁ bhramanti; dārān parityajya gatā narā ye 01_027_0003 na te kratuśatair lokāḥ prāpyante divi mānada; tapobhir vividhair vāpi yām̐l lokān putriṇo gatāḥ % After 1.42.20, B3 ins.: 01_028=0000 rurur uvāca 01_028_0001 kimarthaṁ sā tu nāgendro dvijendrāya kr̥tātmane 01_028_0002 avijñātāya vai dattā svasā rājīvalocanā 01_028=0002 pramatir uvāca % Then follows a repetition (with slight variation) % of 1.13.35-36. % D4 (marg. sec. m.) ins. after 1.50,1: D5 T2 G6, % after 1.50.5: 01_029_0001 dilīparājño nahuṣasya rājño; nalasya rājñaḥ śatabindoś ca rājñaḥ % Then follows the refrain tathā yajño ’yaṁ etc. % After 1.50.6, D2 ins.: 01_030_0001 nahuṣasya yajñaḥ sagarasya yajñaḥ; dhundhos tathā rantidevasya caiva % Then the refrain tathā yajño ’yaṁ etc. % After 1.55.3, K4 ins.: 01_031=0000 śaunaka uvāca 01_031_0001 janamejayena rājñā vai kimarthaṁ sūtanandana 01_031_0002 sarpasatrāntare pr̥ṣṭo vyāsaśiṣyo mahātapāḥ 01_031_0003 pūrvajānāṁ kathāṁ māṁ vai tan no vada mahāmate 01_031_0004 sarvajñaḥ sarvadarśī ca na te hy aviditaṁ kva cit 01_031=0004 sūta uvāca 01_031_0005 sarpasatre ca saṁpūrṇe r̥tvijaś cāgataśramāḥ 01_031_0006 dhūmasaṁbhrāntanetrās tu daśāṣṭau suṣupus tadā 01_031_0007 teṣu supteṣu sarveṣu rājā pārikṣitas tadā 01_031_0008 yajñānte r̥ṣibhir naiva nidrā kāryā kathaṁ cana 01_031_0009 iti smr̥tyuktavacanaṁ smr̥tvā tān r̥ṣisattamān 01_031_0010 abhimantritenodakena r̥ṣibhiś cābhicārakaiḥ 01_031_0011 prokṣayām āsa teṣāṁ vai nidrāntaṁ tu cikīrṣavān 01_031_0012 etasminn antare tatra mūrcchām āpuḥ sudīrghikām 01_031_0013 acetanāṁś ca munayas tān dr̥ṣṭvā duḥkhito ’bhavat 01_031_0014 tadā sabhāsado viprāḥ procuś ca janamejayam 01_031_0015 dhig dhik te ceṣṭitaṁ rājan brāhmaṇān hatavān asi 01_031_0016 brahmahatyāṣṭādaśa vai kr̥tās tvayā narādhipa 01_031_0017 cara tīrthāny anekāni paścāc chuddhim avāpsyasi 01_031_0018 etasminn antare tatra vāg uvācāśarīriṇī 01_031_0019 duḥkhitaṁ cintayākrāntaṁ rājānaṁ jīvayann iva 01_031_0020 brahmahatyāvimokṣārthaṁ kr̥tvā cīraṁ niḷīyutam 01_031_0021 aṣṭādaśāratnikaṁ ca tad vāsaḥ paridhāya ca 01_031_0022 pāṇḍavānāṁ kathā hy atra aṣṭādaśakaparvakam 01_031_0023 śr̥ṇu tvaṁ bhārataṁ ca tataḥ śuddhim avāpsyasi 01_031_0024 iti tad vacanaṁ śrutvā r̥ṣibhiś cānumoditaḥ 01_031_0025 vāsas tad uktaṁ vāsitvā vyāsaṁ satyavatīsutam 01_031_0026 praśrayāvanato rājā papraccha pūrvajāṁ kathām 01_031_0027 tām ahaṁ varṇayiṣyāmi śr̥ṇudhvaṁ bho munīśvarāḥ 01_031=0027 Colophon. % For 1.56.29-32, D3 S subst.: 01_032_0001 yas tu rājā śr̥ṇotīdam akhilām aśnute mahīm 01_032_0002 prasūte garbhiṇī putraṁ kanyā cāśu pradīyate 01_032_0003 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ 01_032_0004 āstikāñ śrāvayen nityaṁ brāhmaṇān anasūyakān 01_032_0005 vedavidyāvratasnātān kṣatriyāñ jayam āsthitān 01_032_0006 svadharmanityān vaiśyāṁś ca śrāvayet kṣatrasaṁśritān 01_032_0007 eṣa dharmaḥ purā dr̥ṣṭaḥ sarvavarṇeṣu bhārata 01_032_0008 brāhmaṇāc chravaṇaṁ rājan viśeṣeṇa vidhīyate 01_032_0009 bhūyo bhūyaḥ paṭhen nityaṁ gacchet sa paramāṁ gatim 01_032_0010 ślokaṁ vāpy anugr̥hṇīta tathārdhaṁ ślokam eva vā 01_032_0011 api pādaṁ paṭhen nityaṁ na ca nirbhārato bhavet 01_032_0012 iha naikāśrayaṁ janma rājarṣīṇāṁ mahātmanām 01_032_0013 iha mantrapadaṁ yuktaṁ dharmaṁ cānekadarśanam 01_032_0014 iha yuddhāni citrāṇi rājñāṁ vr̥ddhir ihaiva ca 01_032_0015 r̥ṣīṇāṁ ca kathās tāta iha gandharvarakṣasām 01_032_0016 iha tat tat samāsādya vihito vākyavistaraḥ 01_032_0017 tīrthānāṁ nāma puṇyānāṁ darśanaṁ caiva kīrtitam 01_032_0018 vanānāṁ parvatānāṁ ca nadīnāṁ sāgarasya ca 01_032_0019 deśānāṁ caiva divyānāṁ purāṇāṁ caiva kīrtanam 01_032_0020 upacāras tathaivāgryo vīryam apratimānuṣam 01_032_0021 iha satkārayogaś ca bhārate paramarṣiṇā 01_032_0022 rathāśvavāraṇendrāṇāṁ kalpanā yuddhakauśalam 01_032_0023 vākyajātir anekā ca sarvam asmin samarpitam 01_032_0024 yathā samudro ’timahān yathā ca himavān giriḥ 01_032_0025 khyātau ratnākarau tadvan mahābhāratam ucyate 01_032_0026 nāprītir upapadyeta yathā prāpya triviṣṭapam 01_032_0027 puṇyaṁ tathedam ākhyānaṁ śrutvā prītir bhavaty uta 01_032_0028 striyaś ca śūdrāḥ śr̥ṇuyuḥ puraskr̥tya dvijottamān 01_032_0029 prāpnuvanti yathoktāni phalāny avikalāni ca 01_032_0030 kulasya vr̥ddhaye rājann āyuṣe vijayāya ca 01_032_0031 śr̥ṇu kīrtayataḥ kr̥tsnam itihāsaṁ purātanam 01_032_0032 yaś cedaṁ śrāvayet pitrye brāhmaṇān pādam antataḥ 01_032_0033 akṣayyam annapānaṁ tat pitr̥̄ṁs tasyopatiṣṭhati 01_032_0034 ya idaṁ śrāvayed vidvān yaś cedaṁ śr̥ṇuyān naraḥ 01_032_0035 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām 01_032_0036 prātar yad enaḥ kurute indriyair brāhmaṇaś caran 01_032_0037 mahābhāratam ākhyāya paścāt saṁdhyāṁ pramucyate 01_032_0038 rātryāṁ yad enaḥ kurute indriyair brāhmaṇaś caran 01_032_0039 mahābhāratam ākhyāya pūrvāṁ saṁdhyāṁ pramucyate 01_032_0040 bhāratānāṁ mahaj janma mahābhāratam ucyate 01_032_0041 niruktam asya yo veda sarvapāpaiḥ pramucyate 01_032_0042 tribhir varṣair mahābhāgaḥ kr̥ṣṇadvaipāyano ’bravīt 01_032_0043 nityotthitaḥ sadā yogī mahābhāratam āditaḥ % After 1.56.31, N (Ś1 missing; for K0-4 see % footnotes) ins.: 01_033_0001 bharatānāṁ yataś cāyam itihāso mahādbhutaḥ 01_033_0002 mahato hy enaso martyān mocayed anukīrtitaḥ 01_033_0003 tribhir varṣair labdhakāmaḥ kr̥ṣṇadvaipāyano muniḥ 01_033_0004 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ 01_033_0005 tapo niyamam āsthāya kr̥tam etan maharṣiṇā 01_033_0006 tasmān niyamasaṁyuktaiḥ śrotavyaṁ brāhmaṇair idam 01_033_0007 kr̥ṣṇaproktām imāṁ puṇyāṁ bhāratīm uttamāṁ kathām 01_033_0008 śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ 01_033_0009 sarvathā vartamānā vai na te śocyāḥ kr̥tākr̥taiḥ 01_033_0010 nareṇa dharmakāmena sarvaḥ śrotavya ity api 01_033_0011 nikhilenetihāso ’yaṁ tataḥ siddhim avāpnuyāt 01_033_0012 na tāṁ svargagatiṁ prāpya tuṣṭiṁ prāpnoti mānavaḥ 01_033_0013 yāṁ śrutvaiva mahāpuṇyam itihāsam upāśnute 01_033_0014 śr̥ṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṁś cedam adbhutam 01_033_0015 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ 01_033_0016 yathā samudro bhagavān yathā merur mahāgiriḥ 01_033_0017 ubhau khyātau ratnanidhī tathā bhāratam ucyate 01_033_0018 idaṁ hi vedaiḥ samitaṁ pavitram api cottamam 01_033_0019 śravyaṁ śrutisukhaṁ caiva pāvanaṁ śīlavardhanam 01_033_0020 pārikṣita kathāṁ divyāṁ puṇyāya vijayāya ca 01_033_0021 kathyamānāṁ mayā kr̥tsnāṁ śr̥ṇu harṣakarīm imām % After 1.56.33, K4 ins.: 01_034_0001 dātuṁ bhoktuṁ tathā śrotuṁ prahartum aribhiḥ saha 01_034_0002 sa kiṁ jānāti puruṣo bhārataṁ yena na śrutam 01_034_0003 ya idaṁ bhārataṁ rājan vācakāya prayacchati 01_034_0004 tena sarvā mahī dattā bhavet sāgaramekhalā 01_034_0005 parvāṇy aṣṭādaśemāni vyāsena kathitāni vai 01_034_0006 yady ekam api yo dadyāt tena sarvaṁ kr̥taṁ bhavet % After 1.57.57, D3.4 (suppl. fol., see. m.) T % G ins.: 01_035_0001 saṁbhavaṁ cintayitvā tāṁ jñātvā provāca śaktijaḥ 01_035_0002 kva karṇadhāro naur yena nīyate brūhi bhāmini 01_035=0002 matsyagandhā 01_035_0003 anapatyasya dāśasya sutā tatpriyakāmyayā 01_035_0004 sahasrajanasaṁpūrṇā naur mayā vāhyate dvija 01_035=0004 parāśaraḥ 01_035_0005 śobhanaṁ vāsavi śubhe kiṁ cirāyasi vāhyatām 01_035_0006 kalaśaṁ bhavitā bhadre sahasrārdhena saṁmitam 01_035_0007 ahaṁ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ 01_035=0007 vaiśaṁpāyanaḥ 01_035_0008 matsyagandhā tathety uktvā nāvaṁ vāhayatī jale 01_035_0009 vīkṣamāṇaṁ muniṁ dr̥ṣṭvā provācedaṁ vacas tadā 01_035=0009 matsyagandhā 01_035_0010 matsyagandheti mām āhur dāśarājasutāṁ janāḥ 01_035_0011 janma śokābhitaptāyāḥ kathaṁ jñāsyasi kathyatām 01_035=0011 parāśaraḥ 01_035_0012 divyajñānena dr̥ṣṭaṁ hi dr̥ṣṭamātreṇa te vapuḥ 01_035_0013 praṇayagrahaṇārthāya vakṣye vāsavi tac chr̥ṇu 01_035_0014 barhiṣada iti khyātāḥ pitaraḥ somapās tu te 01_035_0015 teṣāṁ tvaṁ mānasī kanyā acchodā nāma viśrutā 01_035_0016 acchodaṁ nāma tad divyaṁ saro yasmāt samutthitam 01_035_0017 tvayā na dr̥ṣṭapūrvās tu pitaras te kadā cana 01_035_0018 saṁbhūtā manasā teṣāṁ pitr̥̄n svān nābhijānatī 01_035_0019 sā tv anyaṁ pitaraṁ vavre svān atikramya tān pitr̥̄n 01_035_0020 nāmnā vasur iti khyātaṁ manuputraṁ mahīśvaram 01_035_0021 adrikāpsarasā yuktaṁ vimāne divi viṣṭhitam 01_035_0022 sā tena vyabhicāreṇa manasā kāmacāriṇī 01_035_0023 pitaraṁ prārthayitvānyaṁ yogād bhraṣṭā papāta sā 01_035_0024 apaśyat patamānā sā vimānatrayam antikāt 01_035_0025 trasareṇupramāṇāṁs tāṁs tatrāpaśyat svakān pitr̥̄n 01_035_0026 susūkṣmān aparivyaktān aṅgair aṅgeṣv ivāhitān 01_035_0027 trāteti tān uvācārtā patantī sā hy adhomukhī 01_035_0028 tair uktā sā tu mā bhaiṣīs tena sā saṁsthitā divi 01_035_0029 tataḥ prasādayām āsa svān pitr̥̄n dīnayā girā 01_035_0030 tām ūcuḥ pitaraḥ kanyāṁ bhraṣṭaiśvaryāṁ vyatikramāt 01_035_0031 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṁ śucismite 01_035_0032 yair ārabhante karmāṇi śarīrair iha devatāḥ 01_035_0033 tair eva tatkarmaphalaṁ prāpnuvanti sma devatāḥ 01_035_0034 manuṣyās tv anyadehena śubhāśubham iti sthitiḥ 01_035_0035 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe 01_035_0036 tasmāt tvaṁ patase putri pretya tvaṁ prāpsyase phalam 01_035_0037 pitr̥hīnā tu kanyā tvaṁ vasor hi tvaṁ samāgatā 01_035_0038 matsyayonau samutpannā sutā rājño bhaviṣyasi 01_035_0039 adrikā matsyarūpābhūd gaṅgāyamunasaṁgame 01_035_0040 parāśarasya dāyādaṁ tvaṁ putraṁ janayiṣyasi 01_035_0041 yo vedam ekaṁ brahmarṣiś caturdhā vibhajiṣyati 01_035_0042 mahābhiṣaksutasyaiva śaṁtanoḥ kīrtivardhanam 01_035_0043 jyeṣṭhaṁ citrāṅgadaṁ vīraṁ citravīraṁ ca viśrutam 01_035_0044 etān utpādya putrāṁs tvaṁ punar evāgamiṣyasi 01_035_0045 vyatikramāt pitr̥̄ṇāṁ ca prāpsyase janma kutsitam 01_035_0046 asyaiva rājñas tvaṁ kanyā hy adrikāyāṁ bhaviṣyasi 01_035_0047 aṣṭāviṁśe bhavitrī tvaṁ dvāpare matsyayonijā 01_035_0048 evam uktā purā tais tvaṁ jātā satyavatī śubhā 01_035_0049 adrikety abhivikhyātā brahmaśāpād varāpsarāḥ 01_035_0050 mīnabhāvam anuprāptā tvāṁ janitvā gatā divam 01_035_0051 tasyāṁ jātāsi sā kanyā rājño vīryeṇa caiva hi 01_035_0052 tasmād vāsavi bhadraṁ te yāce vaṁśakaraṁ sutam 01_035=0052 vaiśaṁpāyanaḥ 01_035_0053 vismayāviṣṭasarvāṅgī jātismaraṇatāṁ gatā % After 1.57.68ab, D3 T2 G (except G6) ins.: 01_036_0001 tato ramye vanoddeśe divyāstaraṇasaṁvr̥tam 01_036_0002 vīrāsanam upāsthāya yogī dhyānaparo ’bhavat 01_036_0003 śvetapaṭṭagr̥he ramye paryaṅke sottaracchade 01_036_0004 tūṣṇīṁbhūtāṁ tadā kanyāṁ jvalantīṁ yogatejasā 01_036_0005 dr̥ṣṭvā tāṁ tu samādhāya vicārya ca punaḥ punaḥ 01_036_0006 sa cintayām āsa muniḥ kiṁ kr̥taṁ sukr̥taṁ bhavet 01_036_0007 śiṣṭānāṁ tu samācāraḥ śiṣṭācāra iti smr̥taḥ 01_036_0008 śrutismr̥tivido viprā dharmajñā jñāninaḥ smr̥tāḥ 01_036_0009 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ 01_036_0010 dānāgnihotram ijyā ca śrautasyaitad dhi lakṣaṇam 01_036_0011 smārto varṇāśramācāro yamaiś ca niyamair yutaḥ 01_036_0012 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate 01_036_0013 tatreṣṭaphalabhāgdharma ācāryair upadiśyate 01_036_0014 aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati 01_036_0015 tasmād iṣṭaphalārthāya dharmam eva samācaret 01_036_0016 brāhmo daivas tathaivārṣaḥ prājāpatyaś ca dhārmikaḥ 01_036_0017 vivāhā brāhmaṇānāṁ tu gāndharvo naiva dhārmikaḥ 01_036_0018 trivarṇetarajātīnāṁ gāndharvāsurarākṣasāḥ 01_036_0019 paiśāco naiva kartavyaḥ piśācaś cāṣṭamo ’dhamaḥ 01_036_0020 sāmarṣāṁ vyaṅgitāṁ kanyāṁ mātuḥ svakulajāṁ tathā 01_036_0021 vr̥ddhāṁ pravrājitāṁ vandhyāṁ patitāṁ ca rajasvalām 01_036_0022 apasmārakule jātāṁ piṅgalāṁ kuṣṭhinīṁ vraṇīm 01_036_0023 na cāsnātāṁ striyaṁ gacched iti dharmānuśāsanam 01_036_0024 pitā pitāmaho bhrātā mātā mātula eva ca 01_036_0025 upādhyāyartvijaiś caiva kanyādāne prabhūttamāḥ 01_036_0026 etair dattāṁ niṣeveta nādattām ādadīta ca 01_036_0027 ity eva r̥ṣayaḥ prāhur vivāhe dharmavittamāḥ 01_036_0028 asyā nāsti pitā bhrātā mātā mātula eva ca 01_036_0029 gāndharveṇa vivāhena na spr̥śāmi yadr̥cchayā 01_036_0030 kriyāhīnaṁ tu gāndharvaṁ na kartavyam anāpadi 01_036_0031 yady asyāṁ jāyate putro vedavyāso bhaved r̥ṣiḥ 01_036_0032 kriyāhīnaḥ kathaṁ vipro bhaved r̥ṣir udāradhīḥ 01_036_0033 evaṁ cintayato bhāvaṁ maharṣer bhāvitātmanaḥ 01_036_0034 jñātvā caivābhyavartanta pitaro barhiṣas tadā 01_036_0035 tasmin kṣaṇe brahmaputro vasiṣṭho ’pi sameyivān 01_036_0036 pūrvaṁ svāgatam ity uktvā vasiṣṭhaḥ pratyabhāṣata 01_036=0036 pitr̥gaṇāḥ 01_036_0037 asmākaṁ mānasīṁ kanyām asmacchāpena vāsavīm 01_036_0038 yadi cecchasi putrārthaṁ kanyāṁ gr̥hṇīṣva māciram 01_036=0038 vaiśaṁpāyanaḥ 01_036_0039 pitr̥̄ṇāṁ vacanaṁ śrutvā vasiṣṭhaḥ pratyuvāca ha 01_036_0040 maharṣīṇāṁ vacaḥ satyaṁ purāṇe ’pi mayā śrutam 01_036_0041 parāśaro brahmacārī prajārthī mama vaṁśadhr̥t 01_036_0042 evaṁ saṁbhāṣamāṇe tu vasiṣṭhe pitr̥bhiḥ saha 01_036_0043 r̥ṣayo ’bhyāgamaṁs tatra naimiṣāraṇyavāsinaḥ 01_036_0044 vivāhaṁ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ 01_036_0045 arundhatī mahābhāgā adr̥śyantyā sahaiva sā 01_036_0046 viśvakarmakr̥tāṁ divyāṁ parṇaśālāṁ praviśya sā 01_036_0047 vaivāhikāṁs tu saṁbhārān saṁkalpya ca yathākramam 01_036_0048 arundhatī satyavatīṁ vadhūṁ saṁgr̥hya pāṇinā 01_036_0049 bhadrāsane pratiṣṭhāpya indrāṇīṁ samakārayat 01_036_0050 āpūryamāṇapakṣe tu vaiśākhyāṁ somadaivate 01_036_0051 śubhagrahe trayodaśyāṁ muhūrte maitra āgate 01_036_0052 vivāhakāla ity uktvā vasiṣṭho munibhiḥ saha 01_036_0053 yamunādvīpam āsādya śiṣyaiś ca munipatnibhiḥ 01_036_0054 sthaṇḍilaṁ caturasraṁ ca gomayenopalipya ca 01_036_0055 akṣataiḥ phalapuṣpaiś ca svastikair ārdrapallavaiḥ 01_036_0056 jalapūrṇaghaṭaiś caiva sarvataḥ pariśobhitam 01_036_0057 tasya madhye pratiṣṭhāpya br̥syāṁ munivaraṁ tadā 01_036_0058 siddhārthayavakalkaiś ca snātaṁ sarvauṣadhair api 01_036_0059 kr̥tvārjunāni vastrāṇi paridhāpya mahāmunim 01_036_0060 vācayitvā tu puṇyāham akṣatais tu samarcitaḥ 01_036_0061 gandhānuliptaḥ sragvī ca sapratodo vadhūgr̥he 01_036_0062 apadātis tato gatvā vadhūjñātibhir arcitaḥ 01_036_0063 snātām ahatasaṁvītāṁ gandhaliptāṁ sragujjvalām 01_036_0064 vadhūṁ maṅgalasaṁyuktām iṣuhastāṁ samīkṣya ca 01_036_0065 uvāca vacanaṁ kāle kālajñaḥ sarvadharmavit 01_036_0066 pratigraho dātr̥vaśaḥ śrutam evaṁ mayā purā 01_036_0067 yathā vakṣyanti pitaras tat kariṣyāmahe vayam 01_036=0067 vaiśaṁpāyanaḥ 01_036_0068 tad dharmiṣṭhaṁ yaśasyaṁ ca vacanaṁ satyavādinaḥ 01_036_0069 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ 01_036_0070 vasuṁ paramadharmiṣṭham āhūyedaṁ vaco ’bruvan 01_036_0071 matsyayonau samutpannā tava putrī viśeṣataḥ 01_036_0072 parāśarāya munaye dātum arhasi dharmataḥ 01_036=0072 vasuḥ 01_036_0073 satyaṁ mama sutā sā hi dāśarājena dhīmatā 01_036_0074 ahaṁ prabhuḥ pradāne tu prajāpālaḥ prajārthinām 01_036=0074 pitaraḥ 01_036_0075 nirāśiṣo vayaṁ sarve niḥsaṅgā niṣparigrahāḥ 01_036_0076 kanyādānena saṁbandho dakṣiṇābandha ucyate 01_036_0077 karmabhūmis tu mānuṣyaṁ bhogabhūmis triviṣṭapam 01_036_0078 iha puṇyakr̥to yānti svargalokaṁ na saṁśayaḥ 01_036_0079 iha loke duṣkr̥tino narakaṁ yānti nirghr̥ṇāḥ 01_036_0080 dakṣiṇābandha ity ukte ubhe sukr̥taduṣkr̥te 01_036_0081 dakṣiṇābandhasaṁyuktā yoginaḥ prapatanti te 01_036_0082 tasmān no mānasīṁ kanyāṁ yogād bhraṣṭāṁ viśāṁ pate 01_036_0083 sutātvaṁ tava saṁprāptāṁ satīṁ bhikṣāṁ dadasva vai 01_036=0083 vaiśaṁpāyanaḥ 01_036_0084 ity uktvā pitaraḥ sarve kṣaṇād antarhitās tadā 01_036_0085 yājñavalkyaṁ samāhūya vivāhācāryam ity uta 01_036_0086 vasuṁ cāpi samāhūya vasiṣṭho munibhiḥ saha 01_036_0087 vivāhaṁ kārayām āsa śrutidr̥ṣṭena karmaṇā 01_036=0087 vasuḥ 01_036_0088 parāśara mahāprājña tava dāsyāmy ahaṁ sutām 01_036_0089 pratīccha caināṁ bhadraṁ te pāṇiṁ gr̥hṇīṣva pāṇinā 01_036=0089 vaiśaṁpāyanaḥ 01_036_0090 vasos tu vacanaṁ śrutvā yājñavalkyamate sthitaḥ 01_036_0091 kr̥takautukamaṅgalyaḥ pāṇinā pāṇim aspr̥śat 01_036_0092 prabhūtājyena haviṣā hutvā mantrair hutāśanam 01_036_0093 trir agniṁ tu parikramya samabhyarcya hutāśanam 01_036_0094 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca 01_036_0095 labdhānujño ’bhivādyāśu pradakṣiṇam athākarot 01_036_0096 parāśare kr̥todvāhe devāḥ sarṣigaṇās tadā 01_036_0097 hr̥ṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatv iti % After 1.57.69, D3 T (T1 contains only line 1) % G ins.: 01_037_0001 jātamātraḥ sa vavr̥dhe saptavarṣo ’bhavat tadā 01_037_0002 snātvābhivādya pitaraṁ tasthau vyāsaḥ samāhitaḥ 01_037_0003 svastīti vacanaṁ coktvā dadau kalaśam uttamam 01_037_0004 gr̥hītvā kalaśaṁ pārśve tasthau vyāsaḥ samāhitaḥ 01_037_0005 tato dāśabhayāt patnī snātvā kanyā babhūva sā 01_037_0006 abhivādya muneḥ pādau putraṁ jagrāha pāṇinā 01_037_0007 spr̥ṣṭamātre tu nirbhartsya mātaraṁ vākyam abravīt 01_037_0008 mama pitrā tu saṁsparśān mātas tvam abhavaḥ śuciḥ 01_037_0009 adya dāśasutā kanyā na spr̥śer mām anindite 01_037=0009 vaiśaṁpāyanaḥ 01_037_0010 vyāsasya vacanaṁ śrutvā bāṣpapūrṇamukhī tadā 01_037_0011 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ 01_037_0012 mahāprasādo bhagavān putraṁ provāca dharmavit 01_037_0013 mā tvam evaṁvidhaṁ kārṣīr naitad dharmyaṁ mataṁ hi naḥ 01_037_0014 na dūṣyau mātāpitarau tathā pūrvopakāriṇau 01_037_0015 dhāraṇād duḥkhasahanāt tayor mātā garīyasī 01_037_0016 bījakṣetrasamāyoge sasyaṁ jāyeta laukikam 01_037_0017 jāyate ca sutas tadvat puruṣastrīsamāgame 01_037_0018 mr̥gīṇāṁ pakṣiṇāṁ caiva apsarāṇāṁ tathaiva ca 01_037_0019 śūdrayonyāṁ ca jāyante munayo vedapāragāḥ 01_037_0020 r̥ṣyaśr̥ṅgo mr̥gīputraḥ kaṇvo barhisutas tathā 01_037_0021 agastyaś ca vasiṣṭhaś ca urvaśyāṁ janitāv ubhau 01_037_0022 somaśravās tu sarpyāṁ tu aśvināv aśvisaṁbhavau 01_037_0023 skandaḥ skannena śuklena jātaḥ śaravaṇe purā 01_037_0024 evam eva ca devānām r̥ṣīṇāṁ caiva saṁbhavaḥ 01_037_0025 lokavādapravr̥ttir hi na mīmāṁsyā budhaiḥ sadā 01_037_0026 vedavyāsa iti proktaḥ purāṇe ca svayaṁbhuvā 01_037_0027 dharmanetā maharṣīṇāṁ manuṣyāṇāṁ tvam eva ca 01_037_0028 tasmāt putra na dūṣyeta vāsavī yogacāriṇī 01_037_0029 matprītyarthaṁ mahāprājña sasnehaṁ vaktum arhasi 01_037_0030 prajāhitārthaṁ saṁbhūto viṣṇor bhāgo mahān r̥ṣiḥ 01_037_0031 tasmāt svamātaraṁ snehāt prabravīhi tapodhana 01_037=0031 vaiśaṁpāyanaḥ 01_037_0032 guror vacanam ājñāya vyāsaḥ prīto ’bhavat tadā 01_037_0033 cintayitvā lokavr̥ttaṁ mātur aṅkam athāviśat 01_037_0034 putrasparśāt tu lokeṣu nānyat sukham atīva hi 01_037_0035 vyāsaṁ kamalapatrākṣaṁ pariṣvajyāśrvavartayat 01_037_0036 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani 01_037=0036 vāsavī 01_037_0037 putralābhāt paraṁ loke nāstīha prasavārthinām 01_037_0038 durlabhaṁ ceti manye ’haṁ mayā prāptaṁ mahat tapaḥ 01_037_0039 mahatā tapasā tāta mahāyogabalena ca 01_037_0040 mayā tvaṁ hi mahāprājña labdho ’mr̥tam ivāmaraiḥ 01_037_0041 tasmāt tvaṁ mām r̥ṣeḥ putra tyaktuṁ nārhasi sāṁpratam 01_037=0041 vaiśaṁpāyanaḥ 01_037_0042 evam uktas tataḥ snehād vyāso mātaram abravīt 01_037_0043 tvayā spr̥ṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ 01_037_0044 etāvan mātrayā prītā bhaviṣyethā nr̥pātmaje % After 1.57.70, D3 T2 G ins.: 01_038_0001 tataḥ kanyām anujñāya punaḥ kanyā bhavatv iti 01_038_0002 parāśaro ’pi bhagavān putreṇa sahito yayau 01_038_0003 gatvāśramapadaṁ puṇyam adr̥śyantyāḥ parāśaraḥ 01_038_0004 jātakarmādisaṁskāraṁ kārayām āsa dharmataḥ 01_038_0005 kr̥topanayano vyāso yājñavalkyena bhārata 01_038_0006 vedān adhijage sāṅgān oṁkāreṇa trimātrayā 01_038_0007 gurave dakṣiṇāṁ dattvā tapaḥ kartuṁ pracakrame % After 1.57.75, D3 T2 G ins.: 01_039_0001 tataḥ satyavatī hr̥ṣṭā jagāma svaṁ niveśanam 01_039_0002 tasyās tu yojanād gandham ājighranti narā bhuvi 01_039_0003 dāśarājas tu tad gandham ājighran prītim āvahat 01_039=0003 dāśarājaḥ 01_039_0004 tvām āhur matsyagandheti kathaṁ bāle sugandhatā 01_039_0005 apāsya matsyagandhatvaṁ kena dattā sugandhatā 01_039=0005 satyavatī 01_039_0006 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ 01_039_0007 nāvaṁ vāhayamānāyā mama dr̥ṣṭvā sugarhitam 01_039_0008 apāsya matsyagandhatvaṁ yojanād gandhatāṁ dadau 01_039_0009 r̥ṣeḥ prasādaṁ dr̥ṣṭvā tu janāḥ prītim upāgaman 01_039_0010 evaṁ labdho mayā gandho na roṣaṁ kartum arhasi 01_039=0010 vaiśaṁpāyanaḥ 01_039_0011 dāśarājas tu tad vākyaṁ praśaśaṁsa nananda ca 01_039_0012 etat pavitraṁ puṇyaṁ ca vyāsasaṁbhavam uttamam 01_039_0013 itihāsam imaṁ śrutvā prajāvanto bhavanti ca % Here follows a colophon in all the above men- % tioned MSS. except G4.5. % After 1.58.8ab, K0.4 ins.: 01_040_0001 pranaṣṭam uddhr̥taṁ rājan yathā proktaṁ svayaṁbhuvā 01_040_0002 sarveṣām eva varṇānāṁ pranaṣṭānāṁ mahīpate 01_040_0003 brāhmaṇā eva kurvanti nityam eva yuge yuge % After 1.61.83, K3.4 Ñ2.3 V1 B D (except % D5) ins.: 01_041_0001 vaiśyāputro yuyutsuś ca dhārtarāṣṭraḥ śatādhikaḥ 01_041=0001 janamejaya uvāca 01_041_0002 jyeṣṭhānujyeṣṭhatāṁ caiva nāmadheyāni vā vibho 01_041_0003 dhr̥tarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya 01_041=0003 vaiśaṁpāyana uvāca 01_041_0004 duryodhano yuyutsuś ca rājan duḥśāsanas tathā 01_041_0005 duḥsaho duḥśalaś caiva durmukhaś ca tathāparaḥ 01_041_0006 viviṁśatir vikarṇaś ca jalasaṁdhaḥ sulocanaḥ 01_041_0007 vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ 01_041_0008 durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca 01_041_0009 citropacitrau citrākṣaś cārucitrāṅgadaś ca ha 01_041_0010 durmado duṣpraharṣaś ca vivitsur vikaṭaḥ samaḥ 01_041_0011 ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau 01_041_0012 senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau 01_041_0013 citrabāhuś citravarmā suvarmā durvimocanaḥ 01_041_0014 ayobāhur mahābāhuś citracāpasukuṇḍalau 01_041_0015 bhīmavego bhīmabalo balākī balavardhanaḥ 01_041_0016 ugrāyudho bhīmaśaraḥ kanakāyur dr̥ḍhāyudhaḥ 01_041_0017 dr̥ḍhavarmā dr̥ḍhakṣatraḥ somakīrtir anūdaraḥ 01_041_0018 jarāsaṁdho dr̥ḍhasaṁdhaḥ satyasaṁdhaḥ sahasravāk 01_041_0019 ugraśravā ugrasenaḥ senānīr duṣparājayaḥ 01_041_0020 aparājitaḥ paṇḍitako viśālākṣo durādharaḥ 01_041_0021 dr̥ḍhahastaḥ suhastaś ca vātavegasuvarcasau 01_041_0022 ādityaketur bahvāśī nāgadantograyāyinau 01_041_0023 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurgrahaḥ 01_041_0024 ugro bhīmaratho vīro vīrabāhur alolupaḥ 01_041_0025 abhayo raudrakarmā ca tathā dr̥ḍharathaś ca yaḥ 01_041_0026 anādhr̥ṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ 01_041_0027 dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ 01_041_0028 kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā 01_041_0029 vaiśyāputro yuyutsuś ca dhārtarāṣṭraḥ śatādhikaḥ 01_041_0030 etad ekaśataṁ rājan kanyā caikā prakīrtitā 01_041_0031 nāmadheyānupūrvyā ca jyeṣṭhānujyeṣṭhatāṁ viduḥ 01_041_0032 sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ 01_041_0033 sarve vedavidaś caiva rājaśāstre ca pāragāḥ 01_041_0034 sarve saṁsargavidyāsu vidyābhijanaśobhinaḥ 01_041_0035 sarveṣām anurūpāś ca kr̥tā dārā mahīpate 01_041_0036 duḥśalāṁ caiva samaye sindhurājāya kauravaḥ 01_041_0037 jayadrathāya pradadau saubalānumate tadā % This passage is an anticipation of adhy. % 108 (q.v.). % After 1.61.86, K3.4 N V1 B D (except D5) ins.: 01_042_0001 yasyāvataraṇe rājan surān somo ’bravīd vacaḥ 01_042_0002 nāhaṁ dadyāṁ priyaṁ putraṁ preyāṁsam api jīvitāt 01_042_0003 samayaḥ kriyatām eṣa na śakyam ativartitum 01_042_0004 surakāryaṁ hi naḥ kāryam asurāṇāṁ kṣitau vadhaḥ 01_042_0005 tatra yāsyatyayaṁ varcā na ca sthāsyati me ciram 01_042_0006 aindrir naras tu bhavitā yasya nārāyaṇaḥ sakhā 01_042_0007 so ’rjunety abhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān 01_042_0008 tasyāyaṁ bhavitā putro bālo bhuvi mahārathaḥ 01_042_0009 tatra ṣoḍaśa varṣāṇi sthāsyaty amarasattamāḥ 01_042_0010 asya ṣoḍaśavarṣasya sa saṁgrāmo bhaviṣyati 01_042_0011 yatrāṁśā vaḥ kariṣyanti karma dānavasūdanam 01_042_0012 naranārāyaṇābhyāṁ tu sa saṁgrāmo vinākr̥taḥ 01_042_0013 cakravyūhaṁ samāsthāya yodhayiṣyanti cāsurāḥ 01_042_0014 vimukhāñ śātravān sarvān kārayiṣyati me sutaḥ 01_042_0015 bālaḥ praviśya taṁ vyūham abhedyaṁ vicariṣyati 01_042_0016 mahārathānāṁ vīrāṇāṁ kadanaṁ ca kariṣyati 01_042_0017 sarveṣāṁ caiva śatrūṇāṁ caturthāṁśaṁ nayiṣyati 01_042_0018 dinārdhena mahābāhuḥ pretarājapuraṁ prati 01_042_0019 tato mahārathair vīraiḥ sametya bahubhī raṇe 01_042_0020 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati 01_042_0021 ekaṁ vaṁśakaraṁ vīraṁ putraṁ vai janayiṣyati 01_042_0022 pranaṣṭaṁ bhārataṁ vaṁśaṁ sa bhūyo dhārayiṣyati 01_042_0023 etat somavacaḥ śrutvā tathāstv iti divaukasaḥ 01_042_0024 pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan 01_042_0025 evaṁ te kathitaṁ rājaṁs tava janma pituḥ pituḥ % After 1.61.88, K4 N V1 B D (except D5) ins.: 01_043_0001 prativindhyaḥ sutasomaḥ śrutakīrtis tathāparaḥ 01_043_0002 nākuliś ca śatānīkaḥ śrutasenaś ca vīryavān 01_043_0003 śūro nāma yaduśreṣṭho vasudevapitābhavat 01_043_0004 tasya kanyā pr̥thā nāma rūpeṇāsadr̥śī bhuvi 01_043_0005 pituḥ svasrīyaputrāya so ’napatyāya vīryavān 01_043_0006 agram agre pratijñāya svasyāpatyasya vai tadā 01_043_0007 agrajāteti tāṁ kanyāṁ śūro ’nugrahakāṅkṣayā 01_043_0008 adadat kuntibhojāya sa tāṁ duhitaraṁ tadā 01_043_0009 sā niyuktā pitur gehe brāhmaṇātithipūjane 01_043_0010 ugraṁ paryacarad ghoraṁ brāhmaṇaṁ saṁśitavratam 01_043_0011 nigūḍhaniścayaṁ dharme yaṁ taṁ durvāsasaṁ viduḥ 01_043_0012 tam ugraṁ śaṁsitātmānaṁ sarvayatnair atoṣayat 01_043_0013 tuṣṭo ’bhicārasaṁyuktam ācacakṣe yathāvidhi 01_043_0014 uvāca caināṁ bhagavān prīto ’smi subhage tava 01_043_0015 yaṁ yaṁ devaṁ tvam etena mantreṇāvāhayiṣyasi 01_043_0016 tasya tasya prasādāt tvaṁ devi putrāñ janiṣyasi 01_043_0017 evam uktā ca sā bālā tadā kautūhalānvitā 01_043_0018 kanyā satī devam arkam ājuhāva yaśasvinī 01_043_0019 prakāśakarmā tapanas tasyāṁ garbhaṁ dadhau tadā 01_043_0020 ajījanat sutaṁ cāsyāṁ sarvaśastrabhr̥tāṁ varam 01_043_0021 sakuṇḍalaṁ sakavacaṁ devagarbhaṁ śriyānvitam 01_043_0022 divākarasamaṁ dīptyā cārusarvāṅgabhūṣaṇam 01_043_0023 nigūhayantī jātaṁ vai bandhupakṣabhayāt tadā 01_043_0024 utsasarja jale kuntī taṁ kumāraṁ yaśasvinam 01_043_0025 tam utsr̥ṣṭaṁ jale garbhaṁ rādhābhartā mahāyaśāḥ 01_043_0026 rādhāyāḥ kalpayām āsa putraṁ so ’dhirathas tadā 01_043_0027 cakratur nāmadheyaṁ ca tasya bālasya tāv ubhau 01_043_0028 dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam 01_043_0029 sa vardhamāno balavān sarvāstreṣūttamo ’bhavat 01_043_0030 ā pr̥ṣṭhatāpāc ca tadā jajāpa japatāṁ varaḥ 01_043_0031 yasmin kāle japann āste dhīmān satyaparākramaḥ 01_043_0032 nādeyaṁ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ 01_043_0033 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ 01_043_0034 yayāce kuṇḍale vīraṁ kavacaṁ ca sahāṅgajam 01_043_0035 utkr̥tya karṇo hy adadat kuṇḍale kavacaṁ ca tat 01_043_0036 śaktiṁ śakro ’dadat tasmai vismitaś cedam abravīt 01_043_0037 devāsuramanuṣyāṇāṁ gandharvoragarakṣasām 01_043_0038 yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati 01_043_0039 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam 01_043_0040 tato vaikartanaḥ karṇaḥ karmaṇā tena so ’bhavat % This passage (from line 3 onwards) is an % anticipation of adhy. 104 ( q.v.). % After 1.67.14ab, D2 ins.: 01_044_0001 tvayaivaṁ kā samā nārī na gandharvī tathāpsarāḥ 01_044_0002 na miśrakeśī rambhā vā na ghr̥tācī na menakā 01_044_0003 cārvaṅgī vasukeśī ca yathā tvaṁ mattakāśini 01_044_0004 kambugrīvā ca suśroṇī mr̥gākṣī sustanīti ca 01_044_0005 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ 01_044_0006 īṣac ca gadgadāṁ vācaṁ rambhoru tvaṁ śucismite 01_044_0007 yau tau jātau susaṁśliṣṭau madhye hāravilakṣitau 01_044_0008 anarhaṁ dhārayan nityam amalaṁ vā cīravalkalam 01_044_0009 idaṁ śailakuśākīrṇaṁ pallavair upasevitam 01_044_0010 siṁhaśārdūlasaṁyuktaṁ mr̥gapakṣisamākulam 01_044_0011 vanaṁ kaṇṭakitaṁ ghoraṁ nirmanuṣyam abhūtavat 01_044_0012 arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān 01_044_0013 svāstīrṇatalpamuditān kārtasvaravibhūṣitān 01_044_0014 idaṁ nārhasi kalyāṇi kr̥paṇatvaṁ varānane 01_044_0015 mumūrṣuṁ madanāśliṣṭaṁ trāhi māṁ śubhacāriṇam 01_044_0016 na smr̥tiṁ vābhijānāmi na diśaṁ gatacāpalaḥ 01_044_0017 ardhanālīkanārācaśaktitomaramudgarāḥ 01_044_0018 patanti sma śarīraṁ me pādam ūruśirāṁsi ca 01_044_0019 punaḥ prarohate devi vanaṁ paraśunā hatam 01_044_0020 kāmāgninā susaṁdīptaṁ tapaty eva mamāṅgakam 01_044_0021 hr̥di prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdr̥śam 01_044_0022 premṇā saṁbhāṣaṇaṁ sparśaṁ smr̥tir dr̥ṣṭiḥ kathām api 01_044_0023 vinānyauṣadhakāminyaḥ prajāpatir athābravīt 01_044_0024 evam etan mahābhāge supriye smitabhāṣiṇi % S ins. after 1.67.23: 01_045_0001 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ 01_045_0002 tato ’sya bhāraṁ jagrāha āsanaṁ cāpy akalpayat 01_045_0003 prākṣālayac ca sā pādau kāśyapasya mahātmanaḥ 01_045_0004 na cainaṁ lajjayāśaknod akṣibhyām abhivīkṣitum 01_045_0005 śakuntalā ca savrīḍā tam r̥ṣiṁ nābhyabhāṣata 01_045_0006 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha 01_045_0007 abhavad doṣadarśitvād brahmacāriṇy ayantritā 01_045_0008 sa tadā vrīḍitāṁ dr̥ṣṭvā r̥ṣis tāṁ pratyabhāṣata 01_045=0008 kaṇvaḥ 01_045_0009 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca 01_045_0010 vr̥ttaṁ kathaya rambhoru mā trāsaṁ ca prakalpaya 01_045=0010 vaiśaṁpāyanaḥ 01_045_0011 tataḥ prakṣālya pādau sā viśrāntaṁ punar abravīt 01_045_0012 nidhāya kāmaṁ tasyarṣeḥ kandāni ca phalāni ca 01_045_0013 tataḥ saṁvāhya pādau sā viśrāntaṁ vedimadhyamā 01_045_0014 śakuntalā pauravāṇāṁ duḥṣantaṁ jagmuṣī patim 01_045_0015 tataḥ kr̥cchrād atiśubhā savrīḍā śrīmatī tadā 01_045_0016 sagadgadam uvācedaṁ kāśyapaṁ sā śucismitā 01_045=0016 śakuntalā 01_045_0017 rājā tātājagāmeha duḥṣanta ililātmajaḥ 01_045_0018 mayā patir vr̥to yo ’sau daivayogād ihāgataḥ 01_045_0019 tasya tāta prasīda tvaṁ bhartā me sumahāyaśāḥ 01_045_0020 ataḥ sarvaṁ tu yad vr̥ttaṁ divyajñānena paśyasi 01_045_0021 abhayaṁ kṣatriyakule prasādaṁ kartum arhasi % The above passage is ins. in all S MSS. % after 1.67.23. The reservation in the footnotes % to 1.67.23-24 that T2 G4-5 ins. it after 24 is % unnecessary and should be deleted. % After 1.68.9, D4 (suppl. fol.; sec. m.) S ins.: 01_046_0001 śakuntalāṁ samāhūya kaṇvo vacanam abravīt 01_046=0001 kaṇvaḥ 01_046_0002 śr̥ṇu bhadre mama sute mama vākyaṁ śucismite 01_046_0003 pativratānāṁ nārīṇāṁ viśiṣṭam iti cocyate 01_046_0004 patiśuśrūṣaṇaṁ pūrvaṁ manovākkāyaceṣṭitaiḥ 01_046_0005 anujñātā mayā pūrvaṁ pūjayaitad vrataṁ tava 01_046_0006 etenaiva ca vr̥ttena puṇyām̐l lokān avāpya ca 01_046_0007 tasyānte mānuṣe loke viśiṣṭāṁ lapsyase śriyam 01_046_0008 tasmād bhadre ’dya yātavyaṁ samīpaṁ pauravasya ha 01_046_0009 svayaṁ nāyāti matvā te gataṁ kālaṁ śucismite 01_046_0010 gatvārādhaya rājānaṁ duḥṣantaṁ hitakāmyayā 01_046_0011 dauḥṣantiṁ yauvarājyasthaṁ dr̥ṣṭvā prītim avāpsyasi 01_046_0012 devatānāṁ gurūṇāṁ ca kṣatriyāṇāṁ ca bhāmini 01_046_0013 bhartr̥̄ṇāṁ ca viśeṣeṇa hitaṁ saṁgamanaṁ satām 01_046_0014 tasmāt putri kumāreṇa gantavyaṁ matpriyepsayā 01_046_0015 prativākyaṁ na dadyās tvaṁ śāpitā mama pādayoḥ 01_046=0015 vaiśaṁpāyanaḥ 01_046_0016 evam uktvā sutāṁ tatra pautraṁ kaṇvo ’bhyabhāṣata 01_046_0017 pariṣvajya ca bāhubhyāṁ mūrdhny upāghrāya pauravam 01_046_0018 somavaṁśodbhavo rājā duḥṣanta iti viśrutaḥ 01_046_0019 tasyāgramahiṣī caiṣā tava mātā śucivratā 01_046_0020 gantukāmā bhartr̥pārśvaṁ tvayā saha sumadhyamā 01_046_0021 gatvābhivādya rājānaṁ yauvarājyam avāpsyasi 01_046_0022 sa pitā tava rājendras tasya tvaṁ vaśago bhava 01_046_0023 pitr̥paitāmahaṁ rājyam ātiṣṭhasva svabhāvataḥ 01_046_0024 tasmin kāle svarājyastho mām anusmara paurava 01_046=0024 vaiśaṁpāyanaḥ 01_046_0025 abhivādya muneḥ pādau pauravo vākyam abravīt 01_046_0026 tvaṁ pitā mama viprarṣe tvaṁ mātā tvaṁ gatiś ca me 01_046_0027 na cānyaṁ pitaraṁ manye tvām r̥te tu mahātapaḥ 01_046_0028 tava śuśrūṣaṇaṁ puṇyam iha loke paratra ca 01_046_0029 śakuntalā bhartr̥kāmā svayaṁ yātu yatheṣṭataḥ 01_046_0030 ahaṁ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ 01_046_0031 krīḍāṁ vyālamr̥gaiḥ sārdhaṁ kariṣye na purā yathā 01_046_0032 tvac chāsanaparo nityaṁ svādhyāyaṁ ca karomy aham 01_046=0032 vaiśaṁpāyanaḥ 01_046_0033 evam uktvā tu saṁśliṣya pādau kaṇvasya tiṣṭhati 01_046_0034 tasya tad vacanaṁ śrutvā praruroda śakuntalā 01_046_0035 snehāt pituś ca putrasya harṣaśokasamanvitā 01_046_0036 niśāmya rudatīm ārtāṁ dauḥṣantir vākyam abravīt 01_046_0037 śrutvā bhagavato vākyaṁ kiṁ rodiṣi śakuntale 01_046_0038 gantavyaṁ kālya utthāya bhartr̥prītis tavāsti cet 01_046=0038 śakuntalā 01_046_0039 ekas tu kurute pāpaṁ phalaṁ bhuṅkte mahājanaḥ 01_046_0040 bhoktāras tatra mucyante kartā doṣeṇa lipyate 01_046_0041 mayā nivārito nityaṁ na karoṣi vaco mama 01_046_0042 niḥsr̥tān kuñjarān nityaṁ bāhubhyāṁ saṁpramathya vai 01_046_0043 vanaṁ ca loḍayan nityaṁ siṁhavyāghragaṇair yutam 01_046_0044 evaṁvidhāni cānyāni kr̥tvā vai purunandana 01_046_0045 ruṣito bhagavāṁs tāta tasmād āvāṁ vivāsitau 01_046_0046 ahaṁ na gacche duḥṣantaṁ nāsmi putrahitaiṣiṇī 01_046_0047 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ 01_046=0047 vaiśaṁpāyanaḥ 01_046_0048 evam uktvā tu rudatī papāta munipādayoḥ 01_046_0049 evaṁ vilapatīṁ kaṇvaś cānunīya ca hetubhiḥ 01_046_0050 punaḥ provāca bhagavān ānr̥śaṁsyād dhitaṁ vacaḥ 01_046=0050 kaṇvaḥ 01_046_0051 śakuntale śr̥ṇuṣvedaṁ hitaṁ pathyaṁ ca bhāmini 01_046_0052 pativratābhāvaguṇān hitvā sādhyaṁ na kiṁcana 01_046_0053 pativratānāṁ devā vai tuṣṭāḥ sarvavarapradāḥ 01_046_0054 prasādaṁ ca kariṣyanti āpadarthe ca bhāmini 01_046_0055 patiprasādāt puṇyagatiṁ prāpnuvanti na cāśubham 01_046_0056 tasmād gatvā tu rājānam ārādhaya śucismite 01_046=0056 vaiśaṁpāyanaḥ 01_046_0057 śakuntalāṁ tathoktvā vai śākuntalam athābravīt 01_046_0058 dauhitro mama pautras tvam ililasya mahātmanaḥ 01_046_0059 śr̥ṇuṣva vacanaṁ satyaṁ prabravīmi tavānagha 01_046_0060 manasā bhartr̥kāmā vai vāgbhir uktvā pr̥thagvidham 01_046_0061 gantuṁ necchati kalyāṇī tasmāt tāta vahasva vai 01_046_0062 śaktas tvaṁ pratigantuṁ ca munibhiḥ saha paurava % After 1.68.11, D4 (suppl. fol.; sec. m.) S (except % G2) ins.: 01_047=0000 vaiśaṁpāyanaḥ 01_047_0001 dharmābhipūjitaṁ putraṁ kāśyapena niśāmya tu 01_047_0002 kāśyapāt prāpya cānujñāṁ mumude ca śakuntalā 01_047_0003 kaṇvasya vacanaṁ śrutvā pratigaccheti cāsakr̥t 01_047_0004 tathety uktvā tu kaṇvaṁ ca mātaraṁ pauravo ’bravīt 01_047_0005 kiṁ cirāyasi mātas tvaṁ gamiṣyāmo nr̥pālayam 01_047_0006 evam uktvā tu tāṁ devīṁ duḥṣantasya mahātmanaḥ 01_047_0007 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ 01_047_0008 śakuntalā ca pitaram abhivādya kr̥tāñjaliḥ 01_047_0009 pradakṣiṇīkr̥tya tadā pitaraṁ vākyam abravīt 01_047_0010 ajñānān me pitā ceti duruktaṁ vāpi cānr̥tam 01_047_0011 akāryaṁ vāpy aniṣṭaṁ vā kṣantum arhati tad bhavān 01_047_0012 evam ukto nataśirā munir novāca kiṁ cana 01_047_0013 manuṣyabhāvāt kaṇvo ’pi munir aśrūṇy avartayat 01_047_0014 abbhakṣān vāyubhakṣāṁś ca śīrṇaparṇāśanān munīn 01_047_0015 phalamūlāśino dāntān kr̥śān dhamanisaṁtatān 01_047_0016 vratino jaṭilān muṇḍān valkalājinasaṁvr̥tān 01_047_0017 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt 01_047_0018 mayā tu lālitā nityaṁ mama putrī yaśasvinī 01_047_0019 vane jātā vivr̥ddhā ca na ca jānāti kiṁ cana 01_047_0020 āśrameṇa pathā sarvair nīyatāṁ kṣatriyālayam 01_047_0021 dvitīyayojane viprāḥ pratiṣṭhānaṁ pratiṣṭhitam 01_047_0022 pratiṣṭhāne pure rājā śākuntalapitāmahaḥ 01_047_0023 adhyuvāsa ciraṁ kālam urvaśyā sahitaḥ purā 01_047_0024 anūpajāṅgalayutaṁ dhanadhānyasamākulam 01_047_0025 pratiṣṭhitaṁ puravaraṁ gaṅgāyāmunasaṅgame 01_047_0026 tatra saṁgamam āsādya snātvā hutahutāśanāḥ 01_047_0027 śākamūlaphalāhārā nivartadhvaṁ mahātapāḥ 01_047_0028 anyathā tu bhaved viprā adhvano gamane śramaḥ % After 1.68.13, D4 (suppl. fol.; sec. m.) S ins.: 01_048_0001 śakuntalāṁ samādāya munayo dharmavatsalāḥ 01_048_0002 te vanāni nadīḥ śailān giriprasravaṇāni ca 01_048_0003 kandarāṇi nitambāṁś ca rāṣṭrāṇi nagarāṇi ca 01_048_0004 āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ 01_048_0005 śanair madhyāhnavelāyāṁ pratiṣṭhānaṁ samāyayuḥ 01_048_0006 tāṁ purīṁ puruhūtena ailasyārthe vinirmitām 01_048_0007 parighāṭṭālakair mukhyair upatalpaśatair api 01_048_0008 śataghnīśatayantraiś ca guptām anyair durāsadām 01_048_0009 harmyaprāsādasaṁbādhāṁ nānāpaṇyavibhūṣitām 01_048_0010 maṇṭapaiḥ sasabhai ramyaiḥ prapābhiś ca samāvr̥tām 01_048_0011 rājamārgeṇa mahatā suvibhaktena śobhitām 01_048_0012 kailāsaśikharākārair gopuraiḥ samalaṅkr̥tām 01_048_0013 dvāratoraṇaniryūhair maṅgalair upaśobhitām 01_048_0014 udyānāmravaṇopetāṁ mahatīṁ sālamekhalām 01_048_0015 sarvapuṣkariṇībhiś ca udyānaiś ca samāvr̥tām 01_048_0016 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ 01_048_0017 dhanadhānyasamr̥ddhaiś ca saṁtuṣṭai ratnapūjitaiḥ 01_048_0018 kratuyuktaiś ca vidvadbhir agnihotraparaiḥ sadā 01_048_0019 varjitākāryakaraṇair dānaśīlair dayāparaiḥ 01_048_0020 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ 01_048_0021 evaṁvidhajanopetam indralokam ivāparam 01_048_0022 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam 01_048_0023 indrasadmapratīkāśaṁ saṁpūrṇaṁ vittasaṁcayaiḥ 01_048_0024 tasya madhye sabhā divyā nānāratnavicitritā 01_048_0025 tasyāṁ sabhāyāṁ rājarṣiḥ sarvālaṁkārabhūṣitaḥ 01_048_0026 brāhmaṇaiḥ kṣatriyaiś cāpi mantribhiś cāpi saṁvr̥taḥ 01_048_0027 saṁstūyamāno rājendraḥ sūtamāgadhabandibhiḥ 01_048_0028 kāryārthibhiḥ samabhyetya kr̥tvā kāryaṁ gateṣu saḥ 01_048_0029 sukhāsīno ’bhavad rājā tasmin kāle maharṣayaḥ 01_048_0030 śakuntānāṁ svanaṁ śrutvā nimittajñās tv alakṣayan 01_048=0030 r̥ṣayaḥ 01_048_0031 śakuntale nimittāni śobhanāni bhavanti naḥ 01_048_0032 kāryasiddhiṁ vadanty ete dhruvaṁ rājñī bhaviṣyasi 01_048_0033 asmiṁs tu divase putro yuvarājo bhaviṣyati 01_048=0033 vaiśaṁpāyanaḥ 01_048_0034 vardhamānapuradvāraṁ tūryaghoṣanināditam 01_048_0035 śakuntalāṁ puraskr̥tya viviśus te maharṣayaḥ 01_048_0036 praviśantaṁ nr̥pasutaṁ praśaśaṁsuś ca prekṣakāḥ 01_048_0037 vardhamānapuradvāraṁ praviśann eva pauravaḥ 01_048_0038 indralokastham ātmānaṁ mene harṣasamanvitaḥ 01_048_0039 tato vai nāgarāḥ sarve samāhūya parasparam 01_048_0040 draṣṭukāmā nr̥pasutaṁ samapadyanta bhārata 01_048=0040 nāgarāḥ 01_048_0041 devateva janasyāgre bhrājate śrīr ivāgatā 01_048_0042 jayanteneva paulomī indralokād ihāgatā 01_048=0042 vaiśaṁpāyanaḥ 01_048_0043 iti bruvantas te sarve maharṣīn idam abruvan 01_048_0044 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ 01_048_0045 adya naḥ saphalaṁ janma kr̥tārthāś ca tato vayam 01_048_0046 evaṁ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ 01_048_0047 ity uktvā sahitāḥ ke cid anvagacchanta pauravam 01_048_0048 haimavatyāḥ sutam iva kumāraṁ puṣkarekṣaṇam 01_048_0049 ye ke cid abruvan mūḍhāḥ śākuntaladidr̥kṣavaḥ 01_048_0050 kr̥ṣṇājinena saṁchannān draṣṭuṁ necchanti tāpasān 01_048_0051 piśācā iva dr̥śyante nāgarāṇāṁ virūpiṇaḥ 01_048_0052 vinā saṁdhyāṁ piśācās te praviśanti purottamam 01_048_0053 kṣutpipāsārditān dīnān valkalājinavāsasaḥ 01_048_0054 tvagasthibhūtān nirmāṁsān dhamanīsaṁtatān api 01_048_0055 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān 01_048_0056 viśīrṣakān ūrdhvahastān dr̥ṣṭvā hāsyanti nāgarāḥ 01_048_0057 evam uktavatāṁ teṣāṁ giraṁ śrutvā maharṣayaḥ 01_048_0058 anyonyaṁ te samāhūya idaṁ vacanam abruvan 01_048_0059 uktaṁ bhagavatā vākyaṁ na kr̥taṁ satyavādinā 01_048_0060 purapraveśanaṁ nātra kartavyam iti śāsanam 01_048_0061 kiṁ kāraṇaṁ pravekṣyāmo nagaraṁ durjanair vr̥tam 01_048_0062 tyaktasaṁgasya ca muner nagare kiṁ prayojanam 01_048_0063 tasmād gamiṣyāma vayaṁ gaṅgāyāmunasaṁgamam 01_048_0064 evam uktvā munigaṇāḥ pratijagmur yathāgatam 01_048=0064 Colophon. 