% Mahabharata: supplementary passages - Mausalaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 16, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra 16*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 16*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % 16.1.6 % For 6cd, D5.6 T2.4 G1.2 M1 % subst.: 16*0002_01 दृश्यन्ते जगतो नाथे दिवमारोढुमिच्छति % After 6, D5.6 T2-4 G1.2 ins.: 16*0003_01 यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि 16*0003_02 पाण्डवास्तु महाभागा युक्तास्तु यशसानघाः % 16.2.1 % After 1, % T1.3 G3 M5 ins.: 16*0004_01 एतद्भवन्तं पृच्छामि संमान्याभिप्रणम्य च % 16.2.15 % After 15ab, K B1-5 Dn D1-4.5 (marg.).7-9 T3 % ins.: 16*0005_01 येन वृष्ण्यन्धककुले पुरुषा भस्मसात्कृताः % 16.2.17 % For 17ab, K4 B D (except % D6) T3 subst.: 16*0006_01 तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप % After 17ab, M4 ins.: 16*0007_01 जज्ञे सावे[व?]रकाश्चूर्णं प्रकॢप्तं तैर्महोदधौ % After 17, K % (K2 after 16) B Dn D1-4.5 (marg.).7-9 T2.3 ins.: 16*0008_01 जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः % 16.3.2 % For 2ab, K4 subst.: 16*0009_01 करटो मुण्डः पुरुषः कृष्णपिङ्गललोचनः % After 2ab, K3.5 ins.: 16*0010_01 समूहिनि महाकेतुर्जपापुष्पावतंसकः 16*0010_02 कृकलासवाहनगः काकपक्षविभूषणः % After 2, N (except D6) T2.3 ins.: 16*0011_01 तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः 16*0011_02 न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा % 16.3.4 % After % 4ab, N (except D5.6) T3 ins.: 16*0012_01 केशा नखाश्च सुप्तानामद्यन्ते मूषकैर्निशि % 16.3.13 % After % 13ab, T1 ins.: 16*0013_01 अश्रूयन्त शुनां शब्दाः सर्वतः कर्णवेधकाः % 16.3.20 % After 20, K3 ins.: 16*0014_01 पुण्यदानप्रदाच्चापि शान्तिमोहाच्च केवलात् 16*0014_02 पुण्यकर्मप्रयोगाच्च नान्यच्छ्रेयो भवेदिति % 16.4.1 % After 1, N (except % D4) T2.3 ins.: 16*0015_01 अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु 16*0015_02 वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः % K3.5 cont.: 16*0016_01 कुर्वन्तो भीषणान्नादान्करालाश्चाप्यसंगताः 16*0016_02 तथा द्विशिरसो रौद्राश्चतुर्बाहव एव च 16*0016_03 स्त्रीणां गर्भेषु जायन्ते राक्षसा गुह्यकास्तथा % 16.4.5 % After 5, D5.6 T2.4 G1.2 ins.: 16*0017_01 भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनाम् 16*0017_02 दिवः प्रवेशनार्थं ते विमानैर्दिवमाययुः % 16.4.17 % For 17cd, % D5.6 T1.2.4 G1.2.5 M subst.: 16*0018_01 न तन्मृष्यति हार्दिक्यो यदवोचत्तदा रुषा % 16.4.33 % After 33ab, K3.4 B D (except D5.6) T2.3 ins.: 16*0019_01 व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ % 16.5.12 % For 12cd, % K1 