% Mahabharata: supplementary passages - Asvamedhikaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 14, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 14*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 14*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % Before the introductory mantra, ... % K4 D1 [ins.:] ... 14*0002_01 द्वैपायनोष्ठपुटनिःसृतमप्रमेयं 14*0002_02 पुण्यं पवित्रमथ पापहरं शिवं च 14*0002_03 यो भारतं समधिगच्छति वाच्यमानं 14*0002_04 किं तस्य पुष्करजलैरभिषेचनेन % 14.1.1 % Before the ref., ... % G2 [ins.:] 14*0003_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 14*0003_02 प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये % 14.1.15 % After 15ab, S ins.: 14*0004_01 विनाशमुपयास्यन्ति तव पुत्रा न संशयः % 14.2.3 % After % 3, Ś1 K D (except Dc1) ins.: 14*0005_01 अतिथीनन्नपानेन कामैरन्यैरकिंचनान् % 14.2.12 % After 12ab, S % ins.: 14*0006_01 कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः % 14.2.17 % After 17ab, S % ins.: 14*0007_01 यथा वै कामजां मायां परित्यक्तुं त्वमर्हसि % 14.3.4 % After 4ab, K3.4 % (marg.) D1 ins.: 14*0008_01 पूयन्ते तु नरा राजंस्तस्माद्यज्ञाः परायणम् % 14.3.19 % After 19, K5 D (except Dc1 D1) % ins.: 14*0009_01 कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति % 14.4.17 % T1 % ins. after 17ab: T2 G3 subst. for 17ab: 14*0010_01 पुत्रस्त्रेतायुगमुखेऽभवदाविक्षसंज्ञकः % T1 cont.: 14*0011_01 कारंधम इति ख्यातो बभूव जगतीपतिः % 14.5.9 % Ś1 K1-3 B D ins. after 9ab: K4 after 8cd: K5 % after 9: 14*0012_01 शयनानि च मुख्यानि महार्हाणि च सर्वशः % 14.6.22 % After 22, M3 ins.: 14*0013_01 यत्र साक्षान्महादेवो देहान्ते परमेश्वरः 14*0013_02 व्याचष्टे तारकज्ञानं जन्तूनामपवर्गदम् % 14.7.5 % After 5, T1 G2 % ins.: 14*0014_01 योजनीयोऽहमधुना भवता मुनिसत्तम % 14.7.14 % B % Dc1 Dn1 D2-6 subst. for 14cd: K4 D1 ins. after % 14ab: 14*0015_01 शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजयेः % K4 D1 cont.: 14*0016_01 न मां रोचयते राज्यमयाज्यं माममानुषम् % 14.8.6 % After 6ab, M3 ins.: 14*0017_01 ब्रह्मादयश्च मरुतो मुनयोऽध्यात्मचिन्तकाः % 14.8.11 % After 11, S ins.: 14*0018_01 तत्र गत्वा त्वमन्वास्य महायोगेश्वरं शिवम् 14*0018_02 कुरु प्रणामं राजर्षे भक्त्या परमया युतः % 14.8.12 % After 12ab, T G ins.: 14*0019_01 एभिस्त्वं नामभिर्देवं सर्वविद्याधिपं स्तुहि % 14.8.15 % After 15, K2.4 B2-4 Dc1 D1 ins.: 14*0020_01 बहुरूपाय शर्वाय प्रियाय प्रियवाससे % 14.8.18 % B1.2 D2-6 ins. after 18: Ś1 K1 after 18ab: K3.5 % after 17: K4 D1 after 19: 14*0021_01 लेलिहानाय गोत्राय सिद्धमन्त्राय वृष्णये % 14.8.21 % Dn1 % D5.6 ins. after 21: B1.4 Dc1 D2.3 (B1 D2.3 % repeating after 24) ins. after 21ab: B2 (repeating % after 24) ins. after 20ab: B5 D4 after 24: 14*0022_01 विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे % 14.8.28 % After 28ab, B ins.: 14*0023_01 अनन्तं शाश्वतं देवं त्रिशृङ्गं वृषभेक्षणम् % 14.8.30 % T G M1.2.4 ins. after 30: % M3 after 30ab: 14*0024_01 विरोचमानं वपुषा दिव्याभरणभूषितम् 14*0024_02 अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम् 14*0024_03 निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम् 14*0024_04 प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् 14*0024_05 सामान्यं निश्चलं नित्यमकारणमलेपनम् 14*0024_06 अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः 14*0024_07 यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः 14*0024_08 योगिनस्तत्त्वमार्गस्थाः कैवल्यं पदमक्षरम् 14*0024_09 यं विदुः सङ्गनिर्मुक्ताः सामान्यं समदर्शिनः 14*0024_10 तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् 14*0024_11 असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान् 14*0024_12 स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम् 14*0024_13 भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम् 14*0024_14 अदूरस्थमजं देवं प्रकृतेः परतः स्थितम् 14*0024_15 नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् % 14.8.31 % After % 31cd, S ins.: 14*0025_01 लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः 14*0025_02 किं पुनः स्वर्णभाण्डानि तस्मात्त्वं गच्छ मा चिरम् 14*0025_03 महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह % 14.8.32 % After 32ab, S ins.: 14*0026_01 गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम् 14*0026_02 कुबेर इव तत्प्राप्य महादेवप्रसादतः % After % 32, S ins.: 14*0027_01 शालाश्च सर्वसंभारान्क्रतोः संवर्तशासनात् % 14.10.4 % After 4, T G ins.: 14*0028_01 बृहस्पतिं याजयितुं न चेच्छेद् 14*0028_02 वज्रं तस्मै प्रहरिष्यामि घोरम् % 14.12.3 % After 3, M3 ins.: 14*0029_01 उभाभ्यां बध्यते वायुर्विधानमिदमुच्यते % 14.12.5 % After 5ab, M3 ins.: 14*0030_01 उभाभ्यां वध्यते मोहो विधानमिदमुच्यते % 14.13.9 % After 9ab, % Ś1 K D (except Dc1) ins.: 14*0031_01 सर्वे कामा मनसोऽङ्गात्प्रसूता 14*0031_02 यान्पण्डितः संहरते विचिन्त्य 14*0031_03 भूयो भूयो जन्मनोऽभ्यासयोगाद् 14*0031_04 योगी योगं सारमार्गं विचिन्त्य % 14.14.9 % After % 9ab, B1.2.5 ins.: 14*0032_01 तथा विधत्स्व विप्रर्षे त्वय्यायत्तः स मे क्रतुः % 14.15.6 % After 6, K4 ins.: 14*0033_01 कथयामास योगेन कथयामनुपूर्वशः (sic) % 14.16.10 % After 10ab, K5 B D (except % D1.3) T ins.: 14*0034_01 न च साद्य पुनर्भूयः स्मृतिर्मे संभविष्यति % After 10, B D (except D1) ins.: 14*0035_01 न च शक्यः पुनर्वक्तुमशेषेण धनंजय % 14.16.14 % Ś1 K1.3 ins. after 14: % S subst. for 15ab: 14*0036_01 परिपृष्टश्च स तदा यदाह द्विजसत्तमः % 14.16.37 % After 37cd, K3 reads 36cd. % Ś1 K1 B Dc1 D5.6 ins. after 37cd: K3 after 36cd: 14*0037_01 लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः % 14.17.5 % After 5, % T G ins.: 14*0038=00 सिद्धः 14*0038_01 अस्मिन्नेवाशुभफला आयुष्यास्तु क्रियाः स्मृताः % 14.17.34 % For 34cd, B Dc1 Dn1 % D2-6 subst.: 14*0039_01 अर्वाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः % 14.18.13 % After 13, D3 ins.: 14*0040_01 शुभप्रदानि यान्याहुस्तानि कुर्याच्च बुद्धिमान् % 14.18.17 % After 17ab, % T G1.3 M3 ins.: 14*0041_01 सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः 14*0041_02 उभयार्थो भवत्येव स्वर्गार्थो मोक्षदस्तथा % 14.19.3 % After 3b, T G M4 ins.: 14*0042_01 नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः % 14.19.12 % M2 % om. (? hapl.) 12d-14c. B3.4 Dn1 D5.6 ins. after % 12: B1.2 after 3: 14*0043_01 सर्वसंस्थाननिर्मुक्तो निर्ममो निष्परिग्रहः 14*0043_02 उपशाम्येन्द्रियग्रामं यश्चरेन्मुक्त एव सः % 14.19.24 % B3.4 ins. after 24b: Dc1 after 24: 14*0044_01 सम्यग्युक्त्वा स आत्मानमात्मन्येवावतिष्ठते % 14.19.28 % After % 28, K2.4.5 D1 ins.: 14*0045_01 सदैव मुक्तसंसारो भवत्यात्मनि योगतः % 14.19.29 % D3-6 ins. after 29b: B Dc1 after 27: 14*0046_01 विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः % B3.4 D3-6 cont.: B1.5 Dc1 ins. after the first % occurrence of 29b: B2 Dn1 D2 after 29b: 14*0047_01 देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् % 14.19.45 % After 45ab, N (K1 % Dn1 missing) T2 ins.: 14*0048_01 सर्वतःश्रुतिमँल्लोके सर्वमावृत्य तिष्ठति % 14.19.46 % After 46, K2.5 D2-6 ins.: 14*0049_01 तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि % 14.20.22 % After 22b, Ś1 K D1-6 ins.: 14*0050_01 मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा % After 22, B1.2 T2 ins.: 14*0051_01 करणं कर्म कर्ता च मोक्षमित्येव वादिनः % 14.21.1 % After 1b, T G2 ins.: 14*0052_01 इन्द्रियाणां च संवादं मनसश्चैव भामिनि % Ś1 K1.3.5 % B1.2 D (except Dc1) T2 ins. after 1: K2.4 after % 2b: 14*0053_01 श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ 14*0053_02 उपस्थः पायुरेतानि होतॄणि दश भामिनि 14*0053_03 शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः 14*0053_04 रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च 14*0053_05 दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च 14*0053_06 इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि 14*0053_07 दशेन्द्रियाणि होतॄणि हवींषि दश भामिनि 14*0053_08 विषया नाम समिधो हूयन्ते तु दशाग्निषु % B1.2 Dn1 D5.6 T2 cont.: B3-5 Dc1 T1 ins. after 1: 14*0054_01 चित्तं स्रुवं च वित्तं च पवित्रं ज्ञानमुत्तमम् 14*0054_02 सुविभक्तमिदं सर्वं जगदासीदिति श्रुतम् 14*0054_03 ततो विविक्ता चिन्तासीत्सा चित्तं पर्यवेक्षते % B Dc1 cont.: 14*0055_01 श्रुत्वा चित्तं स्रुगित्येव मनश्चित्तं तदुच्यते 14*0055_02 तयोर्विविक्ता नागासीदचला शब्दलक्षणा 14*0055_03 नग्नेव योषा सव्रीडा सा वासः पर्यवेक्षते 14*0055_04 तस्मात्संजज्ञिरे वर्णाः स्वरा मन्त्रास्तथैव च 14*0055_05 एतच्च नः सरस्वत्याः प्रजापतिरथाब्रवीत् % 14.22.10 % After 10, K4 reads 9ab; while % B1-4 ins. after 10: 14*0056_01 घ्राणं चक्षुश्च श्रोत्रं च त्वग्जिह्वा बुद्धिरेव च % 14.23.11 % After apānaḥ, T2 ins.: 14*0057_01 श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना % 14.23.18 % After 18b, M1.2 ins.: 14*0058_01 ततो व्यानः समानं तु प्राणापानौ तथोचतुः % After 18, M1.2 ins.: 14*0059_01 श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां केन हेतुना % M1.2 cont.: G3 M4 ins. after 18: 14*0060_01 ततोदानः प्रलीयाशु समानः पुनरब्रवीत् % 14.26.1 % After 1a, B D (except D1) ins.: 14*0061_01 यो हृच्छयस्तमहमनुब्रवीमि % 14.27.13 % For % 13cd, K2.5 B4.5 D1 T1 M subst.: 14*0062_01 विसृजन्तो महावृक्षा व्याप्य तिष्ठन्ति तद्वनम् % 14.28.4 % After 4c, K2 ins.: 14*0063_01 नौजं तु देहानि तथा समेत्य (sic) % 14.30.8 % After 8, B4 ins.: 14*0064_01 इन्द्रियार्थेषु सर्वेषु बुद्धिस्तेष्विह गृध्यति 14*0064_02 तस्माद्बुद्धिं प्रति शरानतिमोक्ष्याम्यहं शितान् % 14.30.25 % K4.5 B4 D (except Dc1) % T G M4 ins. after 25: K2 after 24: 14*0065_01 अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि % 14.30.29 % After 29d, B D % (except D1) T2 ins.: 14*0066_01 भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम् % 14.30.31 % For 31, K2.4.5 D1 S subst.: 14*0067_01 इत्युक्तः पितृभिः सोऽथ तपो घोरं समास्थितः 14*0067_02 जामदग्न्यो महाभागः सिद्धिं च परमां गतः % 14.31.10 % After % 10, K2.5 B D (except D1; D4 om.) G3 M3.4 ins.: 14*0068_01 तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान् % While K4 D1 ins.: 14*0069_01 एतैर्दोषैः पुनर्देही बध्यमानः पुनः पुनः 14*0069_02 भुक्त्वा वै राजसान्भोगाञ्जायते कर्म चेहते % 14.32.11 % B Dc1 Dn1 D2.3.5.6 ins. after % 11d: K5 after 11: 14*0070_01 यथा मम तथान्येषामिति मन्ये द्विजोत्तम % 14.35.9 % After % 9, K5 B D (except D1) T2 ins.: 14*0071_01 त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति 14*0071_02 ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम 14*0071_03 मोक्षधर्मार्थकुशलो भवाँल्लोकेषु गीयते 14*0071_04 सर्वसंशयसंछेत्ता त्वदन्यो न च विद्यते 14*0071_05 संसारभीरवश्चैव मोक्षकामास्तथा वयम् % 14.35.10 % K4 D1 om. (hapl.) 10bcde. After 10b, % B4 ins.: 14*0072_01 कुलीनाय सुशीलाय भक्ताय ब्रह्मवादिने % 14.35.33 % T G1.2 ins. after 33: M3 after 33b: 14*0073_01 नैष्ठिकोऽथ यतिर्वापि विभक्तो ब्रह्मचारिणः % 14.36.8 % After 8, B5 Dc1 ins.: 14*0074_01 तामसं रूपमेतत्तु दृश्यते चापि संगतम् % 14.37.9 % For 9cd, K5 B D (except D1) subst.: 14*0075_01 आशीर्युक्तानि कर्माणि पौर्तानि विविधानि च % 14.37.10 % After 10, B Dc1 Dn1 % D2-6 T2 ins.: 14*0076_01 दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् % 14.37.16 % For 16cd, K5 % subst.: 14*0077_01 प्रेत्यभावकरीं सिद्धिमीहन्ते राजसा जनाः % 14.42.17 % After 17, B Dc1 Dn1 D3-6 % T2 ins.: 14*0078_01 अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम् % 14.42.30 % B4.5 Dc1 Dn1 D3 ins. after the second occurrence % of 30ab: B1-3 after the second occurrence of 39ab: 14*0079_01 रसोऽधिभूतं विज्ञेयमापस्तत्राधिदैवतम् % 14.42.38 % B1.2.4.5 % ins. after the second occurrence of 38: B1.2 (also) % after the first occurrence of 38b: B3 after the % first occurrence of 38: D (except D1) after 38: 14*0080_01 अहंकारस्तथाध्यात्मं सर्वसंसारकारकम् 14*0080_02 अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम् % 14.42.49 % After 49b, B1.2 ins.: 14*0081_01 एतदेव हि लोकेऽस्मिन्मनो हृदि समाश्रितम् % 14.42.50 % After 50, T G ins.: 14*0082_01 दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः % 14.42.57 % For 57ab, B % Dc1 Dn1 D2.3.5.6 ins.: 14*0083_01 पञ्चेन्द्रियमहाकूलां मनोवेगमहोदकाम् % 14.45.20 % After 20, T G M3 ins.: 14*0084_01 त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः 14*0084_02 एकमाचमनार्थाय एकं वै पादधावनम् 14*0084_03 एकं शौचविधानार्थमित्येतत्त्रितयं तथा % 14.46.27 % After 27, B3 Dc1 ins.: 14*0085_01 न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः % 14.47.14 % For 14bcd, B Dc1 Dn1 D2.3.5.6 % subst.: 14*0086_01 तत्त्वज्ञानासिना बुधः 14*0086_02 हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् % 14.49.1 % After 1b, % B3.5 Dc1 D2-6 ins.: 14*0087_01 गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत % 14.49.17 % After 17b, M3.4 (inf. lin.) % ins.: 14*0088_01 तत्पदं समनुप्राप्तं यत्र गत्वा न शोचति 14*0088_02 त्वमप्येतन्महाभाग यथोक्तं ब्रह्मवर्चसा 14*0088_03 व्यक्तः सत्त्वगुणस्त्वेवं बुद्धिमान्सुखमेधते % 14.49.32 % For 32abc, G3 subst.: 14*0089_01 रसनं रूपसंस्पर्शं शब्दवन्मन्यते मनः 14*0089_02 यत्परश्च ततो बुद्ध्या % 14.49.55 % After 55, K5 B D % (except D1) ins.: 14*0090_01 सर्वभूतात्मभूतात्मा गच्छत्यात्मानमक्षरम् % 14.50.32 % After 32, Dn1 D4-6 % ins.: 14*0091_01 य एवममृतं नित्यमग्राह्यं शश्वदक्षरम् 14*0091_02 वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत् % 14.50.37 % After 37, G3 ins.: 14*0092_01 निःसङ्गेनैव तत्सर्वं निराशीपादलोपनात् % 14.50.50 % After 50b, T G M4 (inf. % lin. sec. m.) ins.: 14*0093_01 यदिष्टं कुरु सर्वस्यापीश्वरोऽस्मान्प्रपालय 14*0093_02 नमस्ते सर्वलोकात्मन्नारायण परात्पर 14*0093_03 मनोमलात्तपोऽशक्यं कर्म चाविद्यया हतम् 14*0093_04 दानमप्यर्थदोषेण नाम तस्मात्कलौ स्मरेत् 14*0093_05 यदि गन्तुं कृता बुद्धिर्वासुदेव नमोऽस्तु ते % 14.51.7 % After 7, % T G ins.: 14*0094_01 भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च % 14.51.8 % After % 8, B1.2 ins.: 14*0095_01 भवामि सततं कृष्ण तथा कुरु महामते % 14.51.20 % After 20, T G M3 ins.: 14*0096_01 तस्मात्त्वमेव संचिन्त्य हितं कुरु यथा तथा % 14.51.29 % For 29cd, % T G M4 (sec. m.) subst.: 14*0097_01 भीमस्य च ववन्दाते तथा पादौ महात्मनः % While, M1-3 subst.: 14*0098_01 महात्मानौ तथा पादौ ववन्दतुररिंदमौ % M4 cont. after 97*: 14*0099_01 महात्मानौ महावीर्यौ तथा पादौ ववन्दतुः % 14.51.30 % After 30b, S % ins.: 14*0100_01 परिष्वज्य महात्मानं वैश्यापुत्रं महारथम् % 14.51.39 % For 39ab, G3 subst.: 14*0101_01 इत्युक्ते धर्मराजेन फल्गुनः प्रत्यभाषत % 14.51.48 % After 48, T G ins.: 14*0102_01 स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् 14*0102_02 संसारगहने त्वद्य पापाग्निं प्रशमाम्बुद % 14.52.7 % T1 G M subst. for 7cd: T2 ins. % after 7: 14*0103_01 आगच्छन्तमपश्यद्वै उदङ्कं नाम नामतः % S cont.: 14*0104_01 महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम् % 14.52.15 % For 15cd, B Dc1 Dn1 % D2-6 subst.: 14*0105_01 नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा % 14.52.17 % After 17b, D1 ins.: 14*0106_01 यथा तु मिलितं सर्वं मह्यं भीष्मस्य संगरम् % 14.53.2 % After 2b, T G M3 ins.: 14*0107_01 स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः 14*0107_02 कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः 14*0107_03 रजस्यपि तथा ब्रह्मा गुणादन्यगुणानुगौ 14*0107_04 प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम् % 14.53.4 % For 4bc, B D (except D1; D4 % om.) subst.: 14*0108_01 यक्षगन्धर्वराक्षसान् 14*0108_02 नागानप्सरसश्चैव % 14.54.5 % After 5a, K4 D1 ins.: 14*0109_01 वैष्णवं रूपमुत्तमम् 14*0109_02 सुमहत्तेजसा युक्तं % After 5b, K4.5 B D T2 ins.: 14*0110_01 सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम् 14*0110_02 सर्वमाकाशमावृत्य तिष्ठन्तं विश्वतोमुखम् 14*0110_03 तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् % 14.54.6 % After the % ref. T G M3.4 ins.: 14*0111_01 नमो नमस्ते सर्वात्मन्नारायण परात्पर 14*0111_02 परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव 14*0111_03 हिरण्यगर्भरूपाय संसारोत्तारणाय च 14*0111_04 पुरुषाय पुराणाय चान्तर्यामाय ते नमः 14*0111_05 अविद्यातिमिरादित्यं भवव्याधिमहौषधम् 14*0111_06 संसारार्णवपारं त्वां प्रणमामि गतिर्भव 14*0111_07 सर्ववेदैकवेद्याय सर्वदेवमयाय च 14*0111_08 वासुदेवाय नित्याय नमो भक्तिप्रियाय ते 14*0111_09 दयया दुःखमोहान्मां समुद्धर्तुमिहार्हसि 14*0111_10 कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन % 14.54.9 % After the ref., K4 D1 ins.: 14*0112_01 मुनिं वित्रस्तमनसं दृष्ट्वा कृष्णो महामनाः 14*0112_02 मनसा सुप्रसन्नेन प्रीयमाणो जनार्दनः % 14.54.31 % For 31ab, G3 % subst.: 14*0113_01 स तथा तेन रूपेण वासवस्त्वामुपागतः % 14.57.6 % B Dn1 D2-6 T G M3.4 ins. after 6d: M1.2 % after 6c: 14*0114_01 न चान्यामपि पश्यामि गतिं गतिमतां वर % 14.57.20 % After 20b, N T2 % ins.: 14*0115_01 पातयामास बिल्वानि तदा स द्विजपुंगवः 14*0115_02 अथ पातयमानस्य बिल्वापहृतचक्षुषः 14*0115_03 न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो % Ś1 K1.3-5 B D (except Dc1) T2 % ins. after 20: K2 cont. after 115*: 14*0116_01 बिल्वप्रहारैस्तस्याथ व्यशीर्याद्बन्धनं तथा 14*0116_02 सकुण्डलं तदजिनं पपात सहसा तरोः % 14.57.24 % Ś1 K1-3 B D (except D1) T2 ins. after % 24b: K5 after 24: 14*0117_01 अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत % 14.57.29 % After 29b, K2 ins.: 14*0118_01 यत्र ते कुण्डले नीते भुजगेन द्विजोत्तम % 14.57.54 % K4 D (except Dc1) ins. % after 54: K5 after 54b: 14*0119_01 वासुकिप्रमुखानां च नागानां जनमेजय 14*0119_02 सर्वं शशंस गुरवे यथावद्द्विजसत्तमः % 14.58.11 % For 11cd, D5.6 subst.: 14*0120_01 माल्योत्करयुतो वीणावेणुशङ्खमृदङ्गवान् % 14.58.14 % After 14b, T G % M3 ins.: 14*0121_01 स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः 14*0121_02 साधकः सर्वधर्माणामसुराणां विनाशकः 14*0121_03 त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् 14*0121_04 त्वया यत्क्रियते देव न जानीमोऽत्र मायया 14*0121_05 केवलं त्वभिजानीमः शरणं परमेश्वरम् 14*0121_06 ब्रह्मादीनां च गोविन्द संनिध्यं शरणं नमः 14*0121_07 इति स्तुते मानुषैश्च पूजिते देवकीसुते % 14.58.18 % After 18b, K4 % ins.: 14*0122_01 जहर्ष धीमान्धीमद्भिः प्रवृत्तः स मुदायुतः % K4 cont.: K1.5 D1 ins. after 18b: 14*0123_01 दृष्ट्वा समागतं कृष्णं स्नेहेन मुशलायुधः 14*0123_02 वनमाली हली रामः पर्यष्वजत केशवम् 14*0123_03 कृष्णोऽपि भ्रातरं रामं यत्नात्समभिवाद्य च % 14.59.11 % G3 % subst. for 11ab: T G1 ins. after 11b: 14*0124_01 अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम् % 14.59.14 % After 14, M1.2 ins.: 14*0125_01 कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् 14*0125_02 अन्तकप्रतिमश्चोग्रो रात्रियुद्धे दहन्प्रजाः % 14.59.21 % For 21cd, G3 subst.: 14*0126_01 द्वितीयेऽहनि स तदा फल्गुनेन निपातितः % while M1-3 ins. after 21: 14*0127_01 प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा 14*0127_02 सपुत्रः समरे कर्णः संशान्तः पार्थतेजसा % 14.60.4 % T1 % G1 ins. after 4: T2 after 4b: 14*0128_01 आख्यापयन्महत्तत्र ह्यभिमन्योर्वधं रणे % 14.60.32 % After 32b, % K2 ins.: 14*0129_01 एवं विलपतीं तां तु सात्यकिस्तु तदाब्रवीत् % 14.61.8 % T1 G M subst. % for 8ef: T2 ins. after 8: 14*0130_01 ध्रियमाणेऽथ तस्मिंस्तु गर्भे कुक्षिस्थ एव ह % 14.62.3 % For 3ef, S (except G3) subst.: 14*0131_01 अर्जुनं नकुलं चापि सहदेवं वृकोदरम् % 14.62.14 % After % 14a, S ins.: 14*0132_01 शूलपाणिं त्रिलोचनम् 14*0132_02 अनादिनिधनं शंभुं नमस्याम महेश्वरम् 14*0132_03 लोकनाथं गणाध्यक्षं % 14.62.15 % After 15, S ins.: 14*0133_01 स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः 14*0133_02 ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः 14*0133_03 वनस्थस्य पुरा जिष्णोरस्त्रं पाशुपतं महत् 14*0133_04 रौद्रं ब्रह्मशिरश्चादात्प्रसन्नः किं पुनर्धनम् 14*0133_05 वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति 14*0133_06 तत्प्रसादाद्वयं राज्यं प्राप्ताः कौरवनन्दन 14*0133_07 अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनंजये 14*0133_08 जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि 14*0133_09 प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः 14*0133_10 ततः प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः 14*0133_11 जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः 14*0133_12 कस्तां सेनां तदा राजन्मनसापि प्रधर्षयेत् 14*0133_13 द्रोणकर्णकृपैर्गुप्तां महेश्वासैः प्रहारिभिः 14*0133_14 ऋते देवान्महेश्वासाद्बहुरूपान्महेश्वरात् 14*0133_15 तस्यैव च प्रसादेन निहताः शत्रवस्तव 14*0133_16 अश्वमेधस्य संसिद्धिं स तु संपादयिष्यति % 14.62.23 % After 23, S ins.: 14*0134_01 प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः % 14.64.7 % N (B2 missing) % T G3 ins. after 7b: G2 after 8b: 14*0135_01 ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत् 14*0135_02 ब्राह्मणेभ्यः सहस्राणि गवां दत्त्वा तु भूमिपः 14*0135_03 नक्तंचराणां भूतानां व्यादिदेश बलिं तदा 14*0135_04 धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम् % 14.66.17 % After 17a, Ś1 ins.: 14*0136_01 जीवति त्वयि मानद 14*0136_02 पाण्डवानपि सर्वांस्त्वं % 14.67.16 % For 16ab, D5.6 subst.: 14*0137_01 ब्रह्मास्त्रेणास्य बालस्य गर्भस्थस्य निकृन्तनम् % 14.68.23 % After 23, G2 ins.: 14*0138_01 यदि मे ब्रह्मचर्यं स्यात्सत्यं च मयि संस्थितम् 14*0138_02 अव्याहतं ममैश्वर्यं तेन जीवतु बालकः % 14.68.24 % After 24b, T G1 (marg. sec. m.).2 ins.: 14*0139_01 पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च 14*0139_02 स स्पृष्ट्वा पुण्डरीकाक्ष आपादतलमस्तकम् 14*0139_03 स्पृष्टमात्रस्तु कृष्णेन स हि बालोऽभिमन्युजः % 14.69.7 % After 7, S (except % G2) ins.: 14*0140_01 सभाजयत संहृष्टो महाराज महाजनः % 14.69.11 % After 11, % K4 D1 ins.: 14*0141_01 पितामहसमानोऽयं परीक्षिद्भविता नृपः % 14.69.12 % After 12, S ins.: 14*0142_01 मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च 14*0142_02 कृताकृतं महद्धेममादाय पुरुषोत्तमाः 14*0142_03 भारार्तैर्वाहनैस्तत्र गोरुते गोरुते पथि 14*0142_04 निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनम् 14*0142_05 नासीत्तत्र नरः कश्चिदभारार्तो नृपं विना 14*0142_06 भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः % 14.70.1 % After 1c, Bom. ed. ins.: 14*0143_01 प्रययौ ससुहृद्गणः 14*0143_02 ते समेत्य यथान्यायं % 14.71.6 % For 6bcd, K2 subst.: 14*0144_01 महीं सागरमेखलाम् 14*0144_02 रक्षितः पर्यटन्नेव यशोवर्धन तवायतम् % 14.73.19 % After 19, S ins.: 14*0145_01 न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव 14*0145_02 सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः % 14.73.23 % For % 23cd, Ś1 K1-3 B Dc1 Dn1 D2-6 subst.: 14*0146_01 बभूव सदृशं रूपं शक्रचापस्य भारत % 14.73.31 % After 31, S (M1.2 om.) ins.: 14*0147_01 हतावशिष्टा हि पुरा पार्थं दृष्टपराक्रमाः % 14.73.34 % After 34, K2.4 D1.4 (sec. m.) ins.: 14*0148_01 आगच्छध्वं नृपतयः परां चैत्रीमुपस्थिताम् 14*0148_02 युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् % 14.74.7 % For 7cd, S subst.: 14*0149_01 दोधूयमानेन तथा चामरेण महारथः % 14.76.1 % After the ref., S ins.: 14*0150_01 जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा 14*0150_02 विसृज्य याते तुरगे सैन्धवान्प्रति भारत % 14.77.43 % For 43ab, K1 B Dc1 D2-6 subst.: 14*0151_01 एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः % 14.78.26 % After 26, K3 ins.: 14*0152_01 सुतीक्ष्णैरात्मजं वीरं प्रहसन्पाण्डवर्षभ % 14.78.32 % After 32b, K4 D1 ins.: 14*0153_01 हृदि विव्याध बाणेन दृढेन जगतीपतिः % 14.78.37 % After 37, K1 B1.2.5 D T2 ins.: 14*0154_01 पपात सोऽपि धरणीमालिङ्ग्य रणमूर्धनि % 14.83.7 % T1 G2 ins. after 7b: G3 % after 6: 14*0155_01 आर्तो ननु पुरा युद्धे % T1 cont.: 14*0156_01 शिल्प इत्यपि पारगः % 14.83.26 % After 26, K1.5 D2-6 ins.: 14*0157_01 पराजितोऽस्मि भद्रं ते नाहं योद्धुमिहोत्सहे 14*0157_02 यच्च कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु % 14.84.11 % After 11, K1 B1.3-5 Dc1 D2-4.5 % (repeating it after 15).6 T2 ins.: 14*0158_01 तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा % 14.86.1 % After 1b, S (except G3) ins.: 14*0159_01 ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम् % 14.86.11 % After 11, T2 ins.: 14*0160_01 यज्ञश्लाघ्यं तदा स्थानं सर्वलक्षणसंयुतम् % 14.86.12 % After 12, % K1 B1.3-5 Dc1 D2-6 T1 ins.: 14*0161_01 प्रासादशतसंबाधं मणिप्रवरकुट्टिकम् % 14.86.19 % After 19, T G ins.: 14*0162_01 प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत् % 14.86.21 % After 21, T G ins.: 14*0163_01 वर्णाः पृथक्संनिविष्टा ह्युत्तरोत्तरपूजिताः % 14.86.26 % After 26c, D1 ins.: 14*0164_01 श्रीमन्नामा च भवतु जनानां पुण्यदः प्रभुः % 14.87.8 % After 8, G3 % ins.: 14*0165_01 सर्वे राजन्यथान्यायमानीता नृपशासनात् % 14.87.9 % After 9d, K5 D4 (marg. sec. m.) T % G ins.: 14*0166_01 अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् % 14.88.4 % After 4b, M2.3 ins.: 14*0167_01 यज्ञेशो यज्ञपुरुषः सर्ववेदान्तवेदितः 14*0167_02 देवाश्च मुनयो विप्रा मनसा वन्द्य केशवम् 14*0167_03 प्रत्युत्थितास्ततस्तत्र प्रविवेश स माधवः % 14.89.4 % After % 4b, Ś1 K1 B1.3-5 D (except D1) ins.: 14*0168_01 अतीव दुःखभागी स सततं पाण्डुनन्दनः % 14.89.23 % After % 23, M2.3 ins.: 14*0169_01 सौम्यात्मन्यमृताधारे परिष्वक्ते सुखं ययौ % 14.89.25 % K1 D % (except D1; Dn1 missing) ins. after 25: T G1.2 % after the colophon: 14*0170_01 तत्र वृद्धान्यथा वत्स कुरूनन्यांश्च पार्थिवान् % 14.89.26 % K1 B1.3-5 Dc1 D2-6 subst. for % 26ab: T2 ins. after 25: 14*0171_01 अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः % 14.90.1 % After 1a, D1 ins.: 14*0172_01 मातृभ्यां सहितो वशी 14*0172_02 प्रश्रयावनतः कुन्त्या गान्धार्याश्च यथाविधि 14*0172_03 ववन्दे चरणौ तत्र % 14.90.17 % After 17, K1.5 B1.3-5 Dc1 D2.4-6 T2 ins.: 14*0173_01 बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम् % 14.90.27 % After 27, K3.4 % S ins.: 14*0174_01 सर्वानेतान्यथाशास्त्रं याजकाः समयोजयन् % 14.91.2 % After 2d, T2 G3 ins.: 14*0175_01 सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु % 14.91.35 % After 35, K1 B1.3-5 Dc1 Dn1 D2.4-6 % T2 ins.: 14*0176_01 गोविन्दं च महात्मानं बलदेवं महाबलम् 14*0176_02 तथान्यान्वृष्णिवीरांश्च प्रद्युम्नादीन्सहस्रशः 14*0176_03 पूजयित्वा महाराज यथाविधि महाद्युतिः 14*0176_04 भ्रातृभिः सहितो राजा प्रास्थापयदरिंदमः % 14.91.40 % After 40a, % K2.5 S (except G2) ins.: 14*0177_01 तत्र शब्दो महानभूत् 14*0177_02 पीयतां दीयतां चेति % 14.93.19 % After 19, K1 B1.3-5 D (except D1) % T2 ins.: 14*0178_01 आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा % 14.93.22 % K1.5 D2-6 ins. % after 22: 14*0179_01 धर्मकामार्थकार्याणि शुश्रूषा कुलसंततिः 14*0179_02 दारेष्वधीनो धर्मश्च पितॄणामात्मनस्तथा 14*0179_03 न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान् 14*0179_04 अयशो महदाप्नोति नरकांश्चैव गच्छति % 14.93.29 % After 29, % K2 ins.: 14*0180_01 तमुवाच ततः पुत्रः पितरं दीनमानसम् 14*0180_02 प्रश्रयावनतो भूत्वा हेतुयुक्तमिदं वचः % 14.93.37 % For 37, K2.4 subst.: 14*0181_01 पुत्रोऽहं तव विप्रर्षे त्वया पाल्योऽस्मि सर्वदा 14*0181_02 इदानीं तु इमान्सक्तून्दीयतां क्षुधिताय च % 14.93.38 % For 38cd, Ś1 K2-4 D1 subst.: 14*0182_01 प्रश्रयेण तथा बुद्ध्या वृत्त्या क्षान्त्या तथैव च % 14.93.58 % For 58cd, % D1 subst.: 14*0183_01 गन्ताशु देववर्षाणि अनन्तानि महामते % 14.93.63 % After 63c, K1 ins.: 14*0184_01 प्रीतात्मा देवताः सर्वे यते न तपसा तथा % 14.93.76 % For 76ab, D6 subst.: 14*0185_01 नृणां पुण्यं स शक्त्या च वर्जितं गर्जनं तदा % 14.93.89 % For % 89cd, K2.4 subst.: 14*0186_01 सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो मतिर्मम % 14.94.4 % After 4, Dc1 ins.: 14*0187_01 यज्ञैस्तपोभिर्विपुलै राजानो द्विजसत्तमाः 14*0187_02 इह लोके परां कीर्तिं विमुच्य दिवि संस्थिताः % 14.94.6 % After 6, D1 ins.: 14*0188_01 इति हेतोर्महाराज नकुलोऽगर्हयच्च तत् 14*0188_02 कर्म राज्ञो महाबुद्धे धर्मः सूक्ष्मो महीपते 14*0188=02 Colophon. % 14.94.19 % After 19, Dc1 ins.: 14*0189_01 धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते % 14.94.22 % After 22, K1.5 B1.3-5 D (except D1; Dn1 % missing) ins.: 14*0190_01 तस्मान्न वाच्यं ह्येकेन बहुज्ञेनापि संशये 14*0190_02 प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम् % 14.94.29 % For 29bcd, B1.3-5 Dc1 D2-6 subst.: 14*0191_01 यो हि दद्याद्यजेत वा 14*0191_02 न तस्य स फलं प्रेत्य भुङ्क्ते पापधनागमात् % 14.95.18 % K3 M4 om. 18ab (cf. v.l. 17). K1.2 om. % 18ab. K4 B1.3-5 D (except D1; Dn1 missing) T % G1.2 ins. after 18b: K1 after 17: 14*0192_01 स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः 14*0192_02 यदि द्वादशवर्षाणि न वर्षिष्यति वासवः % For 18cd, % Bom. ed. subst.: 14*0193_01 ध्येयात्मना हरिष्यामि यज्ञानेतान्यतव्रतः % 14.95.26 % After 26b, K1 B1.3-5 Dc1 % D2-6 ins.: 14*0194_01 तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः % 14.95.36 % After 36b, T G1 ins.: 14*0195_01 विपिने तत्र नकुलो नकुलोऽन्तर्हितस्तदा % 14.96.6 % After 6, K1 B1.3-5 Dn1 D2.4-6 ins.: 14*0196_01 जिते तस्मिन्भृगुश्रेष्ठमभ्यभाषदमर्षणः % 14.96.12 % After 12b, K2.4 ins.: 14*0197_01 तेनाप्युक्तो महाराज धर्मराजस्य वै तदा 14*0197_02 अश्वमेधे तदागन्ता शापान्मुक्तो भविष्यति % 14.96.15 % Dc1 % D1.4 (marg.) ins. after 15: K2.4 after 15b: 14*0198_01 स चापि भगवान्कृष्णः शङ्खचक्रगदाधरः 14*0198_02 यज्ञियो यज्ञनाथश्च पुण्डरीको जनार्दनः 14*0198_03 वासुदेवो हरिर्विष्णुरनन्तो भक्तवत्सलः 14*0198_04 आ समाप्तेर्जगन्नाथो यज्ञं रक्षितवान्हरिः 14*0198_05 रक्षित्वा स महाबाहुर्जगाम द्वारकां पुरीम् % K2.4 cont.: 14*0199_01 एतत्पुण्यं महाराज शृण्वतां भुक्तिमुक्तिदम् 14*0199_02 श्रोता च श्रावको यश्च स याति परमां गतिम् %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 14, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 14.14.17, S ins.: 14_001_0001 यथा मनुर्महाराज रामो दाशरथिर्यथा 14_001_0002 तथा भरतसिंहोऽपि पालयामास मेदिनीम् 14_001_0003 नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः 14_001_0004 बभूव नरशार्दूल यथा कृतयुगं युगम् 14_001_0005 कलिमासन्नमाविष्टं निवार्य नृपनन्दनः 14_001_0006 भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धृतः 14_001_0007 ववर्ष भगवान्देवः काले देशे यथेप्सितम् 14_001_0008 निरामयं जगदभूत्क्षुत्पिपासे न किंचन 14_001_0009 आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः 14_001_0010 ब्राह्मणप्रमुखा वर्णास्ते स्वधर्मोत्तराः शिवाः 14_001_0011 धर्मः सत्यप्रधानश्च सत्यं सद्विषयान्वितम् 14_001_0012 धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान् 14_001_0013 वर्णक्रमात्पूर्वकृतान्नाकालो रक्षणोद्यतः 14_001_0014 सुवृत्तिवृत्तिदानाद्यैर्यज्ञार्थैर्दापितैरपि 14_001_0015 आमुष्मिकं भयं नास्ति ऐहिकं कृतमेव तु 14_001_0016 स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति 14_001_0017 बभूव सुखमेवात्र तद्विशिष्टतरं परम् 14_001_0018 नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः 14_001_0019 यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः 14_001_0020 पुमांसः पुण्यशीलाढ्याः स्वं स्वं धर्ममनुव्रताः 14_001_0021 सुखिनः सूक्ष्ममप्येनो नाकुर्वन्त कदाचन 14_001_0022 सर्वे नराश्च नार्यश्च सततं प्रियवादिनः 14_001_0023 अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः 14_001_0024 भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः 14_001_0025 सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले 14_001_0026 सर्वे ब्रह्मविदः शान्ताः सर्वत्र परिनिष्ठिताः 14_001_0027 वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः 14_001_0028 इच्छा न जायतेऽन्यत्र वर्णेषु च न संकरः 14_001_0029 मनुष्याणां महाराज मर्यादासु व्यवस्थिताः 14_001_0030 तस्मिञ्शासति राजेन्द्र मृगव्यालसरीसृपाः 14_001_0031 अन्योन्यमपि चान्येषु न बाधन्ते वयांसि च 14_001_0032 गावश्च गुणभूयिष्ठाः सुवालधिमुखोदराः 14_001_0033 अपीडिताः कर्षणाद्यैर्हृतव्याधितवत्सराः 14_001_0034 अवध्यकाला मनुजाः पुरुषार्थेषु च क्रमात् 14_001_0035 विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः 14_001_0036 सुवृत्ता वृषभाः पुष्टा भारसाहाः सुखोदयाः 14_001_0037 अतीव मधुरः शब्दः स्पर्शश्चातिसुखो रसः 14_001_0038 रूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धमुद्बभौ 14_001_0039 धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम् 14_001_0040 प्रह्लादजननं पुण्यं संबभूवाथ मानसम् 14_001_0041 स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा 14_001_0042 सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः 14_001_0043 मनोनुकूलाः सर्वेषां चेष्टा भूत्वापवर्जिताः 14_001_0044 तथाविधोऽपि राजर्षिस्तद्वृत्तमभवद्भुवि 14_001_0045 सर्वलक्षणसंपन्नाः पाण्डवा धर्मचारिणः 14_001_0046 ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः 14_001_0047 सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः 14_001_0048 आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः 14_001_0049 तेषु शासत्सु पृथिवीमृतवः स्वगुणैर्बभुः 14_001_0050 सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह 14_001_0051 मही सस्यप्रबहुला सर्वरत्नगुणोदया 14_001_0052 कामधुग्धेनुवद्भोगान्फलति स्म सहस्रधा 14_001_0053 मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः 14_001_0054 अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च 14_001_0055 अन्वशासन्त ते नित्यं धर्मपुत्रप्रियंकराः 14_001_0056 महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः 14_001_0057 मनुप्रणीतया वृत्त्या तेऽन्वशासन्वसुंधराम् 14_001_0058 राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाभून्महीतले 14_001_0059 प्रायो लोकमतिस्तात राजवृत्तानुगामिनी 14_001_0060 एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत् 14_001_0061 शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वना 14_001=0061 Colophon. % After 14.24.20, K2 ins.: 14_002_0001 यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशयेत् 14_002_0002 क्षीणे द्रव्यगुणे ज्योतिरन्तर्धानाय गच्छति 14_002_0003 व्यक्तः सत्त्वगुणे ह्येष पुरुषो व्यक्तिरीशते 14_002_0004 एतद्विप्र विजानीष्व हन्त भूयो ब्रवीमि ते 14_002_0005 सहस्रेणापि दुर्मेधा बुद्धिमान्सुखमेधते 14_002_0006 एवं धर्मस्य विज्ञेयं संसाधनमुपायतः 14_002_0007 उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते 14_002_0008 यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् 14_002_0009 क्लेशेन याति महता विनश्यत्यन्तरापि वा 14_002_0010 तथा कर्मसु विज्ञेयं फलं भवति मानव 14_002_0011 पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनः 14_002_0012 यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते 14_002_0013 अदृष्टपूर्वं सहसा तत्त्वदर्शनवक्रितः 14_002_0014 प्राप्नुवन्तो यथाध्वानं रथेनेहाशुगामिना 14_002_0015 यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः 14_002_0016 उच्चपर्वतमारुह्य नन्ववेक्षेत भूगतम् 14_002_0017 रथेन रथिनं पश्येच्चैतन्येन च चेतनम् 14_002_0018 यावद्रथपथस्तावद्रथे समुपगच्छति 14_002_0019 क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति 14_002_0020 एवं गच्छति मेधावी तत्त्वयोगविधानवित् 14_002_0021 समाज्ञाय महाबुद्धेरुत्तरादुत्तरोत्तरम् 14_002_0022 यथा महार्णवं घोरमुद्भवः संप्रगाहते 14_002_0023 बाहुभ्यामेव संमोहाद्वधं गच्छत्यसंशयम् 14_002_0024 नावया च यथा प्राज्ञो विना प्रज्ञातरित्रया 14_002_0025 अक्रान्तसलिलं गाहे कॢप्तं संतरति स्वयम् 14_002_0026 तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः 14_002_0027 व्याख्यातं पूर्वकल्पेन यथा रथपदातिनाम् 14_002_0028 मोहात्संमोहमापन्नो मा विनाशं यथा तथा 14_002_0029 ममत्वेनाभिभूतस्य तत्रैव परिदेवने 14_002_0030 नावं न शक्यमारुह्य स्थलेऽपि परिभावितुम् 14_002_0031 तथैव स्थलमारुह्य नाप्सु यातुं विधीयते 14_002_0032 एवं कर्म कृतं चित्तं विषमस्थं पृथक्पृथक् 14_002_0033 यथा कर्म कृतं लोके तथा तदुपपद्यते 14_002_0034 यत्रैव गन्धो न रसो न रूपस्पर्शशब्दवत् 14_002_0035 मन्यतेऽथ मनो बुद्ध्या तत्प्रधानं प्रचक्षते 14_002_0036 यत्तत्प्रधानमव्यक्तमव्यक्तस्य गुणो महान् 14_002_0037 महतः प्रधानभूतस्य गुणाः * * * * स्मृताः 14_002_0038 बीजधर्मि यथा व्यक्तं तथैव प्रसवात्मकम् 14_002_0039 बीजधर्मा महानात्मा वसवश्चेति नः श्रुतम् 14_002_0040 बीजधर्मात्त्वहंकारः प्रसवत्वे पुनः पुनः 14_002_0041 बीजप्रसवधर्माणि महाभूतानि पञ्च वै 14_002_0042 बीजधर्मिणमित्याहुः प्रसवं नैव कुर्वते 14_002_0043 विशेषाः सर्वभूतानां तेषां चित्तं विशेषणम् 14_002_0044 एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः % After 14.35.12, K5 B D (except D1) T2 ins.: 14_003_0001 ज्ञानं त्वेव परं विद्मः संन्यासं तप उत्तमम् 14_003_0002 यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात् 14_003_0003 सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते 14_003_0004 यो विद्वान्सहवासं च विवासं चैव पश्यति 14_003_0005 तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते 14_003_0006 यो न कामयते किंचिन्न किंचिदभिमन्यते 14_003_0007 इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते 14_003_0008 प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् 14_003_0009 निर्ममो निरहंकारो मुच्यते नात्र संशयः 14_003_0010 अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् 14_003_0011 महाहंकारविटप इन्द्रियाङ्कुरकोटरः 14_003_0012 महाभूतविशेषश्च विशेषप्रतिशाखवान् 14_003_0013 सदापर्णः सदापुष्पः सदाशुभफलोदयः 14_003_0014 आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः 14_003_0015 एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परामासिना 14_003_0016 छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी % T G ins. after 14.96.15: M2-4 after 14.96: 14_004=0000 जनमेजयः 14_004_0001 अश्वमेधे पुरा वृत्ते केशवं केशिसूदनम् 14_004_0002 धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः 14_004=0002 वैशंपायनः 14_004_0003 पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः 14_004_0004 तदा राजन्नमस्कृत्य केशवं पुनरब्रवीत् 14_004_0005 भगवन्वैष्णवा धर्माः किंफलाः किंपरायणाः 14_004_0006 किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा 14_004_0007 यदि तेऽहमनुग्राह्यः प्रियोऽस्मि मधुसूदन 14_004_0008 श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत 14_004_0009 पवित्राः किल ते धर्माः सर्वपापप्रणाशनाः 14_004_0010 सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः 14_004_0011 याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः 14_004_0012 पाकभेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी 14_004_0013 मित्रविश्वासघाती च वीरहा भ्रूणहा तथा 14_004_0014 तपोविक्रयिणश्चैव दानविक्रयिणस्तथा 14_004_0015 आत्मविक्रयिणो मूढा जीवेद्यश्च विकर्मभिः 14_004_0016 पापाः शठा नैकृतिका डाम्भिका दूषकास्तथा 14_004_0017 रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः 14_004_0018 शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः 14_004_0019 निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः 14_004_0020 एते चान्ये च पापास्ते मुच्यन्ते तेऽपि किल्बिषात् 14_004_0021 तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत 14_004_0022 इत्येवं कथिते देवे धर्मपुत्रेण संसदि 14_004_0023 वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्त्वदर्शिनः 14_004_0024 श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम् 14_004_0025 तथा भागवताश्चैव ततस्तं पर्यवारयन् 14_004=0025 युधिष्ठिरः 14_004_0026 तत्त्वतस्तु भवानेव पादमूलमुपागतम् 14_004_0027 यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल 14_004_0028 धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्त्वतः 14_004_0029 धर्मान्कथय देवेश यद्यनुग्रहभागहम् 14_004_0030 श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा 14_004_0031 गार्गीया गौतमीयाश्च तथा गोपालकस्य च 14_004_0032 पराशरकृताः पूर्वं मैत्रेयस्य च धीमतः 14_004_0033 औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः 14_004_0034 ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया 14_004_0035 धूम्रायणकृता धर्माः काण्डवैश्वानरा अपि 14_004_0036 भार्गव्या याज्ञवल्क्याश्च मार्कण्डेयकृतास्तथा 14_004_0037 भारद्वाजकृता ये च बृहस्पतिकृताश्च ये 14_004_0038 कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये 14_004_0039 सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च 14_004_0040 पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च 14_004_0041 अगस्त्यगीता मौद्गल्याः शाण्डिल्याश्चैव पावनाः 14_004_0042 वालखिल्यकृता ये च ये च सप्तर्षिभिः कृताः 14_004_0043 आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च 14_004_0044 प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया 14_004_0045 वैय्याघ्रा व्यासगीताश्च विभाण्डककृताश्च ये 14_004_0046 नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया 14_004_0047 तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा 14_004_0048 क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये 14_004_0049 ये पिशङ्गकृताश्चापि कौतुपा हंसपालकाः 14_004_0050 उद्दालककृता धर्मा औशनस्यास्तथैव च 14_004_0051 वैशंपायनगीताश्च ये चान्येऽप्येवमादयः 14_004_0052 एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिःसृताः 14_004_0053 पावनत्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः 14_004_0054 तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च भावतः 14_004_0055 युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेऽच्युत 14_004=0055 वैशंपायनः 14_004_0056 एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः 14_004_0057 उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः 14_004_0058 एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत 14_004_0059 त्वत्समो दुर्लभो लोके न कश्चिदिह विद्यते 14_004_0060 धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोऽपि वा 14_004_0061 अनुमोदितो वा राजेन्द्र पुनातीह नरं सदा 14_004_0062 धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा 14_004_0063 धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप 14_004_0064 धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च 14_004_0065 धर्मादैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा 14_004_0066 धर्मो यः सेवितः शुद्धस्त्रायते महतो भयात् 14_004_0067 धर्माद्द्विजत्वं देवत्वं धर्मः प्रापयते नरम् 14_004_0068 यदा च क्षीयते पापं कालेन पुरुषस्य तु 14_004_0069 तदा संजायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर 14_004_0070 जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम् 14_004_0071 तद्गत्वापीह यो धर्मं न करोति स वञ्चितः 14_004_0072 कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा 14_004_0073 परप्रेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा 14_004_0074 ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा 14_004_0075 नीरोगा रूपसंपन्नास्तैर्धर्मः सुकृतः पुरा 14_004_0076 एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम् 14_004_0077 अधर्मं सेवमानस्तु तिर्यग्योन्यां पतत्यसौ 14_004_0078 इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम् 14_004_0079 कथयिष्ये परं धर्मं मम भक्तस्य पाण्डव 14_004_0080 इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा 14_004_0081 परमार्थमपि ब्रूमः किं पुनर्धर्मसंहिताम् 14_004_0082 इदं मे मानुषं जन्म कृतमात्मनि मायया 14_004_0083 धर्मसंस्थापनार्थाय दुष्टानां शासनाय च 14_004_0084 मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया 14_004_0085 संसरन्तीह ते मूढास्तिर्यग्योनिष्वनेकशः 14_004_0086 ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा 14_004_0087 मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम् 14_004_0088 मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः 14_004_0089 मद्भक्तानां तु मानुष्ये सफलं जन्म पाण्डव 14_004_0090 अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन 14_004_0091 मुच्यन्ते पापकैः सर्वैः पद्मपत्रमिवाम्भसा 14_004_0092 जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् 14_004_0093 भक्तिरुत्पद्यते तात मनुष्याणां न संशयः 14_004_0094 यच्च रूपं परं गुह्यं कूटस्थमचलं ध्रुवम् 14_004_0095 न दृश्यते तथा देवैर्मद्भक्तैर्दृश्यते यथा 14_004_0096 अपरं यच्च मे रूपं प्रादुर्भावेषु दृश्यते 14_004_0097 तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव 14_004_0098 कल्पकोटिसहस्रेषु व्यतीतेष्वागतेषु च 14_004_0099 दर्शयामीह तद्रूपं तत्प्रपश्यन्ति मे सुराः 14_004_0100 स्थित्युत्पत्तिव्ययकरं यो मां ज्ञात्वा प्रपद्यते 14_004_0101 अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च 14_004_0102 अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया 14_004_0103 प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम् 14_004_0104 तमोमूलोऽहमव्यक्तो रजो मध्ये प्रतिष्ठितः 14_004_0105 ऊर्ध्वं सत्त्वविशालोऽहं ब्रह्मादिस्तम्बसंज्ञितः 14_004_0106 मूर्धानं मे दिवं विद्धि चन्द्रादित्यौ च लोचने 14_004_0107 देवाग्निर्ब्राह्मणा वक्त्रं मारुतः श्वसनश्च मे 14_004_0108 दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम् 14_004_0109 अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम् 14_004_0110 मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम् 14_004_0111 पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम् 14_004_0112 सर्वसंधारणोपेतं पादौ मम युधिष्ठिर 14_004_0113 स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते 14_004_0114 त्रिगुणोऽग्नौ स्थितोऽहं वै सलिले तु चतुर्गुणः 14_004_0115 शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु 14_004_0116 तन्मात्रसंस्थितः सोऽहं पृथिव्यां पञ्चधा स्थितः 14_004_0117 अहं सहस्रशीर्षस्तु सहस्रवदनेक्षणः 14_004_0118 सहस्रबाहूदरदृक्सहस्रोरुः सहस्रपात् 14_004_0119 धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठद्दशाङ्गुलम् 14_004_0120 सर्वभूतात्मभूतस्थः सर्वव्यापी ततो ह्यहम् 14_004_0121 अचिन्त्योऽहमनन्तोऽहमजरोऽहमजो ह्यहम् 14_004_0122 अनद्योऽहमवध्योऽहमप्रमेयोऽहमव्ययः 14_004_0123 निर्गुणोऽहमगूढात्मा निर्द्वन्द्वो निर्ममो नृप 14_004_0124 निष्कलो निर्विकारोऽहं निदानममृतस्य तु 14_004_0125 सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप 14_004_0126 तेजसा तपसा चाहं भूतग्रामं चतुर्विधम् 14_004_0127 स्नेहपाशगुणैर्बद्ध्वा धारयाम्यात्ममायया 14_004_0128 चतुराश्रमधर्मोऽहं चातुर्होत्रफलाशनः 14_004_0129 चतुर्मूर्तिश्चतुर्व्यूहश्चतुराश्रमभावनः 14_004_0130 संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः 14_004_0131 शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर 14_004_0132 सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे 14_004_0133 स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च 14_004_0134 कल्पे कल्पे च भूतानि संहरामि सृजामि च 14_004_0135 न च मां तानि जानन्ति मायया मोहितानि मे 14_004_0136 मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः 14_004_0137 प्रशान्तस्येव दीपस्य गतिर्नैवोपलभ्यते 14_004_0138 न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः 14_004_0139 न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम् 14_004_0140 यावन्मात्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत् 14_004_0141 जीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितम् 14_004_0142 किं चात्र बहुनोक्तेन सत्यमेव ब्रवीमि ते 14_004_0143 यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु 14_004_0144 मया सृष्टानि भूतानि मन्मयानि च भारत 14_004_0145 मामेव न विजानन्ति मायया मोहितानि मे 14_004_0146 एवं सर्वं जगदिदं सदेवासुरमानुषम् 14_004_0147 मत्तः प्रभवते राजन्मय्येव प्रविलीयते 14_004=0147 Colophon. 14_004=0147 वैशंपायन उवाच 14_004_0148 एवमात्मोद्भवं सर्वं जगदुद्दिश्य केशवः 14_004_0149 धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः 14_004=0149 भगवानुवाच 14_004_0150 शृणु पाण्डव तत्त्वेन पवित्रं पापनाशनम् 14_004_0151 कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् 14_004_0152 यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः 14_004_0153 स्वर्ग्यं यशस्यमायुष्यं धर्म्यं ज्ञेयं युधिष्ठिर 14_004_0154 श्रद्दधानस्य तस्येह यत्पापं पूर्वसंचितम् 14_004_0155 विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः 14_004=0155 वैशंपायन उवाच 14_004_0156 एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् 14_004_0157 प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम् 14_004_0158 देवा ब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा 14_004_0159 भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा 14_004_0160 वालखिल्या महात्मानो योगिनस्तत्त्वदर्शिनः 14_004_0161 तथा भागवताश्चापि पञ्चकालमुपासकाः 14_004_0162 कौतूहलसमायुक्ताः प्रहृष्टेन्द्रियमानसाः 14_004_0163 श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनात् 14_004_0164 हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः 14_004_0165 ततस्ते वासुदेवेन दृष्टाः सौम्येन चक्षुषा 14_004_0166 विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् 14_004_0167 पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् 14_004_0168 कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी 14_004_0169 वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी 14_004_0170 कथं बध्येत पाशेन ब्राह्मणस्तु यमालये 14_004_0171 क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम् 14_004_0172 एतत्कर्मफलं ब्रूहि लोकनाथ नमोऽस्तु ते 14_004=0172 वैशंपायन उवाच 14_004_0173 पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता 14_004_0174 उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् 14_004=0174 भगवानुवाच 14_004_0175 शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर 14_004_0176 नास्ति किंचिन्नरश्रेष्ठ दुष्कृतं ब्राह्मणस्य तु 14_004_0177 ये स्थिताः स्युः सदाध्यात्मे संध्यां ये चाप्युपासते 14_004_0178 यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये 14_004_0179 वैश्वदेवं च ये कुर्युः पूजयन्त्यतिथींश्च ये 14_004_0180 नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये 14_004_0181 सायंप्रातर्हुताशाश्च शूद्रभोजनवर्जिताः 14_004_0182 डम्भानृतविमुक्ताश्च स्वदारनिरताश्च ये 14_004_0183 पञ्चयज्ञरता ये च येऽग्निहोत्रमुपासते 14_004_0184 दहन्ति दुष्कृतं येषां हूयमानाग्नयस्त्रयः 14_004_0185 नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते 14_004_0186 ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः 14_004_0187 उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा 14_004_0188 ब्रह्मलोके प्रमोदन्ते यावदाभूतसंप्लवम् 14_004_0189 क्षत्रियोऽपि स्थितो राज्ये स्वधर्मपरिपालकः 14_004_0190 सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा 14_004_0191 यज्ञदानरतो धीरः स्वदारनिरतः सदा 14_004_0192 शास्त्रानुसारी तत्त्वज्ञः प्रजाकार्यपरायणः 14_004_0193 विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः 14_004_0194 सत्यसंधः शुचिर्नित्यं लोभडम्भविवर्जितः 14_004_0195 क्षत्रियोऽप्युत्तमां याति गतिं देवनिषेविताम् 14_004_0196 तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः 14_004_0197 सेव्यमानो महातेजाः क्रीडते शक्रपूजितः 14_004_0198 चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् 14_004_0199 इह मानुषलोके तु चतुर्वेदी द्विजो भवेत् 14_004_0200 कृषिगोपालनिरतो धर्मान्वेषणतत्परः 14_004_0201 दानधर्मेऽपि निरतो विप्रशुश्रूषकस्तथा 14_004_0202 सत्यसंधः शुचिर्नित्यं लोभडम्भविवर्जितः 14_004_0203 ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः 14_004_0204 वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः 14_004_0205 वैश्यः स्वर्गतिमाप्नोति पूज्यमानोऽप्सरोगणैः 14_004_0206 चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च 14_004_0207 इह मानुष्यलोके च राजा भवति वीर्यवान् 14_004_0208 सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा 14_004_0209 हस्त्यश्वरथसंयुक्तान्महाभोगांश्च सेवते 14_004_0210 त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा 14_004_0211 विशेषतस्तु विप्राणां दासवद्यस्तु तिष्ठति 14_004_0212 अयाचितप्रदाता च सत्यशौचसमन्वितः 14_004_0213 गुरुदेवार्चनरतः परदारविवर्जितः 14_004_0214 परपीडामकृत्वैव भृत्यवर्गं बिभर्ति यः 14_004_0215 शूद्रोऽपि स्वर्गमाप्नोति जीवानामभयप्रदः 14_004_0216 स स्वर्गलोके क्रीडित्वा वर्षकोटिं महातपाः 14_004_0217 इह मानुषलोके तु वैश्यो धनपतिर्भवेत् 14_004_0218 एवं धर्मात्परं नास्ति महत्संसारमोक्षणम् 14_004_0219 न च धर्मात्परं किंचित्पापकर्मव्यपोहनम् 14_004_0220 तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् 14_004_0221 न हि धर्मानुरक्तानां लोके किंचिन्न दुर्लभम् 14_004_0222 स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर 14_004_0223 स तेन क्षपयेत्पापं सम्यगाचरितेन च 14_004_0224 सहजं यद्भवेत्कर्म न तत्त्याज्यं हि केनचित् 14_004_0225 स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति 14_004_0226 विगुणोऽपि स्वधर्मस्तु पापकर्म व्यपोहति 14_004_0227 एवमेव तु धर्मोऽपि क्षीयते पापवर्धनात् 14_004=0227 युधिष्ठिर उवाच 14_004_0228 भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे 14_004_0229 शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम् 14_004=0229 भगवानुवाच 14_004_0230 शृणु पार्थिव तत्सर्वं धर्मं सूक्ष्मं सनातनम् 14_004_0231 दुर्विज्ञेयतमं नित्यमत्र भग्ना महाजनाः 14_004_0232 यथैव शीतमुदकमुष्णेन बहुनावृतम् 14_004_0233 भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति 14_004_0234 यथोष्णं वा भवेदल्पं शीतेन बहुनावृतम् 14_004_0235 शीतलं तद्भवेत्सर्वमुष्णत्वं च विनश्यति 14_004_0236 एवं तु यद्भवेद्भूरि सुकृतं वाथ दुष्कृतम् 14_004_0237 तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा 14_004_0238 समत्वे सति राजेन्द्र तयोः सुकृतपापयोः 14_004_0239 गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः 14_004_0240 ख्यापनेनानुतापेन प्रायः पापं विनश्यति 14_004_0241 तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद 14_004_0242 तावुभौ गूहितौ सम्यग्वृद्धिं यातौ न संशयः 14_004_0243 तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः 14_004_0244 तस्मादेतत्प्रयत्नेन कीर्तयेत्क्षयकारणात् 14_004_0245 तस्मात्संकीर्तयेत्पापं सत्यं धर्मं च गूहयेत् 14_004=0245 Colophon. 14_004=0245 वैशंपायन उवाच 14_004_0246 एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु 14_004_0247 पप्रच्छ पुनरप्यन्यान्धर्मान्धर्मात्मजो हरिम् 14_004=0247 युधिष्ठिर उवाच 14_004_0248 वृथा च कति जन्मानि वृथा दानानि यानि च 14_004_0249 वृथा च जीवितं केषां नराणां पुरुषोत्तम 14_004_0250 कीदृशासु व्यवस्थासु दानं दत्तं जनार्दन 14_004_0251 इह लोकेऽनुभवति पुरुषः पुरुषोत्तम 14_004_0252 गर्भस्थे किं समश्नाति किं बाल्ये वापि केशव 14_004_0253 यौवनस्थेऽपि किं कृष्ण वार्धके वापि किं भवेत् 14_004_0254 सात्त्विकं कीदृशं दानं राजसं कीदृशं भवेत् 14_004_0255 तामसं कीदृशं देव तर्पयिष्यति किं प्रभो 14_004_0256 उत्तमं कीदृशं दानं मध्यमं कीदृशं भवेत् 14_004_0257 अधमं कीदृशं दानं तेषां वा वद किं फलम् 14_004_0258 किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां भवेत् 14_004_0259 गतिं जघन्यामथ वा देवदेव ब्रवीहि मे 14_004_0260 एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे 14_004_0261 त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन 14_004=0261 वैशंपायन उवाच 14_004_0262 एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै 14_004_0263 उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य च 14_004_0264 शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् 14_004_0265 कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम् 14_004_0266 वृथा च दश जन्मानि चत्वारि च नराधिप 14_004_0267 वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम् 14_004_0268 वृथा च जीवितं येषां ते च षट्परिकीर्तिताः 14_004_0269 अनुक्रमेण सर्वाणि तानि वक्ष्यामि पार्थिव 14_004_0270 धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा 14_004_0271 वृथा पाकं च येऽश्नन्ति परदाररताश्च ये 14_004_0272 पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः 14_004_0273 मृष्टमश्नाति यश्चैको दृश्यमानस्तु बान्धवैः 14_004_0274 पितरं मातरं चैव उपाध्यायं गुरुं तथा 14_004_0275 मातुलं मातुलानीं च यो निहन्याच्छपेत वा 14_004_0276 ब्राह्मणश्चैव यो भूत्वा संध्योपासनवर्जितः 14_004_0277 निर्ब्रह्मो निःस्वधश्चैव शूद्राणामन्नभुग्द्विजः 14_004_0278 मम वा शंकरस्यापि ब्रह्मणो वा युधिष्ठिर 14_004_0279 अथ वा ब्राह्मणानां तु ये न भक्ता नराधमाः 14_004_0280 वृथा जन्मान्यथैतेषां पापिनां विद्धि पाण्डव 14_004_0281 अश्रद्धया च यद्दत्तमवमानेन वापि यत् 14_004_0282 डम्भार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप 14_004_0283 शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम् 14_004_0284 रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम् 14_004_0285 डम्भार्जितं च यद्दत्तं यच्च वाप्यनृतार्जितम् 14_004_0286 ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत् 14_004_0287 अभिशस्ताहृतं यत्तु यद्दत्तं पतिते द्विजे 14_004_0288 निर्ब्रह्माभिहृतं यत्तु यद्धृतं सर्वयाचकैः 14_004_0289 व्रात्यैस्तु यद्धृतं दानमारूढपतितैश्च यत् 14_004_0290 यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने 14_004_0291 यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा 14_004_0292 उपपातकिने दत्तं वेदविक्रयिणे च यत् 14_004_0293 स्त्रीजिताय च यद्दत्तं व्यालग्राहिहृतं च यत् 14_004_0294 पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत् 14_004_0295 यद्वणिक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने 14_004_0296 यच्छूद्रजीविने दत्तं यच्च देवलकाय च 14_004_0297 देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे 14_004_0298 रङ्गोपजीविने दत्तं यच्च मांसोपजीविने 14_004_0299 सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे 14_004_0300 अग्निहीने च यद्दत्तं दत्तं वार्धुषिकाय च 14_004_0301 यदनाचारिणे दत्तं यत्तु दत्तमनग्नये 14_004_0302 असंध्योपासिने दत्तं यच्छूद्रग्रामवासिने 14_004_0303 यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् 14_004_0304 नास्तिकाय च यद्दत्तं धर्मविक्रयिणे च यत् 14_004_0305 चारकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे 14_004_0306 ग्रामकूटाय यद्दत्तं दानं पार्थिवपुंगव 14_004_0307 वृथा भवति तत्सर्वं नात्र कार्या विचारणा 14_004_0308 विप्रनामधरा ह्येते लोलुपा ब्राह्मणाधमाः 14_004_0309 नात्मानं तारयन्त्येते न दातारं युधिष्ठिर 14_004_0310 एतेभ्यो दत्तमात्राणि दानानि च बहून्यपि 14_004_0311 वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा 14_004_0312 एतेषु यत्फलं किंचिद्भविष्यति कथंचन 14_004_0313 राक्षसाश्च पिशाचाश्च तद्विलुम्पन्ति हर्षिताः 14_004_0314 वृथा ह्येतानि दत्तानि कथितानि समासतः 14_004_0315 जीवितं तु वृथा येषां तच्छृणुष्व युधिष्ठिर 14_004_0316 ये मां न प्रतिपद्यन्ते शंकरं वा नराधमाः 14_004_0317 ब्राह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः 14_004_0318 हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः 14_004_0319 वेदान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः 14_004_0320 कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः 14_004_0321 विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः 14_004_0322 ये च दुर्गां कुमारं वा वायुमग्निं जलं रविम् 14_004_0323 पितरं मातरं चैव गुरुमिन्द्रं निशाकरम् 14_004_0324 मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः 14_004_0325 विद्यमाने धने यस्तु दानधर्मविवर्जितः 14_004_0326 मृष्टमश्नाति यश्चैको वृथा जीवति सोऽपि च 14_004_0327 वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते 14_004_0328 तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत् 14_004_0329 स तस्य फलमश्नाति नरो गर्भगतो नृप 14_004_0330 ईर्ष्यामात्सर्यसंयुक्तो डम्भार्थं चार्थकारणात् 14_004_0331 ददाति दानं यो मर्त्यो बालभावे तदश्नुते 14_004_0332 भोक्तुं भोगं न शक्तस्तु व्याधिभिः पीडितो भृशम् 14_004_0333 ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते 14_004_0334 श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः 14_004_0335 ददाति दानं यो मर्त्यो यौवने स तदश्नुते 14_004_0336 स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते 14_004_0337 तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् 14_004_0338 सात्त्विकं राजसं चैव तामसं च युधिष्ठिर 14_004_0339 दानं दानफलं चैव गतिं च त्रिविधां शृणु 14_004_0340 दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै 14_004_0341 उपकारवियुक्ताय यद्दत्तं तद्धि सात्त्विकम् 14_004_0342 श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव 14_004_0343 दीयते यत्प्रहृष्टेन तत्सात्त्विकमुदाहृतम् 14_004_0344 वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे 14_004_0345 समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम् 14_004_0346 संबन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव 14_004_0347 फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम् 14_004_0348 वैश्वदेवविहीनाय दानमश्रोत्रियाय च 14_004_0349 दीयते तस्करायापि तद्दानं तामसं स्मृतम् 14_004_0350 सरोषमवधूतं च क्लेशयुक्तमवज्ञया 14_004_0351 सेवकाय च यद्दत्तं तत्तामसमुदाहृतम् 14_004_0352 देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा 14_004_0353 सात्त्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर 14_004_0354 दानवा दैत्यसंघाश्च ग्रहा यक्षाः सराक्षसाः 14_004_0355 राजसं दानमश्नन्ति वर्जितं पितृदैवतैः 14_004_0356 पिशाचाः प्रेतसंघाश्च कश्मला ये मलीमसाः 14_004_0357 तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु 14_004_0358 सात्त्विकानां तु दानानामुत्तमं फलमुच्यते 14_004_0359 मध्यमं राजसानां तु तामसानां तु पश्चिमम् 14_004_0360 अभिगम्योपनीतानां दानानामुत्तमं फलम् 14_004_0361 मध्यमं तु समाहूय जघन्यं याचते फलम् 14_004_0362 अयाचितप्रदाता यः स याति गतिमुत्तमाम् 14_004_0363 समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत् 14_004_0364 याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत् 14_004_0365 उत्तमा दैविका ज्ञेया मध्यमा मानुषी गतिः 14_004_0366 गतिं जघन्यां तिर्यक्षु गतिरेषा त्रिधा स्मृता 14_004_0367 पात्रभूतेषु विप्रेषु सुस्थितेष्वाहिताग्निषु 14_004_0368 यत्तु निक्षिप्यते दानमक्षय्यं संप्रकीर्तितम् 14_004_0369 श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव 14_004_0370 समृद्धानां द्विजातीनां कुर्यात्तेषां च रक्षणम् 14_004_0371 दरिद्रान्वृत्तिहीनांश्च प्रदानैः सुष्ठु पूजय 14_004_0372 आतुरस्यौषधैः कार्यं नीरुजस्य किमौषधैः 14_004_0373 पापं प्रतिग्रहीतारं प्रदातुरुपगच्छति 14_004_0374 प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत् 14_004_0375 तस्माद्दानं सदा कार्यं परत्र हितमिच्छता 14_004_0376 वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु 14_004_0377 प्रयत्नेन विधातव्यो महादानमयो निधिः 14_004_0378 येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम् 14_004_0379 भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव 14_004_0380 आमन्त्र्य तु निराशानि न कर्तव्यानि भारत 14_004_0381 कुलानि सुदरिद्राणां तेषामाशा हता भवेत् 14_004_0382 मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः 14_004_0383 मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत् 14_004_0384 तेषां तु पावनायाहं नित्यमेव युधिष्ठिर 14_004_0385 उभे संध्येऽपि तिष्ठामि ह्यस्कन्नं तद्व्रतं मम 14_004_0386 तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः 14_004_0387 संध्याकालेषु जप्तव्यं सततं चात्मशुद्धये 14_004_0388 अन्येषामपि विप्राणां किल्बिषं हि प्रणश्यति 14_004_0389 उभे संध्येऽप्युपासीत तस्माद्विप्रो विशुद्धये 14_004_0390 दैवे श्राद्धे च विप्रः स नियोक्तव्योऽजुगुप्सया 14_004_0391 जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम् 14_004_0392 भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम् 14_004_0393 आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः 14_004_0394 न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित् 14_004_0395 महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे 14_004_0396 ब्राह्मणानां परीवादं यः कुर्यात्पुरुषाधमः 14_004_0397 रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः 14_004_0398 श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत् 14_004_0399 कृमिर्भवत्यभिभवात्कीटो भवति मत्सरी 14_004_0400 दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः 14_004_0401 ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः 14_004_0402 क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् 14_004_0403 नावमन्येत मेधावी कृशानपि कदाचन 14_004_0404 एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् 14_004_0405 तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान् 14_004_0406 यथा सर्वास्ववस्थासु पावको दैवतं महत् 14_004_0407 तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत् 14_004_0408 व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च 14_004_0409 सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः 14_004_0410 मन्युं नोत्पादयेत्तेषां न चारिष्टान्समाचरेत् 14_004_0411 मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः 14_004_0412 मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् 14_004_0413 ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते 14_004_0414 ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये 14_004_0415 किं पुनर्ये च कौन्तेय संध्यां नित्यमुपासते 14_004_0416 यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः 14_004_0417 कव्यानि चैव पितरः किं भूतमधिकं तथा 14_004_0418 उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती 14_004_0419 स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते 14_004_0420 स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 14_004_0421 आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः 14_004_0422 तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा 14_004_0423 आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः 14_004_0424 निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय 14_004_0425 स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा 14_004_0426 श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव 14_004_0427 नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः 14_004_0428 नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः 14_004_0429 नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम् 14_004_0430 न पवित्रं परं विप्रान्न द्विजात्पावनं परम् 14_004_0431 नास्ति विप्रात्परो धर्मो नास्ति विप्रात्परा गतिः 14_004_0432 पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् 14_004_0433 त्रायते दानमप्येकं पात्रभूते कृतं द्विजे 14_004_0434 बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः 14_004_0435 मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् 14_004_0436 प्रदानैः पूजितो विप्रो वन्दितो वापि संस्तुतः 14_004_0437 संभाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत् 14_004_0438 ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषोत्तमम् 14_004_0439 तान्स्पृष्ट्वा वाथ वा दृष्ट्वा नरः पापैः प्रमुच्यते 14_004_0440 मद्भक्ता मद्गतप्राणा मद्गता मत्परायणाः 14_004_0441 बीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः 14_004_0442 शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात् 14_004_0443 स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्वथ 14_004_0444 निवापयेत्तु यद्भक्त्या तद्दानं कोटिसंमितम् 14_004_0445 जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ 14_004_0446 हृदये न प्रणश्यामि यस्य विप्रस्य भावतः 14_004_0447 संपूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः 14_004_0448 संभाषितो वा राजेन्द्र पुनात्येव नरं सदा 14_004_0449 एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव 14_004_0450 मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै 14_004=0450 Colophon. 14_004=0450 वैशंपायन उवाच 14_004_0451 श्रुत्वैव सात्त्विकं दानं राजसं तामसं तथा 14_004_0452 पृथक्पृथक्त्वेव गतिं फलं चापि पृथक्पृथक् 14_004_0453 अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः 14_004_0454 युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत् 14_004_0455 बीजयोनिविशुद्धानां लक्षणानि वदस्व मे 14_004_0456 बीजदोषेण लोकेश जायन्ते च कथं नराः 14_004_0457 आचारदोषं देवेश वक्तुमर्हस्यशेषतः 14_004_0458 ब्राह्मणानां विशेषं च गुणदोषौ च केशव 14_004_0459 चातुर्वर्णस्य कृत्स्नस्य वर्तमानाः प्रतिग्रहे 14_004_0460 केन विप्रा विशेषेण तरन्ते तारयन्ति च 14_004_0461 एतान्कथय देवेश त्वद्भक्तस्य नमोऽस्तु ते 14_004=0461 भगवानुवाच 14_004_0462 शृणु राजन्यथावृत्तं बीजयोनिशुभाशुभम् 14_004_0463 येन तिष्ठति लोकोऽयं विनश्यति च पाण्डव 14_004_0464 अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि 14_004_0465 सुबीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् 14_004_0466 कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः 14_004_0467 ब्राह्मादिषु विवाहेषु परिणीता यथाविधि 14_004_0468 सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते 14_004_0469 मनसा कर्मणा वाचा या भवेत्स्वैरचारिणी 14_004_0470 सा कुलघ्नीति विज्ञेया तस्यां जातः श्वपाचकः 14_004_0471 दैवे पित्र्ये तथा दाने भोजने सहभाषणे 14_004_0472 शयने सहसंबन्धे न योग्या दुष्टयोनिजाः 14_004_0473 न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः 14_004_0474 मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम् 14_004_0475 कानीनश्च सहोढश्च तथोभौ कुण्डगोलकौ 14_004_0476 आरूढपतिताज्जातः पतितस्यापि यः सुतः 14_004_0477 षडेते विश्वचण्डाला निकृष्टाः श्वपचादपि 14_004_0478 यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् 14_004_0479 कामचारी स पापात्मा बीजं तस्याशुभं भवेत् 14_004_0480 अशुभं तद्भवेद्बीजं शुद्धां योनिं न चार्हति 14_004_0481 दूषयत्यपि तां योनिं शुना लीढं हविर्यथा 14_004_0482 शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः 14_004_0483 कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः 14_004_0484 मामधः पातयत्येष पापात्मा काममोहितः 14_004_0485 अधोगतिं व्रजेत्क्षिप्रमिति शप्त्वा पतेत्तु तत् 14_004_0486 आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत् 14_004_0487 तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः 14_004_0488 आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः 14_004_0489 पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया 14_004_0490 अविप्लुतब्रह्मचर्यैर्गृहस्थाश्रममाश्रितैः 14_004_0491 पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले 14_004_0492 सायं प्रातस्तु ये संध्यां सम्यङ्नित्यमुपासते 14_004_0493 नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च 14_004_0494 यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम् 14_004_0495 न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम् 14_004_0496 ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि 14_004_0497 ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा 14_004_0498 यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः 14_004_0499 घोररूपा महाकाया धर्षयन्ति न तं द्विजम् 14_004_0500 पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः 14_004_0501 चतुर्णामपि वेदानां सा च राजन्गरीयसी 14_004_0502 अचीर्णव्रतवेदा ये विकर्मपथमाश्रिताः 14_004_0503 ब्राह्मणा नाममात्रेण तेऽपि पूज्या युधिष्ठिर 14_004_0504 किं पुनर्यस्तु संध्ये द्वे नित्यमेवोपतिष्ठति 14_004_0505 शीलमध्ययनं दानं शौचं मार्दवमार्जवम् 14_004_0506 तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः 14_004_0507 भूर्भुवः स्वरिति ब्रह्म यो वेदपरमं द्विजः 14_004_0508 स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः 14_004_0509 संध्यामुपासते विप्रा नित्यमेव द्विजोत्तमाः 14_004_0510 ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः 14_004_0511 सावित्रीमात्रसारोऽपि वरो विप्रः सुयन्त्रितः 14_004_0512 नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी 14_004_0513 सावित्रीं चैव वेदांश्च तुलयातोलयन्पुरा 14_004_0514 सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरःसराः 14_004_0515 चतुर्णामपि वेदानां सा हि राजन्गरीयसी 14_004_0516 यथा विकसिते पुष्पे मधु गृह्णति षट्पदाः 14_004_0517 समुत्सृज्य रसं सर्वं निरर्थकमसारवत् 14_004_0518 एवं गृहीता सावित्री सर्ववेदे च पाण्डव 14_004_0519 तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते 14_004_0520 निर्जीवा हीतरे वेदा विना सावित्रिया नृप 14_004_0521 नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः 14_004_0522 शीलवृत्तसमायुक्तः सावित्रीपाठको वरः 14_004_0523 सहस्रपरमां देवीं शतमध्यां दशावराम् 14_004_0524 सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम् 14_004=0524 युधिष्ठिर उवाच 14_004_0525 त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि 14_004_0526 नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा 14_004=0526 भगवानुवाच 14_004_0527 यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् 14_004_0528 करोति चेन्नमस्कारमुपहारं च कारयेत् 14_004_0529 स्तौति यः स्तुतिभिर्मां च ऋग्यजुःसामभिः सदा 14_004_0530 न तोषयति चेद्विप्रान्नाहं तुष्यामि भारत 14_004_0531 ब्राह्मणे पूजिते नित्यं पूजितोऽस्मि न संशयः 14_004_0532 आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ 14_004_0533 परा मयि गतिस्तेषां पूजयन्ति च मां हि ते 14_004_0534 यदहं द्विजरूपेण वसामि वसुधातले 14_004_0535 यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना 14_004_0536 तमहं स्वेन रूपेण पश्यामि नरपुंगव 14_004_0537 कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा 14_004_0538 नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः 14_004_0539 ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः 14_004_0540 मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम् 14_004_0541 बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः 14_004_0542 यथाहं द्विजरूपेण वसामि वसुधातले 14_004_0543 अवमन्यन्ति ये विप्रान्स्वधर्मात्पातयन्ति ते 14_004_0544 प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च 14_004_0545 मृताश्चात्र परत्रेमान्यमदूता महाबलाः 14_004_0546 निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः 14_004_0547 आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु 14_004_0548 तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले 14_004_0549 आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः 14_004_0550 अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत् 14_004_0551 ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा 14_004_0552 अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः 14_004_0553 तेषां घोरा महाकाया वक्रतुण्डा महाबलाः 14_004_0554 उद्धरन्ति मुहूर्तेन खगाश्चक्षुर्यमाज्ञया 14_004_0555 यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् 14_004_0556 अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत् 14_004_0557 सोऽनुपूर्व्येण यातीमान्नरकानेकविंशतिम् 14_004_0558 शूलमारोपितो गत्वा ज्वलने परिपच्यते 14_004_0559 बहुवर्षसहस्राणि पच्यमानस्त्ववाक्शिराः 14_004_0560 नावमुच्येत दुर्मेधा न तस्य क्षीयते गतिः 14_004_0561 ब्राह्मणायाविचार्यैवं व्रजन्वै वधकाङ्क्षया 14_004_0562 शतवर्षसहस्राणि तामिस्रे परिपच्यते 14_004_0563 उत्पाद्य शोणितं गात्रात्संरम्भान्मतिपूर्वकम् 14_004_0564 स पर्यायेण यातीमान्नरकानेकविंशतिम् 14_004_0565 तस्मान्नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् 14_004_0566 न ब्रूयात्परुषां वाणीं न चैवैतानतिक्रमेत् 14_004_0567 ये विप्राञ्श्रद्धया वाचा पूजयन्ति नरोत्तमाः 14_004_0568 अर्चितश्च ततश्चैव तैर्भवामि न संशयः 14_004_0569 तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत 14_004_0570 आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः 14_004_0571 यश्चन्दनैश्चागरुधूपदीपैर् 14_004_0572 अभ्यर्चयेत्काष्ठमयीं ममार्चाम् 14_004_0573 तेनार्चितो नैव भवामि सम्यग् 14_004_0574 विप्रार्चनादस्मि समर्चितोऽहम् 14_004_0575 विप्रप्रसादाद्धरणीधरोऽहं 14_004_0576 विप्रप्रसादादसुराञ्जयामि 14_004_0577 विप्रप्रसादाच्च सदक्षिणोऽहं 14_004_0578 विप्रप्रसादादजितोऽहमस्मि 14_004=0578 Colophon. 14_004=0578 युधिष्ठिर उवाच 14_004_0579 देवदेवेश दैत्यघ्न परं कौतूहलं हि मे 14_004_0580 एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव 14_004_0581 मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम् 14_004_0582 कीदृशं किंप्रमाणं वा किमधिष्ठानमेव च 14_004_0583 तरन्ति मानुषा देव केनोपायेन माधव 14_004_0584 त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते 14_004_0585 कथयस्व महादेव सुखदुःखमशेषतः 14_004_0586 जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः 14_004_0587 अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः 14_004_0588 मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपराक्रमैः 14_004_0589 वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया 14_004_0590 पुण्यपापकृतं तिष्ठेत्सुखदुःखमशेषतः 14_004_0591 यमदूतैर्दुराधर्षैर्नीयते वा कथं पुनः 14_004_0592 किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः 14_004_0593 कथं धर्मपरा यान्ति देवताद्विजपूजकाः 14_004_0594 कथं वा पापकर्माणो यान्ति प्रेतपुरं नराः 14_004_0595 किं रूपं किं प्रमाणं वा वर्णः को वास्य केशव 14_004_0596 जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे 14_004=0596 भगवानुवाच 14_004_0597 शृणु राजन्यथावृत्तं यन्मां त्वं परिपृच्छसि 14_004_0598 तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर 14_004_0599 षडशीतिसहस्राणि योजनानां युधिष्ठिर 14_004_0600 मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम् 14_004_0601 न तत्र वृक्षच्छाया वा न तटाकं सरोऽपि वा 14_004_0602 न वाप्यो दीर्घिका वापि न कूपो वा युधिष्ठिर 14_004_0603 न मण्टपं सभा वापि न प्रपा न निकेतनम् 14_004_0604 न पर्वतो नदी वापि न भूमेर्विवरं क्वचित् 14_004_0605 न ग्रामो वाश्रमो वापि नोद्यानं वा वनानि च 14_004_0606 न किंचिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर 14_004_0607 जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम् 14_004_0608 करणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः 14_004_0609 शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना 14_004_0610 निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात् 14_004_0611 शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणकम् 14_004_0612 अदृश्यं तत्प्रविष्टस्तु सोऽप्यदृष्टेन केनचित् 14_004_0613 सोऽन्तरात्मा देहवतामष्टाङ्गो यस्तु संचरेत् 14_004_0614 छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति 14_004_0615 नानारूपधरैर्घोरैः प्रचण्डैश्चण्डसाधनैः 14_004_0616 नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया 14_004_0617 पुत्रदारमयैः पाशैः संनिरुद्धोऽवशो बलात् 14_004_0618 स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः 14_004_0619 आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः 14_004_0620 त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति 14_004_0621 मातृभिः पितृभिश्चापि भ्रातृभिर्मातुलैस्तथा 14_004_0622 दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः 14_004_0623 अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः 14_004_0624 स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति 14_004_0625 अन्धकारमपारं तं महाघोरं तमोवृतम् 14_004_0626 दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम् 14_004_0627 दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम् 14_004_0628 दुरापमतिदुःखं च पापिष्ठानां नरोत्तम 14_004_0629 ऋषिभिः कथ्यमानं तत्पारंपर्येण पार्थिव 14_004_0630 त्रासं जनयति प्रायः श्रूयमाणं कथास्वपि 14_004_0631 अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर 14_004_0632 प्राप्तकालेन संत्यज्य बन्धून्भोगान्धनानि च 14_004_0633 जरायुजैरण्डजैश्च स्वेदजैरुद्भिज्जैस्तथा 14_004_0634 जङ्गमैः स्थिरजैश्चैव गन्तव्यं यमसादनम् 14_004_0635 देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः 14_004_0636 स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञितैः 14_004_0637 मध्यमैर्युवभिर्वापि बालैर्वृद्धैस्तथैव च 14_004_0638 जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः 14_004_0639 पूर्वाह्णे वापराह्णे वा संध्याकालेऽथ वा पुनः 14_004_0640 प्रदोषे वार्धरात्रे वा प्रत्यूषे वाप्युपस्थिते 14_004_0641 प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जलस्थितैः 14_004_0642 क्षेत्रस्थैर्वा नभःस्थैर्वा गृहमध्यगतैरपि 14_004_0643 भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम 14_004_0644 आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि 14_004_0645 जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यस्तु महापथः 14_004_0646 मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डशासनैः 14_004_0647 आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम् 14_004_0648 क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित्क्वचित् 14_004_0649 क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम् 14_004_0650 निर्भर्त्स्यमानैरुद्विग्नैर्विधूतैर्भयविह्वलैः 14_004_0651 तुद्यमानशरीरैश्च गन्तव्यं तर्जनैः सदा 14_004_0652 कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना 14_004_0653 दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः 14_004_0654 काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः 14_004_0655 हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः 14_004_0656 मेदःशोणितपूयार्द्रैर्वक्त्रगात्रैश्च सव्रणैः 14_004_0657 दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः 14_004_0658 क्रन्दद्भिश्च रुदद्भिश्च क्रोशद्भिश्चापि विस्वनम् 14_004_0659 वेदनार्तैश्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम् 14_004_0660 वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः 14_004_0661 भग्नपादोरुहस्ताङ्गैर्भग्नदन्तशिरोधरैः 14_004_0662 छिन्नकण्ठोष्ठनासैश्च गन्तव्यं जीवघातकैः 14_004_0663 शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः 14_004_0664 तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः 14_004_0665 श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः 14_004_0666 तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसखादिभिः 14_004_0667 महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा 14_004_0668 भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः 14_004_0669 सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः 14_004_0670 तुद्यमानैस्तु गन्तव्यं पापिष्ठैर्बालघातकैः 14_004_0671 विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्नन्ति ये नराः 14_004_0672 शस्त्रैर्निर्भिद्यमानैस्तैर्गन्तव्यं यमसादनम् 14_004_0673 घातयन्ति च ये जीवान्दुःखमापादयन्ति च 14_004_0674 राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति ते 14_004_0675 ये हरन्ति च वस्त्राणि शय्याः प्रावरणानि च 14_004_0676 ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथम् 14_004_0677 गाश्च धान्यं हिरण्यं च बलात्क्षेत्रगृहं तथा 14_004_0678 ये हरन्ति दुरात्मानः परस्वं पापकारिणः 14_004_0679 पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च झर्झरैः 14_004_0680 हन्यमानैः क्षताकीर्णैर्गन्तव्यं तैर्यमालयम् 14_004_0681 ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः 14_004_0682 आक्रोशन्तीह वा नित्यं प्रहरन्ति च ये द्विजान् 14_004_0683 शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः 14_004_0684 पूयशोणितदुर्गन्धा भक्ष्यन्ते काकजम्बुकैः 14_004_0685 चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः 14_004_0686 क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम् 14_004_0687 तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः 14_004_0688 जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनार्दिताः 14_004_0689 ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः 14_004_0690 विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप 14_004_0691 विद्यमानधनैर्यस्तु लोभडम्भानृतान्वितैः 14_004_0692 श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुंगव 14_004_0693 ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः 14_004_0694 क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः 14_004_0695 अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः 14_004_0696 अन्नं पानीयसहितं प्रार्थयन्तः पुनः पुनः 14_004_0697 स्वामिन्बुभुक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः 14_004_0698 ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम 14_004_0699 इति ब्रुवन्तस्तैर्दूतैर्यापयन्ति यमालयम् 14_004=0699 वैशंपायन उवाच 14_004_0700 तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः 14_004_0701 निःसंज्ञोऽपि भयत्रस्तो मूर्छया समभिप्लुतः 14_004_0702 ततो लब्ध्वा शनैः संज्ञां समाश्वस्तोऽच्युतेन सः 14_004_0703 नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत् 14_004_0704 भीतोऽस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम् 14_004_0705 केनोपायेन तन्मार्गं तरन्ति पुरुषाः सुखम् 14_004=0705 भगवानुवाच 14_004_0706 इह ये धार्मिका लोके जीवघातविवर्जिताः 14_004_0707 गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः 14_004_0708 अस्मान्मानुष्यकाल्लोकात्सभार्याः सहबान्धवाः 14_004_0709 यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे 14_004_0710 ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव 14_004_0711 ये प्रयच्छन्ति विद्वद्भ्यस्ते सुखं यान्ति तत्पथम् 14_004_0712 अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् 14_004_0713 श्रोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः 14_004_0714 ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम् 14_004_0715 सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम् 14_004_0716 ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः 14_004_0717 तेऽपि यान्त्यमलाभ्राभैर्विमानैस्तं यमालयम् 14_004_0718 कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः 14_004_0719 ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः 14_004_0720 ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः 14_004_0721 वैवस्वतपुरं प्राप्य अप्सरोभिर्निषेविताः 14_004_0722 उपानहौ च छत्त्रं च शयनान्यासनानि च 14_004_0723 विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च 14_004_0724 ते यान्त्यश्वैर्वृषैर्वापि कुञ्जरैरप्यलंकृताः 14_004_0725 धर्मराजपुरं रम्यं सौवर्णच्छत्त्रशोभिताः 14_004_0726 ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च 14_004_0727 स्निग्धान्नान्यपि विप्रेभ्यः श्रद्धया परया युताः 14_004_0728 ते यान्ति काञ्चनैर्यानैः सुखं वैवस्वतालयम् 14_004_0729 वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः 14_004_0730 ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु 14_004_0731 ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः 14_004_0732 चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः 14_004_0733 यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् 14_004_0734 ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च 14_004_0735 हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः 14_004_0736 ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम् 14_004_0737 ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः 14_004_0738 पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम् 14_004_0739 पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् 14_004_0740 ते सुतृप्ताः सुखं यान्ति विमानैर्हंसचोदितैः 14_004_0741 ये तिलांस्तिलधेनुं वा घृतधेनुमथापि वा 14_004_0742 श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः 14_004_0743 सोममण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः 14_004_0744 गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप 14_004_0745 येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च 14_004_0746 दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः 14_004_0747 यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः 14_004_0748 चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः 14_004_0749 नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् 14_004_0750 येषां देवगृहाणीह चित्राण्यायतनानि च 14_004_0751 मनोहराणि कान्तानि दर्शनीयानि भान्ति च 14_004_0752 ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः 14_004_0753 पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम् 14_004_0754 वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम् 14_004_0755 यमेन पूजिता यान्ति देवसालोक्यतां ततः 14_004_0756 देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम् 14_004_0757 शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये 14_004_0758 ते तु तृप्तिं परां प्राप्य सुखं यान्ति महापथम् 14_004_0759 काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः 14_004_0760 सौवर्णमणिपीठेषु पादौ कृत्वा रथोत्तमे 14_004_0761 आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः 14_004_0762 संवर्धयन्ति चाव्यग्राः फलपुष्पोपशोभितान् 14_004_0763 वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः 14_004_0764 यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः 14_004_0765 सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः 14_004_0766 स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम् 14_004_0767 अश्वयानं तु गोयानं हस्तियानमथापि वा 14_004_0768 ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः 14_004_0769 सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा 14_004_0770 ये प्रयच्छन्ति ते यान्ति विमानैः काञ्चनोज्ज्वलैः 14_004_0771 ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् 14_004_0772 भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः 14_004_0773 उदितादित्यसंकाशैर्विमानैर्वृषयोजितैः 14_004_0774 कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च 14_004_0775 दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् 14_004_0776 सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च 14_004_0777 प्रयच्छन्ति द्विजाग्रेभ्यो भक्त्या परमया युताः 14_004_0778 सुगन्धाः सुष्ठुवेषाश्च सुप्रभाः स्रग्विभूषणाः 14_004_0779 यान्ति धर्मपुरं यानैर्विचित्रैरप्यलंकृताः 14_004_0780 दीपदा यान्ति यानैश्च द्योतयन्तो दिशो दश 14_004_0781 आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः 14_004_0782 गृहावसथदातारो ग्रहैः काञ्चनवेदिकैः 14_004_0783 व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः 14_004_0784 जलभाजनदातारः कुण्डिकाकरकप्रदाः 14_004_0785 पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः 14_004_0786 पादाभ्यङ्गं शिरोभ्यङ्गं पानं पादोदकं तथा 14_004_0787 ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् 14_004_0788 विश्रामयन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् 14_004_0789 चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च 14_004_0790 स्वागतेन च यो विप्रान्पूजयेदासनेन च 14_004_0791 स गच्छति तदध्वानं सुखं परमनिर्वृतः 14_004_0792 नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाभिवादयेत् 14_004_0793 व्रतवत्प्रयतो नित्यं स सुखं याति तत्पथम् 14_004_0794 नमः सर्वसभाभ्यश्चेत्यभिख्याय दिने दिने 14_004_0795 नमस्करोति गोभ्यो यः स सुखं याति तत्पथम् 14_004_0796 नमोऽस्तु प्रियदत्तायेत्येवंवादी दिने दिने 14_004_0797 भूमिमाक्रमते प्रातः शयनादुत्थितश्च यः 14_004_0798 सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः 14_004_0799 याति यानेन दिव्येन सुखं वैवस्वतालयम् 14_004_0800 अनन्तराशिनो ये तु डम्भाहंकारवर्जिताः 14_004_0801 तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् 14_004_0802 ये चाप्येकेन भुक्तेन वर्तन्ते डम्भवर्जिताः 14_004_0803 हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् 14_004_0804 चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः 14_004_0805 यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः 14_004_0806 तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः 14_004_0807 तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः 14_004_0808 षष्ठाह्नकालिको यस्तु वर्षमेकं तु वर्तते 14_004_0809 कामक्रोधविनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः 14_004_0810 स याति कुञ्जरस्थस्तु जयशब्दरवैर्युतः 14_004_0811 पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः 14_004_0812 धर्मराजपुरं रम्यं दिव्यस्त्रीगणसेवितम् 14_004_0813 ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः 14_004_0814 तेऽपि सूर्योदयप्रख्यैर्यान्ति यानैर्यमालयम् 14_004_0815 अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना 14_004_0816 स यात्यग्निप्रकाशेन विमानेन यमालयम् 14_004_0817 प्राणांस्त्यजति यो विप्रो मां प्रपन्नो ह्यनाशकः 14_004_0818 स बालार्कप्रकाशेन व्रजेद्यानेन तत्पथम् 14_004_0819 प्रविष्टोऽन्तर्जले यस्तु प्राणांस्त्यजति मानवः 14_004_0820 सोममण्डलकल्पेन याति यानेन तत्पथम् 14_004_0821 स्वशरीरं हि गृध्राणां मन्मना यः प्रयच्छति 14_004_0822 स याति रथमुख्येन काञ्चनेन यमालयम् 14_004_0823 गोकृते स्त्रीकृते चैव हता विप्रकृतेऽपि च 14_004_0824 ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः 14_004_0825 ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः 14_004_0826 ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः 14_004_0827 ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः 14_004_0828 हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम् 14_004_0829 परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः 14_004_0830 तत्पथं ते सुखं यान्ति विमानैः काञ्चनोज्ज्वलैः 14_004_0831 ये समाः सर्वभूतेषु जीवानामभयप्रदाः 14_004_0832 क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा 14_004_0833 पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः 14_004_0834 यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः 14_004_0835 ये मामेकान्तभावेन देवं त्र्यम्बकमेव च 14_004_0836 पूजयन्ति नमस्यन्ति स्तुवन्ति च दिने दिने 14_004_0837 धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः 14_004_0838 पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः 14_004_0839 यान्त्येव मम लोकं वा रुद्रलोकमथापि वा 14_004=0839 Colophon. 14_004=0839 वैशंपायन उवाच 14_004_0840 श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा 14_004_0841 धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् 14_004_0842 देवदेवेश दैत्यघ्न ऋषिसंघैरभिष्टुत 14_004_0843 भवान्भवकरः श्रीमान्सहस्रादित्यसप्रभ 14_004_0844 सर्वसंभव सर्वज्ञ सर्वधर्मप्रवर्तक 14_004_0845 सर्वदानफलं सौम्य कथयस्व ममाच्युत 14_004_0846 दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै 14_004_0847 कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते 14_004_0848 एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता 14_004_0849 उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान् 14_004_0850 शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम् 14_004_0851 सर्वदानफलं सौम्य न श्राव्यं पापकर्मणाम् 14_004_0852 यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः 14_004_0853 तत्क्षणात्पूततां याति पापकर्मरतोऽपि वा 14_004_0854 एकाहमपि कौन्तेय भूमावुत्पादितं जलम् 14_004_0855 सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत् 14_004_0856 पानीयं परमं लोके जीवानां जीवनं स्मृतम् 14_004_0857 पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव 14_004_0858 पानीयस्य गुणा दिव्याः परलोके सुखावहाः 14_004_0859 तत्र पुष्पोदकी नाम नदी परमपावनी 14_004_0860 कामान्ददाति राजेन्द्र तोयदानं यमालये 14_004_0861 शीतलं सलिलं तस्या अक्षय्यममृतोपमम् 14_004_0862 शीततोयप्रदातॄणां भवेन्नित्यं सुखावहा 14_004_0863 ये चाप्यतोयदातारः पूयस्तेषां विधीयते 14_004_0864 प्रणश्यत्यम्बुपानेन बुभुक्षा च युधिष्ठिर 14_004_0865 तृषितस्य न चान्नेन पिपासापि प्रणश्यति 14_004_0866 तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता 14_004_0867 अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य च संभवः 14_004_0868 अतोऽम्भः सर्वभूतानां मूलमित्युच्यते बुधैः 14_004_0869 अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च 14_004_0870 तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते 14_004_0871 सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम् 14_004_0872 तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः 14_004_0873 ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदानं सुसंस्कृतम् 14_004_0874 तैस्तु दत्ता स्वयं प्राणा भवन्ति भरतर्षभ 14_004_0875 अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः 14_004_0876 इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः 14_004_0877 अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव 14_004_0878 तेजो बलं च वीर्यं च सत्त्वं रूपं द्युतिर्धृतिः 14_004_0879 ज्ञानं मेधा तथायुश्च सर्वमन्ने प्रतिष्ठितम् 14_004_0880 देवमानवतिर्यक्षु सर्वलोकेषु सर्वदा 14_004_0881 सर्वकालं हि सर्वेषामन्ने प्राणाः प्रतिष्ठिताः 14_004_0882 अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम् 14_004_0883 सर्वभूतमयं चान्नं जीवश्चान्नमयं स्मृतम् 14_004_0884 अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च 14_004_0885 उदानश्च समानश्च धारयन्ति शरीरिणाम् 14_004_0886 शयनोत्थानगमनं ग्रहणाकर्षणानि च 14_004_0887 सर्वसत्त्वकृतं कर्म चान्नादेव प्रवर्तते 14_004_0888 चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च 14_004_0889 अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः 14_004_0890 विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः 14_004_0891 अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम् 14_004_0892 देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा 14_004_0893 यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते 14_004_0894 यस्मादन्नात्प्रजाः सर्वाः कल्पे कल्पेऽसृजत्प्रभुः 14_004_0895 तस्मादन्नात्परं दानं न भूतं न भविष्यति 14_004_0896 यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च 14_004_0897 तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव 14_004_0898 यक्षरक्षोग्रहा नागा भूता दैत्याश्च दानवाः 14_004_0899 तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत् 14_004_0900 परान्नमुपभुञ्जानो यत्कर्म कुरुते शुभम् 14_004_0901 तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत 14_004_0902 अन्नदस्य त्रयो भागा भवन्ति पुरुषर्षभ 14_004_0903 तस्मादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः 14_004_0904 ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप 14_004_0905 श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः 14_004_0906 डम्भानृतविमुक्तस्तु परां भक्तिमुपागतः 14_004_0907 स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु 14_004_0908 शतं वर्षसहस्राणि कामगः कामरूपधृक् 14_004_0909 मोदतेऽमरलोकस्थः पूज्यमानोऽप्सरोगणैः 14_004_0910 ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत् 14_004_0911 अग्रभिक्षां च यो दद्याद्दरिद्राय द्विजातये 14_004_0912 षण्मासाद्वार्षिकं श्राद्धं तस्य पुण्यफलं शृणु 14_004_0913 गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् 14_004_0914 तत्पुण्यफलमाप्नोति नरो वै नात्र संशयः 14_004_0915 अथ संवत्सरं दद्यादग्रभैक्ष्यमयाचते 14_004_0916 प्रच्छाद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु 14_004_0917 कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते 14_004_0918 तत्सर्वमखिलं प्राप्य शक्रलोके महीयते 14_004_0919 स शक्रभवने रम्ये वर्षकोटिशतं नृप 14_004_0920 यथाकामं महातेजाः क्रीडत्यप्सरसां गणैः 14_004_0921 अग्रान्नं यस्तु वै दद्याद्द्विजाय नियतव्रतः 14_004_0922 दशवर्षाणि राजेन्द्र तस्य पुण्यफलं शृणु 14_004_0923 कपिलाशतसहस्रस्य विधिदत्तस्य यत्फलम् 14_004_0924 तत्पुण्यफलमासाद्य पुरंदरपुरं व्रजेत् 14_004_0925 स शक्रभवने रम्ये कामरूपी यथासुखम् 14_004_0926 शतकोटिसमा राजन्क्रीडतेऽमरपूजितः 14_004_0927 शक्रलोकावतीर्णश्च इह लोके महाद्युतिः 14_004_0928 चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः 14_004_0929 अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे 14_004_0930 देशकालाभियाताय दीयते पाण्डुनन्दन 14_004_0931 याचतेऽन्नं न दद्याद्यो विद्यमाने धनागमे 14_004_0932 स लुब्धो नरकं याति कृमीणां कालसूत्रकम् 14_004_0933 स तत्र नरके घोरे लोभमोहितचेतनः 14_004_0934 दशवर्षसहस्राणि क्लिश्यते वेदनार्दितः 14_004_0935 तस्माच्च नरकान्मुक्तः कालेन महता हि सः 14_004_0936 दरिद्रो मानुषो लोके चण्डालेष्वपि जायते 14_004_0937 यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः 14_004_0938 क्षुत्पिपासाश्रमः श्रान्त आर्तः खिन्नगतिर्द्विजः 14_004_0939 पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत् 14_004_0940 तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः 14_004_0941 तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः 14_004_0942 न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः 14_004_0943 अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात् 14_004_0944 कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे 14_004_0945 न तत्फलमवाप्नोति यत्फलं विप्रभोजनात् 14_004_0946 द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी 14_004_0947 तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् 14_004_0948 देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् 14_004_0949 श्रान्तसंवाहनं चैव तथा पादावसेचनम् 14_004_0950 प्रतिश्रयप्रदानं च तथा शय्यासनस्य च 14_004_0951 एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते 14_004_0952 पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम् 14_004_0953 ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् 14_004_0954 विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च 14_004_0955 देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशद्भवन्ति ते 14_004_0956 अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते 14_004_0957 तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः 14_004_0958 पादाभ्यङ्गान्नपानैस्तु योऽतिथिं पूजयेन्नरः 14_004_0959 पूजितस्तेन राजेन्द्र भवामीह न संशयः 14_004_0960 शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः 14_004_0961 विमानेनेन्दुकल्पेन मम लोकं स गच्छति 14_004_0962 अभ्यागतं श्रान्तमनुव्रजन्ति 14_004_0963 देवाश्च सर्वे पितरोऽग्नयश्च 14_004_0964 तस्मिन्द्विजे पूजिते पूजिताः स्युर् 14_004_0965 गते निराशाः पितरो व्रजन्ति 14_004_0966 अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते 14_004_0967 पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च 14_004_0968 वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह 14_004_0969 निरयं रौरवं गत्वा दश वर्षाणि पच्यते 14_004_0970 ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत् 14_004_0971 वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् 14_004_0972 स चण्डालत्वमाप्नोति सद्य एव न संशयः 14_004_0973 निर्वासयति यो विप्रं देशकालागतं गृहात् 14_004_0974 पतितस्तत्क्षणादेव जायते नात्र संशयः 14_004_0975 नरके रौरवे घोरे वर्षकोटिं स पच्यते 14_004_0976 ततश्चापि च्युतः कालादिह लोके नराधमः 14_004_0977 श्वा वै द्वादश जन्मानि जायते क्षुत्पिपासितः 14_004_0978 चण्डालोऽप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षया 14_004_0979 अभ्युद्गम्य गृहस्थेन पूजनीयश्च सर्वदा 14_004_0980 अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः 14_004_0981 स चण्डालत्वमाप्नोति दश जन्मानि पाण्डव 14_004_0982 निराशमतिथिं कृत्वा भुञ्जानो यः प्रहृष्टवान् 14_004_0983 न जानात्यात्मनात्मानं विष्ठाकूपे निपातितम् 14_004_0984 मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते 14_004_0985 मोघमन्नं सदाश्नाति योऽतिथिं न च पूजयेत् 14_004_0986 साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिने दिने 14_004_0987 न चातिथिं पूजयति वृथा भवति स द्विजः 14_004_0988 पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च 14_004_0989 ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् 14_004_0990 तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत् 14_004_0991 वृथा भवति तत्सर्वमाशया हि तया हतम् 14_004_0992 देशकालं च पात्रं च स्वशक्तिं च निरीक्ष्य च 14_004_0993 अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान् 14_004_0994 सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् 14_004_0995 स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत् 14_004_0996 हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा 14_004_0997 प्राप्तो यो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः 14_004_0998 क्षुत्पिपासाश्रमार्ताय देशकालागताय च 14_004_0999 सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता 14_004_1000 भोजयेदात्मनः श्रेष्ठान्विधिवद्धव्यकव्ययोः 14_004_1001 अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत् 14_004_1002 तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता 14_004_1003 अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ठ्वलंकृतः 14_004_1004 पूर्णचन्द्रप्रकाशेन विमानेन विराजता 14_004_1005 सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति 14_004_1006 क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथामरः 14_004_1007 ततश्चापि च्युतः कालादिह लोके महायशाः 14_004_1008 वेदशास्त्रार्थतत्त्वज्ञो भोगवान्ब्राह्मणो भवेत् 14_004_1009 यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते 14_004_1010 महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः 14_004_1011 सर्वशास्त्रार्थतत्त्वज्ञो भोगवान्ब्राह्मणो भवेत् 14_004_1012 सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः 14_004_1013 धर्मार्जितधनो भूत्वा पापभेदविवर्जितः 14_004_1014 देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि 14_004_1015 विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु 14_004_1016 वर्षेणैकेन यावन्ति पिण्डानश्नन्ति वै द्विजाः 14_004_1017 तावद्वर्षाणि राजेन्द्र मम लोके महीयते 14_004_1018 ततश्चापि च्युतः कालादिह लोके महायशाः 14_004_1019 वेदशास्त्रार्थतत्त्वज्ञो भोगवान्ब्राह्मणो भवेत् 14_004_1020 सर्वातिथ्यं च यः कुर्याद्यथाश्रद्धं नरेश्वर 14_004_1021 अकालनियमेनापि सत्यवादी जितेन्द्रियः 14_004_1022 सत्यसंधो जितक्रोधः शाखाधर्मविवर्जितः 14_004_1023 अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः 14_004_1024 श्रद्दधानः शुचिर्नित्यं पाकभेदविवर्जितः 14_004_1025 स विमानेन दिव्येन दिव्यरूपी महायशाः 14_004_1026 पुरंदरपुरं याति गीयमानोऽप्सरोगणैः 14_004_1027 मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः 14_004_1028 मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत् 14_004_1029 दश जन्मानि विप्रत्वमाप्नुयाद्राजपूजितः 14_004_1030 जातिस्मरश्च भवति यत्र तत्रोपजायते 14_004=1030 Colophon. 14_004=1030 भगवानुवाच 14_004_1031 अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम् 14_004_1032 यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम् 14_004_1033 श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव 14_004_1034 स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः 14_004_1035 सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा 14_004_1036 बालसूर्यप्रकाशेन विचित्रध्वजशोभिना 14_004_1037 याति यानेन दिव्येन मम लोकं महायशाः 14_004_1038 तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् 14_004_1039 कामगः कामरूपी च क्रीडत्यप्सरसां गणैः 14_004_1040 यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह 14_004_1041 तावद्भूमिप्रदः कामं मम लोके महीयते 14_004_1042 न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते 14_004_1043 न चापि भूमिहरणात्पापमन्यद्विशिष्यते 14_004_1044 दानान्यन्यानि हीयन्ते कालेन कुरुपुंगव 14_004_1045 भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते 14_004_1046 ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः 14_004_1047 न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु 14_004_1048 सप्तद्वीपसमुद्रान्ता रत्नधान्यसमाकुला 14_004_1049 स शैलवनदुर्गाढ्या तेन दत्ता मही भवेत् 14_004_1050 भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे 14_004_1051 सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत् 14_004_1052 सुवर्णमणिरत्नानि धनधान्यवसूनि च 14_004_1053 सर्वदानानि वै राजन्ददाति वसुधां ददन् 14_004_1054 सागरान्सरितः शैलान्समानि विषमाणि च 14_004_1055 सर्वगन्धरसांश्चैव ददाति वसुधां ददन् 14_004_1056 ओषधीः फलसंपन्ना नानापुष्पफलान्विताः 14_004_1057 कमलोत्पलषण्डांश्च ददाति वसुधां ददन् 14_004_1058 धर्मं कामं तथार्थं च वेदान्यज्ञांस्तथैव च 14_004_1059 स्वर्गमार्गगतिं चैव ददाति वसुधां ददन् 14_004_1060 अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः 14_004_1061 न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम् 14_004_1062 श्रोत्रियाय महीं दत्त्वा यो न हिंसति पाण्डव 14_004_1063 तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः 14_004_1064 तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन 14_004_1065 सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति 14_004_1066 पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् 14_004_1067 मम रुद्रस्य सवितुस्त्रिदशानां तथैव च 14_004_1068 प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै 14_004_1069 तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर 14_004_1070 मम सालोक्यमायाति नात्र कार्या विचारणा 14_004_1071 यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः 14_004_1072 स च गोकर्णमात्रेण भूमिदानेन शुध्यति 14_004_1073 मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च 14_004_1074 भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते 14_004_1075 सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम् 14_004_1076 भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते 14_004=1076 युधिष्ठिर उवाच 14_004_1077 देवदेव नमस्तेऽस्तु वासुदेव सुरेश्वर 14_004_1078 गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्त्वतः 14_004=1078 भगवानुवाच 14_004_1079 शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन 14_004_1080 त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतोदिशम् 14_004_1081 प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम् 14_004_1082 गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप 14_004_1083 सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम् 14_004_1084 सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते 14_004_1085 किंकरा मृत्युदण्डाश्च कुम्भीपाकाश्च दारुणाः 14_004_1086 घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् 14_004_1087 निरया रौरवाद्याश्च तथा वैतरणी नदी 14_004_1088 तीव्राश्च यातनाः कष्टा नोपसर्पन्ति भूमिदम् 14_004_1089 चित्रगुप्तः कलिः कालः कृतान्तो मृत्युरेव च 14_004_1090 यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम् 14_004_1091 रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा 14_004_1092 अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम् 14_004_1093 कृशभृत्यस्य कृशगोः कृशाश्वस्य कृशातिथेः 14_004_1094 भूमिर्देया नरश्रेष्ठ स निधिः पारलौकिकः 14_004_1095 सीदमानकुटुम्बाय श्रोत्रियायाग्निहोत्रिणे 14_004_1096 व्रतस्थाय दरिद्राय भूमिर्देया नराधिप 14_004_1097 यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम् 14_004_1098 दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा 14_004_1099 यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः 14_004_1100 तथा सर्वगुणोपेता भूमिर्वहति भूमिदम् 14_004_1101 यथा बीजानि रोहन्ति जलसिक्तानि भूपते 14_004_1102 तथा कामाः प्ररोहन्ति भूमिदस्य दिने दिने 14_004_1103 यथोदयस्तु सूर्यस्य तमः सर्वं व्यपोहति 14_004_1104 तथा पापं नरस्येह भूमिदानं व्यपोहति 14_004_1105 दाता दशानुगृह्णाति यो हरेद्दश हन्ति च 14_004_1106 अतीतानागतानीह कुलानि कुरुपुंगव 14_004_1107 आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेत्पुनः 14_004_1108 स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते 14_004_1109 स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् 14_004_1110 न तस्य नरकाद्घोराद्विद्यते निष्कृतिः क्वचित् 14_004_1111 ब्राह्मणस्य हते क्षेत्रे हन्याद्द्वादश पूर्वजान् 14_004_1112 स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः 14_004_1113 दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति 14_004_1114 गवां शतसहस्रस्य हन्तुः स लभते फलम् 14_004_1115 सोऽधःशिरास्तु पापात्मा कुम्भीपाकेषु पच्यते 14_004_1116 दिव्यैर्वर्षसहस्रैस्तु कुम्भीपाकाद्विनिःसृतः 14_004_1117 इह लोके भवेत्स श्वा शतजन्मानि पाण्डव 14_004_1118 दत्त्वा भूमिं द्विजेन्द्राणां यस्तामेवोपजीवति 14_004_1119 स मूढो याति दुष्टात्मा नरकानेकविंशतिम् 14_004_1120 नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति 14_004_1121 हलकृष्टा मही देया सबीजा सस्यमालिनी 14_004_1122 अथ वा सोदका देया दरिद्राय द्विजातये 14_004_1123 एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना 14_004_1124 सर्वान्कामानवाप्नोति मनसा चिन्तितानि च 14_004_1125 बहुभिर्वसुधा दत्ता दीयते च नराधिपैः 14_004_1126 यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् 14_004_1127 यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै 14_004_1128 स ब्रह्मदेवो राजेन्द्र तस्य पुण्यफलं शृणु 14_004_1129 बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम् 14_004_1130 यत्फलं लभते राजन्कन्यादानेन तत्फलम् 14_004_1131 गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् 14_004_1132 तत्फलं समवाप्नोति यः प्रयच्छति कन्यकाम् 14_004_1133 यावन्ति चैव रोमाणि कन्यायाः कुरुपुंगव 14_004_1134 तावद्वर्षसहस्राणि मम लोके महीयते 14_004_1135 ततश्चापि च्युतः कालादिह लोके स जायते 14_004_1136 षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः 14_004_1137 यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति 14_004_1138 श्रोत्रियाय दरिद्राय बहुपुत्राय पाण्डव 14_004_1139 विमुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः 14_004_1140 विमानं दिव्यमारूढः कामगः कामभोगवान् 14_004_1141 वर्षकोटिं महातेजा मम लोके प्रमोदते 14_004_1142 ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते 14_004_1143 वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् 14_004_1144 यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजाय वै 14_004_1145 कृशवृत्ते कृशगवे स मुक्तः सर्वकिल्बिषैः 14_004_1146 पूर्णचन्द्रप्रकाशेन विमानेन विराजता 14_004_1147 कामरूपी यथा कामं स्वर्गलोके महीयते 14_004_1148 ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः 14_004_1149 सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान् 14_004_1150 तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति 14_004_1151 विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् 14_004_1152 पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन 14_004_1153 तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजो भवेत् 14_004_1154 यथा त्वचो भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत् 14_004_1155 तथा तिलप्रदानाद्वै पापं त्यक्त्वा विशुध्यति 14_004_1156 तिलषण्डं प्रयुञ्जानो जाम्बूनदविभूषितम् 14_004_1157 विमानं दिव्यमारूढः पितृलोके महीयते 14_004_1158 षष्टिवर्षसहस्राणि कामरूपी महायशाः 14_004_1159 तिलप्रदाता रमते पितृलोके यथासुखम् 14_004_1160 यः प्रयच्छति विप्राय तिलधेनुं नराधिप 14_004_1161 श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् 14_004_1162 गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् 14_004_1163 तत्पुण्यफलमाप्नोति तिलधेनुप्रदो नरः 14_004_1164 तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति 14_004_1165 तावत्कोटिसमा राजन्स्वर्गलोके महीयते 14_004_1166 अष्टाढकतिलैः कृत्वा तिलधेनुं नराधिप 14_004_1167 द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति 14_004_1168 मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु 14_004_1169 कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम् 14_004_1170 तत्पुण्यं समनुप्राप्तो मम लोके महीयते 14_004_1171 मम लोकावतीर्णश्च सोऽस्मिँल्लोकेऽभिजायते 14_004_1172 ऋग्यजुःसामवेदानां पारगो ब्राह्मणर्षभः 14_004_1173 गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति 14_004_1174 प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीम् 14_004_1175 यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृप 14_004_1176 तत्सर्वं तत्क्षणादेव विनश्यति न संशयः 14_004_1177 यानं च वृषसंयुक्तं दीप्यमानं स्वलंकृतम् 14_004_1178 आरूढः कामगं दिव्यं गोलोकमधिगच्छति 14_004_1179 यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप 14_004_1180 तावद्वर्षसहस्राणि गवां लोके महीयते 14_004_1181 गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत् 14_004_1182 सत्रयाजी वदान्यश्च सर्वराजभिरर्चितः 14_004_1183 तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा 14_004_1184 तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज 14_004_1185 ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम् 14_004_1186 तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः 14_004_1187 आहिताग्निं दरिद्रं च श्रोत्रियं च जितेन्द्रियम् 14_004_1188 शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत् 14_004_1189 आहिताग्निः सदा पात्रमग्निहोत्रश्च वेदवित् 14_004_1190 पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे 14_004_1191 यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् 14_004_1192 असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति 14_004_1193 नित्यं स्वाध्यायनिरतास्त्वप्रकीर्णेन्द्रियाश्च ये 14_004_1194 पञ्चयज्ञरता नित्यं पूजितास्तारयन्ति ते 14_004_1195 ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा 14_004_1196 जितेन्द्रिया प्राणिवधे निवृत्ताः 14_004_1197 प्रतिग्रहे संकुचिता गृहस्थास् 14_004_1198 ते ब्राह्मणास्तारयितुं समर्थाः 14_004_1199 नित्योदकी नित्ययज्ञोपवीती 14_004_1200 नित्यस्वाध्यायी वृषलान्नवर्जी 14_004_1201 ऋतौ गच्छन्विधिवच्चापि जुह्वन् 14_004_1202 स ब्राह्मणस्तारयितुं समर्थः 14_004_1203 ब्राह्मणो यस्तु मद्भक्तो मद्याजी मत्परायणः 14_004_1204 मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम् 14_004_1205 द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित् 14_004_1206 अच्छिद्रपञ्चकालज्ञः स विप्रस्तारयिष्यति 14_004=1206 Colophon. 14_004=1206 वैशंपायन उवाच 14_004_1207 वासुदेवेन दानेषु कथितेषु यथाक्रमम् 14_004_1208 अवितृप्तस्तु धर्मेषु केशवं पुनरब्रवीत् 14_004_1209 देव धर्मामृतमिदं शृण्वतोऽपि परंतप 14_004_1210 न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव 14_004_1211 अनडुत्संप्रदानस्य यत्फलं तु विधीयते 14_004_1212 तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत 14_004_1213 यानि चान्यानि दानानि त्वया नोक्तानि कानिचित् 14_004_1214 तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम् 14_004=1214 भगवानुवाच 14_004_1215 पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च 14_004_1216 शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम् 14_004_1217 दशधेनुसमोऽनड्वानेकोऽपि कुरुपुंगव 14_004_1218 मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः 14_004_1219 युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः 14_004_1220 धुरं धारयते क्षिप्रं दत्तो विप्राय पाण्डव 14_004_1221 स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर 14_004_1222 यथाकामं महातेजा गवां लोके महीयते 14_004_1223 यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ 14_004_1224 सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः 14_004_1225 तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर 14_004_1226 सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम् 14_004_1227 तत्पुण्यफलमाप्नोति याति लोकान्स मामकान् 14_004_1228 यावन्ति चैव रोमाणि तयोरनडुहोर्नृप 14_004_1229 तावद्वर्षसहस्राणि मम लोके महीयते 14_004_1230 दरिद्रायैव दातव्यं न समृद्धाय पाण्डव 14_004_1231 वर्षाणां हि तटाकेषु फलं नैव पयोधिषु 14_004_1232 यस्तु दद्यादनडुहं दरिद्राय द्विजातये 14_004_1233 स तेन पुण्यदानेन पूतात्मा कुरुपुंगव 14_004_1234 विमानं दिव्यमारूढो दिव्यरूपी यथासुखम् 14_004_1235 मम लोकेषु रमते यावदाभूतसंप्लवम् 14_004_1236 गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् 14_004_1237 भाजनोपस्करैर्युक्तं धान्यपूर्णमलंकृतम् 14_004_1238 दासीगोभूमिसंयुक्तं सफलं सर्वसाधनैः 14_004_1239 ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर 14_004_1240 दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु 14_004_1241 देवाः पितृगणाश्चैव अग्नयो ऋषयस्तथा 14_004_1242 प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसंनिभम् 14_004_1243 तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम् 14_004_1244 स्त्रीसहस्रावृते दिव्ये भवने तत्र काञ्चने 14_004_1245 मोदते ब्रह्मलोकस्थो यावदाभूतसंप्लवम् 14_004_1246 शय्यां प्रस्तरणोपेतां यः प्रयच्छति पाण्डव 14_004_1247 अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः 14_004_1248 भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु 14_004_1249 धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव 14_004_1250 तत्पुण्यं तमनुप्राप्य पितृलोके महीयते 14_004_1251 शिल्पमध्ययनं वापि विद्यामन्त्रौषधानि च 14_004_1252 यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु 14_004_1253 आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम् 14_004_1254 तत्पुण्यफलमाप्नोति यस्तु विद्यां प्रयच्छति 14_004_1255 छन्दोभिः संप्रयुक्तेन विमानेन विराजता 14_004_1256 सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः 14_004_1257 चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् 14_004_1258 इह मानुष्यके लोके विप्रो भवति वेदवित् 14_004_1259 विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् 14_004_1260 विनश्यति तदा पापं तस्य वर्षकृतं नृप 14_004_1261 अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् 14_004_1262 दशवर्षकृतं पापं व्यपोहति न संशयः 14_004_1263 घृतेन वाथ तैलेन पादौ तस्य तु पूजयेत् 14_004_1264 तद्द्वादशसमारूढं पापमाशु व्यपोहति 14_004_1265 धेनुकाञ्चनदत्तस्य यच्च पुण्यमुदाहृतम् 14_004_1266 तत्पुण्यफलमाप्नोति यस्त्वेवं विप्रमर्चयेत् 14_004_1267 स्वागतेन च यो विप्रं पूजयेदासनेन च 14_004_1268 प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत् 14_004_1269 स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः 14_004_1270 प्रत्युत्थानेन पितरः प्रीतिं यान्त्यतिथिप्रियाः 14_004_1271 अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप 14_004_1272 संवत्सरकृतं पापं तस्य सद्यो विनश्यति 14_004_1273 यः प्रयच्छति विप्राय आसनं माल्यभूषितम् 14_004_1274 स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् 14_004_1275 पुरंदरपुरे तत्र दिव्यनारीविभूषितः 14_004_1276 षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः 14_004_1277 वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर 14_004_1278 स याति रत्नचित्रेण वाहनेन सुरालयम् 14_004_1279 स तत्र कामं क्रीडित्वा सेव्यमानोऽप्सरोगणैः 14_004_1280 इह राजा भवेद्राजन्नात्र कार्या विचारणा 14_004_1281 पादपं पल्लवाकीर्णं पुष्पितं फलितं तथा 14_004_1282 गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम् 14_004_1283 यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम् 14_004_1284 भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु 14_004_1285 जाम्बूनदविचित्रेण विमानेन विराजता 14_004_1286 पुरंदरपुरं याति जयशब्दरवैर्युतः 14_004_1287 ततः शक्रपुरे रम्ये तस्य कल्पकपादपः 14_004_1288 ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति 14_004_1289 यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च 14_004_1290 तावद्वर्षसहस्राणि स्वर्गलोके महीयते 14_004_1291 शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः 14_004_1292 रथाश्वगजसंपूर्णं पुरं राज्यं च रक्षति 14_004_1293 स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृतिं नरः 14_004_1294 आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत् 14_004_1295 स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु 14_004_1296 अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम् 14_004_1297 तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते 14_004_1298 न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर 14_004_1299 देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा 14_004_1300 प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु 14_004_1301 आरुह्य काञ्चनं यानं द्योतयन्सर्वतोदिशम् 14_004_1302 गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः 14_004_1303 तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः 14_004_1304 इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः 14_004_1305 देवालयेषु वा राजन्ब्राह्मणावसथेषु वा 14_004_1306 चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा 14_004_1307 नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च 14_004_1308 यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना 14_004_1309 तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः 14_004_1310 सुप्रीताः संप्रयच्छन्ति विमानं कामगं शुभम् 14_004_1311 स च तेन विमानेन याति देवपुरं नरः 14_004_1312 तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते 14_004_1313 देवलोकावतीर्णस्तु सोऽस्मिँल्लोके नराधिप 14_004_1314 वेदवेदाङ्गतत्त्वज्ञो भोगवान्ब्राह्मणो भवेत् 14_004_1315 चत्वरे वा सभायां वा विस्तीर्णे वा सभाङ्गणे 14_004_1316 कृत्वाग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर 14_004_1317 तत्राग्निं चतुरो मासाञ्ज्वलयेद्यस्तु भक्तिमान् 14_004_1318 समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान् 14_004_1319 भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना 14_004_1320 दक्षिणां च यथाशक्ति ब्राह्मणेभ्यो निवेदयेत् 14_004_1321 एवमग्निं तु यः कुर्यान्नित्यमेवार्चयंस्तु माम् 14_004_1322 तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर 14_004_1323 तेनाहं शंकरश्चैव पितरो ह्यग्नयस्तथा 14_004_1324 यास्यामः परमां प्रीतिं नात्र कार्या विचारणा 14_004_1325 षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च 14_004_1326 सोऽस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते 14_004_1327 मम लोकावतीर्णश्च सोऽस्मिँल्लोके महायशाः 14_004_1328 वेदवेदाङ्गविद्विप्रो जायते राजपूजितः 14_004_1329 यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु 14_004_1330 श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः 14_004_1331 तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर 14_004_1332 गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् 14_004_1333 तत्पुण्यफलमाप्नोति वर्षेणैकेन पाण्डव 14_004_1334 काञ्चनेन विचित्रेण यानेनाम्बरशोभिना 14_004_1335 स याति मामकं लोकं दिव्यस्त्रीगणसेवितः 14_004_1336 गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम् 14_004_1337 क्रीडित्वा मामके लोके तत्र देवैरभिष्टुतः 14_004_1338 मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत् 14_004_1339 करकं कुण्डिकां वापि महद्वा जलभाजनम् 14_004_1340 यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु 14_004_1341 ब्रह्मकूर्चेन यत्पीते फलं प्रोक्तं यथाविधि 14_004_1342 तत्पुण्यफलमाप्नोति जलभाजनदो नरः 14_004_1343 सुतृप्तः सुप्रभः सौम्यः प्रहृष्टेन्द्रियमानसः 14_004_1344 हंससारसयुक्तेन विमानेन विराजता 14_004_1345 स याति वारुणं लोकं दिव्यगन्धर्वसेवितः 14_004_1346 पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम् 14_004_1347 ग्रीष्मकेषु च मासेषु तस्य पुण्यफलं शृणु 14_004_1348 कपिलाकोटिदानस्य यत्पुण्यं तु विधीयते 14_004_1349 तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति 14_004_1350 पूर्णचन्द्रप्रकाशेन विमानेन विराजता 14_004_1351 स गच्छेच्चेन्द्रसदनं सेव्यमानोऽप्सरोगणैः 14_004_1352 त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः 14_004_1353 क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत् 14_004_1354 शिरोऽभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः 14_004_1355 सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः 14_004_1356 वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः 14_004_1357 सुखभोगपतिः श्रीमान्स्त्रीणां नित्यं मनोरमः 14_004_1358 उपानहौ च छत्त्रं च यो ददाति नरोत्तमः 14_004_1359 स याति नरमुख्येन काञ्चनेन विराजता 14_004_1360 शक्रलोकं महातेजाः सेव्यमानोऽप्सरोगणैः 14_004_1361 काष्ठपादुकदो याति विमानैर्वृषनिर्मितैः 14_004_1362 धर्मराजपुरं रम्यं सेव्यमानोऽप्सरोत्तमैः 14_004_1363 दन्तकाष्ठप्रदानेन प्रियवाक्यो भवेन्नरः 14_004_1364 सुगन्धवदनः श्रीमान्मेधासौभाग्यसंयुतः 14_004_1365 क्षीरं दधि घृतं वापि गुडं मधुरसं तथा 14_004_1366 ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिं गता नराः 14_004_1367 ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः 14_004_1368 उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः 14_004_1369 तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम् 14_004_1370 षष्टिं वर्षसहस्राणि मोदन्ते देवसंनिभाः 14_004_1371 ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः 14_004_1372 प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः 14_004_1373 वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन 14_004_1374 वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः 14_004_1375 अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमायुतान् 14_004_1376 ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु 14_004_1377 गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन 14_004_1378 तत्पुण्यं समनुप्राप्तो यमलोके महीयते 14_004_1379 ततश्चापि च्युतः कालादिह राजा भविष्यति 14_004_1380 तस्मिन्नेव दिने विप्रान्भोजयित्वा सदक्षिणम् 14_004_1381 तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये 14_004_1382 ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम् 14_004_1383 तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः 14_004_1384 ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः 14_004_1385 भोगवन्तो द्विजश्रेष्ठा भविष्यन्ति न संशयः 14_004_1386 अनन्तराशी यश्चापि वर्तते व्रतवत्सदा 14_004_1387 सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा 14_004_1388 स विमानेन दिव्येन याति शक्रपुरं नरः 14_004_1389 तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः 14_004_1390 क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः 14_004_1391 एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते 14_004_1392 ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः 14_004_1393 स विमानेन दिव्येन याति शक्रपुरं नरः 14_004_1394 दशकोटिसहस्राणि क्रीडित्वाप्सरसां गणैः 14_004_1395 इह मानुष्यके लोके ब्राह्मणो वेदविद्भवेत् 14_004_1396 चतुर्थकालं यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः 14_004_1397 वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु 14_004_1398 चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना 14_004_1399 याति यानेन दिव्येन स महेन्द्रपुरं नरः 14_004_1400 अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम् 14_004_1401 ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते 14_004_1402 शक्रलोकावतीर्णश्च लोके चास्मिन्नराधिप 14_004_1403 भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः 14_004_1404 षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः 14_004_1405 ब्रह्मचर्यव्रतैर्युक्तः शुचिः क्रोधविवर्जितः 14_004_1406 तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम् 14_004_1407 अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः 14_004_1408 स याति मम लोकान्वै दिव्यनारीनिषेवितः 14_004_1409 तत्र साध्यैर्मरुद्भिश्च पूज्यमानो यथासुखम् 14_004_1410 पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः 14_004_1411 पक्षोपवासं यश्चापि कुरुते मद्गतात्मना 14_004_1412 समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान् 14_004_1413 सोऽपि गच्छति दिव्येन विमानेन महातपाः 14_004_1414 द्योतयन्प्रभया व्योम मम लोकं प्रपद्यते 14_004_1415 स तत्र मोदते कामं कामरूपी यथासुखम् 14_004_1416 त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत् 14_004_1417 इह मानुष्यके लोके पूजनीयो द्विजो भवेत् 14_004_1418 त्रयाणामपि वेदानां साङ्गानां पारगो भवेत् 14_004_1419 यश्च मासोपवासं वै कुरुते मद्गतात्मना 14_004_1420 जितेन्द्रियो जितक्रोधो जितधीः स्नानतत्परः 14_004_1421 समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् 14_004_1422 दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना 14_004_1423 स गच्छति महातेजा ब्रह्मलोकमनुत्तमम् 14_004_1424 सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः 14_004_1425 स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः 14_004_1426 शतकोटिसमा राजन्यथाकामं प्रमोदते 14_004_1427 ततः कालावतीर्णश्च सोऽस्मिँल्लोके द्विजो भवेत् 14_004_1428 षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान् 14_004_1429 यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः 14_004_1430 महाप्रस्थानमेकाग्रो याति मद्गतमानसः 14_004_1431 स गच्छेदिन्द्रसदनं विमानेन महातपाः 14_004_1432 महामणिविचित्रेण सौवर्णेन विराजता 14_004_1433 शतकोटिसमास्तत्र सुराधिपतिपूजितः 14_004_1434 नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः 14_004_1435 शक्रलोकावतीर्णश्च मानुषेषूपजायते 14_004_1436 राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः 14_004_1437 प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना 14_004_1438 नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः 14_004_1439 अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु 14_004_1440 कामगः कामरूपी च बालसूर्यसमप्रभः 14_004_1441 स विमानेन दिव्येन याति लोकाननामयान् 14_004_1442 स्वर्गात्स्वर्गं महातेजा गत्वा चैव यथासुखम् 14_004_1443 मम लोकेषु रमते यावदाभूतसंप्लवम् 14_004_1444 अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना 14_004_1445 सोऽपि यानेन दिव्येन मम लोकं प्रपद्यते 14_004_1446 ततः सर्वगुणोपेतः पश्यन्नपि स मां सदा 14_004_1447 त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ 14_004_1448 ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत् 14_004_1449 कर्षणं साधयन्यस्तु मां प्रसन्नः शुचिव्रतः 14_004_1450 नमो ब्रह्मण्यदेवायेत्येतं मन्त्रमुदाहरन् 14_004_1451 बालसूर्यप्रकाशेन विमानेन विराजता 14_004_1452 मम लोकं समासाद्य षट्कोटिं तु प्रमोदते 14_004_1453 मम लोकावतीर्णश्च सोऽस्मिँल्लोके नृपो भवेत् 14_004_1454 निवेशयति मन्मूर्त्या आत्मानं मद्गतः शुचिः 14_004_1455 रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः 14_004_1456 सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः 14_004_1457 गन्धर्वैर्भूतसंघैश्च गीयमानो महातपाः 14_004_1458 प्रविशेत्स महातेजा मां वा शंकरमेव वा 14_004_1459 तस्यापुनर्भवं (sic) राजन्नात्र कार्या विचारणा 14_004_1460 गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा 14_004_1461 हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते 14_004_1462 तत्र जाम्बूनदमये विमाने कामगामिनि 14_004_1463 मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः 14_004_1464 आश्रुतस्याप्रदानेन दत्तस्य हरणेन च 14_004_1465 जन्मप्रभृति यद्दत्तं सर्वं नश्यति भारत 14_004_1466 नागोप्रदास्तत्र पयः पिबन्ति 14_004_1467 नाभूमिदा भूमिमथाश्नुवन्ति 14_004_1468 यान्यान्कामान्ब्राह्मणेभ्यो ददाति 14_004_1469 तांस्तान्कामान्स्वर्गलोके च भुङ्क्ते 14_004_1470 यद्यदिष्टतमं द्रव्यं न्यायेनोपार्जितं च यत् 14_004_1471 तत्तद्गुणवते देयं तदेवाक्षयमिच्छता 14_004_1472 अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च 14_004_1473 अदत्त्वा काञ्चनं गां च दरिद्रो नाम जायते 14_004_1474 दानं यत्तत्फलं नैति श्रोत्रियाय न दीयते 14_004_1475 श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते 14_004_1476 श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत् 14_004_1477 निधानं चापि राजेन्द्र तस्माच्छ्रोत्रियभोजनात् 14_004=1477 Colophon. 14_004=1477 युधिष्ठिर उवाच 14_004_1478 विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः 14_004_1479 अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी 14_004=1479 भगवानुवाच 14_004_1480 शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः 14_004_1481 न तु सर्वस्य भूतस्य पञ्चत्वं वापि विद्यते 14_004_1482 पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम् 14_004_1483 तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तमाः 14_004_1484 पञ्चत्वं पञ्चभिर्भूतैर्वियोगं संप्रचक्षते 14_004_1485 न जायते न म्रियते पुरुषः शाश्वतः सदा 14_004_1486 प्रायेण मरणं नाम पापिनामेव पाण्डव 14_004_1487 येषां तु न गतिः पुण्या तेषां मरणमुच्यते 14_004_1488 प्रायेणाकृतकृत्यास्तु मृत्योरुद्विजते जनः 14_004_1489 कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् 14_004=1489 युधिष्ठिर उवाच 14_004_1490 पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः 14_004_1491 तेषां नाम च देवेश वक्तुमर्हस्यशेषतः 14_004=1491 भगवानुवाच 14_004_1492 शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर 14_004_1493 यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना 14_004_1494 ऋषियज्ञं ब्रह्मयज्ञं भूतयज्ञं च पार्थिव 14_004_1495 नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते 14_004_1496 तर्पणं ऋषियज्ञं स्यात्स्वाध्यायो ब्रह्मयज्ञकः 14_004_1497 भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम् 14_004_1498 पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः 14_004_1499 हुतं चाप्यहुतं चैव तथा प्रहुतमेव च 14_004_1500 प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते 14_004_1501 वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः 14_004_1502 अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् 14_004_1503 प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः 14_004_1504 बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः 14_004_1505 केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते 14_004_1506 अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः 14_004_1507 सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः 14_004_1508 बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत् 14_004_1509 अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् 14_004_1510 केवलं मलमश्नन्ति ते नरा न च संशयः 14_004_1511 तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिने दिने 14_004_1512 अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्तीयते द्विजः 14_004=1512 युधिष्ठिर उवाच 14_004_1513 देवदेव नमस्तेऽस्तु त्वद्भक्तस्य जनार्दन 14_004_1514 वक्तुमर्हसि देवेश स्नानस्य च विधिं मम 14_004=1514 भगवानुवाच 14_004_1515 शृणु पाण्डव तत्सर्वं पवित्रं पापनाशनम् 14_004_1516 स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः 14_004_1517 मृदं च गोमयं चैव तिलान्दर्भांस्तथैव च 14_004_1518 पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत् 14_004_1519 नद्यां सत्यां न च स्नायादन्यत्र द्विजसत्तम 14_004_1520 सति प्रभूते पयसि नाल्पे स्नायात्कदाचन 14_004_1521 गत्वोदकसमीपं तु शुचौ देशे मनोहरे 14_004_1522 ततो मृद्गोमयादीनि तत्र प्रोक्ष्य विनिक्षिपेत् 14_004_1523 बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः 14_004_1524 प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम् 14_004_1525 न च प्रक्षालयेत्तीर्थमद्भिर्विद्वान्कदाचन 14_004_1526 न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम् 14_004_1527 सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन 14_004_1528 तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलम् 14_004_1529 केवलं प्रथमं मज्जेन्नाङ्गानि विमृजेद्बुधः 14_004_1530 तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः 14_004_1531 गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम् 14_004_1532 द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः 14_004_1533 शीर्षण्यांस्तु ततः प्राणान्सकृदेव तु संस्पृशेत् 14_004_1534 बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च 14_004_1535 प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत् 14_004_1536 आपः पुनान्त्वित्युक्त्वा च पुनराचमनं चरेत् 14_004_1537 सोंकारा व्याहृतीर्वापि सदसस्पतिमित्यृचम् 14_004_1538 आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत् 14_004_1539 ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम् 14_004_1540 आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः 14_004_1541 स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु 14_004_1542 मज्जेदोमित्युदाहृत्य न च प्रक्षोभयेज्जलम् 14_004_1543 गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत् 14_004_1544 सव्याहृतिं सप्रणवां गायत्रीं च जपेत्पुनः 14_004_1545 पुनराचमनं कृत्वा मद्गतेनान्तरात्मना 14_004_1546 आपो हि ष्ठेति तिसृभिर्दर्भपूतेन वारिणा 14_004_1547 तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात् 14_004_1548 गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेण चाप्यथ 14_004_1549 वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः 14_004_1550 वामदेवेन चात्मानमन्यैर्मन्मयसामभिः 14_004_1551 स्थित्वान्तःसलिले सूक्तं जपेद्वाचाघमर्षणम् 14_004_1552 सव्याहृतिं सप्रणवां गायत्रीं वा ततो जपेत् 14_004_1553 आ श्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन् 14_004_1554 उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी 14_004_1555 शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके 14_004_1556 पाशे निबद्धकक्ष्यो यत्कुरुते कर्म वैदिकम् 14_004_1557 राक्षसा दानवा दैत्यास्तद्विलुम्पन्ति हर्षिताः 14_004_1558 तस्मात्सर्वप्रयत्नेन कक्ष्यां पाशे न धारयेत् 14_004_1559 ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः 14_004_1560 आचम्य पुनराचामेत्ततः सावित्रिया द्विजः 14_004_1561 जले जलगतः शुद्धः स्थल एव स्थले स्थितः 14_004_1562 उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये 14_004_1563 दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः 14_004_1564 प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना 14_004_1565 सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् 14_004_1566 समाप्ते तु जपे तस्मिन्सावित्र्या चाभिमन्त्र्य च 14_004_1567 मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम् 14_004_1568 उद्वर्गोऽसीत्यथाचान्तः प्रायश्चित्तजलं क्षिपेत् 14_004_1569 अथादाय सपुष्पाणि तोयान्यञ्जलिना द्विजः 14_004_1570 प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत् 14_004_1571 ततो द्वादशकृत्वस्तु सूर्यस्यैकाक्षरं जपेत् 14_004_1572 ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत् 14_004_1573 प्रदक्षिणं परामृश्य मुद्रया स्वमुखं तया 14_004_1574 ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः 14_004_1575 तन्मण्डलस्थं मां ध्यायेत्तेजोमूर्तिं चतुर्भुजम् 14_004_1576 उदु त्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि 14_004_1577 सावित्रीं च यथाशक्ति जप्त्वा सूक्तं च मामकम् 14_004_1578 मन्मयानि च सामानि पुरुषव्रतमेव च 14_004_1579 ततश्चालोकयेदर्कं हंसः शुचिषदित्यृचा 14_004_1580 प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् 14_004_1581 ततस्तु तर्पयेदद्भिः ब्रह्माणं मां च शंकरम् 14_004_1582 प्रजापतिं च देवांश्च तथा देवमुनीनपि 14_004_1583 साङ्गानपि तथा वेदानितिहासान्क्रतूंस्तथा 14_004_1584 पुराणानि च दिव्यानि कुलान्यप्सरसां तथा 14_004_1585 ऋतून्संवत्सरांश्चैव कलाकाष्ठान्तकं तथा 14_004_1586 भूतग्रामांश्च भूतानि सरितः सागरांस्तथा 14_004_1587 शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः 14_004_1588 तर्पयेदुपवीती तु प्रत्येकं तृप्यतामिति 14_004_1589 अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु 14_004_1590 निवीती तर्पयेत्पश्चादृषीन्मन्त्रकृतस्तथा 14_004_1591 मरीच्यादीनृषींश्चैव नारदान्तान्समाहितः 14_004_1592 प्राचीनावीत्यथैतांस्तु तर्पयेद्देवताः पितॄन् 14_004_1593 ततस्तु कव्यवाडग्निं सोमं वैवस्वतं तथा 14_004_1594 ततश्चार्यमणं चापि अग्निष्वात्तांस्तथैव च 14_004_1595 सोमपांश्चैव दर्भैस्तु सतिलैरेव वारिभिः 14_004_1596 तृप्यध्वमिति पश्चात्तु स्वपितॄंस्तर्पयेत्ततः 14_004_1597 पितॄन्पितामहांश्चैव तथैव प्रपितामहान् 14_004_1598 पितामहीं तथा चापि तथैव प्रपितामहीम् 14_004_1599 तथा पितृष्वसॄश्चैव मातृष्वसॄस्तथैव च 14_004_1600 मातरं चात्मनश्चैव तथा मातामहीमपि 14_004_1601 मातुर्मातामहीं चैव गुरुमाचार्यमेव च 14_004_1602 उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिपुत्रकान् 14_004_1603 प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः 14_004_1604 तर्पयित्वा तथाचम्य स्नानवस्त्रं प्रपीडयेत् 14_004_1605 वृद्धिं भृत्यजनस्याहुः स्नातकानां च तद्विदः 14_004_1606 अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत् 14_004_1607 पीडयेच्चेत्पुरा मोहाद्देवाः सर्षिगणास्तथा 14_004_1608 पितरस्तु निराशाश्च शप्त्वा यान्ति यथागतम् 14_004_1609 प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः 14_004_1610 दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत् 14_004_1611 वेदमादौ समारभ्य ततोपरि पदक्रमान् 14_004_1612 यदधीते स्वयं शक्त्या तत्स्वाध्यायं प्रचक्षते 14_004_1613 ऋचं वाथ यजुर्वापि सामगाथामथापि वा 14_004_1614 इतिहासपुराणानि यथाशक्ति न हापयेत् 14_004_1615 उत्थाय च नमस्कृत्वा दिशो दिग्देवता अपि 14_004_1616 ब्रह्माणं च ततश्चाग्निं पृथिवीमोषधीस्तथा 14_004_1617 वाचं वाचस्पतिं चैव मां चैव सरितस्तथा 14_004_1618 नमस्कृत्वा तथाद्भिस्तु प्रणवादि च पूजयेत् 14_004_1619 ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम् 14_004_1620 घृणिः सूर्यस्तथादित्यस्तान्प्रणम्य स्वमूर्धनि 14_004_1621 ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः 14_004_1622 ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः 14_004=1622 युधिष्ठिर उवाच 14_004_1623 त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव 14_004_1624 सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत 14_004=1624 भगवानुवाच 14_004_1625 शृणुष्वावहितो राजन्पुष्पाणि प्रीतिकृन्ति मे 14_004_1626 कुमुदं करवीरं च चणकं चम्पकं तथा 14_004_1627 मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम् 14_004_1628 पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च 14_004_1629 वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः 14_004_1630 सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् 14_004_1631 तस्मात्पद्मं तथा राजन्पद्मात्तु शतपत्रकम् 14_004_1632 तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम् 14_004_1633 पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका 14_004_1634 बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम् 14_004_1635 सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव 14_004_1636 पुष्पालाभे तुलस्यास्तु पत्रैर्मामर्चयेद्बुधः 14_004_1637 पत्रालाभे तु शाखाभिः शाखालाभे शिफाफलैः 14_004_1638 शिफालाभे मृदा तत्र भक्तिमानर्चयेद्बुधः 14_004_1639 वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः 14_004_1640 किङ्किणी मुनिपुष्पं च दुत्तूरं पाटलं तथा 14_004_1641 तथातिमुक्तकं चैव पुंनागं नक्तमालिका 14_004_1642 यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गली जपा 14_004_1643 कर्णिकारं तथाशोकं शल्मलीपुष्पमेव च 14_004_1644 ककुभाः कोविदाराश्च वैभीतकमथापि वा 14_004_1645 कुरण्टकप्रसूनां च तिल्वकं लाङ्गली तथा 14_004_1646 अङ्कोलं गिरिकर्णी च नीलान्येव च सर्वशः 14_004_1647 एकवर्णानि चान्यानि सर्वाण्येव विवर्जयेत् 14_004_1648 अर्कपुष्पाणि वर्ज्यानि चार्कपत्रस्थितानि च 14_004_1649 व्याघातपिचुमन्दानि सर्वाण्येव विवर्जयेत् 14_004_1650 अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप 14_004_1651 अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत् 14_004=1651 युधिष्ठिर उवाच 14_004_1652 कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते 14_004_1653 वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः 14_004=1653 भगवानुवाच 14_004_1654 शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः 14_004_1655 स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् 14_004_1656 अष्टाक्षरविधानेन ह्यथ वा द्वादशाक्षरैः 14_004_1657 वैदिकैरथ वा मन्त्रैर्मम सूक्तेन वा पुनः 14_004_1658 स्थापितं मां ततस्तस्मिन्नर्चयित्वा विचक्षणः 14_004_1659 पुरुषं च ततः सत्यमच्युतं च युधिष्ठिर 14_004_1660 अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः 14_004_1661 अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः 14_004_1662 वासुदेवं च राजेन्द्र संकर्षणमथापि वा 14_004_1663 प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते 14_004_1664 एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः 14_004_1665 विद्ध्यनर्थान्तरा एव मामेवं चार्चयेद्बुधः 14_004=1665 युधिष्ठिर उवाच 14_004_1666 त्वद्भक्ताः कीदृशा देव कानि तेषां व्रतानि च 14_004_1667 एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत 14_004=1667 भगवानुवाच 14_004_1668 अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः 14_004_1669 मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः 14_004_1670 स्वर्गाण्यपि यशस्यानि मत्प्रियाणि विशेषतः 14_004_1671 मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत् 14_004_1672 नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे 14_004_1673 स्वस्थस्तु न दिवा स्वप्यान्मधुमांसानि वर्जयेत् 14_004_1674 प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम् 14_004_1675 न धावेत्पतिते वर्षे नाग्रभिक्षां च लोपयेत् 14_004_1676 प्रत्यक्षलवणं नाद्यात्सौभञ्जनकगृञ्जनौ 14_004_1677 ग्रासमुष्टिं गवे दद्याद्धान्याम्लं चैव वर्जयेत् 14_004_1678 तथा पर्युषितं चापि पक्वं परिगृहागतम् 14_004_1679 अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत् 14_004_1680 विभीतककरञ्जानां छायां दूरं विवर्जयेत् 14_004_1681 विप्रदेवपरीवादं न वदेत्पीडितोऽपि सन् 14_004_1682 सात्त्विका राजसाश्चापि तामसाश्चापि पाण्डव 14_004_1683 मामर्चयन्ति मद्भक्तास्तेषामीदृग्विधा गतिः 14_004_1684 तामसास्तिमिरं यान्ति राजसा रज एव तत् 14_004_1685 सात्त्विकाः सत्त्वसंपन्नाः सत्त्वमेव प्रयान्ति ते 14_004_1686 ये सिद्धाः सन्ति सांख्येन योगसत्त्वबलेन च 14_004_1687 नभसादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् 14_004_1688 एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चधातुके 14_004_1689 एतस्मिन्देहनगरे राजसस्तु सदा भवेत् 14_004_1690 उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः 14_004_1691 चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः 14_004_1692 क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः 14_004_1693 नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः 14_004_1694 कामः क्रोधश्च लोभश्च मोहश्च मद एव च 14_004_1695 महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः 14_004_1696 गर्वः स्तम्भो ह्यहंकार ईर्ष्या च द्रोह एव च 14_004_1697 पारुष्यं क्रूरता चेति सप्तैते क्षत्रियाः स्मृताः 14_004_1698 तीक्ष्णता निकृतिर्माया शाठ्यं डम्भो ह्यनार्जवम् 14_004_1699 पैशुन्यमनृतं चैव वैश्यास्त्वष्टौ प्रकीर्तिताः 14_004_1700 तृष्णा बुभुक्षा निद्रा च आलस्यं चाघृणादया 14_004_1701 आधिश्चापि विवादश्च प्रमादो हीनसत्त्वता 14_004_1702 भयं विक्लबता जाड्यं पापकं मन्युरेव च 14_004_1703 आशा चाश्रद्दधानत्वमनवस्थाप्ययन्त्रणम् 14_004_1704 आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः 14_004_1705 यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते 14_004_1706 येषु येषु हि भावेषु यत्कालं वर्तते द्विजः 14_004_1707 तत्तत्कालं स विज्ञेयः ब्राह्मणो ज्ञानदुर्बलः 14_004_1708 प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत् 14_004_1709 तत्काले वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः 14_004_1710 तस्मात्तु सात्त्विको भूत्वा शुचिः क्रोधविवर्जितः 14_004_1711 मामर्चयेत्तु सततं मत्प्रियत्वं यदिच्छति 14_004_1712 अलोलजिह्वः समुपस्थितो धृतिर् 14_004_1713 निधाय चक्षुर्युगमात्रमेव च 14_004_1714 मनश्च वाचं च निगृह्य चञ्चलं 14_004_1715 भयान्निवृत्तो मम भक्त उच्यते 14_004_1716 ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः 14_004_1717 तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः 14_004_1718 धर्मो जयति नाधर्मः सत्यं जयति नानृतम् 14_004_1719 क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत् 14_004=1719 Colophon. 14_004=1719 वैशंपायन उवाच 14_004_1720 दानपुण्यफलं श्रुत्वा तपः पुण्यफलानि च 14_004_1721 धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् 14_004_1722 या चैषा कपिला देव पूर्वमुत्पादिता विभो 14_004_1723 होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव 14_004_1724 सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा 14_004_1725 कीदृशाय च विप्राय दातव्या पुण्यलक्षणा 14_004_1726 कति वा कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा 14_004_1727 कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्त्वतः 14_004_1728 एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि 14_004_1729 अब्रवीत्कपिलासंख्यां तासां माहात्म्यमेव च 14_004_1730 शृणु पाण्डव तत्त्वेन पवित्रं पावनं परम् 14_004_1731 यच्छ्रुत्वा पापकर्मापि नरः पापैः प्रमुच्यते 14_004_1732 अग्निमध्योद्भवां दिव्यामग्निज्वालासमप्रभाम् 14_004_1733 अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम् 14_004_1734 अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम् 14_004_1735 तामाग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम् 14_004_1736 भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः 14_004_1737 पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते 14_004_1738 न तेषां ब्राह्मणः कश्चिद्गृहे कुर्यात्प्रतिग्रहम् 14_004_1739 दूराच्च परिहर्तव्या महापातकिनोऽपि ते 14_004_1740 सर्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः 14_004_1741 ते सदा ह्यप्रतिग्राह्या ह्यसंभाष्याश्च पापिनः 14_004_1742 पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः 14_004_1743 अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत् 14_004_1744 कपिलाया घृतं क्षीरं दधि तक्रमथापि वा 14_004_1745 ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु 14_004_1746 कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् 14_004_1747 क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन् 14_004_1748 रौरवाच्च परिभ्रष्टो विष्ठायां जायते क्रिमिः 14_004_1749 विष्ठागर्तेषु संविष्टो दुर्गन्धेषु सहस्रशः 14_004_1750 तत्रैव जायमानोऽसौ नोत्तारं तत्र विन्दति 14_004_1751 ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम् 14_004_1752 ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः 14_004_1753 न तेन सार्धं संभाषेन्न चाप्येकासनं व्रजेत् 14_004_1754 स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः 14_004_1755 यस्तेन सह संभाषेदेकशय्यां व्रजेत वा 14_004_1756 प्राजापत्यं चरेत्कृच्छ्रं स च तेनैव शुध्यति 14_004_1757 कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम् 14_004_1758 प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः 14_004_1759 ब्रह्मकूर्चं तु कुर्वीत चान्द्रायणमथापि वा 14_004_1760 मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः 14_004_1761 कपिला ह्यग्निहोत्रार्थे यज्ञार्थे च स्वयंभुवा 14_004_1762 सर्वतस्तेज उद्धृत्य ब्रह्मणा निर्मिता पुरा 14_004_1763 पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 14_004_1764 पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन 14_004_1765 तपसां तप एवाग्र्यं व्रतानां व्रतमुत्तमम् 14_004_1766 दानानां परमं दानं निदानं ह्येतदक्षयम् 14_004_1767 पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च 14_004_1768 पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव 14_004_1769 तेभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा 14_004_1770 लोकनिस्तारणायैव निर्मिताः कपिलाः स्वयम् 14_004_1771 सर्वतेजोमयी ह्येषा कपिला पाण्डुनन्दन 14_004_1772 सदामृतमयी मेध्या शुचिः पावनमुत्तमम् 14_004_1773 क्षीरेण कपिलायास्तु दध्ना वै सघृतेन वा 14_004_1774 होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः 14_004_1775 कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः 14_004_1776 जुह्वते येऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो 14_004_1777 पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः 14_004_1778 शूद्रान्नाद्विरता नित्यं डम्भानृतविवर्जिताः 14_004_1779 ते यान्त्यादित्यसंकाशैर्विमानैर्द्विजसत्तमाः 14_004_1780 सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम् 14_004_1781 ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः 14_004_1782 ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम् 14_004_1783 एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः 14_004_1784 आदावेवाग्निमध्यात्तु मैत्रेयी ब्रह्मनिर्मिता 14_004_1785 शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव 14_004_1786 ब्रह्मणो हि नियोगेन निवसन्ति दिने दिने 14_004_1787 प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात् 14_004_1788 च्युता आपस्तु शीर्षेण प्रयतो धारयेच्छुचिः 14_004_1789 स तेन पुण्यतीर्थेन सहसा दग्धकिल्बिषः 14_004_1790 वर्षत्रयकृतं पापं प्रदहत्यग्निवत्तृणम् 14_004_1791 मूत्रेण कपिलायास्तु यस्तु प्रातरुपस्पृशेत् 14_004_1792 स्नानेन तेन पुण्येन नष्टपापः स मानवः 14_004_1793 त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः 14_004_1794 प्रातरुत्थाय यो भक्त्या प्रयच्छेत्तृणमुष्टिकम् 14_004_1795 तस्य नश्यति तत्पापं त्रिंशद्रात्रिकृतं नृप 14_004_1796 प्रातरुत्थाय मद्भक्त्या कुर्याद्यस्तां प्रदक्षिणम् 14_004_1797 प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः 14_004_1798 प्रदक्षिणेन चैकेन श्रद्धायुक्तस्य पाण्डव 14_004_1799 दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम् 14_004_1800 कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः 14_004_1801 स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव 14_004_1802 तेन स्नानेन तस्यापि श्रद्धायुक्तस्य पाण्डव 14_004_1803 दशरात्रकृतं पापं तत्क्षणादेव नश्यति 14_004_1804 दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुम्भारवं तथा 14_004_1805 व्यपोहति नरः पापमहोरात्रकृतं नृप 14_004_1806 यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः 14_004_1807 संवत्सरकृतं पापं विनाशयति पाण्डव 14_004_1808 गोसहस्रं च यो दद्यादेकां च कपिलां नरः 14_004_1809 समं तस्य फलं प्राह ब्रह्मलोके पितामहः 14_004_1810 यस्त्वेकां कपिलां हन्यान्नरः किंचित्प्रमादतः 14_004_1811 गोसहस्रं हतं तेन भवेन्नात्र विचारणा 14_004_1812 यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये 14_004_1813 गवां शतसहस्रं तु दत्तं भवति पाण्डव 14_004_1814 दशैव कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा 14_004_1815 यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु 14_004_1816 प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला 14_004_1817 तृतीया रक्तपिङ्गाक्षी चतुर्थी गलपिङ्गला 14_004_1818 पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला 14_004_1819 सप्तमी रक्तपिङ्गाक्षी अष्टमी खुरपिङ्गला 14_004_1820 नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला 14_004_1821 दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा 14_004_1822 मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः 14_004_1823 एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर 14_004_1824 ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथंचन 14_004_1825 न घातयेत्तु दण्डेन क्षेत्रे वाध्वनि वा द्विजः 14_004_1826 वाहयेद्धुंकृतेनैव शाखया वा सपत्रया 14_004_1827 न दण्डेन न यष्ट्या वा न पाशेन च वा पुनः 14_004_1828 न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान् 14_004_1829 अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम् 14_004_1830 शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः 14_004_1831 अह्नां पूर्वे त्रिभागे तु धुर्याणां वाहनं स्मृतम् 14_004_1832 विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम् 14_004_1833 यत्र वा त्वरया कृत्यं संशयो यत्र वाध्वनि 14_004_1834 वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते 14_004_1835 अन्यथा वाहयन्राजन्निरयं याति रौरवम् 14_004_1836 रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप 14_004_1837 ब्रह्महत्यासमं पापं तस्य स्यात्पाण्डुनन्दन 14_004_1838 तेन पापेन पापात्मा निरयं यात्यसंशयम् 14_004_1839 नरकेषु च सर्वेषु समास्थित्वा शतं शतम् 14_004_1840 इह मानुष्यके लोके बलीवर्दो भविष्यति 14_004_1841 तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः 14_004_1842 कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः 14_004_1843 तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः 14_004_1844 स देवैः पितृभिर्नित्यं वध्यमानः सुदुर्मतिः 14_004_1845 नरकान्नरकं घोरं गच्छेदाप्रलयं नृप 14_004_1846 ब्रह्मा रुद्रस्तथाग्निश्च कपिलानां गतिं गताः 14_004_1847 तस्मात्ते तु न हन्तव्याः पूज्यास्ते तु विशेषतः 14_004_1848 निःश्वसन्ति यदा श्रान्तास्तदा हन्युश्च तत्कुलम् 14_004_1849 यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप 14_004_1850 नरके परिपच्यन्ते तत्र तद्वाहका नराः 14_004_1851 कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते 14_004_1852 तस्मात्ता दक्षिणा देया यज्ञेष्वेव द्विजातिभिः 14_004_1853 होमार्थं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः 14_004_1854 श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे 14_004_1855 तेन दानेन पूतात्मा सोऽग्निलोके महीयते 14_004_1856 यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर 14_004_1857 तावद्वर्षसहस्राणि नरः स्वर्गे च वर्तते 14_004_1858 सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति 14_004_1859 विषुवे चायने वापि सोऽश्वमेधफलं लभेत् 14_004_1860 तेनाश्वमेधतुल्येन मम लोकं स गच्छति 14_004_1861 स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम् 14_004_1862 वस्त्रैरलंकृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम् 14_004_1863 पवित्रं हि पवित्राणां सुवर्णमिति मे मतिः 14_004_1864 तस्मात्सुवर्णाभरणा दातव्या चाग्निहोत्रिणे 14_004_1865 एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि 14_004_1866 तारयिष्यति राजेन्द्र नात्र कार्या विचारणा 14_004_1867 अग्निष्टोमसहस्रस्य वाजपेयसमं भवेत् 14_004_1868 वाजपेयसहस्रस्य अश्वमेधं च तत्समम् 14_004_1869 अश्वमेधसहस्रं च राजसूयं च तत्समम् 14_004_1870 कपिलानां सहस्रेण विधिदत्तेन पाण्डव 14_004_1871 राजसूयफलं प्राप्य मम लोके महीयते 14_004_1872 न तस्य पुनरावृत्तिर्विद्यते कुरुपुंगव 14_004_1873 प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम् 14_004_1874 तैस्तैर्गुणैः कामदुघा च भूत्वा 14_004_1875 नरं प्रदातारमुपैति सा गौः 14_004_1876 स्वकर्मभिश्चाप्यनुबध्यमानं 14_004_1877 तीव्रान्धकारे नरके पतन्तम् 14_004_1878 महार्णवे नौरिव वायुनीता 14_004_1879 दत्ता हि गौस्तारयते मनुष्यम् 14_004_1880 पुत्रांश्च पौत्रांश्च कुलं च सर्वम् 14_004_1881 आसप्तमं तारयते परत्र 14_004_1882 यावन्मनुष्यान्पृथिवीं बिभर्ति 14_004_1883 तावत्प्रदातारमितोऽपरत्र 14_004_1884 यथौषधं मन्त्रकृतं नरस्य 14_004_1885 प्रयुक्तमात्रं विनिहन्ति रोगान् 14_004_1886 तथैव दत्ता कपिला सुपात्रे 14_004_1887 पापं नरस्याशु निहन्ति सर्वम् 14_004_1888 यथैव दृष्ट्वा भुजगाः सुपर्णं 14_004_1889 नश्यन्ति दूराद्विवशा भयार्ताः 14_004_1890 तथैव दृष्ट्वा कपिलाप्रदानं 14_004_1891 नश्यन्ति पापानि नरस्य शीघ्रम् 14_004_1892 यथा त्वचं स्वां भुजगो विहाय 14_004_1893 पुनर्नवं रूपमुपैति पुण्यम् 14_004_1894 तथैव मुक्तः पुरुषः स्वपापैर् 14_004_1895 विराजते वै कपिलाप्रदानात् 14_004_1896 यथान्धकारं भवने विलग्नं 14_004_1897 दीप्तो हि निर्यातयति प्रदीपः 14_004_1898 तथा नरः पापमपि प्रलीनं 14_004_1899 निष्क्रामयेद्वै कपिलाप्रदानम् 14_004_1900 यावन्ति रोमाणि भवन्ति तस्या 14_004_1901 वत्सान्वितायाश्च शरीरजानि 14_004_1902 तावत्प्रदाता युगवर्षकोटिं 14_004_1903 स ब्रह्मलोके रमते मनुष्यः 14_004_1904 यस्याहिताग्नेरतिथिप्रियस्य 14_004_1905 शूद्रान्नदूरस्य जितेन्द्रियस्य 14_004_1906 सत्यव्रतस्याध्ययनान्वितस्य 14_004_1907 दत्ता हि गौस्तारयते परत्र 14_004=1907 Colophon. 14_004=1907 वैशंपायन उवाच 14_004_1908 एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम् 14_004_1909 धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् 14_004_1910 देवदेवेश कपिला यदा विप्राय दीयते 14_004_1911 कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः 14_004_1912 याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम 14_004_1913 तासां कति सुरश्रेष्ठ कपिलाः पुण्यलक्षणाः 14_004_1914 कथं वानुगृहीतास्ताः सुरैः पितृगणैरपि 14_004_1915 केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं हि मे 14_004_1916 युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा 14_004_1917 गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे 14_004_1918 शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम् 14_004_1919 ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिनाम् 14_004_1920 यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह 14_004_1921 दृश्येते दानकालं तमाहुः कालविदो जनाः 14_004_1922 अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति 14_004_1923 गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी 14_004_1924 यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर 14_004_1925 यावन्त्यः सिकताश्चापि गर्भोदकपरिप्लुताः 14_004_1926 तावद्वर्षसहस्राणि दाता स्वर्गे महीयते 14_004_1927 सुवर्णाभरणां कृत्वा सवत्सां कपिलां तिलैः 14_004_1928 प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलंकृताम् 14_004_1929 ससमुद्रा मही तेन सशैलवनकानना 14_004_1930 चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा 14_004_1931 पृथिवीदानतुल्येन तेन दानेन मानवः 14_004_1932 संसारसागरात्तीर्णो याति लोकं प्रजापतेः 14_004_1933 ब्रह्महा यदि वा गोघ्नो भ्रूणहा गुरुतल्पगः 14_004_1934 महापातकयुक्तोऽपि दानेनानेन शुध्यति 14_004_1935 इदं पठति यः पुण्यं कपिलादानमुत्तमम् 14_004_1936 प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु 14_004_1937 मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर 14_004_1938 पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः 14_004_1939 इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान् 14_004_1940 तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः 14_004_1941 यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना 14_004_1942 तस्य रात्रिकृतं सर्वं पापमाशु प्रणश्यति 14_004_1943 अतः परं विशेषं तु कपिलानां ब्रवीमि ते 14_004_1944 याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव 14_004_1945 तासां चतस्रः प्रवराः पवित्राः पापनाशनाः 14_004_1946 सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला 14_004_1947 पिङ्गलाक्षी च या गौश्च यद्वा पिङ्गलपिङ्गला 14_004_1948 एताश्चतस्रः प्रवराः पुण्याः पापप्रणाशनाः 14_004_1949 नमस्कृता वा स्पृष्टा वा घ्नन्ति पापं नरस्य तु 14_004_1950 यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः 14_004_1951 तत्र श्रीर्विजयः कीर्तिः स्थिता नित्यं युधिष्ठिर 14_004_1952 एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः 14_004_1953 दध्ना तु त्रिदशाः सर्वे घृतेन तु हुताशनः 14_004_1954 पितरः पितामहाश्चैव तथैव प्रपितामहाः 14_004_1955 सकृद्दत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर 14_004_1956 कपिलाया घृतं क्षीरं दधि पायसमेव वा 14_004_1957 श्रोत्रियेभ्यः सकृद्दत्त्वा सर्वपापैः प्रमुच्यते 14_004_1958 उपवासं तु यत्कृत्वा अहोरात्रं जितेन्द्रियः 14_004_1959 कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम् 14_004_1960 सौम्ये मुहूर्ते तत्प्राश्य शुद्धात्मा शुद्धमानसः 14_004_1961 क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना 14_004_1962 कपिलापञ्चगव्येन समन्त्रेण पृथक्पृथक् 14_004_1963 यो मत्प्रतिकृतिं वापि शंकराकृतिमेव वा 14_004_1964 स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत् 14_004_1965 स मुक्तपापः शुद्धात्मा यानेनाम्बरशोभिना 14_004_1966 मम लोकं व्रजेन्मर्त्यो रुद्रलोकमथापि वा 14_004_1967 ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा 14_004_1968 अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा 14_004_1969 सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि 14_004_1970 सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वराः 14_004_1971 सागराः सरितश्चापि पर्वताः सबलाहकाः 14_004_1972 गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः 14_004_1973 सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम् 14_004_1974 मन्त्रैश्च विविधैः सर्वैस्तुष्टुवुस्तामनेकशः 14_004_1975 कृताञ्जलिपुटाः सर्वे ताम्रशृङ्गीं त्रिलोचनाम् 14_004_1976 शिरोभिः पतिता भूमौ सवत्साममृतारणिम् 14_004_1977 ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम् 14_004_1978 आज्ञापय महादेव किं ते कर्म प्रियं विभो 14_004_1979 एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत् 14_004_1980 भवन्तोऽप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम् 14_004_1981 होमधेनुरियं ज्ञेया ह्यग्निं संतर्पयिष्यति 14_004_1982 ततोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति 14_004_1983 प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः 14_004_1984 जयिष्यथ यथाकामं दानवान्सर्व एव तु 14_004_1985 जातवीर्यबलैश्वर्याः सत्त्ववन्तो जितारयः 14_004_1986 असंख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः 14_004_1987 पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः 14_004_1988 पूजयिष्यन्ति वो नित्यं यज्ञैर्विविधदक्षिणैः 14_004_1989 एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना 14_004_1990 ततः संहृष्टमनसः कपिलायै वरं ददुः 14_004_1991 यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता 14_004_1992 तस्मात्पूता पवित्रा च भव पापव्यपोहिनी 14_004_1993 ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः 14_004_1994 तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति 14_004_1995 अकामकृतमज्ञातमदृष्टं यच्च पातकम् 14_004_1996 त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वंसहेति च 14_004_1997 तेषां तद्विलयं याति तमः सूर्योदये यथा 14_004_1998 इत्युक्त्वास्यै वरं दत्त्वा प्रययुस्ते यथागतम् 14_004_1999 लोकनिस्तारणार्थाय सा च लोकांश्चचार ह 14_004_2000 तस्यामेव समुद्भूता ह्येताश्च कपिलानघ 14_004_2001 विचरन्ति महीमेनां लोकानुग्रहकारणात् 14_004_2002 तस्मात्तु कपिला देया परत्र हितमिच्छता 14_004_2003 यथा च दीयते राजन्कपिला ह्यग्निहोत्रिणे 14_004_2004 तथाग्रशृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठतः 14_004_2005 चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः 14_004_2006 शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः 14_004_2007 कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ 14_004_2008 दन्तेषु मरुतो देवा जिह्वायां वाक्सरस्वती 14_004_2009 रोमान्ते मुनयः सर्वे चर्मण्येव प्रजापतिः 14_004_2010 निश्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः 14_004_2011 नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च 14_004_2012 अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः 14_004_2013 साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता 14_004_2014 पृष्ठे च नक्षत्रगणाः ककुद्देशे नभःस्थलम् 14_004_2015 अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् 14_004_2016 इष्टतुष्टमयी लक्ष्मीर्गोमये वसते सदा 14_004_2017 नासिकायां तदा देवी ज्येष्ठा वसति भामिनी 14_004_2018 श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिताः 14_004_2019 पार्श्वयोरुभयोः सर्वे विश्वे देवाः प्रतिष्ठिताः 14_004_2020 तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः 14_004_2021 जानुजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः 14_004_2022 खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः 14_004_2023 चत्वारः सागराः पूर्णास्तस्या एव पयोधराः 14_004_2024 रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः 14_004_2025 कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिश्च संततिः 14_004_2026 दिशश्च विदिशश्चैव सेवन्ते कपिलां सदा 14_004_2027 देवाः पितृगणाश्चापि गन्धर्वाप्सरसां गणाः 14_004_2028 लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा 14_004_2029 ग्रहाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः 14_004_2030 वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा 14_004_2031 विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा 14_004_2032 पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः 14_004_2033 ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा 14_004_2034 नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते 14_004_2035 कपिलेऽथ महासत्त्वे सर्वतीर्थमये शुभे 14_004_2036 दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् 14_004_2037 अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् 14_004_2038 अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् 14_004_2039 इत्याकाशे स्थिता देवा जल्पन्ति च नमन्ति च 14_004_2040 तस्याः प्रतिगृहीता च भुङ्क्ते यावद्द्विजोत्तमः 14_004_2041 तावद्देवगणाः सर्वे कपिलामर्चयन्ति च 14_004_2042 स्वर्णशृङ्गी रौप्यखुरा गन्धैः पुष्पैश्च पूजिता 14_004_2043 वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलंकृता 14_004_2044 तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता 14_004_2045 भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् 14_004_2046 भूरश्वः कनकं गावो रौप्यमन्नं तिला यवाः 14_004_2047 दीयमानानि विप्राय प्रहृष्यन्ति दिने दिने 14_004_2048 अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव 14_004_2049 तथा निन्दन्त्यथात्मानमशुभं किं नु नः कृतम् 14_004_2050 अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः 14_004_2051 यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै 14_004_2052 एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः 14_004_2053 दीयमानानि वर्धन्ते दातारं तारयन्ति च 14_004=2053 युधिष्ठिर उवाच 14_004_2054 देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः 14_004_2055 के तत्र पूजामर्हन्ति वर्जनीयाश्च के द्विजाः 14_004=2055 भगवानुवाच 14_004_2056 दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम् 14_004_2057 कालहीनं च यद्दानं तद्दानं राक्षसं विदुः 14_004_2058 अवघुष्टं च यद्भुक्तमनृतेन च भारत 14_004_2059 परामृष्टं शुना वापि तद्भागं राक्षसं विदुः 14_004_2060 यावन्तः पतिता विप्रा जडोन्मत्तादयोऽपि च 14_004_2061 दैवे च पित्र्ये ये चापि राजन्नार्हन्ति सत्क्रियाम् 14_004_2062 क्लीबः प्लीही च कुष्ठी च राजयक्ष्मान्वितश्च यः 14_004_2063 अपस्मारी च यश्चापि पित्र्ये नार्हति सत्क्रियाम् 14_004_2064 चिकित्सका देवलका वृथा नियमधारिणः 14_004_2065 सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम् 14_004_2066 एकोद्दिष्टस्य ये चान्नं भुञ्जते विधिवद्द्विजाः 14_004_2067 चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम् 14_004_2068 गायका नर्तकाश्चैव प्लवका वादकास्तथा 14_004_2069 कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम् 14_004_2070 अनग्नयश्च ये विप्राः प्रेतनिर्यातकाश्च ये 14_004_2071 स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम् 14_004_2072 अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः 14_004_2073 पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम् 14_004_2074 ऋणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः 14_004_2075 प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम् 14_004_2076 चीर्णव्रता गुणैर्युक्ता नित्यं स्वाध्यायतत्पराः 14_004_2077 सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः 14_004_2078 श्राद्धस्य ब्राह्मणः कालः प्राप्तो दधि घृतं तदा 14_004_2079 दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत् 14_004_2080 चारित्रनियता राजन्कृशा ये कृशवृत्तयः 14_004_2081 अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् 14_004_2082 तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये 14_004_2083 अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम् 14_004_2084 एवं धर्मविदां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा 14_004_2085 श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे 14_004_2086 दानं यत्ते प्रियं किंचिच्छ्रोत्रियाणां च यत्प्रियम् 14_004_2087 तत्प्रयच्छस्व धर्मज्ञ यदिच्छसि तदक्षयम् 14_004_2088 निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर 14_004_2089 गुर्वर्थं वा भयार्थं वा नो चेदन्यत्र पाण्डव 14_004_2090 वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः 14_004_2091 परदाराभिहर्तारः परदाराभिमर्शकाः 14_004_2092 परदारप्रयोक्तारस्ते वै निरयगामिनः 14_004_2093 सूचकाः संधिभेत्तारः परद्रव्योपजीविनः 14_004_2094 अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः 14_004_2095 वर्णाश्रमाणां ये बाह्याः पाषण्डस्थाश्च पाण्डव 14_004_2096 उपासते च तान्ये तु ते सर्वे नरकालयाः 14_004_2097 वेदविक्रयिणश्चैव वेदानां चैव दूषकाः 14_004_2098 वेदानां लेखकाश्चैव ते वै निरयगामिनः 14_004_2099 रसविक्रयिणो राजन्विषविक्रयिणश्च ये 14_004_2100 क्षीरविक्रयिणश्चापि ते वै निरयगामिनः 14_004_2101 चण्डालेभ्यस्तु ये क्षीरं प्रयच्छन्ति नराधमाः 14_004_2102 अर्थार्थमथ वा स्नेहात्ते वै निरयगामिनः 14_004_2103 पशूनां दमकाश्चैव तथा नासानुवेधकाः 14_004_2104 पुंस्त्वस्य हिंसकाश्चैव ते वै निरयगामिनः 14_004_2105 अदातारः समर्था ये द्रव्याणां लोभकारणात् 14_004_2106 दीनानाथान्न पश्यन्ति ते वै निरयगामिनः 14_004_2107 क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सदोषितान् 14_004_2108 त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः 14_004_2109 बालानामथ वृद्धानां श्रान्तानां चापि ये नराः 14_004_2110 अदत्त्वाश्नन्ति ये मृष्टं ते वै निरयगामिनः 14_004_2111 एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः 14_004_2112 ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर 14_004_2113 दानेन तपसा चैव सत्येन च दमेन च 14_004_2114 ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः 14_004_2115 शुश्रूषयाप्युपाध्यायाच्छ्रुतमादाय पाण्डव 14_004_2116 ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः 14_004_2117 मधुमांसासवेभ्यस्तु निवृत्ता वृत्तवत्तु ये 14_004_2118 परदारनिवृत्ताश्च ते नराः स्वर्गगामिनः 14_004_2119 मातरं पितरं चैव शुश्रूषन्ति च ये नराः 14_004_2120 भ्रातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः 14_004_2121 ये तु भोजनकाले तु नियताश्चातिथिप्रियाः 14_004_2122 द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः 14_004_2123 वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः 14_004_2124 कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः 14_004_2125 रसानामथ बीजानामोषधीनां तथैव च 14_004_2126 दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः 14_004_2127 क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च 14_004_2128 अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः 14_004_2129 पर्वद्वये चतुर्दश्यामष्टम्यां संध्ययोर्द्वयोः 14_004_2130 आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणे तथा 14_004_2131 ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगामिनः 14_004_2132 हव्यकव्यविधानं च नरकस्वर्गगामिनौ 14_004_2133 धर्माधर्मौ च कथितौ भूयः किं श्रोतुमिच्छसि 14_004=2133 Colophon. 14_004=2133 युधिष्ठिर उवाच 14_004_2134 इदं मे तत्त्वतो देव वक्तुमर्हस्यशेषतः 14_004_2135 हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात् 14_004=2135 भगवानुवाच 14_004_2136 ब्राह्मणं स्वयमाहूय भिक्षार्थं कृशवृत्तिनम् 14_004_2137 ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम् 14_004_2138 मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत 14_004_2139 वृत्तिं हरति दुर्बुद्धिस्तमाहुर्ब्रह्मघातकम् 14_004_2140 गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप 14_004_2141 उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम् 14_004_2142 यः प्रवृत्तां श्रुतिं सत्यां शास्त्रं वा मुनिभिः कृतम् 14_004_2143 दूषयत्यनभिज्ञो यस्तं विद्याद्ब्रह्मघातकम् 14_004_2144 आश्रमे वा वने वापि ग्रामे वा नगरेऽपि वा 14_004_2145 अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम् 14_004_2146 चक्षुषा वापि हीनस्य पङ्गोर्वापि जडस्य च 14_004_2147 हरेद्वै यस्तु सर्वस्वं तं विद्याद्ब्रह्मघातकम् 14_004_2148 क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोऽपि वा 14_004_2149 ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम् 14_004_2150 यावत्सारो भवेद्धीरस्तन्नाशे यस्य दुःस्थितिः 14_004_2151 तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम् 14_004=2151 युधिष्ठिर उवाच 14_004_2152 सर्वेषामपि दानानां यत्तु दानं विशिष्यते 14_004_2153 अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम 14_004=2153 भगवानुवाच 14_004_2154 अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरःसराः 14_004_2155 अन्नेन सदृशं दानं न भूतं न भविष्यति 14_004_2156 अन्नमूर्जस्करं लोके अन्नात्प्राणाः प्रतिष्ठिताः 14_004_2157 अभोज्यान्नानिमान्राजन्वक्ष्यमाणान्निबोध मे 14_004_2158 दीक्षितस्य कदर्यस्य बद्धस्य निकृतस्य च 14_004_2159 अभिशस्तस्य षण्डस्य पाकभेदकरस्य च 14_004_2160 चिकित्सकस्य सर्वस्य तथा चोच्छिष्टभोजिनः 14_004_2161 उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च 14_004_2162 द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम् 14_004_2163 तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा 14_004_2164 शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च 14_004_2165 अम्बष्ठस्य निषादस्य रङ्गावतरकस्य च 14_004_2166 सुवर्णकर्तुर्वैणस्य शस्त्रविक्रयिणस्तथा 14_004_2167 सूतानां शौण्डिकानां च वैद्यस्य रजकस्य च 14_004_2168 स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च 14_004_2169 अनिर्दशानां प्रेतानां गणिकानां तथैव च 14_004_2170 वन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि 14_004_2171 परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च 14_004_2172 यश्चाग्रदिधिषुर्विप्रो दिधिषूपपतिस्तथा 14_004_2173 तयोरप्युभयोरन्नं राज्ञश्चापि विवर्जयेत् 14_004_2174 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् 14_004_2175 आयुः सुवर्णकारान्नं यशश्चर्मावकृन्तिनः 14_004_2176 गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति 14_004_2177 आयुश्चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः 14_004_2178 विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत् 14_004_2179 तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत् 14_004_2180 अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् 14_004_2181 मत्या भुक्त्वा सकृद्वापि प्राजापत्यं चरेद्द्विजः 14_004_2182 दानानां च फलं यद्वै शृणु पाण्डव तत्त्वतः 14_004_2183 जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः 14_004_2184 तिलदस्तु प्रजामिष्टां दीपदश्चक्षुरुत्तमम् 14_004_2185 भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः 14_004_2186 गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् 14_004_2187 वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः 14_004_2188 अनडुद्दः श्रियं जुष्टां गोदश्च ब्रध्नविष्टपम् 14_004_2189 यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः 14_004_2190 धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् 14_004_2191 सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते 14_004_2192 हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु 14_004_2193 योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव च 14_004_2194 तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये 14_004_2195 अनृतं न वदेदिष्ट्वा तपस्तप्त्वा न विस्मयेत् 14_004_2196 नार्तोऽप्यपवदेद्विप्रान्न दत्त्वा परिकीर्तयेत् 14_004_2197 यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् 14_004_2198 आयुर्विप्रापवादेन दानं तु परिकीर्तनात् 14_004_2199 एकः प्रजायते जन्तुरेक एव प्रमीयते 14_004_2200 एकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम् 14_004_2201 मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ 14_004_2202 विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते 14_004_2203 अनागतानि कार्याणि कर्तुं गणयते मनः 14_004_2204 शरीरकं समुद्दिश्य स्मयते नूनमन्तकः 14_004_2205 तस्माद्धर्मसहायोऽस्तु धर्मं संचिनुयात्सदा 14_004_2206 धर्मेण हि सहायेन तमस्तरति दुस्तरम् 14_004_2207 येषां तटाकानि बहूदकानि 14_004_2208 सभाश्च कूपाश्च प्रतिश्रयाश्च 14_004_2209 अन्नप्रदानं मधुरा च वाणी 14_004_2210 यमस्य ते निर्विषया भवन्ति 14_004=2210 Colophon. 14_004=2210 युधिष्ठिर उवाच 14_004_2211 अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः 14_004_2212 किंलक्षणोऽसौ भवति तन्मे ब्रूहि जनार्दन 14_004=2212 भगवानुवाच 14_004_2213 शृणु राजन्समासेन धर्मशौचविधिक्रमम् 14_004_2214 अहिंसा सत्यमस्तेयमानृशंस्यं दमः शमः 14_004_2215 आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् 14_004_2216 ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम् 14_004_2217 मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम् 14_004_2218 बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम् 14_004_2219 वार्धक्ये मौनमातिष्ठेत्सर्वदा धर्ममाचरेत् 14_004_2220 ब्राह्मणान्नावमन्येत गुरून्परिवदेन्न च 14_004_2221 यतीनामनुकूलः स्यादेष धर्मः सनातनः 14_004_2222 यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः 14_004_2223 पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः 14_004_2224 यद्गृहस्थार्जितं पापं ज्ञानतोऽज्ञानतोऽपि वा 14_004_2225 निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः 14_004_2226 दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोऽपि वा 14_004_2227 गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः 14_004_2228 एकदण्डी त्रिदण्डी वा शिखण्डी मुण्डितोऽपि वा 14_004_2229 काषायदण्डधारोऽपि यतिः पूज्यो युधिष्ठिर 14_004_2230 अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः 14_004_2231 यतिर्वाप्यतिथिर्वापि नरके पातयिष्यतः 14_004_2232 तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः 14_004_2233 मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः 14_004_2234 प्रहरेन्न द्विजान्प्राज्ञो गां न हन्यात्कदाचन 14_004_2235 भ्रूणहत्यासमं चैतदुभयं यो निषेवते 14_004_2236 नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत् 14_004_2237 नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत् 14_004_2238 नान्तरागमनं कुर्यान्न चामेध्यं विनिक्षिपेत् 14_004_2239 उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातु चित् 14_004_2240 श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत् 14_004_2241 सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत् 14_004_2242 प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् 14_004_2243 यावत्तु धारयेद्वेगं तावदप्रयतो भवेत् 14_004_2244 पचनाग्निं न गृह्णीयात्परवेश्मनि जातु चित् 14_004_2245 तेन पक्वेन चान्नेन यत्कर्म कुरुते शुभम् 14_004_2246 तच्छुभस्य फलस्यार्धमग्निदस्य भवेन्नृप 14_004_2247 तस्माच्छुभतरं कर्म प्रकुर्यादविनाशितम् 14_004_2248 प्रमादाद्यदि वाज्ञानात्तस्य नाशो भविष्यति 14_004_2249 गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोऽपि वा 14_004=2249 युधिष्ठिर उवाच 14_004_2250 कीदृशाः साधवो विप्राः केभ्यो दत्तं महत्फलम् 14_004_2251 कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन 14_004=2251 भगवानुवाच 14_004_2252 अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः 14_004_2253 तादृशाः साधवो विप्रास्तेभ्यो दत्तं महत्फलम् 14_004_2254 अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः 14_004_2255 सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महत्फलम् 14_004_2256 अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः 14_004_2257 स्वधर्मनिरता ये तु तेभ्यो दत्तं महत्फलम् 14_004_2258 साङ्गांश्च चतुरो वेदान्योऽधीयीत दिने दिने 14_004_2259 शूद्रान्नं यस्य देहे न तत्पात्रमृषयो विदुः 14_004_2260 प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः 14_004_2261 तारयेत्तत्कुलं सर्वमेकोऽपीह युधिष्ठिर 14_004_2262 गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत् 14_004_2263 निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् 14_004_2264 दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत् 14_004=2264 युधिष्ठिर उवाच 14_004_2265 धर्माधर्मविधिर्देव मम भीष्मेण भाषितः 14_004_2266 भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर 14_004=2266 भगवानुवाच 14_004_2267 अन्नेन धार्यते सर्वं जगदेतच्चराचरम् 14_004_2268 अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः 14_004_2269 कलत्रं पीडयित्वापि देशे काले च शक्तितः 14_004_2270 दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता 14_004_2271 विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा 14_004_2272 अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम् 14_004_2273 क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः 14_004_2274 अर्चयेदतिथिं प्रीतः परत्र हितभूतये 14_004_2275 अतिथिं नावमन्येत नानृतां गिरमीरयेत् 14_004_2276 न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन 14_004_2277 चण्डालो वा श्वपाको वा काले यः कश्चिदागतः 14_004_2278 अन्नेन पूजनीयः स परत्र हितमिच्छता 14_004_2279 पिधाय तु गृहद्वारं भुङ्क्ते ह्येकः प्रहृष्टवत् 14_004_2280 स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर 14_004_2281 पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान् 14_004_2282 यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् 14_004_2283 कृत्वापि पापं बहुशो यो दद्यादन्नमर्थिने 14_004_2284 ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते 14_004_2285 अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् 14_004_2286 तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता 14_004_2287 अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम् 14_004_2288 अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः 14_004_2289 बलं बलवतो नश्येदन्नहीनस्य देहिनः 14_004_2290 तस्मादन्नं प्रदातव्यं श्रद्धयाश्रद्धयापि वा 14_004_2291 आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः 14_004_2292 वायुस्तस्मात्समादाय रसं मेघेषु धारयेत् 14_004_2293 तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम् 14_004_2294 तेन दिग्धा भवेद्देवी मही प्रीता च पाण्डव 14_004_2295 तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः 14_004_2296 मांसमेदोस्थिमज्जानां संभवस्तेभ्य एव हि 14_004_2297 एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च 14_004_2298 एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे 14_004_2299 भवनानि च दिव्यानि दिवि तेषां महात्मनाम् 14_004_2300 नानासंस्थानरूपाणि नानाभूतयुतानि च 14_004_2301 चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 14_004_2302 तरुणादित्यवर्णानि स्थावराणि चराणि च 14_004_2303 अनेकशतसंख्यानि सान्तर्जलवनानि च 14_004_2304 तत्र पुष्पफलोपेताः कामदाः सुरपादपाः 14_004_2305 वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्च सहस्रशः 14_004_2306 घोषवन्ति च यानानि युक्तान्यथ सहस्रशः 14_004_2307 भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च 14_004_2308 क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः 14_004_2309 प्रासादाः पाण्डराः शुभ्राः शय्याश्च कनकोज्ज्वलाः 14_004_2310 अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत् 14_004=2310 Colophon. 14_004=2310 युधिष्ठिर उवाच 14_004_2311 अन्नदानफलं श्रुत्वा प्रीतोऽस्मि मधुसूदन 14_004_2312 भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि 14_004=2312 भगवानुवाच 14_004_2313 भोजनस्य द्विजातीनां विधानं शृणु पाण्डव 14_004_2314 स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः 14_004_2315 मण्डलं कारयित्वा तु चतुरश्रं द्विजोत्तमः 14_004_2316 क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम् 14_004_2317 आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ 14_004_2318 पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः 14_004_2319 नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः 14_004_2320 न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च 14_004_2321 अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना 14_004_2322 नान्यदालोकयेदन्नान्न जुगुप्सेत तत्परः 14_004_2323 जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते 14_004_2324 पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम् 14_004_2325 अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् 14_004_2326 परिवेषजलादन्यत्पेयमेतत्तु मन्त्रवत् 14_004_2327 पञ्च प्राणाहुतीः कुर्यात्सम[*]ं तु पृथक्पृथक् 14_004_2328 यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप 14_004_2329 तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रितः 14_004_2330 विदित्वान्नमथान्नादं पञ्च प्राणांश्च पाण्डव 14_004_2331 यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्च वायवः 14_004_2332 अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः 14_004_2333 तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति 14_004_2334 वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः 14_004_2335 वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते 14_004_2336 पिण्डावशिष्टमन्यच्च वक्त्रनिःसृतमेव च 14_004_2337 अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् 14_004_2338 स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्ते मुक्तभोजनम् 14_004_2339 चान्द्रायणं चरेत्कृच्छ्रं प्राजापत्यमथापि वा 14_004_2340 पिबतः पतिते तोये भोजने मुखनिःसृते 14_004_2341 अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् 14_004_2342 पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन 14_004_2343 पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत् 14_004_2344 पानीयानि पिबेद्येन तत्पात्रं द्विजसत्तमः 14_004_2345 अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत् 14_004_2346 मौनी वाप्यथ वामौनी प्रहृष्टः संयतेन्द्रियः 14_004_2347 भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत् 14_004_2348 सदा चात्याशनं नाद्यान्नातिहीनं च कर्हिचित् 14_004_2349 यथान्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः 14_004_2350 उदक्यामपि चण्डालं श्वानं वा रुरुमेव वा 14_004_2351 भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत् 14_004_2352 भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत् 14_004_2353 केशकीटावपन्नं च मुखमारुतवीजितम् 14_004_2354 अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् 14_004_2355 उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् 14_004_2356 अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् 14_004_2357 राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि 14_004_2358 निरये रौरवे घोरे स्वपितॄन्पातयिष्यति 14_004_2359 तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान् 14_004_2360 यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः 14_004_2361 स्नानं सद्यः प्रकुर्वीत सोऽन्यथाप्रयतो भवेत् 14_004=2361 युधिष्ठिर उवाच 14_004_2362 तृणमुष्टिविधानं च तृणमाहात्म्यमेव च 14_004_2363 इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानद 14_004=2363 भगवानुवाच 14_004_2364 पितरो वृषभा ज्ञेया गावो लोकस्य मातरः 14_004_2365 तासां तु पूजया राजन्पूजिताः पितृमातरः 14_004_2366 सभा प्रपा गृहं चापि देवतायतनानि च 14_004_2367 शुध्यन्ति शकृदा यासां किं पूतमधिकं ततः 14_004_2368 ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः 14_004_2369 अकृत्वा स्वयमाहारं व्रतं तत्सार्वकालिकम् 14_004_2370 गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः 14_004_2371 ग्रासमुष्टिं मया दत्तां प्रतिगृह्णन्तु मातरः 14_004_2372 इत्युक्त्वानेन मन्त्रेण सावित्र्या वा समाहितः 14_004_2373 अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु 14_004_2374 यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोऽपि वा 14_004_2375 तस्य नश्यति तत्सर्वं दुःस्वप्नं च विनश्यति 14_004_2376 तिलाः पवित्राः पापघ्ना नारायणसमुद्भवाः 14_004_2377 तिलाञ्श्राद्धे प्रशंसन्ति दानमेतदनुत्तमम् 14_004_2378 तिलान्दद्यात्तिलान्भक्ष्यात्तिलान्प्रातरुपस्पृशेत् 14_004_2379 तिलं तिलमिति ब्रूयात्तिलाः पापहरा हि ते 14_004_2380 क्रीताः प्रतिगृहीता वा न विक्रेया द्विजातिभिः 14_004_2381 भोजनाभ्यञ्जनाद्दानाद्योऽन्यत्तु कुरुते तिलैः 14_004_2382 कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति 14_004_2383 तिलान्न पीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप 14_004_2384 पीडयन्हि द्विजो मोहान्नरकं याति रौरवम् 14_004_2385 इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः 14_004_2386 इक्षून्न पीडयेत्तस्मादिक्षुघात्यात्मघातकः 14_004_2387 इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर 14_004_2388 ब्रह्महत्यामवाप्नोति ब्राह्मणो यन्त्रपीडकः 14_004_2389 तस्मान्न पीडयेदिक्षून्यन्त्रचक्रे द्विजोत्तमः 14_004=2389 Colophon. 14_004=2389 युधिष्ठिर उवाच 14_004_2390 समुच्चयं तु धर्माणां भोज्याभोज्यं तथैव च 14_004_2391 श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे 14_004=2391 भगवानुवाच 14_004_2392 दुर्भिक्षे राष्ट्रसंबाधे त्वाशौचे मृतसूतके 14_004_2393 धर्मकालेऽध्वनि तथा नियमो नैव लुप्यते 14_004_2394 दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः 14_004_2395 अकृतान्नं च यत्किंचिद्गृह्णीयादात्मवृत्तये 14_004_2396 आतुरो दुःखितो वापि भयार्तो वा बुभुक्षितः 14_004_2397 भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च 14_004_2398 निमन्त्रितस्तु यो विप्रो विधिवद्धव्यकव्ययोः 14_004_2399 मांसान्यपि च भुञ्जानः प्रायश्चित्तीयते न च 14_004_2400 अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः 14_004_2401 हविर्ब्राह्मणकामाय गुरोर्वचनमौषधम् 14_004_2402 अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः 14_004_2403 विदुषां वचनेनापि दानेनापि विशुध्यति 14_004_2404 अनृतावृतुकाले वा दिवा रात्रौ तथापि वा 14_004_2405 प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च 14_004=2405 युधिष्ठिर उवाच 14_004_2406 प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर 14_004_2407 अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत 14_004=2407 भगवानुवाच 14_004_2408 सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः 14_004_2409 एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम् 14_004_2410 कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् 14_004_2411 ह्रीमानृजुः सत्यवादी पात्रं सर्व इमे द्विजाः 14_004_2412 एते चाग्रासनस्थास्तु भुञ्जानाः प्रथमं द्विजाः 14_004_2413 तस्यां पङ्क्त्यां च ये चान्ये तान्पुनन्त्येव दर्शनात् 14_004_2414 मद्भक्ता ये द्विजश्रेष्ठा मद्गता मत्परायणाः 14_004_2415 तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः 14_004_2416 निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान् 14_004_2417 ब्राह्मणच्छद्मना लोके चरतः पापकारिणः 14_004_2418 अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः 14_004_2419 यत्र कुत्र तु भुञ्जानस्तं विद्यात्पङ्क्तिदूषकम् 14_004_2420 मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः 14_004_2421 अहं चापि न जानामि गतिं तस्य नराधिप 14_004_2422 शूद्रान्नरसपुष्टाङ्गो ह्यधीयानोऽपि नित्यशः 14_004_2423 जपतो जुह्वतो वापि गतिरूर्ध्वा न विद्यते 14_004_2424 आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते 14_004_2425 पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः 14_004_2426 शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः 14_004_2427 भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः 14_004_2428 प्रेतभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः 14_004_2429 अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् 14_004_2430 त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् 14_004_2431 प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति 14_004_2432 अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः 14_004_2433 पदे पदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि 14_004_2434 न तेषामशुभं किंचित्पापं वाशुभकर्मणाम् 14_004_2435 जलावगाहनादेव सद्यः शौचं विधीयते 14_004_2436 शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि 14_004_2437 निर्वृतेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत् 14_004_2438 विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षया 14_004_2439 यो विघ्नं कुरुते मर्त्यस्ततो नान्योऽस्ति पापकृत् 14_004_2440 सर्वे च वेदाः सह षड्भिरङ्गैः 14_004_2441 सांख्यं पुराणं च कुले च जन्म 14_004_2442 नैतानि सर्वाणि गतिर्भवन्ति 14_004_2443 शीलव्यपेतस्य नृप द्विजस्य 14_004_2444 ग्रहोपरागे विषुवेऽयनान्ते 14_004_2445 पित्र्ये मघासु स्वसुते च जाते 14_004_2446 गयेषु पिण्डेषु च पाण्डुपुत्र 14_004_2447 दत्तं भवेन्निष्कसहस्रतुल्यम् 14_004_2448 वैशाखमासस्य च या तृतीया 14_004_2449 नवम्यसौ कार्तिकशुक्लपक्षे 14_004_2450 नभस्यमासस्य च कृष्णपक्षे 14_004_2451 त्रयोदशी पञ्चदशी च माघे 14_004_2452 उपप्लवे चन्द्रमसो रवेश्च 14_004_2453 श्राद्धस्य कालो ह्ययनद्वये च 14_004_2454 यस्त्वेकपङ्क्त्यां विषयं ददाति 14_004_2455 स्नेहाद्भयाद्वा यदि वार्थहेतोः 14_004_2456 क्रूरं दुराचारमनात्मवन्तं 14_004_2457 ब्रह्मघ्नमेनं मुनयो वदन्ति 14_004_2458 इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह 14_004_2459 इह चामुत्र चैकस्य नामुत्रैकस्य नो इह 14_004_2460 धनानि येषां विपुलानि सन्ति 14_004_2461 नित्यं रमन्ते परलोकमूढाः 14_004_2462 तेषामयं शत्रुवरघ्नलोको 14_004_2463 नान्यः सदा देहसुखे रतानाम् 14_004_2464 ये योगयुक्तास्तपसि प्रसक्ताः 14_004_2465 स्वाध्यायशीला जरयन्ति देहम् 14_004_2466 जितेन्द्रिया भूतहिते निविष्टास् 14_004_2467 तेषामसौ नायमरिघ्नलोकः 14_004_2468 ये धर्ममेव प्रथमं चरन्ति 14_004_2469 धर्मेण लब्ध्वापि धनानि काले 14_004_2470 दारानवाप्य क्रतुभिर्जयन्ते 14_004_2471 तेषामयं चैव परश्च लोकः 14_004_2472 ये नैव विद्यां न तपो न दानं 14_004_2473 न चापि मूढाः प्रजने यतन्ते 14_004_2474 न चापि गच्छन्ति सुखानि भोगांस् 14_004_2475 तेषामयं चैव परश्च नास्ति 14_004=2475 युधिष्ठिर उवाच 14_004_2476 नारायण पुराणेश योगावास नमोऽस्तु ते 14_004_2477 श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् 14_004=2477 भगवानुवाच 14_004_2478 धर्मसारं महाराज मनुना प्रोक्तमादितः 14_004_2479 प्रवक्ष्यामि मनुप्रोक्तं पौराणं श्रुतिसंहितम् 14_004_2480 अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः 14_004_2481 दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत तान्सदा 14_004_2482 गौरेकस्यैव दातव्या न बहूनां युधिष्ठिर 14_004_2483 सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम् 14_004_2484 बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः 14_004_2485 तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति 14_004_2486 आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां तु वेश्मनि 14_004_2487 गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते 14_004_2488 मा ददात्विति यो ब्रूयाद्गव्यग्नौ ब्राह्मणेषु च 14_004_2489 तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते 14_004_2490 ब्राह्मणस्वं तु देवस्वं दरिद्रस्य च यद्धनम् 14_004_2491 गुरोश्चापि हृतं राजन्स्वर्गस्थमपि पातयेत् 14_004_2492 धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः 14_004_2493 द्वितीयं धर्मशास्त्राणि तृतीयं लोकसंग्रहः 14_004_2494 आ समुद्राच्च यत्पूर्वादा समुद्राच्च पश्चिमात् 14_004_2495 हिमवद्विन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते 14_004_2496 सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् 14_004_2497 तद्देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते 14_004_2498 यस्मिन्देशे य आचारः पारंपर्यक्रमागतः 14_004_2499 वर्णानां सान्तरालानां स सदाचार उच्यते 14_004_2500 कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः 14_004_2501 एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः 14_004_2502 एतद्देशप्रसूतस्य सकाशादग्रजन्मनः 14_004_2503 स्वं चारित्रं तु गृह्णीयुः पृथिव्यां सर्वमानवाः 14_004_2504 हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि 14_004_2505 प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः 14_004_2506 कृष्णसारस्तु चरति मृगो यत्र स्वभावतः 14_004_2507 स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परम् 14_004_2508 एतान्विज्ञाय देशांस्तु संश्रयेयुर्द्विजातयः 14_004_2509 शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः 14_004_2510 आचारप्रभवो धर्मो ह्यहिंसा सत्यमेव च 14_004_2511 दानं चैव यथाशक्ति नियमाश्च यमैः सह 14_004_2512 वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् 14_004_2513 कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च 14_004_2514 गर्भहोमैर्जातकर्मनामचौलोपनायनैः 14_004_2515 स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः 14_004_2516 महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः 14_004_2517 धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा 14_004_2518 विद्या तस्मिन्न वप्तव्या शुभं बीजमिवोषरे 14_004_2519 लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा 14_004_2520 यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत् 14_004_2521 सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम् 14_004_2522 न कुर्यादेकहस्तेन गुरोः पादाभिवादनम् 14_004_2523 निषेकादीनि कर्माणि यः करोति यथाविधि 14_004_2524 अध्यापयति चैवैनं स विप्रो गुरुरुच्यते 14_004_2525 कृत्वोपनयनं वेदान्योऽध्यापयति नित्यशः 14_004_2526 सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते 14_004_2527 साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च 14_004_2528 विवृणोति च मन्त्रार्थानाचार्यः सोऽभिधीयते 14_004_2529 उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता 14_004_2530 पितुः शतगुणं माता गौरवेणातिरिच्यते 14_004_2531 तस्मात्तेषां वशे तिष्ठेत्तच्छुश्रूषापरो भवेत् 14_004_2532 अवमानाद्धि तेषां तु नरकं स्यादसंशयः 14_004_2533 हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् 14_004_2534 रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् 14_004_2535 शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति 14_004_2536 शप्यमानस्य यत्पापं शपन्तमनुगच्छति 14_004_2537 नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 14_004_2538 द्वेषं डम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् 14_004=2538 Colophon. 14_004=2538 युधिष्ठिर उवाच 14_004_2539 भगवंस्तव भक्तस्य मम धर्मजनप्रिय 14_004_2540 धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे 14_004=2540 भगवानुवाच 14_004_2541 यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु 14_004_2542 मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम् 14_004_2543 आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम् 14_004=2543 युधिष्ठिर उवाच 14_004_2544 कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम् 14_004_2545 वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत् 14_004_2546 कस्मिन्कालेऽथ वा कस्य आधेयोऽग्निः सुरोत्तम 14_004_2547 आहितस्य कथं वापि सम्यगाचरणं भवेत् 14_004_2548 कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो 14_004_2549 कतरस्मिन्हुते स्थाने किं व्रजेदाग्निहोत्रिकः 14_004_2550 अग्निहोत्रनिमित्तं च किमुत्पन्नं पुरानघ 14_004_2551 कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम् 14_004_2552 विधिवन्मन्त्रवद्भक्त्या पूजितास्त्वग्नयः कथम् 14_004_2553 कां गतिं वदतां श्रेष्ठ नयन्ति ह्यग्निहोत्रिणः 14_004_2554 दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः 14_004_2555 किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वापि केशव 14_004_2556 उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति 14_004_2557 एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे 14_004_2558 वक्तुमर्हसि सर्वज्ञ सर्वावास नमोऽस्तु ते 14_004=2558 भगवानुवाच 14_004_2559 शृणु राजन्महापुण्यमिदं धर्मामृतं परम् 14_004_2560 यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः 14_004_2561 ब्रह्मत्वेनासृजं लोकानहमादौ महाद्युते 14_004_2562 सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया 14_004_2563 यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया 14_004_2564 तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिणः 14_004_2565 यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते 14_004_2566 आहुतिर्दीप्यमानाय तस्मादग्नीति कीर्त्यते 14_004_2567 यस्माच्च नयति ह्यग्र्यां गतिं विप्रान्सुपूजितः 14_004_2568 तस्माच्च नयनाद्राजन्वेदेष्वग्नीति कीर्त्यते 14_004_2569 यस्माच्च दुर्हुतः सोऽयमलं भक्षयितुं क्षणात् 14_004_2570 यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः 14_004_2571 सर्वभूतात्मको राजन्देवानामेष वै मुखम् 14_004_2572 प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः 14_004_2573 सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु 14_004_2574 ततः प्रशमितः सोऽग्निरुपास्यैव मया पुरा 14_004_2575 सततोपासनात्सोऽयमौपासन इति स्मृतः 14_004_2576 आहुतिः सर्वमाख्यातं तस्मिन्वसति सोऽनलः 14_004_2577 आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः 14_004_2578 तस्मिन्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः 14_004_2579 सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः 14_004_2580 ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः 14_004_2581 गता ह्यमरसायुज्यमेकाग्न्यर्चनतत्पराः 14_004_2582 अपरे चावसथ्यं च पचनाग्निं प्रचक्षते 14_004_2583 तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते 14_004_2584 स्थालीपाक च गार्हं च सर्वे ह्यस्मिन्प्रतिष्ठिताः 14_004_2585 गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः 14_004_2586 औपासनं चावसथ्यं सभ्यं पचनपावकम् 14_004_2587 आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च 14_004_2588 अग्निहोत्रप्रकारं तु शृणु राजन्समाहितः 14_004_2589 त्रयाणां गुणनामानि वह्नीनामुच्यते मया 14_004_2590 गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम् 14_004_2591 गृहपत्यं तु यस्यासीत्तस्यासीद्गार्हपत्यता 14_004_2592 यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत् 14_004_2593 दक्षिणाग्निं तमाहुस्तं दक्षिणायतनं द्विजाः 14_004_2594 आहुतिः सर्वमाख्यातं हवनं हव्यवाहनम् 14_004_2595 सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम् 14_004_2596 यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः 14_004_2597 आवसथ्यं तु ये चाग्निं पचनाग्निं प्रचक्षते 14_004_2598 तेषां स भागतो वह्निः सभ्य इत्यभिधीयते 14_004_2599 आवसथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः 14_004_2600 ब्रह्मा च गार्हपत्योऽग्निस्तस्मादेव तु सो भवेत् 14_004_2601 दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः 14_004_2602 अहमाहवनीयोऽग्निरा होमाद्यस्य वै मुखे 14_004_2603 सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप 14_004_2604 पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः 14_004_2605 स्वर्ग आहवनीयोऽग्निरेवमग्नित्रयं स्मृतम् 14_004_2606 वृत्तो हि गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी 14_004_2607 अर्धचन्द्राकृतिः खं वै दक्षिणाग्निस्तथा भवेत् 14_004_2608 चतुरश्रं ततः स्वर्गं निर्मलं यन्निरामयम् 14_004_2609 तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप 14_004_2610 जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः 14_004_2611 जुहोति दक्षिणाग्निं यः स जयत्यन्तरिक्षकम् 14_004_2612 पृथिवीमन्तरिक्षं च दिवं चर्षिगणैः सह 14_004_2613 जयत्याहवनीयं यो जुहुयाद्भक्तिमान्द्विजः 14_004_2614 आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते 14_004_2615 तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः 14_004_2616 आ होमाद्योऽग्निहोत्रेषु यज्ञे वा यत्र सर्वशः 14_004_2617 यस्मादस्मिन्प्रवर्तन्ते ततो ह्याहवनीयता 14_004_2618 यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः 14_004_2619 स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते 14_004_2620 यश्चाप्युपासते सभ्यं विधिवत्प्रयतात्मवान् 14_004_2621 जयेत्स वाङ्मयं सर्वं तथा त्वृषिसभामपि 14_004_2622 अग्नीनामथ वाग्नेस्तु यस्य होमः प्रदीयते 14_004_2623 इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत् 14_004_2624 त्रयाणां यजमानस्य चातुर्होत्रमिति स्मृतम् 14_004_2625 हो इत्येव विषादो वै विषादो दुःखमुच्यते 14_004_2626 दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः 14_004_2627 तस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः 14_004_2628 तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ 14_004_2629 तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा 14_004_2630 वेदाश्चाप्यग्निहोत्रार्थं जज्ञिरे स्वयमेव तु 14_004_2631 अग्निहोत्रफला वेदा शीलवृत्तफलं श्रुतम् 14_004_2632 रतिपुत्रफला दारा दानभोगफलं धनम् 14_004_2633 त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते 14_004_2634 ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः 14_004_2635 वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप 14_004_2636 वसन्तो ब्राह्मणः प्रोक्तो वेदयोनिः स उच्यते 14_004_2637 अग्न्याधेयं तु येनाथ वसन्ते क्रियते नृप 14_004_2638 तस्य श्रीर्ब्रह्मवृद्धिश्च ब्राह्मणस्य विवर्धते 14_004_2639 क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप 14_004_2640 येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते 14_004_2641 श्रीः प्रजाः पशवश्चैव वित्तं तेजो बलं यशः 14_004_2642 शरद्रात्रेऽथ वैश्यस्य ह्याधानीयो हुताशनः 14_004_2643 शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते 14_004_2644 शरद्याधानमेवं वै क्रियते येन पाण्डव 14_004_2645 तस्यापि श्रीः प्रजायुश्च पशवोऽर्थश्च वर्धते 14_004_2646 पशवः सर्व एवैते त्रिभिर्वेदैरलंकृताः 14_004_2647 अग्निहोत्रात्प्रवर्तन्ते यैरिदं ध्रियते जगत् 14_004_2648 ग्राम्यारण्याश्च पशवस्तथा वृक्षास्तृणानि च 14_004_2649 फलान्योषधयश्चापि ह्यग्निहोत्रकृते हि ताः 14_004_2650 रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा 14_004_2651 काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन् 14_004_2652 आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः 14_004_2653 धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम् 14_004_2654 छन्दः शिक्षाश्च कल्पाश्च तथा व्याकरणं नृप 14_004_2655 शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम् 14_004_2656 इतिहासपुराणं च गाथाश्चोपनिषत्तथा 14_004_2657 आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् 14_004_2658 यच्चैतस्यां पृथिव्यां हि किंचिदस्ति चराचरम् 14_004_2659 तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा 14_004_2660 अग्निहोत्रस्य दर्शस्य पौर्णमासस्य चाप्यथ 14_004_2661 यूपेष्टिपशुबन्धानां सोमपानक्रियावताम् 14_004_2662 तिथिनक्षत्रयोगानां मुहूर्तकरणात्मनाम् 14_004_2663 कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं कृतं पुरा 14_004_2664 ऋग्यजुःसाममन्त्राणां श्लोकतत्त्वार्थचिन्तनात् 14_004_2665 प्रत्यापत्तिविकल्पानां छन्दो ज्ञानं प्रकल्पितम् 14_004_2666 वर्णाक्षरपदार्थानां संधिलिङ्गं विवक्षितम् 14_004_2667 नामधातुविवेकार्थं पुरा व्याकरणं कृतम् 14_004_2668 यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु 14_004_2669 यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् 14_004_2670 यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च 14_004_2671 सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् 14_004_2672 नामधातुविभक्तीनां तत्त्वार्थनियमाय च 14_004_2673 सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम् 14_004_2674 वेद्यर्थं पृथिवी सृष्टा संभारार्थं तथैव च 14_004_2675 इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् 14_004_2676 ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात् 14_004_2677 मन्त्राणां विनियोगं च प्रोषिता श्रावणं तथा 14_004_2678 अनूयाजप्रयाजांश्च मरुतां शंसिनस्तथा 14_004_2679 उद्गातॄंश्चैव साम्नां वै बलिप्रस्थानमेव च 14_004_2680 विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा 14_004_2681 त्रिकालमर्चनं चैव स्थानेषूपहृतं तथा 14_004_2682 देवताग्रहणं मोक्षं हविषां श्रवणं तथा 14_004_2683 नावबुध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम् 14_004_2684 ते यान्ति नरकं घोरं रौरवं तमसावृतम् 14_004_2685 शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः 14_004_2686 क्रिमिभिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते 14_004_2687 यूपास्तु मन्त्रसंस्कारैरेषां वै पशवस्तथा 14_004_2688 यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर 14_004_2689 यावत्कालं हि यज्वा वै स्वर्गलोके महीयते 14_004_2690 तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः 14_004_2691 वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा 14_004_2692 तृणानीच्छन्ति दर्भत्वमोषध्यश्च हविष्यताम् 14_004_2693 सोमत्वं च लताः सर्वा वेदित्वं वै वसुंधरा 14_004_2694 यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया 14_004_2695 तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव 14_004_2696 अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्स्मृतम् 14_004_2697 वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतुं द्विजाः 14_004_2698 सद्यः शूद्रत्वमायान्ति प्रेत्य चण्डालतामपि 14_004_2699 गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च 14_004_2700 सुवर्णं रजतं चैव पात्री कुम्भार्थमेव च 14_004_2701 दर्भाः संस्तरणार्थं तु रक्षसां रक्षणाय च 14_004_2702 यजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः 14_004_2703 क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः 14_004_2704 शुश्रूषार्थं त्रयाणां तु शूद्राः सृष्टाः स्वयंभुवा 14_004_2705 एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम् 14_004_2706 नावबुध्यन्ति ये चैतन्नरास्तु तमसा वृताः 14_004_2707 ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् 14_004_2708 रौरवाद्विप्रमुक्तास्तु क्रिमियोनिं व्रजन्ति ते 14_004_2709 यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः 14_004_2710 तैर्दत्तं सुहुतं चेष्टं दत्तमध्यापितं भवेत् 14_004_2711 एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप 14_004_2712 तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् 14_004_2713 मया स्थापितमादित्ये लोकस्य सुकृतं हि तत् 14_004_2714 धारयेत्तत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् 14_004_2715 यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः 14_004_2716 तावत्तेषां हि पुण्येन दीप्यन्ते रविणाम्बरे 14_004_2717 स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान् 14_004_2718 तत्र ते ह्युपयुञ्जन्ति ह्यग्निहोत्रस्य यत्फलम् 14_004_2719 समानरूपा देवानां तिष्ठन्त्याभूतसंप्लवम् 14_004_2720 वृथाग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः 14_004_2721 न तेऽग्निहोत्रिणां लोकं मनसापि व्रजन्ति वै 14_004_2722 वीरघ्नास्ते दुराचाराः सुदरिद्रा नराधमाः 14_004_2723 विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु 14_004_2724 तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः 14_004_2725 होतव्यं विधिवद्राजन्नूर्ध्वमिच्छन्ति ये गतिम् 14_004_2726 आत्मवत्तत्र मन्तव्यमग्निहोत्रं युधिष्ठिर 14_004_2727 न त्याज्यं क्षणमप्येतद्गृहीतव्यं द्विजातिभिः 14_004_2728 वृद्धत्वेऽप्यग्निहोत्रं वै गृह्णन्ति विधिवद्द्विजाः 14_004_2729 शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः 14_004_2730 पञ्चयज्ञपरा नित्यं क्रोधलोभविवर्जिताः 14_004_2731 द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः 14_004_2732 तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः 14_004_2733 मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर 14_004_2734 मन्वन्तरं च तत्रैकं मोदित्वा द्विजसत्तमाः 14_004_2735 इह मानुष्यके लोके जायन्ते द्विजसत्तमाः 14_004_2736 बालाहिताग्नयो ये च शूद्रान्नाद्विरताः सदा 14_004_2737 क्रोधलोभविनिर्मुक्ताः प्रातःस्नानपरायणाः 14_004_2738 यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः 14_004_2739 आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः 14_004_2740 ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् 14_004_2741 मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः 14_004_2742 तत्र बालार्कसंकाशाः कामगाः कामरूपिणः 14_004_2743 ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम् 14_004_2744 इत्येषा ह्याहिताग्नीनां विभूतिः पाण्डुनन्दन 14_004_2745 ये च देवश्रुतिं केचिन्निन्दमाना ह्यबुद्धयः 14_004_2746 प्रमाणं न च कुर्वन्ति ते यान्ति ह्यक्षयं तमः 14_004_2747 प्रमाणमितिहासं च वेदान्कुर्वन्ति ये द्विजाः 14_004_2748 ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः 14_004=2748 Colophon. 14_004=2748 युधिष्ठिर उवाच 14_004_2749 चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज 14_004_2750 चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम 14_004=2750 भगवानुवाच 14_004_2751 शृणु पाण्डव तत्त्वेन सर्वपापप्रणाशनम् 14_004_2752 पापिनो येन शुध्यन्ति तत्ते वक्ष्यामि सर्वशः 14_004_2753 ब्राह्मणः क्षत्रियो वापि वैश्यो वा चरितव्रतः 14_004_2754 यथावत्कर्तुकामो यस्तस्येयं प्रथमा क्रिया 14_004_2755 शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः 14_004_2756 शरीरं कक्षपक्षान्तं ततः कुर्वीत पावनम् 14_004_2757 शुद्धवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् 14_004_2758 पालाशदण्डमादाय ब्रह्मचारिव्रते स्थितः 14_004_2759 कृतोपवासः पूर्वं तु शुक्लप्रतिपदि द्विजः 14_004_2760 नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा 14_004_2761 गोमयेनोपलिप्तेऽथ स्थण्डिलेऽग्निं निधापयेत् 14_004_2762 आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा 14_004_2763 वारुणैश्चापि पञ्चैव हुत्वा सर्वान्यथाक्रमम् 14_004_2764 सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे 14_004_2765 विश्वेभ्यश्चैव देवेभ्यः प्रजापतय एव च 14_004_2766 षट्कृत्वो जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः 14_004_2767 ततः समापयेदग्निं शान्तिं कृत्वाथ पौष्टिकम् 14_004_2768 प्रणम्याग्निं च सोमं च भस्म धृत्वा तथात्मनि 14_004_2769 नदीं गत्वा विविक्तात्मा सोमाय वरुणाय च 14_004_2770 आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः 14_004_2771 उत्तीर्योदकमाचम्य त्वासीनः पूर्वतोमुखः 14_004_2772 प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम् 14_004_2773 आचान्तस्त्वभिवीक्षेत चोर्ध्वबाहुर्दिवाकरम् 14_004_2774 कृताञ्जलिपुटः पश्चात्कुर्याच्चैव प्रदक्षिणम् 14_004_2775 नारायणं वा रुद्रं वा ब्रह्माणमथ वापि वा 14_004_2776 वारुणं मन्त्रसूक्तं वा प्राग्भोजनमथापि वा 14_004_2777 वीरघ्नमृषभं वापि तथा चाप्यघमर्षणम् 14_004_2778 गायत्रीं मम वा देवीं सावित्रीं वा जपेत्ततः 14_004_2779 ततश्चाष्टादशं वापि सहस्रमथ वापरम् 14_004_2780 ततो मध्याह्नकाले वै पायसं यावकं हि वा 14_004_2781 पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः 14_004_2782 पात्रं तु सुसमादाय सौवर्णं राजतं तु वा 14_004_2783 ताम्रं वा मृन्मयं वापि औदुम्बरमथापि वा 14_004_2784 वृक्षाणां याज्ञियानां तु पर्णैरार्द्रैरकुत्सितैः 14_004_2785 पुटकेन तु गुप्तेन चरेद्भैक्षं समाहितः 14_004_2786 ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् 14_004_2787 गोदोहमात्रं तिष्ठेत्तु वाग्यतः संयतेन्द्रियः 14_004_2788 न हसेच्च न वीक्षेच्च नाभिभाषेत वा स्त्रियम् 14_004_2789 दृष्ट्वा मूत्रं पुरीषं च चण्डालं वा रजस्वलाम् 14_004_2790 पतितं च तथा श्वानमादित्यमवलोकयेत् 14_004_2791 यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः 14_004_2792 तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् 14_004_2793 ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले 14_004_2794 प्रक्षाल्य पादावा जान्वोर्हस्तावाकूर्परं पुनः 14_004_2795 आचम्य वारिणा तेन वह्निं विप्रांश्च पूजयेत् 14_004_2796 पञ्च सप्ताथ वा कुर्याद्भागान्भैक्षस्य तस्य वै 14_004_2797 तेषामन्यतमं पिण्डमादित्याय निवेदयेत् 14_004_2798 ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च 14_004_2799 विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम् 14_004_2800 अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत् 14_004_2801 अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् 14_004_2802 अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखः शुचिः 14_004_2803 यथा च वर्धते सोमो ह्रसते च यथा पुनः 14_004_2804 तथा पिण्डाश्च वर्धन्ते हसन्ते च दिने दिने 14_004_2805 त्रिकालं स्नानमस्योक्तं द्विकालमथ वा सकृत् 14_004_2806 ब्रह्मचारी सदा वापि न च वस्त्रं प्रपीडयेत् 14_004_2807 स्थाने न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत् 14_004_2808 भवेत्स्थण्डिलशायी वाप्यथ वा वृक्षमूलिकः 14_004_2809 वल्कलं यदि वा क्षौमं शाणं कार्पासकं तु वा 14_004_2810 आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन 14_004_2811 एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् 14_004_2812 ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम् 14_004_2813 चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम् 14_004_2814 तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत् 14_004_2815 ब्रह्महत्याथ गोहत्या सुवर्णस्तैन्यमेव च 14_004_2816 भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः 14_004_2817 एवमन्यानि पापानि पातकीयानि यानि च 14_004_2818 चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा 14_004_2819 अनिर्दशाया गोः क्षीरमौष्ट्रमाविकमेव च 14_004_2820 मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत् 14_004_2821 उपपातकिनश्चान्नं पतितान्नं तथैव च 14_004_2822 शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् 14_004_2823 आकाशस्थं तु हस्तस्थमासनस्थं तथैव च 14_004_2824 परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् 14_004_2825 अथाग्रेदिधिषोरन्नं दिधिषूपपतेस्तथा 14_004_2826 परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च 14_004_2827 कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च 14_004_2828 तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् 14_004_2829 सुरासवं विषं सर्पिर्लाक्षा लवणमेव च 14_004_2830 तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत् 14_004_2831 एकोद्दिष्टं तु यो भुङ्क्ते दिनमध्यगतोऽपि यः 14_004_2832 भिन्नभाण्डे तु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् 14_004_2833 यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह 14_004_2834 यो भुङ्क्ते कन्यया सार्धं द्विजश्चान्द्रायणं चरेत् 14_004_2835 उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे 14_004_2836 दद्याद्वा यदि संमोहाद्द्विजश्चान्द्रायणं चरेत् 14_004_2837 तुम्बकोशातकं चैव पलण्डुं गृञ्जनं तथा 14_004_2838 छत्त्राकं लघुनं चैव भुक्त्वा चान्द्रायणं चरेत् 14_004_2839 तथा पर्युषितं चान्नं पक्वं परगृहागतम् 14_004_2840 विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् 14_004_2841 उदक्यया शुना वापि चण्डालैर्वा द्विजोत्तमः 14_004_2842 दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत् 14_004_2843 एतत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम् 14_004_2844 पावनं सर्वपापानां पुण्यं पाण्डव चोदितम् 14_004_2845 एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः 14_004_2846 एतदाद्यं परं गुह्यं पवित्रं पावनं स्मृतम् 14_004_2847 यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम् 14_004_2848 स दिवं याति पूतात्मा निर्मलादित्यसंनिभः 14_004=2848 Colophon. 14_004=2848 वैशंपायन उवाच 14_004_2849 केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे 14_004_2850 अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप 14_004=2850 युधिष्ठिर उवाच 14_004_2851 सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत 14_004_2852 सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व मे 14_004=2852 भगवानुवाच 14_004_2853 यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् 14_004_2854 सर्वपापप्रशमनं तच्छृणुष्व युधिष्ठिर 14_004_2855 कार्त्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः 14_004_2856 तेष्वेकभुक्तनियमः सर्वेषामुच्यते मया 14_004_2857 कार्त्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः 14_004_2858 एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते 14_004_2859 जलं वा न पिबेन्मासे नान्तरं भोजनात्परम् 14_004_2860 आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः 14_004_2861 व्रतान्ते भोजयेद्विप्रान्दक्षिणां संप्रदाय च 14_004_2862 क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु 14_004_2863 विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् 14_004_2864 तत्पुण्यं समनुप्राप्य सूर्यलोके महीयते 14_004_2865 ततश्चापि च्युतः कालात्पुरुषेषूपजायते 14_004_2866 मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते 14_004_2867 कामं क्रोधं च लोभं च परित्यज्य यथाविधि 14_004_2868 स्नात्वा चादित्यरूपं मामर्चयेन्नियतेन्द्रियः 14_004_2869 जपन्नेव तु गायत्रीं मामिकां वाग्यतः शुचिः 14_004_2870 मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचीन् 14_004_2871 तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु 14_004_2872 अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत् 14_004_2873 तत्पुण्यफलमासाद्य यानेनाम्बरशोभिना 14_004_2874 सप्तर्षिलोके चरति यथाकामं यथासुखम् 14_004_2875 ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते 14_004_2876 तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति 14_004_2877 पौषमासं क्षपेदेवमेकभुक्तेन यो नरः 14_004_2878 अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना 14_004_2879 अहिंसासत्यसहितः क्रोधहर्षविवर्जितः 14_004_2880 एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम् 14_004_2881 विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम् 14_004_2882 तत्पुण्यं समनुप्राप्य शक्रलोके महीयते 14_004_2883 अवकीर्णस्ततः कालादिलावर्षेषु जायते 14_004_2884 तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति 14_004_2885 माघमासं तथा यस्तु वर्तते चैकभुक्ततः 14_004_2886 मदर्चनपरो भूत्वा डम्भक्रोधविवर्जितः 14_004_2887 मामिकामपि गायित्रीं संध्यायां तु जपेद्बुधः 14_004_2888 दत्त्वा तु दक्षिणामन्ते भोजयित्वा द्विजानपि 14_004_2889 नमस्करोति तान्भक्त्या मद्गतेनान्तरात्मना 14_004_2890 त्रिकालं स्नानयुक्तस्य तस्य पुण्यफलं शृणु 14_004_2891 नीलकण्ठप्रयुक्तेन यानेनाम्बरशोभिना 14_004_2892 पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोऽप्सरोगणैः 14_004_2893 तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते 14_004_2894 ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले 14_004_2895 यः क्षपेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः 14_004_2896 नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा 14_004_2897 पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः 14_004_2898 मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु 14_004_2899 विमानं सारसैर्युक्तमारूढः कामगामि च 14_004_2900 नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः 14_004_2901 ततश्चापि च्युतः कालात्केतुमालेषु जायते 14_004_2902 तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत् 14_004_2903 चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते 14_004_2904 ब्रह्मचारी तु मद्भक्त्या तस्य पुण्यफलं शृणु 14_004_2905 यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः 14_004_2906 तत्पुण्यफलमासाद्य चन्द्रलोके महीयते 14_004_2907 ततोऽवतीर्णो जायेत वर्षे रमणके पुनः 14_004_2908 भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति 14_004_2909 वैशाखं यस्तु वै मासमेकभुक्तेन वर्तते 14_004_2910 द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः 14_004_2911 नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् 14_004_2912 व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु 14_004_2913 फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः 14_004_2914 तत्पुण्यं फलमासाद्य देवलोके महीयते 14_004_2915 ततो हैमवते वर्षे जायते कालपर्ययात् 14_004_2916 तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति 14_004_2917 ज्येष्ठमासं तु यो राजन्नेकभुक्तेन वर्तते 14_004_2918 विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि 14_004_2919 नमो ब्रह्मण्यदेवायेत्यर्चयन्मां समाहितः 14_004_2920 डम्भानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु 14_004_2921 चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम् 14_004_2922 तत्पुण्यफलमासाद्य देवलोके महीयते 14_004_2923 अथोत्तरकुरुष्वेव जायते निर्गतस्ततः 14_004_2924 ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् 14_004_2925 आषाढमासं यो राजन्नेकभुक्तेन वर्तते 14_004_2926 ब्रह्मचारी जितक्रोधो मदर्चनपरायणः 14_004_2927 विप्रमग्रासने कृत्वा भूमौ भुञ्जन्जितेन्द्रियः 14_004_2928 कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः 14_004_2929 व्रतान्ते भोजयेद्विप्रान्पायसेन युधिष्ठिर 14_004_2930 गुडोदनेन वा राजंस्तस्य पुण्यफलं शृणु 14_004_2931 कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन 14_004_2932 तत्पुण्यफलमासाद्य देवलोके महीयते 14_004_2933 ततोऽवतीर्णः काले तु शाकद्वीपे प्रजायते 14_004_2934 ततश्चापि च्युतः कालादिह विप्रो भविष्यति 14_004_2935 श्रावणं यः क्षपेन्मासमेकभुक्तेन वर्तते 14_004_2936 नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा 14_004_2937 विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि 14_004_2938 पायसेनार्चयेद्विप्राञ्जितक्रोधो जितेन्द्रियः 14_004_2939 लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु 14_004_2940 कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव 14_004_2941 तत्पुण्यं समनुप्राप्य शक्रलोके महीयते 14_004_2942 ततश्चापि च्युतः कालात्कुशद्वीपे प्रजायते 14_004_2943 तत्र प्रकामं क्रीडित्वा विप्रो भवति मानुषे 14_004_2944 यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते 14_004_2945 ब्रह्मचारी जितक्रोधः सत्यसंधो जितेन्द्रियः 14_004_2946 विप्रमग्रासने कृत्वा पाकभेदविवर्जितः 14_004_2947 नमो ब्रह्मण्यदेवायेत्युक्त्वास्य चरणौ स्पृशेत् 14_004_2948 तिलान्वापि घृतं वापि व्रतान्ते दक्षिणां ददत् 14_004_2949 मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु 14_004_2950 यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः 14_004_2951 तत्पुण्यफलमासाद्य शक्रलोके महीयते 14_004_2952 ततश्चापि च्युतः कालाज्जायते धनदालये 14_004_2953 तत्र प्रकामं क्रीडित्वा राजा भवति मानुषे 14_004_2954 यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते 14_004_2955 मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना 14_004_2956 द्विसंध्यं वा त्रिसंध्यं वा शतमष्टोत्तरं तु वा 14_004_2957 विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः 14_004_2958 व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु 14_004_2959 अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन 14_004_2960 तत्पुण्यफलमासाद्य मम लोके महीयते 14_004_2961 ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते 14_004_2962 तत्र भुक्त्वा महाभोगानत्र विप्रपरो भवेत् 14_004=2962 Colophon. 14_004=2962 युधिष्ठिर उवाच 14_004_2963 एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत् 14_004_2964 तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव 14_004=2964 भगवानुवाच 14_004_2965 शृणु पाण्डव सत्यं मे वचनं पुण्यमुत्तमम् 14_004_2966 यदकृत्वाथ वा कृत्वा नरः पापैः प्रमुच्यते 14_004_2967 एकभुक्तेन वर्तेत नरः संवत्सरं तु यः 14_004_2968 ब्रह्मचारी ह्यधःशायी जितक्रोधो जितेन्द्रियः 14_004_2969 शुचिः स्नानरतो व्यग्रः सत्यवागनसूयकः 14_004_2970 अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना 14_004_2971 संध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः 14_004_2972 नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च 14_004_2973 विप्रमग्रासने कृत्वा यावकं भैक्षमेव च 14_004_2974 भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः 14_004_2975 नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत् 14_004_2976 मासे मासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन् 14_004_2977 संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम् 14_004_2978 नवनीतमयीं गां वा तिलधेनुमथापि वा 14_004_2979 विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः 14_004_2980 तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु 14_004_2981 दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोऽपि वा 14_004_2982 तद्विनश्यति तस्याशु नात्र कार्या विचारणा 14_004=2982 युधिष्ठिर उवाच 14_004_2983 सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् 14_004_2984 यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति 14_004=2984 भगवानुवाच 14_004_2985 शृणु राजन्यथापूर्वं यथा गीतं तु नारदे 14_004_2986 तथा ते कथयिष्यामि मद्भक्ताय युधिष्ठिर 14_004_2987 यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप 14_004_2988 उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम् 14_004_2989 सर्वक्रतुफलं लब्ध्वा मम लोके महीयते 14_004=2989 युधिष्ठिर उवाच 14_004_2990 भगवन्देवदेवेश पञ्चमी नाम का तव 14_004_2991 तामहं श्रोतुमिच्छामि कथयस्व ममाच्युत 14_004=2991 भगवानुवाच 14_004_2992 पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप 14_004_2993 तत्पञ्चमीति विख्याता मत्प्रिया च विशेषतः 14_004_2994 तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः 14_004_2995 उपवासस्तु कर्तव्यो मत्प्रियार्थं युधिष्ठिर 14_004_2996 द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् 14_004_2997 तेनाहं परमां प्रीतिं यास्यामि नरपुंगव 14_004_2998 अहोरात्रेण द्वादश्यां मार्गशीर्षे तु केशवम् 14_004_2999 उपोष्य पूजयेद्यो मां सोऽश्वमेधफलं लभेत् 14_004_3000 द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम् 14_004_3001 उपोष्य पूजयेद्यो मां वाजपेयफलं लभेत् 14_004_3002 द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् 14_004_3003 पूजयेद्यः समाप्नोति राजसूयफलं लभेत् 14_004_3004 द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम् 14_004_3005 अर्चयेद्यः समाप्नोति ह्यतिरात्रफलं नृप 14_004_3006 द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः 14_004_3007 पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम् 14_004_3008 द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम् 14_004_3009 उपोष्य पूजयेद्यो मां सोऽग्निष्टोमस्य पाण्डव 14_004_3010 द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम् 14_004_3011 अर्चयेद्यः समाप्नोति गवां मेधफलं नृप 14_004_3012 आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य च 14_004_3013 नरमेधस्य स फलं प्राप्नोति भरतर्षभ 14_004_3014 द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् 14_004_3015 पूजयेद्यः समाप्नोति पञ्चयज्ञफलं नृप 14_004_3016 मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् 14_004_3017 उपोष्य स समाप्नोति सौत्रामणिफलं नृप 14_004_3018 द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम् 14_004_3019 अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप 14_004_3020 द्वादश्यां कार्त्तिके मासि मां दामोदरसंज्ञितम् 14_004_3021 उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं लभेत् 14_004_3022 केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन 14_004_3023 यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते फलम् 14_004_3024 श्रवणेऽप्येवमेवं मां योऽर्चयेद्भक्तिमान्नरः 14_004_3025 मम सालोक्यमाप्नोति नात्र कार्या विचारणा 14_004_3026 मासे मासे समभ्यर्च्य क्रमशो मामतन्द्रितः 14_004_3027 पूर्णे संवत्सरे कुर्यात्पुनः संवत्सरार्चनम् 14_004_3028 एवं द्वादशवर्षं यो मद्भक्तो मत्परायणः 14_004_3029 अविघ्नमर्चयानस्तु मम सालोक्यमाप्नुयात् 14_004_3030 अर्चयेत्प्रीतिमान्यो मां द्वादश्यां वेदसंहिताम् 14_004_3031 स पूर्वोक्तफलं राजँल्लभते नात्र संशयः 14_004_3032 गन्धं पुष्पं फलं तोयं पत्रं वा फलमेव वा 14_004_3033 द्वादश्यां मम यो दद्यात्ततो नान्योऽस्ति मत्प्रियः 14_004_3034 एतेन विधिना सर्वे देवाः शक्रपुरोगमाः 14_004_3035 मद्भक्ता नरशार्दूल स्वर्गभोगांस्तु भुञ्जते 14_004=3035 वैशंपायन उवाच 14_004_3036 एवं वदति देवेशे केशवे पाण्डुनन्दनः 14_004_3037 कृताञ्जलिः स्तोत्रमिदं भक्त्या धर्मात्मजोऽब्रवीत् 14_004=3037 युधिष्ठिर उवाच 14_004_3038 सर्वलोकेश देवेश हृषीकेश नमोऽस्तु ते 14_004_3039 सहस्रशिरसे तुभ्यं सहस्राक्ष नमो नमः 14_004_3040 त्रयीमय त्रयीनाथ त्रयीस्तुत नमो नमः 14_004_3041 यज्ञात्मन्यज्ञसंभूत यज्ञनाथ नमो नमः 14_004_3042 चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमो नमः 14_004_3043 लोकात्मँल्लोककृन्नाथ लोकावास नमो नमः 14_004_3044 सृष्टिसंहारकर्त्रे ते नरसिंह नमो नमः 14_004_3045 भक्तप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः 14_004_3046 ब्रह्मावास नमस्तेऽस्तु ब्रह्मनाथ नमो नमः 14_004_3047 रुद्ररूप नमस्तेऽस्तु रुद्रकर्मरताय ते 14_004_3048 पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमो नमः 14_004_3049 कृष्णप्रिय नमस्तेऽस्तु कृष्ण नाथ नमो नमः 14_004_3050 योगावास नमस्तेऽस्तु योगनाथ नमो नमः 14_004_3051 हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमो नमः 14_004_3052 पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमो नमः 14_004=3052 वैशंपायन उवाच 14_004_3053 भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे 14_004_3054 गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् 14_004_3055 निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम् 14_004_3056 वक्तुमेवं नरश्रेष्ठं धर्मपुत्रं प्रचक्रमे 14_004=3056 भगवानुवाच 14_004_3057 अन्यवत्किमिदं राजन्मां स्तौषि नरपुंगव 14_004_3058 तिष्ठ पृच्छ यथापूर्वं धर्मानेव युधिष्ठिर 14_004=3058 युधिष्ठिर उवाच 14_004_3059 भगवंस्त्वत्प्रसादात्तु स्मृत्वा स्मृत्वा पुनः पुनः 14_004_3060 न शान्तिरस्ति देवेश नृत्यतीव च मे मनः 14_004_3061 इदं च मम संप्रश्नं वक्तुमर्हसि माधव 14_004_3062 कृष्णपक्षेषु द्वादश्यां पूजनीयः कथं भवान् 14_004=3062 भगवानुवाच 14_004_3063 शृणु राजन्यथातत्त्वं तत्सर्वं कथयामि ते 14_004_3064 फलं तु कृष्णद्वादश्यामर्चनायां फलं मम 14_004_3065 एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम् 14_004_3066 विप्रानपि यथालाभं भोजयेद्भक्तिमान्नरः 14_004_3067 स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा 14_004_3068 चन्द्रसालोक्यमथ वा ग्रहनक्षत्रपूजितः 14_004=3068 Colophon. 14_004=3068 वैशंपायन उवाच 14_004_3069 केशवेनैवमाख्याते धर्मपुत्रः पुनः प्रभुम् 14_004_3070 पप्रच्छ दानकालस्य विशेषं च विधिं नृप 14_004=3070 युधिष्ठिर उवाच 14_004_3071 देव किं फलमाख्यातं दानस्य विषुवेषु च 14_004_3072 सूर्येन्दूपप्लवे चैव दत्ते दाने च यत्फलम् 14_004=3072 भगवानुवाच 14_004_3073 शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च 14_004_3074 व्यतीपातेऽयने चैव दानं स्यादक्षयं नृप 14_004_3075 राजन्नयनयोर्मध्ये विषुवं संप्रचक्षते 14_004_3076 समरात्रं दिने तत्र संध्यायां विषुवे नृप 14_004_3077 ब्रह्माहं शंकरश्चापि तिष्ठामः सहिताः सकृत् 14_004_3078 क्रियाकरणकार्याणामेकीभावत्वकारणात् 14_004_3079 अस्माकमेकीभूतानां निष्फलं तत्परं पदम् 14_004_3080 तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम् 14_004_3081 तदेवाद्याक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् 14_004_3082 तस्मिन्मुहूर्ते सर्वेऽपि चिन्तयन्तः परं पदम् 14_004_3083 देवाश्च पितरो रुद्रा वसवश्चाश्विनौ तथा 14_004_3084 साध्या विश्वे च गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा 14_004_3085 सूर्यादयो ग्रहाश्चैव सागराः सरितस्तथा 14_004_3086 मरुतोऽप्सरसो नागा यक्षराक्षसगुह्यकाः 14_004_3087 एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः 14_004_3088 सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः 14_004_3089 अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च 14_004_3090 गृहमाच्छादनं धान्यं वाहनं शयनं तथा 14_004_3091 यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर 14_004_3092 दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः 14_004_3093 तस्य दानस्य कौन्तेय क्षयो नैवोपपद्यते 14_004_3094 वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम् 14_004_3095 विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा 14_004_3096 अर्चनं च यथान्यायं तस्य पुण्यफलं शृणु 14_004_3097 दशजन्मकृतं पापं तस्य सद्यो विनश्यति 14_004_3098 दशानामश्वमेधानामिष्टानां लभते फलम् 14_004_3099 विमानं दिव्यमारूढः कामरूपी यथासुखम् 14_004_3100 स याति मामकं लोकं रुद्रलोकमथापि वा 14_004_3101 तत्रस्थैर्देवगन्धर्वैर्गीयमानो यथासुखम् 14_004_3102 दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते 14_004_3103 ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः 14_004_3104 चतुर्णामपि वेदानां पारगो ब्रह्मविद्भवेत् 14_004_3105 चन्द्रसूर्यग्रहे वापि मम वा शंकरस्य वा 14_004_3106 गायत्रीं मामिकां वापि जपेद्यः शंकरस्य वा 14_004_3107 शङ्खतूर्यनिनादैश्च कांस्यघण्टास्वनैरपि 14_004_3108 कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु 14_004_3109 गान्धर्वैर्होमजप्यैश्च शब्दैरुत्कृष्टनादिभिः 14_004_3110 दुर्बलोऽपि भवेद्राहुः सोमश्च बलवान्भवेत् 14_004_3111 सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते 14_004_3112 तत्सहस्रसमं भूत्वा दातारमुपतिष्ठति 14_004_3113 महापातकयुक्तोऽपि यद्यपि स्यान्नरो नृप 14_004_3114 निर्लेपस्तत्क्षणादेव तेन दानेन जायते 14_004_3115 चन्द्रसूर्यप्रकाशेन विमानेन विराजता 14_004_3116 याति सोमपुरं रम्यं सेव्यमानोऽप्सरोगणैः 14_004_3117 यावदृक्षाणि तिष्ठन्ति गगने शशिना सह 14_004_3118 तावत्कालं स राजेन्द्र सोमलोके महीयते 14_004_3119 ततश्चापि च्युतः कालादिह लोके युधिष्ठिर 14_004_3120 वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् 14_004=3120 युधिष्ठिर उवाच 14_004_3121 भगवंस्तव गायत्री बुध्यते तु कथं नृभिः 14_004_3122 किं वा तस्याः फलं देव ममाचक्ष्व सुरेश्वर 14_004=3122 भगवानुवाच 14_004_3123 द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा 14_004_3124 अयने श्रवणे चैव व्यतीपाते तथैव च 14_004_3125 अश्वत्थदर्शने चैव तथा मद्दर्शनेऽपि च 14_004_3126 जप्त्वा तु मम गायत्रीमथ वाष्टाक्षरं नृप 14_004_3127 आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः 14_004=3127 युधिष्ठिर उवाच 14_004_3128 अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम् 14_004_3129 एतत्कथय देवेश परं कौतूहलं हि मे 14_004=3129 भगवानुवाच 14_004_3130 अहमश्वत्थरूपेण पालयामि जगत्त्रयम् 14_004_3131 अश्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः 14_004_3132 यत्राहं संस्थितो राजन्नश्वत्थश्चापि तत्र वै 14_004_3133 यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति 14_004_3134 यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः 14_004_3135 तस्मात्प्रदक्षिणं कुर्यान्न छिन्द्यादेनमन्वहम् 14_004_3136 व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते 14_004_3137 देवशुश्रूषणं तीर्थं गुरुशुश्रूषणं तथा 14_004_3138 गुरुशुश्रूषणं तीर्थं तीर्थज्ञानस्य धारणम् 14_004_3139 नराणां पोषणं तीर्थं गार्हस्थ्यं तीर्थमुच्यते 14_004_3140 आतिथेयं परं तीर्थमतिथिस्तीर्थमुच्यते 14_004_3141 ब्रह्मचर्यं परं तीर्थं त्रेताग्निस्तीर्थमुच्यते 14_004_3142 मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम् 14_004_3143 गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते 14_004_3144 द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा 14_004_3145 स्थावराज्जङ्गमं श्रेष्ठं ततो ज्ञानपरिग्रहः 14_004_3146 कर्मणापि विशुद्धस्य पुरुषस्येह भारत 14_004_3147 हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते 14_004_3148 गुरुतीर्थं परं ज्ञानमतस्तीर्थं न विद्यते 14_004_3149 ज्ञानतीर्थं परं तीर्थं ब्रह्मतीर्थं सनातनम् 14_004_3150 क्षमा तु परमं तीर्थं सर्वतीर्थेषु पाण्डव 14_004_3151 क्षमावतामयं लोकः परश्चैव क्षमावताम् 14_004_3152 मानितोऽमानितो वापि पूजितोऽपूजितोऽपि वा 14_004_3153 आकृष्टस्तर्जितो वापि क्षमावांस्तीर्थमुच्यते 14_004_3154 क्षमा दमः क्षमा दानं क्षमा यज्ञः क्षमा तपः 14_004_3155 क्षमाहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः 14_004_3156 क्षमा दया क्षमा यज्ञः क्षमयैतद्धृतं जगत् 14_004_3157 क्षमावान्प्राप्नुयात्स्वर्गं क्षमावान्प्राप्नुयाद्यशः 14_004_3158 क्षमावान्प्राप्नुयान्मोक्षं तस्मात्सा तीर्थमुच्यते 14_004_3159 आत्मा नदी भारतपुण्यतीर्थम् 14_004_3160 आत्मा तीर्थं सर्वतीर्थप्रधानम् 14_004_3161 आत्मा तु यज्ञः सततं मन्यते वै 14_004_3162 स्वर्गो मोक्षः सर्वमात्मन्यधीनम् 14_004_3163 आचारनैर्मल्यमुपागतेन 14_004_3164 सत्यप्रसन्नक्षमशीतलेन 14_004_3165 ज्ञानाम्बुना स्नाति च यो हि नित्यं 14_004_3166 किं तस्य भूयः सलिलेन कृत्यम् 14_004=3166 युधिष्ठिर उवाच 14_004_3167 भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम् 14_004_3168 त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि 14_004=3168 भगवानुवाच 14_004_3169 रहस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम् 14_004_3170 अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते 14_004_3171 पावनं ब्राह्मणं दृष्ट्वा मद्गतेनान्तरात्मना 14_004_3172 नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् 14_004_3173 प्रदक्षिणं च त्रिः कुर्यात्पुनरष्टाक्षरेण तु 14_004_3174 तेन तुष्टो नरश्रेष्ठ तत्पापं क्षपयाम्यहम् 14_004_3175 यत्र कृष्टां वराहस्य मृत्तिकां शिरसा वहन् 14_004_3176 प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते 14_004_3177 दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोऽपि वा 14_004_3178 प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ 14_004_3179 सलिलेन तु यः स्नायात्सकृदेव रविग्रहे 14_004_3180 तस्य यत्संचितं पापं तत्क्षणादेव नश्यति 14_004_3181 मस्तकान्निःसृतैस्तोयैः कपिलाया युधिष्ठिर 14_004_3182 गोमूत्रेणापि यः स्नायाद्रोहिण्या मम वा दिने 14_004_3183 विप्रपादच्युतैर्वापि तोयैः पापं प्रणश्यति 14_004_3184 नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम् 14_004_3185 चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणश्यति 14_004_3186 ततश्चतुर्दशाङ्गानि शृणु तस्य नराधिप 14_004_3187 शिरो धर्मो हनुर्ब्रह्मा पुच्छावुत्तरदक्षिणौ 14_004_3188 हृदयं तु भवेद्विष्णुर्हस्तौ स्यातां तथाश्विनौ 14_004_3189 अग्निर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत् 14_004_3190 मित्रावरुणकौ पादौ पुच्छमूलं हुताशनः 14_004_3191 ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः 14_004_3192 अभयं च ततः पश्चात्स एव ध्रुवसंज्ञितः 14_004_3193 एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः 14_004_3194 पिबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु 14_004_3195 तस्य नश्यति तत्सर्वं यत्पापं पूर्वसंचितम् 14_004_3196 तथैव ब्रह्मकूर्चं तु समन्त्रं तु पृथक्पृथक् 14_004_3197 मासि मासि पिबेद्यस्तु तस्य पापं प्रणश्यति 14_004_3198 पापं च ब्रह्मकूर्चं च शृणु मन्त्रं च भारत 14_004_3199 पालाशं पद्मपत्रं वा ताम्रं वाथ हिरण्मयम् 14_004_3200 सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् 14_004_3201 गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् 14_004_3202 आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि 14_004_3203 तेजोऽसि शुक्रमित्याज्यं देवस्येति कुशोदकम् 14_004_3204 आपो हि ष्ठेति संगृह्य यवचूर्णं यथाविधि 14_004_3205 ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने 14_004_3206 आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु 14_004_3207 उद्धृत्य प्रणवेनैव पिबेत्तु प्रणवेन तु 14_004_3208 महतापि स पापेन त्वचेवाहिर्विमुच्यते 14_004_3209 भद्रं न इति यः पादं पठेदृक्संहितां यथा 14_004_3210 अन्तर्जले वाथादित्ये तस्य पापं प्रणश्यति 14_004_3211 मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः 14_004_3212 न पापेन तु लिप्येत पद्मपत्रमिवाम्भसा 14_004=3212 Colophon. 14_004=3212 युधिष्ठिर उवाच 14_004_3213 कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर 14_004_3214 यत्कर्म सफलं नेति कथयस्व ममाच्युत 14_004=3214 भगवानुवाच 14_004_3215 शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम् 14_004_3216 सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते 14_004_3217 त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् 14_004_3218 वल्कलाजिनसंवासो व्रतचर्याभिषेचनम् 14_004_3219 अग्निहोत्रं वने वासः स्वाध्यायं दानसत्क्रिया 14_004_3220 सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः 14_004_3221 अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च 14_004_3222 शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम् 14_004_3223 क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् 14_004_3224 तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः 14_004_3225 अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन् 14_004_3226 उपवासरतान्दान्तांस्तान्देवा ब्राह्मणान्विदुः 14_004_3227 न जातिः पूज्यते राजन्गुणाः कल्याणकारणाः 14_004_3228 चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः 14_004_3229 मनःशौचं कर्मशौचं कुलशौचं च भारत 14_004_3230 शरीरशौचं वाक्शौचं शौचं पञ्चविधं स्मृतम् 14_004_3231 पञ्चस्वेतेषु शौचेषु हृदि शौचं विशिष्यते 14_004_3232 हृदयस्य तु शौचेन स्वर्गं गच्छन्ति मानवाः 14_004_3233 अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रये 14_004_3234 वर्णसंकरकर्ता च ब्राह्मणो वृषलैः समः 14_004_3235 यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः 14_004_3236 विकर्मसेवी कौन्तेय स वै वृषल उच्यते 14_004_3237 वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम् 14_004_3238 वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि 14_004_3239 स्तुतिभिर्ब्रह्मपूताभिर्यः शूद्रं स्तौति मानवः 14_004_3240 न च मां स्तौति पापात्मा स मामाक्रोशयेद्भृशम् 14_004_3241 श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा 14_004_3242 दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा 14_004_3243 अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः 14_004_3244 धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश 14_004_3245 यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत 14_004_3246 उत्पन्नानि पवित्राणि पावनार्थं तथैव च 14_004_3247 तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर 14_004_3248 सर्वं तच्छूद्रसंस्पृष्टमपवित्रं न संशयः 14_004_3249 लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत 14_004_3250 श्वा च शूद्रः श्वपाकश्चेत्यपवित्राणि पाण्डव 14_004_3251 देवलः कुक्कुटो यूप उदक्या वृषलीपतिः 14_004_3252 पञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कथंचन 14_004_3253 स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत् 14_004_3254 मद्भक्ताञ्शूद्रसामान्यानवमन्यन्ति ये नराः 14_004_3255 नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः 14_004_3256 चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् 14_004_3257 अवमत्य पतन्त्येव रौरवे नरके नराः 14_004_3258 मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका नृप 14_004_3259 तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः 14_004_3260 कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम् 14_004_3261 उर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम् 14_004_3262 पत्रं वाप्यथ वा पुष्पं फलं वा जलमेव वा 14_004_3263 ददाति मम शूद्रोऽपि शिरसा धारयामि तत् 14_004_3264 विप्रानेवार्चयेद्भक्त्या शूद्रः प्रायेण मत्प्रियः 14_004_3265 तेषां तेनैव रूपेण पूजां गृह्णामि भारत 14_004_3266 वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् 14_004_3267 मामर्चयन्ति ते विप्रा मत्सायुज्यं व्रजन्ति ते 14_004_3268 मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया 14_004_3269 प्रादुर्भावाकृतिः काचिदर्चनीया युधिष्ठिर 14_004_3270 आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति 14_004_3271 तेनैव परितुष्टोऽहं भविष्यामि न संशयः 14_004_3272 मृदा च मणिरत्नैश्च ताम्रेण रजतेन वा 14_004_3273 कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा 14_004_3274 पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् 14_004_3275 जयकामोऽर्चयेद्राजा विद्याकामो द्विजोत्तमः 14_004_3276 वैश्यो वा धनकामस्तु शूद्रः पुण्यफलप्रियः 14_004_3277 सर्वकामाः स्त्रियो वापि सर्वान्कामानवाप्नुयुः 14_004=3277 Colophon. 14_004=3277 युधिष्ठिर उवाच 14_004_3278 कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् 14_004_3279 उद्वेगस्तव कस्मात्तु तन्मे ब्रूहि सुरेश्वर 14_004=3279 भगवानुवाच 14_004_3280 अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् 14_004_3281 तां वर्जयामि यत्नेन श्वपाकविहितामिव 14_004_3282 नन्वहं शंकरश्चापि गावो विप्रास्तथैव च 14_004_3283 अश्वत्थो मम रूपाणि सत्यमेतद्युधिष्ठिर 14_004_3284 एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् 14_004_3285 अवमानितमेतत्तु दहत्यासप्तमं कुलम् 14_004_3286 अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति ह 14_004_3287 तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव 14_004=3287 युधिष्ठिर उवाच 14_004_3288 ब्राह्मणेनैव देहेन शूद्रत्वं कथमाप्नुयात् 14_004_3289 ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि 14_004=3289 भगवानुवाच 14_004_3290 कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् 14_004_3291 स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् 14_004_3292 यस्तु राजाश्रयेणैव जीवेद्द्वीदशवार्षिकम् 14_004_3293 स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोऽपि सन् 14_004_3294 पत्तने नगरे वापि यो द्वादशसमा वसेत् 14_004_3295 स शूद्रत्वं वसेद्विप्रो नात्र कार्या विचारणा 14_004_3296 उत्पादयति यः पुत्रं शूद्रायां कामतो द्विजः 14_004_3297 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14_004_3298 मद्यपी स्त्रीमुखं मोहादास्वादयति यो नरः 14_004_3299 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14_004_3300 यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा 14_004_3301 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14_004_3302 मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप 14_004_3303 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14_004_3304 विप्रत्वं दुर्लभं प्राप्य दुर्मार्गैरेवमादिभिः 14_004_3305 विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर 14_004_3306 तस्मात्सर्वप्रयत्नेन मत्प्रियो यो युधिष्ठिर 14_004_3307 जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः 14_004=3307 Colophon. 14_004=3307 युधिष्ठिर उवाच 14_004_3308 देशान्तरगते विप्रे संयुक्ते कालधर्मणा 14_004_3309 शरीरनाशे संप्राप्ते कथं प्रेतविकल्पना 14_004=3309 भगवानुवाच 14_004_3310 श्रूयतामाहिताग्नेस्तु तथा भूतस्य संस्क्रिया 14_004_3311 पालाशवृन्तैः प्रतिमा कर्तव्या कल्पचोदिता 14_004_3312 त्रीणि षष्टिशतान्याहुरस्थीन्यस्य नराधिप 14_004_3313 तेषां विकल्पना कार्या यथाशास्त्रविनिश्चयम् 14_004_3314 अशीत्यर्धं शिरसि च ग्रीवायां दश एव च 14_004_3315 बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश 14_004_3316 उरसि त्रिंशतं दद्याज्जठरे चापि विंशतिम् 14_004_3317 वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च 14_004_3318 दद्यात्तु शतमूर्वोस्तु षष्ठ्यर्धं जानुजङ्घयोः 14_004_3319 दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः 14_004=3319 युधिष्ठिर उवाच 14_004_3320 विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात् 14_004_3321 भक्तानां तारणार्थं वै वक्तुमर्हसि धर्मतः 14_004=3321 भगवानुवाच 14_004_3322 प्रवरं सर्वतीर्थानां सत्यं गायन्ति सामगाः 14_004_3323 सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते 14_004_3324 तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर 14_004_3325 अल्पसंतोषणं तीर्थं नारी तीर्थं पतिव्रता 14_004_3326 संतुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते 14_004_3327 मद्भक्तः सततं तीर्थं शंकरस्य विशेषतः 14_004_3328 यतयस्तीर्थमित्येव विद्वांसस्तीर्थमुच्यते 14_004_3329 शरण्यः पुरुषस्तीर्थमन्नदस्तीर्थमुच्यते 14_004_3330 त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन 14_004_3331 न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात् 14_004_3332 न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप 14_004_3333 शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सुव्रत 14_004_3334 तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् 14_004_3335 प्रणवं हि परं ब्रह्म नित्यं ब्रह्मविदो विदुः 14_004_3336 द्विजशुश्रूषणं धर्मं शूद्राणां भक्तितो मयि 14_004_3337 तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा 14_004_3338 द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति 14_004_3339 द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः 14_004_3340 रागो द्वेषश्च मोहश्च पारुष्यं च नृशंसता 14_004_3341 शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम् 14_004_3342 अनृतं चापवादश्च पैशुन्यमतिलोभता 14_004_3343 हिंसा स्तेयं मृषावादो वञ्चना रोषलोभता 14_004_3344 अबुद्धिता च नास्तिक्यं भयमालस्यमेव च 14_004_3345 अशौचं चाकृतज्ञत्वं डम्भता स्तम्भ एव च 14_004_3346 निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत् 14_004_3347 दृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः 14_004_3348 द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् 14_004_3349 नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः 14_004_3350 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 14_004_3351 तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः 14_004_3352 अन्त्यजो वापि यः कश्चित्सर्वपापसमन्वितः 14_004_3353 यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते 14_004_3354 विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः 14_004_3355 मयि भक्तिं न कुर्वन्ति चण्डालसदृशा हि ते 14_004_3356 वृथा दत्तं वृथा जप्तं वृथा चेष्टं वृथा हुतम् 14_004_3357 वृथातिथ्यं च तत्तस्य यो न भक्तो मम द्विजः 14_004_3358 यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च 14_004_3359 अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते 14_004_3360 स्थावरे जङ्गमे वापि सर्वभूतेषु पाण्डव 14_004_3361 समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु 14_004_3362 आनृशंस्यमहिंसा च दया सत्यमथार्जवम् 14_004_3363 अद्रोहश्चैव भूतानां मद्भक्तानां व्रतं नृप 14_004_3364 नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः 14_004_3365 तस्याक्षयो भवेल्लोकः श्वपाकस्यापि पाण्डव 14_004_3366 किं पुनर्ये यजन्ते मां याजका विधिपूर्वकम् 14_004_3367 मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा 14_004_3368 बहुवर्षसहस्राणि तपस्तप्यति यो नरः 14_004_3369 नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते 14_004_3370 मामेव तस्माद्राजेन्द्र ध्याहि नित्यमतन्द्रितः 14_004_3371 अवाप्स्यसि ततः सिद्धिं द्रक्ष्यसे परमं पदम् 14_004_3372 अपार्थकं प्रभाषन्ते शूद्रा भागवता इति 14_004_3373 न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः 14_004_3374 द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित् 14_004_3375 अच्छिद्रः पञ्चकालज्ञः स वै भागवतः स्मृतः 14_004_3376 ऋग्वेदेनैव मां होता यजुषाध्वर्युरेव च 14_004_3377 सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् 14_004_3378 अथर्वशिरसा चैव नित्यमाथर्वणा द्विजाः 14_004_3379 स्तुवन्ति सततं ये मां तेऽपि भागवताः स्मृताः 14_004_3380 वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः 14_004_3381 देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः 14_004_3382 अनाश्रित्योच्छ्रयं नास्ति मुख्यमाश्रयमाश्रयेत् 14_004_3383 रुद्रं समाश्रिता देवा रुद्रो ब्राह्मणमाश्रितः 14_004_3384 ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः 14_004_3385 ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् 14_004_3386 एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् 14_004_3387 धर्मप्रियस्य ते राजन्नित्यमेवं समाचर 14_004_3388 इदं पवित्रमाख्यानं पुण्यं वेदेन संमितम् 14_004_3389 यः पठेन्मामकं धर्ममहन्यहनि पाण्डव 14_004_3390 धर्मो विवर्धते तस्य बुद्धिश्चापि प्रसीदति 14_004_3391 पापक्षयमुपैत्येव कल्याणं च विवर्धते 14_004_3392 एतत्पुण्यं पवित्रं च पापनाशनमुत्तमम् 14_004_3393 श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः 14_004_3394 श्रावयेद्यस्त्विदं भक्त्या प्रयतोऽथ शृणोति वा 14_004_3395 स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा 14_004_3396 यश्चेदं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः 14_004_3397 पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् 14_004=3397 वैशंपायन उवाच 14_004_3398 श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः 14_004_3399 प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुताः कथाः 14_004_3400 ऋषयः पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम् 14_004_3401 पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः 14_004_3402 देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा 14_004_3403 भूता यक्षा ग्रहाश्चैव गुह्यका भुजगास्तथा 14_004_3404 वालखिल्या महात्मानो योगिनस्तत्त्वदर्शिनः 14_004_3405 तथा भागवताश्चापि पञ्चकालमुपासकाः 14_004_3406 कौतूहलसमायुक्ता भगवन्भक्तिमागताः 14_004_3407 श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् 14_004_3408 विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन तु 14_004_3409 प्रणम्य शिरसा विष्णुं प्रतिनन्द्य च तां कथाम् 14_004_3410 द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् 14_004_3411 इति प्रहृष्टमनसो ययुर्देवगणैः सह 14_004_3412 सर्वे ऋषिगणा राजन्ययुः स्वं स्वं निवेशनम् 14_004_3413 गतेषु तेषु सर्वेषु केशवः केशिहा तदा 14_004_3414 सस्मार दारुकं राजन्स च सात्यकिना सह 14_004_3415 समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत् 14_004_3416 ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् 14_004_3417 अञ्जलिं मूर्ध्नि संधाय नेत्रैरश्रुपरिप्लुतैः 14_004_3418 पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा 14_004_3419 कृष्णोऽपि भगवान्देवः पृथामामन्त्र्य चार्तवत् 14_004_3420 धृतराष्ट्रं च गान्धारीं विदुरं द्रौपदीं तथा 14_004_3421 कृष्णद्वैपायनं व्यासमृषीनन्यांश्च मन्त्रिणः 14_004_3422 सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना 14_004_3423 निर्गत्य वेश्मनस्तस्मादारुरोह महारथम् 14_004_3424 वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः 14_004_3425 युक्तं च ध्वजभूतेन पतगेन्द्रेण धीमता 14_004_3426 अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः 14_004_3427 अपास्य चाशु यन्तारं दारुकं सूतसत्तमम् 14_004_3428 अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा 14_004_3429 उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम् 14_004_3430 रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् 14_004_3431 छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम् 14_004_3432 वैडूर्यमणिदण्डं च चामीकरविभूषितम् 14_004_3433 दधार तरसा भीमः छत्त्रं तच्छार्ङ्गधन्विनः 14_004_3434 भीमसेनार्जुनौ चापि यमौ चाप्यरिसूदनौ 14_004_3435 पृष्ठतोऽनुययुः कृष्णं मा शब्द इति हर्षिताः 14_004_3436 त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् 14_004_3437 विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारकां ययौ 14_004_3438 तथा प्रणम्य गोविन्दं तदा प्रभृति पाण्डवाः 14_004_3439 कपिलाद्यानि दानानि ददुर्धर्मपरायणाः 14_004_3440 मधुसूदनवाक्यानि स्मृत्वा स्मृत्वा पुनः पुनः 14_004_3441 मनसा पूजयामासुर्हृदयस्थानि पाण्डवाः 14_004_3442 युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम् 14_004_3443 तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत् 14_004_3444 एवमेतत्पुरावृत्तं वैष्णवं धर्मशासनम् 14_004_3445 मया ते कथितं राजन्पवित्रं पापनाशनम् 14_004_3446 तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह 14_004_3447 तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् 14_004=3447 Colophon.