01_048=0064 vaiśaṁpāyanaḥ 01_048_0065 gatān munigaṇān dr̥ṣṭvā putraṁ saṁgr̥hya pāṇinā 01_048_0066 mātāpitr̥bhyāṁ virahād yathā śocanti dārakāḥ 01_048_0067 tathā śokaparītāṅgī dhr̥tim ālambya duḥkhitā 01_048_0068 gateṣu teṣu vipreṣu rājamārgeṇa bhāminī 01_048_0069 putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ 01_048_0070 adr̥ṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ 01_048_0071 harmyaprāsādacaityāṁś ca sabhā divyā vicitritāḥ 01_048_0072 kautūhalasamāviṣṭo dr̥ṣṭvā vismayam āgataḥ 01_048_0073 sarve bruvanti tāṁ dr̥ṣṭvā padmahīnām iva śriyam 01_048_0074 gatena haṁsīsadr̥śīṁ kokilena svare samām 01_048_0075 mukhena candrasadr̥śīṁ śriyā padmālayāsamām 01_048_0076 smitena kundasadr̥śīṁ padmagarbhasamatvacam 01_048_0077 padmapatraviśālākṣīṁ taptajāmbūnadaprabhām 01_048_0078 karāntamitamadhyāṁ tāṁ sukeśīṁ saṁhatastanīm 01_048_0079 jaghanaṁ suviśālaṁ vai ūrū karikaropamau 01_048_0080 raktatuṅganakhau pādau dharaṇyāṁ supratiṣṭhitau 01_048_0081 evaṁrūpasamāyuktā svargalokād ihāgatā 01_048_0082 iti sma sarve ’manyanta duḥṣantanagare janāḥ 01_048_0083 punaḥ punar avocaṁs te śākuntalaguṇān api 01_048_0084 siṁhekṣaṇaḥ siṁhadaṁṣṭraḥ siṁhaskandho mahābhujaḥ 01_048_0085 siṁhoraskaḥ siṁhabalaḥ siṁhavikrāntagāmy ayam 01_048_0086 pr̥thvaṁsaḥ pr̥thuvakṣāś ca chatrākāraśirā mahān 01_048_0087 pāṇipādatale rakto raktāsyo dundubhisvanaḥ 01_048_0088 rājalakṣaṇayuktaś ca rājaśrīś cāsya dr̥śyate 01_048_0089 ākāreṇa ca rūpeṇa śarīreṇāpi tejasā 01_048_0090 duḥṣantena samo hy eṣa kasya putro bhaviṣyati 01_048_0091 evaṁ bruvantas te sarve praśaśaṁsuḥ sahasraśaḥ 01_048_0092 yuktivādān avocanta sarvāḥ prāṇabhr̥taḥ striyaḥ 01_048_0093 bāndhavā iva sasnehā anujagmuḥ śakuntalām 01_048_0094 paurāṇāṁ tad vacaḥ śrutvā tūṣṇīṁbhūtā śakuntalā 01_048_0095 veśmadvāraṁ samāsādya vihvalantī nr̥pātmajā 01_048_0096 cintayām āsa sahasā kāryagauravakāraṇāt 01_048_0097 lajjayā ca parītāṅgī rājan rājasamakṣataḥ 01_048_0098 aghr̥ṇā kiṁ nu vakṣyāmi duḥṣantaṁ mama kāraṇāt 01_048_0099 evam uktvā tu kr̥paṇā cintayantī śakuntalā % After 1.68.51, Da1 ins.: 01_049_0001 brahmā surāsuraguruḥ so ’pi śaktiṁ purākarot 01_049_0002 prakr̥tiṁ svāṁ praviśyāśu brahmāṇḍam abhavat tataḥ 01_049_0003 bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā 01_049_0004 dharmārthakāmasaṁsiddhau bhāryā bhartuḥ sahāyinī 01_049_0005 yadā bhartā ca bhāryā ca parasparavaśānugau 01_049_0006 tadā dharmārthakāmānāṁ trayāṇām api saṁgamaḥ 01_049_0007 kathaṁ bhāryām r̥te dharmaḥ kathaṁ vā puruṣaḥ prabho 01_049_0008 prāpnoti kāmam arthaṁ vāpy asyāṁ tritayam āhitam 01_049_0009 tathaiva bhartāram r̥te bhāryā dharmādisādhane 01_049_0010 na samarthā trivargo ’yaṁ daṁpatyoḥ samupāśritaḥ 01_049_0011 devatātithibhr̥tyānām atithīnāṁ ca pūjanam 01_049_0012 na pumbhiḥ śakyate kartum r̥te bhāryāṁ kathaṁ cana 01_049_0013 prāpto ’pi cārtho manujair ānīto ’pi nijaṁ gr̥ham 01_049_0014 nāśam eti vinā bhāryāṁ kubhāryāsaṁgraheṇa vā 01_049_0015 kāmas tu naiva tasyāsti pratyakṣeṇopadr̥śyate % After 1.68.57ab, Da1 ins.: 01_050_0001 aputrasya jagac chūnyam aputrasya gr̥heṇa kim 01_050_0002 putreṇa lokāñ jayati śrutir eṣā sanātanī 01_050_0003 nāsti putrasamaḥ sneho nāsti putrasamaṁ sukham 01_050_0004 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ 01_050_0005 anr̥taṁ vakti loko ’yaṁ candanaṁ kila śītalam 01_050_0006 putragātrapariṣvaṅgaś candanād api śītalaḥ % After 1.68.69, S ins.: 01_051_0001 pakṣiṇaḥ puṇyavantas te sahitā dharmatas tadā 01_051_0002 pakṣais tair abhiguptā ca tasmād asmi śakuntalā 01_051_0003 tato ’ham r̥ṣiṇā dr̥ṣṭā kāśyapena mahātmanā 01_051_0004 jalārtham agnihotrasya gataṁ dr̥ṣṭvā tu pakṣiṇaḥ 01_051_0005 nyāsabhūtām iva muneḥ pradadur māṁ dayāvataḥ 01_051_0006 kaṇvas tv ālokya māṁ prīto hasantīti havirbhujaḥ 01_051_0007 sa māraṇim ivādāya svam āśramam upāgamat 01_051_0008 sā vai saṁbhāvitā rājann anukrośān maharṣiṇā 01_051_0009 tenaiva svasutevāhaṁ rājan vai varavarṇinī 01_051_0010 viśvāmitrasutā cāhaṁ vardhitā muninā nr̥pa 01_051_0011 yauvane vartamānāṁ ca dr̥ṣṭavān asi māṁ nr̥pa 01_051_0012 āśrame parṇaśālāyāṁ kumārīṁ vijane vane 01_051_0013 dhātrā pracoditāṁ śūnye pitrā virahitāṁ mithaḥ 01_051_0014 vāgbhis tvaṁ sūnr̥tābhir mām apatyārtham acūcudaḥ 01_051_0015 akārṣīs tv āśrame vāsaṁ dharmakāmārthaniścitam 01_051_0016 gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ 01_051_0017 sāhaṁ kulaṁ ca śīlaṁ ca satyavāditvam ātmanaḥ 01_051_0018 svadharmaṁ ca puraskr̥tya tvām adya śaraṇaṁ gatā 01_051_0019 tasmān nārhasi saṁśrutya tatheti vitathaṁ vacaḥ 01_051_0020 svadharmaṁ pr̥ṣṭhataḥ kr̥tvā parityaktum upasthitām 01_051_0021 tvannāthāṁ lokanāthas tvaṁ nārhasi tvam anāgasam % After 1.88.12, D4 (suppl.fol., sec. m.) S ins.: 01_052=0000 vaiśaṁpāyanaḥ 01_052_0001 aśvamedhe mahāyajñe svayaṁbhuvihite purā 01_052_0002 hayasya yāni cāṅgāni saṁnikr̥tya yathākramam 01_052_0003 hotādhvaryur athodgātā brahmaṇā saha bhārata 01_052_0004 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ 01_052_0005 dhūmagandhaṁ ca pāpiṣṭhā ye jighranti narā bhuvi 01_052_0006 vimuktapāpāḥ pūtās te tatkṣaṇenābhavan narāḥ 01_052_0007 etasminn antare caiva mādhavī sā tapodhanā 01_052_0008 mr̥gacarmaparītāṅgī paridhāya mr̥gatvacam 01_052_0009 mr̥gaiḥ paricarantī sā mr̥gāhāraviceṣṭitā 01_052_0010 yajñavāṭaṁ mr̥gagaṇaiḥ praviśya bhr̥śavismitā 01_052_0011 āghrāyantī dhūmagandhaṁ mr̥gair eva cacāra sā 01_052_0012 yajñavāṭam aṭantī sā putrāṁs tān aparājitān 01_052_0013 paśyantī yajñamāhātmyaṁ mudaṁ lebhe ca mādhavī 01_052_0014 asaṁspr̥śantaṁ vasudhāṁ yayātiṁ nāhuṣaṁ tadā 01_052_0015 diviṣṭhaṁ prāptam ājñāya vavande pitaraṁ tadā 01_052_0016 tadā vasumanāpr̥cchan mātaraṁ vai tapasvinīm 01_052=0016 vasumanāḥ 01_052_0017 bhavatyā yat kr̥tam idaṁ vandanaṁ pādayor iha 01_052_0018 ko ’yaṁ devopamo rājā yābhivandasi me vada 01_052=0018 mādhavī 01_052_0019 śr̥ṇudhvaṁ sahitāḥ putrā nāhuṣo ’yaṁ pitā mama 01_052_0020 yayātir mama putrāṇāṁ mātāmaha iti smr̥taḥ 01_052_0021 pūruṁ me bhrātaraṁ rājye samāveśya divaṁ gataḥ 01_052_0022 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ 01_052=0022 vaiśaṁpāyanaḥ 01_052_0023 tasyās tad vacanaṁ śrutvā svargād bhraṣṭeti cābravīt 01_052_0024 sā putrasya vacaḥ śrutvā saṁbhramāviṣṭacetanā 01_052_0025 mādhavī pitaraṁ prāha dauhitraparivāritam 01_052=0025 mādhavī 01_052_0026 tapasā nirjitām̐l lokān pratigr̥hṇīṣva māmakān 01_052_0027 putrāṇām iva pautrāṇāṁ dharmād adhigataṁ dhanam 01_052_0028 svārtham eva vadantīha r̥ṣayo dharmapāṭhakāḥ 01_052_0029 tasmād dānena tapasā cāsmākaṁ divam āvraja 01_052=0029 yayātiḥ 01_052_0030 yadi dharmaphalaṁ hy etac chobhanaṁ bhavitā tava 01_052_0031 duhitrā caiva dauhitrais tārito ’haṁ mahātmabhiḥ 01_052_0032 tasmāt pavitraṁ dauhitram adya prabhr̥ti paitr̥ke 01_052_0033 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ 01_052_0034 trīṇi cātra praśaṁsanti śaucam akrodham atvarām 01_052_0035 bhoktāraḥ pariveṣṭāraḥ śrāvitāraḥ pavitrakāḥ 01_052_0036 divasasyāṣṭame bhāge mandībhavati bhāskare 01_052_0037 sa kālaḥ kutapo nāma pitr̥̄ṇāṁ dattam akṣayam 01_052_0038 tilāḥ piśācād rakṣanti darbhā rakṣanti rākṣasāt 01_052_0039 rakṣanti śrotriyāḥ paṅktiṁ yatibhir bhuktam akṣayam 01_052_0040 labdhvā pātraṁ tu vidvāṁsaṁ śrotriyaṁ suvrataṁ śucim 01_052_0041 sa kālaḥ kālato dattaṁ nānyathā kāla iṣyate 01_052=0041 vaiśaṁpāyanaḥ 01_052_0042 evam uktvā yayātis tu punaḥ provāca buddhimān 01_052_0043 sarve hy avabhr̥thasnātās tvaradhvaṁ kāryagauravāt % After 1.92.24ab, D4 (suppl. fol. sec. m.) S ins.: 01_053_0001 babhūva sarvalokasya satyavāg iti saṁmataḥ 01_053_0002 pīnaskandho mahābāhur mattavāraṇavikramaḥ 01_053_0003 anvitaḥ paripūrṇārthaiḥ sarvair nr̥patilakṣaṇaiḥ 01_053_0004 amātyasaṁpadopetaḥ kṣatradharmaviśeṣavit 01_053_0005 vaśe cakre mahīm eko vijitya vasudhādhipān 01_053_0006 vedān āgamayat kr̥tsnān rājadharmāṁś ca sarvaśaḥ 01_053_0007 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ 01_053_0008 tarpayām āsa viprāṁś ca vedādhyayanakovidān 01_053_0009 ratnair uccāvacair gobhir grāmair aśvair dhanair api 01_053_0010 vayorūpeṇa saṁpannaḥ pauruṣeṇa balena ca 01_053_0011 aiśvaryeṇa pratāpena vikrameṇa dhanena ca 01_053_0012 vartamānaṁ ca satyena sarvadharmaviśāradam 01_053_0013 taṁ mahīpaṁ mahīpālā rājarājam akurvata 01_053_0014 vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ 01_053_0015 śriyā bharataśārdūla samapadyanta bhūmipāḥ 01_053_0016 śaṁtanupramukhair guptaṁ rāṣṭrādhipatibhir jagat 01_053_0017 niyamaiḥ sarvavarṇānāṁ brahmottaram avartata 01_053_0018 brāhmaṇābhimukhaṁ kṣatraṁ kṣatriyābhimukhā viśaḥ 01_053_0019 brahmakṣatrānulomāś ca śūdrāḥ paryacaran viśaḥ 01_053_0020 evaṁ paśuvarāhāṇāṁ tathaiva mr̥gapakṣiṇām 01_053_0021 śaṁtanāv atha rājyasthe nāvartata vr̥thā vadhaḥ 01_053_0022 asukhānām anāthānāṁ tiryagyoniṣu vartatām 01_053_0023 sa eva rājā sarveṣāṁ bhūtānām abhavat pitā 01_053_0024 sa hastināmni dharmātmā viharan kurunandanaḥ 01_053_0025 tejasā sūryakalpo ’bhūd vāyunā ca samo bale 01_053_0026 antakapratimaḥ kope kṣamayā pr̥thivīsamaḥ 01_053_0027 babhūva rājā sumatiḥ prajānāṁ satyavikramaḥ 01_053_0028 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca % This passage is an anticipation of 1.94. % 1-17 (q.v.). % After 1.94.64, S (which om. 65-66) ins.: 01_054_0001 apatyaphalasaṁyuktam etac chrutvā pitur vacaḥ 01_054_0002 sūtaṁ bhūyo ’pi saṁtapta āhvayām āsa vai pituḥ 01_054_0003 sūtas tu kurumukhyasya upayātas tadājñayā 01_054_0004 tam uvāca mahāprājño bhīṣmo vai sārathiṁ pituḥ 01_054_0005 tvaṁ sārathe pitur mahyaṁ sakhāsi rathadhūrgataḥ 01_054_0006 abhijānāsi yadi vai kasyāṁ bhāvo nr̥pasya tu 01_054_0007 etad ācakṣva me pr̥ṣṭaḥ kariṣye na tadanyathā 01_054=0007 sūtaḥ 01_054_0008 dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ 01_054_0009 vr̥taḥ sa naradevena tadā vacanam abravīt 01_054_0010 yo ’syāṁ pumān bhaved garbhaḥ sa rājā tvadanantaram 01_054_0011 nākāmayata taṁ dātuṁ pitā tava varaṁ tadā 01_054_0012 sa cāpi niścayas tasya na ca dadyām ato ’nyathā 01_054_0013 evaṁ te kathitaṁ vīra kuruṣva yad anantaram 01_054=0013 vaiśaṁpāyanaḥ 01_054_0014 tataḥ sa pitur ājñāya mataṁ samyag avekṣya ca 01_054_0015 jñātvā vimanasaṁ putraḥ prayayau yamunāṁ prati % The passage is followed by 1.94.67 (q.v.). % After 1.96.53e, K4 (suppl. fol.) D4 (suppl. fol. % sec.m.) S ins.: 01_055_0001 nainām aicchat kathaṁ cana 01_055_0002 ambām anyasya kīrtyantīm abravīc cārudarśanām 01_055=0002 vicitravīryaḥ 01_055_0003 pratyakṣaphala evaiṣa kāmo ’sādhur nirarthakaḥ 01_055_0004 paratantropabhoge mām ārya nāyoktum arhasi 01_055=0004 bhīṣmaḥ 01_055_0005 pratiṣṭhitaḥ śaṁtanor vai tāta yasya tvam anvayaḥ 01_055_0006 akāmavr̥tto dharmātman sādhu manye mataṁ tava 01_055_0007 ity uktvāmbāṁ samālokya vidhivad vākyam abravīt 01_055_0008 visr̥ṣṭā hy asi gaccha tvaṁ yathākāmam anindite 01_055_0009 nāniyojye samartho ’haṁ niyoktuṁ bhrātaraṁ priyam 01_055_0010 anyabhāvagatāṁ cāpi ko nārīṁ vāsayed gr̥he 01_055_0011 atas tvāṁ na niyokṣyāmi anyakāmāsi gamyatām 01_055_0012 aham apy ūrdhvaretā vai nivr̥tto dārakarmaṇi 01_055_0013 na saṁbandhas tad āvābhyāṁ bhavitā vai kathaṁ cana 01_055=0013 vaiśaṁpāyanaḥ 01_055_0014 ity uktā sā gatā tatra sakhībhiḥ parivāritā 01_055_0015 nirdiṣṭā hi śanai rājan sālvarājapuraṁ prati 01_055_0016 athāmbā sālvam āgamya sābravīn manasā vr̥tā 01_055_0017 purā nirdiṣṭabhāvā tvām āgatāsmi varānana 01_055_0018 devavrataṁ samutsr̥jya sānujaṁ bharatarṣabham 01_055_0019 pratigr̥hṇīṣva bhadraṁ te vidhivan māṁ samudyatām 01_055_0020 tayaivam uktaḥ sālvo ’pi prahasann idam abravīt 01_055_0021 nirjitāsīha bhīṣmeṇa māṁ vinirjitya rājasu 01_055_0022 anyena nirjitāṁ bhadre visr̥ṣṭāṁ tena cālayāt 01_055_0023 na gr̥hṇāmi varārohe tatra caiva tu gamyatām 01_055_0024 ity uktā sā samāgamya bhīṣmaṁ punar athābravīt 01_055_0025 ambābravīt tato bhīṣmaṁ tvayāhaṁ sahasā hr̥tā 01_055_0026 kṣatradharmam avekṣasva tvaṁ bhartā mama dharmataḥ 01_055_0027 yāṁ yaḥ svayaṁvare kanyāṁ nirjayec chauryasaṁpadā 01_055_0028 rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam 01_055_0029 atas tvam eva bhartā me tvayāhaṁ nirjitā yataḥ 01_055_0030 tasmād vahasva māṁ bhīṣma nirjitāṁ saṁsadi tvayā 01_055_0031 ūrdhvaretā hy aham iti pratyuvāca punaḥ punaḥ 01_055_0032 bhīṣmaṁ sā cābravīd ambā yathājaiṣīs tathā kuru 01_055_0033 evam anvagamad bhīṣmaṁ ṣaṭ samāḥ puṣkarekṣaṇā 01_055_0034 ūrdhvaretās tv ahaṁ bhadre vivāhavimukho ’bhavam 01_055_0035 tam eva sālvaṁ gaccha tvaṁ yaḥ purā manasā vr̥taḥ 01_055_0036 anyasaktaṁ kimarthaṁ tvam ātmānam avadaḥ purā 01_055_0037 anyasaktāṁ vadhūṁ kanyāṁ vāsayet svagr̥he na hi 01_055_0038 nāham udvāhayiṣye tvāṁ mama bhrātre yavīyase 01_055_0039 vicitravīryāya śubhe yatheṣṭaṁ gamyatām iti 01_055_0040 bhūyaḥ sālvaṁ samabhyetya rājan gr̥hṇīṣva mām iti 01_055_0041 nāhaṁ gr̥hṇāmy anyajitām iti sālvanirākr̥tā 01_055_0042 ūrdhvaretās tv aham iti bhīṣmeṇa ca nirākr̥tā 01_055_0043 ambā bhīṣmaṁ punaḥ sālvaṁ bhīṣmaṁ sālvaṁ punaḥ punaḥ 01_055_0044 gamanāgamanenaivam anaiṣīt ṣaṭ samā nr̥pa 01_055_0045 aśrubhir bhūmim ukṣantī śocantī sā manasvinī 01_055_0046 pīnonnatakucadvandvā viśālajaghanekṣaṇā 01_055_0047 śroṇībharālasagamā rākācandranibhānanā 01_055_0048 varṣatkādambinīmūrdhni sphurantī cañcaleva sā 01_055_0049 sā tato dvādaśa samā bāhudāmabhito nadīm 01_055_0050 pārśve himavato ramye tapo ghoraṁ samādade 01_055_0051 saṁkṣiptakaraṇā tatra tapa āsthāya suvratā 01_055_0052 pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ 01_055_0053 tasyās tat tu tapo dr̥ṣṭvā surāṇāṁ kṣobhakārakam 01_055_0054 vismitaś caiva hr̥ṣṭaś ca tasyānugrahabuddhimān 01_055_0055 anantaseno bhagavān kumāro varadaḥ prabhuḥ 01_055_0056 mānayan rājaputrīṁ tāṁ dadau tasyai śubhāṁ srajam 01_055_0057 eṣā puṣkariṇī divyā yathāvat samupasthitā 01_055_0058 ambe tvacchokaśamanī mālā bhuvi bhaviṣyati 01_055_0059 etāṁ caiva mayā dattāṁ mālāṁ yo dhārayiṣyati 01_055_0060 so ’sya bhīṣmasya nidhane kāraṇaṁ vai bhaviṣyati 01_055=0060 Colophon. 01_055=0060 ambā 01_055_0061 anyapūrveti māṁ sālvo nābhinandati bāliśaḥ 01_055_0062 sāhaṁ dharmāc ca kāmāc ca vihīnā śokadhāriṇī 01_055_0063 apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ 01_055_0064 iyaṁ vaḥ kṣatriyā mālā yā bhīṣmaṁ nihaniṣyati 01_055_0065 ahaṁ ca bhāryā tasya syāṁ yo bhīṣmaṁ ghātayiṣyati 01_055=0065 vaiśaṁpāyanaḥ 01_055_0066 tasyāś caṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ 01_055_0067 nābhavac charaṇaṁ kaś cit kṣatriyo bhīṣmajād bhayāt 01_055_0068 agacchat somakaṁ sāmbā pāñcāleṣu yaśasvinam 01_055_0069 satyasaṁdhaṁ maheṣvāsaṁ satyadharmaparāyaṇam 01_055_0070 sā sabhādvāram āgamya pāñcālair abhirakṣitam 01_055_0071 pāñcālarājam ākrandat pragr̥hya subhujā bhujau 01_055=0071 ambā 01_055_0072 bhīṣmeṇa hanyamānāṁ māṁ majjantīm iva ca hrade 01_055_0073 yajñasenābhidhāveha pāṇim ālambya ceśvara 01_055_0074 tena me sarvadharmāś ca ratibhogāś ca kevalāḥ 01_055_0075 ubhau ca lokau kīrtiś ca samūlau saphalau hr̥tau 01_055_0076 krośanty evaṁ na vindāmi rājanyaṁ śaraṇaṁ kva cit 01_055_0077 kiṁ nu niḥkṣatriyo loko yatrānātho ’vasīdati 01_055_0078 samāgamya tu rājāno mayoktā rājasattamāḥ 01_055_0079 ikṣvākūṇāṁ tu ye vr̥ddhāḥ pāñcālānāṁ ca ye varāḥ 01_055_0080 tvatprasādād vivāhe ’smin mā dharmo mā parājayet 01_055_0081 prasīda yajñaseneha gatir me bhava somaka 01_055=0081 yajñasenaḥ 01_055_0082 jānāmi tvāṁ bodhayāmi rājaputri viśeṣataḥ 01_055_0083 yathāśakti yathādharmaṁ balaṁ saṁdhārayāmy aham 01_055_0084 anyasmāt pārthivād yat te bhayaṁ syāt pārthivātmaje 01_055_0085 tasyāpanayane hetuṁ saṁvidhātum ahaṁ prabhuḥ 01_055_0086 na hi śāṁtanavasyāhaṁ mahāstrasya prahāriṇaḥ 01_055_0087 īśvaraḥ kṣatriyāṇāṁ hi balaṁ dharmo ’nuvartate 01_055_0088 sā sādhu vraja kalyāṇi na māṁ bhīṣmo dahed balāt 01_055_0089 na hi bhīṣmād ahaṁ dharmaṁ śakto dātuṁ kathaṁ cana 01_055=0089 vaiśaṁpāyanaḥ 01_055_0090 ity uktā srajam āsajya dvāri rājño vyapādravat 01_055_0091 vyudastāṁ sarvalokeṣu tapasā saṁśitavratām 01_055_0092 tām anvagacchad drupadaḥ sāntvaṁ jalpan punaḥ punaḥ 01_055_0093 srajaṁ gr̥hāṇa kalyāṇi na no vairaṁ prasañjaya 01_055=0093 ambā 01_055_0094 evam eva tvayā kāryam iti sma pratikāṅkṣate 01_055_0095 na tu tasyānyathā bhāvo daivam etad amānuṣam 01_055_0096 yaś caināṁ srajam ādāya svayaṁ vai pratimokṣate 01_055_0097 sa bhīṣmaṁ samare hantā mama dharmapraṇāśanam 01_055=0097 vaiśaṁpāyanaḥ 01_055_0098 tāṁ srajaṁ drupado rājā kaṁ cit kālaṁ rarakṣa saḥ 01_055_0099 tato visrambham āsthāya tūṣṇīm etām upaikṣata 01_055_0100 tāṁ śikhaṇḍiny abadhnāt tu bālā pitur avajñayā 01_055_0101 tāṁ pitā tv atyajac chīghraṁ trasto bhīṣmasya kilbiṣāt 01_055_0102 iṣīkaṁ brāhmaṇaṁ bhītā sābhyagacchat tapasvinam 01_055_0103 gaṅgādvāri tapasyantaṁ tuṣṭihetos tapasvinī 01_055_0104 upacārābhituṣṭas tām abravīd r̥ṣisattamaḥ 01_055_0105 gaṅgādvāre vibhajanaṁ bhavitā nacirād iva 01_055_0106 tatra gandharvarājānaṁ tumburuṁ priyadarśanam 01_055_0107 ārādhayitum īhasva samyak paricarasva tam 01_055_0108 aham apy atra sācivyaṁ kartāsmi tava śobhane 01_055_0109 taṁ tadācara bhadraṁ te sa te śreyo vidhāsyati 01_055_0110 tato vibhajanaṁ tatra gandharvāṇām avartata 01_055_0111 tatra dvāv avaśiṣyetāṁ gandharvāv amitaujasau 01_055_0112 tayor ekaḥ samīkṣyaināṁ strībubhūṣur uvāca ha 01_055_0113 idaṁ gr̥hṇīṣva puṁliṅgaṁ vr̥ṇe strīliṅgam eva te 01_055_0114 niyamaṁ cakratus tatra strī pumāṁś caiva tāv ubhau 01_055_0115 tataḥ pumān samabhavac chikhaṇḍī paravīrahā 01_055_0116 strī bhūtvā hy apacakrāma sa gandharvo mudānvitaḥ 01_055_0117 labdhvā tu mahatīṁ prītiṁ yājñasenir mahāyaśāḥ 01_055_0118 tato budbudakaṁ gatvā punar astrāṇi so ’karot 01_055_0119 tatra cāstrāṇi divyāni kr̥tvā sa sumahādyutiḥ 01_055_0120 svadeśam abhisaṁpede pāñcālaṁ kurunandana 01_055_0121 so ’bhivādya pituḥ pādau maheṣvāsaḥ kr̥tāñjaliḥ 01_055_0122 uvāca bhavatā bhīṣmān na bhetavyaṁ kathaṁ cana 01_055=0122 Colophon. 01_055=0122 vaiśaṁpāyanaḥ 01_055_0123 ambāyāṁ nirgatāyāṁ tu bhīṣmaḥ śāṁtanavas tadā 01_055_0124 nyāyena kārayām āsa rājño vaivāhikīṁ kriyām 01_055_0125 ambikāmbālike caiva pariṇīyāgnisaṁnidhau % This passage (55), which is followed by a % repetition (with v.l.) of 1.96.53abc, is a version % (much abbreviated and in many respects dis- % crepant) of the Ambopākhyāna (in the Udyoga). % The repetition of 1.96.53abc, is an unmistakable % sign that the passage is an interpolation here. % S ins. after 1.98.17: Dn, after 1038*: D4 (suppl. % fol. sec. m.), after line 1 of 1038*: 01_056_0001 putralābhāc ca sā patnī na tutoṣa patiṁ tadā 01_056_0002 pradviṣantīṁ patir bhāryāṁ kiṁ māṁ dveṣṭīti cābravīt 01_056=0002 patnī 01_056_0003 patir bhāryānubharaṇād bhartā ceti prakīrtyate 01_056_0004 ahaṁ tvāṁ bharaṇaṁ kr̥tvā jātyandhaṁ sasutā sadā 01_056_0005 nityakālaṁ śrameṇārtā na bhareyaṁ mahātapaḥ 01_056=0005 bhīṣmaḥ 01_056_0006 tasyās tad vacanaṁ śrutvā r̥ṣiḥ kopasamanvitaḥ 01_056_0007 pratyuvāca tataḥ patnīṁ pradveṣīṁ sasutāṁ tadā 01_056_0008 nīyatāṁ kṣatriyakule dhanārthī tvaṁ bhaviṣyasi 01_056=0008 patnī 01_056_0009 tvayā dattaṁ dhanaṁ vipra neccheyaṁ duḥkhakārakam 01_056_0010 yatheṣṭaṁ kuru viprendra na bhareyaṁ yathā purā 01_056=0010 dīrghatamāḥ 01_056_0011 adya prabhr̥ti maryādā mayā loke pratiṣṭhitā 01_056_0012 eka eva patir nāryā yāvajjīvaṁ parāyaṇam 01_056_0013 mr̥te jīvati vā tasmin nāparaṁ prāpnuyān naram 01_056_0014 abhigamya paraṁ nārī patiṣyati na saṁśayaḥ 01_056_0015 apatīnāṁ tu nārīṇām adya prabhr̥ti pātakam 01_056_0016 yady asti ced dhanaṁ sarvaṁ vr̥thābhogā bhavantu tāḥ 01_056_0017 akīrtiḥ parivādaś ca nityakālaṁ bhavantu vai 01_056=0017 bhīṣmaḥ 01_056_0018 tasya tad vacanaṁ śrutvā brāhmaṇī bhr̥śakopitā 01_056_0019 gaṅgām ānīyatām eṣa putrā ity evam abravīt % It should be noted that here the text of the % vulgate contains an injudicious juxtaposition of two % interpolations from two separate and unconnected % sources, so inharmonious that the first half of 1. % 104.29 of the bombay ed. remains hanging % in the air! Cf. Winternitz, JRAS. 1897. 723 f. % (with footnote). % After vaiśaṁpāyanaḥ of 1.99.3, S (which om. % uvāca) ins.: 01_057_0001 bhīṣmasya tu vacaḥ śrutvā dharmyaṁ hetvarthasaṁhitam 01_057_0002 mātā satyavatī bhīṣmaṁ punar evābhyabhāṣata 01_057=0002 satyavatī 01_057_0003 aucathyam adhikr̥tyedam aṅgaṁ ca yad udāhr̥tam 01_057_0004 paurāṇī śrutir ity eṣā prāptakālam idaṁ kuru 01_057_0005 tvaṁ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaś ca bhārata 01_057_0006 yathā ca te pitur vākyaṁ mama kāryaṁ tavānagha 01_057_0007 mama putras tava bhrātā yavīyān supriyaś ca te 01_057_0008 bāla eva gataḥ svargaṁ bhārato bharatarṣabha 01_057_0009 ime mahiṣyau tasyeha kāśirājasute ubhe 01_057_0010 rūpayauvanasaṁpanne putrakāme ca bhārata 01_057_0011 dharmam etat paraṁ jñātvā saṁtānāya kulasya ca 01_057_0012 ābhyāṁ mama niyogāt tu dharmaṁ caritum arhasi 01_057=0012 bhīṣmaḥ 01_057_0013 asaṁśayaṁ paro dharmas tvayā mātaḥ prakīrtitaḥ 01_057_0014 tvam apy etāṁ pratijñāṁ tu vettha yā paramā mayi 01_057_0015 jānīṣe yat tadā vr̥ttaṁ śulkahetos tvadantare 01_057_0016 tat satyavati satyaṁ vai punar eva bravīmi te 01_057_0017 tan na jātv anyathā kāryaṁ lokānām api saṁkṣaye 01_057_0018 parityajeyaṁ trailokyaṁ rājyaṁ deveṣu vā punaḥ 01_057_0019 yad vābhyadhikam etābhyāṁ na tu satyaṁ parityaje 01_057_0020 tyajec ca pr̥thivī gandham āpaś ca rasam uttamam 01_057_0021 jyotiś ca paramaṁ rūpaṁ vāyuḥ sparśaguṇaṁ tyajet 01_057_0022 tyajec ca ghoṣam ākāśaḥ somaḥ śītatvam utsr̥jet 01_057_0023 prabhāṁ samutsr̥jed arko dhūmaketur athoṣṇatām 01_057_0024 vr̥trahā vikramaṁ jahyād dharmaṁ jahyāc ca dharmarāṭ 01_057_0025 amaratvasya vā hetos trailokyasadanasya vā 01_057_0026 utsr̥jeyam ahaṁ prāṇān na tu satyaṁ kathaṁ cana 01_057=0026 satyavatī 01_057_0027 jānāmi tvayi dharmajña satyaṁ satyavatāṁ vara 01_057_0028 icchaṁs tvam iha lokāṁs trīn sr̥jer anyān ariṁdama 01_057_0029 yathā tu vaḥ kulaṁ caiva dharmaś ca na parābhavet 01_057_0030 suhr̥daś ca suhr̥ṣṭāḥ syus tathā tvaṁ kartum arhasi 01_057=0030 bhīṣmaḥ 01_057_0031 tvam eva kulavr̥ddhāsi gauravaṁ tu paraṁ tvayi 01_057_0032 sopāyaṁ kulasaṁtāne vaktum arhasi naḥ param 01_057_0033 striyo hi paramaṁ guhyaṁ dhārayanti kule kule 01_057_0034 puruṣāṁś cāpi māyābhir bahvībhir upagr̥hṇate 01_057_0035 sā satyavati saṁpaśya dharmaṁ satyaparāyaṇe 01_057_0036 yathā na jahyāṁ satyaṁ ca na sīdec ca kulaṁ hi naḥ 01_057=0036 vaiśaṁpāyanaḥ % Lines 7-30 above are a repetition (with v.l.) % of 1.97.8-10, 13-18, 20 and 22. % After 1.104.9, N ins.: 01_058_0001 tāṁ samāsādya devas tu vivasvān idam abravīt 01_058_0002 ayam asmy asitāpāṅge brūhi kiṁ karavāṇi te 01_058=0002 kunty uvāca 01_058_0003 kaś cin me brahmavit prādād varaṁ vidyāṁ ca śatruhan 01_058_0004 yad vijijñāsayāhvānaṁ kr̥tavaty asmi te vibho 01_058_0005 tad asminn aparādhe tvāṁ śirasābhiprasādaye 01_058_0006 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā 01_058=0006 sūrya uvāca 01_058_0007 vedāhaṁ sarvam evaitad yad durvāsā dadau tava 01_058_0008 saṁtyajyobhe mānabhaye kriyatāṁ saṁgamo mayā 01_058_0009 amoghaṁ darśanaṁ mahyam āhūtaś cāsmi te śubhe 01_058_0010 vr̥thāhvānād dhi te bhīru doṣo hi syād asaṁśayam 01_058=0010 vaiśaṁpāyana uvāca 01_058_0011 saivam uktā bahuvidhaṁ sāntvaṁ krūraṁ vivasvatā 01_058_0012 sā tu naicchad varārohā kanyāham iti pārthiva 01_058_0013 bandhupakṣabhayād bhītā lajjayā ca tapasvinī 01_058_0014 tām arkaḥ punar evedam abravīd bharatarṣabha 01_058_0015 matprasādān na te rājñi bhavitā doṣa ity uta 01_058_0016 evam uktvā tu bhagavān kuntibhojasutāṁ tadā % S ins. after 1.104.9: D4 (marg. sec. m.), after % line 15 of passage No. 58 above: 01_059_0001 sābravīd bhagavan kas tvaṁ prādurbhūto mamāgrataḥ 01_059=0001 sūryaḥ 01_059_0002 āhūtopasthitaṁ bhadre r̥ṣimantreṇa coditam 01_059_0003 viddhi māṁ putralābhāya devam arkaṁ śucismite 01_059_0004 putras te nirmitaḥ subhru śr̥ṇu yādr̥k śubhānane 01_059_0005 āditye kuṇḍale bibhrat kavacaṁ caiva māmakam 01_059_0006 śastrāstrāṇām abhedyaṁ ca bhaviṣyati śucismite 01_059_0007 nāsya kiṁ cid adeyaṁ ca brāhmaṇebhyo bhaviṣyati 01_059_0008 codyamāno mayā cāpi na kṣamaṁ cintayiṣyati 01_059_0009 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati 01_059=0009 vaiśaṁpāyanaḥ 01_059_0010 evam uktā tataḥ kuntī gopatiṁ pratyuvāca ha 01_059_0011 kanyā pitr̥vaśā cāhaṁ puruṣārtho na caiva me 01_059=0011 sūryaḥ 01_059_0012 yady evaṁ manyase bhīru kim āhvayasi bhāskaram 01_059_0013 yadi mām avajānāsi r̥ṣiḥ sa na bhaviṣyati 01_059_0014 mantradānena yasya tvam avalepena darpitā 01_059_0015 kulaṁ ca te ’dya dhakṣyāmi krodhadīptena cakṣuṣā 01_059=0015 kuntī 01_059_0016 prasīda bhagavan mahyam avalepo hi nāsti me 01_059_0017 mamaiva parihāryaṁ syāt kanyābhāvasya dūṣaṇam 01_059=0017 sūryaḥ 01_059_0018 vyapayātu bhayaṁ te ’dya kumāraṁ prasamīkṣyase 01_059_0019 mayā tvaṁ cāpy anujñātā punaḥ kanyā bhaviṣyasi 01_059=0019 vaiśaṁpāyanaḥ 01_059_0020 evam uktā tataḥ kuntī saṁprahr̥ṣṭatanūruhā 01_059_0021 saṁgatā ca tataḥ subhrūr ādityena mahātmanā % After 1.104.17, D4 (marg. sec. m.). 5 S ins.: 01_060_0001 tataḥ kāle tu kasmiṁś cit svapnānte karṇam abravīt 01_060_0002 ādityo brāhmaṇo bhūtvā śr̥ṇu vīra vaco mama 01_060_0003 prabhātāyāṁ rajanyāṁ tvām āgamiṣyati vāsavaḥ 01_060_0004 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati 01_060_0005 niścayo ’syāpahartuṁ te kavacaṁ kuṇḍale tathā 01_060_0006 atas tvāṁ bodhayāmy eṣa smartāsi vacanaṁ mama 01_060=0006 karṇaḥ 01_060_0007 śakro māṁ viprarūpeṇa yadi vai yācate dvija 01_060_0008 kathaṁ tasmai na dāsyāmi yathā cāsmy avabodhitaḥ 01_060_0009 viprāḥ pūjyās tu devānāṁ satataṁ priyam icchatām 01_060_0010 taṁ devadevaṁ jānan vai na śaknomy avamantraṇe 01_060=0010 sūryaḥ 01_060_0011 yady evaṁ śr̥ṇu me vīra varaṁ te so ’pi dāsyati 01_060_0012 śaktiṁ tvam api yācethāḥ sarvaśatruvighātinīm 01_060=0012 vaiśaṁpāyanaḥ 01_060_0013 evam uktvā dvijaḥ svapne tatraivāntaradhīyata 01_060_0014 karṇaḥ prabuddhas taṁ svapnaṁ cintayāno ’bhavat tadā % For 1.105.4-7, K4 N B D subst.: 01_061_0001 kuntyāḥ pāṇḍoś ca rājendra kuntibhojo mahīpatiḥ 01_061_0002 kr̥tvodvāhaṁ tadā taṁ tu nānāvasubhir arcitam 01_061_0003 svapuraṁ preṣayām āsa sa rājā kurusattamam 01_061_0004 tato balena mahatā nānādhvajapatākinā 01_061_0005 stūyamānaḥ sa cāśībhir brāhmaṇaiś ca maharṣibhiḥ 01_061_0006 saṁprāpya nagaraṁ rājā pāṇḍuḥ kauravanandanaḥ 01_061_0007 nyaveśayata tāṁ bhāryāṁ kuntīṁ svabhavane prabhuḥ 01_061=0007 Colophon. 01_061=0007 vaiśaṁpāyana uvāca 01_061_0008 tataḥ śāṁtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ 01_061_0009 vivāhasyāparasyārthe cakāra matimān matim 01_061_0010 so ’mātyaiḥ sthaviraiḥ sārdhaṁ brāhmaṇaiś ca maharṣibhiḥ 01_061_0011 balena caturaṅgena yayau madrapateḥ puram 01_061_0012 tam āgatam abhiśrutya bhīṣmaṁ bāhlīkapuṅgavaḥ 01_061_0013 pratyudgamyārcayitvā ca puraṁ prāveśayan nr̥paḥ 01_061_0014 dattvā tasyāsanaṁ śubhraṁ pādyam arghyaṁ tathaiva ca 01_061_0015 madhuparkaṁ ca madreśaḥ papracchāgamane ’rthitām 01_061_0016 taṁ bhīṣmaḥ pratyuvācedaṁ madrarājaṁ kurūdvahaḥ 01_061_0017 āgataṁ māṁ vijānīhi varārthinam ariṁdama 01_061_0018 śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī 01_061_0019 tām ahaṁ varayiṣyāmi pāṇḍor arthe yaśasvinīm 01_061_0020 yuktarūpo hi saṁbandhe tvaṁ no rājan vayaṁ tava 01_061_0021 etat saṁcintya madreśa gr̥hāṇāsmān yathāvidhi 01_061_0022 tam evaṁvādinaṁ bhīṣmaṁ pratyabhāṣata madrapaḥ 01_061_0023 na hi me ’nyo varas tvattaḥ śreyān iti matir mama 01_061_0024 pūrvaiḥ pravartitaṁ kiṁ cit kule ’smin nr̥pasattamaiḥ 01_061_0025 sādhu vā yadi vāsādhu tan nātikrāntum utsahe 01_061_0026 vyaktaṁ tad bhavataś cāpi viditaṁ nātra saṁśayaḥ 01_061_0027 na ca yuktaṁ tathā vaktuṁ bhavān dehīti sattama 01_061_0028 kuladharmaḥ sa no vīra pramāṇaṁ paramaṁ ca tat 01_061_0029 tena tvāṁ na bravīmy etad asaṁdigdhaṁ vaco ’rihan 01_061_0030 taṁ bhīṣmaḥ pratyuvācedaṁ madrarājaṁ mahāmatiḥ 01_061_0031 dharma eṣa paro rājan svayam uktaḥ svayaṁbhuvā 01_061_0032 nātra kaś cana doṣo ’sti pūrvair vidhir ayaṁ kr̥taḥ 01_061_0033 viditeyaṁ ca te śalya maryādā sādhusaṁmatā 01_061_0034 ity uktvā sa mahātejāḥ śātakumbhaṁ kr̥tākr̥tam 01_061_0035 ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ 01_061_0036 gajān aśvān rathāṁś caiva vāsāṁsy ābharaṇāni ca 01_061_0037 maṇimuktāpravālaṁ ca gāṅgeyo vyasr̥jac chubham 01_061_0038 tat pragr̥hya dhanaṁ sarvaṁ śalyaḥ saṁprītamānasaḥ 01_061_0039 dadau tāṁ samalaṁkr̥tya svasāraṁ kauravarṣabhe 01_061_0040 sa tāṁ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ 01_061_0041 ājagāma puraṁ dhīmān praviṣṭo gajasāhvayam 01_061_0042 tata iṣṭe ’hani prāpte muhūrte sādhusaṁmate 01_061_0043 jagrāha vidhivat pāṇiṁ mādryāḥ pāṇḍur narādhipaḥ 01_061_0044 tato vivāhe nirvr̥tte sa rājā kurunandanaḥ 01_061_0045 sthāpayām āsa tāṁ bhāryāṁ śubhe veśmani bhāvinīm 01_061_0046 sa tābhyāṁ vyacarat sārdhaṁ bhāryābhyāṁ rājasattamaḥ 01_061_0047 kuntyā mādryā ca rājendro yathākāmaṁ yathāsukham 01_061_0048 tataḥ sa kauravo rājā vihr̥tya tridaśā niśāḥ 01_061_0049 jigīṣayā mahīṁ pāṇḍur niścakrāma purāt prabho 01_061_0050 sa bhīṣmapramukhān vr̥ddhān abhivādya praṇamya ca 01_061_0051 dhr̥tarāṣṭraṁ ca kauravyaṁ tathānyān kurusattamān 01_061_0052 āmantrya prayayau rājā taiś caivābhyanumoditaḥ 01_061_0053 maṅgalācārayuktābhir āśīrbhiś cābhinanditaḥ 01_061_0054 gajavājirathaughena balena mahatāgamat 01_061_0055 sa rājā devarājābho vijigīṣur vasuṁdharām 01_061_0056 hr̥ṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ % This passage, which in the footnotes to the con- % stituted text is said to be ins. in G3 after 1.107. % 24, is not an insertion peculiar to G3, but occurs, as % a matter of fact, in all S MSS. and is nothing more % than the S version of the account of the birth of % Bhīma. An irregularity in the collation of the % S MSS. was responsible for the misleading remark % in the footnotes mentioned above. % After adhy. 107, all MSS. except Ś1 K0-3 (V1 % missing) ins. the foll. addl. adhy.: 01_063=0000 janamejaya uvāca 01_063_0001 dhr̥tarāṣṭrasya putrāṇām āditaḥ kathitaṁ tvayā 01_063_0002 r̥ṣeḥ prasādāt tu śataṁ na ca kanyā prakīrtitā 01_063_0003 vaiśyāputro yuyutsuś ca kanyā caikā śatādhikā 01_063_0004 gāndhārarājaduhitā śataputreti cānagha 01_063_0005 uktā maharṣiṇā tena vyāsenāmitatejasā 01_063_0006 kathaṁ tv idānīṁ bhagavan kanyāṁ jātāṁ bravīṣi me 01_063_0007 yadi bhāgaśataṁ peśī kr̥tā tena maharṣiṇā 01_063_0008 na prajāsyati ced bhūyaḥ saubaleyī kathaṁ cana 01_063_0009 kathaṁ tu saṁbhavas tasyā duḥśalāyā vadasva me 01_063_0010 yathārham iha viprarṣe paraṁ me ’tra kutūhalam 01_063=0010 vaiśaṁpāyana uvāca 01_063_0011 sādhv ayaṁ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te 01_063_0012 tāṁ māṁsapeśīṁ bhagavān svayam eva mahātapāḥ 01_063_0013 śītābhir adbhir āsicya bhāgaṁ bhāgam akalpayat 01_063_0014 yo yathā kalpito bhāgas taṁ taṁ dhātryā tadā nr̥pa 01_063_0015 ghr̥tapūrṇeṣu kuṇḍeṣu ekaikaṁ prākṣipat tadā 01_063_0016 etasmin nantare sādhvī gāndhārī sudr̥ḍhavratā 01_063_0017 duhitr̥snehasaṁyogam anudhyāya varāṅganā 01_063_0018 manasācintayad devī etat putraśataṁ mama 01_063_0019 bhaviṣyati na saṁdeho na bravīty anyathā muniḥ 01_063_0020 mameyaṁ paramā tuṣṭir duhitā me bhaved yadi 01_063_0021 ekā śatādhikā bālā bhaviṣyati kanīyasī 01_063_0022 tato dauhitrajāl lokād abāhyo ’sau patir mama 01_063_0023 adhikā kila nārīṇāṁ prītir jāmātr̥jā bhavet 01_063_0024 yadi nāma mamāpi syād duhitaikā śatādhikā 01_063_0025 kr̥takr̥tyā bhaveyaṁ vai putradauhitrasaṁvr̥tā 01_063_0026 yadi satyaṁ tapas taptaṁ dattaṁ vāpy atha vā hutam 01_063_0027 guravas toṣitā vāpi tathāstu duhitā mama 01_063_0028 etasminn eva kāle tu kr̥ṣṇadvaipāyanaḥ svayam 01_063_0029 vibhajya tāṁ tadā peśīṁ bhagavān r̥ṣisattamaḥ 01_063_0030 gaṇayitvā śataṁ pūrṇam aṁśānām āha saubalīm 01_063=0030 vyāsa uvāca 01_063_0031 pūrṇaṁ putraśataṁ tv etan na mithyā vāg udāhr̥tā 01_063_0032 daivayogād ayaṁ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ 01_063_0033 eṣā te subhage kanyā bhaviṣyati yathepsitā 01_063=0033 vaiśaṁpāyana uvāca 01_063_0034 tato ’nyaṁ ghr̥takumbhaṁ tu samānāyya mahātapāḥ 01_063_0035 taṁ cāpi prākṣipat tatra kanyābhāgaṁ tapodhanaḥ 01_063_0036 etat te kathitaṁ rājan duḥśalājanma bhārata 01_063_0037 brūhi rājendra kiṁ bhūyo vartayiṣyāmi te ’nagha 01_063=0037 Colophon. % After 1.113.10, D4 (marg. sec. m.).5 S ins.: 01_064_0001 śvetaketoḥ pitā devi tapa ugraṁ samāsthitaḥ 01_064_0002 grīṣme pañcatapā bhūtvā varṣāsv ākāśago ’bhavat 01_064_0003 śiśire salilasthāyī saha patnyā mahātapāḥ 01_064_0004 uddālakaṁ tapasyantaṁ niyamena samāhitam 01_064_0005 tasya putraḥ śvetaketuḥ paricaryāṁ cakāra ha 01_064_0006 abhyāgacchad dvijaḥ kaś cid valīpalitasaṁtataḥ 01_064_0007 taṁ dr̥ṣṭvaiva muniḥ prītaḥ pūjayām āsa śāstrataḥ 01_064_0008 svāgatena ca pādyena mr̥duvākyaiś ca bhārata 01_064_0009 śākamūlaphalādyaiś ca vanyair anyair apūjayat 01_064_0010 kṣutpipāsāśramair ārtaḥ pūjitas tu maharṣiṇā 01_064_0011 viśrānto munim āsādya paryapr̥cchad dvijas tadā 01_064_0012 uddālaka maharṣe tvaṁ satyaṁ me brūhi mānr̥tam 01_064_0013 r̥ṣiputraḥ kumāro ’yaṁ darśanīyo viśeṣataḥ 01_064_0014 tava putram imaṁ manye kr̥takr̥tyo ’si tad vada 01_064=0014 uddālakaḥ 01_064_0015 mama patnī mahāprājña kuśikasya sutā matā 01_064_0016 mām evānugatā patnī mama nityam anuvratā 01_064_0017 arundhatīva patnīnāṁ tapasā karśitastanī 01_064_0018 tasyāṁ jātaḥ śvetaketur mama putro mahātapāḥ 01_064_0019 vedavedāṅgavid vipra macchāsanaparāyaṇaḥ 01_064_0020 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghr̥ṇī 01_064=0020 brāhmaṇaḥ 01_064_0021 apūrvī bhāryayā cārthī vr̥ddho ’haṁ mandacākṣuṣaḥ 01_064_0022 pitryād r̥ṇād anirmuktaḥ pūrvam evākr̥tastriyaḥ 01_064_0023 prajāraṇī tu patnī te kulaśīlasamādhinī 01_064_0024 sadr̥śī mama gotreṇa vahāmy enāṁ kṣamasva vai 01_064=0024 pāṇḍuḥ 01_064_0025 ity uktvā mr̥gaśāvākṣīṁ cīrakr̥ṣṇājināmbarām 01_064_0026 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān 01_064_0027 svavyāpārām akṣamāṁ tām acittām ātmani dvijaḥ % After 1.113.12, D5 S ins.: 01_065_0001 tapasā dīptavīryo hi śvetaketur na cakṣame 01_065_0002 saṁgr̥hya mātaraṁ haste śvetaketur abhāṣata 01_065_0003 durbrāhmaṇa vimuñca tvaṁ mātaraṁ me pativratām 01_065_0004 ayaṁ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ 01_065_0005 śāpānugrahayoḥ śaktas tūṣṇīṁbhūto mahāvrataḥ 01_065_0006 tasya patnī damopetā mama mātā viśeṣataḥ 01_065_0007 pativratāṁ tapovr̥ddhāṁ sādhvācārair alaṁkr̥tām 01_065_0008 apradānena te brahman mātr̥bhūtāṁ vimuñca me 01_065_0009 evam uktvā tu yācantaṁ vimuñceti muhur muhuḥ 01_065_0010 pratyavocad dvijo rājann apragalbham idaṁ vacaḥ 01_065_0011 apatyārthī śvetaketo vr̥ddho ’haṁ mandacākṣuṣaḥ 01_065_0012 pitā te r̥ṇanirmuktas tvayā putreṇa kāśyapa 01_065_0013 r̥ṇād aham anirmukto vr̥ddho ’haṁ vigataspr̥haḥ 01_065_0014 mama ko dāsyati sutāṁ kanyāṁ saṁprāptayauvanām 01_065_0015 prajāraṇīm imāṁ patnīṁ vimuñca tvaṁ mahātapaḥ 01_065_0016 ekayā prajayā pitror mātaraṁ te dadāmy aham 01_065_0017 evam uktaḥ śvetaketur lajjayā krodham eyivān % After 1.113.40ab, D4 (suppl. fol. sec. m.) ins.: 01_066_0001 yathāsau nīyate daṇḍaḥ satataṁ pāpakāriṣu 01_066_0002 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate 01_066_0003 bhūyaṁ sa bhagavān dhyātvā ciraṁ śūladharaḥ prabhuḥ 01_066_0004 asr̥jat sarvaśāstrāṇi mahādevo maheśvaraḥ 01_066_0005 daṇḍanīteḥ prayogārthaṁ pramāṇāni ca sarvaśaḥ 01_066_0006 vidyāś catasraḥ kūṭasthās tāsāṁ bhedavikalpanā 01_066_0007 aṅgāni vedāś catvāro mīmāṁsā nyāyavistaraḥ 01_066_0008 purāṇaṁ dharmaśāstraṁ ca vidyā hy etāś caturdaśa 01_066_0009 āyurvedo dhanurvedo gāndharvaś ceti niścayaḥ 01_066_0010 arthaśāstraṁ caturthaṁ tu vidyā hy aṣṭādaśaiva tu 01_066_0011 daśa cāṣṭau ca vikhyātā etā dharmasya saṁhitāḥ 01_066_0012 etāsām eva vidyānāṁ vyāsam āha maheśvaraḥ 01_066_0013 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ 01_066_0014 vyāsa eva tu vidyānāṁ mahādevena kīrtitaḥ 01_066_0015 tantraṁ pāśupataṁ nāma pāñcarātraṁ ca viśrutam 01_066_0016 yogaśāstraṁ ca sāṁkhyaṁ ca tantraṁ lokāyataṁ tathā 01_066_0017 tantraṁ brahmalulā nāma tarkavidyā divaukasām 01_066_0018 sukhaduḥkhārthajijñāsākārakaś ceti viśrutam 01_066_0019 tarkavidyās tathā cāṣṭau saśloko nava vistaraḥ 01_066_0020 daśa cāṣṭau ca vijñeyāḥ paurāṇāṁ yajñasaṁhitāḥ 01_066_0021 purāṇasya praṇītāś ca tāvad eveha saṁhitā 01_066_0022 dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā 01_066_0023 ekārthāni purāṇāni vedāś caikārthasaṁhitāḥ 01_066_0024 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṁkaraḥ 01_066_0025 provāca bhagavān devaḥ kālajñānāni yāni ca 01_066_0026 catuḥṣaṣṭipramāṇānām āyurvedaṁ ca sottaram 01_066_0027 aṣṭādaśavikalpāntāṁ daṇḍanītiṁ ca śāśvatīm 01_066_0028 gāndharvam itihāsaṁ ca nānāvistaram uktavān 01_066_0029 ity etāḥ śāṁkaraproktā vidyāḥ śabdārthasaṁhitāḥ 01_066_0030 punar bhedasahasraṁ ca tāsām eva tu vistaraḥ 01_066_0031 r̥ṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ 01_066_0032 śaśvad abhyasyate loke veda eva ca sarvaśaḥ 01_066_0033 vidyāś catasraḥ saṁkṣiptāḥ vedavādāś ca te smr̥tāḥ 01_066_0034 etāsāṁ pārago yaś ca sa cokto vedapāragaḥ 01_066_0035 vidānāṁ pārago rudro viṣṇur indro br̥haspatiḥ 01_066_0036 śakraḥ svāyaṁbhuvaś caiva manuḥ paramadharmavit 01_066_0037 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ 01_066_0038 sarvasyānugrahaś caiva vyāso vai vedapāragaḥ 01_066=0038 bhīṣma uvāca 01_066_0039 ahaṁ śāṁtanavo bhīṣmaḥ prasādān mādhavasya ca 01_066_0040 śaṁkarasya prasādāc ca brahmaṇaś ca kurūdvaha 01_066_0041 vedapāraga ity ukto yājñavalkyaś ca sarvaśaḥ 01_066_0042 kalpe kalpe mahābhāgair r̥ṣibhis tattvadarśibhiḥ 01_066_0043 r̥ṣiputrair r̥ṣigaṇair bhidyate ’’śramikair api 01_066_0044 śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ 01_066_0045 ādikalpe punaś caiva bhidyante sādhubhiḥ punaḥ 01_066_0046 idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ 01_066_0047 pūrvajanmānusāreṇa bahudheyaṁ sarasvatī % After 1.115.28, D4 (suppl. fol. sec. m.).5 (partly; % and at a different place) S ins.: 01_067_0001 jātamātrān upādāya śataśr̥ṅganivāsinaḥ 01_067_0002 pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān 01_067_0003 tatas tu vr̥ṣṇayaḥ sarve vasudevapurogamāḥ 01_067_0004 pāṇḍuḥ śāpabhayād bhītaḥ śataśr̥ṅgam upeyivān 01_067_0005 tatraiva munibhiḥ sārdhaṁ tāpaso ’bhūt tapaś caran 01_067_0006 śākamūlaphalāhāras tapasvī niyatendriyaḥ 01_067_0007 yogadhyānaparo rājā babhūveti ca vādakāḥ 01_067_0008 prabruvanti sma bahavas tac chrutvā śokakarśitāḥ 01_067_0009 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ 01_067_0010 ity evaṁ kathayantas te vr̥ṣṇayaḥ saha bāndhavaiḥ 01_067_0011 pāṇḍoḥ putrāgamaṁ śrutvā sarve harṣasamanvitāḥ 01_067_0012 sabhājayantas te ’nyonyaṁ vasudevaṁ vaco ’bruvan 01_067_0013 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ 01_067_0014 pāṇḍoḥ priyahitānveṣī preṣaya tvaṁ purohitam 01_067_0015 vasudevas tathety uktvā visasarja purohitam 01_067_0016 yuktāni ca kumārāṇāṁ pāribarhāṇy anekaśaḥ 01_067_0017 kuntīṁ mādrīṁ ca saṁdiśya dāsadāsīparicchadam 01_067_0018 gāvo hiraṇyaṁ rūpyaṁ ca preṣayām āsa bhārata 01_067_0019 tāni sarvāṇi saṁgr̥hya prayayau sa purohitaḥ 01_067_0020 tam āgataṁ dvijaśreṣṭhaṁ kāśyapaṁ vai purohitam 01_067_0021 pūjayām āsa vidhivat pāṇḍuḥ parapuraṁjayaḥ 01_067_0022 pr̥thā mādrī ca saṁhr̥ṣṭe vasudevaṁ praśaṁsatām 01_067_0023 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat 01_067_0024 garbhādhānādikr̥tyāni caulopanayanāni ca 01_067_0025 kāśyapaḥ kr̥tavān sarvam upākarma ca bhārata 01_067_0026 caulopanayanād ūrdhvaṁ vr̥ṣabhākṣā yaśasvinaḥ 01_067_0027 vaidikādhyayane sarve samapadyanta pāragāḥ 01_067_0028 śaryāteḥ pr̥ṣataḥ putraḥ śuko nāma paraṁtapaḥ 01_067_0029 yena sāgaraparyantā dhanuṣā nirjitā mahī 01_067_0030 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ 01_067_0031 ārādhya devatāḥ sarvāḥ pitr̥̄n api mahāmatiḥ 01_067_0032 śataśr̥ṅge tapas tepe śākamūlaphalāśanaḥ 01_067_0033 tenopakaraṇaśreṣṭhaiḥ śikṣayā copabr̥ṁhitāḥ 01_067_0034 tatprasādād dhanurvede samapadyanta pāragāḥ 01_067_0035 gadāyāṁ pārago bhīmas tomareṣu yudhiṣṭhiraḥ 01_067_0036 asicarmaṇi niṣṇātau yamau sattvavatāṁ varau 01_067_0037 dhanurvede gataḥ pāraṁ savyasācī paraṁtapaḥ 01_067_0038 śukena samanujñāto matsamo ’yam iti prabho 01_067_0039 anujñāya tato rājā śaktiṁ khaḍgaṁ tathā śarān 01_067_0040 dhanuś ca dadatāṁ śreṣṭhas tālamātraṁ mahāprabham 01_067_0041 vipāṭhakṣuranārācān gr̥dhrapakṣān alaṁkr̥tān 01_067_0042 dadau pārthāya saṁhr̥ṣṭo mahoragasamaprabhān 01_067_0043 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ 01_067_0044 mene sarvān mahīpālān aparyāptān svatejasā 01_067_0045 ekavarṣāntarās tv evaṁ parasparam ariṁdamāḥ 01_067_0046 anvavardhanta pārthāś ca mādrīputrau tathaiva ca % Then follows a repetition of 1.115.28 - a clear % sign of interpolation - and a colophon (corresponding % to the colophon of our adhy. 115). The MSS. % cont.: 01_067=0046 vaiśaṁpāyanaḥ 01_067_0047 pāṇḍavānāṁ tathāyus tvaṁ śr̥ṇu kauravanandana 01_067_0048 jagāma hāstinapuraṁ ṣoḍaśābdo yudhiṣṭhiraḥ 01_067_0049 bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe 01_067_0050 trayodaśābdau ca yamau jagmatur nāgasāhvayam 01_067_0051 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ 01_067_0052 ṣaṭ ca māsāñ jatugr̥hān muktā jāto ghaṭotkacaḥ 01_067_0053 ṣaṇmāsān ekacakrāyāṁ varṣaṁ pāñcālake gr̥he 01_067_0054 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata 01_067_0055 indraprasthe ’vasaṁs tatra trīṇi varṣāṇi viṁśatim 01_067_0056 dvādaśābdān athaikaṁ ca vibhramadyūtanirjitāḥ 01_067_0057 bhuṅktvā ṣaṭtriṁśataṁ rājyaṁ sāgarāntāṁ vasuṁdharām 01_067_0058 māsaiḥ ṣaḍbhir mahātmānaḥ sarve kr̥ṣṇaparāyaṇāḥ 01_067_0059 rājye parikṣitaṁ sthāpya iṣṭāṁ gatim avāpnuvan 01_067_0060 evaṁ yudhiṣṭhirasyāpi āyur aṣṭottaraṁ śatam 01_067_0061 arjunāt keśavo jyeṣṭhas tribhir māsair mahābhujaḥ 01_067_0062 kr̥ṣṇāt saṁkarṣaṇo jyeṣṭhas tribhir māsair mahābalaḥ % The passage is immediately followed by % 1.116.1 (without vaiśaṁ.). % After 1.116.22, D4 (marg. sec. m.) S ins.: 01_068=0000 vaiśaṁpāyanaḥ 01_068_0001 tasyās tad vacanaṁ śrutvā kuntī śokāgnidīpitā 01_068_0002 papāta sahasā bhūmau chinnamūla iva drumaḥ 01_068_0003 niśceṣṭā patitā bhūmau mohe na tu cacāla sā 01_068_0004 tasmin kṣaṇe kr̥tasnānam amalāmbarasaṁvr̥tam 01_068_0005 alaṁkārakr̥taṁ pāṇḍuṁ śayānaṁ śayane śubhe 01_068_0006 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām 01_068_0007 ehy ehīti ca tāṁ kuntīṁ darśayām āsa kauravam 01_068_0008 pādayoḥ patitā kuntī punar utthāya bhūmipam 01_068_0009 raktacandanadigdhāṅgaṁ mahārajatavāsasam 01_068_0010 sasmitena tu vaktreṇa gadantam iva bhāratīm 01_068_0011 parirabhya tadā mohād vilalāpākulendriyā 01_068_0012 mādrī cāpi samāliṅgya rājānaṁ vilalāpa sā 01_068_0013 taṁ tathāśāyinaṁ pāṇḍum r̥ṣayaḥ saha cāraṇaiḥ 01_068_0014 abhyetya sahitāḥ sarve śokād aśrūṇy avartayan 01_068_0015 astaṁ gatam ivādityaṁ saṁśuṣkam iva sāgaram 01_068_0016 dr̥ṣṭvā pāṇḍuṁ naravyāghraṁ śocanti sma maharṣayaḥ 01_068_0017 samānaśokā r̥ṣayaḥ pāṇḍavāś ca bubhūvire 01_068_0018 te samāśvāsite viprair vilepatur anindite 01_068=0018 kuntī 01_068_0019 hā rājan kasya nau hitvā gacchasi tridaśālayam 01_068_0020 hā rājan mama mandāyāḥ kathaṁ mādrīṁ sametya vai 01_068_0021 nidhanaṁ prāptavān rājan madbhāgyaparisaṁkṣayāt 01_068_0022 yudhiṣṭhiraṁ bhīmasenam arjunaṁ ca yamāv ubhau 01_068_0023 kasmāt putrān priyān hitvā prayāto ’si viśāṁ pate 01_068_0024 nūnaṁ tvāṁ tridaśā devāḥ pratinandanti bhārata 01_068_0025 yathā hi tapa ugraṁ te caritaṁ viprasaṁsadi 01_068_0026 āvābhyāṁ sahito rājan gamiṣyasi divaṁ śubham 01_068_0027 ājamīḍhājamīḍhānāṁ karmaṇā caritāṁ gatim 01_068_0028 nanu nāma sahāvābhyāṁ gamiṣyāmīti nas tvayā 01_068_0029 pratijñātaṁ kuruśreṣṭha yadāsi vanam āgataḥ 01_068_0030 āvābhyāṁ tv eva sahito gamiṣyasi viśāṁ pate 01_068_0031 muhūrtaṁ kṣamyatāṁ rājann ārokṣyāvaś citāṁ tava 01_068=0031 vaiśaṁpāyanaḥ 01_068_0032 vilapitvā bhr̥śaṁ tv evaṁ niḥsaṁjñe patite bhuvi 01_068_0033 yathā viddhe hate mr̥gyau lubdhair vanagate tathā 01_068_0034 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ 01_068_0035 te ’py āgatya pitur mūle niḥsaṁjñāḥ patitā bhuvi 01_068_0036 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ 01_068=0036 yudhiṣṭhiraḥ 01_068_0037 hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe 01_068_0038 tvadvihīnā mahāprājña kathaṁ vartāma bālakāḥ 01_068_0039 lokanāthasya putrāḥ smo na sanāthā bhavāmahe 01_068_0040 kṣaṇenaiva mahārāja aho lokasya citratā 01_068_0041 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata 01_068_0042 tvadvināśāc ca rājendra rājyapraskhalanāt tathā 01_068_0043 bāndhavānām athājñānāt prāptāḥ sma vyasanaṁ vayam 01_068_0044 kiṁ kariṣyāmahe rājan kartavyaṁ naḥ prasīdatām 01_068=0044 bhīmaḥ 01_068_0045 hitvā rājyaṁ ca bhogāṁś ca śataśr̥ṅganivāsinā 01_068_0046 tvayā labdhāḥ sma rājendra mahatā tapasā vayam 01_068_0047 hitvā mānaṁ vanaṁ gatvā svayam āhr̥tya bhakṣaṇam 01_068_0048 śākamūlaphalair vanyair bharaṇaṁ vai tvayā kr̥tam 01_068_0049 putrān utpādya pitaro yam icchanti mahātmanaḥ 01_068_0050 trivargaphalam icchantas tasya kālo ’yam āgataḥ 01_068_0051 abhuktvaiva phalaṁ rājan gantuṁ nārhasi bhārata 01_068=0051 vaiśaṁpāyanaḥ 01_068_0052 ity evam uktvā pitaraṁ bhīmo ’pi vilalāpa ha 01_068=0052 arjunaḥ 01_068_0053 praṇaṣṭaṁ bhārataṁ vaṁśaṁ pāṇḍunā punar uddhr̥tam 01_068_0054 tasmiṁs tapovanagate naṣṭaṁ rājyaṁ sarāṣṭrakam 01_068_0055 punar nistāritaṁ kṣatraṁ pāṇḍuputrair mahātmabhiḥ 01_068_0056 etac chrutvā tu moditvā gantum arhasi kaurava 01_068=0056 vaiśaṁpāyanaḥ 01_068_0057 ity evam uktvā pitaraṁ vilalāpa dhanaṁjayaḥ 01_068=0057 yamau 01_068_0058 duḥsaṁcayaṁ tapaḥ kr̥tvā labdhvā nau bharatarṣabha 01_068_0059 putralābhasya mahataḥ śuśrūṣādiphalaṁ tvayā 01_068_0060 na cāvāptaṁ kiṁ cid eva rājyaṁ pitrā yathā purā 01_068=0060 vaiśaṁpāyanaḥ 01_068_0061 evam uktvā yamau cāpi vilepatur athāturau % After 1.116.30, D4 (marg. sec. m.) S ins.: 01_069=0000 vaiśaṁpāyanaḥ 01_069_0001 r̥ṣayas tān samāśvāsya pāṇḍavān satyavikramān 01_069_0002 ūcuḥ kuntīṁ ca mādrīṁ ca samāśvāsya tapasvinaḥ 01_069_0003 subhage bālaputre tu na martavyaṁ kathaṁ cana 01_069_0004 pāṇḍavāṁś cāpi neṣyāmaḥ kururāṣṭraṁ paraṁtapān 01_069_0005 adharmeṣv arthajāteṣu dhr̥tarāṣṭraś ca lobhavān 01_069_0006 sa kadācin na varteta pāṇḍaveṣu yathāvidhi 01_069_0007 kuntyāḥś ca vr̥ṣṇayo nāthāḥ kuntibhojas tathaiva ca 01_069_0008 mādryāś ca balināṁ śreṣṭhaḥ śalyo bhrātā mahārathaḥ 01_069_0009 bhartrā tu maraṇaṁ sārdhaṁ phalavan nātra saṁśayaḥ 01_069_0010 yuvābhyāṁ duṣkaraṁ caitad vadanti dvijapuṁgavāḥ 01_069_0011 mr̥te bhartari sādhvī strī brahmacarye vyavasthitā 01_069_0012 yamaiś ca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ 01_069_0013 bhartāraṁ cintayantī sā bhartāraṁ nistarec chubhā 01_069_0014 tāritaś cāpi bhartā syād ātmā putrais tathaiva ca 01_069_0015 tasmāj jīvitam evaitad yuvayor vidma śobhanam 01_069=0015 kuntī 01_069_0016 yathā pāṇḍos tu nirdeśas tathā vipragaṇasya ca 01_069_0017 ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā 01_069_0018 yad āhur bhagavanto hi tan manye śobhanaṁ param 01_069_0019 bhartuś ca mama putrāṇāṁ mama caiva na saṁśayaḥ 01_069=0019 mādrī 01_069_0020 kuntī samarthā putrāṇāṁ yogakṣemasya dhāraṇe 01_069_0021 assyā hi na samā buddhyā yady api syād arundhatī 01_069_0022 kuntyāś ca vr̥ṣṇayo nāthā kuntibhojas tathaiva ca 01_069_0023 nāhaṁ tvam iva putrāṇāṁ samarthā dhāraṇe tathā 01_069_0024 sāhaṁ bhartāram anviṣye saṁtr̥ptā na tv ahaṁ tathā 01_069_0025 bhartr̥lokasya tu jyeṣṭhā devī mām anumanyatām 01_069_0026 dharmajñasya kr̥tajñasya satyasaṁdhasya dhīmataḥ 01_069_0027 pādau paricariṣyāmi tathāryādyanumanyatām 01_069=0027 vaiśaṁpāyanaḥ 01_069_0028 evam uktvā mahārāja madrarājasutā śubhā 01_069_0029 dadau kuntyai yamau mādrī śirasābhipraṇamya ca 01_069_0030 abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān 01_069_0031 mūrdhny upāghrāya bahuśaḥ pārthān ātmasutau tathā 01_069_0032 haste yudhiṣṭhiraṁ gr̥hya mādrī vākyam abhāṣata 01_069_0033 kuntī mātā ahaṁ dhātrī yuṣmākaṁ tu pitā mr̥taḥ 01_069_0034 yudhiṣṭhiraḥ pitā jyeṣṭhaś caturṇāṁ dharmataḥ sadā 01_069_0035 vr̥ddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ 01_069_0036 tādr̥śā na vinaśyanti naiva yānti parābhavam 01_069_0037 tasmāt sarve kurudhvaṁ vai guruvr̥ttim atandritāḥ 01_069_0038 r̥ṣīṇāṁ ca pr̥thāyāś ca namaskr̥tya punaḥ punaḥ 01_069_0039 āyāsakr̥paṇā mādrī pratyuvāca pr̥thāṁ tataḥ 01_069_0040 dhanyā tvam asi vārṣṇeyi nāsti strī sadr̥śī tvayā 01_069_0041 vīryaṁ tejaś ca yogaṁ ca māhātmyaṁ ca yaśasvinām 01_069_0042 kunti drakṣyasi putrāṇāṁ pañcānām amitaujasām 01_069_0043 r̥ṣīṇāṁ saṁnidhau yaiṣā mayā vāg abhyudīritā 01_069_0044 didr̥kṣamāṇayā svargaṁ na mamaiṣā vr̥thā bhavet 01_069_0045 āryā cāpy abhivādyā ca mama pūjyā ca sarvataḥ 01_069_0046 jyeṣṭhā variṣṭhā tvaṁ devi bhūṣitā svaguṇaiḥ śubhaiḥ 01_069_0047 abhyanujñātum icchāmi tvayā yādavanandini 01_069_0048 dharmaṁ svargaṁ ca kīrtiṁ ca tvatkr̥te ’ham avāpnuyām 01_069_0049 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām 01_069_0050 bāṣpasaṁdigdhayā vācā kunty uvāca yaśasvinī 01_069_0051 anujñātāsi kalyāṇi tridive saṁgamo ’stu te 01_069_0052 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini 01_069_0053 saṁgatā svargaloke tvaṁ ramethāḥ śāśvatīḥ samāḥ 01_069_0054 tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ 01_069_0055 hiraṇyaśakalān ājyaṁ tilān dadhi ca taṇḍulān 01_069_0056 udakumbhaṁ saparaśuṁ samanīya tapasvibhiḥ 01_069_0057 aśvamedhāgnim āhr̥tya yathānyāyaṁ samantataḥ 01_069_0058 kāśyapaḥ kārayām āsa pāṇḍoḥ pretasya tāṁ kriyām 01_069_0059 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ 01_069_0060 tenāgninādahat pāṇḍuṁ kr̥tvā cāpi kriyās tadā 01_069_0061 rudan śokābhisaṁtaptaḥ papāta bhuvi pāṇḍavaḥ 01_069_0062 r̥ṣīn putrān pr̥thāṁ caiva visr̥jya ca nr̥pātmajān % After 1.119.7, G1 ins.: 01_070_0001 tataḥ putrāś ca pautrāś ca rājānaḥ sarva eva hi 01_070_0002 pāṇḍavāḥ kauravāś caiva rājyaiśvaryamadānvitāḥ 01_070_0003 pr̥thvīnimittam anyonyaṁ ghātayiṣyanti nirghr̥ṇāḥ 01_070_0004 kurupāṇḍavayor arthaḥ pr̥thivīkṣayakāraṇaḥ 01_070_0005 anyonyaṁ ghoram āsādya kariṣyanti mahīm imām 01_070_0006 rudhiraughanimagnāṁ ca bālavr̥ddhāvaśeṣitām 01_070_0007 ghoram enam adr̥ṣṭvaiva kālaṁ sarvakṣayāvaham 01_070_0008 dr̥ṣṭvānandasukhaṁ prītyā dr̥ṣṭyā mātaḥ śr̥ṇuṣva ha % After 1.119.30ab, K4 Ñ B D ins. (cf. No. % 73 below): 01_071_0001 bhakṣyaṁ bhojyaṁ ca peyaṁ ca coṣyaṁ lehyam athāpi ca 01_071_0002 upāhr̥taṁ narais tatra kuśalaiḥ sūdakarmaṇi 01_071_0003 nyavedayaṁs tat puruṣā dhārtarāṣṭrāya vai tadā 01_071_0004 tato duryodhanas tatra pāṇḍavān āha durmatiḥ 01_071_0005 gaṅgāṁ caivānuyāsyāma udyānavanaśobhitām 01_071_0006 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ 01_071_0007 evam astv iti taṁ cāpi pratyuvāca yudhiṣṭhiraḥ 01_071_0008 te rathair nagarākārair deśajaiś ca gajottamaiḥ 01_071_0009 niryayur nagarāc chūrāḥ kauravāḥ pāṇḍavaiḥ saha 01_071_0010 udyānavanam āsādya visr̥jya ca mahājanam 01_071_0011 viśanti sma tadā vīrāḥ siṁhā iva girer guhām 01_071_0012 udyānam abhipaśyanto bhrātaraḥ sarva eva te 01_071_0013 upasthānagr̥haiḥ śubhrair valabhībhiś ca śobhitam 01_071_0014 gavākṣakais tathā jālair jalaiḥ sāṁcārikair api 01_071_0015 saṁmārjitaṁ saudhakāraiś citrakāraiś ca citritam 01_071_0016 dīrghikābhiś ca pūrṇābhis tathā puṣkariṇībhir hi (!) 01_071_0017 jalaṁ tac chuśubhe channaṁ phullair jalaruhais tathā 01_071_0018 upacchannā vasumatī tathā puṣpair yathartukaiḥ 01_071_0019 tatropaviṣṭās te sarve pāṇḍavāḥ kauravāś ca ha 01_071_0020 upacchannān bahūn kāmāṁs te bhuñjanti tatas tataḥ 01_071_0021 athodyānavare tasmiṁs tathā krīḍāgatāś ca te 01_071_0022 parasparasya vaktrebhyo dadur bhakṣyāṁs tatas tataḥ 01_071_0023 tato duryodhanaḥ pāpas tadbhakṣye kālakūṭakam 01_071_0024 viṣaṁ prakṣepayām āsa bhīmasenajighāṁsayā 01_071_0025 svayam utthāya caivātha hr̥dayena kṣuropamaḥ 01_071_0026 sa vācāmr̥takalpaś ca bhrātr̥vac ca suhr̥d yathā 01_071_0027 svayaṁ prakṣipate bhakṣyaṁ vaktre bhīmasya pāpakr̥t 01_071_0028 pratīcchitaṁ ca bhīmena taṁ vai doṣam ajānatā 01_071_0029 tato duryodhanas tatra hr̥dayena hasann iva 01_071_0030 kr̥takr̥tyam ivātmānaṁ manyate puruṣādhamaḥ 01_071_0031 tatas te sahitāḥ sarve jalakrīḍām akurvata 01_071_0032 pāṇḍavā dhārtarāṣṭrāś ca tadā muditamānasāḥ % After 1.119.38ab, K4 Ñ B D ins.: 01_072_0001 hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ 01_072_0002 ūcuś ca sarparājānaṁ vāsukiṁ vāsavopamam 01_072_0003 ayaṁ naro vai nāgendra apsu baddhvā praveśitaḥ 01_072_0004 yathā ca no matir vīra viṣapīto bhaviṣyati 01_072_0005 niśceṣṭo ’smān anuprāptaḥ sa ca daṣṭo ’nvabudhyata 01_072_0006 sasaṁjñaś cāpi saṁvr̥ttaś chittvā bandhanam āśu naḥ 01_072_0007 pothayantaṁ mahābāhuṁ taṁ vai tvaṁ jñātum arhasi 01_072_0008 tato vāsukir abhyetya nāgair anugatas tadā 01_072_0009 paśyati sma mahābāhuṁ bhīmaṁ bhīmaparākramam 01_072_0010 āryakeṇa ca dr̥ṣṭaḥ sa pr̥thāyā āryakeṇa ca 01_072_0011 tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam 01_072_0012 suprītaś cābhavat tasya vāsukiḥ sumahāyaśāḥ 01_072_0013 abravīt taṁ ca nāgendraḥ kim asya kriyatāṁ priyam 01_072_0014 dhanaugho ratnanicayo vasu cāsya pradīyatām 01_072_0015 evam uktas tadā nāgo vāsukiṁ pratyabhāṣata 01_072_0016 yadi nāgendra tuṣṭo ’si kim asya dhanasaṁcayaiḥ 01_072_0017 rasaṁ pibet kumāro ’yaṁ tvayi prīte mahābalaḥ 01_072_0018 balaṁ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam 01_072_0019 yāvat pibati bālo ’yaṁ tāvad asmai pradīyatām 01_072_0020 evam astv iti taṁ nāgaṁ vāsukiḥ pratyabhāṣata 01_072_0021 tato bhīmas tadā nāgaiḥ kr̥tasvastyayanaḥ śuciḥ 01_072_0022 prāṅmukhaś copaviṣṭaḥ san rasaṁ pibati pāṇḍavaḥ 01_072_0023 ekocchvāsāt tataḥ kuṇḍaṁ pibati sma mahābalaḥ 01_072_0024 evam aṣṭau sa kuṇḍāni hy apibat pāṇḍunandanaḥ 01_072_0025 tatas tu śayane divye nāgadatte mahābhujaḥ 01_072_0026 aśeta bhīmasenas tu yathāsukham ariṁdamaḥ 01_072=0026 Colophon. 01_072=0026 vaiśaṁpāyana uvāca 01_072_0027 tatas te kauravāḥ sarve vinā bhīmaṁ ca pāṇḍavāḥ 01_072_0028 vr̥ttakrīḍāvihārās tu pratasthur gajasāhvayam 01_072_0029 rathair gajais tathā cāśvair yānaiś cānyair anekaśaḥ 01_072_0030 bruvanto bhīmasenas tu yāto hy agrata eva naḥ 01_072_0031 tato duryodhanaḥ pāpas tatrāpaśyan vr̥kodaram 01_072_0032 bhrātr̥bhiḥ sahito hr̥ṣṭo nagaraṁ praviveśa ha 01_072_0033 yudhiṣṭhiras tu dharmātmā avindan pāpam ātmani 01_072_0034 svenānumānena paraṁ sādhuṁ samanupaśyati 01_072_0035 so ’bhyupetya tadā pārtho mātaraṁ bhrātr̥vatsalaḥ 01_072_0036 abhivādyābravīt kuntīm amba bhīma ihāgataḥ 01_072_0037 kva gato bhavitā mātar neha paśyāmi taṁ śubhe 01_072_0038 udyānāni vanaṁ caiva vicitāni samantataḥ 01_072_0039 tadarthaṁ na ca taṁ vīraṁ dr̥ṣṭavanto vr̥kodaram 01_072_0040 manyamānās tataḥ sarve yāto naḥ pūrvam eva saḥ 01_072_0041 āgatāḥ sma mahābhāge vyākulenāntarātmanā 01_072_0042 ihāgamya kva nu gatas tvayā vā preṣitaḥ kva nu 01_072_0043 kathayasva mahābāhuṁ bhīmasenaṁ yaśasvini 01_072_0044 na hi me śudhyate bhāvas taṁ vīraṁ prati śobhane 01_072_0045 yataḥ prasuptaṁ manye ’haṁ bhīmaṁ neti hatas tu saḥ 01_072_0046 ity uktā ca tataḥ kuntī dharmarājena dhīmatā 01_072_0047 hā heti kr̥tvā saṁbhrāntā pratyuvāca yudhiṣṭhiram 01_072_0048 na putra bhīmaṁ paśyāmi na mām abhyeti sa prabho 01_072_0049 śīghram anveṣaṇe yatnaṁ kuru tasyānujaiḥ saha 01_072_0050 ity uktvā tanayaṁ jyeṣṭhaṁ hr̥dayena vidūyatā 01_072_0051 kṣattāram ānāyya tadā kuntī vacanam abravīt 01_072_0052 kva gato bhagavan kṣattar bhīmaseno na dr̥śyate 01_072_0053 udyānān nirgatāḥ sarve bhrātaro bhrātr̥bhiḥ saha 01_072_0054 tatraikas tu mahābāhur bhīmo nābhyeti mām iha 01_072_0055 na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ 01_072_0056 krūro ’sau durmatiḥ kṣudro rājyalubdho ’napatrapaḥ 01_072_0057 nihanyād api taṁ vīraṁ jātamanyuḥ suyodhanaḥ 01_072_0058 tena me vyākulaṁ cittaṁ hr̥dayaṁ dahyatīva ca 01_072=0058 vidura uvāca 01_072_0059 maivaṁ vadasva kalyāṇi śeṣasaṁrakṣaṇaṁ kuru 01_072_0060 pratyādiṣṭo hi duṣṭātmā śeṣe ’pi praharet tava 01_072_0061 dīrghāyuṣas tava sutā yathovāca mahāmuniḥ 01_072_0062 āgamiṣyati te putraḥ prītiṁ cotpādayiṣyati 01_072=0062 vaiśaṁpāyana uvāca 01_072_0063 evam uktvā yayau vidvān viduraḥ svaṁ niveśanam 01_072_0064 kuntī cintāparā bhūtvā sahāsīnā sutair gr̥he 01_072_0065 tato ’ṣṭame tu divase pratyabudhyata pāṇḍavaḥ 01_072_0066 tasmiṁs tadā rase jīrṇe so ’prameyabalo balī 01_072_0067 taṁ dr̥ṣṭvā pratibuddhaṁ tu pāṇḍavaṁ te bhujaṁgamāḥ 01_072_0068 sāntvayām āsur avyagrā vacanaṁ cedam abruvan 01_072_0069 yas te pīto mahābāho raso ’yaṁ vīryasaṁbhr̥taḥ 01_072_0070 tasmān nāgāyutabalo raṇe ’dhr̥ṣyo bhaviṣyasi 01_072_0071 gacchādya ca tvaṁ svagr̥haṁ snāto divyair imair jalaiḥ 01_072_0072 bhrātaras te nu tapyanti tvāṁ vinā kurupuṁgava 01_072_0073 tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ 01_072_0074 tato nāgasya bhavane kr̥takautukamaṅgalaḥ 01_072_0075 oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ 01_072_0076 bhuktavān paramānnaṁ ca nāgair dattaṁ mahābalaḥ 01_072_0077 pūjito bhujagair vīra āśīrbhiś cābhinanditaḥ 01_072_0078 divyābharaṇasaṁchanno nāgān āmantrya pāṇḍavaḥ 01_072_0079 udatiṣṭhat prahr̥ṣṭātmā nāgalokād ariṁdamaḥ 01_072_0080 utkṣiptaḥ sa tu nāgena jalāj jalaruhekṣaṇaḥ 01_072_0081 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ 01_072_0082 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ 01_072_0083 tata utthāya kaunteyo bhīmaseno mahābalaḥ 01_072_0084 ājagāma mahābāhur mātur antikam añjasā 01_072_0085 tato ’bhivādya jananīṁ jyeṣṭhaṁ bhrātaram eva ca 01_072_0086 kanīyasaḥ samāghrāya śiraḥsv arivimardanaḥ 01_072_0087 taiś cāpi saṁpariṣvaktaḥ saha mātrā nararṣabhaiḥ 01_072_0088 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan 01_072_0089 tatas tat sarvam ācaṣṭa duryodhanaviceṣṭitam 01_072_0090 bhrātr̥̄ṇāṁ bhīmasenaś ca mahābalaparākramaḥ 01_072_0091 nāgaloke ca yad vr̥ttaṁ guṇadoṣam aśeṣataḥ 01_072_0092 tac ca sarvam aśeṣeṇa kathayām āsa pāṇḍavaḥ 01_072_0093 tato yudhiṣṭhiro rājā bhīmam āha vaco ’rthavat 01_072_0094 tūṣṇīṁ bhava na te jalpyam idaṁ kāryaṁ kathaṁ cana 01_072_0095 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ 01_072_0096 bhrātr̥bhiḥ sahitaḥ sarvair apramatto ’bhavat tadā % After adhy. 119, T G ins.: 01_073=0000 vaiśaṁpāyanaḥ 01_073_0001 tatas te mantrayām āsur duryodhanapurogamāḥ 01_073_0002 prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ 01_073_0003 spardhate cāpi satatam asmān eko vr̥kodaraḥ 01_073_0004 taṁ tu suptaṁ purodyāne jalaśūle kṣipāmahe 01_073_0005 tato jalavihārārthaṁ kārayām āsa bhārata 01_073_0006 celakambalaveśmāni citrāṇi ca śubhāni ca 01_073_0007 tatra saṁskārayām āsur nānāgārāṇy anekaśaḥ 01_073_0008 udakakrīḍanārthāni kārayām āsa bhārata 01_073_0009 pramāṇakoṭyām uddeśe sthale kr̥tvā paricchadam 01_073_0010 bhakṣyaṁ bhojyaṁ ca peyaṁ ca coṣyaṁ lehyaṁ tathaiva ca 01_073_0011 upārjitaṁ narais tatra tathā sūdakr̥taṁ ca tat 01_073_0012 nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā 01_073_0013 tato duryodhanas tv āha pāṇḍavāṁs tu sudurmatiḥ 01_073_0014 gaṅgāṁ vai mānayāmo ’dya udyānavanaśobhitām 01_073_0015 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ 01_073_0016 evam astv iti taṁ cāpi pratyuvāca yudhiṣṭhiraḥ 01_073_0017 te rathair nagarākārair deśajaiś ca hayottamaiḥ 01_073_0018 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha 01_073_0019 udyānavanam āsādya saṁprasr̥jya ca vāhanam 01_073_0020 prāviśaṁs tu mahāvīryāḥ siṁhā iva girer guhām 01_073_0021 udyānaṁ smātha paśyanti bhrātaraḥ sarva eva te 01_073_0022 upasthānagr̥haiḥ śuddhair valabhībhiś ca śobhitam 01_073_0023 gavākṣakais tathā jālair jalasaṁsārakair api 01_073_0024 sūpasthitaṁ sudhākāraiś citrakāraiś ca śilpibhiḥ 01_073_0025 dīrghikābhiś ca puṇyābhis tathā kāraṇḍakair api 01_073_0026 jalaṁ tu śuśubhe channaṁ phullair jalaruhais tathā 01_073_0027 upakīrṇā vasumatī tathā puṣpair yathartukaiḥ 01_073_0028 upaviṣṭās tadā sarve pāṇḍavāḥ kuravas tathā 01_073_0029 upapannān bahūn kāmāṁs te ’tha bhuktvā tatas tataḥ 01_073_0030 athodyānavane tasmiṁs tathā krīḍāgatāś ca te 01_073_0031 parasparasya vaktreṣu dadur bhakṣyāṁs tatas tataḥ 01_073_0032 tato duryodhanaḥ pāpas tadbhakṣye kālakūṭakam 01_073_0033 viṣaṁ prakṣepayām āsa bhīmasenajighāṁsayā 01_073_0034 svayam utthāya caivātha hr̥dayena kṣuropamaḥ 01_073_0035 satkr̥tya bhrātr̥vat tatra vācā cāmr̥takalpayā 01_073_0036 prākṣipad vai svayaṁ bhakṣyaṁ vaktre bhīmasya pāpakr̥t 01_073_0037 prabhakṣitaṁ ca bhīmena hy asya doṣam ajānatā 01_073_0038 tato duryodhanas tatra hr̥dayena hasann iva 01_073_0039 kr̥takr̥tyam ivātmānaṁ mene sa puruṣādhamaḥ 01_073_0040 tatas te sahitāḥ sarve jalakrīḍām akurvata 01_073_0041 divasānte pariśrāntā vihr̥tya kurunandanāḥ 01_073_0042 vihārāyataneṣv eva vīrā vāsam arocayan 01_073_0043 bhīmas tu balavān bhuktvā vyāyāmābhyadhikaṁ jale 01_073_0044 vāhayitvā kumārāṁs tāñ jale krīḍāṁ mahābalaḥ 01_073_0045 pramāṇakoṭyāṁ vāsārthī suṣvāpāruhya tat sthalam 01_073_0046 sa hi tat sthalam āsādya śrāntaś cāpsu viśeṣataḥ 01_073_0047 śrameṇa ca parītāṅgaḥ suṣvāpa mr̥takalpavat 01_073_0048 tato baddhvā latāpāśair bhīmaṁ duryodhanaḥ svayam 01_073_0049 śūlāny apsu nikhānyāśu sthalāj jalam apātayat 01_073_0050 saśeṣatvān na saṁprāpto jale śūlāni pāṇḍavaḥ 01_073_0051 papāta yatra tatrāsya śūlaṁ nāsīd yadr̥cchayā 01_073_0052 sa niḥsaṁjño jalasyāntam avāg vai pāṇḍavo ’viśat 01_073_0053 ākramya nāgabhavane tathā nāgakumārakān 01_073_0054 tataḥ sametya bahubhis tadā nāgair mahāviṣaiḥ 01_073_0055 daśyate pāṇḍavas tatra viṣadigdho mahāviṣaiḥ 01_073_0056 tato ’sya daśyamānasya tad viṣaṁ kālakūṭakam 01_073_0057 hataṁ sarpaviṣeṇāśu sthāvaraṁ jaṅgamena tu 01_073_0058 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṁchidya bandhanam 01_073_0059 pothayām āsa tān sarvān kāṁś cit prāṇair vyayojayat 01_073_0060 te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ 01_073_0061 ūcuś ca sarparājānaṁ vāsukiṁ vāsavopamam 01_073_0062 ayaṁ naro vai nāgendra hy apsu baddhvā praveśitaḥ 01_073_0063 yathā ca no matir vīra viṣapīto bhaviṣyati 01_073_0064 viniviṣṭo ’ntaraṁ prāptaḥ sa ca daṣṭo hy anekaśaḥ 01_073_0065 sasaṁjñaś cāpi saṁvr̥ttaś chittvā bandhanam āśu naḥ 01_073_0066 pothayāno mahābāhus taṁ vai tvaṁ jñātum arhasi 01_073_0067 tato vāsukir abhyetya nāgair anugatas tadā 01_073_0068 paśyati sma mahānāgo bhīmaṁ bhīmaparākramam 01_073_0069 āryakeṇa ca dr̥ṣṭaḥ san pr̥thāyāś cāryakeṇa tu 01_073_0070 tato dr̥ṣṭaś ca tenāpi pariṣvaktaś ca pāṇḍavaḥ 01_073_0071 suprītaś cābhavat tasya vāsukiḥ sumahāyaśāḥ 01_073_0072 abravīt taṁ ca nāgendraḥ kim asya kriyatām iti 01_073_0073 priyaṁ dhanaughaṁ ratnāni yāvad asya pradīyatām 01_073_0074 evam uktas tadā nāgo vāsukiṁ pratyabhāṣata 01_073_0075 yadi nāgendra prīto ’si kim asya dhanasaṁcayaiḥ 01_073_0076 rasaṁ pibet kumāro ’yaṁ tvayi prīte mahābalaḥ 01_073_0077 balaṁ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam 01_073_0078 yāvat pibati bālo ’yaṁ tāvad asmai pradīyatām 01_073_0079 evam astv iti taṁ nāgaṁ vāsukiḥ pratyabhāṣata 01_073_0080 tato bhīmas tadā nāgaiḥ kr̥tasvastyayanaḥ śuciḥ 01_073_0081 prāṅmukhaś copaviṣṭaḥ san rasaṁ pibati pāṇḍavaḥ 01_073_0082 ekocchvāsāt tadā kuṇḍaṁ pibati sma mahābalaḥ 01_073_0083 evam aṣṭau tu kuṇḍāni so ’pibat pāṇḍunandanaḥ 01_073_0084 tatas tu śayane divye nāgadatte mahābhujaḥ 01_073_0085 śete sma ca tadā bhīmo divasāny aṣṭa caiva tu 01_073_0086 duryodhano ’pi pāpātmā bhīmam āśīviṣahrade 01_073_0087 prakṣipya kr̥takr̥tyaṁ sma ātmānaṁ manyate tadā 01_073_0088 prabhātāyāṁ rajanyāṁ tu vanāt praviviśuḥ puram 01_073_0089 vadanto bhīmasenas tu yāto hy agrata eva saḥ 01_073_0090 yudhiṣṭhiras tu dharmātmā cintayan pāpam ātmani 01_073_0091 svenānumānena paraṁ tadā taṁ smānupaśyati 01_073_0092 upagamya tataḥ pārthā mātaraṁ mātr̥vatsalāḥ 01_073_0093 abhivādyābruvaṁs te vai amba bhīma ihāgataḥ 01_073_0094 neti smāha tadā kuntī tatas te vyathitābhavan 01_073_0095 drutaṁ gatvā purodyānaṁ vicinvanti sma pāṇḍavāḥ 01_073_0096 bhīma bhīmeti te vācaṁ nityam uccair udīrayan 01_073_0097 vicinvanto ’tha te sarve na sma paśyanti bhrātaram 01_073_0098 āgatāḥ svagr̥haṁ bhūya idam ūcuḥ pr̥thāṁ tadā 01_073_0099 na dr̥śyate mahābāhur amba bhīmo vane citaḥ 01_073_0100 vicitāni ca sarvāṇi udyānāni nadīs tathā 01_073_0101 tato viduram ānāyya kuntī sā svaniveśanam 01_073_0102 uvāca kṣattar balavān bhīmaseno na dr̥śyate 01_073_0103 udyānān nirgatāḥ sarve bhrātaro bhrātr̥bhiḥ saha 01_073_0104 tatra hy eko mahābāhur bhīmo nābhyeti mām iha 01_073_0105 na ca prīṇayate cakṣuḥ sadā duryodhanasya tu 01_073_0106 tataḥ prasuptaṁ manye ’haṁ pāpena nihataṁ sutam 01_073=0106 viduraḥ 01_073_0107 mā maivaṁ vada kalyāṇi śeṣasaṁrakṣaṇaṁ kuru 01_073_0108 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha 01_073_0109 dīrghāyuṣaḥ sutās tubhyaṁ tathā hy r̥ṣir abhāṣata 01_073_0110 āgamiṣyati te putraḥ prītiṁ te vardhayiṣyati 01_073=0110 vaiśaṁpāyanaḥ 01_073_0111 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ 01_073_0112 śayyāparā mahābhāgā putraiḥ parivr̥tā tadā 01_073_0113 tato ’ṣṭame ’tha divase pratyabudhyata pāṇḍavaḥ 01_073_0114 tasmiṁs tadā rase jīrṇe hy aprameyabalo balī 01_073_0115 oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ 01_073_0116 bhuktvā tu paramānnaṁ ca nāgair dattaṁ mahābhujaḥ 01_073_0117 utkṣipya ca tadā nāgair jalāj jalaruhekṣaṇaḥ 01_073_0118 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ 01_073_0119 antardadhuś ca te nāgāḥ pāṇḍavasyaiva paśyataḥ 01_073_0120 tata utthāya bhīmas tu ājagāma svakaṁ gr̥ham 01_073_0121 abhivādya pariṣvaktaḥ samāghrātaś ca mūrdhani 01_073_0122 praṇamya dharmaputrāya sasvaje phalgunaṁ tataḥ 01_073_0123 abhivāditaś ca tair vīraiḥ sasvaje ca yamāv api 01_073_0124 tac ca sarvaṁ yathāvr̥ttam ākhyāti sma vr̥kodaraḥ 01_073_0125 yadā tv avagamaṁs te vai pāṇḍavās tasya karma tat 01_073_0126 na tv eva bahulaṁ cakruḥ prayatā mantrarakṣaṇe 01_073_0127 dharmātmā viduras teṣāṁ pradadau matimān matim 01_073_0128 duryodhano ’pi taṁ dr̥ṣṭvā pāṇḍavaṁ punar āgatam 01_073_0129 niḥśvasaṁś cintayaṁś caiva ahany ahani tapyate 01_073_0130 evaṁ duryodhanaḥ pāpaḥ śakuniś cāpi saubalaḥ 01_073_0131 anekair abhyupāyais tāñ jighāṁsanti sma pāṇḍavān 01_073_0132 pāṇḍavāś cāpi tat sarvaṁ pratyajānann ariṁdamāḥ 01_073_0133 udbhāvanam akurvanto vidurasya mate sthitāḥ 01_073_0134 adhijagmuś ca kuravo dhanurvedaṁ kr̥pāt tu te 01_073=0134 Colophon. % This additional adhy. is nothing more than % a recast of our adhy. 119, incorporating the addi- % tional matter contained in passages No. 71-72 % above, which latter are Northern interpolations. % It is worth nothing that this (addl.) adhy. ends % (lines 130-133) with a repetition of the last two % stanzas of adhy. 119, a confirmation (if any were % needed) of the fact that this adhy. is an interpola- % tion in T G MSS. The last line (134) of the % passage, which is otherwise found only in Dn D1 % (cf. 1323*), was added only to link up somehow % with the next adhy., which, in the constituted text, % seems to begin rather abruptly. - Cf. also foot- % note under 1.119.29. % After 1.121.21, B1 ins.: 01_074_0001 prayaccha bhagavan mahyaṁ varam etan mayā vr̥tam 01_074_0002 kr̥tārthaṁ ca bhaviṣyāmi varaṁ labdhvā dvijottama 01_074=0002 rāma uvāca 01_074_0003 pratigr̥hṇīṣva viprendra droṇa matto yadīcchasi 01_074_0004 varaṁ tava dadāmy adya yad uktaṁ te dvijottama 01_074_0005 gr̥hāṇāstrāṇi divyāni dhanurvedaṁ ca māmakam 01_074_0006 saputrasya dadāmy etat tava droṇa mahad varam 01_074_0007 kr̥tārtho gaccha viprendra gaccha caiva yathāgatam 01_074_0008 kr̥tāstraś caiva śūraś ca sarvaśāstraviśāradaḥ 01_074_0009 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ % After 1.122.31ab, all MSS. except Ś1 K0-3 ins.: 01_075_0001 tac ca vākyam ahaṁ nityaṁ manasādhārayaṁ tadā 01_075_0002 so ’haṁ pitr̥niyogena putralobhād yaśasvinīm 01_075_0003 nātikeśīṁ mahāprajñām upayeme mahāvratām 01_075_0004 agnihotre ca satye ca dame ca satataṁ ratām 01_075_0005 alabhad gautamī putram aśvatthāmānam aurasam 01_075_0006 bhīmavikramakarmāṇam ādityasamatejasam 01_075_0007 putreṇa tena prīto ’haṁ bharadvājo yathā mayā 01_075_0008 gokṣīraṁ pibato dr̥ṣṭvā dhaninas tatra putrakān 01_075_0009 aśvatthāmārudad bālas tan me saṁdehayad diśaḥ 01_075_0010 na snātako ’vasīdeta vartamānaḥ svakarmasu 01_075_0011 iti saṁcintya manasā taṁ deśaṁ bahuśo bhraman 01_075_0012 viśuddham icchan gāṅgeya dharmopetaṁ pratigraham 01_075_0013 antād antaṁ parikramya nādhyagacchaṁ payasvinīm 01_075_0014 atha piṣṭodakenainaṁ lobhayanti kumārakāḥ 01_075_0015 pītvā piṣṭarasaṁ bālaḥ kṣīraṁ pītaṁ mayāpi ca 01_075_0016 nanartotthāya kauravya hr̥ṣṭo bālyād vimohitaḥ 01_075_0017 taṁ dr̥ṣṭvā nr̥tyamānaṁ tu bālaiḥ parivr̥taṁ sutam 01_075_0018 hāsyatām upasaṁprāptaṁ kaśmalaṁ tatra me ’bhavat 01_075_0019 droṇaṁ dhig astv adhaninaṁ yo dhanaṁ nādhigacchati 01_075_0020 piṣṭodakaṁ suto yasya pītvā kṣīrasya tr̥ṣṇayā 01_075_0021 nr̥tyati sma mudāviṣṭaḥ kṣīraṁ pītaṁ mayāpy uta 01_075_0022 iti saṁbhāṣatāṁ vācaṁ śrutvā me buddhir acyavat 01_075_0023 ātmānaṁ cātmanā garhan manasedaṁ vyacintayam 01_075_0024 api cāhaṁ purā viprair varjito garhito bhr̥śam 01_075_0025 paropasevāṁ pāpiṣṭhāṁ na ca kuryāṁ dhanepsayā 01_075_0026 iti matvā priyaṁ putraṁ bhīṣmādāya tato hy aham 01_075_0027 pūrvasnehānurāgitvāt sadāraḥ saumakiṁ gataḥ % K4 N B D T2 G1.4.5 ins. after 1.122.47: G2, % after 41ab: 01_076_0001 abhyayāt sa tato droṇaṁ dhanurvedacikīrṣayā 01_076_0002 śikṣābhujabalodyogais teṣu sarveṣu pāṇḍavaḥ 01_076_0003 astravidyānurāgāc ca viśiṣṭo ’bhavad arjunaḥ 01_076_0004 tulyeṣv astraprayogeṣu lāghave sauṣṭhaveṣu ca 01_076_0005 sarveṣām eva śiṣyāṇāṁ babhūvābhyadhiko ’rjunaḥ 01_076_0006 aindrim apratimaṁ droṇa upadeśeṣv amanyata 01_076_0007 evaṁ sarvakumārāṇām iṣvastraṁ pratyapādayat 01_076_0008 kamaṇḍaluṁ ca sarveṣāṁ prāyacchac cirakāraṇāt 01_076_0009 putrāya ca dadau kumbham avilambanakāraṇāt 01_076_0010 yāvat te nopagacchanti tāvad asmai parāṁ kriyām 01_076_0011 droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata 01_076_0012 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum 01_076_0013 samam ācāryaputreṇa gurum abhyeti phālgunaḥ 01_076_0014 ācāryaputrāt tasmāt tu viśeṣopacaye pr̥thak 01_076_0015 na vyahīyata medhāvī pārtho ’straviduṣāṁ varaḥ % T2 G5 ins. after 1.123.6ab: G2.4, after 6: G1, % after 7: 01_077_0001 astravān nānviyeṣāstraṁ yathā tvaṁ nādya kaś cana 01_077_0002 dhanurgrahe ’pi me śiṣyo bhaviṣyasi viśeṣavān 01_077_0003 etad hr̥di tadā jiṣṇor vavr̥dhe droṇaśāsanam 01_077_0004 paramaṁ cākarod yatnaṁ dhanurvede paraṁtapaḥ 01_077_0005 arjuno naraśārdūlaḥ sarvaśastrabhr̥tāṁ varaḥ 01_077_0006 sarvakriyābhyanujñānāt tathā śiṣyān samānayat 01_077_0007 duryodhanaṁ citrasenaṁ duḥśāsanaviviṁśatī 01_077_0008 arjunaṁ ca samānīya aśvatthāmānam eva ca 01_077_0009 śiśukaṁ mr̥ṇmayaṁ kr̥tvā droṇo gaṅgājale tataḥ 01_077_0010 śiṣyāṇāṁ paśyatāṁ caiva kṣipati sma mahābhujaḥ 01_077_0011 cakṣuṣī vāsasā caiva baddhvā prādāc charāsanam 01_077_0012 śiśukaṁ vidhyatemaṁ vai jalasthaṁ baddhacakṣuṣaḥ 01_077_0013 tatkṣaṇenaiva bībhatsur āvāpair daśabhir vaśī 01_077_0014 pañcakair anuvivyādha magnaṁ śiśukam ambhasi 01_077_0015 tasya dr̥ṣṭvā kriyāḥ sarvā droṇo ’manyata pāṇḍavam 01_077_0016 viśiṣṭaṁ sarvaśiṣyebhyaḥ prītimāṁś cābhavat tadā 01_077_0017 athābravīn mahātmānaṁ bhāradvājo mahāratham 01_077_0018 astraṁ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava 01_077_0019 sasaṁhāraprayogaṁ ca tvam adhīṣva vrataṁ cara 01_077_0020 astraṁ brahmaśiro nāma dahed yatpr̥thivīm api 01_077_0021 yāvan mantraprayogo ’pi viniyoge bhaviṣyati 01_077_0022 tāvān eva tu saṁhāre kartavya iti cāntataḥ 01_077_0023 na mānuṣe prayoktavyaṁ brahmaṇo ’straṁ kathaṁ cana 01_077_0024 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kva cit 01_077_0025 tasmād etat prayoktavyaṁ brāhmam astraṁ sanātanam 01_077_0026 tathetyeva ca bībhatsur uvāca ca kr̥tāñjaliḥ 01_077_0027 cakāra ca tathā sarvaṁ yathoktaṁ manujarṣabha 01_077_0028 avāptāstraṁ tu bībhatsum anujñāya mahāmatiḥ 01_077_0029 uvāca paramaprīto matsamo ’sīti pāṇḍavam % Da1 D5 S ins. after 1.128.4ab K4 Dn D4, after % 4: D2 (suppl. fol. sec. m.), after 1.127.11ab: 01_078_0001 duryodhanaś ca karṇaś ca yuyutsuś ca mahābalaḥ 01_078_0002 duḥśāsano vikarṇaś ca jalasaṁdhaḥ sulocanaḥ 01_078_0003 ete cānye ca bahavaḥ kumārā bahuvikramāḥ 01_078_0004 ahaṁ pūrvam ahaṁ pūrvam ity evaṁ kṣatriyarṣabhāḥ 01_078_0005 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha 01_078_0006 praviśya nagaraṁ sarve rājamārgam upāyayuḥ 01_078_0007 tasmin kāle tu pāñcālaḥ śrutvā dr̥ṣṭvā mahad balam 01_078_0008 bhrātr̥bhiḥ sahito rājā tvarayā niryayau gr̥hāt 01_078_0009 tatas tu kr̥tasaṁnāhā yajñasenasahodarāḥ 01_078_0010 śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam 01_078_0011 tato rathena śubhreṇa samāsādya tu kauravān 01_078_0012 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ 01_078_0013 pūrvam eva tu saṁmantrya pārtho droṇam athābravīt 01_078_0014 darpotsekaḥ kumārāṇām avāryo dvijasattama 01_078_0015 eṣāṁ parākramasyānte vayaṁ kuryāma sāhasam 01_078_0016 kumārair aśakyaḥ pāñcālo grahītuṁ raṇamūrdhani 01_078_0017 evam uktvā tu kaunteyo bhrātr̥bhiḥ sahito ’naghaḥ 01_078_0018 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ 01_078_0019 drupadaḥ kauravān dr̥ṣṭvā pradhāvata samantataḥ 01_078_0020 śarajālena mahatā mohayan kauravīṁ camūm 01_078_0021 tam udyantaṁ rathenaikam āśukāriṇam āhave 01_078_0022 anekam iva saṁtrāsān menire sarvakauravāḥ 01_078_0023 drupadasya śarā ghorā viceruḥ sarvatodiśam 01_078_0024 tataḥ śaṅkhāś ca bheryaś ca mr̥daṅgāś ca sahasraśaḥ 01_078_0025 prāvādyanta mahārāja pāñcālānāṁ niveśane 01_078_0026 siṁhanādaś ca saṁjajñe pāñcālānāṁ mahātmanām 01_078_0027 dhanurjyātalaśabdaś ca saṁspr̥śan gaganaṁ mahat 01_078_0028 duḥśāsano vikarṇaś ca subāhur dīrghalocanaḥ 01_078_0029 duryodhanaś ca saṁkruddhaḥ śaravarṣair avākiran 01_078_0030 so ’tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ 01_078_0031 vyadhamat tāny anīkāni tatkṣaṇād eva bhārata 01_078_0032 duryodhanaṁ vikarṇaṁ ca karṇaṁ cāpi mahābalam 01_078_0033 nānānr̥pasutān vīrān sainyāni vividhāni ca 01_078_0034 alātacakravat sarvāṁś caran bāṇair atarpayat 01_078_0035 tatas tu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ 01_078_0036 abhyavarṣanta kauravyān varṣamāṇā ghanā iva 01_078_0037 sabālavr̥ddhāḥ kāmpilyāḥ kauravān abhyayus tadā 01_078_0038 śrutvā tu tumulaṁ yuddhaṁ nāgarāṇāṁ ca bhārata 01_078_0039 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati 01_078_0040 pāṇḍavās tu svanaṁ śrutvā ārtānāṁ romaharṣaṇam 01_078_0041 abhivādya tato droṇaṁ rathān āruhya pāṇḍavāḥ 01_078_0042 yudhiṣṭhiraṁ nivāryāśu mā yuddham iti pāṇḍava 01_078_0043 mādreyau cakrarakṣau tu phalgunas tu tadākarot 01_078_0044 senāgrago bhīmaseno gadāpāṇir nadasthitaḥ 01_078_0045 tadā śaṅkhadhvaniṁ kr̥tvā bhrātr̥bhiḥ sahito ’naghaḥ 01_078_0046 āyāj javena kaunteyo rathaghoṣeṇa nādayan 01_078_0047 pāñcālānāṁ tataḥ senām uddhūtārṇavaniḥsvanām 01_078_0048 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ 01_078_0049 praviveśa mahāsenāṁ sāgaraṁ makaro yathā 01_078_0050 svayam abhyadravad bhīmo nāgānīkaṁ gadādharaḥ 01_078_0051 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ 01_078_0052 ahanat kuñjarānīkaṁ gadayā kālarūpadhr̥k 01_078_0053 te gajā girisaṁkāśāḥ kṣaranto rudhiraṁ bahu 01_078_0054 bhīmasenasya gadayā bhinnamastakapiṇḍakāḥ 01_078_0055 patanti dviradā bhūmau vajraghātād ivācalāḥ 01_078_0056 gajān aśvān rathāṁś caiva pātayām āsa pāṇḍavaḥ 01_078_0057 padātīn nāgarāṁś caiva nāvadhīd arjunāgrajaḥ 01_078_0058 gopāla iva daṇḍena yathā paśugaṇān vane 01_078_0059 kālayan rathanāgāśvān saṁcacāra vr̥kodaraḥ 01_078_0060 bhāradvājapriyaṁ kartum udyataḥ phalgunas tadā 01_078_0061 pārṣataṁ śarajālena kṣipraṁ pracchādya pāṇḍavaḥ 01_078_0062 hayaughāṁś ca gajaughāṁś ca rathaughāṁś ca samantataḥ 01_078_0063 pātayan samare rājan yugāntāgnir iva jvalan 01_078_0064 tatas te hanyamānā vai pāñcālāḥ sr̥ñjayās tathā 01_078_0065 śarair nānāvidhais tūrṇaṁ pārthaṁ pracchādya sarvaśaḥ 01_078_0066 siṁhanādaravān kr̥tvā samayudhyanta pāṇḍavam 01_078_0067 tad yuddham abhavad ghoraṁ sumahādbhutadarśanam 01_078_0068 siṁhanādasvanaṁ śrutvā nāmr̥ṣyata dhanaṁjayaḥ 01_078_0069 tataḥ kirīṭī sahasā pāñcālaṁ samabhidravat 01_078_0070 chādayann iṣujālena mahatā mohayann iva 01_078_0071 śīghram abhyasyato bāṇān saṁdadhānasya cāniśam 01_078_0072 nāntaraṁ dadr̥śe kiṁ cit kaunteyasya yaśasvinaḥ 01_078_0073 na diśo nāntarikṣaṁ ca tadā naiva ca medinī 01_078_0074 nādr̥śyata mahārāja tatra kiṁ cana saṁyuge 01_078_0075 bāṇāndhakāre balinā kr̥te gāṇḍīvadhanvinā 01_078_0076 pāñcālānāṁ kurūṇāṁ ca sādhu sādhv iti niḥsvanaḥ 01_078_0077 tatas tūryaninādaś ca śaṅkhānāṁ ca mahāsvanaḥ 01_078_0078 siṁhanādaś ca saṁjajñe sādhuśabdena miśritaḥ 01_078_0079 tataḥ pāñcālarājas tu tathā satyajitā saha 01_078_0080 tvaramāṇo ’bhidudrāva mahendraṁ śambaro yathā 01_078_0081 mahatā śaravarṣeṇa pārthaḥ pāñcālam āvr̥ṇot 01_078_0082 tato halahalāśabda āsīt pāñcālake bale 01_078_0083 jighr̥kṣati mahāsiṁhe gajānām iva yūthapam 01_078_0084 dr̥ṣṭvā pārthaṁ tadāyāntaṁ satyajit satyavikramaḥ 01_078_0085 pāñcālaṁ vai pariprepsur dhanaṁjayam abhidravat 01_078_0086 tatas tv arjunapāñcālau yuddhāya samupāgatau 01_078_0087 vyakṣobhayetāṁ tau sene indravairocanāv iva 01_078_0088 tataḥ satyajitaṁ pārtho daśabhir marmabhedibhiḥ 01_078_0089 vivyādha balavad rājaṁs tad adbhutam ivābhavat 01_078_0090 tataḥ śaraśataiḥ pārthaṁ pāñcālaḥ śīghram ardayat 01_078_0091 pārthas tu śaravarṣeṇa chādyamāno mahārathaḥ 01_078_0092 vegaṁ cakre mahāvego dhanurjyām avamr̥jya ca 01_078_0093 tataḥ satyajitaś cāpaṁ chittvā rājānam abhyayāt 01_078_0094 athānyad dhanur ādāya satyajid vegavattaram 01_078_0095 sāśvaṁ sasūtaṁ sarathaṁ pārthaṁ vivyādha satvaraḥ 01_078_0096 sa taṁ na mamr̥ṣe pārthaḥ pāñcālenārdito mr̥dhe 01_078_0097 tatas tasya vināśārthaṁ satvaraṁ vyasr̥jac charān 01_078_0098 hayān dhvajaṁ dhanur muṣṭim ubhau tau pārṣṇisārathī 01_078_0099 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ 01_078_0100 hayeṣu vinikr̥tteṣu vimukho ’bhavad āhave 01_078_0101 sa satyajitam ālokya tathā vimukham āhave 01_078_0102 vegena mahatā rājann abhyadhāvata pārṣatam 01_078_0103 tadā cakre mahad yuddham arjuno jayatāṁ varaḥ 01_078_0104 tasya pārtho dhvajaṁ chatraṁ dhanuś corvyām apātayat 01_078_0105 pañcabhis tasya vivyādha hayān sūtaṁ ca sāyakaiḥ 01_078_0106 tata utsr̥jya tac cāpam ādadānaṁ śarāvaram 01_078_0107 khaḍgam udgr̥hya kaunteyaḥ siṁhanādam athākarot 01_078_0108 pāñcālasya rathasyeṣām āplutya sahasānadat 01_078_0109 pāñcālaratham āsthāya avitrasto dhanaṁjayaḥ 01_078_0110 vikṣobhyāmbhonidhiṁ tārkṣyas taṁ nāgam iva so ’grahīt 01_078_0111 tatas tu sarve pāñcālā vidravanti diśo daśa 01_078_0112 darśayan sarvasainyānāṁ bāhvor balam athātmanaḥ 01_078_0113 siṁhanādasvanaṁ kr̥tvā nirjagāma dhanaṁjayaḥ 01_078_0114 āyāntam arjunaṁ dr̥ṣṭvā kumārāḥ sahitās tadā 01_078_0115 mamr̥dus tasya nagaraṁ drupadasya mahātmanaḥ 01_078=0115 arjunaḥ 01_078_0116 saṁbandhī kuruvīrāṇāṁ drupado rājasattamaḥ 01_078_0117 mā vadhīs tad balaṁ bhīma gurudānaṁ pradīyatām 01_078=0117 vaiśaṁpāyanaḥ 01_078_0118 bhīmasenas tadā rājann arjunena nivāritaḥ 01_078_0119 atr̥pto yuddhadharmeṣu nyavartata mahārathaḥ % After adhy. 128, K4 D4.5 (all suppl. fol. sec. m.) % S ins.: 01_079=0000 vaiśaṁpāyanaḥ 01_079_0001 droṇena vairaṁ drupado na suṣvāpa smaraṁs tadā 01_079_0002 kṣātreṇa ca balenāsya nāśaśaṁse parājayam 01_079_0003 hīnaṁ viditvā cātmānaṁ brāhmaṇena balena ca 01_079_0004 drupadas tv amarṣān nr̥patiḥ karmasiddhyai dvijottamam 01_079_0005 anvicchan paricakrāma brāhmaṇāvasathān bahūn 01_079_0006 nāsti śreṣṭhaṁ mamāpatyaṁ dhig bandhūn iti cābravīt 01_079_0007 niśvāsaparamo hy āsīd droṇāpriyacikīrṣayā 01_079_0008 na santi mama mitrāṇi loke ’smin nāsti vīryavān 01_079_0009 putrajanma parīpsan vai pr̥thivīm anviyād imām 01_079_0010 prabhāvaśikṣāvinayād droṇasyāstrabalena ca 01_079_0011 kartuṁ prayatamāno ’pi na śaśāka parājayam 01_079_0012 abhitaḥ so ’tha kalmāṣīṁ gaṅgākūle paribhraman 01_079_0013 brāhmaṇāvasathaṁ puṇyam āsasāda mahīpatiḥ 01_079_0014 tatra nāsnātakaḥ kaś cin na cāsīd avrato dvijaḥ 01_079_0015 tathaiva tau mahābhāgau so ’paśyac chaṁsitavratau 01_079_0016 yājopayājau brahmarṣī śrāmyantau pr̥ṣatātmajaḥ 01_079_0017 saṁhitādhyayane yuktau gotrataś cāpi kāśyapau 01_079_0018 araṇye yuktarūpau tau brāhmaṇāv r̥ṣisattamau 01_079_0019 sa upāmantrayām āsa sarvakāmair atandritaḥ 01_079_0020 buddhvā tayor balaṁ buddhiṁ kanīyāṁsam upahvare 01_079_0021 prapede chandayan kāmair upayājaṁ dhr̥tavratam 01_079_0022 guruśuśrūṣaṇe yuktaḥ priyakr̥t sarvakāmadaḥ 01_079_0023 pādyenāsanadānena tathārghyeṇa phalaiś ca tam 01_079_0024 arcayitvā yathānyāyam upayājo ’bravīt tataḥ 01_079_0025 kena kāryaviśeṣeṇa tvam asmān abhikāṅkṣase 01_079_0026 kutaś cāyaṁ samudyogas tad bravītu bhavān iti 01_079_0027 sa buddhvā prītisaṁyuktam r̥ṣīṇām uttamaṁ tadā 01_079_0028 uvāca chandayan kāmair drupadaḥ sa tapasvinam 01_079_0029 yena me karmaṇā brahman putraḥ syād droṇamr̥tyave 01_079_0030 arjunasya tathā bhāryā bhaved yā varavarṇinī 01_079_0031 upayāja carasvaitat pradāsyāmy arbudaṁ gavām 01_079_0032 evam uktas tu tenarṣiḥ pratyuvāca punaś ca tam 01_079_0033 nāhaṁ phalārthī drupada yo ’rthī syāt tatra gamyatām 01_079_0034 pratyākhyātas tu tenaivaṁ sa vai sajjanasaṁnidhau 01_079_0035 ārādhayiṣyan drupadaḥ sa taṁ paryacarat tataḥ 01_079_0036 tataḥ saṁvatsarasyānte drupadaṁ dvijasattamaḥ 01_079_0037 upayājo ’bravīd vākyaṁ kāle madhurayā girā 01_079_0038 jyeṣṭho bhrātā mamāgr̥hṇād vicaran vananirjhare 01_079_0039 aparijñātaśaucāyāṁ bhūmau nipatitaṁ phalam 01_079_0040 tad apaśyam ahaṁ bhrātur asāṁpratam anuvrajan 01_079_0041 vimarśaṁ ca phalādāne nāyaṁ kuryāt kathaṁ cana 01_079_0042 yo nāpaśyat phalaṁ dr̥ṣṭvā doṣāṁs tasyānubandhikān 01_079_0043 vivinakti na śaucārthaṁ so ’nyatrāpi kathaṁ bhavet 01_079_0044 saṁhitādhyayanasyānte pañca yajñān nirūpya ca 01_079_0045 bhaikṣam uñchena sahitaṁ bhuñjānas tat tadā tataḥ 01_079_0046 kīrtayaty eva rājarṣe bhojanasya rasaṁ punaḥ 01_079_0047 saṁhitādhyayanaṁ kurvan vane gurukule vasan 01_079_0048 bhaikṣam ucchiṣṭam anyeṣāṁ bhuṅkte sma satataṁ tadā 01_079_0049 kīrtayan guṇam annānām atha prīto muhur muhuḥ 01_079_0050 evaṁ phalārthinaṁ tasmān manye ’haṁ tarkacakṣuṣā 01_079_0051 taṁ vai gaccheha nr̥pate sa tvāṁ saṁyājayiṣyati 01_079_0052 jugupsamāno nr̥patiḥ phalānāṁ kaluṣāṁ gatim 01_079_0053 upayājavacaḥ śrutvā drupadaḥ sarvadharmavit 01_079_0054 bhr̥śaṁ saṁpūjya pūjārham r̥ṣiṁ yājam uvāca ha 01_079_0055 goyutāni dadāmy aṣṭau yāja yājaya māṁ vibho 01_079_0056 droṇavairāntare taptaṁ viṣaṇṇaṁ śaraṇāgatam 01_079_0057 brahmabandhupraṇihitaṁ na kṣatraṁ kṣatriyo jayet 01_079_0058 tasmād droṇabhayārtaṁ māṁ bhavāṁs trātum ihārhati 01_079_0059 bhāradvājāgninā dagdhaṁ saṁhlādayitum arhasi 01_079_0060 sa hi brahmavidāṁ śreṣṭhaḥ kṣatrāstre cāpy anuttamaḥ 01_079_0061 tato droṇas tu mā jaiṣīt sakhivigrahakāraṇāt 01_079_0062 kṣatriyo nāsti tulyo ’sya pr̥thivyāṁ kaś cid agraṇīḥ 01_079_0063 bhāratācāryamukhyasya bhāradvājasya dhīmataḥ 01_079_0064 droṇasya śarajālāni ripudehaharāṇi ca 01_079_0065 ṣaḍaratni dhanuś cāsya khaḍgam apratimaṁ mahat 01_079_0066 sa hi brāhmaṇavegena kṣatravegam asaṁśayam 01_079_0067 pratihatya caraty eva bhāradvājo mahāmanāḥ 01_079_0068 kārtavīryasamo hy eṣa khaṭvāṅgapratimo ’pi vā 01_079_0069 sahitaṁ kṣatravegena brāhmaṁ vegaṁ hi sāṁpratam 01_079_0070 upapannaṁ hi manye ’haṁ bhāradvājaṁ yaśasvinam 01_079_0071 kṣatracchedaparāyattaṁ jāmadagnyam ivodyatam 01_079_0072 neṣavas taṁ parākuryur na ca prāsā na cāsayaḥ 01_079_0073 brāhmaṁ tasya haret tejo mantrāhutihutaṁ yathā 01_079_0074 tasya hy astrabalaṁ ghoram aprasahyaṁ parair bhuvi 01_079_0075 śatrūn sametya jayati kṣatradharmapuraskr̥tam 01_079_0076 brahmakṣatre ca sahite brahmatejo viśiṣyate 01_079_0077 so ’haṁ kṣatrabalād dhīno brahmatejaḥ prapedivān 01_079_0078 droṇād viśiṣṭam āsādya bhavantaṁ brahmavittamam 01_079_0079 droṇāntakam ahaṁ putraṁ labheyaṁ yudhi durjayam 01_079_0080 droṇamr̥tyur yathā me ’dya putro jāyeta vīryavān 01_079_0081 tat karma kuru me yāja nirvapāmy arbudaṁ gavām 01_079_0082 tathety uktvā tu taṁ yājo yājyārthaṁ vākyam abravīt 01_079_0083 mā bhais tvaṁ saṁpradātāsmi karmaṇā bhavataḥ sutam 01_079_0084 kṣipram uttiṣṭha cāvyagraḥ saṁbhārāṁś copakalpaya 01_079_0085 evam uktvā pratijñāya karma cāsyādade muniḥ 01_079_0086 yājo droṇavināśāya yājayām āsa taṁ nr̥pam 01_079_0087 gurvarthaṁ yājayan karma yājasyāpi samīpagaḥ 01_079_0088 tatas tasya narendrasya upayājo mahātapāḥ 01_079_0089 ācakhyau karma vaitānaṁ tadā putraphalāya vai 01_079_0090 sa ca putro mahāvīryo mahātejā mahābalaḥ 01_079_0091 iṣyate yadvidho rājan bhavitā sa tathāvidhaḥ 01_079_0092 bhāradvājasya hantāraṁ so ’bhisaṁdhāya bhūmipaḥ 01_079_0093 ājahre taṁ tathā yajñaṁ drupadaḥ karmasiddhaye 01_079_0094 brāhmaṇo dvipadāṁ śreṣṭho juhāva ca yathāvidhi 01_079_0095 kaukilīṁ nāma tāṁ tasya cakre vai putragr̥ddhinaḥ 01_079_0096 sautrāmaṇīṁ tu taṁ patnīṁ tataḥ kāle ’bhyayāt tadā 01_079_0097 yājas tu havanasyānte devīm āhvāpayat tadā 01_079_0098 praihi vai rājñi pr̥ṣati mithunaṁ tvām upasthitam 01_079_0099 kumāraś ca kumārī ca pitr̥vaṁśavivr̥ddhaye 01_079=0099 pr̥ṣatī 01_079_0100 nāliptaṁ vai mama mukhaṁ puṇyān gandhān bibharmi ca 01_079_0101 na patnī te ’smi sūtyarthaṁ tiṣṭha yāja mama priye 01_079=0101 yājaḥ 01_079_0102 yājena śrapitaṁ havyam upayājena mantritam 01_079_0103 kathaṁ kāmaṁ na saṁdadhyāt pr̥ṣati praihi tiṣṭha vā 01_079=0103 vaiśaṁpāyanaḥ 01_079_0104 evam ukte tu yājena hute haviṣi saṁskr̥te 01_079_0105 uttasthau pāvakāt tasmāt kumāro devasaṁmitaḥ 01_079_0106 jvālārūpo ghoravarṇaḥ kirīṭī varma dhārayan 01_079_0107 vīraḥ sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ 01_079_0108 so ’dhyārohad rathavaraṁ tena ca prayayau tadā 01_079_0109 jātamātre kumāre ca vāk kilāntarhitābravīt 01_079_0110 eṣa śiṣyaś ca mr̥tyuś ca bhāradvājasya jāyate 01_079_0111 tataḥ praṇeduḥ pāñcālāḥ prahr̥ṣṭāḥ sādhu sādhv iti 01_079_0112 bhayāpaho rājaputraḥ pāñcālānāṁ yaśaskaraḥ 01_079_0113 rājñaḥ śokāpaho jāta eṣa droṇavadhāya hi 01_079_0114 ity avocan mahad bhūtam adr̥śyaṁ khecaraṁ tadā 01_079_0115 dvitīyāyāṁ ca hotrāyāṁ hute haviṣi mantrite 01_079_0116 kumārī caiva pāñcālī vedimadhyāt samutthitā 01_079_0117 pratyākhyāte pr̥ṣatyā ca yājake bharatarṣabha 01_079_0118 punaḥ kumārī pāñcālī subhagā vedimadhyamā 01_079_0119 antarvedyāṁ samudbhūtā kanyā sā sumanoharā 01_079_0120 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā 01_079_0121 mānuṣaṁ vigrahaṁ kr̥tvā sākṣād amaravarṇinī 01_079_0122 nīlotpalasamo gandho yasyāḥ krośāt pravāyati 01_079_0123 yā bibharti paraṁ rūpaṁ yasyā nāsty upamā bhuvi 01_079_0124 devadānavayakṣāṇām īpsitā devavarṇinī 01_079_0125 tāṁ cāpi jātāṁ suśroṇīṁ vāg uvācāśarīriṇī 01_079_0126 sarvayoṣidvarā kr̥ṣṇā kṣayaṁ kṣatraṁ ninīṣati 01_079_0127 surakāryam iyaṁ kāle kariṣyati sumadhyamā 01_079_0128 asyā hetoḥ kṣatriyāṇāṁ mahad utpatsyate bhayam 01_079_0129 tac chrutvā sarvapāñcālāḥ praṇeduḥ siṁhasaṁghavat 01_079_0130 na cainān harṣasaṁpūrṇān iyaṁ sehe vasuṁdharā 01_079_0131 tathā tu mithunaṁ jajñe drupadasya mahātmanaḥ 01_079_0132 kumāraś ca kumārī ca manojñau bharatarṣabha 01_079_0133 śriyā paramayā yuktau kṣātreṇa vapuṣā tadā 01_079_0134 tau dr̥ṣṭvā pr̥ṣatī rājan prapede sā sutārthinī 01_079_0135 na vai mad anyāṁ jananīṁ jānīyātām imāv iti 01_079_0136 tathety uvāca tāṁ yājo rājñaḥ priyacikīrṣayā 01_079_0137 tayos tu nāmanī cakrur dvijāḥ saṁpūrṇamānasāḥ 01_079_0138 dhr̥ṣṭatvād apradhr̥ṣyatvāt dharmād dyumnabhavād api 01_079_0139 dhr̥ṣṭadyumnaḥ kumāro ’yaṁ drupadasya bhavatv iti 01_079_0140 kr̥ṣṇety evābruvan kr̥ṣṇāṁ kr̥ṣṇābhūt sā hi varṇataḥ 01_079_0141 tathā tan mithunaṁ jajñe drupadasya mahāmakhe 01_079_0142 vaidikādhyayane pāraṁ dhr̥ṣṭadyumno gatas tadā 01_079_0143 dhr̥ṣṭadyumnaṁ tu pañcālyam ānīya drupadātmajam 01_079_0144 upākarod astrahetor bhāradvājaḥ pratāpavān 01_079_0145 amokṣaṇīyaṁ daivaṁ hi bhāvitatvān mahāmatiḥ 01_079_0146 tathā tat kr̥tavān droṇa ātmakīrtyartharakṣaṇāt 01_079_0147 sarvāstrāṇi tu sa kṣipram āptavān dr̥ṣṭamātrayā 01_079=0147 Colophon. 01_079=0147 janamejayaḥ 01_079_0148 drupadasyāpi brahmarṣe śrotum icchāmi saṁbhavam 01_079_0149 kathaṁ cāpi samutpannaḥ katham astrāṇy avāptavān 01_079_0150 etad icchāmi bhagavaṁs tvattaḥ śrotuṁ dvijottama 01_079_0151 kautuhalaṁ janmasu me kathyamāneṣv atīva hi 01_079=0151 vaiśaṁpāyanaḥ 01_079_0152 rājā babhūva pāñcālaḥ putrārthī putrakāraṇāt 01_079_0153 vanaṁ gatvā mahārājas tapas tepe sudāruṇam 01_079_0154 ārādhayan prayatnena tasyāpatyasya kāraṇāt 01_079_0155 tasya saṁtapyamānasya vane mr̥gagaṇāyute 01_079_0156 kālas tu sumahān rājan pratyayāt sutakāraṇāt 01_079_0157 sa tu rājā mahāvīryas tapas tīvraṁ samādade 01_079_0158 kiṁ cit kālaṁ vāyubhakṣo nirāhāras tathaiva ca 01_079_0159 tasyaivaṁ tu mahābāho vartamānasya bhārata 01_079_0160 kālas tatra mahān rājan pratyayān nr̥pasattama 01_079_0161 tataḥ prāpte mahārāja vasante kāmadīpane 01_079_0162 phullāśokavane kāle prāṇināṁ sumanohare 01_079_0163 nadyās tīram atho gatvā gaṅgāyāḥ padmalocanaḥ 01_079_0164 niyamasthaḥ sa rājāsīt tadā bharatasattama 01_079_0165 tato nāticirāt kālād vanaṁ tan manujeśvara 01_079_0166 saṁprāptā sahasā rājan menaketi pariśrutā 01_079_0167 nadyās tīre carantī vai krīḍantī ca punaḥ punaḥ 01_079_0168 puṣpadrumān prabhañjānā rājño darśanam āgamat 01_079_0169 na dadarśa tu sā rājaṁs tathā sthānagataṁ nr̥pam 01_079_0170 dr̥ṣṭvā cāpsarasaṁ tāṁ tu śuklaṁ rājño ’patad bhuvi 01_079_0171 tac ca rājā tu rājendra lajjayā nr̥patiḥ svayam 01_079_0172 padbhyām ākramatāyuṣmaṁs tatas tu drupado ’bhavat 01_079_0173 tatas tu tasya tapasā rājarṣer bhāvitātmanaḥ 01_079_0174 putraḥ samabhavat tv ārdrāt pādāntasyāntareṇa tu 01_079_0175 te tasya r̥ṣayaḥ sarve samāgamya tapodhanāḥ 01_079_0176 nāma cakrar hi vidvāṁso drupado ’stv iti bhūmipa 01_079_0177 sa tasyaivāśrame rājan bharadvājasya bhārata 01_079_0178 vavr̥dhe ca sukhaṁ tatra kāmaiḥ sarvair nr̥pottama 01_079_0179 pāñcālo ’pi hi rājendra svarājyaṁ gatavān prabhuḥ 01_079_0180 bharadvājasya śikṣārthaṁ sutaṁ dattvā mahātmanaḥ 01_079_0181 sa kumāras tato rājan droṇena sahito vane 01_079_0182 vedāṁś cādhijage sāṅgān dhanurvedaṁ ca bhārata 01_079_0183 parayā sa mudā yukto vicacāra vane sukham 01_079_0184 tasyaivaṁ vartamānasya vane vanacaraiḥ saha 01_079_0185 kālān nāticirād rājan pitā svargam upeyivān 01_079_0186 sa samāgamya pāñcālaiḥ pāñcāleṣv abhiṣecitaḥ 01_079_0187 prāptaś ca rājyaṁ rājendra suhr̥dāṁ prītivardhanaḥ 01_079_0188 rājyaṁ rarakṣa dharmeṇa yathā cendras triviṣṭape 01_079_0189 etan mayā te rājendra yathāvat parikīrtitam 01_079_0190 drupadasya janma rājarṣe dhr̥ṣṭadyumnasya caiva hi 01_079=0190 Colophon. 01_079=0190 vaiśaṁpāyanaḥ 01_079_0191 dhr̥tarāṣṭras tu rājendra yadā pauravanandanaḥ 01_079_0192 yudhiṣṭhiram ajānād vai samarthaṁ rājyadhāraṇe 01_079_0193 yauvarājye ’bhiṣekārtham amantrayata mantribhiḥ 01_079_0194 te tu buddhvānvatapyanta dhr̥tarāṣṭrātmajās tadā % The first adhy. of this passage is an anti- % cipation (with v.l.) of adhy. 155. In S the present % passage constitutes the longer version, its repetition % (in S) after adhy. 154 being only a summary. See % also the remarks at the end of footnotes to % adhy. 128 (p.574). The passage is followed by % passage No. 80 below. % N V1 B Da Dn D1.2 ins. after adhy. 128: K4 % D4.5 S after passage No. 79 above: 01_080=0000 vaiśaṁpāyana uvāca 01_080_0001 tataḥ saṁvatsarasyānte yauvarājyāya pārthiva 01_080_0002 sthāpito dhr̥tarāṣṭreṇa pāṇḍuputro yudhiṣṭhiraḥ 01_080_0003 dhr̥tisthairyasahiṣṇutvād ānr̥śaṁsyāt tathārjavāt 01_080_0004 bhr̥tyānām anukampāc ca tathaiva sthirasauhr̥dāt 01_080_0005 tato ’dīrgheṇa kālena kuntīputro yudhiṣṭhiraḥ 01_080_0006 pitur antardadhe kīrtiṁ śīlavr̥ttasamādhibhiḥ 01_080_0007 asiyuddhe gadāyuddhe rathayuddhe ca pāṇḍavaḥ 01_080_0008 saṁkarṣaṇād aśikṣad vai śaśvac chikṣāṁ vr̥kodaraḥ 01_080_0009 samāptaśikṣo bhīmas tu dyumatsenasamo bale 01_080_0010 parākrameṇa saṁpanno bhrātr̥̄ṇām acarad vaśe 01_080_0011 pragāḍhadr̥ḍhamuṣṭitve lāghave vedhane tathā 01_080_0012 kṣuranārācabhallānāṁ vipāṭhānāṁ ca tattvavit 01_080_0013 r̥juvakraviśālānāṁ prayoktā phālguno ’bhavat 01_080_0014 lāghave sauṣṭhave caiva nānyaḥ kaś cana vidyate 01_080_0015 bībhatsusadr̥śo loke iti droṇo vyavasthitaḥ 01_080_0016 tato ’bravīd guḍākeśaṁ droṇaḥ kauravasaṁsadi 01_080_0017 agastyasya dhanurvede śiṣyo mama guruḥ purā 01_080_0018 agniveśya iti khyātas tasya śiṣyo ’smi bhārata 01_080_0019 tīrthāt tīrthaṁ gamayitum aham etat samudyataḥ 01_080_0020 tapasā yan mayā prāptam amogham aniśaprabham 01_080_0021 astraṁ brahmaśiro nāma yad dahet pr̥thivīm api 01_080_0022 dadatā guruṇā coktaṁ na manuṣyeṣv idaṁ tvayā 01_080_0023 bhāradvāja vimoktavyam alpavīryeṣv api prabho 01_080_0024 yat tvayāptam idaṁ vīra divyaṁ nānyo ’rhati tv idam 01_080_0025 samayas tu tvayā rakṣyo munisr̥ṣṭo viśāṁ pate 01_080_0026 ācāryadakṣiṇāṁ dehi jñātigrāmasya paśyataḥ 01_080_0027 dadānīti pratijñāte phālgunenābravīd guruḥ 01_080_0028 yuddhe ’haṁ pratiyoddhavyo yudhyamānas tvayānagha 01_080_0029 tatheti ca pratijñāya droṇāya kurupuṁgavaḥ 01_080_0030 upasaṁgr̥hya caraṇau sa prāyād uttarāṁ diśam 01_080_0031 svabhāvād agamac chabdo mahīṁ sāgaramekhalām 01_080_0032 arjunasya samo loke nāsti kaś cid dhanurdharaḥ 01_080_0033 gadāyuddhe ’siyuddhe ca rathayuddhe ca pāṇḍavaḥ 01_080_0034 pāragaś ca dhanuryuddhe babhūvātha dhanaṁjayaḥ 01_080_0035 nītimān sakalāṁ nītiṁ vibudhādhipates tadā 01_080_0036 avāpya sahadevo ’pi bhrātr̥̄ṇāṁ vavr̥te vaśe 01_080_0037 droṇenaiva vinītaś ca bhrātr̥̄ṇāṁ nakulaḥ priyaḥ 01_080_0038 citrayodhī samājñāto babhūvātirathoditaḥ 01_080_0039 trivarṣakr̥tayajñas tu gandharvāṇām upaplave 01_080_0040 arjunapramukhaiḥ pārthaiḥ sauvīraḥ samare hataḥ 01_080_0041 na śaśāka vaśe kartuṁ yaṁ pāṇḍur api vīryavān 01_080_0042 so ’rjunena vaśaṁ nīto rājāsīd yavanādhipaḥ 01_080_0043 atīva balasaṁpannaḥ sadā mānī kurūn prati 01_080_0044 vittalo nāma sauvīraḥ śastaḥ pārthena dhīmatā 01_080_0045 dattamitram iti khyātaṁ saṁgrāmakr̥taniścayam 01_080_0046 sumitraṁ nāma sauvīram arjuno ’damayac charaiḥ 01_080_0047 bhīmasenasahāyaś ca rathino marudhanvasu 01_080_0048 arjunaḥ samare prācyān sarvān ekaratho ’jayat 01_080_0049 tathaivaikaratho gatvā dakṣiṇām ajayad diśam 01_080_0050 dhanaughaṁ prāpayām āsa kururāṣṭraṁ dhanaṁjayaḥ 01_080_0051 evaṁ sarve mahātmānaḥ pāṇḍavā manujottamāḥ 01_080_0052 pararāṣṭrāṇi nirjitya svarāṣṭraṁ vavr̥dhuḥ purā 01_080_0053 tato balam abhikhyātaṁ vijñāya dr̥ḍhadhanvinām 01_080_0054 dūṣitaḥ sahasā bhāvo dhr̥tarāṣṭrasya pāṇḍuṣu 01_080_0055 sa cintāparamo rājā na nidrām alabhan niśi 01_080=0055 Colophon. % In some MSS. this passage is followed by % passage No. 81 below. % K4 Ñ V1 B D M5-8 (the latter four MSS. om. % lines 49-103) ins. after passage No. 80 above: T % G2.4.5, after passage No. 83: G1.3.6, after adhy. % 130: M3 (om. lines 49-103), after 1.129.1: 01_081=0000 vaiśaṁpāyana uvāca 01_081_0001 śrutvā pāṇḍusutān vīrān balodriktān mahaujasaḥ 01_081_0002 dhr̥tarāṣṭro mahīpālaś cintām agamad āturaḥ 01_081_0003 tata āhūya mantrajñaṁ rājaśāstrārthavittamam 01_081_0004 kaṇikaṁ mantriṇāṁ śreṣṭhaṁ dhr̥tarāṣṭro ’bravīd vacaḥ 01_081=0004 dhr̥tarāṣṭra uvāca 01_081_0005 utsiktāḥ pāṇḍavā nityaṁ tebhyo ’sūye dvijottama 01_081_0006 tatra me niścitatamaṁ saṁdhivigrahakāraṇam 01_081_0007 kaṇika matam ācakṣva kariṣye ’haṁ vacas tava 01_081=0007 vaiśaṁpāyana uvāca 01_081_0008 sa prasannamanās tena paripr̥ṣṭo dvijottamaḥ 01_081_0009 uvāca vacanaṁ tīkṣṇaṁ rājaśāstranidarśanam 01_081=0009 kaṇika uvāca 01_081_0010 śr̥ṇu rājann idaṁ tatra procyamānaṁ mayānagha 01_081_0011 na me ’bhyasūyā kartavyā śrutvaitat kurusattama 01_081_0012 nityam udyatadaṇḍaḥ syān nityaṁ vivr̥tapauruṣaḥ 01_081_0013 acchidraś chidradarśī syāt pareṣāṁ vivarānugaḥ 01_081_0014 nityam udyatadaṇḍād dhi bhr̥śam udvijate janaḥ 01_081_0015 tasmāt sarvāṇi kāryāṇi daṇḍenaiva vidhārayet 01_081_0016 nāsya cchidraṁ paraḥ paśyec chidreṇa param anviyāt 01_081_0017 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ 01_081_0018 nāsamyak kr̥takārī syād upakramya kadā cana 01_081_0019 kaṇṭako hy api duśchinna āsrāvaṁ janayec ciram 01_081_0020 vadham eva praśaṁsanti śatrūṇām apakāriṇām 01_081_0021 suvidīrṇaṁ suvikrāntaṁ suyuddhaṁ supalāyitam 01_081_0022 āpady āpadi kāle ca kurvīta na vicārayet 01_081_0023 nāvajñeyo ripus tāta durbalo ’pi kathaṁ cana 01_081_0024 alpo ’py agnir vanaṁ kr̥tsnaṁ dahaty āśrayasaṁśrayāt 01_081_0025 andhaḥ syād andhavelāyāṁ bādhiryam api cāśrayet 01_081_0026 kuryāt tr̥ṇamayaṁ cāpaṁ śayīta mr̥gaśāyikām 01_081_0027 sāntvādibhir upāyais tu hanyāc chatruṁ vaśe sthitam 01_081_0028 dayā tasmin na kartavyā śaraṇāgata ity uta 01_081_0029 nirudvigno hi bhavati na hatāj jāyate bhayam 01_081_0030 hanyād amitraṁ dānena tathā pūrvāpakāriṇam 01_081_0031 hanyāt trīn pañca sapteti parapakṣasya sarvaśaḥ 01_081_0032 mūlam evāditaś chindyāt parapakṣasya nityaśaḥ 01_081_0033 tataḥ sahāyāṁs tatpakṣān sarvāṁś ca tadanantaram 01_081_0034 chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ 01_081_0035 kathaṁ nu śākhās tiṣṭheraṁś chinnamūle vanaspatau 01_081_0036 ekāgraḥ syād avivr̥to nityaṁ vivaradarśakaḥ 01_081_0037 rājan rājyaṁ sapatneṣu nityodvignaḥ samācaret 01_081_0038 agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ 01_081_0039 lokān viśvāsayitvā ca tato lumped yathā vr̥kaḥ 01_081_0040 aṅkuśaṁ śaucam ity āhur arthānām upadhāraṇe 01_081_0041 ānāmya phalinīṁ śākhāṁ pakvaṁ pakvaṁ praśātayet 01_081_0042 phalārtho ’yaṁ samārambho loke puṁsāṁ vipaścitām 01_081_0043 vahed amitraṁ skandhena yādat kālasya paryayaḥ 01_081_0044 tataḥ paryāgate kāle bhindyād ghaṭam ivāśmani 01_081_0045 amitro na vimoktavyaḥ kr̥paṇaṁ bahv api bruvan 01_081_0046 kr̥pā tasmin na kartavyā hanyād evāpakāriṇam 01_081_0047 hanyād amitraṁ sāntvena tathā dānena vā punaḥ 01_081_0048 tathaiva bhedadaṇḍābhyāṁ sarvopāyaiḥ praśātayet 01_081=0048 dhr̥tarāṣṭra uvāca 01_081_0049 kathaṁ sāntvena dānena bhedair daṇḍena vā punaḥ 01_081_0050 amitraḥ śakyate hantuṁ tan me brūhi yathātatham 01_081=0050 kaṇika uvāca 01_081_0051 śr̥ṇu rājan yathā vr̥ttaṁ vane nivasataḥ purā 01_081_0052 jambukasya mahārāja nītiśāstrārthadarśinaḥ 01_081_0053 atha kaś cit kr̥taprajñaḥ śr̥gālaḥ svārthapaṇḍitaḥ 01_081_0054 sakhibhir nyavasat sārdhaṁ vyāghrākhuvr̥kababhr̥bhīḥ 01_081_0055 te ’paśyan vipine tasmin balinaṁ mr̥gayūthapam 01_081_0056 aśaktā grahaṇe tasya tato mantram amantrayan 01_081=0056 jambuka uvāca 01_081_0057 asakr̥d yatito hy eṣa hantuṁ vyāghra vane tvayā 01_081_0058 yuvā vai javasaṁpanno buddhiśālī na śakyate 01_081_0059 mūṣiko ’sya śayānasya caraṇau bhakṣayatv ayam 01_081_0060 athainaṁ bhakṣitaiḥ pādair vyāghro gr̥hṇātu vai tataḥ 01_081_0061 tato vai bhakṣayiṣyāmaḥ sarve muditamānasāḥ 01_081=0061 kaṇika uvāca 01_081_0062 jambukasya tu tad vākyaṁ tathā cakruḥ samāhitāḥ 01_081_0063 mūṣikābhakṣitaiḥ pādair mr̥gaṁ vyāghro ’vadhīt tadā 01_081_0064 dr̥ṣṭvā viceṣṭamānaṁ tu bhūmau mr̥gakalevaram 01_081_0065 snātvāgacchata bhadraṁ vo rakṣāmīty āha jambukaḥ 01_081_0066 śr̥gālavacanāt te ’pi gatāḥ sarve nadīṁ tataḥ 01_081_0067 sa cintāparamo bhūtvā tasthau tatraiva jambukaḥ 01_081_0068 athājagāma pūrvaṁ tu snātvā vyāghro mahābalaḥ 01_081_0069 dadarśa jambukaṁ caiva cintākulitamānasam 01_081=0069 vyāghra uvāca 01_081_0070 kiṁ śocasi mahāprājña tvaṁ no buddhimatāṁ varaḥ 01_081_0071 aśitvā piśitāny adya vihariṣyāmahe vayam 01_081=0071 jambuka uvāca 01_081_0072 śr̥ṇu me tvaṁ mahābāho yad vākyaṁ mūṣiko ’bravīt 01_081_0073 dhig balaṁ mr̥garājasya mayādyāyaṁ mr̥go hataḥ 01_081_0074 madbāhubalam āśritya tr̥ptim adya gamiṣyati 01_081_0075 garjamānasya tasyaivam ato bhakṣyaṁ na rocaye 01_081=0075 vyāghra uvāca 01_081_0076 bravīti yadi sa hy evaṁ kāle hy asmin prabodhitaḥ 01_081_0077 svabāhubalam āśritya haniṣye ’haṁ vanecarān 01_081_0078 khādiṣye tatra māṁsāni ity uktvā prasthito vanam 01_081_0079 etasminn eva kāle tu mūṣiko ’pyājagāma ha 01_081_0080 tam āgatam abhiprekṣya śr̥gālo ’py abravīd vacaḥ 01_081=0080 jambuka uvāca 01_081_0081 śr̥ṇu mūṣika bhadraṁ te nakulo yad ihābravīt 01_081_0082 mr̥gamāṁsaṁ na khādeyaṁ garam etan na rocate 01_081_0083 mūṣikaṁ bhakṣayiṣyāmi tad bhavān anumanyatām 01_081_0084 tac chrutvā mūṣiko vākyaṁ saṁtrastaḥ prādravad bhayāt 01_081_0085 tataḥ snātvā sa vai tatra ājagāma vr̥ko nr̥pa 01_081_0086 tam āgatam idaṁ vākyam abravīj jambukas tadā 01_081_0087 mr̥garājo hi saṁkruddho na te sādhu bhaviṣyati 01_081_0088 sakalatras tv ihāyāti kuruṣva yad anantaram 01_081_0089 evaṁ saṁcoditas tena jambukena tadā vr̥kaḥ 01_081_0090 vr̥kāvalumpanaṁ kr̥tvā prayātaḥ piśitāśanaḥ 01_081_0091 etasminn eva kāle tu nakulo ’py ājagāma ha 01_081_0092 tam uvāca mahārāja nakulaṁ jambuko vane 01_081_0093 svabāhubalam āśritya nirjitās te ’nyato gatāḥ 01_081_0094 mama dattvā niyuddhaṁ tvaṁ bhuṅkṣva māṁsaṁ yathepsitam 01_081=0094 nakula uvāca 01_081_0095 mr̥garājo vr̥kaś caiva buddhimān api mūṣikaḥ 01_081_0096 nirjitā yat tvayā vīrās tasmād vīrataro bhavān 01_081_0097 na tvayābhyutsahe yoddhum ity uktvā so ’py upāgamat 01_081=0097 kaṇika uvāca 01_081_0098 evaṁ teṣu prayāteṣu jambuko hr̥ṣṭamānasaḥ 01_081_0099 khādati sma tadā māṁsam ekaḥ san mantraniścayāt 01_081_0100 evaṁ samācaran nityaṁ sukham edhati bhūmipaḥ 01_081_0101 bhayena bhedayed bhīruṁ śūram añjalikarmaṇā 01_081_0102 lubdham arthapradānena samaṁ nyūnaṁ tathaujasā 01_081_0103 evaṁ te kathitaṁ rājañ śr̥ṇu cāpy aparaṁ tathā 01_081_0104 putraḥ sakhā vā bhrātā vā pitā vā yadi vā guruḥ 01_081_0105 ripusthāneṣu vartantaḥ kartavyā bhūtivardhanāḥ 01_081_0106 śapathenāpy ariṁ hanyād arthadānena vā punaḥ 01_081_0107 viṣeṇa māyayā vāpi nopekṣeta kathaṁ cana 01_081_0108 ubhau cet saṁśayopetau śraddhāvāṁs tatra vardhate 01_081_0109 guror apy avaliptasya kāryākāryam ajānataḥ 01_081_0110 utpathapratipannasya nyāyyaṁ bhavati śāsanam 01_081_0111 kruddho ’py akruddharūpaḥ syāt smitapūrvābhibhāṣitā 01_081_0112 na cāpy anyam apadhvaṁset kadā cit kopasaṁyutaḥ 01_081_0113 prahariṣyan priyaṁ brūyāt praharann api bhārata 01_081_0114 prahr̥tya ca kr̥pāyīta śoceta ca rudeta ca 01_081_0115 āśvāsayec cāpi paraṁ sāntvadharmārthavr̥ttibhiḥ 01_081_0116 athāsya praharet kāle yadā vicalite pathi 01_081_0117 api ghorāparādhasya dharmam āśritya tiṣṭhataḥ 01_081_0118 sa hi pracchādyate doṣaḥ śailo meghair ivāsitaiḥ 01_081_0119 yaḥ syād anuprāptavadhas tasyāgāraṁ pradīpayet 01_081_0120 adhanān dāmbhikāṁś corān viṣye sve na vāsayet 01_081_0121 pratyutthānāsanādyena saṁpradānena kena cit 01_081_0122 prativiśrabdhaghātī syāt tīkṣṇadaṁṣṭro nimagnakaḥ 01_081_0123 aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaś ca sarvaśaḥ 01_081_0124 aśaṅkyād bhayam utpannam api mūlaṁ nikr̥ntati 01_081_0125 na viśvased aviśvaste viśvaste nātiviśvaset 01_081_0126 viśvāsād bhayam utpannaṁ mūlāny api nikr̥ntati 01_081_0127 cāraḥ suvihitaḥ kārya ātmanaś ca parasya ca 01_081_0128 pāṣaṇḍāṁs tāpasādīṁś ca pararāṣṭreṣu yojayet 01_081_0129 udyāneṣu vihāreṣu devatāyataneṣu ca 01_081_0130 pānāgāreṣu rathyāsu sarvatīrtheṣu cāpy atha 01_081_0131 catvareṣu ca dyūteṣu parvateṣu vaneṣu ca 01_081_0132 samavāyeṣu sarveṣu saritsu ca vicārayet 01_081_0133 vācā bhr̥śaṁ vinītaḥ syād hr̥dayena tathā kṣuraḥ 01_081_0134 ślakṣṇapūrvābhibhāṣī syāt sr̥ṣṭo raudreṇa karmaṇā 01_081_0135 añjaliṁ śapathaṁ sāntvaṁ śirasā pādavandanam 01_081_0136 āśākaraṇam ity ekaṁ kartavyaṁ bhūtim icchatā 01_081_0137 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ 01_081_0138 āmaḥ syāt pakvasaṁkāśo na ca jīryeta karhi cit 01_081_0139 trivarge trividhā pīḍā anubandhās tathaiva ca 01_081_0140 anubandhāḥ śubhā jñeyāḥ pīḍās tu parivarjayet 01_081_0141 dharmaṁ vicarataḥ pīḍā sāpi dvābhyāṁ niyacchati 01_081_0142 arthaḥ syād arthalubdhasya kāmasyātipravartinaḥ 01_081_0143 agarvitātmā yuktaś ca sāntvayukto ’nasūyitā 01_081_0144 avekṣitārthaḥ śuddhātmā mantrayīta dvijaiḥ saha 01_081_0145 karmaṇā yena teneha mr̥dunā dāruṇena vā 01_081_0146 uddhared dīnam ātmānaṁ samartho dharmam ācaret 01_081_0147 na saṁśayam anārūḍho naro bhadrāṇi paśyati 01_081_0148 saṁśayaṁ punar āruhya yadi jīvati paśyati 01_081_0149 yasya buddhiḥ paribhavet tam atītena sāntvayet 01_081_0150 anāgatena durbuddhiṁ pratyutpannena paṇḍitam 01_081_0151 yo ’riṇā saha saṁdhāya śayīta kr̥takr̥tyavat 01_081_0152 sa vr̥kṣāgre yathā suptaḥ patitaḥ pratibudhyate 01_081_0153 mantrasaṁvaraṇe yatnaḥ sadā kāryo ’nasūyatā 01_081_0154 ākāraś cātmano rakṣyaś cāreṇāpy anupālitaḥ 01_081_0155 nācchitvā paramarmāṇi nākr̥tvā karma dāruṇam 01_081_0156 nāhatvā matsyaghātīva prāpnoti mahatīṁ śriyam 01_081_0157 karśitaṁ vyādhitaṁ klinnam apānīyam aghāsakam 01_081_0158 pariviśvastamandaṁ ca prahartavyam arer balam 01_081_0159 nārthiko ’rthinam abhyeti kr̥tārthe nāsti saṁgatam 01_081_0160 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet 01_081_0161 saṁgrahe vigrahe caiva yatnaḥ kāryo ’nasūyatā 01_081_0162 utsāhaś cāpi yatnena kartavyo bhūtim icchatā 01_081_0163 nāsya kr̥tyāni budhyeran mitrāṇi ripavas tathā 01_081_0164 ārabdhāny eva paśyeran suparyavasitāni ca 01_081_0165 bhītavat saṁvidhātavyaṁ yāvad bhayam anāgatam 01_081_0166 āgataṁ tu bhayaṁ dr̥ṣṭvā prahartavyam abhītavat 01_081_0167 daṇḍenopanataṁ śatrum anugr̥hṇāti yo naraḥ 01_081_0168 sa mr̥tyum upagr̥hyāste garbham aśvatarī yathā 01_081_0169 anāgataṁ hi budhyeta yac ca kāryaṁ puraḥ sthitam 01_081_0170 na tu buddhikṣayāt kiṁ cid atikrāmet prayojanam 01_081_0171 utsāhaś cāpi yatnena kartavyo bhūtim icchatā 01_081_0172 vibhajya deśakālau ca daivaṁ dharmādayas trayaḥ 01_081_0173 naiḥśreyasau tu tau jñeyau deśakālāv iti sthitiḥ 01_081_0174 tālavat kurute mūlaṁ bālaḥ śatrur upekṣitaḥ 01_081_0175 gahane ’gnir ivotsr̥ṣṭaḥ kṣipraṁ saṁjāyate mahān 01_081_0176 agniṁ stokam ivātmānaṁ saṁdhukṣayati yo naraḥ 01_081_0177 sa vardhamāno grasate mahāntam api saṁcayam 01_081_0178 āśāṁ kālavatīṁ kuryāt kālaṁ vighnena yojayet 01_081_0179 vighnaṁ nimittato brūyān nimittaṁ cāpi hetutaḥ 01_081_0180 kṣuro bhūtvā haret prāṇān niśitaḥ kālasādhanaḥ 01_081_0181 praticchanno lomavāhī dviṣatāṁ parikartanaḥ 01_081_0182 pāṇḍaveṣu yathānyāyam anyeṣu ca kurūdvaha 01_081_0183 vartamāno na majjes tvaṁ tathā kr̥tyaṁ samācara 01_081_0184 sarvakalyāṇasaṁpanno viśiṣṭa iti niścayaḥ 01_081_0185 tasmāt tvaṁ pāṇḍuputrebhyo rakṣātmānaṁ narādhipa 01_081_0186 bhrātr̥bhyo balino yasmāt pāṇḍuputrā narādhipa 01_081_0187 bravīmi tasmād vispaṣṭaṁ yat kartavyam ariṁdama 01_081_0188 saputraḥ śr̥ṇu tad rājañ śrutvā ca bhava yatnavān 01_081_0189 yathā bhayaṁ na pāṇḍubhyas tathā kuru narādhipa 01_081_0190 paścāttāpo yathā na syāt tathā nītir vidhīyatām 01_081=0190 vaiśaṁpāyana uvāca 01_081_0191 evam uktvā saṁpratasthe kaṇikaḥ svagr̥haṁ tataḥ 01_081_0192 dhr̥tarāṣṭro ’pi kauravyaḥ śokārtaḥ samapadyata 01_081=0192 Colophon. % K4 Ñ V1 B D T1 cont.: 01_081=0192 vaiśaṁpāyana uvāca 01_081_0193 tataḥ subalaputras tu rājā duryodhanaś ca ha 01_081_0194 duḥśāsanaś ca karṇaś ca duṣṭaṁ mantram amantrayan 01_081_0195 te kauravyam anujñāpya dhr̥tarāṣṭraṁ narādhipam 01_081_0196 dahane tu saputrāyāḥ kuntyā buddhim akārayan 01_081_0197 teṣām iṅgitabhāvajño viduras tattvadarśivān 01_081_0198 ākāreṇaiva taṁ mantraṁ bubudhe duṣṭacetasām 01_081_0199 tato viditavedyātmā pāṇḍavānāṁ hite rataḥ 01_081_0200 palāyane matiṁ cakre kuntyāḥ putraiḥ sahānaghaḥ 01_081_0201 tato vātasahāṁ nāvaṁ yantrayuktāṁ patākinīm 01_081_0202 ūrmikṣamāṁ dr̥ḍhāṁ kr̥tvā kuntīm idam uvāca ha 01_081_0203 eṣa jātaḥ kulasyāsya kīrtivaṁśapraṇāśanaḥ 01_081_0204 dhr̥tarāṣṭraḥ parītātmā dharmaṁ tyajati śāśvatam 01_081_0205 iyaṁ vāripathe yuktā taraṅgapavanakṣamā 01_081_0206 naur yayā mr̥tyupāśāt tvaṁ saputrā mokṣyase śubhe 01_081_0207 tac chrutvā vyathitā kuntī putraiḥ saha yaśasvinī 01_081_0208 nāvam āruhya gaṅgāyāṁ prayayau bharatarṣabha 01_081_0209 tato viduravākyena nāvaṁ vikṣipya pāṇḍavāḥ 01_081_0210 dhanaṁ cādāya tair dattam ariṣṭaṁ prāviśan vanam 01_081_0211 niṣādī pañcaputrā tu jātuṣe tatra veśmani 01_081_0212 kāraṇābhyāgatā dagdhā saha putrair anāgasā 01_081_0213 sa ca mlecchādhamaḥ pāpo dagdhas tatra purocanaḥ 01_081_0214 vañcitāś ca durātmāno dhārtarāṣṭrāḥ sahānugāḥ 01_081_0215 avijñātā mahātmāno janānām akṣatās tathā 01_081_0216 jananyā saha kaunteyā muktā viduramantritāt 01_081_0217 tatas tasmin pure lokā nagare vāraṇāvate 01_081_0218 dr̥ṣṭvā jatugr̥haṁ dagdham anvaśocanta duḥkhitāḥ 01_081_0219 preṣayām āsū rājñe ca yathāvr̥ttaṁ niveditum 01_081_0220 saṁvr̥ttas te mahān kāmaḥ pāṇḍavān dagdhavān asi 01_081_0221 sakāmo bhava kauravya bhuṅkṣva rājyaṁ saputrakaḥ 01_081_0222 tac chrutvā dhr̥tarāṣṭraś ca saha putreṇa śocayan 01_081_0223 pretakāryāṇi ca tathā cakāra saha bāndhavaiḥ 01_081_0224 pāṇḍavānāṁ tathā kṣattā bhīṣmaś ca kurusattamaḥ 01_081=0224 janamejaya uvāca 01_081_0225 punar vistaraśaḥ śrotum icchāmi dvijasattama 01_081_0226 dāhaṁ jatugr̥hasyaivaṁ pāṇḍavānāṁ ca mokṣaṇam 01_081_0227 sunr̥śaṁsam idaṁ karma teṣāṁ krūropasaṁhitam 01_081_0228 kīrtayasva yathāvr̥ttaṁ paraṁ kautūhalaṁ mama 01_081=0228 vaiśaṁpāyana uvāca 01_081_0229 śr̥ṇu vistaraśo rājan bruvato me paraṁtapa 01_081_0230 dāhaṁ jatugr̥hasyaitat pāṇḍavānāṁ ca mokṣaṇam % S (except G3.6) ins. after 1444*: D4 (om. lines % 21-36), after passage No. 81 above (cf. v.l. 1. % 130.1): 01_082_0001 dhr̥tarāṣṭras tu vacanaṁ śrutvā sumahad apriyam 01_082_0002 uvāca matimān vākyaṁ duryodhanam ariṁdamam 01_082_0003 jātyandhaś cāpy ahaṁ tāta pāṇḍunā pūjito bhr̥śam 01_082_0004 rājāno yady api śreṣṭhā dharmahetor bhavanti hi 01_082_0005 prajñācakṣur anetratvād aśakto rāṣṭragopane 01_082_0006 na cāndhaḥ paracakrāṇi prativyūhati saṁgare 01_082_0007 arthaśāstraṁ mayādhītaṁ sāṅgā vedāś ca putraka 01_082_0008 dhārtarāṣṭra svayaṁ rājñā yoddhavyaṁ dharmakāṅkṣiṇā 01_082_0009 raṇe ca mr̥tyuḥ svargāya rājanyasya vidhīyate 01_082_0010 putrasaṁkrāmitaśrīr vā vāsāya vanam āśrayet 01_082_0011 jyeṣṭho ’yam iti rājye ca sthāpito vikalo ’pi san 01_082_0012 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṁ nyavedayat 01_082_0013 kuladharmasthāpanāya jyeṣṭho ’haṁ jyeṣṭhabhāṅ na ca 01_082_0014 bahūnāṁ bhrātr̥ṇāṁ (!) madhye śreṣṭho jyeṣṭho hi śreyasā 01_082_0015 kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai 01_082_0016 tasmāj jyeṣṭhaś ca śreṣṭhaś ca pāṇḍur dharmabhr̥tāṁ varaḥ 01_082_0017 tasya putrā guṇaiḥ khyātā arthe ca kr̥taniścayāḥ 01_082_0018 kr̥tāstrā labdhalakṣāś ca pāṇḍuputrā mahārathāḥ 01_082_0019 dharme ca nītiśāstre ca tathā ca niratāḥ sadā 01_082_0020 paurajānapadānāṁ ca prītir eṣu viśeṣataḥ 01_082_0021 kathaṁ nāmotsahe vatsa nagarāc ca vivāsitum 01_082=0021 duryodhanaḥ 01_082_0022 paurajānapadaiḥ sārdhaṁ viprā jalpanti nityaśaḥ 01_082_0023 prajñācakṣur anetratvād aśakto rājyarakṣaṇe 01_082_0024 te vayaṁ pāṇḍavaśreṣṭhaṁ taruṇaṁ vr̥ddhaśīlinam 01_082_0025 rājānam abhiṣiñcāmaḥ satyaṁ karuṇavedinam 01_082_0026 sa hi vr̥ddhān amātyāṁś ca jñātīṁś cāpi mahāyaśāḥ 01_082_0027 satkr̥tya nityaṁ pūjārhān pāṇḍavaḥ pūjayiṣyati 01_082_0028 pitāmahaṁ śāṁtanavaṁ dhr̥tarāṣṭraṁ ca dharmataḥ 01_082_0029 saputraṁ vividhair bhogair vāsayiṣyati mānitaḥ 01_082_0030 ity evaṁ vilapanti sma vadanti ca janā muhuḥ 01_082_0031 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ 01_082_0032 teṣāṁ śrutvā tu vākyāni paurāṇām aśivāni ca 01_082_0033 yudhiṣṭhirānuraktānāṁ paritapsyāmi bhārata 01_082_0034 dhr̥tarāṣṭras tu putrasya śrutvā vākyam uvāca ha 01_082_0035 yathā na vācyatāṁ putra gacchema ca tathā kuru 01_082=0035 vaiśaṁpāyanaḥ 01_082_0036 evaṁ tasya vacaḥ śrutvā praviśya ca gr̥haṁ mahat % In M the above passage is followed by adhy. % 129-130; in T2 G2.4.5 by a repetition (with v.l.) % of the same two adhy. (for the text of the repeti- % tion of adhy. 129, see under No. 83 below); and % finally, in G1 by adhy. 131! See the conspectus of % interpolations on p.573. % There is a slight confusion in the notes on % page 573 as regards the repetition of adhy. 129-130 % in T2 G2.4.5, to which attention must be drawn here. % The v.l. given under adhy. 129-130 of the consti- % tuted text are for the first occurrence of adhy. 129 % and for the second occurrence of adhy. 130; accor % dingly the texts given here, in this App. are that % of the first occurrence of 130 and the second % occurrence of 129. % T2.G2.4.5 ins. after (the first occurrence of) % adhy. 129 a passage which is a repetition (with % v.l.)of adhy. 130 (see conspectus on p.573): 01_083=0000 vaiśaṁpāyanaḥ 01_083_0001 dhr̥tarāṣṭras tu putrasya śrutvā vacanam īdr̥śam 01_083_0002 muhūrtam iva saṁcintya duryodhanam athābravīt 01_083=0002 dhr̥tarāṣṭraḥ 01_083_0003 dharmavr̥ttaḥ sadā pāṇḍuḥ suvr̥tto mayi gauravāt 01_083_0004 sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ 01_083_0005 nātra kiṁ cana jānāti bhojanāni cikīrṣati 01_083_0006 nivedayati dharmastho mayi dharmabhr̥tāṁ varaḥ 01_083_0007 tasya putro yathā pāṇḍus tadā dharmaparaḥ sadā 01_083_0008 guṇavām̐l lokavikhyāto nagare ca pratiṣṭhitaḥ 01_083_0009 sa kathaṁ śakyate ’smābhir apakraṣṭuṁ nararṣabha 01_083_0010 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ 01_083_0011 bhrātr̥bhiḥ pāṇḍunāmātyaṁ balaṁ ca satataṁ dhr̥tam 01_083_0012 dhr̥tāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ 01_083_0013 te tathā satkr̥tās tāta viṣaye pāṇḍunā narāḥ 01_083_0014 kathaṁ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān 01_083_0015 naite viṣayam iccheyur dharmatyāge viśeṣataḥ 01_083_0016 te vayaṁ kauraveyāṇām eteṣāṁ ca mahātmanām 01_083_0017 kathaṁ na vācyatāṁ tāta gacchema jagatas tathā 01_083=0017 duryodhanaḥ 01_083_0018 madhyasthaḥ satataṁ bhīṣmo droṇaputro mayi sthitaḥ 01_083_0019 yataḥ putras tato droṇo bhavitā nātra saṁśayaḥ 01_083_0020 kr̥paḥ śāradvataś caiva yata eva vayaṁ tataḥ 01_083_0021 bhāgineyaṁ tato drauṇiṁ na tyakṣyati kathaṁ cana 01_083_0022 kṣattārthabaddhas tv asmāsu pracchannas tu yataḥ pare 01_083_0023 na tv ekaḥ sa samartho ’smān pāṇḍavārthe pravādhitum 01_083_0024 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya 01_083_0025 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati 01_083_0026 vinidrākaraṇaṁ ghoraṁ hr̥di śalyam ivārpitam 01_083_0027 śokapāvakam udbhūtaṁ karmaṇā tena nāśaya 01_083=0027 Colophon. % This passage is followed by passage No. 81. % T2 G2.4.5 ins. after passage No. 82 above, a passage % which is a repetition (with v.l.) of adhy. 129 (see % conspectus on p. 573): 01_083=0000 vaiśaṁpāyanaḥ 01_083_0001 prāṇādhikaṁ bhīmasenaṁ kr̥tavidyaṁ dhanaṁjayam 01_083_0002 duryodhano lakṣayitvā paryatapyata durmatiḥ 01_083_0003 tathā vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ 01_083_0004 anekair apy upāyais te jighāṁsanti sma pāṇḍavān 01_083_0005 pāṇḍavāś cāpi tat sarvaṁ praticakrur yathābalam 01_083_0006 udbhāvanam akurvāṇā vidurasya mate sthitāḥ 01_083_0007 guṇaiḥ samuditān dr̥ṣṭvā paurāḥ pāṇḍusutāṁs tadā 01_083_0008 kathayāṁ cakrire teṣāṁ guṇān saṁsatsu bhārata 01_083_0009 rājyaprāptiṁ ca saṁprāptaṁ jyeṣṭhaṁ pāṇḍusutaṁ tadā 01_083_0010 kathayanti sma saṁbhūya catvareṣu sabhāsu ca 01_083_0011 prajñācakṣur acakṣuṣmān dhr̥tarāṣṭro janeśvaraḥ 01_083_0012 rājyaṁ ca prāptavān pūrvaṁ sa kathaṁ nr̥patir bhavet 01_083_0013 tathā bhīṣmaḥ śāṁtanavaḥ satyasaṁdho jitendriyaḥ 01_083_0014 pratyākhyāya tadā rājyaṁ nādya jātu grahīṣyati 01_083_0015 te vayaṁ pāṇḍavaśreṣṭhaṁ taruṇaṁ vr̥ddhaśīlinam 01_083_0016 abhiṣiñcāma sādhv atra satyaṁ karuṇavedinam 01_083_0017 sa hi bhīṣmaṁ śāṁtanavaṁ dhr̥tarāṣṭraṁ ca buddhimān 01_083_0018 saputraṁ vividhair bhogair yojayiṣyati pūjayan 01_083_0019 teṣāṁ duryodhanaḥ śrutvā tāni vākyāni bhārata 01_083_0020 yudhiṣṭhirānuraktānāṁ paryatapyata durmatiḥ 01_083_0021 saṁtapyamāno duṣṭātmā teṣāṁ vāco na cakṣame 01_083_0022 īrṣyayā cāpi saṁtapto dhr̥tarāṣṭram upāgamat 01_083_0023 tato virahitaṁ dr̥ṣṭvā pitaraṁ pratipūjya ca 01_083_0024 dr̥ṣṭvā pāṇḍoḥ purāvr̥ttaṁ paścād idam uvāca ha 01_083_0025 śrutā me jalpatāṁ vācaḥ paurāṇām aśivā giraḥ 01_083_0026 āgato ’haṁ mahāprājña pādamūlaṁ vacaḥ śr̥ṇu 01_083_0027 tvām anādr̥tya bhīṣmaṁ ca patim icchanti pāṇḍavam 01_083_0028 saumye matiś ca bhīṣmasya na ca rājyaṁ bubhūṣati 01_083_0029 tasya putro dhruvaṁ prāptas tasya tasyeti cāparaḥ 01_083_0030 te vayaṁ rājavaṁśena hīnāḥ saha sutair api 01_083_0031 avijñātā bhaviṣyāmo lokasya jagatīpate 01_083_0032 satataṁ nirayaṁ prāptāḥ parapiṇḍopajīvinaḥ 01_083_0033 na bhavema yathā rājaṁs tathā śīghraṁ vidhīyatām 01_083_0034 atha tvam api rājendra rājavaṁśo bhaviṣyasi 01_083_0035 yadi hi tvaṁ purā rājye bhavān āsthāpito nr̥paḥ 01_083_0036 dhruvaṁ lapsyāmahe rājyaṁ vayam apy avaśena te 01_083_0037 sa tathā kuru kauravya rakṣyā vaṁśyā yathā vayam 01_083_0038 saṁprāpnumaḥ svayaṁ rājyaṁ mantrayasva sahānugaiḥ 01_083=0038 Colophon. % After 1.134.18, T1 G1.2.4 ins.: 01_084_0001 darśayitvā pr̥thag gantuṁ na kāryaṁ pratibhāti me 01_084_0002 aśubhaṁ vā śubhaṁ vāpi tair vasāma sahaiva tu 01_084_0003 adya prabhr̥ti cāsmāsu gateṣu bhayavihvalaḥ 01_084_0004 rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ 01_084_0005 tadīyaṁ ca bhaved rājyaṁ tadīyāḥ syuḥ prajā imāḥ 01_084_0006 tasmāt sahaiva vatsyāmo galanyastapadā vayam 01_084_0007 asmākaṁ kālam āsādya rājyam ācchidya śatrutaḥ 01_084_0008 ardhaṁ paitr̥kam asmākaṁ sukhaṁ bhokṣyāma śāśvatam 01_084_0009 dhr̥tarāṣṭravaco ’smābhiḥ kimartham anumanyate 01_084_0010 tebhyo bhītyānyathā gantuṁ daurbalyaṁ te kuto nr̥pa 01_084_0011 āpatsu rakṣitāsmākaṁ viduro ’sti mahāmatiḥ 01_084_0012 madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ 01_084_0013 bāhlikapramukhā vr̥ddhā madhyasthā eva sarvadā 01_084_0014 asmadīyo bhaved droṇaḥ phalgunapremasaṁyutaḥ 01_084_0015 tasmāt sahaiva vastavyaṁ na gantavyaṁ pr̥thaṅ nr̥pa 01_084_0016 atha vāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ 01_084_0017 kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara 01_084_0018 kiṁ na kuryuḥ purā mahyaṁ kiṁ na dattaṁ purā viṣam 01_084_0019 āśīviṣair mahāghoraiḥ sarpais taiḥ kiṁ na daṁśitaḥ 01_084_0020 pramāṇakoṭyāṁ saṁnahya nidrāparavaśe mayi 01_084_0021 sarpair dr̥ṣṭiviṣair ghorair gaṅgāyāṁ śūlasaṁtatau 01_084_0022 kiṁ tair na pātito bhūpa tadā kiṁ mr̥tavāhanam 01_084_0023 āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ 01_084_0024 asmān arakṣad yo devo jagad yasya vaśe sthitam 01_084_0025 carācarātmakaṁ so ’dya yātaḥ kva nu nr̥pottama 01_084_0026 yāvat soḍhavyam asmābhis tāvat soḍhāsmi yatnataḥ 01_084_0027 yadā na rakṣyate ’smābhis tadā paśyāma no hitam 01_084_0028 kiṁ draṣṭavyaṁ tadāsmābhir vigr̥hya tarasā balāt 01_084_0029 sāntvavādena dānena bhedenāpi yatāmahe 01_084_0030 ardharājyasya saṁprāptyai tato daṇḍaḥ praśasyate 01_084_0031 tasmāt sahaiva vastavyaṁ tanmanorpitaśalyavat 01_084_0032 darśayitvā pr̥thag vāpi na gantavyaṁ subhītavat % In the footnotes to 1.134.17-18 it has been % erroneously stated that this passage occurs in G1.2 % after stanza 17. In all four MSS. it occurs at the % same place, namely, after stanza 18. % K4 N V1 B D M ins. after adhy. 136: T G1 after % 1.137.17: 01_085=0000 vaiśaṁpāyana uvāca 01_085_0001 etasminn eva kāle tu yathāsaṁpraty ayaṁ kaviḥ 01_085_0002 viduraḥ preṣayām āsa tadvanaṁ puruṣaṁ śucim 01_085_0003 sa gatvā tu yathoddeśaṁ pāṇḍavān dadr̥śe vane 01_085_0004 jananyā saha kauravya māpayānān nadījalam 01_085_0005 viditaṁ tan mahābuddher vidurasya mahātmanaḥ 01_085_0006 tatas tasyāpi cāreṇa ceṣṭitaṁ pāpacetasaḥ 01_085_0007 tataḥ saṁpreṣito vidvān vidureṇa naras tadā 01_085_0008 pārthānāṁ darśayām āsa manomārutagāminīm 01_085_0009 sarvavātasahāṁ nāvaṁ yantrayuktāṁ patākinīm 01_085_0010 śive bhāgīrathītīre narair visrambhibhiḥ kr̥tām 01_085_0011 tataḥ punar athovāca jñāpakaṁ pūrvacoditam 01_085_0012 yudhiṣṭhira nibodhedaṁ saṁjñārthaṁ vacanaṁ kaveḥ 01_085_0013 kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ 01_085_0014 na hantīty evam ātmānaṁ yo rakṣati sa jīvati 01_085_0015 tena māṁ preṣitaṁ viddhi viśvastaṁ saṁjñayānayā 01_085_0016 bhūyaś caivāha māṁ kṣattā viduraḥ sarvato ’rthavit 01_085_0017 karṇaṁ duryodhanaṁ caiva bhrātr̥bhiḥ sahitaṁ raṇe 01_085_0018 śakuniṁ caiva kaunteya vijetāsi na saṁśayaḥ 01_085_0019 iyaṁ vāripathe yuktā naur apsu sukhagāminī 01_085_0020 mocayiṣyati vaḥ sarvān asmād deśān na saṁśayaḥ 01_085_0021 atha tān vyathitān dr̥ṣṭvā saha mātrā narottamān 01_085_0022 nāvam āropya gaṅgāyāṁ prasthitān abravīt punaḥ 01_085_0023 viduro mūrdhny upāghrāya pariṣvajya ca vo muhuḥ 01_085_0024 ariṣṭaṁ gacchatāvyagrāḥ panthānam iti cābravīt 01_085_0025 ity uktvā sa tu tān vīrān pumān viduracoditaḥ 01_085_0026 tārayām āsa rājendra gaṅgāṁ nāvā nararṣabhān 01_085_0027 tārayitvā tato gaṅgāṁ pāraṁ prāptāṁś ca sarvaśaḥ 01_085_0028 jayāśiṣaḥ prayujyātha yathāgatam agād dhi saḥ 01_085_0029 pāṇḍavāś ca mahātmānaḥ pratisaṁdiśya vai kaveḥ 01_085_0030 gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ % In T G this passage is followed by a repetition % of 1.137.17cd, a sure indication that it is an % interpolation. 01_085=0030 Colophon. % After 1.137.16, S ins.: 01_086_0001 tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mr̥tān 01_086_0002 mātrā saheti tāñ śrutvā vilalāpa ruroda ca 01_086_0003 hā yudhiṣṭhira hā bhīma hā dhanaṁjaya hā yamau 01_086_0004 hā pr̥the saha putrais tvam ekarātreṇa svargatā 01_086_0005 mātrā saha kumārās te sarve tatraiva saṁsthitāḥ 01_086_0006 na hi tau notsaheyātāṁ bhīmasenadhanaṁjayau 01_086_0007 tarasā vegitātmānau nirbhettum api mandiram 01_086_0008 parāsutvaṁ na paśyāmi pr̥thāyāḥ saha pāṇḍavaiḥ % (Here follows a colophon in M MSS. only.) % T G cont.: 01_086_0009 sarvathā vikr̥taṁ tat tu yadi te nidhanaṁ gatāḥ 01_086_0010 dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ 01_086_0011 pr̥thivyāṁ caratāṁ śreṣṭho bhavitā sa dhanaṁjayaḥ 01_086_0012 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ 01_086_0013 kathaṁ kālavaśaṁ prāptaḥ pāṇḍaveyo yudhiṣṭhiraḥ 01_086_0014 ātmānam upamāṁ kr̥tvā pareṣāṁ vartate tu yaḥ 01_086_0015 saha mātrā tu kauravyaḥ kathaṁ kālavaśaṁ gataḥ 01_086_0016 paripālitaś ciraṁ kālaṁ phalakāle yathā drumaḥ 01_086_0017 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ 01_086_0018 yauvarājyābhiṣiktena pitur yenāhr̥taṁ yaśaḥ 01_086_0019 ātmanaś ca pituś caiva satyadharmāryavr̥ttibhiḥ 01_086_0020 sa brahmaṇyaḥ paraprekṣī hr̥di śokaṁ nidhāya me 01_086_0021 kālena sa hi saṁbhagno dhik kr̥tāntam anarthadam 01_086_0022 yac ca sā vanavāsena kleśitā duḥkhabhāginī 01_086_0023 putragr̥dhnutayā kuntī na bhartāraṁ mr̥tā tv anu 01_086_0024 alpakālaṁ kule jātā bhartuḥ prītim avāpa yā 01_086_0025 dagdhādya saha putraiḥ sā asaṁpūrṇamanorathā 01_086_0026 etac ca cintayānasya bahudhā vyathitaṁ manaḥ 01_086_0027 avadhūya ca me dehaṁ hr̥daye ’gnir na dīryate 01_086_0028 pīnaskandhaś cārubāhur merukūṭasamo yuvā 01_086_0029 mr̥to bhīma iti śrutvā mano na śraddadhāti me 01_086_0030 atityāgī ca yogī ca kṣiprahasto dr̥ḍhāyudhaḥ 01_086_0031 pravr̥ttimām̐l labdhalakṣyo rathayānaviśāradaḥ 01_086_0032 dūrapātī tv asaṁbhrānto mahāvīryo mahāstravit 01_086_0033 adīnātmā naravyāghraḥ śreṣṭhaḥ sarvadhanuṣmatām 01_086_0034 yena prācyās tu sauvīrā dākṣiṇātyāś ca nirjitāḥ 01_086_0035 khyāpitaṁ yena śūreṇa triṣu lokeṣu pauruṣam 01_086_0036 yasmiñ jāte viśokābhūt kuntī pāṇḍuś ca vīryavān 01_086_0037 puraṁdarasamo jiṣṇuḥ kathaṁ kālavaśaṁ gataḥ 01_086_0038 kathaṁ tau vr̥ṣabhaskandhau siṁhavikrāntagāminau 01_086_0039 martyadharmam anuprāptau yamāv arinibarhaṇau 01_086=0039 vaiśaṁpāyanaḥ 01_086_0040 tasya vikranditaṁ śrutvā udakaṁ ca prasiñcataḥ 01_086_0041 deśakālaṁ samājñāya viduraḥ pratyabhāṣata 01_086_0042 mā śocas tvaṁ naravyāghra jahi śokaṁ mahāvrata 01_086_0043 na teṣāṁ vidyate pāpaṁ prāptakālaṁ kr̥taṁ mayā 01_086_0044 tac ca tebhyaḥ sa udakaṁ vipraṣiñcatu bhārata 01_086_0045 so ’bravīt kiṁ cid uccārya kauravāṇām aśr̥ṇvatām 01_086_0046 kṣattāram anusaṁgr̥hya bāṣpotpīḍakalasvaraḥ 01_086=0046 bhīṣmaḥ 01_086_0047 kathaṁ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ 01_086_0048 katham asmatkr̥te pakṣaḥ pāṇḍor na hi nipātitaḥ 01_086_0049 kathaṁ matpramukhāḥ sarve pramuktā mahato bhayāt 01_086_0050 jananī garuḍeneva kumārās te samuddhr̥tāḥ 01_086=0050 vaiśaṁpāyanaḥ 01_086_0051 evam uktas tu kauravyaḥ kauravāṇām aśr̥ṇvatām 01_086_0052 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe 01_086=0052 viduraḥ 01_086_0053 dhr̥tarāṣṭrasya śakuneḥ rājño duryodhanasya ca 01_086_0054 vināśe pāṇḍuputrāṇāṁ kr̥to mativiniścayaḥ 01_086_0055 tatrāham api ca jñātvā tasya pāpasya niścayam 01_086_0056 taṁ jighāṁsur ahaṁ cāpi teṣām anumate sthitaḥ 01_086_0057 tato jatugr̥haṁ gatvā dahane ’smin niyojite 01_086_0058 pr̥thāyāś ca saputrāyā dhārtarāṣṭrasya śāsanāt 01_086_0059 tataḥ khanakam āhūya suraṅgāṁ vai bile tadā 01_086_0060 saguhāṁ kārayitvā te kuntyā pāṇḍusutās tadā 01_086_0061 niṣkrāmitā mayā pūrvaṁ mā sma śoke manaḥ kr̥thāḥ 01_086_0062 tatas tu nāvam āropya sahaputrāṁ pr̥thām aham 01_086_0063 dattvābhayaṁ saputrāyai kuntyai gr̥ham adāhayam 01_086_0064 tasmāt te mā sma bhūd duḥkhaṁ muktāḥ pāpāt tu pāṇḍavāḥ 01_086_0065 nirgatāḥ pāṇḍavā rājan mātrā saha paraṁtapāḥ 01_086_0066 agnidāhān mahāghorān mayā tasmād upāyataḥ 01_086_0067 mā sma śokam imaṁ kārṣīr jīvanty eva ca pāṇḍavāḥ 01_086_0068 pracchannā vicariṣyanti yāvat kālasya paryayaḥ 01_086_0069 tasmin yudhiṣṭhiraṁ kāle drakṣyanti bhuvi mānavāḥ 01_086_0070 vimalaṁ kr̥ṣṇapakṣānte jagaccandram ivoditam 01_086_0071 na tasya nāśaṁ paśyāmi yasya bhrātā dhanaṁjayaḥ 01_086_0072 bhīmasenaś ca durdharṣo mādrīputrau ca bhārata 01_086=0072 Colophon. % After 1.143.15, S ins.: 01_087_0001 mahato ’tra striyaṁ kāmād bādhitāṁ trāhi mām api 01_087_0002 dharmārthakāmamokṣeṣu dayāṁ kurvanti sādhavaḥ 01_087_0003 taṁ tu dharmam iti prāhur munayo dharmavatsalāḥ 01_087_0004 divyajñānena paśyāmi atītānāgatān aham 01_087_0005 tasmād vakṣyāmi vaḥ śreya āsannaṁ sara uttamam 01_087_0006 adyāsādya saraḥ snātvā viśramya ca vanaspatau 01_087_0007 śvaḥ prabhāte mahad bhūtaṁ prādurbhūtaṁ jagatpatim 01_087_0008 vyāsaṁ kamalapatrākṣaṁ dr̥ṣṭvā śokaṁ vihāsyatha 01_087_0009 dhr̥tarāṣṭrād vivāsaś ca dahanaṁ vāraṇāvate 01_087_0010 trāṇaṁ ca vidurāt tubhyaṁ viditaṁ jñānacakṣuṣā 01_087_0011 āvāse śālihotrasya sa vo vāsaṁ vidhāsyati 01_087_0012 varṣavātātapasahaḥ ayaṁ puṇyo vanaspatiḥ 01_087_0013 pītamātre tu pānīye kṣutpipāse vinaśyataḥ 01_087_0014 tapasā śālihotreṇa saro vr̥kṣaś ca nirmitaḥ 01_087_0015 kādambāḥ sārasā haṁsāḥ kuraryaḥ kuraraiḥ saha 01_087_0016 ruvanti madhuraṁ gītaṁ gāndharvasvanamiśritam 01_087=0016 vaiśaṁpāyanaḥ 01_087_0017 tasyās tad vacanaṁ śrutvā kuntī vacanam abravīt 01_087_0018 yudhiṣṭhiraṁ mahāprājñaṁ sarvaśāstraviśāradam 01_087_0019 tvaṁ hi dharmabhr̥tāṁ śreṣṭha mayoktaṁ śr̥ṇu bhārata 01_087_0020 rākṣasy eṣā hi vākyena dharmaṁ vadati sādhu vai 01_087_0021 bhāvena duṣṭā bhīmaṁ sā kiṁ kariṣyati rākṣasī 01_087_0022 bhajatāṁ pāṇḍavaṁ vīram apatyārthaṁ yadīcchasi % After 1.143.18, S ins.: 01_088_0001 prāk saṁdhyāto vimoktavyo rakṣitavyaś ca nityaśaḥ 01_088_0002 evaṁ ramasva bhīmena yāvad garbhasya vedanam 01_088_0003 eṣa te samayo bhadre śuśrūṣyaś cāpramattayā 01_088_0004 nityānukūlayā bhūtvā kartavyaṁ śobhanaṁ tvayā 01_088=0004 Colophon. 01_088=0004 vaiśaṁpāyanaḥ 01_088_0005 yudhiṣṭhireṇaivam uktā kuntyā cāṅke ’dhiropitā 01_088_0006 bhīmārjunāntaragatā yamābhyāṁ ca puraskr̥tā 01_088_0007 tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī 01_088_0008 śālihotrasaro ramyam āsedus te jalārthinaḥ 01_088_0009 tat tatheti pratijñāya hiḍimbā rākṣasī tadā 01_088_0010 vanaspatitalaṁ gatvā parimr̥jya gr̥haṁ yathā 01_088_0011 pāṇḍavānāṁ ca vāsaṁ sā kr̥tvā parṇamayaṁ tathā 01_088_0012 ātmanaś ca tathā kuntyā ekoddeśe cakāra sā 01_088_0013 pāṇḍavās tu tataḥ snātvā śuddhāḥ saṁdhyām upāsya ca 01_088_0014 tr̥ṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan 01_088_0015 śālihotras tadā jñātvā kṣudhārtān pāṇḍavāṁs tadā 01_088_0016 manasā cintayām āsa pānīyaṁ bhojanaṁ mahat 01_088_0017 tatas te pāṇḍavāḥ sarve viśrāntāḥ pr̥thayā saha 01_088_0018 yathā jatugr̥he vr̥ttaṁ rākṣasena kr̥taṁ ca yat 01_088_0019 kr̥tvā kathā bahuvidhāḥ kathānte pāṇḍunandanam 01_088_0020 kuntī rājasutā vākyaṁ bhīmasenam athābravīt 01_088_0021 yathā pāṇḍus tathā mānyas tava jyeṣṭho yudhiṣṭhiraḥ 01_088_0022 ahaṁ dharmavidhānena mānyā gurutarī tava 01_088_0023 tasmāt pāṇḍuhitārthaṁ me yuvarāja hitaṁ kuru 01_088_0024 nikr̥tā dhārtarāṣṭreṇa pāpenākr̥tabuddhinā 01_088_0025 duṣkr̥tasya pratīkāraṁ na paśyāmi vr̥kodara 01_088_0026 tasmāt katipayāhena yogakṣemaṁ bhaviṣyati 01_088_0027 kṣemaṁ durgam imaṁ vāsaṁ vasiṣyāmo yathāsukham 01_088_0028 idam adya mahad duḥkhaṁ dharmakr̥cchraṁ vr̥kodara 01_088_0029 dr̥ṣṭvaiva tvāṁ mahāprājña anaṅgenābhicoditā 01_088_0030 yudhiṣṭhiraṁ ca māṁ caiva varayām āsa dharmataḥ 01_088_0031 dharmārthaṁ dehi putraṁ tvaṁ sa naḥ śreyaḥ kariṣyati 01_088_0032 prativākyaṁ tu necchāmi hy āvābhyāṁ vacanaṁ kuru % After 1.143.26, D5 S ins.: 01_089_0001 yathā ca sukr̥tī svarge modate ’psarasā saha 01_089_0002 sa tathā paramaprītas tayā reme mahādyutiḥ 01_089_0003 śubhaṁ hi jaghanaṁ tasyāḥ suvarṇamaṇimekhalam 01_089_0004 na tatarpa mudā mr̥dnan bhīmaseno muhur muhuḥ 01_089_0005 ramayantī tato bhīmaṁ tatra tatra manojavā 01_089_0006 sā reme tena saṁharṣād atr̥pyantī muhur muhuḥ 01_089_0007 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam 01_089_0008 ānīya vai svake gehe darśayām āsa mātaram 01_089_0009 bhrātr̥bhiḥ sahito nityaṁ svapate pāṇḍavas tadā 01_089_0010 kuntyāḥ paricarantī sā tasyāḥ pārśve ’vasan niśām 01_089_0011 kāmāṁś ca mukhavāsādīn ānayiṣyati bhojanam 01_089_0012 tasyāṁ rātryāṁ vyatītāyām ājagāma mahāvrataḥ 01_089_0013 pārāśaryo mahāprājño divyadarśī mahātapāḥ 01_089_0014 te ’bhivādya mahātmānaṁ kr̥ṣṇadvaipāyanaṁ tadā 01_089_0015 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī % This passage was found to be only a repetition % (with v.l.) of 1.145.25-37, and is therefore not % cited here in extenso. The passage is followed by a % colophon (adhy. no. 61). % After 1.148.5, S ins.: 01_091_0001 puruṣādakena raudreṇa bhakṣyamāṇā durātmanā 01_091_0002 anāthā nagarī nāthaṁ trātāraṁ nādhigacchati 01_091_0003 guhāyāṁ vasatas tatra bādhate satataṁ janam 01_091_0004 striyo bālāṁś ca vr̥ddhāṁś ca yūnaś cāpi durātmavān 01_091_0005 atra mantraiś ca homaiś ca bhojanaiś ca sa rākṣasaḥ 01_091_0006 īḍito dvijamukhyaiś ca pūjitaś ca durātmavān 01_091_0007 yadā ca sakalān evaṁ prasūdayati rākṣasaḥ 01_091_0008 athainaṁ brāhmaṇāḥ sarve samaye samayojayan 01_091_0009 māsmān kāmād vadhī rakṣo dāsyāmas te sadā vayam 01_091_0010 paryāyeṇa yathākāmam iha māṁsodanaṁ prabho 01_091_0011 annaṁ māṁsasamāyuktaṁ tilacūrṇasamanvitam 01_091_0012 sarpiṣā ca samāyukta vyañjanaiś ca vibhūṣitam 01_091_0013 srajaś citrās tilān piṇḍām̐l lājāpūpasurāsavān 01_091_0014 śr̥tāśr̥tān pānakumbhān sthūlamāṁsaṁ śr̥tāśr̥tam 01_091_0015 sarpiḥkumbhāṁś ca vividhān anyāṁś ca vividhān bahūn 01_091_0016 adya siddhaiḥ samāyuktais tilacūrṇaiḥ samākulān 01_091_0017 kulāt kulāc ca puruṣaṁ balīvardau ca kālakau 01_091_0018 prāpsyasi tvam asaṁkruddho rakṣobhāgaṁ prakalpitam 01_091_0019 tiṣṭheha samaye ’smākam ity ayācanta taṁ dvijāḥ 01_091_0020 bāḍham ity eva tad rakṣas tadvacaḥ pratyagr̥hṇata 01_091_0021 paracakrān na bibhyaṁś ca rakṣaṇaṁ sa karoti ca 01_091_0022 tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṁ balī % For 1.151.1, D5 (see footnotes) S subst.: 01_092=0000 vaiśaṁpāyanaḥ 01_092_0001 atha rātryāṁ vyatītāyāṁ bhīmaseno mahābalaḥ 01_092_0002 brāhmaṇaṁ samupāgamya vākyaṁ cedam uvāca ha 01_092=0002 bhīmasenaḥ 01_092_0003 āpadas tvāṁ mocayeyaṁ saputraṁ brāhmaṇapriya 01_092_0004 mā bhaiṣī rākṣasāt tasmān māṁ dadātu baliṁ bhavān 01_092_0005 iha mām āśitaṁ kartuṁ prayatasva dvijottama 01_092_0006 athātmānaṁ pradāsyāmi tasmai ghorāya rakṣase 01_092_0007 tvaradhvaṁ kiṁ vilambadhvaṁ mā ciraṁ kurutānaghāḥ 01_092_0008 vyavasyeyaṁ mama prāṇair yuṣmān rakṣitum adya vai 01_092=0008 vaiśaṁpāyanaḥ 01_092_0009 evam uktas tu bhīmena brāhmaṇo bharatarṣabha 01_092_0010 suhr̥dāṁ tat samākhyāya dadāv annaṁ susaṁskr̥tam 01_092_0011 piśitodanam ājahrur athāsmai puravāsinaḥ 01_092_0012 saghr̥taṁ sopadaṁśaṁ ca sūpair nānāvidhaiḥ saha 01_092_0013 tad aśitvā bhīmaseno māṁsāni vividhāni ca 01_092_0014 modakāni ca mukhyāni citrodanacayān bahūn 01_092_0015 tato ’pibad dadhighaṭān subahūn droṇasaṁmitān 01_092_0016 tasya bhuktavataḥ paurā yathāvat samupārjitam 01_092_0017 upajahrur bhūtabhāgaṁ samr̥ddhamanasas tadā 01_092_0018 tato rātryāṁ vyatītāyāṁ savyañjanadadhiplutam 01_092_0019 samāruhyānnasaṁpūrṇaṁ śakaṭaṁ sa vr̥kodaraḥ 01_092_0020 prayayau tūryanirghoṣaiḥ pauraiś ca parivāritaḥ 01_092_0021 ātmānam eṣo ’nnabhr̥to rākṣasāya pradāsyati 01_092_0022 taruṇo ’pratirūpaś ca dr̥ḍha audariko yuvā 01_092_0023 vāgbhir evaṁprakārābhiḥ stūyamāno vr̥kodaraḥ 01_092_0024 cucoda sa balīvardau yuktau sarvāṅgakālakau 01_092_0025 vāditrāṇāṁ praṇādena tatas taṁ puruṣādakam 01_092_0026 abhyagacchat susaṁhr̥ṣṭaḥ sa tatra manujair vr̥taḥ 01_092_0027 saṁprāpya sa ca taṁ deśam ekākī samupāyayau 01_092_0028 puruṣādabhayād bhītas tatraivāsīj janavrajaḥ 01_092_0029 sa gatvā dīrgham adhvānaṁ dakṣiṇām abhito diśam 01_092_0030 yathopadiṣṭam uddeśe dadarśa viṭapadrumam 01_092_0031 keśamajjāsthimedobhir bāhūrucaraṇair api 01_092_0032 ārdraiḥ śuṣkaiś ca saṁkīrṇam abhito ’tha vanaspatim 01_092_0033 gr̥dhrakaṅkabalacchannaṁ gomāyugaṇasaṁkulam 01_092_0034 ugragandham acakṣuṣyaṁ śmaśānam iva dāruṇam 01_092_0035 taṁ praviśya mahāvr̥kṣaṁ cintayām āsa vīryavān 01_092_0036 yāvan na dr̥śyate rakṣo bakas tu baladarpitaḥ 01_092_0037 ācitaṁ vividhair bhojyair annair girinibhair idam 01_092_0038 śakaṭaṁ sūpasaṁpūrṇaṁ yāvad drakṣyati rākṣasaḥ 01_092_0039 tāvad eva hi bhokṣye ’haṁ durlabhaṁ vai punar bhavet 01_092_0040 viprakīryeta sarvaṁ hi prayuddhe mayi rakṣasā 01_092_0041 abhojyaṁ ca śavaṁ spr̥ṣṭvā nigr̥hīte bake bhavet 01_092_0042 sa tv evaṁ bhīmakarmā tu bhīmaseno ’bhilakṣya ca 01_092_0043 upaviṣṭaḥ śanair annaṁ prabhuṅkte sma paraṁ varam 01_092_0044 te tataḥ sarvato ’paśyan drumān āruhya nāgarāḥ 01_092_0045 nārakṣo balim aśnīyād evaṁ bahu ca mānavāḥ 01_092_0046 bhuṅkte brāhmaṇarūpeṇa bako ’yam iti cābruvan 01_092_0047 sa taṁ hasati tejasvī tadannam upayujya ca % M ins. after 1.151.18: T G, after 1.151.20: 01_093_0001 jagrāha bhīmaḥ pāṇibhyāṁ gr̥hītvā cainam ākṣipat 01_093_0002 ākṣipto bhīmasenena punar evotthito hasan 01_093_0003 āliṅgyāpīḍya caivenaṁ nyahanad vasudhātale 01_093_0004 bhīmo vyasarjayac cainaṁ samāśvasihi cety api 01_093_0005 āsphoṭayām āsa balī uttiṣṭheti ca so ’bravīt 01_093_0006 samutpatya tataḥ kruddho rūpaṁ kr̥tvā mahattaram 01_093_0007 virūpaḥ sahasā tasthau tarjayitvā vr̥kodaram 01_093_0008 ahasad bhīmaseno ’tha rākṣasaṁ bhīmadarśanam 01_093_0009 bhīmasenas tu jagrāha grīvāyāṁ bhīmadarśanam 01_093_0010 bhujābhyāṁ jānunaikena pr̥ṣṭhe samabhipīḍayat 01_093_0011 tataḥ kruddho visr̥jyainaṁ sa bhīmas tasya rakṣasaḥ 01_093_0012 svāṁ kaṭīm īṣad utkṣipya bāhū caiva parāmr̥śat 01_093_0013 tasya bāhū samādāya tvaramāṇo vr̥kodaraḥ 01_093_0014 utkṣipya cāvadhūyainaṁ pātayan balavān bhuvi 01_093_0015 taṁ tu vāmena pādena kruddho bhīmaparākramaḥ 01_093_0016 urasy enaṁ samājaghne bhīmas tu patitaṁ bhuvi 01_093_0017 sa saṁkruddhaḥ samutpatya bhīmam abhyahanad bhr̥śam 01_093_0018 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam 01_093_0019 tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ 01_093_0020 muṣṭinā jānunā caiva vāmapārśve samāhataḥ 01_093_0021 evaṁ nihanyamānaḥ san rākṣasena balīyasā 01_093_0022 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ 01_093_0023 tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam 01_093_0024 tāv anyonyaṁ pīḍayantau puruṣādavr̥kodarau 01_093_0025 mattāv iva mahānāgāv anyonyaṁ vicakarṣatuḥ 01_093_0026 bāhuvikṣepaśabdaiś ca bhīmarākṣasayos tadā 01_093_0027 vetrakīyapurī sarvā vitrastā samapadyata 01_093_0028 tayor vegena mahatā tatra bhūmir akampata 01_093_0029 pādapān vīrudhaś caiva cūrṇayām āsatuś ca tau 01_093_0030 samāgatau ca tau vīrāv anyonyavadhakāṅkṣiṇau 01_093_0031 aśmabhiḥ pādavegaiś ca cūrṇayām āsatus tadā 01_093_0032 atha taṁ loḷayitvā tu bhīmaseno mahābalaḥ 01_093_0033 agr̥hṇāt parirabhyainaṁ bāhubhyāṁ bharatarṣabha 01_093_0034 jānubhyāṁ parijagrāha bhīmaseno bakaṁ balāt 01_093_0035 visphurantaṁ mahākāyaṁ vicakarṣa mahābalaḥ 01_093_0036 vikr̥ṣyamāṇo bhīmena karṣaṁś ca yudhi pāṇḍavam 01_093_0037 samayujyata tīvreṇa śrameṇa puruṣādakaḥ % After adhy. 155, D4 marg. sec. m. ins.: 01_094=0000 brāhmaṇa uvāca 01_094_0001 tataḥ sā vavr̥dhe bālā yājñasenī dvijottama 01_094_0002 krameṇa yauvanaṁ prāptā manmathānaladīpikā 01_094_0003 dr̥ṣṭvā tām anavadyāṅgīṁ drupado hr̥ṣṭamānasaḥ 01_094_0004 yadr̥cchayā saṁcarantīm āsthāne samabhāṣata 01_094_0005 arjunāya dadāmīti hr̥dayaṁ vyāvr̥ṇot tadā 01_094_0006 śrutvā drupadarājasya vacanaṁ vyathitas tadā 01_094_0007 mantrī vasuprado nāma śanair idam abhāṣata 01_094_0008 kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama 01_094_0009 dagdhā jatugr̥he suptā duryodhanadhiyā rahaḥ 01_094_0010 arjunāya kathaṁ dadyāḥ pāñcālīṁ pr̥ṣatātmajām 01_094_0011 tasya vākyaṁ tu nr̥patiḥ śrutvā pravyathito ’bhavat 01_094_0012 vyathitaṁ drupadaṁ dr̥ṣṭvā purodhā jñānasāgaraḥ 01_094_0013 jānāmi śakunād rājan na dagdhās tety abhāṣata 01_094_0014 hr̥ṣṭo ’tha nr̥patiḥ prāha draṣṭavyās te kathaṁ dvija 01_094=0014 jñānasāgara uvāca 01_094_0015 svayaṁvareṇa draṣṭāsi tat kuruṣva narādhipa 01_094_0016 tac chrutvā sarvapāñcālāḥ sādhu sādhv iti cābruvan 01_094_0017 tataḥ saṁghoṣayām āsa duhituś ca svayaṁvaram 01_094_0018 phālgune māsi saptamyām itaḥ saptamite ’hani 01_094_0019 mañcāṁś ca kārayām āsa rājayogyān bahūn nr̥pa 01_094_0020 merumandarasaṁkāśān svarṇaratnaparicchadān 01_094_0021 drupadaś ca dhanuś citraṁ durānāmaṁ kṣitīśvaraiḥ 01_094_0022 kārayām āsa śulkārtham arjunasya didr̥kṣayā 01_094_0023 matsyayantraṁ ca kr̥tavān dūre varṇapariṣkr̥tam 01_094_0024 anena dhanuṣā yo vai śareṇemaṁ jalecaram 01_094_0025 pātayiṣyati yo jāyāṁ pāñcālīṁ svāṁ kariṣyati 01_094_0026 itas tad utsavadinaṁ samīpe vartate dvijāḥ 01_094_0027 rājāno rājaputrāś ca pr̥thivyāṁ ye vilāsinaḥ 01_094_0028 prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ 01_094_0029 ahaṁ tadutsavaṁ draṣṭuṁ yāmi dravyārjanāya ca 01_094_0030 bhavatāṁ gamane buddhiḥ prayatadhvaṁ dvijottamāḥ 01_094_0031 iti vaḥ sarvam ākhyātaṁ yathādr̥ṣṭaṁ yathāśrutam % After adhy. 155, S ins. the foll. addl. adhy. 01_095=0000 brāhmaṇaḥ 01_095_0001 śrutvā jatugr̥he vr̥ttaṁ brāhmaṇāḥ sapurohitāḥ 01_095_0002 pāñcālarājaṁ drupadam idaṁ vacanam abruvan 01_095_0003 dhārtarāṣṭrāḥ sahāmātyā mantrayitvā parasparam 01_095_0004 pāṇḍavānāṁ vināśāya matiṁ cakruḥ suduṣkarām 01_095_0005 duryodhanena prahitaḥ purocana iti śrutaḥ 01_095_0006 vāraṇāvatam āsādya kr̥tvā jatugr̥haṁ mahat 01_095_0007 tasmin gr̥he suviśvastān pāṇḍavān pr̥thayā saha 01_095_0008 ardharātre mahārāja dagdhavān sa purocanaḥ 01_095_0009 agninā tu svayam api dagdhaḥ kṣudro nr̥śaṁsavat 01_095_0010 etac chrutvā tu saṁhr̥ṣṭo dhr̥tarāṣṭraḥ sabāndhavaḥ 01_095_0011 śrutvā tu pāṇḍavān dagdhān dhr̥tarāṣṭro ’mbikāsutaḥ 01_095_0012 alpaśokaḥ prahr̥ṣṭātmā śaśāsa viduraṁ tadā 01_095_0013 pāṇḍavānāṁ mahāprājña kuru piṇḍodakakriyām 01_095_0014 etāvad uktvā karuṇo dhr̥tarāṣṭras tu māriṣaḥ 01_095_0015 adya pāṇḍur mr̥taḥ kṣattaḥ pāṇḍavānāṁ vināśane 01_095_0016 aho vidhivaśād eva gatās te yamasādanam 01_095_0017 ity uktvā prārudat tatra dhr̥tarāṣṭraḥ sasaubalaḥ 01_095_0018 śrutvā bhīṣmeṇa vidhivat kr̥tavān aurdhvadehikam 01_095_0019 pāṇḍavānāṁ vināśāya kr̥taṁ karma durātmanā 01_095_0020 evaṁ kāryasya kartā tu na dr̥ṣṭo na śrutaḥ purā 01_095_0021 etad vr̥ttaṁ mahārāja pāṇḍavān prati naḥ śrutam 01_095_0022 śrutvā tu vacanaṁ teṣāṁ yajñaseno mahāmatiḥ 01_095_0023 yathā tajjanakaḥ śoced aurasasya vināśane 01_095_0024 tathātapyata pāñcālaḥ pāṇḍavānāṁ vināśane 01_095_0025 samāhūya prakr̥tayaḥ sahitāḥ sarvabāndhavaiḥ 01_095_0026 kāruṇyād eva pāñcālaḥ provācedaṁ vacas tadā 01_095_0027 aho rūpam aho dhairyam aho vīryaṁ ca śikṣitam 01_095_0028 cintayāmi divārātram arjunaṁ prati bāndhavāḥ 01_095_0029 bhrātr̥bhiḥ sahito mātrā so ’dahyata hutāśane 01_095_0030 kim āścaryam ito loke kālo hi duratikramaḥ 01_095_0031 mithyāpratijño lokeṣu kiṁ vadiṣyāmi sāṁpratam 01_095_0032 antargatena duḥkhena dahyamāno divāniśam 01_095_0033 yājopayājau satkr̥tya yācitau tu mayānaghāḥ 01_095_0034 bhāradvājasya hantāraṁ devīṁ cāpy arjunasya vai 01_095_0035 lokas tad veda yac caiva tathā yājena naḥ śrutam 01_095_0036 yājena putrakāmīyaṁ hutvā cotpāditāv ubhau 01_095_0037 dhr̥ṣṭadyumnaś ca kr̥ṣṇā ca mama tuṣṭikarāv ubhau 01_095_0038 kiṁ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pr̥thayā saha 01_095_0039 ity evam uktvā pāñcālaḥ śuśoca paramāturaḥ 01_095_0040 dr̥ṣṭvā śocantam atyarthaṁ pāñcālaṁ cedam abravīt 01_095_0041 purodhāḥ satvasaṁpannaḥ samyag vidyāviśeṣavān 01_095_0042 vr̥ddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ 01_095_0043 tādr̥śā na vinaśyanti naiva yānti parābhavam 01_095_0044 mayā dr̥ṣṭam idaṁ satyaṁ śr̥ṇu tvaṁ manujādhipa 01_095_0045 brāhmaṇaiḥ kathitaṁ satyaṁ vedeṣu ca mayā śrutam 01_095_0046 br̥haspatimatenātha paulomyāpi purā śrutam 01_095_0047 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ 01_095_0048 upaśrutir mahārāja pāṇḍavārthe mayā śrutā 01_095_0049 yatra vā tatra jīvanti pāṇḍavās te na saṁśayaḥ 01_095_0050 mayā dr̥ṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ 01_095_0051 yan nimittam ihāyānti tac chruṇuṣva narādhipa 01_095_0052 svayaṁvaraḥ kṣatriyāṇāṁ kanyādāne pradarśitaḥ 01_095_0053 svayaṁvaras tu nagare ghuṣyatāṁ rājasattama 01_095_0054 yatra vā nivasantas te pāṇḍavāḥ pr̥thayā saha 01_095_0055 dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ 01_095_0056 śrutvā svayaṁvaraṁ rājan sameṣyanti na saṁśayaḥ 01_095_0057 tasmāt svayaṁvaro rājan ghuṣyatāṁ mā ciraṁ kr̥thāḥ 01_095_0058 śrutvā purohitenoktaṁ pāñcālaḥ prītimāṁs tadā 01_095_0059 ghoṣayām āsa nagare draupadyās tu svayaṁvaram 01_095_0060 puṣyamāse tu rohiṇyāṁ śuklapakṣe śubhe tithau 01_095_0061 divasaiḥ pañcasaptatyā bhaviṣyati svayaṁvaraḥ 01_095_0062 devagandharvayakṣāś ca r̥ṣayaś ca tapodhanāḥ 01_095_0063 svayaṁvaraṁ draṣṭukāmā gacchanty eva na saṁśayaḥ 01_095_0064 tava putrā mahātmāno darśanīyā viśeṣataḥ 01_095_0065 yadr̥cchayā tu pāñcālī gacched vā madhyamaṁ patim 01_095_0066 ko hi jānāti lokeṣu prajāpatividhiṁ śubham 01_095_0067 tasmāt saputrā gacchethā brāhmaṇi yadi rocate 01_095_0068 nityakālaṁ subhikṣās te pāñcālās tu tapodhane 01_095_0069 yajñasenas tu rājāsau brahmaṇyaḥ satyasaṁgaraḥ 01_095_0070 brahmaṇyā nāgarāḥ sarve brāhmaṇāś cātithipriyāḥ 01_095_0071 nityakālaṁ pradāsyanti āgantr̥̄ṇām ayācitam 01_095_0072 ahaṁ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ 01_095_0073 ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate 01_095=0073 vaiśaṁpāyanaḥ 01_095_0074 etāvad uktvā vacanaṁ brāhmaṇo virarāma ha 01_095=0074 Colophon. % After adhy. 157, S (except G6) ins.: 01_096=0000 vaiśaṁpāyanaḥ 01_096_0001 te prayātā naravyāghrā mātrā saha paraṁtapāḥ 01_096_0002 brāhmaṇān gacchato ’paśyan pāñcālān sagaṇān bahūn 01_096_0003 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ 01_096_0004 kva bhavanto gamiṣyanti kuto vāgacchateti ha 01_096=0004 yudhiṣṭhiraḥ 01_096_0005 prayātān ekacakrāyāḥ sodaryān devadarśinaḥ 01_096_0006 bhavanto no ’bhijānantu sahitān mātr̥cāriṇaḥ 01_096_0007 gacchato nas tu pāñcālān drupadasya purīṁ prati 01_096_0008 icchāmo bhavato jñātuṁ mahat kautūhalaṁ hi naḥ 01_096=0008 brāhmaṇāḥ 01_096_0009 ekasārthaṁ prayātāḥ sma vayam apy atra gāminaḥ 01_096_0010 tatrāpy adbhutasaṁkāśa utsavo bhavitā mahān 01_096_0011 tatas tu yajñasenasya drupadasya mahātmanaḥ 01_096_0012 yāsāv ayonijā kanyā sthāsyate sā svayaṁvare 01_096_0013 darśanīyānavadyāṅgī sukumārī yaśasvinī 01_096_0014 dhr̥ṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ 01_096_0015 jāto yaḥ pāvakāc chūraḥ saśaraḥ saśarāsanaḥ 01_096_0016 susamiddhān mahābhāgaḥ somakānāṁ mahārathaḥ 01_096_0017 tasmin saṁjāyamāne ca vāg uvācāśarīriṇī 01_096_0018 eṣa mr̥tyuś ca śiṣyaś ca bhāradvājasya jāyate 01_096_0019 svasā tasya tu vedyāś ca jātā tasmin mahāmakhe 01_096_0020 strīratnam asitāpāṅgī śyāmā nīlotpalaṁ yathā 01_096_0021 tāṁ yajñasenasya sutāṁ draupadīṁ paramastriyam 01_096_0022 gacchāmas tatra vai draṣṭuṁ taṁ caivāsyāḥ svayaṁvaram 01_096_0023 rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ 01_096_0024 svādhyāyavantaḥ śucayo mahātmāno dhr̥tavratāḥ 01_096_0025 taruṇā darśanīyāś ca balavanto durāsadāḥ 01_096_0026 mahārathāḥ kr̥tāstrāś ca sameṣyantīha bhūmipāḥ 01_096_0027 te tatra vividhaṁ dānaṁ vijayārthe nareśvarāḥ 01_096_0028 pradāsyanti dhanaṁ gāś ca bhakṣyaṁ bhojyaṁ ca sarvaśaḥ 01_096_0029 pratilabhya ca tat sarvaṁ dr̥ṣṭvā kr̥ṣṇāṁ svayaṁvare 01_096_0030 yaṁ ca sā kṣatriyaṁ raṅge kumārī varayiṣyati 01_096_0031 naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ 01_096_0032 niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ 01_096_0033 etat kautūhalaṁ tatra dr̥ṣṭvā vai pratigr̥hya ca 01_096_0034 sahāsmābhir mahātmāno mātrā saha nivartsyatha 01_096_0035 darśanīyāṁś ca vaḥ sarvān ekarūpān avasthitān 01_096_0036 samīkṣya kr̥ṣṇā varayet saṁgatyānyatamaṁ patim 01_096_0037 ayam ekaś ca vo bhrātā darśanīyo mahābhujaḥ 01_096_0038 niyudhyamāno vijayet saṁgatyā draviṇaṁ mahat 01_096=0038 yudhiṣṭhiraḥ 01_096_0039 paramaṁ bho gamiṣyāmo draṣṭuṁ tatra svayaṁvaram 01_096_0040 draupadīṁ yajñasenasya kanyāṁ tasyās tathotsavam % This passage is really an anticipation (in a % variant form) of our adhy. 175. All S MSS. % hitherto examined read it in fact at both places, % here (i.e. after adhy. 157) and in its proper place % (i.e. after adhy. 174). The printed editions of % the S recensions, however, generally avoid this % (seemingly unnecessary) repetition by erroneously % reading the adhy. only at its first occurrence in S % MSS., namely, after adhy. 157; only the grantha % edition (Sarfojīrājapuram) repeats tha adhy. in its % proper place, and is in this respect a more correct % representative of the Southern tradition. - The % remark at the end of the footnotes to adhy. 156 to % the effect that passage No. 96 of this this App. is ins. in % S (except G6) after adhy. 156 is erroneous and % should be deleted. % D4 (marg. sec. m.) T2 G (except G3) ins. after % 1.165.40: T1, after 1.165.41ab: 01_097_0001 viśvāmitras tato dr̥ṣṭvā krodhāviṣṭaḥ sa rodasī 01_097_0002 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame 01_097_0003 ghorarūpāṁś ca nārācān kṣurān bhallān mahāmuniḥ 01_097_0004 viśvāmitraprayuktāṁs tān vaiṇavena vyamocayat 01_097_0005 vasiṣṭhasya tadā dr̥ṣṭvā karmakauśalam āhave 01_097_0006 viśvāmitro ’pi kopena bhūyaḥ śatrunipātanaḥ 01_097_0007 divyāstravarṣaṁ tasmai sa prāhiṇon munaye ruṣā 01_097_0008 āgneyaṁ vāruṇaṁ caindraṁ yāmyaṁ vāyavyam eva ca 01_097_0009 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute 01_097_0010 astrāṇi sarvato jvālā visr̥jantaḥ prapedire 01_097_0011 yugāntasamaye ghorāḥ pataṁgasyeva raśmayaḥ 01_097_0012 vasiṣṭho ’pi mahātejā brahmaśaktiprayuktayā 01_097_0013 yaṣṭyā nivārayām āsa sarvāṇy astrāṇi sa smayan 01_097_0014 tatas te bhasmasād bhūtāḥ patanti sma mahītale 01_097_0015 apohya divyāny astrāṇi vasiṣṭho vākyam abravīt 01_097_0016 nirjito ’si mahārāja durātman gādhinandana 01_097_0017 yadi te ’sti paraṁ śauryaṁ tad darśaya mayi sthite 01_097_0018 viśvāmitras tathā cokto vasiṣṭhena narādhipaḥ 01_097_0019 novāca kiṁ cid vrīḍāḍhyo vidrāvitamahābalaḥ % In T1 G2 this passage is followed by a % repetition of 41ab. % After 1.176.29ab, D4 (suppl. fol. sec. m.) ins.: 01_098_0001 maitre muhūrte tat tasyā rājadārāḥ purāvidaḥ 01_098_0002 putravatyaḥ suvasanāḥ pratikarmopacakramuḥ 01_098_0003 svarṇapātraṁ ca kauśeyaṁ dūrvāsiddhyarthasaṁyutam 01_098_0004 nidhāya tailaṁ snānārthaṁ ninyur bālā haripriyāḥ 01_098_0005 lodhrakalkahr̥tābhyaṅgatailaṁ kāleyacandanam 01_098_0006 catuṣkābhimukhīṁ ninyur abhiṣekāya yoṣitaḥ 01_098_0007 vaiḍūryamaṇipīṭheṣu niviṣṭāṁ draupadīṁ tadā 01_098_0008 satūryaṁ snāpayāṁ cakruḥ svarṇakumbhasthitair jalaiḥ 01_098_0009 tāṁ nivr̥ttābhiṣekāṁ ca dukūladvayadhāriṇīm 01_098_0010 ninyur maṇistambhayutāṁ vedīṁ vai supariṣkr̥tām 01_098_0011 niveśya prāṅmukhīṁ hr̥ṣṭāṁ vismitākṣāḥ prasādhikāḥ 01_098_0012 kenānukāraṇenemām ity anyonyaṁ vyalokayan 01_098_0013 dhūpoṣmaṇā ca keśānām ārdrabhāvaṁ vyapohayan 01_098_0014 babandhur asyā dhammillaṁ mālyaiḥ surabhigandhibhiḥ 01_098_0015 dūrvāmadhūkaracitaṁ mālyaṁ tasyā daduḥ kare 01_098_0016 cakruś ca kr̥ṣṇāgaruṇā patrabhaṅgaṁ kucadvaye 01_098_0017 reje sā cakravākāṅkā svarṇadīrghasaridvarā 01_098_0018 alakaiḥ kuṭilais tasyā mukhaṁ vikasitaṁ babhau 01_098_0019 āsaktabhr̥ṅgaṁ kusumaṁ śaśibimbaṁ jigāya tat 01_098_0020 kālāñjanaṁ nayanayor ācārārthaṁ samādadhuḥ 01_098_0021 bhūṣaṇai ratnakhacitair alaṁcakrur yathocitam 01_098_0022 mātā ca tasyāḥ pr̥ṣatī haritālamanaḥśilām 01_098_0023 aṅgulībhyām upādāya tilakaṁ vidadhe mukhe 01_098_0024 alaṁkr̥tāṁ vadhūṁ dr̥ṣṭvā yoṣito mudam āyayuḥ 01_098_0025 mātā na mumude tasyāḥ patiḥ kīdr̥g bhaviṣyati 01_098_0026 sauvidallāḥ samāgamya drupadasyājñayā tataḥ 01_098_0027 enām āropayām āsuḥ kariṇīṁ kuthabhūṣitām 01_098_0028 tato ’vādyanta vādyāni maṅgalāni divi spr̥śan 01_098_0029 vilāsinījanaś cāpi pravaraṁ kariṇīśatam 01_098_0030 māṅgalyagītaṁ gāyantyaḥ pārśvayor ubhayor yayuḥ 01_098_0031 janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ 01_098_0032 kolāhalo mahān āsīt tasmin puravare tadā 01_098_0033 dhr̥ṣṭadyumno yayāv agre hayam āruhya bhārata 01_098_0034 drupado raṅgadeśe tu balena mahatā yutaḥ 01_098_0035 tasthau vyūhya mahānīkaṁ pālitaṁ dr̥ḍhadhanvibhiḥ 01_098_0036 tasyāṁ varāṅgyām āyantyāṁ mañcasthā nr̥pasattamāḥ 01_098_0037 tāṁ dr̥ṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila 01_098_0038 kaś cid abhrāmayad bhūyaḥ kamalaṁ sumanoharam 01_098_0039 lolapatraṁ calad bhr̥ṅgaṁ pariveṣṭitakesaram 01_098_0040 kaś cid vilāsī galitaṁ lagnam aṅgadakoṭibhiḥ 01_098_0041 prālambam akarod aṁse sācīkr̥tamukhāmbujam 01_098_0042 lilekha pīṭhaṁ pādena haimaṁ tiryaṅ mukhatviṣā 01_098_0043 ketakīdalam anyo ’pi priyaṁ karṇavibhūṣaṇam 01_098_0044 nakhāgraiḥ pāṭayām āsa kuśālekhaviśāradaiḥ 01_098_0045 kaś cit kamalaśoṇena nakhena svastipāṇinā 01_098_0046 ratnāṅgulīyaprabhayā vidvān akṣān avāsr̥jat 01_098_0047 yathābhā tasya vimalā svasthānāc calitā tathā 01_098_0048 kaś cid vyāpārayām āsa kararatnāṅgulīyakam 01_098_0049 bhūyān evaṁvidhāṁs tatra draupadī kamalekṣaṇā 01_098_0050 nīlotpalamayaṁ deśaṁ kurvāṇevāvalokayat % T2 G3-5 ins. after 1.181.25; G6, after 1.181.24: % D4 (marg. sec. m.) T1 G1, after 1.181.26ab: 01_099_0001 tato rājasamūhasya paśyato vr̥kṣam ārujat 01_099_0002 tatas tu bhīmaṁ saṁjñābhir vārayām āsa dharmarāṭ 01_099_0003 ākārajñas tato bhrātuḥ pāṇḍavo ’pi nyavartata 01_099_0004 dharmarājaś ca kauravyaṁ duryodhanam amarṣaṇam 01_099_0005 etasmin nantare ’vidhyad bāṇena nataparvaṇā 01_099_0006 duryodhanam amitraghnaṁ dharmarājo yudhiṣṭhiraḥ 01_099_0007 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ 01_099_0008 pratyayudhyata rājānaṁ yatnaṁ paramam āsthitaḥ 01_099_0009 chittvā rājā dhanuḥ sajyaṁ dhārtarāṣṭrasya saṁyuge 01_099_0010 abhyavarṣac charoghais taṁ sa hitvā prādravad raṇam 01_099_0011 duḥśāsanas tu saṁkruddhaḥ sahadevena pārthiva 01_099_0012 yuddhvā ca suciraṁ kālaṁ dhanuṣā sa mahārathaḥ 01_099_0013 visr̥jya ca dhanuḥ saṁkhye varma cādāya bhāsvaram 01_099_0014 asim ākāśasaṁkāśam abhidudrāva pāṇḍavam 01_099_0015 vikarṇacitrasenābhyāṁ nigr̥hītaś ca kauravaḥ 01_099_0016 duḥṣaho nakulāc cāpi apakr̥ṣṭaś ca kauravaiḥ 01_099_0017 nivartantāṁ bhavanto vai kuto vipreṣu vigrahaḥ 01_099_0018 na ceme kevalaṁ viprā na caiṣāṁ mānuṣaṁ balam 01_099_0019 dvāv atra brāhmaṇau krūrau dvāv indrasadr̥śau bale 01_099_0020 ye vā ke vā namas tebhyo gacchāmaḥ svapuraṁ vayam 01_099_0021 evaṁ saṁbhāṣya te vīrā vinivartanta kauravāḥ 01_099_0022 prajahur brāhmaṇās tatra sametaṁ rājamaṇḍalam 01_099_0023 prayātās te tatas tatra kṣatriyā raṇamūrdhani 01_099_0024 brāhmaṇāś ca jayaṁ prāptāḥ kanyām ādāya niryayuḥ % D4 (suppl. fol. sec. m.) S ins. after adhy. 188: K4 % (with a few additions, some omissions and many % variants), after 1.189.49: 01_100=0000 vyāsaḥ 01_100_0001 mā bhūd rājaṁs tava tāpo manaḥsthaḥ; pañcānāṁ bhāryā duhitā mameti 01_100_0002 mātur eṣā pārthiva prārthitā syāt; pañcānāṁ bhāryā duhitā mameti 01_100_0003 yājopayājau dharmaratau tapobhyāṁ; tau cakratuḥ pañcapatitvam asyāḥ 01_100_0004 sā dharmataḥ pāṇḍuputrair avāptā; bhāryā kr̥ṣṇā modatāṁ vai kulaṁ te 01_100_0005 loke nānyo nāthavāṁs tvad viśiṣṭaḥ; sarvārīṇām apradhr̥ṣyo ’si rājan 01_100_0006 bhūyas tu me śr̥ṇv idaṁ tvaṁ viśoko; yathāgamaṁ pañcapatitvam asyāḥ 01_100_0007 eṣā nāḷāyanī pūrvaṁ maudgalyaṁ sthaviraṁ patim 01_100_0008 ārādhayām āsa tadā kuṣṭhinaṁ tam aninditā 01_100_0009 tvagasthibhūtaṁ kaṭukaṁ lolam īrṣyuṁ sukopanam 01_100_0010 sugandhetaragandhāḍhyaṁ valīpalitadhāriṇam 01_100_0011 sthaviraṁ vikr̥tākāraṁ śīryamāṇanakhatvacam 01_100_0012 ucchiṣṭam upabhuñjānā paryupāste mahāvratā 01_100_0013 tataḥ kadā cid aṅguṣṭho bhuñjānasya vyaśīryata 01_100_0014 annād uddhr̥tya tac cānnam upāyuṅktāviśaṅkitā 01_100_0015 tena tasyāḥ prasannena kāmavyāhāriṇā tadā 01_100_0016 varaṁ vr̥ṇīṣvety asakr̥d uktā vavre varaṁ tadā 01_100=0016 r̥ṣiḥ 01_100_0017 nāsmi vr̥ddho na kaṭuko nerṣyur naivātikopanaḥ 01_100_0018 na ca durgandhavadano na kr̥śo na ca lolupaḥ 01_100_0019 kathaṁ tvāṁ ramayāmīha kathaṁ tvāṁ vāsayāmy aham 01_100_0020 vada kalyāṇi bhadraṁ te yathā tvaṁ manasecchasi 01_100=0020 vyāsaḥ 01_100_0021 sā tam akliṣṭakarmāṇaṁ varadaṁ sarvakāmadam 01_100_0022 bhartāram anavadyāṅgī prasannaṁ pratyuvāca ha 01_100=0022 nāḷāyanī 01_100_0023 pañcabāṇātividdhāhaṁ manmathasya mahāmate 01_100_0024 pañcadhā māṁ vibhaktātmā bhagavām̐l lokaviśrutaḥ 01_100_0025 ramaya tvam acintyātman punaś caikatvam āsthitaḥ 01_100=0025 vyāsaḥ 01_100_0026 tāṁ tathety abravīd dhīmān brahmarṣir vai mahātapāḥ 01_100_0027 sa pañcadhānubhūtvā tāṁ ramayām āsa sarvaśaḥ 01_100_0028 nāḷāyanīṁ sukeśāntāṁ mudgalaś cāruhāsinīm 01_100_0029 āśrameṣv adhikaṁ cāpi pūjyamāno maharṣibhiḥ 01_100_0030 vicacāra yathākāmaṁ kāmarūpavapuḥ punaḥ 01_100_0031 yadā yayau divaṁ cāpi tatra devarṣibhiḥ saha 01_100_0032 sudhāmr̥tarasāhāraḥ suraloke cacāra ha 01_100_0033 pūjyamānas tathā śacyā śakrasya bhavaneṣv api 01_100_0034 mahendrasenayā sārdhaṁ paryadhāvad riraṁsayā 01_100_0035 sūryasya ca rathaṁ divyam āruhya bhagavān prabhuḥ 01_100_0036 paryupetya punar meruṁ merau vāsam arocayat 01_100_0037 ākāśagaṅgām āplutya tayā saha taponidhiḥ 01_100_0038 aṁśujāleṣu candrasya uvāsa ca yathānilaḥ 01_100_0039 girirūpaṁ yadā dadhre sa maharṣis tadā punaḥ 01_100_0040 tatprabhāvena sā tasya madhye jajñe mahānadī 01_100_0041 yadā puṣpākulaḥ sālaḥ saṁjajñe bhagavān r̥ṣiḥ 01_100_0042 latātvam atha saṁpede tam evābhyanuveṣṭatī 01_100_0043 pupoṣa ca vapur yasya tasyānugaṁ punaḥ 01_100_0044 sā pupoṣa samaṁ bhartuḥ skandhenāpi cacāra ha 01_100_0045 tatas tasya ca tasyāś ca tulyā prītir avardhata 01_100_0046 tathā hi bhagavāṁs tasyāḥ prasādād r̥ṣisattamaḥ 01_100_0047 vijajñuṣī ca sā tatra daivayogena bhāminī 01_100_0048 sa ca tāṁ tapasā devīṁ ramayām āsa yogataḥ 01_100_0049 ekapatnī purā bhūtvā sadaivāgre yaśasvinī 01_100_0050 arundhatīva sīteva babhūvātipativratā 01_100_0051 damayantyāś ca mātuḥ sā viśeṣam adhikaṁ yayau 01_100_0052 etat tathyaṁ mahārāja mā te bhūd buddhir anyathā 01_100_0053 eṣā nāḷāyanī jajñe daivayogena kena cit 01_100_0054 rājaṁs tavātmajā kr̥ṣṇā vedyāṁ tejasvinī śubhā 01_100_0055 tasmiṁs tasyā manaḥ saktaṁ na śaśāka kadā cana 01_100_0056 tathā praṇihito hy ātmā tasyās tasmin dvijottame 01_100=0056 drupadaḥ 01_100_0057 brūhi tat kāraṇaṁ yena brahmañ jātā tapasvinī 01_100_0058 sutā mamādhvare kr̥ṣṇā sarvavedavidāṁ vara 01_100=0058 Colophon. 01_100=0058 vyāsaḥ 01_100_0059 śr̥ṇu rājan yathā hy asyā datto rudreṇa vai varaḥ 01_100_0060 yadarthaṁ caiva saṁbhūtā tava yajñe yaśasvinī 01_100_0061 ahaṁ te kathayiṣyāmi kr̥ṣṇāyāḥ paurvadehikam 01_100_0062 indraseneti vikhyātā purā nāḷāyanī śubhā 01_100_0063 maudgalyaṁ patim āsādya cacāra vigatajvarā 01_100_0064 maudgalyasya maharṣeś ca ramamāṇasya vai tayā 01_100_0065 saṁvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā 01_100_0066 tataḥ kadā cid dharmātmā tr̥ptaḥ kāmād vyarajyata 01_100_0067 anvicchan paramaṁ brahma tyāgadharmaparo ’bhavat 01_100_0068 utsasarja sa tāṁ vipraḥ sā tadā cāpatad bhuvi 01_100_0069 maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā 01_100_0070 kāmabhogāturābhyetya vacanaṁ cedam abravīt 01_100=0070 indrasenā 01_100_0071 prasīda bhagavan mahyaṁ na mām utsraṣṭum arhasi 01_100_0072 avitr̥ptāsmi brahmarṣe kāmānāṁ kāmasevanāt 01_100_0073 māro māṁ bādhate ’tyartham anugr̥hṇātu māṁ bhavān 01_100_0074 tarpayasva mamākṣāṇi guhyaṁ māṁ bādhate ’niśam 01_100=0074 r̥ṣiḥ 01_100_0075 yasmāt tvaṁ mayi niḥśaṅkā hy avaktavyaṁ prabhāṣase 01_100_0076 ācarantī tapovighnaṁ tasmāc chr̥ṇu vaco mama 01_100_0077 bhaviṣyasi nr̥loke tvaṁ rājaputrī yaśasvinī 01_100_0078 pāñcālarājasya sutā drupadasya mahātmanaḥ 01_100_0079 bhavitāras tu te tatra patayaḥ pañca viśrutāḥ 01_100_0080 taiḥ sārdhaṁ madhurākāraiś ciraṁ ratim avāpsyasi 01_100=0080 vyāsaḥ 01_100_0081 saivaṁ śaptā tu vimanā vanaṁ prāptā yaśasvinī 01_100_0082 bhogair atr̥ptā deveśaṁ tapasārādhayat tadā 01_100_0083 nirāśīr mārutāhārā nirāhārā tathaiva ca 01_100_0084 anuvartamānā tv ādityaṁ tathā pañcatapābhavat 01_100_0085 tīvreṇa tapasā tasyās tuṣṭaḥ paśupatiḥ svayam 01_100_0086 varaṁ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ 01_100_0087 bhaviṣyati paraṁ janma mānuṣeṣu varāṅgane 01_100_0088 bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ 01_100_0089 mahendravapuṣaḥ sarve mahendrasamavikramāḥ 01_100_0090 tatrasthā ca mahat karma surāṇāṁ tvaṁ kariṣyasi 01_100=0090 nāḷāyanī 01_100_0091 ekaḥ khalu mayā bhartā vr̥taḥ pañcāpi me katham 01_100_0092 bhaviṣyanti mamaikasyāḥ patayas tad bravīhi me 01_100=0092 maheśvaraḥ 01_100_0093 pañcakr̥tvas tvayā hy uktaḥ patiṁ dehīty ahaṁ punaḥ 01_100_0094 pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ 01_100=0094 nāḷāyanī 01_100_0095 dharma ekaḥ patiḥ strīṇāṁ pūrvam eva prakalpitaḥ 01_100_0096 bahupatnīkatā puṁsāṁ dharmaś ca pitr̥bhiḥ kr̥taḥ 01_100_0097 strīdharmaḥ pūrvam evāyaṁ nirmito munibhiḥ purā 01_100_0098 sahadharmacarī bhartur ekā ekasya cocyate 01_100_0099 eko hi bhartā nārīṇāṁ kaumāra iti laukikaḥ 01_100_0100 āpatsu ca niyogena saṁtānārthe paraḥ smr̥taḥ 01_100_0101 gaccheta yā tr̥tīyaṁ tu tasyā niṣkr̥tir ucyate 01_100_0102 caturthe patitā dharmāt pañcame vardhakī bhavet 01_100_0103 evaṁ gate dharmapathe na vr̥ṇe bahupuṁskatām 01_100_0104 alokācaritāt tasmāt kathaṁ mucyeya saṁkarāt 01_100=0104 maheśvaraḥ 01_100_0105 anāvr̥tāḥ purā nāryo hy āsañ śudhyanti cārtave 01_100_0106 sakr̥d uktaṁ tvayā naitān nādharmas te bhaviṣyati 01_100=0106 nāḷāyanī 01_100_0107 yadi me patayaḥ pañca varam icchāmi tair mithaḥ 01_100_0108 kaumāraṁ ca bhavet sarvaiḥ saṁgame saṁgame ca me 01_100_0109 patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā 01_100_0110 bhogecchā ca mayā prāptā sa ca bhogaś ca me bhavet 01_100=0110 maheśvaraḥ 01_100_0111 ratiś ca bhadre siddhiś ca na bhajete parasparam 01_100_0112 abhogā lapsyase siddhiṁ yogenāpi mahatvatām 01_100_0113 anyadehāntare ca tvaṁ rūpabhāgyaguṇānvitā 01_100_0114 pañcabhiḥ prāpya kaumāraṁ mahābhāgā bhaviṣyasi 01_100_0115 gaccha gaṅgājalasthā ca naraṁ paśyasi yaṁ śubhe 01_100_0116 tam ānaya mamābhyāśaṁ surarājaṁ śucismite 01_100=0116 vyāsaḥ 01_100_0117 ity uktā viśvarūpeṇa rudraṁ kr̥tvā pradakṣiṇam 01_100_0118 jagāma gaṅgām uddiśya puṇyāṁ tripathagāṁ nadīm 01_100=0118 Colophon. % After the (additional) colophon following 1.189. % 40, D4 (marg. sec. m.) S ins. the foll. addl. adhy.: 01_101=0000 vyāsaḥ 01_101_0001 idaṁ cāpi purāvr̥ttaṁ tan nibodha ca bhūmipa 01_101_0002 kīrtyamānaṁ nr̥parṣīṇāṁ pūrveṣāṁ dārakarmaṇi 01_101_0003 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ 01_101_0004 tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ 01_101_0005 sālveyaḥ śūrasenaś ca śrutasenaś ca vīryavān 01_101_0006 tindusāro ’tisāraś ca kṣatriyāḥ kratuyājinaḥ 01_101_0007 nāticakramur anyonyam anyonyasya priyaṁvadāḥ 01_101_0008 etān naitantavān pañca śaibyā cātra svayaṁvare 01_101_0009 avāpa sā patīn vīrān bhaumāśvī manujādhipān 01_101_0010 vīṇeva madhurārāvā gāndhārasvaramūrcchitā 01_101_0011 uttamā sarvanārīṇāṁ bhaumāśvī hy abhavat tadā 01_101_0012 yasyā naitantavāḥ pañca patayaḥ kṣatriyarṣabhāḥ 01_101_0013 babhūvuḥ pr̥thivīpālāḥ sarvaiḥ samuditā guṇaiḥ 01_101_0014 teṣām ekābhavad bhāryā rājñām auśīnarī nr̥pa 01_101_0015 bhaumāśvī nāma bhadraṁ te tadā rūpaguṇānvitā 01_101_0016 pañcabhyaḥ pañcadhā pañca dāyādān sā vyajāyata 01_101_0017 tebhyo naitantavebhyas tu rājaśārdūla vai tadā 01_101_0018 pr̥thag ākhyābhavat teṣāṁ matsyānāṁ pañcadhā bhuvi 01_101_0019 yathāvat kīrtyamānāṁs tāñ śr̥ṇu me rājasattama 01_101_0020 sālveyāḥ śūrasenāś ca śrutasenāś ca pārthivāḥ 01_101_0021 tindusārātisārāś ca vaṁśā eṣāṁ nr̥pottama 01_101_0022 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā 01_101=0022 Colophon. % After 1.189.46, T3 G2-4.6 ins.: 01_102_0001 saiva nāḷāyanī bhūtvā rūpeṇāpratimā bhuvi 01_102_0002 maudgalyaṁ patim āsādya śivād varam avāpya ca % which is followed by 1.189.47ab. T3 G2-4 cont.: 01_102_0003 śr̥ṇu guhyaṁ mahīpāla vadataḥ sāvadhānataḥ 01_102_0004 saṁśraddhatsva vaco mahyaṁ tataḥ paśyasi pāṇḍavān 01_102_0005 hatvā vr̥traṁ surapatis tvāṣṭraṁ svargāt sa ha cyutaḥ 01_102_0006 brahmahatyām avāpyātha dharmādirahitas tadā 01_102_0007 aindro dharmo yamam agād balaṁ vāyum athāviśat 01_102_0008 vīryaṁ varaṁ jñānarūpe nāsatyāv abhijagmatuḥ 01_102_0009 hrīś ca lakṣmīś ca kīrtiś ca saṁnatir matir eva ca 01_102_0010 etā vinirgatā indrād vāgdevīṁ tāḥ samāśritāḥ 01_102_0011 pūrvendravaradānāc ca maheśasyājñayā nr̥pa 01_102_0012 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṁ tathā 01_102_0013 tad ime pāṇḍavā rājan indra eko na saṁśayaḥ 01_102_0014 ekaiva draupadī rājan paulomī te na saṁśayaḥ 01_102_0015 śr̥ṇu guhyatamaṁ cānyad rahasyaṁ devanirmitam 01_102_0016 yac chrutvā saṁśayas te ’dya śatadhā viphaliṣyati 01_102_0017 sadyojātamukhādīni mukhāni ca maheśituḥ 01_102_0018 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tv iyam 01_102_0019 idam anyad rahasyaṁ te devaguhyaṁ sanātanam 01_102_0020 bhavataḥ pratyayārthaṁ ca niḥsaṁśayakaraṁ mahat 01_102_0021 catvāraś ca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ 01_102_0022 dharmarājaś ca bhīmaś ca yamau ca nr̥pasattama 01_102_0023 arjunas tu svayaṁ viṣṇuḥ pāñcālī kamalāvatī 01_102_0024 catasro mūrtayo viṣṇoḥ svayaṁ viṣṇuś ca sindhujā 01_102_0025 caturaḥ pāṇḍavāñ jiṣṇuṁ kr̥ṣṇāṁ viddhi mahīśvara 01_102_0026 caturmūrtiś caturvyūho vāsudevādibhiḥ saha 01_102_0027 avatīrṇo mahīṁ viṣṇuḥ pāñcālī kamalā svayam 01_102_0028 pañcāyatanasaṁjñaś ca pañcamūrtiḥ sadāśivaḥ 01_102_0029 nivr̥ttādilayān pañca pāñcālīṁ viddhi bhūmipa 01_102_0030 tasmāt te saṁśayo mā bhūt pāṇḍavebhyaḥ pradīyatām 01_102_0031 kr̥ṣṇā tava sutā rājan pañcabhiḥ pūrvasaṁbhavāt 01_102_0032 pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kr̥ṣṇā prakīrtitā % The passage is followed by a repetition of 1. % 189.47ab (v.l. tato for hi sā), a sure indication % that the passage is interpolated! % After 1.192.7, K4 D4 (both on suppl. fol; % sec. m.) S ins.: 01_103_0001 dhārmikān vr̥ttasaṁpannān mātuḥ priyahite ratān 01_103_0002 yadā tān īdr̥śān pārthān utsādayitum arhati 01_103=0002 vaiśaṁpāyanaḥ 01_103_0003 tataḥ svayaṁvare vr̥tte dhārtarāṣṭrāḥ sma bhārata 01_103_0004 mantrayante tataḥ sarve karṇasaubaladūṣitāḥ 01_103=0004 śakuniḥ 01_103_0005 kaś cic chatruḥ karśanīyaḥ pīḍanīyas tathā paraḥ 01_103_0006 utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ 01_103_0007 evaṁ parājitāḥ sarve yadi yūyaṁ gamiṣyatha 01_103_0008 akr̥tvā saṁvidaṁ kāṁ cit tad vas tapsyaty asaṁśayam 01_103_0009 ayaṁ deśaś ca kālaś ca pāṇḍavoddharaṇāya naḥ 01_103_0010 na ced evaṁ kariṣyadhvaṁ loke hāsyā bhaviṣyatha 01_103_0011 yam ete saṁśritā vastuṁ kāmayante ca bhūmipam 01_103_0012 so ’lpavīryabalo rājā drupado vai mato mama 01_103_0013 yāvad etān na jānanti jīvato vr̥ṣṇipuṁgavāḥ 01_103_0014 caidyaś ca puruṣavyāghraḥ śiśupālaḥ pratāpavān 01_103_0015 ekībhāvaṁ gatā rājñā drupadena mahātmanā 01_103_0016 durādharṣatarā rājan bhaviṣyanti na saṁśayaḥ 01_103_0017 yāvat tv acalatāṁ sarve prāpnuvanti narādhipāḥ 01_103_0018 tāvad eva vyavasyāmaḥ pāṇḍavānāṁ vadhaṁ prati 01_103_0019 muktā jatugr̥hād bhīmād āśīviṣamukhād iva 01_103_0020 punar yad iha mucyante mahan no bhayam āviśet 01_103_0021 teṣām ihopayātānām eṣāṁ ca puravāsinām 01_103_0022 antare duṣkaraṁ sthātuṁ meṣayor mahator iva 01_103_0023 haladhr̥kpragr̥hītāni balāni balināṁ svayam 01_103_0024 yāvan na kurusenāyāṁ patanti patagā iva 01_103_0025 tāvat sarvābhisāreṇa puram etad vināśyatām 01_103_0026 etad atra paraṁ manye prāptakālaṁ nararṣabhāḥ 01_103=0026 vaiśaṁpāyanaḥ 01_103_0027 śakuner vacanaṁ śrutvā bhāṣamāṇasya durmateḥ 01_103_0028 saumadattir idaṁ vākyaṁ jagāda paramaṁ tataḥ 01_103_0029 prakr̥tīḥ sapta vai jñātvā ātmanaś ca parasya ca 01_103_0030 tathā deśaṁ ca kālaṁ ca ṣaḍvidhāṁś ca nayed guṇān 01_103_0031 sthānaṁ vr̥ddhiṁ kṣayaṁ caiva bhūmiṁ mitrāṇi vikramam 01_103_0032 samīkṣyāthābhiyuñjīta paraṁ vyasanapīḍitam 01_103_0033 tato ’haṁ pāṇḍavān manye mitrakośasamanvitān 01_103_0034 balasthān vikramasthāṁś ca svakr̥taiḥ prakr̥tipriyān 01_103_0035 vapuṣā bhuvi bhūtānāṁ netrāṇi ca manāṁsi ca 01_103_0036 śrotraṁ madhurayā vācā ramayaty arjuno nr̥ṇām 01_103_0037 na tu kevaladaivena prajā bhāvena bhejire 01_103_0038 yad babhūva manaḥkāntaṁ karmaṇā sa cakāra tat 01_103_0039 na hy ayuktaṁ na cāsaktaṁ nāmr̥taṁ na ca vipriyam 01_103_0040 bhāṣitaṁ cārubhāṣasya jajñe pārthasya bhāratī 01_103_0041 tān evaṁ guṇasaṁpannān saṁpannān rājalakṣaṇaiḥ 01_103_0042 na tān paśyāmi ye śaktāḥ samucchettuṁ yathābalāt 01_103_0043 prabhāvaśaktir vipulā mantraśaktiś ca puṣkalā 01_103_0044 tathaivotsāhaśaktiś ca pārtheṣv abhyadhikā sadā 01_103_0045 maulamitrabalānāṁ ca kālajño vai yudhiṣṭhiraḥ 01_103_0046 sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ 01_103_0047 amitraṁ yatate jetuṁ na roṣeṇeti me matiḥ 01_103_0048 parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca 01_103_0049 mūlaṁ ca sudr̥ḍhaṁ kr̥tvā hanty arīn pāṇḍavas tataḥ 01_103_0050 aśakyān pāṇḍavān manye devair api savāsavaiḥ 01_103_0051 eṣām arthe sadā yuktau kr̥ṣṇasaṁkarṣaṇāv ubhau 01_103_0052 śreyaś ca yadi manyadhvaṁ manmataṁ yadi vo matam 01_103_0053 saṁvidaṁ pāṇḍavaiḥ sārdhaṁ kr̥tvā yāma yathāgatam 01_103_0054 gopurāṭṭālakair uccair upatalpaśatair api 01_103_0055 guptaṁ puravaraṁ śreṣṭham etad adbhiś ca saṁvr̥tam 01_103_0056 tr̥ṇadhānyendhanarasais tathā yantrāyudhauṣadhaiḥ 01_103_0057 yuktaṁ hy urukavāṭaiś ca dravyāgāratuṣādikaiḥ 01_103_0058 bhīmocchritamahācakraṁ br̥hadaṭṭālasaṁvr̥tam 01_103_0059 dr̥ḍhaprākāraniryūhaṁ śataghnījālasaṁvr̥tam 01_103_0060 aiṣṭako dāravo vapro mānuṣaś ceti yaḥ smr̥taḥ 01_103_0061 prākārakartr̥bhir vīrair nr̥garbhas tatra pūjitaḥ 01_103_0062 tad etan naragarbheṇa pāṇḍareṇa virājate 01_103_0063 sālenānekatālena sarvataḥ saṁvr̥taṁ puram 01_103_0064 anuraktāḥ prakr̥tayo drupadasya mahātmanaḥ 01_103_0065 dānamānārcitāḥ sarve bāhyāś cābhyantarāś ca ye 01_103_0066 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ 01_103_0067 upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ 01_103_0068 tasmāt saṁdhiṁ vayaṁ kr̥tvā dhārtarāṣṭrasya pāṇḍavaiḥ 01_103_0069 svarāṣṭram eva gacchāmo yady āptaṁ vacanaṁ mama 01_103_0070 etan mama mataṁ sarvaiḥ kriyatāṁ yadi rocate 01_103_0071 etac ca sukr̥taṁ manye kṣemaṁ cāpi mahīkṣitām 01_103=0071 Colophon. 01_103=0071 vaiśaṁpāyanaḥ 01_103_0072 saumadatter vacaḥ śrutvā karṇo vaikartano vr̥ṣā 01_103_0073 uvāca vacanaṁ kāle kālajñaḥ sarvakarmaṇām 01_103_0074 nītipūrvam idaṁ sarvam uktaṁ vacanam arthavat 01_103_0075 vacanaṁ nābhyasūyāmi śrūyatāṁ madvacaḥsthitiḥ 01_103_0076 dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ 01_103_0077 dvidhābhūtena manasā hy anyat karma na sidhyati 01_103_0078 saṁprayāṇāsanābhyāṁ tu karśanena tathaiva ca 01_103_0079 naitac chakyaṁ puraṁ hantum ākrando ’syāpy aśobhanaḥ 01_103_0080 avamardanakālo ’tra mataś cintayato mama 01_103_0081 yāvan no vr̥ṣṇayaḥ pārṣṇīṁ na gr̥hṇanti raṇapriyāḥ 01_103_0082 prabhavanto hr̥ṣṭatuṣṭāḥ svabāhubalaśālinaḥ 01_103_0083 prākāram avamr̥dnantu parighāḥ pūrayantv api 01_103_0084 prasrāvayantu salilaṁ kriyatāṁ viṣamaṁ samam 01_103_0085 tr̥ṇakāṣṭhena mahatā khātam asya prapūryatām 01_103_0086 ghuṣyatāṁ rājasainyeṣu pareṣāṁ yo haniṣyati 01_103_0087 nāgam aśvaṁ padātiṁ vā dānamānaṁ sa lapsyate 01_103_0088 nāge daśa sahasrāṇi pañca cāśvapadātiṣu 01_103_0089 rathe vai dviguṇaṁ nāgād vasu dāsyanti pārthivāḥ 01_103_0090 yaś ca kāmasukhe sakto bālaś ca sthaviraś ca yaḥ 01_103_0091 ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ 01_103_0092 pradaraś ca na dātavyo na gantavyam acoditaiḥ 01_103_0093 yaśo rakṣata bhadraṁ vo jeṣyāmo vai vayaṁ puram 01_103_0094 anulomāś ca no vātāḥ sarvato mr̥gapakṣiṇaḥ 01_103_0095 agnayaś ca virājante śastrāṇi kavacāni ca 01_103_0096 tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ 01_103_0097 niryayuḥ pr̥thivīpālāś cālayantaḥ parān raṇe 01_103_0098 na hi teṣāṁ manaḥsaktir indriyārtheṣu sarvaśaḥ 01_103_0099 yathā punar arighnānāṁ prasavo yuddha eva ca 01_103_0100 vaikartanapurovātaḥ saindhavormimahāsvanaḥ 01_103_0101 duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ 01_103_0102 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ 01_103_0103 abhidudrāva vegena puraṁ tad apasavyataḥ 01_103_0104 tad anīkam anādhr̥ṣyaṁ śastrāgnivyāladīpitam 01_103_0105 samutkūlitam ājñāya cukruśur drupadātmajāḥ 01_103_0106 te meghasamanirghoṣair balinaḥ syandanottamaiḥ 01_103_0107 niryayur nagaradvārāt trāsayantaḥ parān raṇe 01_103_0108 dhr̥ṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ 01_103_0109 citraketuḥ suketuś ca dhvajasenaś ca vīryavān 01_103_0110 putrā drupadarājasya balavanto jayaiṣiṇaḥ 01_103_0111 drupadaś ca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ 01_103_0112 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ 01_103_0113 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ 01_103_0114 candramā jyotiṣāṁ madhye paurṇamāsyām ivoditaḥ 01_103_0115 athoddhūtapatākāgram ajihmagatim avyayam 01_103_0116 drupadānīkam āyāntaṁ kurusainyam abhidravat 01_103_0117 tayor ubhayato jajñe bhairavas tumulaḥ svanaḥ 01_103_0118 balayoḥ saṁpraharatoḥ sravantyoḥ saritor iva 01_103_0119 prakīrṇarathanāgāśvais tāny anīkāni sarvaśaḥ 01_103_0120 jyotīṁṣi viprakīrṇāni sarvataḥ pracakāśire 01_103_0121 utkr̥ṣṭabherīninade saṁpravr̥tte mahārave 01_103_0122 amarṣitā mahātmānaḥ pāṇḍavā niryayus tataḥ 01_103_0123 rathān vai meghanirghoṣān yuktān paramavājibhiḥ 01_103_0124 dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ 01_103_0125 tataḥ pāṇḍusutān dr̥ṣṭvā rathasthān āttakārmukān 01_103_0126 nr̥pāṇām abhavat kampo vepathur hr̥dayeṣu ca 01_103_0127 niryāteṣv atha pārtheṣu draupadaṁ tad balaṁ raṇe 01_103_0128 āviśat paramo harṣaḥ pramodaś ca jayaṁ prati 01_103_0129 sa muhūrtaṁ vyatikaraḥ sainyānām abhavad bhr̥śam 01_103_0130 tato dvandvam ayudhyanta mr̥tyuṁ kr̥tvā nivartanam 01_103_0131 jaghnatuḥ samare tasmin sumitrapriyadarśanau 01_103_0132 jayadrathaś ca karṇaś ca paśyataḥ savyasācinaḥ 01_103_0133 arjunaḥ prekṣya nihatau sumitrapriyadarśanau 01_103_0134 jayadrathasutaṁ tatra jaghāna pitur antike 01_103_0135 vr̥ṣasenād avarajaṁ subāhuṁ vai dhanaṁjayaḥ 01_103_0136 karṇaputraṁ mahāvīryaṁ rathanīḍād apātayat 01_103_0137 tau sutau nihatau dr̥ṣṭvā rājasiṁhau tarasvinau 01_103_0138 nāmr̥ṣyetāṁ mahābāhū prahāram iva sadgajau 01_103_0139 tau jagmatur asaṁbhrāntau phalgunasya rathaṁ prati 01_103_0140 pratimuktatalatrāṇau trāyamāṇau parasparam 01_103_0141 saṁnipātas tayor āsīt phalgunena mahāmr̥dhe 01_103_0142 vr̥traśambarayoḥ saṁkhye vajriṇeva mahāraṇe 01_103_0143 trīn hayāñ jaghnatus tatra phalgunasya nararṣabhau 01_103_0144 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā 01_103_0145 tān hayān nihatān dr̥ṣṭvā bhīmasenaḥ pratāpavān 01_103_0146 nimeṣāntaramātreṇa ratham aśvair ayojayat 01_103_0147 upayātaṁ rathaṁ dr̥ṣṭvā duryodhanapuraḥsarau 01_103_0148 saubalaḥ saumadattiś ca sameyātāṁ paraṁtapau 01_103_0149 taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ 01_103_0150 ayudhyata balair vīrair indriyārthair iveśvaraḥ 01_103_0151 tair niruddho na saṁtrāsaṁ jagāma samitiṁjayaḥ 01_103_0152 pañcabhir dviradair mattair niruddha iva kesarī 01_103_0153 tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ 01_103_0154 sārathiṁ vājinaś caiva ninyur vaivasvatakṣayam 01_103_0155 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ 01_103_0156 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ 01_103_0157 aśvaskandheṣu cakreṣu yugeṣv īṣāsu caiva ha 01_103_0158 vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ 01_103_0159 vidhanuṣkaṁ vikavacaṁ virathaṁ ca samīkṣya tam 01_103_0160 abhipetur naravyāghram arjunapramukhā rathāḥ 01_103_0161 dhr̥ṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau 01_103_0162 tasmin dāśarathe yuddhe pravr̥tte śaravr̥ṣṭibhiḥ 01_103_0163 rathā dhvajāḥ patākāś ca sarvam antaradhīyata 01_103_0164 tat pravr̥ttaṁ ciraṁ kālaṁ yuddhaṁ samam ivābhavat 01_103_0165 rathenātha mahābāhur arjuno ’bhyapatat punaḥ 01_103_0166 tam āpatantaṁ dr̥ṣṭvaiva mahābāhur dhanurdharaḥ 01_103_0167 karṇo ’straviduṣāṁ śreṣṭho vārayām āsa sāyakaiḥ 01_103_0168 sa tenābhihataḥ pārtho vāsavir vajrasaṁnibhān 01_103_0169 trīñ śarān saṁdadhe kruddho vadhe karṇasya pāṇḍavaḥ 01_103_0170 taiḥ śarair āhataṁ karṇaṁ dhvajayaṣṭim upāśritam 01_103_0171 apovāha rathenāśu sūtaḥ parapuraṁjayam 01_103_0172 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam 01_103_0173 viveśa samudagrāṁś ca pāñcālān prasamīkṣya ca 01_103_0174 tat prakampitam atyarthaṁ dr̥ṣṭvā vai saubalo balam 01_103_0175 girā gambhīrayā vīraḥ samāśvāsayatāsakr̥t 01_103_0176 dhārtarāṣṭrais tataḥ sarvair duryodhanapuraḥsaraiḥ 01_103_0177 dhr̥taṁ tat punar evāsīd balaṁ pārthaprakampitam 01_103_0178 tato duryodhanaṁ dr̥ṣṭvā bhīmo bhīmaparākramaḥ 01_103_0179 akrudhyat sa mahābāhur agāraṁ jātuṣaṁ smaran 01_103_0180 tataḥ saṁgrāmaśirasi dadarśa vipuladrumam 01_103_0181 āyāmabhūtaṁ tiṣṭhantaṁ skandhapañcāśad unnatam 01_103_0182 mahāskandhaṁ mahotsedhaṁ śakradhvajam ivocchritam 01_103_0183 citramālyāmbaradharaṁ patākāśataśobhitam 01_103_0184 sālam udyamya pāṇibhyām uddhr̥tya ca raṇe balī 01_103_0185 abhipede parān saṁkhye vajrapāṇir ivāsurān 01_103_0186 bhīmasenabhayārtāni phalgunābhihatāni ca 01_103_0187 na śekus tāny anīkāni dhārtarāṣṭrābhirakṣitum 01_103_0188 tāni saṁbhrāntayodhāni śrāntavājigajāni ca 01_103_0189 diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ 01_103_0190 tān nivr̥ttān nirānandān hatavāraṇavājinaḥ 01_103_0191 nānusasrur na cājaghnur nocuḥ kiṁ cic ca dāruṇam 01_103_0192 svam eva śibiraṁ jagmuḥ kṣatriyāḥ śaravikṣatāḥ 01_103_0193 pare ’py abhiyayur hr̥ṣṭāḥ puraṁ paurasukhāvahāḥ 01_103_0194 muhūrtam abhavad vairaṁ teṣāṁ vai pāṇḍavaiḥ saha 01_103_0195 yāvat tad yuddham abhavan mahad devāsuropamam 01_103_0196 suvr̥ttaṁ cakrire sarve suprāptām abruvan vadhūm 01_103_0197 kr̥tārthaṁ drupadaṁ cocur dhr̥ṣṭadyumnaṁ ca pārṣatam 01_103_0198 śakuniḥ sindhurājaś ca karṇaduryodhanāv api 01_103_0199 teṣāṁ tad abhavad duḥkhaṁ hr̥di vācā tu nābruvan 01_103_0200 tataḥ prayātā rājānaḥ sarva eva yathāgatam 01_103_0201 dhārtarāṣṭrā hi te sarve gatā nāgapuraṁ tadā 01_103_0202 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ 01_103_0203 preṣitā gacchatāriṣṭān asmān ākhyāta śauraye 01_103_0204 te tv adīrgheṇa kālena gatvā dvāravatīṁ purīm 01_103_0205 ūcuḥ saṁkarṣaṇopendrau vacanaṁ vacanakṣamau 01_103_0206 kuśalaṁ pāṇḍavāḥ sarvān āhuḥ smāndhakavr̥ṣṇayaḥ 01_103_0207 ātmanaś cākṣatān āhur vimuktāñ jātuṣād gr̥hāt 01_103_0208 samāje draupadīṁ smāhur labdhāṁ rājīvalocanām 01_103_0209 ātmanaḥ sadr̥śīṁ sarve śīlavr̥ttasamādhibhiḥ 01_103_0210 tac chrutvā vacanaṁ kr̥ṣṇas tān uvācottaraṁ vacaḥ 01_103_0211 sarvam etad ahaṁ jāne vadhāt tasya tu rakṣasaḥ 01_103_0212 tata udyojayām āsa keśavaś caturaṅgiṇīm 01_103_0213 sevāṁ samupayāt tūrṇaṁ pāñcālanagaraṁ prati 01_103_0214 tataḥ saṁkarṣaṇaś caiva keśavaś ca mahābalaḥ 01_103_0215 yādavaiḥ saha sarvaiś ca pāṇḍavān abhijagmatuḥ 01_103_0216 pitr̥ṣvasāraṁ saṁpūjya drupadaṁ ca yathāvidhi 01_103_0217 draupadīṁ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ 01_103_0218 nyāyataḥ pūjitā rājñā drupadena mahātmanā 01_103_0219 remire pāṇḍavaiḥ sārdhaṁ pāñcālanagare tadā 01_103=0219 Colophon. % After 1.197.29, T3 G2-4 ins.: 01_104_0001 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā 01_104_0002 trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ 01_104_0003 daivānukūlāḥ kaunteyā daivaṁ teṣāṁ parāyaṇam 01_104_0004 pratyakṣam etat sarveṣāṁ muktā jatugr̥hānalāt 01_104_0005 jitvā gandharvarājānaṁ dhaumyaṁ prāpya purohitam 01_104_0006 pāñcālanagaraṁ prāpya hatvā lakṣam amānuṣam 01_104_0007 anamyaṁ dhanur ānāmya śirobhiḥ saha bhūbhr̥tām 01_104_0008 caidyamāgadhakarṇādyaiḥ kiṁ kr̥taṁ tatra bhūmipaiḥ 01_104_0009 ārūḍhamūlāḥ pārthāś ca daridrā nirdhanā iti 01_104_0010 jetuṁ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ 01_104_0011 yāvat tiṣṭhati loke ’smin kr̥ṣṇo yādavavaṁśajaḥ 01_104_0012 murāriḥ keśihantā ca līlāmānuṣavigrahaḥ 01_104_0013 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ 01_104_0014 bhaktānuvatsalo bhaktasvāntaveśmagr̥hī tathā 01_104_0015 catuḥsāgaraparyantāṁ kevalaṁ pr̥thivīṁ na hi 01_104_0016 dharmātmajo mahārāja tāvat trailokyam arhati 01_104_0017 alaṁ karṇānayā buddhyā notsāhaya suyodhanam 01_104_0018 śakune gaccha mā gādhaṁ nirayaṁ kauravaiḥ saha 01_104_0019 pāṇḍavāś ca vayaṁ sarve bhūmipālāḥ sabāndhavāḥ 01_104_0020 vr̥ṣṇyandhakapurogāś ca yādavāḥ sahakeśavāḥ 01_104_0021 sarve saṁbhūya jīvāma saputrapaśubāndhavāḥ 01_104_0022 bodhayadhvaṁ tathā yūyaṁ tathaiva śaradāṁ śatam 01_104_0023 mā putravaśago bhūpa tava putraḥ sudurmatiḥ 01_104_0024 ānīya pāṇḍavān sādhūn putrāṁś ca saha sarvaśaḥ 01_104_0025 abhedena nirīkṣasva na bhedaṁ cakṣuṣoḥ kuru 01_104_0026 manasā snehapūrṇena nirbhedo nakhamāṁsavat 01_104=0026 dhr̥tarāṣṭraḥ 01_104_0027 pārthivārthe priyaṁ brūhi nāpriyaṁ sūtanandana 01_104_0028 putra tvaṁ ca na me brūhi pārthānām ahitaṁ kva cit 01_104_0029 duryodhanam asanmārgān nivartaya mahāmate % After 1.199.9, D4 (marg. sec. m.) S ins.: 01_105=0000 vaiśaṁpāyanaḥ 01_105_0001 pr̥thāyās tu tathā veśma praviveśa mahādyutiḥ 01_105_0002 pādau spr̥ṣṭvā pr̥thāyās tu śirasā ca mahīṁ gataḥ 01_105_0003 dr̥ṣṭvā tu devaraṁ kuntī śuśoca ca muhur muhuḥ 01_105=0003 kuntī 01_105_0004 vaicitravīrya te putrāḥ kathaṁ cij jīvitās tvayā 01_105_0005 tvatprasādāj jatugr̥he trātāḥ pratyāgatās tava 01_105_0006 kūrmaś cintayate putrān yatra vā tatra vā gataḥ 01_105_0007 cintayā vardhayet putrān yathā kuśalinas tathā 01_105_0008 tava putrās tu jīvanti tvaṁ trātā bharatarṣabha 01_105_0009 yathā parabhr̥taḥ putrān ariṣṭā vardhayet sadā 01_105_0010 tathaiva tava putrās tu mayā tāta surakṣitāḥ 01_105_0011 duḥkhās tu bahavaḥ prāptās tathā prāṇāntikā mayā 01_105_0012 ataḥ paraṁ na jānāmi kartavyaṁ jñātum arhasi 01_105=0012 vaiśaṁpāyanaḥ 01_105_0013 ity evam uktvā duḥkhārtā śuśoca paramāturā 01_105_0014 praṇipatyābravīt kṣattā mā śoca iti bhārata 01_105=0014 viduraḥ 01_105_0015 na vinaśyanti lokeṣu tava putrā mahābalāḥ 01_105_0016 acireṇaiva kālena svarājyasthā bhavanti te 01_105_0017 bāndhavaiḥ sahitāḥ sarvair mā śokaṁ kuru mādhavi % After 1.199.11, D4 (marg. sec. m.) S ins.: 01_106_0001 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān 01_106_0002 jāmbūnadapariṣkārān prabhinnakaraṭāmukhān 01_106_0003 adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān 01_106_0004 sahasraṁ pradadau rājā gajānāṁ varavarmiṇām 01_106_0005 rathānāṁ ca sahasraṁ vai suvarṇamaṇicitritam 01_106_0006 caturyujāṁ bhānumac ca pāñcālaḥ pradadau tadā 01_106_0007 suvarṇaparibarhāṇāṁ varacāmaramālinām 01_106_0008 jātyaśvānāṁ ca pañcāśat sahasraṁ pradadau nr̥paḥ 01_106_0009 dāsīnām ayutaṁ rājā pradadau varabhūṣaṇam 01_106_0010 tataḥ sahasraṁ dāsānāṁ pradadau varadhanvinām 01_106_0011 haimāni śayyāsanabhājanāni; dravyāṇi cānyāni ca godhanāni 01_106_0012 pr̥thak pr̥thak caiva dadau sa koṭiṁ; pāñcālarājaḥ paramaprahr̥ṣṭaḥ 01_106_0013 śibikānāṁ śataṁ pūrṇaṁ vāhān pañcaśataṁ varān 01_106_0014 evam etāni pāñcālo janyārthe pradadau dhanam 01_106_0015 haraṇaṁ tatra pāñcālyā jñātideyaṁ tu saumakiḥ 01_106_0016 dhr̥ṣṭadyumno yayau tatra bhaginīṁ gr̥hya bhārata 01_106_0017 nānadyamāno bahubhis tūryaśabdaiḥ sahasraśaḥ % Here follows a colophon, which is followed by % vaiśaṁpāyanaḥ. % After the additional colophon following 1.199. % 22, D4 (marg. sec. m.) S ins.: 01_107=0000 vaiśaṁpāyanaḥ 01_107_0001 duryodhanasya mahiṣī kāśirājasutā tadā 01_107_0002 dhr̥tarāṣṭrasya putrāṇāṁ vadhūbhiḥ sahitā tadā 01_107_0003 pāñcālīṁ pratijagrāha draupadīṁ śrīm ivāparām 01_107_0004 pūjayām āsa pūjārhāṁ śacīṁ devīm ivāgatām 01_107_0005 vavande tatra gāndhārīṁ mādhavī kr̥ṣṇayā saha 01_107_0006 āśiṣaś ca prayuktvā tu pāñcālīṁ pariṣasvaje 01_107_0007 pariṣvajya ca gāndhārī kr̥ṣṇāṁ kamalalocanām 01_107_0008 putrāṇāṁ mama pāñcālī mr̥tyur evety amanyata 01_107_0009 sā cintya viduraṁ prāha yuktitaḥ subalātmajā 01_107_0010 kuntīṁ rājasutāṁ kṣattaḥ savadhūṁ saparicchadām 01_107_0011 pāṇḍor niveśanaṁ śīghraṁ nīyatāṁ yadi rocate 01_107_0012 karaṇena muhūrtena nakṣatreṇa tithau śubhe 01_107_0013 yathā sukhaṁ tathā kuntī raṁsyate svagr̥he sutaiḥ 01_107_0014 tathety eva tadā kṣattā kārayām āsa tat tadā 01_107_0015 pūjayām āsur atyarthaṁ bāndhavāḥ pāṇḍavāṁs tadā 01_107_0016 nāgarāḥ śreṇimukhyāś ca pūjayanti sma pāṇḍavān 01_107_0017 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutas tadā 01_107_0018 śāsanād dhr̥tarāṣṭrasya akurvann atithikriyām 01_107_0019 evaṁ viharatāṁ teṣāṁ pāṇḍavānāṁ mahātmanām 01_107_0020 netā sarvasya kāryasya viduro rājaśāsanāt % In entire supercession of the remarks in the % footnotes (p. 789 ) to 1.199.24-25 regarding this % passage, substitute the following. % After 1.199.25, D4 (marg. sec. m.) S ins.: 01_108_0000 keśavo yadi manyeta tat kartavyam asaṁśayam % and after 1.199.26ab: 01_108_0001 vāsudevena saṁmantrya pāṇḍavāḥ samupāviśan 01_108=0001 dhr̥tarāṣṭraḥ 01_108_0002 abhiṣekasya saṁbhārān kṣattar ānaya māciram 01_108_0003 abhiṣiktaṁ kariṣyāmi adyaiva kurunandanam 01_108_0004 brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāś ca sarvaśaḥ 01_108_0005 āhūyantāṁ prakr̥tayo bāndhavāś ca viśeṣataḥ 01_108_0006 puṇyāhaṁ vācyatāṁ tāta gosahasraṁ tu dīyatām 01_108_0007 grāmamukhyāś ca viprebhyo dīyantāṁ sahadakṣiṇāḥ 01_108_0008 aṅgade mukuṭaṁ kṣattar hastābharaṇam eva ca 01_108_0009 muktāvalīṁ ca hāraṁ ca niṣkādīn kuṇḍalāni ca 01_108_0010 kaṭibandhaṁ ca sūtraṁ ca tathodaranibandhanam 01_108_0011 aṣṭottarasahasraṁ ca brāhmaṇādhiṣṭhitā gajāḥ 01_108_0012 jāhnavīsalilaṁ śīghram ānayantāṁ purohitāḥ 01_108_0013 abhiṣekodakaklinnaṁ sarvābharaṇabhūṣitam 01_108_0014 aupavāhyoparigataṁ divyacāmaravījitam 01_108_0015 suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam 01_108_0016 jayeti dvijavākyena stūyamānaṁ nr̥pais tathā 01_108_0017 dr̥ṣṭvā kuntīsutaṁ śreṣṭham ājamīḍhaṁ yudhiṣṭhiram 01_108_0018 prītāḥ prītena manasā praśaṁsantu pure janāḥ 01_108_0019 pāṇḍoḥ kr̥topakārasya rājyaṁ dattvā mamaiva ca 01_108_0020 pratikriyā kr̥tam idaṁ bhaviṣyati na saṁśayaḥ 01_108=0020 vaiśaṁpāyanaḥ 01_108_0021 bhīṣmo droṇaḥ kr̥paḥ kṣattā sādhu sādhv ity abhāṣata 01_108=0021 śrīvāsudevaḥ 01_108_0022 yuktam etan mahārāja kauravāṇāṁ yaśaskaram 01_108_0023 śīghram adyaiva rājendra yathoktaṁ kartum arhasi 01_108=0023 vaiśaṁpāyanaḥ 01_108_0024 ity evam uktvā vārṣṇeyas tvarayām āsa taṁ tadā 01_108_0025 yathoktaṁ dhr̥tarāṣṭreṇa kārayām āsa kaurava 01_108_0026 tasmin kṣaṇe mahārāja kr̥ṣṇadvaipāyanas tadā 01_108_0027 āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhr̥dgaṇaiḥ 01_108_0028 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ 01_108_0029 kārayām āsa vidhivat keśavānumate tadā 01_108_0030 kr̥po droṇaś ca bhīṣmaś ca dhaumyaś ca vyāsakeśavau 01_108_0031 bāhlīkaḥ somadattaś ca cāturvedyapuraskr̥tāḥ 01_108_0032 abhiṣekaṁ tadā cakrur bhadrapīṭhe susaṁyatam 01_108_0033 jitvā tu pr̥thivīṁ kr̥tsnāṁ vaśe kr̥tvā nararṣabhān 01_108_0034 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ 01_108_0035 snātvā hy avabhr̥thasnānaṁ modantāṁ bāndhavaiḥ saha 01_108_0036 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan 01_108_0037 mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ 01_108_0038 jayeti saṁstuto rājā pradadau dhanam akṣayam 01_108_0039 sarvamūrdhāvasiktaiś ca pūjitaḥ kurunandanaḥ 01_108_0040 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ 01_108_0041 rājñām anugato rājā mahendra iva daivataiḥ 01_108_0042 tataḥ pradakṣiṇīkr̥tya nagaraṁ nāgasāhvayam 01_108_0043 praviveśa tadā rājā nāgaraiḥ pūjito bhr̥śam 01_108_0044 mūrdhāvasiktaṁ pāṇḍusutam abhyanandanta pāṇḍavāḥ 01_108_0045 gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ 01_108_0046 jñātvā śokaṁ tu putrāṇāṁ dhr̥tarāṣṭro ’bravīn nr̥pam 01_108_0047 samakṣaṁ vāsudevasya kurūṇāṁ ca samakṣataḥ 01_108_0048 abhiṣekaṁ tvayā prāptaṁ duṣprāpam akr̥tātmabhiḥ 01_108_0049 gaccha tvam adyaiva nr̥pa kr̥takr̥tyo ’si kaurava 01_108_0050 āyuḥ purūravā rājan nahuṣaś ca yayātinā 01_108_0051 tatraiva nivasanti sma khāṇḍavākhye nr̥pottama 01_108_0052 rājadhānī tu sarveṣāṁ pauravāṇāṁ mahābhuja 01_108_0053 vināśitaṁ munigaṇair lobhān munisutasya tu 01_108_0054 tasmāt tvaṁ khāṇḍavaprasthaṁ puraṁ rāṣṭraṁ ca vardhaya 01_108_0055 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kr̥taniścayāḥ 01_108_0056 tvadbhaktyā jantavaś cānye bhajanty eva puraṁ śubham 01_108_0057 puraṁ rāṣṭraṁ samr̥ddhaṁ vai dhanadhānyaiḥ samāvr̥tam 01_108_0058 tasmād gacchasva kaunteya bhrātr̥bhiḥ sahito ’nagha 01_108=0058 vaiśaṁpāyanaḥ % Then follows a repetition of 1.199.26ab; and % finally: 01_108_0059 rathair nāgair hayaiś cāpi sahitās tu padātibhiḥ % After 1.199.35ab, S ins.: 01_109_0001 purīṁ sarvaguṇopetāṁ nirmitāṁ viśvakarmaṇā 01_109_0002 pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ 01_109_0003 kr̥tamaṅgalasatkāro brāhmaṇair vedapāragaiḥ 01_109_0004 dvaipāyanaṁ puraskr̥tya dhaumyasyānumate sthitaḥ 01_109_0005 bhrātr̥bhiḥ sahito rājan keśavena sahābhibhūḥ 01_109_0006 toraṇadvārasumukhāṁ dvātriṁśad dvārasaṁyutām 01_109_0007 vardhamānapuradvārāṁ praviveśa mahādyutiḥ 01_109_0008 śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhr̥śam 01_109_0009 jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ 01_109_0010 saṁstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ 01_109_0011 aupavāhyagato rājā rājamārgam atītya ca 01_109_0012 kr̥tamaṅgalasatkāraṁ praviveśa gr̥hottamam 01_109_0013 praviśya bhavanaṁ rājā satkārair abhipūjitaḥ 01_109_0014 pūjayām āsa viprendrān keśavena yathākramam 01_109_0015 tatas tu rāṣṭraṁ vavr̥dhe naranārīgaṇāyutam 01_109_0016 godhanaiś ca samākīrṇaṁ sasyavr̥ddhis tadābhavat % After 1.199.49, D4 (marg. sec. m.) S ins.: 01_110_0001 tatas tu viśvakarmāṇaṁ pūjayitvā visr̥jya ca 01_110_0002 dvaipāyanaṁ ca saṁpūjya visr̥jya ca narādhipa 01_110_0003 vārṣṇeyam abravīd rājā gantukāmaṁ kr̥takṣaṇam 01_110_0004 tava prasādād vārṣṇeya rājyaṁ prāptaṁ mayānagha 01_110_0005 prasādād eva te vīra śūnyaṁ rāṣṭraṁ sudurgamam 01_110_0006 tavaiva tatprasādena rājyasthās tu bhavāmahe 01_110_0007 gatis tvam antakāle ca pāṇḍavānāṁ tu mādhava 01_110_0008 mātāsmākaṁ pitā devo na pāṇḍuṁ vidmahe vayam 01_110_0009 jñātvā tu kr̥tyaṁ kartavyaṁ pāṇḍavānāṁ tvayānagha 01_110=0009 śrīvāsudevaḥ 01_110_0010 tvatprabhāvān mahābhāga rājyaṁ prāptaṁ svadharmataḥ 01_110_0011 pitr̥paitāmahaṁ rājyaṁ kathaṁ na syāt tava prabho 01_110_0012 dhārtarāṣṭrā durācārāḥ kiṁ kariṣyanti pāṇḍavān 01_110_0013 yatheṣṭaṁ pālaya mahīṁ sadā dharmadhuraṁ vaha 01_110_0014 dharmopadeśaḥ saṁkṣepād brāhmaṇān bhara kaurava 01_110_0015 adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ 01_110_0016 ādr̥tya tasya vākyāni śāsanaṁ kuru tasya vai 01_110=0016 vaiśaṁpāyanaḥ 01_110_0017 evam uktvā tataḥ kuntīm abhivādya janārdanaḥ 01_110_0018 uvāca ślakṣṇayā vācā gamiṣyāmi namo ’stu te 01_110=0018 kuntī 01_110_0019 jātuṣaṁ gr̥ham āsādya mayā prāptaṁ ca keśava 01_110_0020 āryeṇāpi tava jñātaṁ kuntibhojena cānagha 01_110_0021 tvayā nāthena govinda duḥkhaṁ prāptaṁ mahattaram 01_110_0022 kiṁ punas tvam anāthānāṁ daridrāṇāṁ viśeṣataḥ 01_110_0023 sarvaduḥkhāni śāmyanti tava saṁdarśanān mama 01_110_0024 smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ 01_110=0024 vaiśaṁpāyanaḥ 01_110_0025 kariṣyāmīti cāmantrya abhivādya pitr̥ṣvasām 01_110_0026 gamanāya matiṁ cakre vāsudevaḥ sahānugaḥ % After 1.200.9ab, D4 (marg. sec. m.) S ins.: 01_111_0001 āyayau dharmarājaṁ tu draṣṭukāmo ’tha nāradaḥ 01_111_0002 tathā nakṣatrajuṣṭena suparṇacaritena ca 01_111_0003 candrasūryaprakāśena sevitena maharṣibhiḥ 01_111_0004 nabhaḥsthalena divyena durlabhenātapasvinām 01_111_0005 bhūtārcito bhūtadharāṁ rāṣṭraṁ nagaramālinīm 01_111_0006 avekṣamāṇo dyutimān ājagāma mahātapāḥ 01_111_0007 sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ 01_111_0008 pareṇa tapasā yukto brāhmeṇa tapasā vr̥taḥ 01_111_0009 naye nītau ca niyato viśrutaś ca mahāmuniḥ 01_111_0010 parāt parataraṁ prāpto dharmāt samabhijagmivān 01_111_0011 bhāvitātmā gatarajāḥ śānto mr̥dur̥jur dvijaḥ 01_111_0012 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ 01_111_0013 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca 01_111_0014 sarvathā kr̥tamaryādo deveṣu vividheṣu ca 01_111_0015 śataśaḥ somapā yajñe puṇyakarmakr̥d agnicit 01_111_0016 r̥ksāmayajuṣāṁ vettā nyāyavr̥ttāntakovidaḥ 01_111_0017 r̥jur ārohavāñ śuklo bhūyiṣṭhapathiko ’naghaḥ 01_111_0018 ślakṣṇayā śikhayopetaḥ saṁpannaḥ paramatviṣā 01_111_0019 avadāte ca sūkṣme ca divye ca rucire śubhe 01_111_0020 mahendradatte mahatī bibhrat paramavāsasī 01_111_0021 jāmbūnadamaye divye gaṇḍūpadamukhena vai 01_111_0022 agnyarkasadr̥śe divye dhārayan kuṇḍale śubhe 01_111_0023 rājatacchatram ucchritya citraṁ paramavarcasam 01_111_0024 prāpya duṣprāpam anyena brahmavarcasam uttamam 01_111_0025 bhavane bhūmipālasya br̥haspatir ivāplutaḥ 01_111_0026 saṁhitāyāṁ ca sarveṣāṁ sthitasyopasthitasya ca 01_111_0027 dvipadasya ca dharmasya kramadharmasya pāragaḥ 01_111_0028 gāthāsāmānusāmajñaḥ sāmnāṁ paramavalgunām 01_111_0029 ātmanā sarvamokṣibhyaḥ kr̥timān kr̥tyavit tathā 01_111_0030 yoktā dharme bahuvidhe mano matimatāṁ varaḥ 01_111_0031 viditārthaḥ svasamayacchettā nigamasaṁśayān 01_111_0032 arthanirvacane nityaṁ saṁśayacchid asaṁśayaḥ 01_111_0033 prakr̥tyā dharmakuśalo nānādharmaviśāradaḥ 01_111_0034 lopenāgamadharmeṇa saṁkrameṇa ca vr̥ttiṣu 01_111_0035 ekaśabdāṁś ca nānārthān ekārthāṁś ca pr̥thak śrutīn 01_111_0036 pr̥thag arthābhidhānaṁ ca prayogāṇām avekṣitā 01_111_0037 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca 01_111_0038 sarvavarṇavikāreṣu nityaṁ sakalapūjitaḥ 01_111_0039 svare svare ca vividhe vr̥tteṣu vividheṣu ca 01_111_0040 samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu 01_111_0041 uddeśyānāṁ samākhyātā sarvam ākhyātam uddiśan 01_111_0042 abhisaṁdhiṣu tattvajñaḥ padāny aṅgāny anusmaran 01_111_0043 kāladharmeṇa nirdiṣṭaṁ yathārthaṁ ca vicārayan 01_111_0044 cikīrṣitaṁ ca yo vettā yathā lokena saṁvr̥tam 01_111_0045 vibhāṣitaṁ ca samayaṁ bhāṣitaṁ hr̥dayaṁgamam 01_111_0046 ātmane ca parasmai ca svarasaṁskārayogavān 01_111_0047 eṣāṁ svarāṇāṁ jñātā ca boddhā pravacanasvarān 01_111_0048 vijñātā uktavākyānāṁ ekatāṁ bahutāṁ tathā 01_111_0049 boddhā ca paramārthāṁś ca vividhāṁś ca vyatikramān 01_111_0050 abhedataś ca bahuśo bahuśaś cāpi bhedataḥ 01_111_0051 vacanānāṁ ca vividhān ādeśāṁś ca samīkṣitā 01_111_0052 nānārthakuśalas tatra taddhiteṣu ca kr̥tsnaśaḥ 01_111_0053 paribhūṣayitā vācāṁ varṇataḥ svarato ’rthataḥ 01_111_0054 pratyayāṁś ca samākhyātā niyataṁ pratidhātukam 01_111_0055 pañca cākṣarajātāni svarasaṁjñāni yāni ca % In the footnotes to 1.200.9, in the remarks % regarding the present passage, for "27 lines" read % "55 lines"; deleting "-cd) S āyayau dharmarājaṁ tu % draṣṭukāmo ’tha nāradaḥ", as well as the wavy line under % 9cd of the constituted text. % After 1.209.24abc, Ñ2 D4 (marg. sec. m.) S ins.: 01_112_0001 citravāhanam abravīt 01_112_0002 citrāṅgadāyāḥ śulkaṁ ca gr̥hṇemaṁ babhruvāhanam 01_112_0003 anena tu bhaviṣyāmi r̥ṇān mukto janādhipa 01_112_0004 citrāṅgadāṁ punar vākyam abravīt pākaśāsaniḥ 01_112_0005 ihaiva bhava bhadre tvaṁ babhruvāhanavardhanā 01_112_0006 indraprasthanivāsaṁ me āgatā tatra raṁsyase 01_112_0007 kuntīṁ yudhiṣṭhiraṁ bhīmaṁ bhrātarau me kanīyasau 01_112_0008 āgatā tatra paśyethā anyān api ca bāndhavān 01_112_0009 bāndhavaiḥ sahitā bhadre nandase tvam anindite 01_112_0010 dharme sthitaḥ satyadhr̥tiḥ kuntīputro yudhiṣṭhiraḥ 01_112_0011 jitvā tu pr̥thivīṁ sarvāṁ rājasūyaṁ kariṣyati 01_112_0012 tatrāgacchanti rājānaḥ pr̥thivyāṁ nr̥pasaṁjñitāḥ 01_112_0013 bahūni ratnāny ādāya āgamiṣyati te pitā 01_112_0014 ekasārthaṁ prayātāsi citravāhanasenayā 01_112_0015 drakṣyāmi rājasūye tvāṁ putraṁ pālaya mā śucaḥ 01_112_0016 babhruvāhananāmā tu mama prāṇo bahiścaraḥ 01_112_0017 tasmād bharasva putraṁ vai pūruvaṁśavivardhanam 01_112_0018 citravāhanadāyādaṁ dharmāt pauravanandanam 01_112_0019 pāṇḍavānāṁ priyaṁ putraṁ tasmāt pālaya sarvadā 01_112_0020 viprayogena saṁtāpaṁ mā kr̥thās tvam anindite 01_112_0021 citrāṅgadām evam uktvā % After 1.210.2, D4 (marg. sec. m.) S ins.: 01_113_0001 cintayām āsa rātrau tu gadena kathitāṁ kathām 01_113_0002 subhadrāyāś ca mādhuryaṁ rūpasaṁpadguṇāni ca 01_113_0003 prāptuṁ tāṁ cintayām āsa ka upāyo bhaved iti 01_113_0004 veṣavaikr̥tam āpannaḥ parivrājakarūpadhr̥k 01_113_0005 kukurāndhakavr̥ṣṇīnām ajñāto veṣadhāraṇāt 01_113_0006 bhramamāṇaś caran bhaikṣaṁ parivrājakaveṣavān 01_113_0007 yena kenāpy upāyena praviśya ca gr̥haṁ mahat 01_113_0008 dr̥ṣṭvā subhadrāṁ kr̥ṣṇasya bhaginīm ekasundarīm 01_113_0009 vāsudevamataṁ jñātvā kariṣyāmi hitaṁ śubham 01_113_0010 evaṁ viniścayaṁ kr̥tvā dīkṣitas tu tadābhavat 01_113_0011 tridaṇḍī muṇḍitaḥ kuṇḍī akṣamālāṅgulīyakaḥ 01_113_0012 yogabhāraṁ vahan pārtho vaṭavr̥kṣasya koṭaram 01_113_0013 praviśann eva bībhatsur vr̥ṣṭiṁ varṣati vāsave 01_113_0014 cintayām āsa deveśaṁ keśavaṁ kleśanāśanam 01_113_0015 praṇatārtiharaṁ śaṁbhuṁ māyārūpeṇa vañcakam 01_113_0016 keśavaś cintitaṁ jñātvā divyajñānena dr̥ṣṭavān 01_113_0017 śayānaḥ śayane dhanye satyabhāmāsahāyavān 01_113_0018 keśavaḥ sahasā rājañ jahāsa ca nananda ca 01_113_0019 punaḥ punaḥ satyabhāmā cābravīt puruṣottamam 01_113=0019 satyabhāmā 01_113_0020 bhagavaṁś cintayāviṣṭaḥ śayane śayitaḥ sukham 01_113_0021 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ 01_113_0022 śrotavyaṁ yadi vā kr̥ṣṇa prasādo yadi cen mayi 01_113_0023 vaktum arhasi lokeśa tac chrotuṁ kāmaye hy aham 01_113=0023 śrībhagavān 01_113_0024 pitr̥ṣvasāyāḥ putro me bhīmasenānujo ’rjunaḥ 01_113_0025 tīrthayātrāṁ gataḥ pārthaḥ kāraṇāt samayāt tadā 01_113_0026 tīrthayātrāsamāptau tu nivr̥tto niśi bhārataḥ 01_113_0027 subhadrāṁ cintayānas tu tadarthe cāpi māṁ punaḥ 01_113_0028 cintayann eva tāṁ bhadrāṁ yatirūpadharo ’bhavat 01_113_0029 yatirūpapraticchanno dvārakāṁ prāpya mādhavīm 01_113_0030 yena kenāpy upāyena dr̥ṣṭvā tu varavarṇinīm 01_113_0031 vāsudevamataṁ jñātvā prayatiṣye manoratham 01_113_0032 evaṁ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ 01_113_0033 chāyāyāṁ vaṭavr̥kṣasya vr̥ṣṭiṁ varṣati vāsave 01_113_0034 yogabhāraṁ vahann eva mānasaṁ duḥkham āptavān 01_113_0035 īdr̥śaṁ māṁ vijānāti mādhavo yadi māṁ smaran 01_113=0035 vaiśaṁpāyanaḥ 01_113_0036 bhrātaraṁ tava paśyeti satyabhāmām adarśayat 01_113_0037 tata utthāya śayanāt prasthito madhusūdanaḥ % S ins. after 1.212.1cd (T3 G2.4 after 7ab): D4 % (suppl. fol. sec. m.), after 2ab: 01_114_0001 cintayānas tato bhadrām upaviṣṭaḥ śilātale 01_114_0002 ramaṇīye vanoddeśe bahupādapasaṁvr̥te 01_114_0003 sālatālāśvakarṇaiś ca bakulair arjunais tathā 01_114_0004 campakāśokapuṁnāgaiḥ ketakaiḥ pāṭalais tathā 01_114_0005 karṇikārair aśokaiś ca aṅkolair atimuktakaiḥ 01_114_0006 evamādibhir anyaiś ca saṁvr̥te sa śilātale 01_114_0007 punaḥ punaś cintayānaḥ subhadrāṁ bhadrabhāṣiṇīm 01_114_0008 yadr̥cchayā copapannān vr̥ṣṇivīrān dadarśa ha 01_114_0009 baladevaṁ ca hārdikyaṁ sāmbaṁ sāraṇam eva ca 01_114_0010 pradyumnaṁ ca gadaṁ caiva cārudeṣṇaṁ viḍūratham 01_114_0011 bhānuṁ ca niśaṭhaṁ caiva pr̥thuṁ vipr̥thum eva ca 01_114_0012 tathānyāṁś ca bahūn paśyan hr̥di śokam adhārayat 01_114_0013 tatas te sahitāḥ sarve yatiṁ dr̥ṣṭvā samutsukāḥ 01_114_0014 vr̥ṣṇayo vinayopetāḥ parivāryopatasthire 01_114_0015 tato ’rjunaḥ prītamanāḥ svāgataṁ vyājahāra saḥ 01_114_0016 āsyatām āsyatāṁ sarvai ramaṇīye śilātale 01_114_0017 ity evam uktā yatinā prītās te yādavarṣabhāḥ 01_114_0018 upopaviviśuḥ sarve susvāgatam iti bruvan 01_114_0019 tatas teṣu niviṣṭeṣu vr̥ṣṇivīreṣu pāṇḍavaḥ 01_114_0020 ākāraṁ gūhamānas tu kuśalapraśnam abravīt 01_114_0021 sarvatra kuśalaṁ coktvā baladevo ’bravīd idam 01_114_0022 prasādaṁ kuru me vipra kutas tvaṁ cāgato hy asi 01_114_0023 tvayā dr̥ṣṭāni puṇyāni vadasva vadatāṁ vara 01_114_0024 parvatāṁś caiva tīrthāni vanāny āyatanāni ca 01_114=0024 vaiśaṁpāyanaḥ 01_114_0025 tīrthānāṁ darśanaṁ caiva parvatānāṁ ca bhārata 01_114_0026 āpagānāṁ vanānāṁ ca kathayām āsa yādave 01_114_0027 tāḥ kathāḥ kathayann eva kathānte janamejaya 01_114_0028 kathāṁ dharmasamāyuktāṁ vr̥ṣṇivīre nyavedayat 01_114_0029 śrutvā dharmakathāṁ puṇyāṁ vr̥ṣṇivīro ’bhyapūjayat 01_114_0030 tatas tu yādavāḥ sarve mantrayanti sma bhārata 01_114_0031 ayaṁ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ 01_114_0032 āvāsaṁ kam upāśritya vaseta nirupadravaḥ 01_114_0033 ity evam abruvaṁs te vai rauhiṇeyaṁ tu yādavāḥ 01_114_0034 dadr̥śuḥ kr̥ṣṇam āyāntaṁ sarve yādavanandanam 01_114_0035 ehi keśava tāteti rauhiṇeyo ’bravīd vacaḥ 01_114_0036 yatiliṅgadharo vidvān deśātithir ayaṁ dvijaḥ 01_114_0037 varṣarātranivāsārtham āgato naḥ puraṁ prati 01_114_0038 sthāne yasmin nivasati tan me brūhi janārdana 01_114=0038 śrībhagavān 01_114_0039 tvayi sthite mahābhāga paravān asmi dharmataḥ 01_114_0040 svayaṁ tu rucire sthāne vasatām iti māṁ vada 01_114=0040 vaiśaṁpāyanaḥ 01_114_0041 suprītas tena vākyena pariṣvajya janārdanam 01_114_0042 baladevo ’bravīd vākyaṁ cintayitvā mahābalaḥ 01_114_0043 ārāme tu vased dhīmāṁś caturo varṣamāsakān 01_114_0044 kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ 01_114_0045 latāgr̥heṣu vasatām iti me dhīyate matiḥ 01_114_0046 labdhānujñās tvayā tatra manyante sarvayādavāḥ 01_114=0046 vāsudevaḥ 01_114_0047 balavān darśanīyaś ca vāgvic chrīmān bahuśrutaḥ 01_114_0048 kanyāpurasamīpe tu na yuktam iti me matiḥ 01_114_0049 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ 01_114_0050 tvayoktaṁ na virudhye ’haṁ kariṣyāmi vacas tava 01_114_0051 śubhāśubhasya vijñāne nānyo ’sti bhuvi kaś cana 01_114=0051 baladevaḥ 01_114_0052 ayaṁ deśātithiḥ śrīmān sarvadharmaviśāradaḥ 01_114_0053 dhr̥timān vinayopetaḥ satyavāg vijitendriyaḥ 01_114_0054 yatiliṅgadharo hy eṣa ko vijānāti mānasam 01_114_0055 tvam imaṁ puṇḍarīkākṣa nītvā kanyāpuraṁ śubham 01_114_0056 nivedaya subhadrāyai madvākyaparicoditaḥ 01_114_0057 bhakṣyair bhojyaiś ca pānaiś ca anyair iṣṭaiś ca pūjaya 01_114=0057 Colophon. 01_114=0057 vaiśaṁpāyanaḥ 01_114_0058 sa tatheti pratijñāya sahito yatinā hariḥ 01_114_0059 kr̥tvā tu saṁvidaṁ tena prahr̥ṣṭaḥ keśavo ’bhavat 01_114_0060 parvate tau vihr̥tyaiva yatheṣṭaṁ kr̥ṣṇapāṇḍavau 01_114_0061 tāṁ purīṁ praviveśātha gr̥hya haste ca pāṇḍavam 01_114_0062 praviśya ca gr̥haṁ ramyaṁ sarvabhogasamanvitam 01_114_0063 pārtham āvedayām āsa rukmiṇīsatyabhāmayoḥ 01_114_0064 hr̥ṣīkeśavacaḥ śrutvā te ubhe ūcatur bhr̥śam 01_114_0065 manoratho mahān eṣa hr̥di naḥ parivartate 01_114_0066 kadā drakṣyāma bībhatsuṁ pāṇḍavaṁ gr̥ham āgatam 01_114_0067 iti cintayamānānāṁ pārtho duḥkham apānudat 01_114_0068 prāptam ajñātapūjābhir uttamābhir apūjayat 01_114_0069 sa taṁ priyātithiśreṣṭhaṁ samīkṣya yatim āgatam 01_114_0070 sodaryāṁ bhaginīṁ kr̥ṣṇaḥ subhadrām idam abravīt 01_114_0071 ayaṁ deśātithir bhadre saṁyato vratavān r̥ṣiḥ 01_114_0072 prāpnotu satataṁ pūjāṁ tava kanyāpure vasan 01_114_0073 āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā 01_114_0074 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṁ sadā 01_114_0075 eṣa yad yad r̥ṣir brūyāt kāryam eva na saṁśayaḥ 01_114_0076 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī 01_114_0077 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ 01_114_0078 te babhūvur daśārhāṇāṁ kanyāpuranivāsinaḥ 01_114_0079 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ 01_114_0080 kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini 01_114_0081 sā tathety abravīt kr̥ṣṇaṁ kariṣyāmi yathāttha mām 01_114_0082 toṣayiṣyāmi vr̥ttena karmaṇā ca dvijarṣabham 01_114_0083 evam etena rūpeṇa kaṁ cit kālaṁ dhanaṁjayaḥ 01_114_0084 uvāsa bhakṣyair bhojyaiś ca bhadrayā paramārcitaḥ 01_114_0085 tasya sarvaguṇopetāṁ vāsudevasahodarām 01_114_0086 paśyataḥ satataṁ bhadrāṁ prādur āsīn manobhavaḥ 01_114_0087 gūhayann iva cākāram ālokya varavarṇinīm 01_114_0088 dīrgham uṣṇaṁ niśaśvāsa pārthaḥ kāmavaśaṁ gataḥ 01_114_0089 na kr̥ṣṇāṁ rūpato mene vāsudevasahodarām 01_114_0090 prāptāṁ hr̥dīndrasenāṁ vā sākṣād vā varuṇātmajām 01_114_0091 atītasamaye kāle sodaryāṇāṁ dhanaṁjayaḥ 01_114_0092 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ 01_114_0093 krīḍāratiparāṁ bhadrāṁ sakhījanaśatair vr̥tām 01_114_0094 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ 01_114_0095 pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ 01_114_0096 samutpattiḥ prabhāvaś ca gadena kathitaḥ purā 01_114_0097 śrutvā cāśaninirghoṣaṁ keśavenāpi dhīmatā 01_114_0098 upamām arjunaṁ kr̥tvā vistaraḥ kathitaḥ purā 01_114_0099 kruddhamattapralāpaś ca vr̥ṣṇīnām arjunaṁ prati 01_114_0100 pauruṣāṇy upamāṁ kr̥tvā prāvardhanta dhanuṣmatām 01_114_0101 anyonyakalahe cāpi vivāde cāpi vr̥ṣṇayaḥ 01_114_0102 arjuno ’pi na me tulyaḥ kutas tvam iti te ’bruvan 01_114_0103 jātāṁś ca putrān gr̥hṇanta āśiṣo vr̥ṣṇayo ’bruvan 01_114_0104 arjunasya samo vīrye bhava tāta dhanurdharaḥ 01_114_0105 tasmāt subhadrā cakame pauruṣād bharatarṣabham 01_114_0106 satyasaṁdhasya rūpeṇa cāturyeṇa ca mohitā 01_114_0107 cāraṇātithisaṁghānāṁ gadasya ca niśamya sā 01_114_0108 adr̥ṣṭe kr̥tabhāvābhūt subhadrā bharatarṣabhe 01_114_0109 kīrtayan dadr̥śe yo yaḥ kathaṁ cit kurujāṅgalam 01_114_0110 taṁ tam eva sadā bhadrā bībhatsuṁ smābhipr̥cchati 01_114_0111 abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā 01_114_0112 pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata 01_114_0113 bhujau bhujagasaṁkāśau jyāghātena kiṇīkr̥tau 01_114_0114 pārtho ’yam iti paśyantyā niḥsaṁśayam ajāyata 01_114_0115 yathārūpaṁ hi śuśrāva subhadrā bharatarṣabham 01_114_0116 tathārūpam avekṣyainaṁ parāṁ prītim avāpa sā 01_114_0117 sā kadā cid upāsīnaṁ papraccha kurunandanam 01_114_0118 kathaṁ deśāḥ kathaṁ śailā nānājanapadāḥ katham 01_114_0119 sarāṁsi saritaś caiva vanāni ca kathaṁ yate 01_114_0120 diśaḥ kāś ca kathaṁ prāptāś caratā bhavatā sadā 01_114_0121 sa tathoktas tadā bhadrāṁ bahunarmānr̥taṁ bruvan 01_114_0122 uvāca paramaprītas tasyā bahu tathā kathāḥ 01_114_0123 niśamya vividhaṁ tasya loke caritam ātmanaḥ 01_114_0124 kathāparigato bhāvaḥ kanyāyāḥ samapadyata 01_114_0125 parvasaṁdhau ca kasmiṁś cit subhadrā bharatarṣabham 01_114_0126 rahasy ekāntam āsādya hr̥ṣyamāṇābhyabhāṣata 01_114_0127 yatinā caratā lokān khāṇḍavaprasthavāsinī 01_114_0128 kaccid bhagavatā dr̥ṣṭā pr̥thāsmākaṁ pitr̥ṣvasā 01_114_0129 bhrātr̥bhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ 01_114_0130 kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ 01_114_0131 nivr̥ttasamayaḥ kaccid aparādhād dhanaṁjayaḥ 01_114_0132 niyame kāmabhogānāṁ vartamānaḥ priyetare 01_114_0133 kva nu pārthaś caraty adya bahvīr durvasatīr vasan 01_114_0134 sukhocito hy aduḥkhārho dīrghabāhur ariṁdamaḥ 01_114_0135 kaccic chruto vā dr̥ṣṭo vā pārtho bhagavatārjunaḥ 01_114_0136 niśamya vacanaṁ tasyās tām uvāca hasann iva 01_114_0137 ārye pr̥thā ca kuśalā saputrā ca sahasnuṣā 01_114_0138 prīyate paśyatī putrān kurukṣetraṁ ca paśyatī 01_114_0139 anujñātas tu mātrā ca sodaryais tu dhanaṁjayaḥ 01_114_0140 dvārakām āvasaty eko yatiliṅgena pāṇḍavaḥ 01_114_0141 paśyantī satataṁ kasmān nābhijānāsi mādhavi 01_114_0142 niśamya vacanaṁ tasya vāsudevasahodarā 01_114_0143 niḥśvāsabahulā tasthau kṣitiṁ vilikhatī tadā 01_114_0144 tataḥ paramasaṁhr̥ṣṭaḥ sarvaśastrabhr̥tāṁ varaḥ 01_114_0145 arjuno ’ham iti prītas tām uvāca dhanaṁjayaḥ 01_114_0146 yathā tava gato bhāvaḥ śravaṇān mayi bhāmini 01_114_0147 tvadgataḥ satataṁ bhāvas tathā śataguṇo mama 01_114_0148 praśaste ’hani dharmeṇa bhadre svayam ahaṁ vr̥taḥ 01_114_0149 satyavān iva sāvitryā bhaviṣyāmi patis tava 01_114_0150 evam uktvā tataḥ pārthaḥ praviveśa latāgr̥ham 01_114_0151 tataḥ subhadrā lalitā lajjābhāvasamanvitā 01_114_0152 mumoha śayane divye śayānā natathocitā 01_114_0153 kanyāpure ca saṁvr̥ttaṁ jñātvā divyena cakṣuṣā 01_114_0154 śaśāsa rukmiṇīṁ kr̥ṣṇo bhojanādikam arjune 01_114_0155 tadā prabhr̥ti tāṁ bhadrāṁ cintayan vai dhanaṁjayaḥ 01_114_0156 āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ 01_114_0157 subhadrāpi na ca svasthā pārthaṁ prati babhūva sā 01_114_0158 kr̥śā vivarṇavadanā cintāśokaparāyaṇā 01_114_0159 niḥśvāsaparamā bhadrā mānasena manasvinī 01_114_0160 na śayyāsanabhogeṣu ratiṁ vindati kena cit 01_114_0161 na naktaṁ na divā śete babhūvonmattadarśanā 01_114_0162 evaṁ śokaparāṁ bhadrāṁ devakī vākyam abravīt 01_114_0163 mā śokaṁ kuru vārṣṇeyi dhr̥tim ālamba śobhane 01_114_0164 nivedayiṣye tvāṁ rāme kr̥ṣṇe caiva nararṣabhe 01_114_0165 paścāj jānāmi te vārtāṁ mā śokaṁ kuru mādhavi 01_114_0166 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī 01_114_0167 nivedayām āsa tadā bhadrām ānakadundubheḥ 01_114_0168 rahasy ekāsanā tatra bhadrāsvastheti cābravīt 01_114_0169 ārāme tu yatiḥ śrīmān arjunaḥ so ’tha naḥ śrutaḥ 01_114_0170 akrūrāya ca kr̥ṣṇāya āhukāya ca sātyake 01_114_0171 nivedyatāṁ mahāprājña śrotavyaṁ yadi bāndhavaiḥ 01_114=0171 vaiśaṁpāyanaḥ 01_114_0172 vasudevas tu tac chrutvā akrūrāhukayos tadā 01_114_0173 nivedayitvā kr̥ṣṇāya mantrayām āsa naikadhā 01_114_0174 idaṁ kāryam idaṁ kr̥tyam idam evaṁ viniścitam 01_114_0175 akrūraś cograsenaś ca satyakaś ca gadena ca 01_114_0176 pr̥thuśravāś ca kr̥ṣṇaś ca sahitāḥ śininā saha 01_114_0177 rukmiṇī satyabhāmā ca devakī rohiṇī tathā 01_114_0178 vāsudevena sahitāḥ purohitamate sthitāḥ 01_114_0179 vivāhaṁ mantrayām āsur dvādaśe ’hani bhārata 01_114_0180 ajñātaṁ rauhiṇeyasya uddhavasya ca bhārata 01_114_0181 vivāhaṁ tu subhadrāyāḥ kartukāmo gadāgrajaḥ 01_114_0182 mahādevasya pūjārthaṁ mahotsavam iti bruvan 01_114_0183 catustriṁśad ahorātraṁ subhadrārtipraśāntaye 01_114_0184 nagare ghoṣayām āsa hitārthaṁ savyasācinaḥ 01_114_0185 itaś caturthe tv ahani antardvīpaṁ tu gamyatām 01_114_0186 sadāraiḥ sānuyātraiś ca saputraiś ca sabāndhavaiḥ 01_114_0187 gantavyaṁ sarvavarṇaiś ca gantavyaṁ sarvayādavaiḥ 01_114_0188 evam uktās tu te sarve tathā cakruś ca sarvaśaḥ 01_114_0189 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata 01_114_0190 catustriṁśad ahorātraṁ babhūva paramotsavaḥ 01_114_0191 kr̥ṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ 01_114_0192 samudraṁ prayayur hr̥ṣṭāḥ kukurāndhakavr̥ṣṇayaḥ 01_114_0193 yuktayantrapatākābhir vr̥ṣṇayo brāhmaṇaiḥ saha 01_114_0194 samudraṁ prayayur naubhiḥ sarve puranivāsinaḥ 01_114_0195 tatas tvaritam āgamya dāśārhagaṇapūjitam 01_114_0196 subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt 01_114_0197 kr̥tyavān dvādaśāhāni sthātā sa bhagavān iha 01_114_0198 tiṣṭhatas tasya kaḥ kuryād upasthānavidhiṁ prati 01_114_0199 tām uvāca hr̥ṣīkeśaḥ kas tvad anyo viśeṣataḥ 01_114_0200 tam r̥ṣiṁ pratyupasthātum ito nārhati mānavaḥ 01_114_0201 tvam evāsmanmatenāsya maharṣer vaśavartinī 01_114_0202 kuru sarvāṇi kāryāṇi kīrtiṁ dharmam avekṣya ca 01_114_0203 tasya cātithimukhyasya sarveṣāṁ ca tapasvinām 01_114_0204 saṁvidhānaparā bhadre bhava tvaṁ vaśavartinī 01_114=0204 vaiśaṁpāyanaḥ 01_114_0205 evam ādiśya bhadrāṁ ca rakṣāṁ ca madhusūdanaḥ 01_114_0206 yayau śaṅkhapraṇādena bherīṇāṁ ca mahāsvanaiḥ 01_114_0207 tatas tad dvīpam āsādya dānadharmaparāyaṇāḥ 01_114_0208 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ 01_114_0209 saptayojanavistāra āyato daśayojanam 01_114_0210 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ 01_114_0211 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām 01_114_0212 vāpīpalvalasaṁghaiś ca kānanaiś ca manoramaiḥ 01_114_0213 vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ 01_114_0214 babhūva paramopetas triviṣṭapa ivāmaraiḥ 01_114_0215 catustriṁśad ahorātraṁ dānadharmaparāyaṇāḥ 01_114_0216 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ 01_114_0217 vicitramālyābharaṇāś citrarūpānulepanāḥ 01_114_0218 vihārābhimukhāḥ sarve yādavāḥ pānasaṁyutāḥ 01_114_0219 sunr̥ttagītavāditrai ramamāṇās tato ’bhavan 01_114_0220 tatra yāte daśārhāṇām r̥ṣabhe śārṅgadhanvani 01_114_0221 subhadrodvāhanaṁ pārthaḥ prāptakālam amanyata 01_114=0221 Colophon. 01_114=0221 vaiśaṁpāyanaḥ 01_114_0222 vr̥ṣṇyandhakapurāt tasmād apayānaṁ ca pāṇḍavaḥ 01_114_0223 viniścitya tataḥ pārthaḥ subhadrām idam abravīt 01_114_0224 śr̥ṇu bhadre yathāśāstraṁ yathārtham r̥ṣibhiḥ kr̥tam 01_114_0225 kanyāyās tu pitā bhrātā mātā mātula eva ca 01_114_0226 pitr̥bhrātā guruś cāpi dāne tu prabhutāṁ gataḥ 01_114_0227 mahotsavaṁ paśupater draṣṭukāmaḥ pitāhukaḥ 01_114_0228 antardvīpaṁ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ 01_114_0229 mama caiva viśālākṣi videśasthās tu bāndhavāḥ 01_114_0230 tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet 01_114_0231 samāgame tu kanyāyāḥ kriyāḥ proktāś caturvidhāḥ 01_114_0232 teṣāṁ pravr̥ttiṁ sādhūnāṁ śr̥ṇu mādhavi tad yathā 01_114_0233 varam āhūya vidhinā pitr̥dattā yathārthine 01_114_0234 sā patnī tu budhair uktā sā tu vaśyā pativratā 01_114_0235 bhr̥tyānāṁ bharaṇārthāya ātmanaḥ poṣaṇāya ca 01_114_0236 dāre sthite gr̥hītā sā bhāryā ceti budhair matā 01_114_0237 dharmato varayitvā tu ānīya svaṁ niveśanam 01_114_0238 nyāyena dattā tāruṇye dārāḥ pitr̥kr̥tā bhavet 01_114_0239 janayed yā tu bhartāraṁ jāyā ity eva nāmataḥ 01_114_0240 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ 01_114_0241 catasra evāgnisākṣyāḥ kriyāyuktās tu dharmataḥ 01_114_0242 gāndharveṇa vivāhena rāgāt putrārthakāraṇāt 01_114_0243 ātmanānugr̥hītā yā sā tu vaśyā prajāvatī 01_114_0244 gāndharvas tu kriyāhīno rāgād eva pravartate 01_114_0245 sakāmāyāḥ sakāmena nirmantro rahasi smr̥taḥ 01_114_0246 mayoktam akriyaṁ cāpi kartavyaṁ mādhavi tvayā 01_114_0247 ayanaṁ caiva māsaś ca r̥kṣaṁ pakṣas tathā tithiḥ 01_114_0248 karaṇaṁ ca muhūrtaṁ ca lagnasaṁpad yathādya vai 01_114_0249 vivāhasya viśālākṣi praśastaṁ cottarāyaṇam 01_114_0250 vaiśākhaś caiva māsānāṁ pakṣāṇāṁ śubhra eva ca 01_114_0251 nakṣatrāṇāṁ tathā hastas tr̥tīyā ca tithiṣv api 01_114_0252 lagno hi makaraḥ śreṣṭhaḥ karaṇānāṁ bavas tathā 01_114_0253 maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi 01_114_0254 sarvasaṁpad iyaṁ bhadre adya rātrau bhaviṣyati 01_114_0255 bhagavān astam abhyeti tapanas tapatāṁ varaḥ 01_114_0256 nārāyaṇo hi sarvajño nānubudhyeta viśvakr̥t 01_114_0257 dharmasaṁkaṭam āpanne kiṁ nu kr̥tvā śubhaṁ bhavet 01_114_0258 manobhavena kāmena mohitaṁ mā pralāpinam 01_114_0259 prativākyaṁ tu me dehi kiṁ na vakṣyasi mādhavi 01_114=0259 vaiśaṁpāyanaḥ 01_114_0260 arjunasya vacaḥ śrutvā cintayantī janārdanam 01_114_0261 novāca kiṁ cid vacanaṁ bāṣpadūṣitalocanā 01_114_0262 rāgonmādapralāpī syād arjuno jayatāṁ varaḥ 01_114_0263 cintayām āsa pitaraṁ praviśya ca latāgr̥ham 01_114_0264 cintayānaṁ tu kaunteyaṁ jñātvā śacyā śacīpatiḥ 01_114_0265 sahito nāradādyais tu munisiddhāpsarogaṇaiḥ 01_114_0266 arundhatyā vasiṣṭhena ājagāma kuśasthalīm 01_114_0267 cintitaṁ ca subhadrāyāś cintayitvā janārdanaḥ 01_114_0268 nidrayāpahr̥tajñānaṁ rauhiṇeyaṁ vinā tadā 01_114_0269 sahākrūreṇa śininā satyakena gadena ca 01_114_0270 vasudevena devakyā āhukena ca dhīmatā 01_114_0271 ājagāma purīṁ rātrau dvārakāṁ svajanair vr̥taḥ 01_114_0272 pūjayitvā tu deveśaṁ nāradādyair maharṣibhiḥ 01_114_0273 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ 01_114_0274 vaivāhikakriyāṁ kr̥ṣṇas tathety evam uvāca ha 01_114_0275 āhuko vasudevaś ca sahākrūraḥ sasātyakiḥ 01_114_0276 abhipraṇamya śirasā pākaśāsanam abruvan 01_114_0277 devadeva namas te ’stu lokanātha jagatpate 01_114_0278 vayaṁ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho 01_114_0279 kr̥taprasādās tu vayaṁ tava vākyena viśvajit 01_114_0280 evam uktvā prasādyainaṁ pūjayitvā prayatnataḥ 01_114_0281 mahendraśāsanāt sarve sahitāś ca maharṣibhiḥ 01_114_0282 vivāhaṁ kārayām āsuḥ śakraputrasya śāstrataḥ 01_114_0283 arundhatī śacī devī rukmiṇī devakī tathā 01_114_0284 divyastrībhiś ca sahitāḥ kriyāṁ bhadrāṁ prayojayan 01_114_0285 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ 01_114_0286 puṇyāśiṣaḥ prayoktāraḥ sarve hy āsaṁs tadārjune 01_114_0287 abhiṣekaṁ tataḥ kr̥tvā mahendraḥ pākaśāsanim 01_114_0288 lokapālais tu sahitaḥ sarvair devair abhiṣṭutaḥ 01_114_0289 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ 01_114_0290 bhūṣayitvā tu taṁ pārthaṁ dvitīyam iva vāsavam 01_114_0291 putraṁ pariṣvajya tadā prītim āpa puraṁdaraḥ 01_114_0292 śacī devī tathā bhadrām arundhatyādibhis tadā 01_114_0293 kārayām āsa vaivāhyaṁ maṅgalyaṁ yādavastriyaḥ 01_114_0294 sahāpsarobhir muditā bhūṣaṇaiś cābhyapūjayan 01_114_0295 paulomīm iva manyante subhadrāṁ devayoṣitaḥ 01_114_0296 tato vivāho vavr̥dhe kr̥taḥ sarvaguṇānvitaḥ 01_114_0297 tasyāḥ pāṇiṁ gr̥hītvā tu mantrahomapuraskr̥tam 01_114_0298 yathā tasyaiva hi pitā śacyā iva śatakratuḥ 01_114_0299 sā jiṣṇum adhikaṁ bheje subhadrā cārudarśanā 01_114_0300 pārthasya sadr̥śī bhadrā rūpeṇa vayasā tathā 01_114_0301 subhadrāyāś ca pārtho ’pi sadr̥śo rūpalakṣaṇaiḥ 01_114_0302 ity ūcuś ca tadā devāḥ prītāḥ sendrapurogamāḥ 01_114_0303 evaṁ niveśya devās tu gandharvaiḥ sāpsarogaṇaiḥ 01_114_0304 āmantrya yādavān sarve viprajagmur yathāgatam 01_114_0305 yādavāḥ pārtham āmantrya antardvīpaṁ gatās tadā 01_114_0306 vāsudevas tadā pārtham uvāca yadunandanaḥ 01_114_0307 dvāviṁśad divasān pārtha ihoṣya bharatarṣabha 01_114_0308 māmakaṁ ratham āruhya sainyasugrīvayojitam 01_114_0309 subhadrayā sukhaṁ pārtha khāṇḍavaprastham āviśa 01_114_0310 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata 01_114_0311 yativeṣeṇa nirato vasa tvaṁ rukmiṇīgr̥he 01_114=0311 vaiśaṁpāyanaḥ 01_114_0312 evam uktvā pracakrāma antardvīpaṁ janārdanaḥ 01_114_0313 kr̥todvāhas tadā pārthaḥ kr̥takāryo ’bhavat tadā 01_114_0314 tasyāṁ copagato bhāvaḥ pārthasya sahasāgataḥ 01_114_0315 sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ 01_114_0316 abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ 01_114_0317 sa hi jiṣṇur vijajñe tāṁ hrīṁ śriyaṁ saṁnatikriyām 01_114_0318 dvādaśānāṁ varastrīṇāṁ rūpeṇāsadr̥śīṁ satīm 01_114_0319 sa prakr̥tyā śriyā dīptaḥ saṁdidīpe tayādhikam 01_114_0320 udyatsahasradīptāṁśuḥ śaradīva divākaraḥ 01_114_0321 sā tu taṁ manujavyāghram anuraktā manasvinī 01_114_0322 kanyāpuragatā bhūtvā tatparā samapadyata 01_114=0322 Colophon. 01_114=0322 vaiśaṁpāyanaḥ 01_114_0323 vr̥ṣṇyandhakapurāt tatra apayānaṁ dhanaṁjayaḥ 01_114_0324 viniścitya tayā pārthaḥ subhadrām idam abravīt 01_114_0325 dvijānāṁ gaṇamukhyānāṁ yathārhaṁ pratipādaya 01_114_0326 bhakṣyair bhojyaiś ca kāmaiś ca prayaccha pratiyāsyatām 01_114_0327 ātmanaś ca samuddiśya mahāvratasamāpanam 01_114_0328 gaccha bhadre svayaṁ tūrṇaṁ mahārājaniveśanam 01_114_0329 tejobalajavopetai ratnair hayavarottamaiḥ 01_114_0330 sainyasugrīvasaṁyuktaṁ rathaṁ tūrṇam ihānaya 01_114_0331 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha 01_114_0332 kṣipram ādāya paryehi rathaṁ sarvāyudhāni ca 01_114_0333 anukarṣān patākāś ca tūṇīrāṁś ca dhanūṁṣi ca 01_114_0334 sarvān rathavare kuryāḥ sotsedhāś ca mahāgadāḥ 01_114=0334 vaiśaṁpāyanaḥ 01_114_0335 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī 01_114_0336 jagāma nr̥pater veśma sakhībhis tvaritā saha 01_114_0337 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt 01_114_0338 rathenānena yāsyāmi mahāvratasamāpanam 01_114_0339 sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ 01_114_0340 subhadrayaivam ukte tu janāḥ prāñjalayo ’bruvan 01_114_0341 rathenānena bhadre tvaṁ yatheṣṭaṁ kriyatām iti 01_114_0342 yojayitvā rathavaraṁ kalyāṇair abhibhāṣya tām 01_114_0343 yathoktaṁ sarvam āropya sakhībhiḥ saha bhāminī 01_114_0344 kṣipram ādāya kalyāṇī subhadrārjunam abravīt 01_114_0345 ratho ’yaṁ rathināṁ śreṣṭha ānītas tava śāsanāt 01_114_0346 svasti yāhi yathākāmaṁ kurūn kauravanandana 01_114_0347 nivedya taṁ rathaṁ bhartuḥ subhadrā bhadrasaṁmatā 01_114_0348 brāhmaṇebhyo dadau hr̥ṣṭā tadā sā vividhaṁ vasu 01_114_0349 snehavanti ca bhojyāni pradadāv īpsitāni ca 01_114_0350 yathākāmaṁ yathāśraddhaṁ vastrāṇi vividhāni ca 01_114_0351 tarpitā vividhair bhakṣyais tāny avāpya vasūni ca 01_114_0352 brāhmaṇāḥ svagr̥haṁ jagmuḥ prayujya paramāśiṣaḥ 01_114_0353 subhadrayā tu vijñaptaḥ pūrvam eva dhanaṁjayaḥ 01_114_0354 raśmipragrahaṇe pārtha na me ’sti sadr̥śo bhuvi 01_114_0355 tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī 01_114_0356 sodarā vāsudevasya kr̥tasvastyayanā hayān 01_114_0357 varjayitvā tu tal liṅgaṁ samucchritamahādhanuḥ 01_114_0358 āruroha rathaśreṣṭhaṁ śuklavāsā dhanaṁjayaḥ 01_114_0359 mahendradattamukuṭaṁ tathā hy ābharaṇāni ca 01_114_0360 alaṁkr̥tya tu kaunteyaḥ prayātum upacakrame 01_114_0361 tataḥ kanyāpure ghoṣas tumulaḥ samapadyata 01_114_0362 dr̥ṣṭvā rathagataṁ pārthaṁ khaḍgapāṇiṁ dhanurdharam 01_114_0363 abhīśuhastāṁ suśroṇīṁ arjunena rathe sthitām 01_114_0364 ūcuḥ kanyāpure kanyā vāsudevasahodarām 01_114_0365 sarve kāmāḥ samr̥ddhās te subhadre bhadrabhāṣiṇi 01_114_0366 vāsudevapriyaṁ labdhvā bhartāraṁ vīram arjunam 01_114_0367 sarvasīmantinīnāṁ tvaṁ śreṣṭhā kr̥ṣṇasahodare 01_114_0368 yasmāt sarvamanuṣyāṇāṁ śreṣṭho bhartā tavārjunaḥ 01_114_0369 upapannas tvayā vīraḥ sarvalokamahārathaḥ 01_114_0370 svasti yāhi gr̥haṁ bhadre suhr̥dbhiḥ saṁgamo ’stu te 01_114=0370 vaiśaṁpāyanaḥ 01_114_0371 evam uktā prahr̥ṣṭābhiḥ sakhībhiḥ parinanditā 01_114_0372 bhadrā bhadrajavopetān punar aśvān acodayat 01_114_0373 tataś cāmarahastā sā sakhī kubjāṅganābhavat 01_114_0374 tataḥ kanyāpuradvārāt saghoṣam abhiniḥsr̥tam 01_114_0375 dadr̥śus taṁ rathaśreṣṭhaṁ janā jīmūtaniḥsvanam 01_114_0376 subhadrāsaṁgr̥hītasya rathasya mahato ravam 01_114_0377 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ 01_114_0378 subhadrayā ca saṁpanne tiṣṭhan rathavare ’rjunaḥ 01_114_0379 prababhau parayopetaḥ kailāsa iva gaṅgayā 01_114_0380 pārthaḥ subhadrāsahito virarāja mahārathaḥ 01_114_0381 pārthasyeva pitā śakro yathā śacyā samanvitaḥ 01_114_0382 subhadrāṁ prekṣya dharmeṇa hriyamāṇāṁ yaśasvinīm 01_114_0383 cakruḥ kilakilāśabdam āsādya bahavo janāḥ 01_114_0384 dāśārhāṇāṁ kulasya śrīḥ subhadrā bhadrabhāṣiṇī 01_114_0385 abhikāmā sakāmena pārthena saha gacchati 01_114_0386 athāpare hi saṁkruddhā gr̥hṇīta ghnata māciram 01_114_0387 iti saṁvāryamāṇānāṁ sa nādaḥ sumahān abhūt 01_114_0388 sa tena janaghoṣeṇa vīro gaja ivārditaḥ 01_114_0389 vavarṣa śaravarṣāṇi na tu kaṁ cana roṣayat 01_114_0390 mumoca niśitān bāṇān dīpyamānān svatejasā 01_114_0391 prāsādavarasaṁgheṣu harmyeṣu bhavaneṣu ca 01_114_0392 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca 01_114_0393 mumoca niśitān bāṇān na ca kaṁ cana roṣayat 01_114_0394 kṣobhayitvā puraśreṣṭhaṁ garutmān iva sāgaram 01_114_0395 prekṣan raivatakadvāraṁ niryayau bharatarṣabhaḥ 01_114=0395 Colophon. 01_114=0395 vaiśaṁpāyanaḥ 01_114_0396 śāsanāt puruṣendrasya balena mahatā balī 01_114_0397 girau raivatake nityaṁ babhūva vipr̥thuśravāḥ 01_114_0398 pravāse vāsudevasya tasmin haladharopamaḥ 01_114_0399 saṁbabhūva tadā goptā purasya puravardhanaḥ 01_114_0400 prāpya pāṇḍavaniryāṇaṁ niryayau vipr̥thuśravāḥ 01_114_0401 niśamya puranirghoṣaṁ svam anīkam acodayat 01_114_0402 so ’bhipatya tadādhvānaṁ dadarśa puruṣarṣabham 01_114_0403 niḥsr̥taṁ dvārakādvārād aṁśumantam ivāmbudāt 01_114_0404 savidyutam ivāmbhodaṁ prekṣya bāṇadhanurdharam 01_114_0405 pārtham āsādya yodhānāṁ vismayaḥ samapadyata 01_114_0406 udīrṇarathanāgāśvam anīkam abhivīkṣya tat 01_114_0407 uvāca paramaprītā subhadrā bhadrabhāṣiṇī 01_114_0408 saṁgrahītum abhiprāyo dīrghakālakr̥to mama 01_114_0409 yudhyamānasya saṁgrāme rathaṁ tava nararṣabha 01_114_0410 ojastejodyutibalair ācitasya mahātmanaḥ 01_114_0411 pārthasya vai sārathitve bhavethā ity aśikṣayan 01_114_0412 evam uktaḥ priyāṁ prītaḥ pratyuvāca nararṣabhaḥ 01_114_0413 codayāśvān asaṁsaktān viśantu vipr̥thor balam 01_114_0414 bahubhir yudhyamānasya tāvakānāṁ jighāṁsataḥ 01_114_0415 paśya bāhubalaṁ bhadre śarān vikṣipato mama 01_114_0416 evam uktā tato bhadrā pārthena bharatarṣabha 01_114_0417 cucoda cāśvān visrabdhā tatas te viviśur balam 01_114_0418 tadāhatamahāvādyaṁ samudagradhvajāyutam 01_114_0419 anīkaṁ vipr̥thor hr̥ṣṭaṁ pārtham evānvavartata 01_114_0420 rathair bahuvidhair hr̥ṣṭāḥ sadaśvaiś ca mahājavaiḥ 01_114_0421 kirantaḥ śaravarṣāṇi parivavrur dhanaṁjayam 01_114_0422 teṣām astrāṇi saṁvārya divyair astrair mahāstravit 01_114_0423 āvr̥ṇon mahad ākāśaṁ śaraiḥ parapuraṁjayaḥ 01_114_0424 teṣāṁ bāṇān mahābāhur makuṭāny aṅgadāny api 01_114_0425 ciccheda niśitair bāṇaiḥ śarāṁś caiva dhanūṁṣi ca 01_114_0426 yugānīṣā varūthāni yantrāṇi vividhāni ca 01_114_0427 ajighāṁsan parān pārthaś ciccheda niśitaiḥ śaraiḥ 01_114_0428 nirdhanuṣkān vikavacān virathāṁś ca mahārathān 01_114_0429 kr̥tvā pārthaḥ priyāṁ prītaḥ prekṣyatām ity adarśayat 01_114_0430 sā dr̥ṣṭvā mahad āścaryaṁ subhadrā pārtham abravīt 01_114_0431 avāptārthāsmi bhadraṁ te yāhi pārtha yathāsukham 01_114_0432 saṁsaktaṁ pāṇḍuputreṇa samīkṣya vipr̥thur balam 01_114_0433 tvaramāṇo ’bhisaṁkramya sthīyatām ity abhāṣata 01_114_0434 tat tu senāpater vākyaṁ nātyavartanta yādavāḥ 01_114_0435 sāgare mārutoddhūtā velām iva mahormayaḥ 01_114_0436 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ 01_114_0437 abhigamya naravyāghraṁ prahr̥ṣṭaḥ pariṣasvaje 01_114_0438 so ’bravīt pārtham āsādya dīrghakālam idaṁ tava 01_114_0439 nivāsam abhijānāmi śaṅkhacakragadādharāt 01_114_0440 na me ’sty aviditaṁ kiṁ cid yad yad ācaritaṁ tvayā 01_114_0441 subhadrāsaṁprayogena prītas tava janārdanaḥ 01_114_0442 prāptasya yatiliṅgena dvārakāṁ tu dhanaṁjaya 01_114_0443 visr̥ṣṭā sarvavr̥ṣṇīnām r̥ṣabheṇa ca sodarā 01_114_0444 tvam imāṁ vīra dāśārhāṁ śacīm iva śacīpatiḥ 01_114_0445 bhaktāṁ guṇavatīṁ bhadrāṁ sadā satkartum arhasi 01_114_0446 bandhur bhava subhadrāyā gatiś ca tvaṁ dhanaṁjaya 01_114_0447 bandhumān asi rāmeṇa mahendrāvarajena ca 01_114_0448 mām eva hi sadākārṣīn mantriṇaṁ madhusūdanaḥ 01_114_0449 antareṇa subhadrāṁ ca tvāṁ ca tāta dhanaṁjaya 01_114_0450 imaṁ rathavaraṁ divyaṁ sarvaśastrasamanvitam 01_114_0451 idam evānuyātraṁ ca nirdiśya gadapūrvajaḥ 01_114_0452 antardvīpaṁ tadā vīra yāto vr̥ṣṇisukhāvahaḥ 01_114_0453 dīrghakālāvaruddhaṁ tvāṁ saṁprāptaṁ priyayā saha 01_114_0454 paśyantu bhrātaras tatra vajrapāṇim ivāmarāḥ 01_114_0455 āgate tu daśārhāṇām r̥ṣabhe śārṅgadhanvani 01_114_0456 bhadrām anugamiṣyanti ratnāni ca vasūni ca 01_114_0457 ariṣṭaṁ gaccha panthānaṁ sukhī bhava dhanaṁjaya 01_114_0458 naṣṭaśokair viśokasya suhr̥dbhiḥ saṁgamo ’stu te 01_114=0458 vaiśaṁpāyanaḥ 01_114_0459 tato vipr̥thum āmantrya pārthaḥ prīto ’bhivādya ca 01_114_0460 kr̥ṣṇasya matam āsthāya kr̥ṣṇasya ratham āsthitaḥ 01_114_0461 pūrvam eva tu pārthāya kr̥ṣṇena viniyojitam 01_114_0462 sarvaratnasusaṁpūrṇaṁ sarvabhogasamanvitam % After 1.213.12ab, K4 (marg. sec. m.) D4 (suppl. % fol. sec. m.) S ins.: 01_115_0001 udyogaṁ kr̥tavantas te bherīṁ saṁnādya yādavāḥ 01_115_0002 arjunas tu tadā śrutvā bherīsaṁnādanaṁ mahat 01_115_0003 kaunteyas tvaramāṇas tu subhadrām abhyabhāṣata 01_115_0004 āyānti vr̥ṣṇayaḥ sarve sasuhr̥jjanabāndhavāḥ 01_115_0005 tvadarthaṁ yoddhukāmās te madaraktāntalocanāḥ 01_115_0006 pramattān aśucīn mūḍhān surāmattān narādhamān 01_115_0007 vāmino vāśinādīṁs tu kariṣyāmi śarottamaiḥ 01_115_0008 utāho vā madonmattān nayiṣyāmi yamakṣayam 01_115_0009 evam uktvā priyāṁ pārtho nyavartata mahābalaḥ 01_115_0010 nivartamānaṁ dr̥ṣṭvaiva subhadrā trastatāṁ gatā 01_115_0011 evaṁ mā vada pārtheti pādayoḥ patitā tadā 01_115_0012 subhadrā nu kalir jātā vr̥ṣṇīnāṁ nidhanāya ca 01_115_0013 evaṁ bruvantaḥ paurās te janavādaṁ janāḥ prabho 01_115_0014 mama śokaṁ vivardhanti tasmāt pāpaṁ na cintaya 01_115_0015 parivādabhayān muktā tvatprasādād bhavāmy aham 01_115_0016 evam uktas tataḥ pārthaḥ priyayā bhadrayā tadā 01_115_0017 gamanāya matiṁ cakre pārthaḥ satyaparākramaḥ 01_115_0018 smitapūrvaṁ tadābhāṣya pariṣvajya priyāṁ tadā 01_115_0019 utthāpya ca punaḥ pārtho yāhi yāhīti so ’bravīt 01_115_0020 tataḥ subhadrā tvaritā raśmīn saṁgr̥hya pāṇinā 01_115_0021 codayām āsa javanāñ śīghram aśvān kr̥tatvarā 01_115_0022 tatas tu kr̥tasaṁnāhā vr̥ṣṇivīrāḥ samāhitāḥ 01_115_0023 pratyānayārthaṁ pārthasya javanais turagottamaiḥ 01_115_0024 rājamārgam anuprāptā dr̥ṣṭvā pārthasya vikramam 01_115_0025 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca 01_115_0026 arjunasya śarān dr̥ṣṭvā vismayaṁ paramaṁ gatāḥ 01_115_0027 keśavasya vacas tathyaṁ manyamānās tu yādavāḥ 01_115_0028 atītya śailaṁ raivatakaṁ śrutvā tu vipr̥thor vacaḥ 01_115_0029 arjunena kr̥taṁ śrutvā gantukāmās tu vr̥ṣṇayaḥ 01_115_0030 śrutvā dūraṁ gataṁ pārthaṁ nyavartanta narādhipāḥ 01_115_0031 purodyānāny atikramya viśālaṁ ca girivrajam 01_115_0032 sānuṁ muñjāvataṁ caiva vanāny upavanāni ca 01_115_0033 puṇyeṣv ānartarāṣṭreṣu vāpīpadmasarāṁsi ca 01_115_0034 prāpya dhenumatītīrtham aśvarodhasaraḥ prati 01_115_0035 prekṣyāvartaṁ tataḥ śailam arbudaṁ ca nagottamam 01_115_0036 ārāc chr̥ṅgam upasthāya tīrtvā kāravatīṁ nadīm 01_115_0037 prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca 01_115_0038 devāpr̥thupuraṁ paśyan sarvataḥ susamāhitaḥ 01_115_0039 tam atītya mahābāhur devāraṇyam apaśyata 01_115_0040 pūjayām āsur āyāntaṁ devāraṇyamaharṣayaḥ 01_115_0041 sa vanāni nadīḥ śailān giriprasravaṇāni ca 01_115_0042 atītya ca tathā pārthaḥ subhadrāsārathis tadā 01_115_0043 kauravaṁ viṣayaṁ prāpya viśaṅkaḥ samapadyata 01_115_0044 sodaryāṇāṁ mahābāhuḥ siṁhāśayam ivāśayam 01_115_0045 dūrād upavanopetāṁ dāśārhapratimāṁ purīm 01_115=0045 Colophon. 01_115=0045 vaiśaṁpāyanaḥ 01_115_0046 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ 01_115_0047 tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā 01_115_0048 tataḥ subhadrāṁ satkr̥tya pārtho vacanam abravīt 01_115_0049 gopālikānāṁ veṣeṇa gaccha tvaṁ vr̥jinaṁ puram 01_115_0050 kāmavyāhāriṇī kr̥ṣṇā rocatāṁ te vaco mama 01_115_0051 dr̥ṣṭvā tu paruṣaṁ brūyāt saha tatra mayā gatām 01_115_0052 anyaveṣeṇa tu gatāṁ dr̥ṣṭvā sā tvāṁ priyaṁ vadet 01_115_0053 yat tu sā prathamaṁ brūyān na tasyāsti nivartanam 01_115_0054 tasmān mānaṁ ca darpaṁ ca vyapanīya svayaṁ vraja 01_115_0055 tasya tad vacanaṁ śrutvā subhadrā pratyabhāṣata 01_115_0056 evam etat kariṣyāmi yathā tvaṁ pārtha bhāṣase 01_115_0057 subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ 01_115_0058 gopālān sa samānīya tvarito vākyam abravīt 01_115_0059 taruṇyaḥ santi yāvantyas tāḥ sarvā vrajayoṣitaḥ 01_115_0060 āgacchantu gamiṣyantyā bhadrayā saha saṁgatāḥ 01_115_0061 indraprasthaṁ puravaraṁ kr̥ṣṇāṁ draṣṭuṁ yaśasvinīm 01_115_0062 etac chrutvā tu gopālair ānītā vrajayoṣitaḥ 01_115_0063 tatas tābhiḥ parivr̥tāṁ vrajastrībhir aninditām % After 1.213.20, D4 (suppl. fol., sec. m.) S ins.: 01_116_0001 tataḥ subhadrāṁ vārṣṇeyīṁ pariṣvajya śubhānanām 01_116_0002 aṅke niveśya muditā vāsudevaṁ praśasya tu 01_116_0003 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata 01_116_0004 harṣād ānartayodhānām āsādya vr̥jinaṁ puram 01_116_0005 devaputraprakāśās te jāmbūnadamayadhvajāḥ 01_116_0006 pr̥ṣṭhato ’nuyayuḥ pārthaṁ puruhūtam ivāmarāḥ 01_116_0007 gobhir uṣṭraiḥ sadaśvaiś ca yuktāni bahulā janāḥ 01_116_0008 dadr̥śur yānamukhyāni dāśārhapuravāsinām 01_116_0009 tataḥ puravare yūnāṁ praharṣaḥ samajāyata 01_116_0010 prabhāsād āgataṁ pārthaṁ dr̥ṣṭvā svam iva bāndhavam 01_116_0011 so ’bhiyāya puraśreṣṭhaṁ dāśārhagaṇasaṁvr̥taḥ 01_116_0012 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ 01_116_0013 prāpya cāntaḥpuradvāram avaruhya dhanaṁjayaḥ 01_116_0014 vavande dhaumyam āsādya mātaraṁ ca dhanaṁjayaḥ 01_116_0015 spr̥ṣṭvā ca caraṇau rājño bhīmasya ca dhanaṁjayaḥ 01_116_0016 yamābhyāṁ vandito hr̥ṣṭaḥ sasvaje ’bhinananda ca 01_116_0017 brāhmaṇapramukhān sarvān bhrātr̥bhiḥ saha saṁgataḥ 01_116_0018 yathārhaṁ mānayām āsa paurajānapadān api 01_116_0019 tatrasthāny anuyātrāṇi pradāya gurave vadhūm 01_116_0020 pūjayāṁ cakrur āsādya kuntīputraṁ yudhiṣṭhiram 01_116_0021 purastād eva teṣāṁ tu sa mahātmā mahāyaśāḥ 01_116_0022 pūjanārho ’bhavad rājā yathaiva gadapūrvajaḥ 01_116_0023 pāṇḍavena yathārhaṁ te pūjārheṇa supūjitāḥ 01_116_0024 nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā 01_116_0025 tām adīnām adīnārhāṁ subhadrāṁ prītivardhinīm 01_116_0026 sākṣāc chriyam amanyanta pārthāḥ kr̥ṣṇasahodarām 01_116_0027 gurūṇāṁ śvaśurāṇāṁ ca devarāṇāṁ tathaiva ca 01_116_0028 subhadrā svena vr̥ttena babhūva paramapriyā % After 1.214.17, S ins.: 01_117_0001 viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ 01_117_0002 puṣpitopavanāṁ ramyāṁ dadarśa yamunāṁ nadīm 01_117_0003 ālayaṁ sarvabhūtānāṁ khāṇḍavaṁ khaḍgacarmabhr̥t 01_117_0004 dadarśa sa tu taṁ deśaṁ sahitaḥ savyasācinā 01_117_0005 r̥kṣagomāyusaṁghuṣṭaṁ haṁsasārasanāditam 01_117_0006 śākhāmr̥gagaṇair juṣṭaṁ niketaṁ sarvarakṣasām 01_117_0007 dvīpigomāyusiṁharkṣavarāharuruvāraṇaiḥ 01_117_0008 nānāmr̥gasahasraiś ca pakṣibhiś ca samāvr̥tam 01_117_0009 mānanārhaṁ ca sarveṣāṁ devadānavarakṣasām 01_117_0010 ālayaṁ pannagendrasya takṣakasya mahātmanaḥ 01_117_0011 veṇuśālmalimālyāṅgair upetaṁ vetrasaṁvr̥tam 01_117_0012 śākapadmakatālaiś ca śataśākhaiś ca rohiṇaiḥ 01_117_0013 niruddeśatamaprakhyam āvr̥taṁ gajasaṁsthitaiḥ 01_117_0014 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam 01_117_0015 vigatārkamahābhogavratatidrumasaṁkaṭam 01_117_0016 snuhivetrakuliṅgākṣair hintālaiś ca samāvr̥tam 01_117_0017 vyāladaṁṣṭrigaṇākīrṇaṁ varjitaṁ sarvamānuṣaiḥ 01_117_0018 rakṣasāṁ bhujagendrāṇāṁ pakṣiṇāṁ ca mahālayam 01_117_0019 bhūtānāṁ sarvadeveśaḥ sarvalokavibhāgavit 01_117_0020 pītāmbaradharo devas tad vanaṁ bahudhā caran 01_117_0021 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ 01_117_0022 khāṇḍavasya vināśaṁ taṁ dadarśa madhusūdanaḥ 01_117=0022 Colophon. % After 1.215.11, N ins.: 01_118=0000 janamejaya uvāca 01_118_0001 kimarthaṁ bhagavān agniḥ khāṇḍavaṁ dagdhum icchati 01_118_0002 rakṣyamāṇaṁ mahendreṇa nānāsattvasamāyutam 01_118_0003 na hy etat kāraṇaṁ brahmann alpaṁ saṁpratibhāti me 01_118_0004 yad dadāha susaṁkruddhaḥ khāṇḍavaṁ havyavāhanaḥ 01_118_0005 etad vistaraśo brahmañ śrotum icchāmi tattvataḥ 01_118_0006 khāṇḍavasya yathā dāhaḥ purā samabhavan mune 01_118=0006 vaiśaṁpāyana uvāca 01_118_0007 hanta te kathayiṣyāmi purāṇam r̥ṣisaṁstutam 01_118_0008 kathām imāṁ naraśreṣṭha khāṇḍavasya vināśinīm 01_118_0009 paurāṇaḥ śrūyate tāta rājā harihayopamaḥ 01_118_0010 śvetakir nāma vikhyāto balavikramasaṁyutaḥ 01_118_0011 yajvā dānapatir dhīmān yathā nānyo ’sti kaś cana 01_118_0012 īje sa ca mahāsatraiḥ kratubhiś cāptadakṣiṇaiḥ 01_118_0013 tasya nānyābhavad buddhir divase divase nr̥pa 01_118_0014 satre kriyāsamārambhe dāneṣu vividheṣu ca 01_118_0015 tasyaivaṁ vartamānasya kadā cit kālaparyaye 01_118_0016 satram āhartukāmasya saṁvatsaraśataṁ kila 01_118_0017 r̥tvijo nābhyapadyanta samāhartuṁ mahātmanaḥ 01_118_0018 sa tu rājākarod yatnaṁ mahāntaṁ sasuhr̥jjanaḥ 01_118_0019 praṇipātena sāntvena dānena ca mahāyaśāḥ 01_118_0020 r̥tvijo ’nunayām āsa bhūyo bhūyas tv atandritaḥ 01_118_0021 te cāsya tam abhiprāyaṁ na cakrur amitaujasaḥ 01_118_0022 sa cāśramasthān rājarṣis tān uvāca ruṣānvitaḥ 01_118_0023 yady ahaṁ patito viprāḥ śuśrūṣāyāṁ na ca sthitaḥ 01_118_0024 āśu tyājyo ’smi yuṣmābhir brāhmaṇaiś ca jugupsitaḥ 01_118_0025 tan nārhatha kratuśraddhāṁ vyāghātayitum uttamām 01_118_0026 asthāne vā parityāgaṁ kartuṁ me dvijasattamāḥ 01_118_0027 prapanna eva vo viprāḥ prasādaṁ kartum arhatha 01_118_0028 sāntvadānādibhir vākyais tattvataḥ kāryavattayā 01_118_0029 prasādayitvā vakṣyāmi yan naḥ kāryaṁ dvijottamāḥ 01_118_0030 atha vāhaṁ parityakto bhavadbhir dveṣakāraṇāt 01_118_0031 r̥tvijo ’nyān gamiṣyāmi yājanārthaṁ tapodhanāḥ 01_118_0032 etāvad uktvā vacanaṁ virarāma sa pārthivaḥ 01_118_0033 yadā na śekū rājānaṁ yājanārthaṁ paraṁtapa 01_118_0034 tatas te yājakāḥ kruddhās tam ūcur nr̥pasattamam 01_118_0035 tava karmāṇy ajasraṁ vai vartante pārthivottama 01_118_0036 tato vayaṁ pariśrāntāḥ satataṁ karmavāhinaḥ 01_118_0037 śramād asmāt pariśrāntān sa tvaṁ nas tyaktum arhasi 01_118_0038 buddhimohaṁ samāsthāya tvarāsaṁbhāvito ’nagha 01_118_0039 gaccha rudrasakāśaṁ tvaṁ sa hi tvāṁ yājayiṣyati 01_118_0040 sādhikṣepaṁ vacaḥ śrutvā saṁkruddhaḥ śvetakir nr̥paḥ 01_118_0041 kailāsaṁ parvataṁ gatvā tapa ugraṁ samāsthitaḥ 01_118_0042 ārādhayan mahādevaṁ niyataḥ saṁśitavrataḥ 01_118_0043 upavāsaparo rājā dīrghakālam atiṣṭhata 01_118_0044 kadā cid dvādaśe kāle kadā cid api ṣoḍaśe 01_118_0045 āhāram akarod rājā mūlāni ca phalāni ca 01_118_0046 ūrdhvabāhus tv animiṣas tiṣṭhan sthāṇur ivācalaḥ 01_118_0047 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ 01_118_0048 taṁ tathā nr̥paśārdūlaṁ tapyamānaṁ mahat tapaḥ 01_118_0049 śaṁkaraḥ parayā prītyā darśayām āsa bhārata 01_118_0050 uvāca cainaṁ bhagavān snigdhagambhīrayā girā 01_118_0051 prīto ’smi rājaśārdūla tapasā te paraṁtapa 01_118_0052 varaṁ vr̥ṇīṣva bhadraṁ te yaṁ tvam icchasi pārthiva 01_118_0053 etac chrutvā tu vacanaṁ rudrasyāmitatejasaḥ 01_118_0054 praṇipatya mahātmānaṁ rājarṣiḥ pratyabhāṣata 01_118_0055 yadi me bhagavān prītaḥ sarvalokanamaskr̥taḥ 01_118_0056 svayaṁ māṁ devadeveśa yājayasva sureśvara 01_118_0057 etac chrutvā tu vacanaṁ rājñā tena prabhāṣitam 01_118_0058 uvāca bhagavān prītaḥ smitapūrvam idaṁ vacaḥ 01_118_0059 nāsmākam etadviṣaye vartate yājanaṁ prati 01_118_0060 tvayā ca sumahat taptaṁ tapo rājan varārthinā 01_118_0061 yājayiṣyāmi rājaṁs tvāṁ samayena paraṁtapa 01_118=0061 rudra uvāca 01_118_0062 samā dvādaśa rājendra brahmacārī samāhitaḥ 01_118_0063 satataṁ tv ājyadhārābhir yadi tarpayase ’nalam 01_118_0064 kāmaṁ prārthayase yaṁ tvaṁ mattaḥ prāpsyasi taṁ nr̥pa 01_118=0064 vaiśaṁpāyana uvāca 01_118_0065 evam uktas tu rudreṇa śvetakir manujādhipaḥ 01_118_0066 tathā cakāra tat sarvaṁ yathoktaṁ śūlapāṇinā 01_118_0067 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram 01_118_0068 dr̥ṣṭvaiva ca sa rājānaṁ śaṁkaro lokabhāvanaḥ 01_118_0069 uvāca paramaprītaḥ śvetakiṁ nr̥pasattamam 01_118_0070 toṣito ’haṁ nr̥paśreṣṭha tvayeha svena karmaṇā 01_118_0071 yājanaṁ brāhmaṇānāṁ tu vidhidr̥ṣṭaṁ paraṁtapa 01_118_0072 ato ’haṁ tvāṁ svayaṁ nādya yājayāmi paraṁtapa 01_118_0073 mamāṁśas tu kṣititale mahābhāgo dvijottamaḥ 01_118_0074 durvāsā iti vikhyātaḥ sa hi tvāṁ yājayiṣyati 01_118_0075 manniyogān mahātejāḥ saṁbhārāḥ saṁbhriyantu te 01_118_0076 etac chrutvā tu vacanaṁ rudreṇa samudāhr̥tam 01_118_0077 svapuraṁ punar āgamya saṁbhārān punar ārjayat 01_118_0078 tataḥ saṁbhr̥tasaṁbhāro bhūyo rudram upāgamat 01_118_0079 saṁbhr̥tā mama saṁbhārāḥ sarvopakaraṇāni ca 01_118_0080 tvatprasādān mahādeva śvo me dīkṣā bhaved iti 01_118_0081 etac chrutvā tu vacanaṁ tasya rājño mahātmanaḥ 01_118_0082 durvāsasaṁ samāhūya rudro vacanam abravīt 01_118_0083 eṣa rājā mahābhāgaḥ śvetakir dvijasattama 01_118_0084 enaṁ yājaya viprendra manniyogena bhūmipam 01_118_0085 bāḍham ity eva vacanaṁ rudram r̥ṣir uvāca ha 01_118_0086 tataḥ satraṁ samabhavat tasya rājño mahātmanaḥ 01_118_0087 yathāvidhi yathākālaṁ yathoktaṁ bahudakṣiṇam 01_118_0088 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ 01_118_0089 durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ 01_118_0090 ye tatra dīkṣitāḥ sarve sadasyāś ca mahaujasaḥ 01_118_0091 so ’pi rājā mahābhāgaḥ svapuraṁ prāviśat tadā 01_118_0092 tato bhagavato vahner vikāraḥ samajāyata 01_118_0093 tejasā viprahīṇaś ca glāniś cainaṁ samāviśat 01_118_0094 sa lakṣayitvā cātmānaṁ tejohīnaṁ hutāśanaḥ 01_118_0095 jagāma sadanaṁ puṇyaṁ brahmaṇo lokapūjitam 01_118_0096 tatra brāhmaṇam āsīnam idaṁ vacanam abravīt 01_118_0097 tejasā viprahīṇo ’smi balena ca jagatpate 01_118_0098 iccheyaṁ tvatprasādena svātmanaḥ prakr̥tiṁ sthirām 01_118_0099 etac chrutvā tu vacanaṁ bhagavān sarvalokakr̥t 01_118_0100 havyavāham idaṁ vākyam uvāca prahasann iva 01_118_0101 tvayā dvādaśa varṣāṇi vasor dhārāhutaṁ haviḥ 01_118_0102 upayuktaṁ mahābhāga tena tvāṁ glānir āviśat 01_118_0103 tejasā viprahīṇatvāt sahasā havyavāhana 01_118_0104 mā gamas tvaṁ vyathāṁ vahne prakr̥tistho bhaviṣyasi 01_118_0105 purā devaniyogena yat tvayā bhasmasāt kr̥tam 01_118_0106 ālayaṁ devaśatrūṇāṁ sughoraṁ khāṇḍavaṁ vanam 01_118_0107 tatra sarvāṇi sattvāni nivasanti vibhāvaso 01_118_0108 teṣāṁ tvaṁ medasā tr̥ptaḥ prakr̥tistho bhaviṣyasi 01_118_0109 gaccha śīghraṁ pradagdhuṁ tvaṁ tato mokṣyasi kilbiṣāt 01_118_0110 etac chrutvā tu vacanaṁ parameṣṭhimukhāc cyutam 01_118_0111 uttamaṁ javam āsthāya pradudrāva hutāśanaḥ 01_118_0112 āgamya khāṇḍavaṁ dāvam uttamaṁ javam āsthitaḥ 01_118_0113 sahasā prajvalaty agniḥ kruddho vāyusamīritaḥ 01_118_0114 pradīptaṁ khāṇḍavaṁ dr̥ṣṭvā ye sma tatra nivāsinaḥ 01_118_0115 paramaṁ yatnam ātiṣṭhan pāvakasya praśāntaye 01_118_0116 karais tu kariṇaḥ śīghraṁ jalam ādāya satvarāḥ 01_118_0117 siṣicuḥ pāvakaṁ kruddhāḥ śataśo ’tha sahasraśaḥ 01_118_0118 bahuśīrṣās tathā nāgāḥ śirobhir jalavr̥ṣṭayaḥ 01_118_0119 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrcchitāḥ 01_118_0120 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ 01_118_0121 vilayaṁ pāvakaṁ śīghram anayan bharatottama 01_118_0122 anena tu prakāreṇa bhūyo bhūyaś ca prajvalan 01_118_0123 saptakr̥tvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ 01_118=0123 Colophon. 01_118=0123 vaiśaṁpāyana uvāca 01_118_0124 sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ 01_118_0125 pitāmaham upāgacchat saṁkruddho havyavāhanaḥ 01_118_0126 tac ca sarvaṁ yathāvr̥ttaṁ brahmaṇe saṁnyavedayat 01_118_0127 uvāca cainaṁ bhagavān muhūrtaṁ sa vicintya tu 01_118_0128 upāyaḥ paridr̥ṣṭo me yathā tvaṁ dhakṣyase ’nala 01_118_0129 khāṇḍavaṁ dāvam adyaiva miṣato ’sya śatakratoḥ 01_118_0130 naranārāyaṇau yau tau pūrvadevau vibhāvaso 01_118_0131 saṁprāptau mānuṣaṁ lokaṁ kāryārthaṁ hi divaukasām 01_118_0132 arjunaṁ vāsudevaṁ ca yau tau loko ’bhimanyate 01_118_0133 tāv etau sahitau vahne khāṇḍavasya samīpataḥ 01_118_0134 tau tvaṁ yācasva sāhāyye dāhārthaṁ khāṇḍavasya ca 01_118_0135 tato dhakṣyasi taṁ dāvaṁ rakṣitaṁ tridaśair api 01_118_0136 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ 01_118_0137 devarājaṁ ca sahitau tatra me nāsti saṁśayaḥ 01_118_0138 etac chrutvā tu vacanaṁ tvarito havyavāhanaḥ 01_118_0139 kr̥ṣṇapārthāv upāgamya yam arthaṁ tv abhyabhāṣata 01_118_0140 taṁ te kathitavān asmi pūrvam eva nr̥pottama % Cf. Nos. 120-121 below. The passage appears % to be lacking in the Jav. version! See further the % note (p.841) under 1.215.11. % After 1.216.25, K0.4 D4 (marg. sec. m.).5 ins.: 01_119_0001 tadāgner anumodāya sakhā sakhyuḥ priyaṁkaraḥ 01_119_0002 uvāca pārthaṁ vārṣṇeyaḥ prīyamāṇo dhanaṁjayam 01_119_0003 ajitas tvam ajeyaś ca jetā tvam asi pāṇḍava 01_119_0004 ajitaḥ phālgunety uktvā raśmīn ādāya vīryavān 01_119_0005 jitam ity eva bībhatsuṁ pratyuvāca janārdanaḥ 01_119_0006 pradakṣiṇaṁ parikramya kareṇa ratham aspr̥śat 01_119_0007 prīyamāṇo rathe tasminn abhavat kr̥ṣṇasārathiḥ 01_119_0008 pāvakāya namaskr̥tya vavande gāṇḍivaṁ dhanuḥ 01_119_0009 ratham āsthāya bībhatsuś cakre ’dhijyaṁ mahad dhanuḥ 01_119_0010 maurvī kr̥ṣṇasya bāhubhyāṁ visr̥jad bhr̥śadāruṇam 01_119_0011 kūjantī sāpatat tūrṇaṁ siṁhīva mr̥gagr̥ddhinī % Before 1.217.1, T3 G2-4 ins.: 01_120=0000 janamejayaḥ 01_120_0001 kimarthaṁ bhagavān agniḥ khāṇḍavaṁ dagdhum icchati 01_120_0002 etad icchāmy ahaṁ śrotuṁ vada brāhmaṇasattama 01_120=0002 vaiśaṁpāyanaḥ 01_120_0003 śveto nāma mahārāja āsīd ikṣvākuvaṁśajaḥ 01_120_0004 yajatas tasya rājñas tu satraṁ dvādaśavārṣikam 01_120_0005 nirantarājyadhāraughair hūyamāno vibhāvasuḥ 01_120_0006 tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ 01_120_0007 nānyasya havir ādātuṁ śakto ’bhūd dhavyavāhanaḥ 01_120_0008 śrāntaḥ śrāntatanur nityaṁ tato brahmāṇam āgamat 01_120_0009 gatvā pitāmahaṁ devaṁ namaskr̥tvā ca pāvakaḥ 01_120_0010 vijñāpayām āsa tadā svaśarīrasya vedanām 01_120_0011 brahmovāca tadā jñātvā dagdhvā khāṇḍavasatrakam 01_120_0012 arogaḥ siddhatejāś ca bhaviṣyasi na saṁśayaḥ 01_120_0013 uktamātre tadā tena brahmaṇā parameṣṭhinā 01_120_0014 khāṇḍavaṁ dagdhukāmaḥ san gatvā dagdhuṁ pracakrame 01_120_0015 vanapālais tadā devaiḥ śamito vāriṇāgamat 01_120_0016 saptakr̥tvo vighātaṁ ca vahan khāṇḍavadāhakam 01_120_0017 tato brahmāṇam agamat punar jñāpitavān prabhum 01_120_0018 tenāpi ca samādiṣṭas tad dhi pāṇḍaravigrahaḥ 01_120_0019 naranārāyaṇau yau tu dvāpare kr̥ṣṇaphalgunau 01_120_0020 bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ 01_120_0021 tau prārthaya mahāśūrau sāhāyyaṁ te kariṣyataḥ % This is an abbreviated version of the Śve- % taki episode interpolated in N after 1.215.11; cf. % passage No. 118 above. Its occurrence here in the % few MSS. (T3 G2-4) in which it is found is some % what irrelevant. Here the king is called śveta % but in passage No. 118 he is called Śvetaki; while % in the next passage (No. 121) the king’s name is % given as Śvetaketu! % After adhy. 225, Ś1 K0.1.4 ins. an addl. adhy. % (which is the final adhy. of the parvan in these % MSS.): 01_121=0000 janamejaya uvāca 01_121_0001 dadāha bhagavān vahniḥ kimarthaṁ khāṇḍavaṁ ca tat 01_121_0002 kasya vā vipriyaṁ kurvan kasya vā priyakāmyayā 01_121_0003 na hy alpe kāraṇe vahnir nirbandhaṁ kartum arhati 01_121_0004 dahanaṁ prati viprendra khāṇḍavasyeti me matiḥ 01_121=0004 vaiśaṁpāyana uvāca 01_121_0005 śr̥ṇu me bhāvito rājan sarvam eva yathātatham 01_121_0006 yannimittaṁ dadāhāgniḥ khāṇḍavaṁ pr̥thivīpate 01_121_0007 babhūva rājā rājendra śvetaketur iti śrutaḥ 01_121_0008 ikṣvākūṇām atiratho yajvā vipuladakṣiṇaḥ 01_121_0009 jagrāha dīkṣāṁ sa nr̥pas tadā varṣasahasrakīm 01_121_0010 r̥tvigbhiḥ sahito dhīmān ayajaj janamejaya 01_121_0011 tasya satre tadā tasmin samāgacchan maharṣayaḥ 01_121_0012 vedavedāṅgavidvāṁso brāhmaṇāś ca sahasraśaḥ 01_121_0013 tatas tu r̥tvijas tasya dhūmavyākulalocanāḥ 01_121_0014 kālena mahatā khinnās tatyajus te narādhipam 01_121_0015 tataḥ prasādayām āsa r̥tvijaḥ sa mahīpatiḥ 01_121_0016 cakṣur vikalatāṁ prāptā na prasīduś ca tasya te 01_121_0017 tatas teṣām anumate vighnitas tu narādhipaḥ 01_121_0018 satraṁ samāpayām āsa r̥tvigbhir aparaiḥ saha 01_121_0019 satreṇa mahatā cāpi yayau svargam abhiṣṭutaḥ 01_121_0020 r̥tvigbhiḥ sahitaḥ sarvaiḥ sasadasyaiḥ samanvitaḥ 01_121_0021 satre papau havyavāhaḥ sahasraṁ parivatsarān 01_121_0022 sa tena haviṣā vahniḥ parāṁ tr̥ptim agacchata 01_121_0023 na caicchad agnir ādātuṁ havir anyasya kasya cit 01_121_0024 aruciś cāviśat tasya tato ’gāt sa pitāmaham 01_121_0025 sa pitāmaham āsādya etadarthaṁ nyavedayat 01_121_0026 bhagavan paramā tr̥ptiḥ kr̥tā vai śvetaketunā 01_121_0027 aruciś cāviśat tīvrā tāṁ na śaknomy apohitum 01_121_0028 tam abravīt tadā vahniṁ sarvabhūtapitāmahaḥ 01_121_0029 aruciṁ nāśayiṣye te samayaṁ pratipadyase 01_121_0030 bravītu tam uvācātha brahmāṇaṁ havyavāhanaḥ 01_121_0031 abravīt taṁ tato brahmā khāṇḍavaṁ tvaṁ daher yadi 01_121_0032 tatra hy aneke ripavaḥ surāṇāṁ nivasanty uta 01_121_0033 matprasādād ruciḥ samyak tava vahne bhaviṣyati 01_121_0034 kālaṁ ca kaṁ cit kṣamatāṁ tatas tad dhakṣyate bhavān 01_121_0035 mānuṣye ’pi ca saṁbhūtau naranārāyaṇāv r̥ṣī 01_121_0036 tābhyāṁ tvaṁ sahito dāvaṁ dhakṣyase havyavāhana 01_121_0037 evam astv iti taṁ vahnir brahmāṇaṁ pratyabhāṣata 01_121_0038 saṁbhūtau tau viditvā tu naranārāyaṇāv r̥ṣī 01_121_0039 tadasya mahato rājaṁs tac ca vākyaṁ svayaṁbhuvaḥ 01_121_0040 anusmr̥tya jagāmātha dāvaṁ dagdhuṁ ca havyavāṭ 01_121_0041 etat te kathitaṁ rājan yathaitad abhavat purā 01_121_0042 dahanād yatra mukto ’sau mayo nāgo ’tha śārṅgakāḥ 01_121=0042 Colophon. % This is a variant version of the Śvetaki % episode; cf. passages No. 118 and 120 above, and % the notes thereon. It will be noticed that the % episode is actually repeated (in variant forms) in % the four MSS. Ś1 K0.1.4 of the Kaśmīrī version, % a repetition faithfully reflected in the Bhāratamañ- % jarī (Kāvyamālā ed., pp. 107 and 112)!