subst.: 16*0021_01 श्वेतो ययौ चापि महानुभावो 16*0021_02 महार्णवं येन तमीक्षमाणः % 16.5.13 % After 13ab, D5.6 T G1-3.5 M ins.: 16*0022_01 संदृश्य तं सागरान्तं विशन्तं % 16.5.15 % For 15ef, K3 % subst.: 16*0023_01 समागतास्ते नरदेवरूपैर् 16*0023_02 अनन्दन्त पूजयंश्चाद्यदेवम् % After 15, D5.6 T1.2.4 G1-3.5 M1-4 ins.: 16*0024_01 संकर्षणं भूधरं शुद्धबुद्धिम् % 16.5.17 % D5.6 T2.4 G1.2 ins. % after 17: T3 after 18ab: 16*0025_01 कुलस्त्रीणां सुव्रतानां गवां च 16*0025_02 द्विजेन्द्राणां बलमादाय धर्मे 16*0025_03 योनिर्देवानां वरदो ब्रह्मदेवो 16*0025_04 गोविन्दाख्यो वासुदेवोऽथ नित्यः % 16.5.18 % After 18, Dn D2.5.6.9 T G1-3.5 M ins.: 16*0026_01 यथा च लोकस्थितिपालनार्थं 16*0026_02 दुर्वासवाक्यप्रतिपालनार्थम् 16*0026_03 देवोऽपि संदेहविमोक्षहेतोर् 16*0026_04 निमित्तमैच्छत्सकलार्थतत्त्ववित् % 16.5.20 % For 20abcd, K1.2.5 D5.6 % T1.2.4 G1-3.5 M subst.: 16*0027_01 कृष्णं शयानं स विकृष्य बाणं 16*0027_02 विव्याध पादे मृगशङ्कया जरा % 16.5.21 % After 21abc, D5.6 T2.4 G1.2 ins.: 16*0028_01 तथानुतापात्कर्मणो जन्मनश्च 16*0028_02 दृष्ट्वा तथा देवमनन्तवीर्यं 16*0028_03 देवैः स्वर्गं प्रापितस्त्यक्तदेहः 16*0028_04 गणैर्मुनीनां पूजितस्तत्र कृष्णः % For 21cd, K1-3.5 T1 G3.5 M subst.: 16*0029_01 आश्वासयामास ततश्च कृष्ण 16*0029_02 ऊर्ध्वं गच्छन्व्याप्य लोकान्स्वलक्ष्म्या % After 21, K3 ins.: 16*0030_01 तं योगयुक्त्या सहसा हि लक्ष्य % 16.5.22 % After 22, G3 ins.: 16*0031_01 गन्धर्वमुख्या उरगाश्चैव सर्वे 16*0031_02 प्रतुष्टुवुस्तत्र वराप्सरोभिः % 16.5.24 % For 24ab, K1-3.5 D5.6 T1.2.4 G1-3.5 % M2-5 subst.: 16*0032_01 ततः समेतो मधुसूदनस्तैर् 16*0032_02 देवैः सर्वैरृषिभिश्चारणैश्च % 16.5.25 % After 25ab, B6 ins.: 16*0033_01 शिवब्रह्माद्यैर्लोकपालैः समेत्य 16*0033_02 संस्तूयमानः सुरसिद्धसंघैः % 16.6.5 % For 5cd, D1 subst.: 16*0034_01 अर्जुनं ताः स्म नाथं च दृष्ट्वानाथं विचुक्रुशुः % 16.7.2 % After 2, N (except D5.6; K3 % after 2ab) T2.3 ins.: 16*0035_01 तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः 16*0035_02 स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन् % 16.7.11 % K % B1-5 D (except D5.6) T2.3 ins. after 11: B6 % after 9ab: 16*0036_01 त्वं हि तं नारदश्चैव मुनयश्च सनातनम् 16*0036_02 गोविन्दं परमं देवमभिजानीध्वमच्युतम् 16*0036_03 प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः 16*0036_04 उपप्रेक्षितवान्नित्यं स्वयं स मम पुत्रकः 16*0036_05 गान्धार्या वचनं यत्तदृषीणां च परंतप 16*0036_06 तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः 16*0036_07 प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप 16*0036_08 अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा 16*0036_09 इमांस्तु नैच्छत्स्वाञ्ज्ञातीन्रक्षितुं स सखा तव % 16.7.15 % After 15ab, G2 ins.: 16*0037_01 यथा जीवं परं ब्रह्म महावाक्यस्य निश्चयात् % 16.7.22 % After 22ab, % T1 ins.: 16*0038_01 प्राप्य वृष्णिप्रवीरेण यदुभिश्चैव पालितः 16*0038_02 तैर्हीनां पृथिवीं द्रष्टुं न च शक्ष्यामि फल्गुन % 16.8.30 % After 30, D5.6 T2-4 G1.2 % M1 ins.: 16*0039_01 ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च 16*0039_02 स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितम् % 16.8.31 % After % 31, M1 ins.: 16*0040_01 अष्टौ महिष्यः कृष्णस्य रुक्मिणीप्रमुखा नृप 16*0040_02 रेवती च महाभागा विविशुर्जातवेदसम् 16*0040_03 तयोः शरीरे संश्लिष्य तत्सङ्गाह्लादशीतळे % 16.8.40 % K B1-5 D (except D6) ins. after 40: % B6 after 37: 16*0041_01 यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत 16*0041_02 तत्तत्संप्लावयामास सलिलेन स सागरः % K3.5 cont.: 16*0042_01 अब्रवीच्च तदा सर्वान्प्राणिनस्तत्र सागरः 16*0042_02 त्यक्त्वा सुवर्णनिचयान्रत्नानि विविधानि च 16*0042_03 भाजनानि च हैमानि रौप्याणि विविधानि च 16*0042_04 परित्यज्येह संयातमभेद्यं द्रव्यसत्तमम् 16*0042_05 सवेश्मका पुरी चेयं हरेः पाल्या मयाधुना 16*0042_06 पुनर्यत्रावतारश्च भविष्यति कृते युगे 16*0042_07 कोशाध्यक्षोऽस्म्यहं तस्य तस्यैतान्यपि नो धनम् % 16.8.46 % After 46ab, % M4 ins.: 16*0043_01 हत्वा गर्वं समारूढो भीष्मकर्णजयद्रथान् 16*0043_02 यष्टिहस्तानवेक्ष्यास्मानवजानाति दुर्मतिः % After 46, M1 ins.: 16*0044_01 भीष्मद्रोणमुखान्हत्वा निवातकवचानपि 16*0044_02 जित्वा शक्रं च रुद्रं च सोऽस्मानद्यावमन्यते % 16.8.52 % After 52ab, B2.3 ins.: 16*0045_01 आक्रोष्टुं नाशकज्जिष्णुः सर्वप्राणैश्च भारत % 16.8.53 % After % 53a, M1 ins.: 16*0046_01 तच्चाभूच्छिथिलं पुनः 16*0046_02 त्वग्भेदं न शराश्चक्रुरस्ता गाण्डीवधन्वना % 16.8.66 % D5.6 T2.4 G1.2 M1 subst. for 66ab, while M4 ins. % after 66ab: 16*0047_01 युधिष्ठिरस्यानुमते वंशकर्तृकुमारकान् % 16.8.67 % After 67ab, D5.6 % T2-4 G1.2 ins.: 16*0048_01 दग्धेऽत्र खाण्डवारण्ये राज्ये तं संन्यवेशयत् % 16.8.70 % After 70, K3.5 ins.: 16*0049_01 सरस्वतीं प्रविविशुस्तथान्याः शुद्धचेतसः % 16.8.72 % After 72, K3.5 Dn2 D9 ins.: 16*0050_01 फलमूलादिभोजिन्यो हरिध्यानैकतत्पराः 16*0050_02 हिमवन्तमतिक्रम्य कलापग्राममाविशन् % 16.9.4 % After 4, % K3.5 Dn D2-5.8.9 T3 (marg.) G1 ins.: 16*0051_01 नखकेशदशाकुम्भवारिणा किं समुक्षितः % On the other hand, G2 ins.: 16*0052_01 परिचारकेषु यः कश्चित्तिष्ठन्नेव विनिद्रितः 16*0052_02 पतितस्तवोपरिषदाद्गत ...................... 16*0052_03 सर्वोपनिषदामर्थं यो ब्रूते स महागुरुः 16*0052_04 तेन संपूजितं लिङ्गमुद्दिश्य प्रतिवासरम् 16*0052_05 निष्कदाने नमस्कारे नियमे केन विघ्नितः 16*0052_06 अहन्यहनि वेदान्तश्रवणं घटिकाद्वयम् % 16.9.6 % After 6, M4 ins.: 16*0053=00 वैशंपायनः 16*0053_01 ततः पार्थो विनिःश्वस्य श्रूयतां भगवनिति 16*0053_02 प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् % 16.9.7 % After 7, D5.6 T2.4 G1.2 M1 % ins.: 16*0054_01 तदनुस्मृत्य संमोहं सदा शोकं महामते 16*0054_02 प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते 16*0054_03 त्वद्वाक्यस्पर्शनालोकसुखं चामृतसंनिभम् 16*0054_04 संस्मृत्य देवदेवस्य प्रमुह्यामि महात्मनः % On the other hand, M4 ins. after 7: 16*0055_01 भीष्मद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः 16*0055_02 यत्प्रभावेण निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् % 16.9.18 % After 18, K3.5 % ins.: 16*0056_01 तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः 16*0056_02 सर्वमेकपदे भ्रष्टं दानमश्रोत्रिये यथा % 16.9.22 % After 22, D5.6 T G1-3 % ins.: 16*0057_01 देवकीनन्दनं देवं वासुदेवमजं प्रभुम् % 16.9.25 % After the ref., D5.6 T2-4 G1.2 ins.: 16*0058_01 देवांशा देवदेवेन संभूतास्ते गताः सह 16*0058_02 धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः % 16.9.27 % After % 27, D5.6 T2-4 G1.2 M1.4 ins.: 16*0059_01 स्त्रियश्च ताः पुरा शप्ताः प्रहासकुपितेन वै 16*0059_02 अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयः % 16.9.32 % After % 32, M4 ins.: 16*0060_01 त्वयैकेन हताः पूर्वं भीष्मकर्णादयो नृपाः 16*0060_02 ते मामर्जुन कालोत्थकर्मणाभिभवो न सः 16*0060_03 त्वया यत्कौरवा ध्वस्ता यदाभीरैर्भवाञ्जितः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 16, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % T G1-3.5 M ins. after 16.5.25: D5.6 after 15. % 5.25abc: 16_001_0001 नमो नमस्ते भगवञ्शार्ङ्गधन्वन् 16_001_0002 धर्मस्थित्या प्रादुरासीर्धरायाम् 16_001_0003 कंसाख्यादीन्देवशत्रूंश्च सर्वान् 16_001_0004 हत्वा भूमिः स्थापिता भारतप्ता 16_001_0005 दिव्यं स्थानमजरं चाप्रमेयं 16_001_0006 दुर्विज्ञेयं चागमैर्गम्यमग्र्यम् 16_001_0007 गच्छ प्रभो रक्ष चार्तिं प्रपन्नान् 16_001_0008 कल्पे कल्पे जायमान स्वमूर्त्या 16_001_0009 इत्येवमुक्त्वा देवसंघोऽनुगम्य 16_001_0010 श्रिया युक्तं पुष्पवृष्ट्या ववर्ष 16_001_0011 वाणी ह्यासीत्संश्रिता रूपिणी सा 16_001_0012 भानोर्मध्ये प्रविश त्वं तु राजन् 16_001_0013 भुजैश्चतुर्भिः समुपेतं ममेदं 16_001_0014 रूपं विशिष्टं दिवि संस्थितं च 16_001_0015 भूमौ गतं पूजयताप्रमेयं 16_001_0016 सदा हि तस्मिन्निवसामि देवाः 16_001_0017 देवा निवृत्तास्तत्पदं नाप्नुवन्तो 16_001_0018 बुद्ध्या देवं संस्मरन्तः प्रतीताः 16_001_0019 ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः 16_001_0020 शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः