% Mahabharata: supplementary passages - Anusasanaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 13, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 13*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 13*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % Before the introductory mantra, ... % D7 [ins.:] 13*0002_01 यः श्वेतत्वमुपागतः कृतयुगे त्रेतायुगे रक्ततां 13*0002_02 युग्मे यः कपिलः कलौ स भगवान्कृष्णत्वमभ्यागतः 13*0002_03 यं वेदान्तविदो वदन्ति मुनयो यो योगिभिर्गीयते 13*0002_04 स ब्रह्मा यदि वा हरो यदि हरिः पायाज्जगद्दुर्गतेः 13*0002_05 कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् 13*0002_06 कोऽन्यो हि पुण्डरीकाक्षान्महाभारतकृद्भवेत् % After the introductory mantra, D3 ins.: 13*0003_01 लक्ष्मीमठनिवासोऽहं गोपालाख्यो द्विजोत्तमः 13*0003_02 श्रीकृष्णं तु नमस्कृत्य लिख्यामि मुक्तिकाम्यया % Before 1, T2.3 G4 ins.: 13*0004_01 शिबिराद्धास्तिनपुरं प्राप्य भारत संजयः 13*0004_02 प्रविवेश महाप्राज्ञो धृतराष्ट्रनिवेशनम् 13*0004_03 शोकेनापहतः सूतो विह्वलन्भृशदुःखितः 13*0004_04 चिन्तयन्वैशसं घोरं सूतपुत्रस्य पाण्डवैः % On the other hand, Kumbh. ed. ins. before 1: 13*0005=00 वैशंपायनः 13*0005_01 शरतल्पे महात्मानं शयानमपराजितम् 13*0005_02 युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत् % 13.1.5 % After % 5, N ins.: 13*0006_01 मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः % 13.1.6 % After 6, N ins.: 13*0007_01 इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप 13*0007_02 इमामवस्थां संप्राप्तं यदसौ त्वां न पश्यति % 13.1.7 % V1 B Dn D1-3.5-10 ins. after 7: D4 cont. after 7*: 13*0008_01 दुर्योधनो हि समरे सहसैन्यः सहानुजः 13*0008_02 निहतः क्षत्रधर्मेऽस्मिन्दुरात्मा कुलपांसनः 13*0008_03 न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ 13*0008_04 अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः 13*0008_05 अहं हि समरे वीर गमितः शत्रुभिः क्षयम् 13*0008_06 अभविष्यं यदि पुरा सह भ्रातृभिरच्युत 13*0008_07 न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम् 13*0008_08 नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप 13*0008_09 अन्यस्मिन्नपि लोके हि यथा मुच्येम किल्बिषात् 13*0008_10 तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम् % 13.1.15 % After 15, D5-8.10 % ins.: 13*0009_01 यदि वास्मिंस्तु निहते पन्नगेऽर्जुनक त्वया 13*0009_02 जीवेदयं बालको मे तन्न मेऽर्जुनक प्रियम् % 13.1.16 % For 16ab, V1 B (B5 om.) Dn % D10 Cap subst.: 13*0010_01 हत्वा चैनं नामृतः स्यादयं मे 13*0010_02 जीवत्यस्मिन्कोऽत्ययः स्यादयं ते % On the other hand, S (G1 damaged) Cb subst. % for 16ab: 13*0011_01 नास्यामृतत्वं भविता वै हतेऽस्मिञ् 13*0011_02 जीवत्यस्मिन्को व्यसुः स्यादनन्ते % 13.1.35 % For 35cd, D10 % S subst.: 13*0012_01 किल्बिषं मन्यसे हि त्वं वध्यमेवं प्रभाषसे % 13.1.44 % For % 44cd, D10 S subst.: 13*0013_01 तद्विधस्तद्वशे चाहं कालस्य वशगश्चिरम् % 13.2.10 % After 10a, V1 % B Dn D5.8 ins.: 13*0014_01 राजा परमधार्मिकः 13*0014_02 सर्वलोकेषु विख्यातः % 13.2.11 % For 11cd, V1 B (except B5) % Dn subst.: 13*0015_01 सुदुर्जय इति ख्यातः सर्वशस्त्रभृतां वरः % 13.2.12 % For 5c-12d, M1-3 subst.: 13*0016_01 इक्ष्वाकोस्तु शतं पुत्रा दशाश्वो दशमः स्मृतः 13*0016_02 माहिष्मत्यामभूद्राजा मदिराश्वस्ततोऽभवत् 13*0016_03 तस्य च द्युतिमान्नाम सुवीरस्तस्य चात्मजः 13*0016_04 दुर्जयस्तस्य तस्यापि दुर्योधन इति स्मृतः % 13.2.13 % For 13cd, V1 B Dn D5.8 subst.: 13*0017_01 विषये वासवस्तस्य सम्यगेव प्रवर्षति % 13.2.15 % For 15cd, T G M4 % subst.: 13*0018_01 व्याधितो दुर्गतश्चैव पुरुषः प्रत्यदृश्यत % 13.2.21 % After 21ab, S (except T2.3) reads 27cd for % the first time, repeating it in its proper place. % D10 T2.3 ins. after 21ab: T1 G M after the first % occurrence of 27cd: 13*0019_01 सा चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया 13*0019_02 नियुक्ता पितृसंदेशादारिराधयिषुः शिखिम् 13*0019_03 तस्या मनोरमं रूपं दृष्ट्वा देवो हुताशनः 13*0019_04 मन्मथेन समाविष्टः पत्नीत्वे यतते मिथः 13*0019=04 अग्निः 13*0019_05 भज मामनवद्याङ्गि कामात्कमललोचने 13*0019_06 रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने 13*0019_07 तवेदं पद्मपत्राक्षं मुखं दृष्ट्वा मनोहरम् 13*0019_08 भ्रूलताललितं कान्तमनङ्गो बाधते हि माम् 13*0019_09 ललाटं चन्द्रलेखाभं शिरोरुहविभूषितम् 13*0019_10 दृष्ट्वा ते पत्रलेखाङ्कमनङ्गो बाधते भृशम् 13*0019_11 बालातपेनाकुलितं सस्वेदपुलकोद्गमम् 13*0019_12 बिम्बाधरोष्ठं वदनं विबुद्धमिव पङ्कजम् 13*0019_13 अतीव चारुविभ्रान्तं मुदमावहते मम 13*0019_14 दन्तप्राकारनियता वाणी तव सुरक्षिता 13*0019_15 ताम्रपल्लवसंकाशा जिह्वेयं ते मनोहरा 13*0019_16 समाः स्निग्धाः सुजाताश्च सहिताश्च द्विजास्तव 13*0019_17 द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्यसि 13*0019_18 मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम् 13*0019_19 स्तनौ ते संहतौ भीरु हाराभरणभूषितौ 13*0019_20 पक्वबिल्वप्रतीकाशौ कर्कशौ संगमक्षमौ 13*0019_21 गम्भीरनाभिसुभगे भज मां वरवर्णिनि 13*0019=21 भीष्मः 13*0019_22 सैवमुक्ता विरहिते पावकेन महात्मना 13*0019_23 ईषदाकम्पिहृदया व्रीडिता वाक्यमब्रवीत् 13*0019_24 ननु नाम कुलीनानां कन्यकानां विशेषतः 13*0019_25 माता पिता प्रभवतः प्रदाने बान्धवाश्च ये 13*0019_26 पाणिग्रहणमन्त्रैश्च हुते चैव विभावसौ 13*0019_27 सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः 13*0019_28 साहं नात्मवशा देव पितरं वरयस्व मे 13*0019_29 अथ नातिचिरात्कालाद्राजा दुर्योधनः किल 13*0019_30 यज्ञसंभारनिपुणान्मन्त्रीनाहूय चोक्तवान् 13*0019_31 यज्ञं यक्ष्येऽहमिति वै संभाराः संभ्रियन्तु मे 13*0019_32 ततः समाहितस्तस्य यज्ञो ब्राह्मणसत्तमैः % For % 21cd, S subst.: 13*0020_01 विप्ररूपी हुतवहो नृपं कन्यामयाचत % After the above, S cont.: 13*0021_01 न तु राजा प्रदानाय तस्मै भावमकल्पयत् % 13.2.22 % For 22cd, S subst.: 13*0022_01 इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः % 13.2.27 % For 23a-27b, % S subst.: 13*0023_01 अथ दीक्षामुपेतस्य यज्ञे तस्य महात्मनः 13*0023_02 आहितो हवनार्थाय वेद्यामग्निः प्रणश्यत 13*0023_03 ततः स भीतो नृपतिर्भृशं प्रव्यथितेन्द्रियः 13*0023_04 मन्त्रिणो ब्राह्मणांश्चैव पप्रच्छ किमिदं भवेत् 13*0023_05 यज्ञे समिद्धो भगवान्नष्टो मे हव्यवाहनः 13*0023_06 संमन्त्रकुशलैस्तैस्तु ब्राह्मणैर्वेदपारगैः 13*0023_07 अमानुषो विकारोऽयमिति तैरेव बोधितः 13*0023_08 धर्मविघ्नकरं वीर नैतत्त्वय्युपपद्यते 13*0023_09 स्तूयतां भगवान्वह्निर्ब्राह्मणैर्वेदपारगैः 13*0023_10 ऋत्विग्भिर्मन्त्रकुशलैर्गीयतां वै हुताशनः 13*0023_11 अथ ऋक्सामयजुषां पारगैर्वेदपारगैः 13*0023_12 वेदतत्त्वार्थकुशलैः स्तुतः स्तोमपुरस्कृतैः 13*0023_13 गुह्येषु नामधेयेषु कीर्त्यमानेषु पावकः % 13.2.36 % After % 36ab, V1 B (except B1) Dn D4.5 (repeating it % after 39ab).6-10 ins.: 13*0024_01 सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः % 13.2.69 % For 69ab, T3 subst.: 13*0025_01 हीनप्रतिज्ञमत्रैकं संप्राप्तस्य तु गच्छति % 13.4.21 % After 21; M ins.: 13*0025_01 सा च वव्रे वरं तस्मात्पुत्रं ब्रह्मर्षिसत्तमम् % 13.4.29 % After 29, T1 % ins.: 13*0026_01 अथ माता सुता चापि व्यत्यासेन चरुद्वयम् 13*0026_02 भुक्तवत्यौ महाराज ततो गर्भमुपेष्यतः 13*0026_03 दृष्ट्वा कदाचित्स्वां भार्यामृचीकस्त्वब्रवीद्वचः % 13.4.32 % For 32ab, S (T1 om.) % subst.: 13*0027_01 वृक्षयोरपि व्यत्यासं कुर्याव वरवर्णिनि % N % ins. after 32: M4 cont. after 27*: 13*0028_01 स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम् % 13.4.58 % D5 ins. after 58cd: D4.6. % 7.9 after 57: 13*0029_01 एते चान्ये च बहवो महात्मानो जितेन्द्रियाः % 13.5.2 % After the ref., V1 B Dn D2.3.5.10 ins.: 13*0030_01 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13*0030_02 वासवस्य च संवादं शुकस्य च महात्मनः % 13.5.15 % For 15cd, S subst.: 13*0031_01 जानन्नपि च तत्प्राप्तिं पृच्छते पाकशासनः % 13.5.22 % T2.3 G % M ins. after 22ab: T1 after 21: 13*0032_01 अनुरक्तस्य भक्तस्य संस्पृशेन्न च पावकम् % 13.5.25 % After 25ab, S ins.: 13*0033_01 तद्भक्तितस्त्याजयितुं न मामर्हसि सत्तम % For 25cd, S subst.: 13*0034_01 समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत् % 13.5.27 % After % 27ab, T1 ins.: 13*0035_01 पुनर्जीवत्वयं वृक्षो यदि स्यान्मय्यनुग्रहः % 13.6.4 % After 4, D10 S ins.: 13*0036=00 ब्रह्मा 13*0036_01 बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसंभवः 13*0036_02 पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रसूयते 13*0036_03 स्कन्धान्निवर्तते पुष्पं पुष्पान्निवर्तते फलम् 13*0036_04 फलान्निवर्तते बीजं बीजात्स्यात्संभवः पुनः % 13.6.45 % After 45c, % N Cn ins.: 13*0037_01 पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः % 13.7.2 % After the ref., V1 B Dn D4.5.8 ins.: 13*0038_01 हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत % 13.7.20 % D8.10 G M ins. after % 20ab: T1 after 19: T3 cont. after 39*: 13*0038A_01 तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम् 13*0038A_02 वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम् % After % 20, T3 ins.: 13*0039_01 तत्परा ये द्विजा लोके तस्य लोकाः सनातनम् % 13.8.1 % For 1, S subst.: 13*0040_01 यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद 13*0040_02 तथैव मयि चाचक्ष्व येषां स्पृहयसे नृप % 13.8.7 % M ins. after 7: T1 after 7ab: T3 after % 6ab: 13*0041_01 ज्ञानविज्ञानयुक्तानां तेषां च स्पृहयाम्यहम् % 13.8.11 % For 11, T2.3 G M subst.: 13*0042_01 भद्रं तु जन्म संप्राप्य भूयो ब्राह्मणको भवेत् 13*0042_02 बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात् % 13.8.21 % T2.3 G M ins. after % 21: T1 after 21ab: 13*0043_01 ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः 13*0043_02 तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः % 13.8.24 % T2.3 G M ins. after 24ab: % T1 after 23: 13*0044_01 दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया % 13.8.25 % T2.3 G1.3 % M ins. after 25: G2.4 after 27ab: 13*0045_01 अकोपनापराधेन भूयो नरकमश्नुते % 13.9.1 % Before 1, D7 ins.: 13*0046_01 दानधर्मेषु भो भीष्म सदैव निश्चयो हि मे % 13.9.4 % After 4e, N ins.: 13*0047_01 दत्तं वा भरतर्षभ 13*0047_02 तपस्तप्तमथो वापि % 13.9.8 % After 8, T G ins.: 13*0048_01 संभाषमाणौ तु ततः सख्यं तत्र परस्परम् % 13.9.12 % After 12, B4 ins.: 13*0049_01 एतन्मया ते कथितं सृगालोऽहं यथाभवम् 13*0049_02 त्वं तु वानरतां प्राप्तः कर्मणा केन तद्वद 13*0049=02 वानर उवाच 13*0049_03 पारक्याणि पुरा लोभात्फलान्यपहृतानि च 13*0049_04 तेनाहं कर्मदोषेण वानरत्वमुपागतः 13*0049=04 भीष्म उवाच 13*0049_05 एवं तौ कथयित्वा तु कर्मदोषान्परस्परम् 13*0049_06 सृगालो वानरश्चापि प्रतियातौ यथागतम् % While Dn D8.10 G4 ins. after 12: 13*0050=00 भीष्म उवाच 13*0050_01 सृगालो वानरं प्राह पुनरेव नृपोत्तम 13*0050_02 किं त्वया पातकं कर्म कृतं येनासि वानरः % Dn D8.10 G4 cont.: T G1-3 M ins. after 12: 13*0051_01 स चाप्याह ब्राह्मणानां फलाहारः प्लवंगमः 13*0051_02 तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा 13*0051_03 सीमाविवादे मोक्तव्यं दातव्यं च प्रतिश्रुतम् % 13.9.14 % Dn1.n2 ins. after 14: T G % after 14ab: 13*0052_01 न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः 13*0052_02 बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि % 13.10.3 % After 3ab, T2.3 G1.3.4 ins.: 13*0053_01 दुरुक्तं वचनं राजन्यथान्यायं यथागतम् % 13.10.4 % After 4, S (except M4) ins.: 13*0054_01 नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत् % 13.10.15 % V1 B1-4 Dn D2.4.5.8.10 ins. after 15: B5 % after 15abc: 13*0055_01 शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः % 13.10.25 % T1 G (G1 partly damaged) % ins. after 25ab: T2 after 23ab: T3 after 24: 13*0056_01 अथ ग्राहयितुं विप्रं शूद्रो नीवारतण्डुलान् % For 25cd, G4 subst.: 13*0057_01 शुचिर्भूत्वा नमस्कृत्य तस्य पाद्यमथानयत् % 13.11.6 % After 6ab, N ins.: 13*0058_01 अक्रोधने देवपरे कृतज्ञे 13*0058_02 जितेन्द्रिये नित्यमुदीर्णसत्त्वे % 13.11.9 % After % 9, S ins.: 13*0059_01 अवन्ध्यकालेषु सदा स्नानशौचरतेषु च 13*0059_02 ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च % 13.11.10 % For 10cd, S subst.: 13*0060_01 विशुद्धगृहभाण्डासु गोधान्याभिरतासु च % V1 B Dn D10 subst. for 9-10: D8 ins. after 8: 13*0061_01 स्वधर्मशीलेषु च धर्मवित्सु 13*0061_02 वृद्धोपसेवानिरते च दान्ते 13*0061_03 कृतात्मनि क्षान्तिपरे समर्थे 13*0061_04 क्षान्तासु दान्तासु तथाबलासु 13*0061_05 सत्यस्वभावार्जवसंयुतासु 13*0061_06 वसामि देवद्विजपूजितासु % 13.11.17 % For 17ab, V1 B Dn D10 subst.: 13*0062_01 यस्मिञ्जनो हव्यभुजं जुहोति 13*0062_02 गोब्राह्मणं चार्चति देवताश्च % While D4.6-9 subst. for 17ab: 13*0063_01 यस्मिन्यज्ञे हूयति हव्यवाहे 13*0063_02 गोब्राह्मणाभ्यर्चितदेवतासु % 13.12.5 % After 5, N (except D3) ins.: 13*0064_01 न चैवास्यान्तरं राजन्स ददर्श महात्मनः % 13.12.13 % After 13ab, % T3 G ins.: 13*0065_01 हावभावादिलावण्यस्त्रीगुणाद्वा कुतूहलम् % 13.12.19 % For 19cd, V1 B % Dn D10 subst.: 13*0066_01 नामगोत्राणि चाभाष्य दाराणां मन्त्रिणां तथा % 13.12.20 % For 20ef, V1 B Dn D5.10 % subst.: 13*0067_01 एवमुक्त्वा पुत्रशतं वनमेव जगाम ह % While, S subst. for 20ef: 13*0068_01 स पुत्राणां शतं राजा अभिषिच्य वनं गतः % 13.12.37 % After 37, B4 ins.: 13*0069_01 इन्द्रः सुरपतिश्चैव वज्रहस्तो महाबलः 13*0069_02 ऐरावतगजारूढः सहस्राक्ष नमोऽस्तु ते % 13.13.2 % D10 om. the ref. After the ref., D10 S ins.: 13*0070_01 देवे नारायणे भक्तिः शंकरे साधुपूजया 13*0070_02 ध्यानेनाथ जपैः कार्या स्वधर्मैः शुचितेजसा % 13.13.6 % For 6cd, D10 T G subst.: 13*0071_01 शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि 13*0071_02 तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम् % 13.14.1 % After the ref., N ins.: 13*0072_01 त्वयापगेय नामानि श्रुतानीह जगत्पतेः % After 1, % N ins.: 13*0073_01 सुरासुरगुरौ देवे शंकरेऽव्यक्तयोनये 13*0073=01 भीष्म उवाच 13*0073_02 अशक्तोऽहं गुणान्वक्तुं महादेवस्य धीमतः 13*0073_03 यो हि सर्वगतो देवो न च सर्वत्र दृश्यते 13*0073_04 ब्रह्मविष्णुसुरेशानां स्रष्टा यः प्रभुरेव च 13*0073_05 ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते 13*0073_06 प्रकृतीनां परत्वेन पुरुषस्य च यः परः 13*0073_07 चिन्त्यते यो योगविद्भिरृषिभिस्तत्त्वदर्शिभिः 13*0073_08 अक्षरं परमं प्राहुरसच्च सदसच्च यः 13*0073_09 प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा 13*0073_10 ब्रह्माणमसृजत्तस्माद्देवदेवः प्रजापतिः 13*0073_11 को हि शक्तो गुणान्वक्तुं देवदेवस्य धीमतः 13*0073_12 गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः 13*0073_13 को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम् 13*0073_14 ऋते नारायणात्पुत्र शङ्खचक्रगदाधरात् 13*0073_15 एष विद्वान्यदुश्रेष्ठो विष्णुः परमदुर्जयः 13*0073_16 दिव्यचक्षुर्महातेजा वीक्ष्यते योगचक्षुषा 13*0073_17 रुद्रभक्त्या तु कृष्णेन जगद्व्याप्तं महात्मना 13*0073_18 तं प्रसाद्य तदा देवं बदर्यां किल भारत 13*0073_19 अर्थात्प्रियतरत्वं च सर्वलोकेषु वै तदा 13*0073_20 प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात् 13*0073_21 पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः 13*0073_22 प्रसाद्य वरदं देवं चराचरगुरुं शिवम् 13*0073_23 युगे युगे तु कृष्णेन तोषितो वै महेश्वरः 13*0073_24 भक्त्या परमया राजन्प्रीतश्चैव महात्मनः 13*0073_25 ऐश्वर्यं यादृशं तस्य जगद्योनेर्महात्मनः 13*0073_26 तदयं दृष्टवान्साक्षात्पुत्रार्थे हरिरच्युतः 13*0073_27 यस्मात्परतरं चैव नान्यं पश्यामि भारत 13*0073_28 व्याख्यातुं देवदेवस्य शक्तो नामान्यशेषतः 13*0073_29 एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान् 13*0073_30 विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप 13*0073=30 वैशंपायन उवाच 13*0073_31 एवमुक्त्वा तदा भीष्मो वासुदेवं महायशाः 13*0073_32 भवमाहात्म्यसंयुक्तमिदमाह पितामहः % After line % 2, Dn2 ins.: 13*0074_01 ध्यानेनाथ जपैः कार्या स्वधर्ममुचिता सदा 13*0074_02 देवे नारायणे भक्तः शंकरं साधु पूजय % After line 31, D1-9 ins.: 13*0075_01 वासुदेवं महात्मानमिदं वचनमब्रवीत् % 13.14.25 % After 25, N ins.: 13*0076_01 अथोचतुः प्रीतियुतौ तदानीं 13*0076_02 तपःसमृद्धिर्भवतोऽस्त्वविघ्नम् % 13.14.26 % For 26, D1-9 % subst.: 13*0077_01 प्राप्यानुज्ञां गुरुमुखादाजमीढ 13*0077_02 तार्क्ष्यं तदा मनसा चिन्तयित्वा 13*0077_03 कृत्वा प्रणामं शिरसा भवाय 13*0077_04 ततोऽभ्यगां प्रागुदीचीं सुरम्याम् % After the above, the same MSS. cont.: 13*0078_01 ततो मया ह्यनुसृष्टः खगेन्द्रो 13*0078_02 वितत्य पक्षौ दिवमुत्पपात 13*0078_03 तस्मिन्गते वैनतेयेऽन्तरिक्षं 13*0078_04 गिरौ तदा सर्वकामोपपन्ने 13*0078_05 पुष्पैः फलैः सुसमिद्धैर्यथावत् 13*0078_06 स्थितः प्रहृष्टो भवभावभावितः % While, T1 subst. for 24-26: 13*0079_01 ततः कृतस्वस्त्ययनस्तयाहं 13*0079_02 निवेद्य मातुश्च पितुः समीपे 13*0079_03 तथाभ्यनुज्ञाय गुरूंश्च सर्वान् 13*0079_04 महाबलं तार्क्ष्यमचिन्तयं वै 13*0079_05 सोऽहं हिमवतः पार्श्वं प्राप्य तार्क्ष्यं व्यसर्जयम् % 13.14.32 % For 31c-32d, T G2.4 M subst.: 13*0080_01 नित्यपुष्पफलोपेतैर्वृक्षैरविरलैर्वृतम् 13*0080_02 सुपुष्पैश्च लतागुल्मैर्निर्भयैश्च मृगैर्युतम् 13*0080_03 विशालैश्चाग्निशरणैर्यथास्थानाहिताग्निभिः % 13.14.33 % V1 B Dn % D2-10 ins. after 33: D1 after 33ab: 13*0081_01 सकृत्प्रभिन्नैश्च गजैर्विभूषितं 13*0081_02 प्रहृष्टनानाविधपक्षिसेवितम् 13*0081_03 सुपुष्पितैरम्बुधरप्रकाशैर् 13*0081_04 महीरुहाणां च वनैर्विचित्रैः % 13.14.38 % T2.3 G4 ins. after 38: G2 M after % 37ab: 13*0082_01 नानावृन्दैर्वेदषडङ्गपारगैर् 13*0082_02 धर्माभिरामैर्मुनिभिः समाहितैः % 13.14.39 % After 39, V1 B % Dn D8.10 ins.: 13*0083_01 अश्वत्थफलभक्षाश्च तथा ह्युदकशायिनः 13*0083_02 चीरचर्माम्बरधरास्तथा वल्कलधारिणः % 13.14.46 % After % 46, T2.3 G2.4 M ins.: 13*0084_01 मनुष्यतानुवृत्त्या त्वां ज्ञात्वा तिष्ठाम सर्वगम् % 13.14.54 % V1 B Dn % D1-4.6-10 ins. after 54: D5 after 53ab: 13*0085_01 यत्तद्भगवता पूर्वं दत्तं चक्रं तवानघ 13*0085_02 जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् 13*0085_03 उत्पादितं वृषाङ्केन दीप्तज्वलनसंनिभम् 13*0085_04 दत्तं भगवता तुभ्यं दुर्दर्शं तेजसाद्भुतम् 13*0085_05 न शक्यं द्रष्टुमन्येन वर्जयित्वा पिनाकिनम् 13*0085_06 सुदर्शनं भवेत्येवं भवेनोक्तं तदा तु तत् 13*0085_07 सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम् 13*0085_08 तज्जीर्णमभवत्तात ग्रहस्याङ्गेषु केशव 13*0085_09 ग्रहस्यातिबलस्याङ्गे वरदत्तस्य धीमतः 13*0085_10 न शस्त्राणि वहन्त्यङ्गे चक्रवज्रशतान्यपि % For line 6, Dn3 (marg.) D1-9 subst.: 13*0086_01 सदृशं भवतेत्युक्तं दर्शनेन तथास्तु तत् % 13.14.59 % After % 59, V1 B Dn D1-8.10 ins.: 13*0087_01 तथेति भगवानाह तस्य तद्वचनं विभुः % 13.14.61 % After 61, N ins.: 13*0088_01 याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः 13*0088_02 आराध्य स महादेवं प्राप्तवाञ्ज्ञानमुत्तमम् 13*0088_03 वेदव्यासश्च योगात्मा पराशरसुतो मुनिः 13*0088_04 सोऽपि शंकरमाराध्य प्राप्तवानतुलं यशः % 13.14.63 % After 63, G2 ins. 95*. While M ins. after 63: 13*0089_01 अत्रेर्भार्या सुतं दत्तं सोमं दुर्वाससं प्रभोः % 13.14.64 % After 64, V1 B2-5 Dn D2.5.8 ins.: 13*0090_01 ततः पानीयमभवत्प्रसन्ने त्र्यम्बके भुवि % 13.14.67 % V1 B2-5 Dn D2.3.5.8 ins. after 67ab: D1 % after 64: 13*0091_01 विना भर्त्रा चरुद्रेण भविष्यति न संशयः % N ins. after 67: M cont. after 89*: 13*0092_01 विकर्णश्च महादेवं तथा भक्तसुखावहम् 13*0092_02 प्रसाद्य भगवान्सिद्धिं प्राप्तवान्मधुसूदन % 13.14.69 % After 69, N ins.: 13*0093_01 भविष्यति द्विजश्रेष्ठ सूत्रकर्ता सुतस्तव % 13.14.71 % After % 71, V1 B Dn D5.8 Kumbh. ed. ins.: 13*0094_01 शक्रेण तु पुरा देवो वाराणस्यां जनार्दन 13*0094_02 आराधितोऽभूद्भक्तेन दिग्वासा भस्मगुण्ठनः 13*0094_03 आराध्य स महादेवं देवराज्यमवाप्तवान् 13*0094_04 नारदेन तु भक्त्यासौ भव आराधितः पुरा 13*0094_05 तस्य प्रीतो महादेवो जगौ देवगुरुर्गुरुः 13*0094_06 तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति 13*0094_07 गीतेनैव च दिव्येन नित्यं मामनुयास्यसि % Kumbh. ed. cont.: D10 T2.3 G4 M Madras ed. % ins. after 71: G2 after 63: 13*0095_01 शाकल्यो ग्रन्थकर्ता च सावर्णिश्च तथाभवत् 13*0095_02 बाणः स्कन्दसमत्वं च कामो दर्पविमोक्षणम् 13*0095_03 लवणोऽवध्यतामन्यैर्दशास्यश्च पुनर्बलम् 13*0095_04 अन्तकोऽन्तमनुप्राप्तस्तस्मात्कोऽन्योऽपरः प्रभुः % 13.14.73 % After 73c, T1 ins.: 13*0096_01 महादेवो मया प्रभुः 13*0096_02 यत्नेन महता चापि % 13.14.77 % After 77, V1 % B Dn D5.8.10 read 80 for the first time, repeating % it in its proper place. While, T G2.4 M Kumbh. % ed. ins. after 77: 13*0097_01 तदाप्रभृति चैवाहमरुदं मधुसूदन 13*0097_02 दीयतां दीयतां क्षीरं मम मातरितीरितम् % 13.14.79 % After 79ab, N Kumbh. ed. ins.: 13*0098_01 पित्राहं यज्ञकाले हि नीतो ज्ञातिकुलं महत् 13*0098_02 तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी 13*0098_03 तस्याहं तत्पयः पीत्वा रसेन ह्यमृतोपमम् 13*0098_04 ज्ञात्वा क्षीरगुणांश्चैव उपलभ्य हि संभवम् % 13.14.80 % For 80cd, V1 B Dn % D5.8.10 (all second time) subst.: 13*0099_01 नेदं क्षीरौदनं मातर्यत्त्वं मे दत्तवत्यसि % V1 B Dn D5.8 ins. after the first occurrence of 80: 13*0100_01 अभावाच्चैव दुग्धस्य दुःखिता जननी तदा % 13.14.82 % After 82, N ins.: 13*0101_01 आस्थितानां नदीं दिव्यां वालखिल्यैर्निषेविताम् 13*0101_02 कुतः क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् 13*0101_03 पावनानां वनाशानां वनाश्रमनिवासिनाम् 13*0101_04 ग्राम्याहारनिवृत्तानामारण्यफलभोजिनाम् 13*0101_05 नास्ति पुत्र पयोऽरण्ये सुरभीगोत्रवर्जिते 13*0101_06 नदीगह्वरशैलेषु तीर्थेषु विविधेषु च 13*0101_07 तपसा जप्यनित्यानां शिवो नः परमा गतिः % 13.14.83 % After 83, % T2.3 G2.4 M ins.: 13*0102_01 सर्वकारणभूतोऽयं धाता रुद्रस्त्रिलोचनः 13*0102_02 अष्टबाहुर्जटी नागभूषणश्चन्द्रशेखरः 13*0102_03 नागोपवीती सगणो नीलकण्ठ उमापतिः 13*0102_04 सुदंष्ट्रः सुस्मितो नागकुण्डलो भस्मभासितः 13*0102_05 सर्वकामप्रदो भक्त्या पूजितः पुष्पमूलकैः % 13.14.84 % T G2.4 ins. after 84ab, M after 84: 13*0103_01 भक्त्या प्रत्यक्षतां नीतः सर्वकामप्रदो हरः % 13.14.87 % After 87, N ins.: 13*0104_01 एवं वर्षसहस्रं तु दिव्यमाराधितो मया % 13.14.88 % After 88ab, V1 B Dn % D5.8.10 ins.: 13*0105_01 एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा % 13.14.93 % For 93cd, T1 subst.: 13*0106_01 अहं तमब्रुवं तात देवेन्द्रं मधुसूदन % 13.14.94 % After 94, V1 B Dn D5.8.10 ins.: 13*0107_01 सत्यं सत्यं हि नः शक्र वाक्यमेतत्सुनिश्चितम् 13*0107_02 न यन्महेश्वरं मुक्त्वा कथान्या मम रोचते % While, D1-4.6.7.9 ins. after 94: D8 cont. after % 107*: 13*0108_01 सत्यं कौशिक संसारान्मा ममास्तु विनिर्वृतिः 13*0108_02 अद्य महेश्वरबद्धा कथा ममान्या प्रिया श्रोतुम् % 13.14.95 % After 95, N ins.: 13*0109_01 जन्म श्वपाकमध्येऽपि मेऽस्तु हरचरणवन्दनरतस्य 13*0109_02 मा वानीश्वरभक्तो भवामि भवनेऽपि शक्रस्य 13*0109_03 वाय्वम्बुभुजोऽपि सतो नरस्य दुःखक्षयः कुतस्तस्य 13*0109_04 भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः 13*0109_05 अलमन्याभिस्तेषां कथाभिरत्यर्थधर्मयुक्ताभिः 13*0109_06 येषां न क्षणमपि रुचितो हरचरणस्मरणविच्छेदः 13*0109_07 हरचरणनिरतमतिना भवितव्यमनार्जवं युगं प्राप्य 13*0109_08 संसारभयं न भवति हरभक्तिरसायनं पीत्वा 13*0109_09 दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम् 13*0109_10 न ह्यलब्धप्रसादस्य भक्तिर्भवति शंकरे % 13.14.96 % After % 96, N ins.: 13*0110_01 श्वापि महेश्वरवचनाद्भवामि स हि नः परः कामः 13*0110_02 त्रिदशगणराज्यमपि खलु नेच्छाम्यमहेश्वराज्ञप्तम् 13*0110_03 न नाकपृष्ठं न च देवराज्यं 13*0110_04 न ब्रह्मलोकं न च निष्कलत्वम् 13*0110_05 न सर्वकामानखिलान्वृणोमि 13*0110_06 हरस्य दासत्वमहं वृणोमि % 13.14.98 % N ins. after 98: Kumbh. ed. cont. after % 112*: 13*0111_01 यदि नाम जन्म भूयो भवति मदीयैः पुनर्दोषैः 13*0111_02 तस्मिंस्तस्मिञ्जन्मनि भवे भवेन्मेऽक्षया भक्तिः % While T2.3 G2.4 M Kumbh. ed. ins. after 98: 13*0112_01 धिक्तेषां धिक्तेषां पुनरपि धिगस्तु धिक्तेषाम् 13*0112_02 येषां न वसति हृदये कुपथगतिविमोक्षको रुद्रः % 13.14.102 % After 102, N ins.: 13*0113_01 न पद्माङ्का न चक्राङ्का न वज्राङ्का यतः प्रजाः 13*0113_02 लिङ्गाङ्का च भगाङ्का च तस्मान्माहेश्वरी प्रजा 13*0113_03 देव्याः कारणरूपभावजनिताः सर्वा भगाङ्काः स्त्रियो 13*0113_04 लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः 13*0113_05 योऽन्यत्कारणमीश्वरात्प्रवदते देव्या च यन्नाङ्कितं 13*0113_06 त्रैलोक्ये सचराचरे स तु पुमान्बाह्यो भवेद्दुर्मतिः 13*0113_07 पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं विद्धि चाप्युमाम् 13*0113_08 द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् % 13.14.107 % After 107ab, N Kumbh. ed. ins.: 13*0114_01 वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः 13*0114_02 तीक्ष्णैरमृदुरक्ताग्रैरुत्किरन्तमिवावनिम् % 13.14.110 % D10 T2.3 G4 ins. after 110: G2 after 110ab: 13*0115_01 किरीटं च जटाभारः सर्पाद्याभरणानि च 13*0115_02 वज्रादिशूलमातङ्गगम्भीरस्मितमागतम् % 13.14.115 % After 115cd, T2.3 % G2.4 M ins.: 13*0116_01 प्रशान्तमनसं देवं त्रिनेत्रमपराजितम् % 13.14.119 % After 119, T2.3 % G2.4 M ins.: 13*0117_01 सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम् 13*0117_02 नयनाह्लादसौम्योऽहमपश्यं परमेश्वरम् % 13.14.124 % After 124ab, D10 T2.3 G2.4 % M Kumbh. ed. ins.: 13*0118_01 सहस्रभुजजिह्वास्यो भीषणो नागविग्रहः 13*0118_02 शङ्खशूलासिभिश्चैव पट्टसै रूपवान्स्थितः 13*0118_03 येन च त्रिपुरं दग्धं सर्वदेवमयः शरः 13*0118_04 शूलं च यौवनोपेतं लवणस्य करे स्थितम् % M cont.: 13*0119_01 रामनिःक्षत्रियकरः परशुः शंकराज्ञया % 13.14.128 % After 128, T1 ins.: 13*0120_01 शूलं च यौवनाश्वघ्नं लवणस्य करे स्थितम् 13*0120_02 एवं दृष्ट्वा महादेवं जानुभ्यामवनीं गतः % 13.14.137 % For 137ab, T2.3 G4 subst.: 13*0121_01 परमं तीक्ष्णसारेण शस्त्रं तस्यापि यत्पुरा % 13.14.145 % After 145, N ins.: 13*0122_01 सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः % 13.14.146 % After 146, T2.3 G2.4 % ins.: 13*0123_01 जगन्मूर्तिं महालिङ्गं तन्मध्ये स्फीतरूपिणम् % 13.14.149 % After % 149cd, V1 B Dn D2.8.10 ins.: 13*0124_01 अयुतानि च चन्द्रार्कानपश्यं दिवि केशव % 13.14.179 % For 179bcd, V1 B Dn D10 subst.: 13*0125_01 सफलं जन्म चाद्य मे 13*0125_02 सुरासुरगुरुर्देवो यत्तिष्ठति ममाग्रतः % 13.14.184 % After 184, N ins.: 13*0126_01 युगान्ते सर्वभूतानि ग्रसन्निव व्यवस्थितः % 13.14.186 % After % 186, M ins.: 13*0127_01 अब्रवं तमहं भूयः प्रणम्य शिरसा भवम् % 13.14.187 % For 187ab, T1 subst.: 13*0128_01 ततस्त्वहमनुज्ञात उक्तवानस्मि शंकरम् % While T2.3 G2.4 subst. for 187ab: 13*0129_01 तं त्वां प्रणम्य शिरसा प्रसाद्य प्रार्थये प्रभो % 13.14.191 % After 191ab, V1 B Dn D8.10 ins.: 13*0130_01 यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः % V1 B Dn D8.10 cont.: D1-7.9 ins. after 191ab: 13*0131_01 ऋषीणामभिगम्यश्च मत्प्रसादाद्भविष्यसि % 13.14.193 % For 193ab, T G2.4 M subst.: 13*0132_01 तत्र तत्रैव सांनिध्यं करिष्यति न संशयः % 13.14.194 % After 194ab, N ins.: 13*0133_01 अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा 13*0133_02 भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती % 13.14.195 % For 195cd, V1 % B Dn D10 subst.: 13*0134_01 स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम् % 13.14.199 % For 199ab, V1 B Dn D10 subst.: 13*0135_01 पश्य वृक्षलतागुल्मान्सर्वपुष्पफलप्रदान् % For 199ef, T G2.4 % M subst.: 13*0136_01 एवमेतन्महादेवाल्लब्धवानस्मि केशव % After 199, V1 B Dn2.n3 D1-10 ins.: 13*0137_01 प्रसादाद्देवदेवस्य ईश्वरस्य महात्मनः % 13.15.1 % Before the ref., N Kumbh. ed. ins.: 13*0138=00 वासुदेव उवाच 13*0138_01 एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम् 13*0138_02 विस्मयं परमं गत्वा अब्रुवं तं महामुनिम् 13*0138_03 धन्यस्त्वमसि विप्रेन्द्र कस्त्वदन्योऽस्ति पुण्यकृत् 13*0138_04 यस्य देवातिदेवस्ते सांनिध्यं कुरुतेऽऽश्रमे 13*0138_05 अपि तावन्ममाप्येवं दद्यात्स भगवाञ्शिवः 13*0138_06 दर्शनं मुनिशार्दूल प्रसादं चापि शंकरः % After the ref., N Kumbh. ed. ins.: 13*0139_01 द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः 13*0139_02 अचिरेणैव कालेन यथा दृष्टो मयानघ 13*0139_03 चक्षुषा चैव दिव्येन पश्याम्यमितविक्रम 13*0139_04 षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम 13*0139_05 षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात् 13*0139_06 सपत्नीकाद्यदुश्रेष्ठ सत्यमेतद्ब्रवीमि ते 13*0139_07 अतीतानागतं चैव वर्तमानं च नित्यशः 13*0139_08 विदितं मे महाबाहो प्रसादात्तस्य धीमतः % 13.15.3 % After 3, N ins.: 13*0140_01 एवं कथयतस्तस्य महादेवाश्रितां कथाम् 13*0140_02 दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत % 13.15.12 % After 12, T2.3 G2.4 ins.: 13*0141_01 महेश्वरं नन्दिविनायकाद्यैः % 13.15.14 % For 14ab, M subst.: 13*0142_01 एकादशा गताश्चैव रुद्राश्चैनं सुखावहम् % 13.15.24 % After 24, % D1.3-7.9 ins.: 13*0143_01 वृक्षौषध्यश्च राजेन्द्र धातवो विविधास्तथा % 13.15.28 % After 28, V1 B Dn D8.10 ins.: 13*0144_01 त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः 13*0144_02 त्वत्समो नास्ति मे कश्चित्त्रिषु लोकेषु वै प्रियः % 13.15.29 % For % 29cd, T1 subst.: 13*0145_01 ततोऽस्तुवं देवदेवं देवीं च शुभलक्षणाम् % For 17-29, T2.3 G2.4 Madras ed. subst.: 13*0146_01 योगेश्वराः सुबहवो महेशं बहुधास्तुवन् 13*0146_02 महाभूतानि च्छन्दांसि प्रजानां पतयो मखाः 13*0146_03 सरितः सागरा नागा गन्धर्वाप्सरसस्तथा 13*0146_04 विद्याधराश्च गीतेन वाद्यनृत्तादिनार्चयन् 13*0146_05 तेजस्विनां मध्यगतं तेजोराशिं जगत्पतिम् 13*0146_06 ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा 13*0146_07 ततो देवेन पश्येति वदस्वेत्यभिभाषितम् 13*0146_08 दृष्ट्वा देवं तथा देवीमस्तुवं संस्तुतं सुरैः % 13.15.32 % For % 32cd, V1 B Dn D10 subst.: 13*0147_01 त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम् % 13.15.40 % For 40ab, D5 subst.: 13*0148_01 तत्त्वविद्ब्राह्मणो विद्वानप्रमेयगतिस्तथा % 13.16.1 % For 1ab, T % G2.4 subst.: 13*0149_01 मूर्ध्ना प्रणम्य तु भवं देवमीशानमव्ययम् % 13.16.8 % For 8cd, D10 T2.3 G2.4 M subst.: 13*0150_01 भवन्तु नित्यमतिथीनां बहूनि 13*0150_02 गृहे च तुभ्यं प्रीतिमतां शतानि % 13.16.13 % After 13ab, N ins.: 13*0151_01 इति तण्डिस्तपोयोगात्परमात्मानमव्ययम् 13*0151_02 चिन्तयित्वा महात्मानमिदमाह सुविस्मितः 13*0151_03 यं पठन्ति सदा सांख्याश्चिन्तयन्ति च योगिनः 13*0151_04 परं प्रधानं पुरुषमधिष्ठातारमीश्वरम् 13*0151_05 उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः 13*0151_06 देवासुरमुनीनां च परं यस्मान्न विद्यते 13*0151_07 अजं तमहमीशानमनादिनिधनं प्रभुम् 13*0151_08 अत्यन्तसुखिनं देवमनघं शरणं व्रजे 13*0151_09 एवं ब्रुवन्नेव तदा ददर्श तपसां निधिम् 13*0151_10 तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम् 13*0151_11 निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् 13*0151_12 योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम् 13*0151_13 मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम् 13*0151_14 अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम् 13*0151_15 दुर्विज्ञेयमसंख्येयं दुष्प्रापमकृतात्मभिः 13*0151_16 योनिं विश्वस्य जगतस्तमसः परतः परम् 13*0151_17 परं पुराणं पुरुषं परेभ्यः परतः परम् 13*0151_18 यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः 13*0151_19 तं देवं दर्शनाकाङ्क्षी बहून्वर्षगणानृषिः 13*0151_20 तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम् % 13.16.44 % After 44, V1 B Dn D8.10 ins.: 13*0152_01 ओंकाररथमारुह्य ते विशन्ति महेश्वरम् % 13.16.49 % After 49ab, % V1 B Dn D10 ins.: 13*0153_01 ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः % 13.16.66 % After 66, V1 B Dn D8 T1 ins.: 13*0154=00 उपमन्युरुवाच 13*0154_01 एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना 13*0154_02 उवाच भगवान्देव उमया सहितः प्रभुः % 13.17.31 % After 31, D10 T G4 M1-3 Madras ed. ins.: 13*0155_01 महारोषो महारूपो मखस्त्रिभुवनेश्वरः 13*0155_02 सत्यः सत्याश्रयः सिद्धश्चण्डांशुः सर्पकुण्डलः 13*0155_03 वृषश्च वृषरूपश्च वृषस्थो वृषभाक्षगः 13*0155_04 भीमश्च शितिकण्ठश्च शिवः श्वेतः शिवोत्तमः 13*0155_05 निषङ्गी शितिकेशश्च दितिपो नीललोहितः 13*0155_06 शरभः शङ्कुकर्णश्च विलासो विश्वकर्तृकः 13*0155_07 परः पाशुपतो भद्रो नीलग्रीवो विभीषणः 13*0155_08 गङ्गाधरः पृथुश्चैव जनेश्वरकुलेश्वरः 13*0155_09 उत्तमस्त्रीसहायश्च मधुविन्दो महाग्रहः 13*0155_10 दिव्यः सूक्ष्मः परागश्च वीरभद्रो विभिन्नगः 13*0155_11 शिवः शंभुर्भुवो भर्ता श्रीकण्ठस्त्रिदशार्चितः 13*0155_12 क्रव्यादः कीर्तिमान्क्रीडी कालाग्निः कार्यकारणः 13*0155_13 अण्डश्च बहिरण्डश्च विराड्भूतो विशेषकृत् 13*0155_14 हिरण्यगर्भहेतुश्च बहिर्भूतः प्रयोजकः 13*0155_15 जाग्रत्स्वप्नसुषुप्तिश्च तुरीयश्च विधूतनः 13*0155_16 मनोबुद्धिरहंकारो व्यक्तान्तःकरणात्मकः 13*0155_17 विशदो विक्रमश्चैव विश्वो विश्वस्य संग्रहः 13*0155_18 अरूपश्चण्डरूपश्च वज्रहस्तः पुरंदरः 13*0155_19 जातवेदाश्च जागर्तिर्विश्वावासो विनायकः 13*0155_20 आजानुर्वैनतेयश्च विश्वकर्मा विचक्षणः 13*0155_21 हिरण्याक्षः सुकेशश्च ऋक्षः कक्षतरस्तमः 13*0155_22 वृषो वृषाढ्यो वृषदो वृषपर्वा प्रजाहरः % 13.17.49 % After 49, Liṅga P. % ins.: 13*0156_01 सकार्मुको महाबाहुर्महाघोरो महातपाः % 13.17.52 % After 52ab, Liṅga P. ins.: 13*0157_01 गम्भीरघोषो योगात्मा यज्ञहा कामनाशनः % 13.17.53 % V1 B1-4 Dn D5.8.10 ins. % after 53ab: B5 after 52: 13*0158_01 सुतीक्ष्णदशनश्चैव महाकायो महाननः 13*0158_02 विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः % 13.17.58 % After 58, Liṅga P. ins.: 13*0159_01 वीणी च पणवी ताली नाली कटिकटुस्तथा % 13.17.61 % For 61cd, Liṅga P. subst.: 13*0160_01 प्रस्कन्दोऽप्यविभावश्च तुल्यो यज्ञविभागवित् % 13.17.64 % After 64, % V1 B Dn D8.10 ins.: 13*0161_01 सर्वकामवरश्चैव सर्वदा सर्वतोमुखः % 13.17.65 % M Liṅga P. ins. after 65ab: T1 % after 62: 13*0162_01 भिक्षुश्च भिक्षुरूपश्च रौद्ररूपोऽङ्गिराः खगः % 13.17.66 % For 65c-66b, T1 M Liṅga % P. subst.: 13*0163_01 वसुरश्मिः सुवर्चस्वी वसुवेगो महाबलः 13*0163_02 मनोवेगो निशाचारः सर्वलोकसुखप्रदः % 13.17.68 % For 68, Liṅga P. subst.: 13*0164_01 समीरो दमनाकारो ह्यर्थो ह्यर्थकरो वशः 13*0164_02 वासुदेवश्च देवश्च वामदेवश्च वामनः % 13.17.72 % After 72, N Liṅga P. ins.: 13*0165_01 निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः % 13.17.77 % After 77ab, T2.3 G4 ins.: 13*0166_01 वज्रहस्तः प्रतिष्टम्भी चमूरुः स्तेन एव च % For 77cd, % Liṅga P. subst.: 13*0167_01 नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः % 13.17.84 % After 84, D4-7.9 G2.4 ins.: 13*0168_01 महाकटिर्महाग्रीवो महाबाहुर्महाकरः % 13.17.85 % For 85ab, T2.3 G2.4 subst.: 13*0169_01 लम्बमानो लम्बितोष्ठश्चलद्गामी यशोनिधिः % 13.17.98 % After 98abc, T1 ins.: 13*0170_01 मायावी सर्वकामकृत् 13*0170_02 महादयाळुर्मन्तव्यो % 13.17.107 % For 107, Liṅga P. subst.: 13*0171_01 प्राणेशो बन्धकी वृक्षो नकुलश्चाद्रिकस्तथा 13*0171_02 ह्रस्वग्रीवो महाजानुरलोलश्च महौषधिः % 13.17.110 % For 110, % Liṅga P. subst.: 13*0172_01 भूतालयो भूतपतिरहोरात्रो मलोऽमलः 13*0172_02 वसुभृत्सर्वभूतात्मा निश्चलः सुविदुर्बुधः 13*0172_03 असुहृत्सर्वभूतानां निश्चलश्चलविद्बुधः % 13.17.125 % After 125, T1 M ins.: 13*0173_01 शिरोधरोऽभिमर्शनः सर्वलक्षणभूषितः % While Liṅga P. ins. after 125.: 13*0174_01 गिरावासो विसर्गश्च सर्वलक्षणलक्षवित् % 13.17.151 % D10 ins. % after 151ab: T1 cont. after 176*: 13*0175_01 इदममृतमनन्तमप्रमेयं 13*0175_02 सकलजनार्तिहरं समस्तवेद्यम् 13*0175_03 जपत बहुभिरीरितं विशेष्यं 13*0175_04 शिवपदमन्त्रविघट्टनेन तीव्रम् % For % 151, T1 subst.: 13*0176_01 नमः शिवायेति सदा प्रदानं भगवानिति 13*0176_02 भक्त्या स्तुतो मया यत्तद्विदुस्तत्त्वं सुरर्षभाः % 13.17.156 % After 156, % V1 B Dn D8.10 ins.: 13*0177_01 भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् 13*0177_02 कर्मणा मनसा वाचा भावेनामिततेजसः 13*0177_03 स्वपन्तो जाग्रमाणाश्च व्रजन्नुपविशंस्तथा 13*0177_04 उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः % 13.17.157 % For 157ab, V1 B % Dn D10 subst.: 13*0178_01 शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् % 13.17.164 % For % 164ab, T2.3 G2.4 Madras ed. subst.: 13*0179_01 स्तवमेतद्गतो ब्रह्मा स्वयमाराधयन्प्रजाः % After 164ab, V1 B (except B3) Dn D8 ins.: 13*0180_01 गीयते च स बुध्येत ब्रह्मा शंकरसंनिधौ 13*0180_02 इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् 13*0180_03 योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा 13*0180_04 एवमेतत्पठन्ते य एकभक्त्या तु शंकरे 13*0180_05 या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा 13*0180_06 स्तवमेतं प्रयत्नेन सदा रुद्रस्य संनिधौ 13*0180_07 अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् 13*0180_08 एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् % 13.18.3 % After 3, V1 B Dn % D2.8 Kumbh. ed. ins.: 13*0181_01 कपिलश्च ततः प्राह सांख्यर्षिर्देवसंमतः 13*0181_02 मया जन्मान्यनेकानि शक्त्या चाराधितो भवः 13*0181_03 प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम् % 13.18.13 % After 13, V1 B (except B1) Dn D8 Kumbh. ed. % ins.: 13*0182_01 विश्वामित्रस्तदोवाच क्षत्रियोऽहं पुराभवम् 13*0182_02 ब्राह्मणोऽहं भवानीति मया चाराधितो भवः 13*0182_03 तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत् % 13.18.23 % V11- B4 Dn D5 ins. after 23: B5 after 22ab: % D8 after 23ab: 13*0183_01 वासुदेवस्तदोवाच पुनर्मतिमतां वरः 13*0183_02 सुवर्णाक्षो महादेवस्तपसा तोषितो मया 13*0183_03 ततोऽथ भगवानाह प्रीतो मां वै युधिष्ठिर 13*0183_04 अन्नात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि 13*0183_05 अपराजितश्च युद्धेषु तेजश्चैवानलोपमम् 13*0183_06 एवं सहस्रशश्चात्मा महादेवो वरं ददौ 13*0183_07 मणिमन्थेऽथ शैले वै पुरा संराधितो मया 13*0183_08 वर्षायुतसहस्राणां सहस्रशतमेव च 13*0183_09 ततो मां भगवान्प्रीत इदं वचनमब्रवीत् 13*0183_10 वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते 13*0183_11 ततः प्रणम्य शिरसा इदं वचनमब्रुवम् 13*0183_12 यदि प्रीतो महादेवो भक्त्या परमया प्रभुः 13*0183_13 नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा 13*0183_14 एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत % On the other hand, M ins. after 23: T2 G4 after % 23ab: 13*0184_01 जैगीषव्यस्तथा प्राह जगद्धाता महेश्वरः % 13.18.24 % After 24, T2 G4 % ins.: 13*0185_01 पराशरश्चाह मुनिः पुरा मम च तोषितः % 13.18.28 % After % 28ab, T2 G4 Madras ed. ins.: 13*0186_01 तदभिज्ञाय मामाह शंकरस्त्रिपुरार्दनः 13*0186_02 पितृकन्या वसोः पुत्री शापाद्दाशगृहोदिता 13*0186_03 तस्यां विष्णुकृता नाम विद्यया शोधकः सताम् % 13.18.32 % T2 M1-3 ins. after % 32: G4 after 32ab: 13*0187_01 माण्डव्यश्चाह देवेश भक्तो लोकहिते भवे % 13.18.34 % After 34, T2 G4 ins.: 13*0188_01 अमर्षं सफलं कर्तुं शक्तो निर्विघ्नधर्मभाक् % 13.18.46 % After 46, V1 B Dn D5.8.10 ins.: 13*0189=00 वासुदेव उवाच 13*0189_01 उपमन्युर्मयि प्राह तपन्निव दिवाकरः 13*0189_02 अशुभैः पापकर्माणो ये नराः कलुषीकृताः 13*0189_03 ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः 13*0189_04 ईश्वरं संप्रपद्यन्ते द्विजा भावितभावनाः 13*0189_05 सर्वथा वर्तमानोऽपि यो भक्तः परमेश्वरे 13*0189_06 सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम् 13*0189_07 ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह 13*0189_08 त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13*0189_09 मनसापि शिवं तात ये प्रपद्यन्ति मानवाः 13*0189_10 विधूय सर्वपापानि देवैः सह वसन्ति ते 13*0189_11 भित्त्वा छित्त्वा च कूलानि हत्वा सर्वमिदं जगत् 13*0189_12 यजेद्देवं विरूपाक्षं न स पापेन लिप्यते 13*0189_13 सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः 13*0189_14 सर्वं तुदति तत्पापं भावयञ्छिवमात्मना 13*0189_15 कीटपक्षिपतंगानां तिरश्चामपि केशव 13*0189_16 महादेवप्रपन्नानां न भयं विद्यते क्वचित् 13*0189_17 एवमेव महादेवं भक्ता ये मानवा भुवि 13*0189_18 न ते संसारवशगा इति मे निश्चिता मतिः 13*0189_19 ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम् % 13.19.14 % After 14ab, D10 S % (T3 missing) ins.: 13*0190_01 अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः 13*0190_02 सुरूपः संमतो वीरः शीलवान्भोगभुक्शुचिः 13*0190_03 दारानुमतयज्ञश्च सुनक्षत्रामथोद्वहेत् 13*0190_04 सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते % 13.20.28 % After 28ab, S % ins.: 13*0191_01 कैलासे शंकरावासमभिवीक्ष्य प्रणम्य च 13*0191_02 गौरीशं शंकरं दान्तं शरणागतवत्सलम् 13*0191_03 गङ्गाधरं गोपतिगं गणावृतमकल्मषम् % 13.20.47 % After 47, D10 % S (except M3) ins.: 13*0192_01 तया संपूजितस्तत्र शयने चातिनिर्मले % 13.20.61 % After 61, D10 % S ins.: 13*0193_01 शुद्धक्षेत्रे ब्रह्महत्या प्रायश्चित्तमथोच्यते 13*0193_02 पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः % 13.20.62 % After 62ab, D10 % S ins.: 13*0194_01 प्रायश्चित्तं महदतो दारग्रहणपूर्वकम् 13*0194_02 बीजं न शुध्यते वोढुरस्य चाकृतनिष्कृतेः 13*0194_03 मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः % 13.21.6 % After 6, S ins.: 13*0195_01 संध्योपासनमित्याहो सर्वपापहरं नमे % 13.21.8 % For 8ef, D4-9 subst.: 13*0196_01 भुञ्जतोऽभ्यागमदहस्ततः संध्याभवत्प्रभो % 13.21.9 % After 9, V1 B Dn D5.8.10 ins.: 13*0197_01 पृथक्चैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा 13*0197_02 अथार्धरात्रे सा स्त्री तु शयनं तदुपागमत् % 13.21.17 % After 17, D5 reads 15ab. V1 B Dn % D2.7-10 ins. after 17: D4.6 after 16: D5 after 15ab: 13*0198_01 त्वय्यावेशितचित्ता च स्वतन्त्रास्मि भजस्व माम् % 13.21.18 % After the ref. M4 ins.: 13*0199_01 अन्यत्कर्म न चान्यस्य स्वातन्त्र्यं तन्न युज्यते % 13.21.19 % After 19, T G ins.: 13*0200_01 न वृद्धामक्षमां मन्ये न चेच्छा त्वयि मेऽनघे % 13.21.21 % After 21ab, B4.5 ins.: 13*0201_01 अष्टावक्रोऽथ स मुनिश्चिन्तयामास विस्मितः % 13.22.5 % After 5, D10 S ins.: 13*0202_01 अविश्वसन्न व्यसनी नातिसक्तोऽप्रवासकः 13*0202_02 विद्वान्सुशीलः पुरुषः सदारः सुखमश्नुते % 13.22.7 % D10 T G1.3.4 M1.3 ins. after 7ab: M2 after 6ab: 13*0203_01 निकृतिः स्त्री भोगपरा प्रियवादाप्रवासनात् 13*0203_02 रक्ष्यते च कुचेलाद्यैरप्रसङ्गानुवर्तनैः 13*0203_03 अपर्वास्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत् 13*0203_04 रात्रौ च नातिनियमो न वै ह्यनियमो भवेत् % 13.23.3 % T2.3 G1. % 3.4 ins. after 3: T1 ins. after 7: G2 after 6: 13*0204=00 भीष्मः 13*0204_01 ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह % 13.23.14 % For % 14cd, D4-10 subst.: 13*0205_01 अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते % 13.23.40 % T2.3 G3.4 M1-3 ins. after % 40: D10 T1 G1.2 M4 after 40ab: 13*0206_01 तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोऽपि च % 13.24.28 % For 28ab, M1-3 subst.: 13*0207_01 राजप्रेष्योऽपि सावित्रीं जपन्नित्यं समाहितः % D4.6.7.9 ins. after 28ab: D5 after 28: 13*0208_01 माता पात्रं पिता पात्रं पात्रं क्षीणाश्च बान्धवाः 13*0208_02 दीनः पात्रं व्रती पात्रं पात्रं वृत्तैरलंकृतम् % 13.24.35 % After 35, D10 T2.3 G % ins.: 13*0209_01 मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम् 13*0209_02 जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम् 13*0209_03 संगवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः 13*0209_04 लौकिकं संगवेऽर्धं च स्नानादि ह्यथ मध्यमे 13*0209_05 चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् 13*0209_06 सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम् 13*0209_07 चतुर्थे त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप 13*0209_08 प्रागुदीचीमुखा विप्रा विश्वेदेवाश्च दक्षिणाः 13*0209_09 श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम् % 13.24.38 % After % 38cd, M reads 34. While T1 ins. after 37: D10 T2.3 % G after 38cd: M after 43: Kumbh. ed. after 38: 13*0210_01 गोहिंसायां चतुर्भागं पूर्वं विप्रादिकेतनः 13*0210_02 वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम् 13*0210_03 नान्यत्र ब्राह्मणो ब्रूयात्पूर्वं विप्रेण केतितः 13*0210_04 अभोजने च दोषः स्याद्वर्जयेच्छूद्रकेतनम् 13*0210_05 शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत् 13*0210_06 अशुचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः 13*0210_07 न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव 13*0210_08 विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः % 13.24.40 % After 40, T G ins.: 13*0211_01 पालाशो द्विजदण्डः स्यादश्वत्थः क्षत्रियस्य तु 13*0211_02 औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर % 13.24.56 % T1.3 G ins. after 56: % T2 after the first occurrence of 56: M1-3 after 58: 13*0212_01 व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम् 13*0212_02 निवेशार्थं च विद्वांसस्तेषां दत्तं महाफलम् 13*0212_03 पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव च 13*0212_04 महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम् 13*0212_05 बालाः स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः 13*0212_06 स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते % 13.24.67 % V1 B Dn D1.2.4.6-10 ins. after 67: % D3.5 after 66: 13*0213_01 विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु 13*0213_02 लाभेषु विषमाश्चैव ते वै निरयगामिनः 13*0213_03 द्यूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः 13*0213_04 प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः % 13.24.78 % After 78, D3 reads % 81cd; while T G ins. after 78: 13*0214_01 संश्रुत्य चाप्रदातारो दरिद्राणां विनिन्दकाः 13*0214_02 श्रोत्रियाणां विनीतानां दरिद्राणां विनिन्दकाः 13*0214_03 क्षमिणां निन्दकाश्चैव ते वै निरयगामिनः % 13.24.97 % After 97, D5 % reads 90. While T1 ins. after 97: 13*0215_01 भक्ष्यपानान्नदातारस्तथा पादुकदा नराः 13*0215_02 ये वै स्वशक्तितः कुर्युस्ते वै निरयशत्रवः % 13.24.100 % D4.6.7.9 ins. % after 100: D5 after 100a: 13*0216_01 गङ्गादितीर्थनिरताः पितृतीर्थकराश्च ये 13*0216_02 इष्टापूर्तरता ये च ते नराः स्वर्गगामिनः % 13.25.8 % T3 G ins. % after 8ab: T2 after 8: 13*0217_01 जातितो ब्राह्मणानां हि महापरिभवात्तथा 13*0217_02 तद्वृत्तिच्छेदनं चैव तद्दारपरिभावनात् % 13.25.10 % After 10ab, T1 ins.: 13*0218_01 ब्राह्मणेन च तत्कुर्यात्तं विद्याद्ब्रह्मघातकम् 13*0218_02 साध्वाचारेषु विप्रेषु सासूयो निकृतिः शठः % 13.26.8 % For 8cd, D4-9 subst.: 13*0219_01 सिन्धुमासाद्य विमलां विगाह्य स्वर्गमाप्नुयात् % 13.26.24 % For 24cd, T1 subst.: 13*0220_01 न क्वचिद्भयमाप्नोति सर्वत्र लभते शुभम् % 13.26.40 % For % 40cd, T1 subst.: 13*0221_01 तृतीयं पर्वतं क्रौञ्चं शुध्यते ब्रह्महत्यया % 13.26.41 % After 41ab, D5 ins.: 13*0222_01 एकमासं निराहारो वाजिमेधफलं लभेत् % After 41c, T2.3 G read 44c-46b. % While N ins. after 41c: 13*0223_01 अग्निकन्यापुरे वसेत् 13*0223_02 करवीरपुरे स्नात्वा % 13.26.51 % For 51cd, T1 subst.: 13*0224_01 दिवं व्रजेन्महाबाहो सर्वपापैः प्रमुच्यते % 13.26.56 % After 56, N ins.: 13*0225_01 कालोदकं नन्दिकुण्डं तथैवोत्तरमानसम् 13*0225_02 अभ्येत्य योजनशताद्भ्रूणहा विप्रमुच्यते 13*0225_03 नन्दीश्वरस्य मूर्तिं तु दृष्ट्वा मुच्येत किल्बिषैः 13*0225_04 स्वर्गमार्गे नरः स्नात्वा स्वर्गलोकं स गच्छति % 13.26.57 % T G1.3.4 ins. after 57: G2 after 56: 13*0226_01 दर्शनाद्गमनात्पूतो भवेदनशनादपि % 13.27.21 % After 21ab, V1 % B Dn D1-4.6-10 ins.: 13*0227_01 उवास रजनीं तत्र सुसुखं सुखभागृषिः 13*0227_02 शिलवृत्तिस्तु यत्कृत्यं प्रातस्तत्कृतवाञ्शुचिः % 13.27.24 % After 24, D4-9 % ins.: 13*0228=00 सिद्ध उवाच 13*0228_01 पुष्करं च प्रभासं च नैमिषं हिमवान्गिरिः 13*0228_02 गङ्गा च यमुना चैव वेदिका मथुरा गया 13*0228_03 सरस्वत्यारुणा चैव कुरुक्षेत्रं पृथूदकम् 13*0228_04 एतेषां कतमस्याहं माहात्म्यं कथयामि ते 13*0228=04 शिलवृत्तिरुवाच 13*0228_05 बाल्यात्प्रभृति विप्रेन्द्र भक्तिः कौतुकमेव च 13*0228_06 माहात्म्यं प्रति विप्रेन्द्र गङ्गाया मम तत्त्वतः % 13.27.27 % For 27cd, S subst.: 13*0229_01 त्यक्तानि यानि वै येषां त्यागात्स्वर्गो विधीयते % 13.27.28 % For 28ab, T G1.3.4 subst.: 13*0230_01 ये वा यथाविधि स्नाता गङ्गायां साघमर्षणाः % 13.27.29 % After 29, D10 T G ins.: 13*0231_01 युक्ताश्च पातकैस्त्यक्त्वा देहं शुद्धा भवन्ति ते 13*0231_02 मुच्यन्ते देहसंत्यागाद्गङ्गायमुनसंगमे % 13.27.36 % After 36, T G ins.: 13*0232_01 अन्ये च देवा मुनयः प्रेतानि पितृभिः सह 13*0232_02 तर्पितास्तृप्तिमायान्ति त्रिषु लोकेषु सर्वशः % 13.27.40 % For 40cd, % T2.3 G subst.: 13*0233_01 संवत्सरं जले वासं गङ्गायां तत्समं मतम् % 13.27.42 % After % 42, D10 ins.: 13*0234_01 गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि 13*0234_02 मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति 13*0234_03 प्रायश्चित्तानि दीयन्ते यत्र गङ्गा न विद्यते 13*0234_04 गङ्गा च विद्यते यत्र प्रायश्चित्तं कथं भवेत् 13*0234_05 दर्शनाज्जायते शुद्धिः स्नानेन परमा गतिः 13*0234_06 धन्या गङ्गा कनखले कुरुक्षेत्रे सरस्वती 13*0234_07 ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा % 13.27.47 % For 47cd, T1 subst.: 13*0235_01 गङ्गामुपाश्रिता ये वै शिवास्तेऽपि भवन्त्यपि % 13.27.49 % After 49, T2.3 G and Madras ed. ins.: 13*0236_01 उपजीव्या यथा धेनुर्लोकानां ब्राह्ममेव वा 13*0236_02 हविषां च यथा सोमस्तरणेषु तथाक्षयम् % 13.27.55 % For 55cd, D10 subst.: 13*0237_01 तथा स्पृशन्सोऽस्य पापं सर्वमेव प्रकर्षति % 13.27.57 % After % 57ab, D8.10 ins.: 13*0238_01 उत्पादयति गङ्गा वै प्रीतिं नित्यसुखप्रदाम् % 13.27.62 % After 62, T2.3 G ins.: 13*0239_01 तत्तीरगानां तपसा श्राद्धपारायणादिभिः 13*0239_02 गङ्गाद्वारप्रभृतिभिस्तत्तीर्थैर्न परं नृणाम् 13*0239_03 सायं प्रातः स्मरेद्गङ्गां नित्यं स्नाने तु कीर्तयेत् 13*0239_04 तर्पणे पितृपूजासु मरणे चापि संस्मरेत् % 13.27.79 % After 79ab, T2.3 G ins.: 13*0240_01 दुर्मृताननपत्यांश्च सा मृताननयद्दिवम् % 13.27.87 % For % 87cd, T2.3 G M subst.: 13*0241_01 प्रातस्त्रिमार्गेषु कृतावगाहा 13*0241_02 विपाप्मनां वितता विश्वगोप्ता % T2.3 G cont.: M1-3 ins. after gaṅgāṃ gatā (in 85d): % M4 after 86: 13*0242_01 नारायणादक्षयात्पूर्वजाता 13*0242_02 विष्णोः पदाच्छिंशुमाराद्ध्रुवाच्च 13*0242_03 सोमात्सूर्यान्मेरुरूपाच्च विष्णोः 13*0242_04 समागता शिवमूर्ध्नो हिमाद्रिम् % 13.27.89 % After 89ab, % T1 ins.: 13*0243_01 सेव्या देवी सर्वभावेन पुण्या 13*0243_02 या शंकरेण भुवनत्रयशंकरेण % After 89c, T1 ins.: 13*0244_01 विष्णोः पादक्षाळिनी जह्नुकन्या % 13.28.1 % After 1cd, B1-3.5 Dn1.n2 % D1-10 ins.: 13*0245_01 भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा % While Dn3 S (except T1) ins. after 1cd: 13*0246_01 सर्वेषां चैव जातानां सतामेतन्न संशयः % After 1, N (except % Dn3) ins.: 13*0247_01 नान्यस्त्वदन्यो लोकेषु प्रष्टव्योऽस्ति जनाधिप % 13.28.8 % For 8cd, Dn3 S % subst.: 13*0248_01 त्वरया तं खरैर्युक्तमास्थाय रथमाव्रजत् % 13.28.26 % After 26ab, B Dn D5 ins.: 13*0249_01 मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया % After 26, N % (V1 missing) ins.: 13*0250_01 विनशिष्यसि दुर्बुद्धे तदुपारम माचिरम् % 13.29.2 % After 2ab, % N (V1 missing) ins.: 13*0251_01 ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे % 13.29.3 % After % 3ab, N (V1 missing) ins.: 13*0252_01 न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते % 13.29.11 % After 11ab, T1 ins.: 13*0253_01 सर्वस्त्रीषु प्रवृत्ताश्च ये च वेदबहिष्कृताः 13*0253_02 काण्डपृष्ठास्तु ते ज्ञेयाः सर्वकर्मबहिष्कृताः % 13.30.1 % After the ref, N (V1 missing) ins.: 13*0254_01 एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः 13*0254_02 सहस्रमेकपादेन ततोऽब्दानामतिष्ठत 13*0254_03 तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत् 13*0254_04 तदेव च पुनर्वाक्यमुवाच बलवृत्रहा 13*0254=04 मतङ्ग उवाच 13*0254_05 इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः 13*0254_06 अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम् 13*0254=06 शक्र उवाच 13*0254_07 चण्डालयोनौ जातेन नावाप्यं वै कथंचन 13*0254_08 अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः % 13.30.4 % After 4a, N (V1 % missing) ins.: 13*0255_01 विरुद्धमिह दृश्यते 13*0255_02 ब्राह्मण्यं दुर्लभतरं % 13.30.7 % After 7, N (V1 missing) ins.: 13*0256_01 तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः 13*0256_02 अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः % 13.30.12 % After 12, N (V1 % missing) ins.: 13*0257_01 दैवं तु नूनमेतद्वै यदहं मातृदोषतः 13*0257_02 एतामवस्थां संप्राप्तो धर्मज्ञः सन्पुरंदर 13*0257_03 नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् 13*0257_04 यदहं यत्नवानेवं न लभे विप्रतां विभो 13*0257_05 एवं गते तु धर्मज्ञ दातुमर्हसि मे वरम् 13*0257_06 यदि तेऽहमनुग्राह्यः किंचिद्वा सुकृतं मम 13*0257=06 भीष्म उवाच 13*0257_07 वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा 13*0257_08 चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम् % While S ins. after 12: 13*0258_01 एवं वरं वृणे देव स मे सिध्यतु वासव % 13.30.13 % After 13, N (V1 % missing) ins.: 13*0259_01 कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये % 13.30.14 % After the ref., S % ins.: 13*0260_01 मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति 13*0260_02 स्त्रियश्च सर्वास्त्वा लोके यक्ष्यन्ते भूतिकर्मणि 13*0260_03 एवं तवाक्षया कीर्तिर्भविष्यति तपोधन % After 14, N (V1 missing) ins.: 13*0261_01 कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति % 13.30.16 % For 16bcd, S subst.: 13*0262_01 मर्त्यानां भरतर्षभ 13*0262_02 ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना % 13.31.3 % For 1-3, % S subst.: 13*0263_01 विश्वामित्रो महाराज राजा ब्राह्मणतां गतः 13*0263_02 कथितं भवता सर्वं विस्तरेण पितामह 13*0263_03 तच्च राजन्मया सर्वं श्रुतं बुद्धिमतां वर 13*0263_04 आगमो हि परोऽस्माकं त्वत्तः कौरवनन्दन 13*0263_05 वीतहव्यस्तु राजर्षिर्विश्रुतो वै पितामह 13*0263_06 ब्राह्मणत्वमनुप्राप्त इति राजन्महायशाः % 13.31.11 % For 11cd, S subst.: 13*0264_01 युद्धे विनिर्जितो राजन्गङ्गायमुनयोरनु % 13.31.23 % For 23cd, S subst.: 13*0265_01 प्रपद्य शरणं तस्य मूर्ध्ना च निपपात ह 13*0265_02 उवाच भगवन्तं तं पुत्रं मान्यं बृहस्पतेः % 13.31.24 % After 24, N (V1 missing) ins.: 13*0266_01 तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः 13*0266_02 पुरोधाः शीलसंपन्नो दिवोदासं महीपतिम् 13*0266_03 किमागमनकृत्यं ते सर्वं प्रब्रूहि मेऽनघ 13*0266_04 यत्ते प्रियं तत्करिष्ये न मेऽत्रास्ति विचारणा % 13.31.26 % After 26ab, S % (except T1) ins.: 13*0267_01 पुरोधास्तस्य राजेन्द्र दिवोदासस्य धीमतः % 13.31.31 % After 31a, N % (V1 missing) ins.: 13*0268_01 स्तूयमानः सुरर्षिभिः 13*0268_02 बन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः 13*0268_03 स रथी बद्धनिस्त्रिंशो % 13.31.42 % For % 42ef, S subst.: 13*0269_01 आसनं शिष्यमध्ये च भृगुरन्यत्समादिशत् % 13.31.46 % For 44c-46d, S subst.: 13*0270_01 तमभ्यनन्दद्भगवान्सत्कारेण स्वयं भृगुः 13*0270_02 उवाच चैनं भगवान्किं कार्यमिति सत्कृतम् 13*0270_03 तमुवाच ततो राजा दैवोदासिः प्रतर्दनः % 13.31.51 % After 51, S ins.: 13*0271_01 ऋषेर्हि वचनं सत्यं सर्वे स्युर्ब्राह्मणा इति % 13.32.19 % After % 19, T2.3 G ins.: 13*0272_01 अवन्ध्यकाला येऽलुब्धास्त्रिवर्गे साधनेषु वा 13*0272_02 विशिष्टाचारयुक्ताश्च नारायण नमामि तान् % 13.32.30 % After 30, N (D3 om.) % ins.: 13*0273_01 तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः 13*0273_02 तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते 13*0273_03 देवतातिथिभृत्यानां पितॄणां चार्चने रताः 13*0273_04 शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते % 13.33.2 % For 2cd, T2.3 G % subst.: 13*0274_01 ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः % After 2cd, N ins.: 13*0275_01 कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ % 13.33.10 % After 10ab, T2.3 G ins.: 13*0276_01 मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः % 13.33.17 % After 17ab, N ins.: 13*0277_01 सत्यं ब्रवीमि ते राजन्विनश्येयुरसंशयम् % 13.34.3 % V1 B1-4 ins. after the first occurrence of 3cd: B5 % Dn D5 after the second occurrence of the same: 13*0278_01 इति मां नारदः प्राह सततं सर्वभूतये % 13.34.29 % After 29a, T1 ins.: 13*0279_01 प्रयतो भरतर्षभ 13*0279_02 ब्राह्मणाञ्श्रुतसंपन्नान् % 13.35.2 % After 2ab, S % ins.: 13*0280_01 सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः % 13.35.11 % After 11, % D10 S (except T1) ins.: 13*0281_01 युष्मत्संमाननां प्रीतिं पावनैः क्षत्रियाश्रमम् 13*0281_02 अमुत्रेह समायान्ति वैश्यशूद्रादिकास्तथा 13*0281_03 अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्लवम् 13*0281_04 युष्मत्तेजोधृता लोकास्तद्रक्षथ जगत्त्रयम् % 13.36.12 % After 12, % D4-9 ins.: 13*0282_01 स पृष्टस्तानुवाचेदं सिद्धांस्तत्र निशाकरः % 13.36.17 % After 17, T2.3 G M1-3 % ins.: 13*0283_01 विद्याविदो लोकविदस्तपोदमसमन्विताः 13*0283_02 नित्यं पूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः % 13.37.13 % After % 13ab, D5 ins.: 13*0284_01 विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः 13*0284_02 गृह्णन्प्रतिग्रहमथो नयत्यात्मानमेव च 13*0284_03 प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् 13*0284_04 ये लोका दानशीलानां स तानाप्नोति पुष्कलान् % 13.37.19 % After % 19, T1 ins.: 13*0285_01 पात्राणामुत्तमं पात्रं तदाहुर्धर्मचिन्तकाः % 13.38.22 % After 22, T2.3 G1-3 M4 Madras ed. ins.: 13*0286_01 दुष्टाचाराः पापरता असत्या मायया वृताः 13*0286_02 अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम् % 13.38.24 % After 24ab, M1-3 ins.: 13*0287_01 सुहृद्यवद्यहृद्यास्ता वैरकोपालयाः स्म ताः % 13.38.26 % After 26, D8 ins.: 13*0288_01 सुस्नातं पुरुषं दृष्ट्वा सुचन्दनलवोक्षितम् 13*0288_02 योनिः स्वद्यति नारीणां दृतेः पादादिवोदकम् % 13.39.6 % After % 6, S ins.: 13*0289_01 यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम् 13*0289_02 अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत् % 13.39.8 % T2.3 G M1.3 % ins. after 8ab: M2 after 8: 13*0290_01 दोषास्पदेऽशुचौ देशे ह्यासां रक्तास्त्वहो नराः % 13.39.10 % After 10, V1 % B1-3.5 Dn D8.10 ins.: 13*0291_01 इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम् 13*0291_02 सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा % 13.40.10 % After 10, D10 % T2.3 G ins.: 13*0292_01 द्विजानां च गुरूणां च महागुरुनृपादिनाम् 13*0292_02 क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा 13*0292_03 अरक्तमनसां नित्यं ब्रह्मचर्यमलात्मनाम् 13*0292_04 तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा % 13.40.15 % After 15, % D5 ins.: 13*0293_01 तन्निबोध महाराज कथयामि समासतः % 13.40.38 % D4.6.7.9 subst. for 38cd: D5.8 ins. after 39: 13*0294_01 सा त्वया सततं रक्ष्या इत्युक्त्वा प्रययौ मुनिः % 13.40.50 % After 50, D4-9 % ins.: 13*0295_01 मन एव मनुष्याणां कारणं बन्धमोक्षयोः 13*0295_02 अन्यथालिङ्ग्यते कान्ता दुहितालिङ्ग्यतेऽन्यथा 13*0295_03 गर्भसंस्थो यथा पुत्रो जायमानो न लिप्यते 13*0295_04 एवं ज्ञानी न लौक्यैश्च कर्मभिर्नैव दुष्यते % 13.40.55 % After 55, D4-7.9 ins.: 13*0296_01 विपुलोऽथ रुचिं तस्मिन्योगात्तां प्रविवेश ह 13*0296_02 रक्षितुं गुरुपत्नीं स बहुरूपाच्छतक्रतोः % 13.41.34 % After 34abc, % N ins.: 13*0297_01 देवशर्मा महामतिः 13*0297_02 स्थितिं च धर्मे जग्राह % 13.42.12 % For 12cd, D4.6.9 subst.: 13*0298_01 गच्छ गच्छेति पुष्पार्थमाश्रमं मेऽथ भारत % 13.43.7 % After 7, V1 B Dn D8.10 ins.: 13*0299_01 तथैव हि भवेयुस्ते लोकाः पापकृतो यथा 13*0299_02 कृत्वा नाचक्षतः कर्म मम तच्च त्वया कृतम् % 13.43.10 % For 10ab, S % subst.: 13*0300_01 तत्त्वया वै तथा कार्यमभिचारभयात्मकम् % 13.43.12 % After 12, T2.3 G ins.: 13*0301_01 मनोदोषविहीनानां न दोषः स्यात्तथा तव 13*0301_02 अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा 13*0301_03 यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः 13*0301_04 अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते 13*0301_05 लोलेत्युद्विजते लोको वक्त्रासव इति स्पृहा 13*0301_06 अबन्धायोग्यमनसामिति मन्त्रात्मदैवतम् 13*0301_07 न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम् 13*0301_08 निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः % 13.43.24 % After 24, D10 T2.3 G4 ins.: 13*0302_01 अनृताविह पर्वादिदोषवर्जं नराधिप % While M ins. after 24: 13*0303_01 अनृतानपि पर्वादिदोषवर्जी निरामयः % 13.44.7 % After 7, S ins.: 13*0304_01 सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति 13*0304_02 स पापिष्ठो विवाहानां पैशाचः प्रथितोऽधमः % 13.44.12 % After 12, D10 S ins.: 13*0305_01 नातिबालां वहन्त्यन्ये अनित्यत्वात्प्रजार्थिनः 13*0305_02 वहन्ति कर्मिणस्तस्यामन्तःशुद्धिव्यपेक्षया 13*0305_03 अपरान्वयसंभूतां संस्वप्नादिविवर्जिताम् 13*0305_04 कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि % 13.44.17 % For 17cd, B5 subst.: 13*0306_01 सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने % 13.46.5 % V1 % B Dn D8 ins. after 5ab: D5 after 5cd: D8 % after 4: 13*0307_01 स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः % 13.47.21 % After % 21, T2.3 G ins.: 13*0308_01 स्मृत एकश्चतुर्भागः कन्याभागस्तु धर्मतः 13*0308_02 अभ्रातृका समग्रार्हा चार्थस्येत्यपरे विदुः % 13.47.45 % After 45, T1 ins.: 13*0309_01 वैश्यापुत्रोऽपि भूयांश्च शूद्रापुत्रान्न संशयः 13*0309_02 भयं संजनयत्येव तस्माद्देयधनस्त्वसौ % 13.48.32 % For 32ab, D10 S (T1 om.) subst.: 13*0310_01 चैत्यद्रुमस्मशानेषु शैलेषूपवनेषु च % D10 S (T1 om.) cont.: Dn1.n2 D5 ins. after % 32ab: 13*0311_01 कार्ष्णायसमलंकारं परिगृह्य च नित्यशः 13*0311_02 वसेयुरेते पित्र्यैस्तु वर्तयन्तः स्वकर्मभिः % 13.48.47 % After 47, D5 ins.: 13*0312_01 आत्मानमात्मनाख्याति कर्मस्वैः कर्मभिर्नरः 13*0312_02 स्वशीलचारित्रकृतैः कर्मैर्वापि (sic) शुभाशुभैः % 13.49.2 % After 2, B3 % reads 6ab followed by 7a for the first time, repea- % ting them in their proper places; and B5 reads 6 % for the first time, repeating it in its proper place, % While D10 S (except M4) ins. after 2: 13*0313=00 भीष्मः 13*0313_01 आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे 13*0313_02 स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम् 13*0313_03 तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् 13*0313_04 अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता 13*0313_05 पुत्रिका स्याद्दुहितरि संकल्पेनापि वा सुतः 13*0313_06 तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा 13*0313_07 स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः 13*0313_08 माता पिता च दद्यातां यमद्भिः पुत्रमापदि 13*0313_09 सदृशं प्रीतिसंयुक्तौ विज्ञेयो दात्तकः सुतः 13*0313_10 सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् 13*0313_11 पुत्रं पुत्रगुणैर्युक्तं विज्ञेयस्तु स कृत्रिमः 13*0313_12 उत्पद्यते यस्तु गूढं न च ज्ञायेत कस्यचित् 13*0313_13 स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पजः 13*0313_14 मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा 13*0313_15 यः पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते 13*0313_16 पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः 13*0313_17 कानीनं तं वदेन्नाम्ना वोढुः कन्यासमुद्भवः 13*0313_18 या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती 13*0313_19 वोढुः स गर्भो भवति सहोढ इति चोच्यते 13*0313_20 या पत्या वा परित्यक्ता अथ वा स्वेच्छयापि वा 13*0313_21 उत्पादयेदक्षतायां स पौनर्भव उच्यते 13*0313_22 मातापितृविहीनो वा सक्तो वा स्यादकारणात् 13*0313_23 आत्मानं स्पर्शयेद्यस्तु स्वयंदत्तः स उच्यते 13*0313_24 क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् 13*0313_25 स सुतस्तस्य सदृशः क्रीतो नाम बुधैः स्मृतः 13*0313_26 द्वादशैते परे प्राहुरेवं धर्मस्य पाठकाः % After % line 21, Kumbh. ed. ins.: 13*0314_01 सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा 13*0314_02 पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति % Kumbh. ed. cont.: 13*0315_01 यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् 13*0315_02 स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः 13*0315_03 दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् 13*0315_04 सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः 13*0315_05 क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् 13*0315_06 पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः 13*0315_07 भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् 13*0315_08 सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् 13*0315_09 सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् 13*0315_10 सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः % 13.49.24 % After 24, V1 B Dn3 D4-7.9.10 ins.: 13*0316_01 संस्कृतस्य सतस्तस्य वर्णगोत्रं भवत्युत % 13.51.12 % For 12bcd, % D7 subst.: 13*0317_01 दीयतां ते पुरोहित 13*0317_02 अविलम्बितमित्येवमृषिः कष्टात्प्रमुच्यताम् % 13.51.21 % After 21, S ins.: 13*0318=00 गविजातः 13*0318_01 ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् 13*0318_02 एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति % 13.51.37 % After 37, S % (except G3.4) and Madras ed. ins.: 13*0319_01 अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम् 13*0319_02 या गतिर्विदिता त्वद्य नरके शरणं भवान् % 13.51.41 % For 41cd, T3 G subst.: 13*0320_01 आरोहणं निषादानां मत्स्यानां चैव भारत % 13.51.48 % After 48, D8.10 ins.: 13*0321_01 त्वयापि गौः प्रदातव्या सालंकारा भवेन्नृप % 13.52.2 % After 2, % S (except T1) and Madras ed. ins.: 13*0322_01 ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम् % 13.52.34 % After 34, % T1 ins.: 13*0323_01 द्वाविंशेन समुत्थाय निश्चक्राम तपोधनः % 13.53.8 % For 8, S subst.: 13*0324_01 अथाह भगवांस्तौ तु प्रतिबुद्धो विशां पते 13*0324_02 तैलाभ्यङ्गं प्रयच्छेतां स्नातुमिच्छामि पार्थिव % 13.53.45 % V1 B5 ins. after 45: % B2.3 after 47: B4 after 46ab: 13*0325_01 ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन 13*0325_02 ईदृशं रथमारुह्य कोऽन्यो जीवितुमुत्सहेत् % 13.54.28 % After 28, B1.4 D5.8.10 T2.3 G M ins.: 13*0326_01 ब्राह्मण्यं दुर्लभं लोके तल्लब्ध्वा दुर्लभं तपः 13*0326_02 सिद्धिस्तत्रापि दुष्प्रापा सिद्धेरपि परा गतिः % 13.55.21 % After 21, D10 T G % ins.: 13*0327_01 रथेन वाहितश्चापि श्रमात्क्रोधोद्भवाय ते % 13.55.32 % After 32ab, D10 S (except T1) ins.: 13*0328_01 जमदग्नौ महाभाग तपसा भावितात्मनि 13*0328_02 स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति % 13.56.10 % After 10ab, S % ins.: 13*0329_01 क्षत्रहन्ता भवेद्धिंस्रमिति देवं सनातनम् 13*0329_02 नारायणमुपास्यास्य वरात्तं पुत्रमिच्छति % 13.57.36 % For 36cd, % T1 subst.: 13*0330_01 लभेत कामं स भवेदरोगस् 13*0330_02 तथा सुरूपश्च नरेन्द्रलोके % 13.57.41 % After 41, Dn3 D4.6-9 ins.: 13*0331_01 पुस्तकं च तथा गावः कन्या दानं तथैव च 13*0331_02 ये न दास्यन्ति पुरुषास्तेषां सौख्यं परेण किम् % 13.59.8 % After 8ab, V1 B Dn2.n3 D8.10 ins.: 13*0332_01 अपूज्यमानाः कौरव्य पूजार्हास्ते तथाविधाः % 13.59.19 % After 19, T1 ins.: 13*0333_01 यत्किंचित्पाण्डरं पुष्पं यत्किंचिदनुलेपनम् 13*0333_02 अलक्ष्मीपरिहाराय नित्यं देयं युधिष्ठिर % 13.60.1 % After 1, T2 ins.: 13*0334_01 नित्यानुष्ठानयुक्ताश्चेत्प्रतिगृह्णन्ति साधवः % 13.60.5 % After 5a, S ins.: 13*0335_01 याजका द्विजसत्तमाः 13*0335_02 धने सत्यप्रदातॄणां % 13.60.9 % T1.3 G M2 ins. after 9: T2 after 9abc: M1.3.4 % after the second occurrence of 10ab: 13*0336_01 विद्वद्भ्यः संप्रदानेन तत्राप्यंशोऽस्य पूजया 13*0336_02 यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत् 13*0336_03 प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्भवेत् % 13.60.18 % After 18, N (D4.6 after 17) ins.: 13*0337_01 तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम् 13*0337_02 अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान् 13*0337_03 श्रिया ह्यभीक्ष्णं संवासो दर्पयेत्संप्रमोहयेत् 13*0337_04 ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्ध्रुवम् 13*0337_05 धर्मप्रणाशे भूतानामभावः स्यान्न संशयः 13*0337_06 यो रक्षिभ्यः संप्रदाय राजा राष्ट्रं विलुम्पति 13*0337_07 यक्ष्ये राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन् 13*0337_08 यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम् 13*0337_09 यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः 13*0337_10 अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः 13*0337_11 तादृशेनाभ्युपायेन यष्टव्यं नोद्यमाहृतैः 13*0337_12 यदा परिनिषिच्येत निहितो वै यथाविधि 13*0337_13 तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः 13*0337_14 वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च 13*0337_15 न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् 13*0337_16 हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृपश्रियम् 13*0337_17 दद्याच्च महतो भोगान्क्षुद्भयं प्रणुदेत्सताम् 13*0337_18 येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः 13*0337_19 नाश्नन्ति विधिवत्तानि किं नु पापतरं ततः 13*0337_20 यदि ते तादृशो राष्ट्रे विद्वान्सीदेत्क्षुधा द्विजः 13*0337_21 भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम् 13*0337_22 धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति 13*0337_23 द्विजोऽन्यो वा मनुष्योऽपि शिबिराह वचो यथा 13*0337_24 यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा 13*0337_25 अवृद्धिमेति तद्राष्ट्रं विन्दते सह राजकम् 13*0337_26 क्रोशन्त्यो यस्य वै राष्ट्राद्ध्रियन्ते तरसा स्त्रियः 13*0337_27 क्रोशतां पतिपुत्राणां मृतोऽसौ न स जीवति % 13.61.12 % After 12cd, N % (D4 after 11) ins.: 13*0338_01 य एतां विदुषे दद्यात्पृथिवीं पृथिवीपतिः 13*0338_02 पृथिव्यामेतदिष्टं स राज्याद्राज्यमिति व्रजेत् 13*0338_03 पुनश्च जननं प्राप्य राजैव स्यान्न संशयः % 13.61.14 % After 14, D10 S ins.: 13*0339_01 एकाहारकरीं दत्त्वा षष्टिसाहस्रमूर्ध्वगः 13*0339_02 तावत्याहरणे हृत्वा नरकं द्विगुणोत्तरम् % 13.61.16 % After 16, D10 ins.: 13*0340_01 दशहस्तेन वंशेन दशवंशान्समन्ततः 13*0340_02 पञ्चहस्ताधिकं दद्यादेतद्गोचर्म उच्यते % 13.61.47 % After 47, D10 T2.3 G4 ins.: 13*0341_01 सौवर्णा यत्र प्रासादा वसोर्धाराश्च कामदाः 13*0341_02 गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः % 13.61.52 % After % 52ab, D10 S (except T1) ins.: 13*0342_01 विद्यादानं च कन्यानां दानं पापहरं परम् % 13.61.53 % D10 T G ins. after 53: % M after 55: 13*0343_01 ब्राह्मणार्थे गवार्थे वा राष्ट्रघातेऽथ स्वामिनः 13*0343_02 कुलस्त्रीणां परिभवे मृतास्ते भूमिदैः सह % 13.61.65 % After 65, G1.3 ins.: 13*0344_01 स्वनिर्जितां स्वयंक्रीतां भृतां च वार्पयेन्नृप % While M ins. after 65: G1.3 after 77: 13*0345_01 सुनिर्मितां सुविक्रीतां सुभृतां वापि यन्नृपः % 13.61.77 % After 77, G1.3 ins. 345*; while M1.2.4 % ins. after 77: 13*0346_01 हृते क्षेत्रे दरिद्राणामश्रुपातः सुदारुणः 13*0346_02 इष्टापूर्तं नरस्यास्य हन्यात्त्रिपुरुषं कुलम् % 13.61.78 % After 78ab, M1-3 ins.: 13*0347_01 कदलीवनसाम्राद्यैः सुपूर्णां स्पर्शयेन्महीम् % After 78, S ins.: 13*0348_01 विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते % 13.61.85 % After 85c, N ins.: 13*0349_01 ब्रह्मलोके धराप्रदम् 13*0349_02 उपतिष्ठन्ति भूतानि % 13.62.18 % After 18, D4.6.7.9 ins.: 13*0350_01 आशयाभ्यागतं विप्रं भोजनार्थमुपस्थितम् % 13.63.12 % After 12ab, D7 % ins.: 13*0351_01 ताम्राणि तिलपात्राणि त्रिंशत्पलमितानि तु % 13.65.37 % After % 37, V1 B2-4 Dn3 ins.: 13*0352_01 तां प्राप्नुवन्ति गां दत्त्वा विमुक्ताः सर्वकिल्बिषैः % 13.65.49 % After % 49, D10 T2.3 G2.4 ins.: 13*0353_01 गोरसानां न विक्रेतुरपञ्चयजनस्य च % 13.67.17 % V1 B Dn D1-3.5.10 % ins. after 17: D8 after 16: 13*0354_01 वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु % D8 cont.: 13*0355_01 तेषां माघ्यां प्रदानेन सर्वान्कामानवाप्नुयात् % 13.67.26 % After 26ab, D10 T2.3 G ins.: 13*0356_01 पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दद्यात्त्वरान्वितः 13*0356_02 वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् 13*0356_03 गवां लोमप्रमाणेन स्वर्गभोगमुपाश्नुते 13*0356_04 जले बिन्दुप्रमाणेन तदेतान्युपवर्तय % 13.68.7 % After 7ab, N ins.: 13*0357_01 संताड्या न तु पादेन गवां मध्ये च न व्रजेत् % 13.68.16 % T G M4 subst. for 16ab: D10 % ins. after 16ab: 13*0358_01 जुहोति यद्भोजयति यद्ददाति गवां रसैः % After 16, % D1.2 ins.: 13*0359_01 अर्थस्य दशभाग्दाता तन्निवृत्तप्रवृत्तये % 13.68.21 % After 21, % D2 ins.: 13*0360=00 युधिष्ठिर उवाच 13*0360_01 ब्राह्मणस्वापहारेण कियान्दोषो भवत्युत 13*0360_02 ब्राह्मस्वमुच्यते किं वा तन्मे ब्रूहि पितामह % While ḍ10 S ins. after 21: 13*0361_01 विप्रदारे परहृते विप्रस्वनिचये तथा 13*0361_02 परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृतास्तु वा 13*0361_03 न पालयन्ति निहता ये तान्वैवस्वतो यमः 13*0361_04 दण्डयन्भर्त्सयन्नित्यं निरयेभ्यो न मुञ्चति 13*0361_05 तथा गवां परित्राणे पीडने च शुभाशुभे 13*0361_06 विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा % After line 2, T2 ins.: 13*0362_01 न मृतः स्वर्गमाप्नोति पुत्रपौत्रसमन्वितः % 13.70.26 % For 26ab, B1.3 D6.7 M1 subst.: 13*0363_01 क्षीरस्रवा वै सरितो गिरींश्च सर्पिषां तथा 13*0363_02 विमलं चैव तोयं च सर्वं स्वादु तथैव च % 13.70.35 % After % 35, D5-9 ins.: 13*0364_01 गा वै दद्यान्न्यायभूता द्विजेभ्यो 13*0364_02 यो यातुमाकाङ्क्षति देवलोकम् % 13.72.31 % After 31, D1-3 ins.: 13*0365_01 राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः % 13.72.44 % D4-7.9 ins. after % 44cd: D8 after 44: 13*0366_01 कान्तारं यः प्रपन्नस्तु गां द्विजाय प्रयच्छति 13*0366_02 क्षेमेण प्रतिमुच्येत तमध्वानं न संशयः 13*0366_03 यानपात्रं समारोहन्यश्च गां संप्रयच्छति 13*0366_04 तीर्त्वा समुद्रं क्षेमेण प्रत्यायाति गृहं गृही % D4-7.9 ins. % after 44: D8 cont. after 366*: 13*0367_01 मृत्युकाले सहस्राक्ष यश्च गां संप्रयच्छति 13*0367_02 मृत्युं सुखं स लभते लोकांश्चाप्नोत्यनुत्तमान् 13*0367_03 क्षत्रियो यश्च वै कश्चिद्यात्राकाले प्रयच्छति 13*0367_04 गोभिश्च समनुध्यातो जित्वा शत्रून्महीयते 13*0367_05 यः कश्चित्कर्म यत्किंचित्कर्तुमारभते नृषु 13*0367_06 गावो दत्त्वा स तत्सर्वं सुखोपायेन विन्दति 13*0367_07 यं यं कामं समुद्दिश्य गां द्विजाय प्रयच्छति 13*0367_08 तस्य संपत्स्यते कामः परत्र च शुभां गतिम् % 13.74.14 % After 14ab, N ins.: 13*0368_01 दानाद्दमो विशिष्टो हि दानं किंचिद्द्विजातये % 13.74.15 % T2.3 % G M1.3.4 ins. after 15: T1 after 15ab: 13*0369_01 विद्यादानात्परं नास्ति वेदविद्या महाफला % 13.74.22 % For 22cd, T1 subst.: 13*0370_01 शूराणां चापि निर्दिष्टं फलं च नियतं शृणु % 13.76.14 % After 14, D10 S ins.: 13*0371_01 ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः 13*0371_02 प्रजापतिमुपाधावन्विनिश्चित्य चतुर्मुखम् % 13.76.17 % After 17ab, D10 S ins.: 13*0372_01 मुखजा सासृजद्धातुः सुरभिं लोकमातरम् % 13.77.1 % For 1ab, T1 subst.: 13*0373_01 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13*0373_02 वसिष्ठस्य च संवादं सौदासस्य महात्मनः % 13.77.3 % For 3ab, T1 subst.: 13*0374_01 लोकत्रये मुनिश्रेष्ठ भगवँल्लोकभावन % 13.77.7 % After 7, V1 B Dn % D5.10 ins.: 13*0375_01 गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः % 13.78.6 % After 6ab, V1 B Dn D5.10 ins.: 13*0376_01 प्रातर्नमस्यास्ता गावस्ततः पुष्टिमवाप्नुयात् % 13.79.9 % For 9cd, T1 % subst.: 13*0377_01 लोकाननन्तान्समवाप्य धीरः 13*0377_02 प्रमोदते सुकृती स्वर्गलोके % 13.80.6 % After % 6, D2.3 ins.: 13*0378_01 सौरभ्यः पुण्यकर्माणः पावकाः शुभदर्शनाः 13*0378_02 यदर्थं गोशताश्चैव सौरभ्यः सुरसत्तम 13*0378_03 तच्च मे शृणु कार्त्स्न्येन वदतो ह्यरिसूदन 13*0378_04 पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु % 13.80.13 % D4-7.9 ins. after 13ab: D8 % after 16: 13*0379_01 ताः किल शृङ्गमाकाङ्क्षन्वर्षातपनिवारणम् 13*0379_02 मानुषीं च त्वचं गुर्वीं शीतवातातपासहाम् 13*0379_03 वस्त्रावरणगोचर्ममविरोधः परस्परम् 13*0379_04 ततो ब्रह्मा ददौ तासां मनसा धारितां पराम् % 13.80.14 % D4.6.7.9 ins. after 14: D5 after % 16: D8 after the first occurrence of 14cd: 13*0380_01 आहूय मनुजं प्राह गोषु स्वां तनुमादधः 13*0380_02 आच्छादनं चावरणं यूयं गृह्णीत मानवाः 13*0380_03 शीतवातातपं येन धारयन्ति प्रजार्थिनः 13*0380_04 सुकुमारत्वचं यूयं वस्त्रैराच्छादयिष्यथ 13*0380_05 एवमस्त्विति ताः प्रादात्त्वचं स्वां चर्म एव च % 13.80.18 % For 18cd, D4-9 subst.: 13*0381_01 फलानि च रसाढ्यानि मृदूनि रुचिराणि च % 13.80.29 % After 29, % D1-3 ins.: 13*0382_01 अप्सरोभिश्च सहितो भाति वै गोप्रदो नरः % 13.81.6 % After % 6, V1 B (except B2) Dn D1.5.8 T2 ins.: 13*0383_01 मयाभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः % 13.82.39 % V1 B Dn D2.4.5.7.10 ins. after 39: D1 after 38: 13*0384_01 ब्रह्मचर्येण तपसा सत्येन च दमेन च % 13.83.1 % Before the ref., T2 ins.: 13*0385_01 नमः सर्वसहाभ्यश्चेत्यभिधाय दिने दिने 13*0385_02 नमस्करोति गोभ्यो यः स सुखं याति तत्पथम् % While M1-3 ins. before the ref.: 13*0386=00 वैशंपायन उवाच 13*0386_01 एवं श्रुत्वा परं पुण्यं गवां दानमनुत्तमम् 13*0386_02 धर्मराजः प्रहृष्टात्मा कौरवं पुनरब्रवीत् % 13.83.4 % For 4cd, D2 % subst.: 13*0387_01 निदर्शितं पूर्वमेव ऋषिणा नासिकेतुना % 13.83.35 % For 35ef, S subst.: 13*0388_01 प्रत्युवाच ततस्तेषां वसिष्ठो भगवानृषिः % V1 B Dn D1.2.4.6-9 ins. after 35: D5 after 3: % D10 after 34ab: 13*0389_01 राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात् 13*0389_02 भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति 13*0389_03 ते यद्ब्रूयुर्महाप्राज्ञास्तच्चैव समुदाचर 13*0389_04 ततो वसिष्ठं देवर्षिमगस्त्यमथ कश्यपम् 13*0389_05 तमेवार्थं महातेजाः पप्रच्छ भृगुनन्दनः 13*0389_06 जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत 13*0389_07 केन वा कर्मयोगेन प्रदानेनेह केन वा 13*0389_08 यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः 13*0389_09 प्रब्रूत पावनं किं मे भवेदिति तपोधनाः 13*0389=09 ऋषय ऊचुः 13*0389_10 गाश्च वित्तं च भूमिं च दत्त्वेह भृगुनन्दन 13*0389_11 पापकृन्मुच्यते मर्त्य इति भार्गव शुश्रुम 13*0389_12 अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत् 13*0389_13 दिव्यमत्यद्भुताकारमपत्यं जातवेदसः 13*0389_14 दग्ध्वा लोकान्पुरा वीर्यात्संभूतमिह शुश्रुम 13*0389_15 सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि 13*0389_16 ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः 13*0389_17 शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम् 13*0389_18 यत्फलं चास्य विहितं दाने परमिहोच्यते 13*0389_19 सुवर्णं येन यस्माच्च यथा च गुणवत्तरम् 13*0389_20 तन्निबोध महाबाहो सर्वं निगदतो मम 13*0389_21 अग्नीषोमात्मकमिदं सुवर्णं विद्धि निश्चये 13*0389_22 अजोऽग्निर्वरुणो मेषः सूर्योऽश्व इति दर्शनम् 13*0389_23 कुञ्जराश्च स्मृता नागा महिषाश्चासुरा इति 13*0389_24 कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन 13*0389_25 इडा गावः पयः सोमो भूमिरित्येव च श्रुतिः 13*0389_26 जगत्सर्वं विनिर्मथ्य तेजोराशिः समुत्थितः 13*0389_27 सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम् 13*0389_28 एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः 13*0389_29 मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत् 13*0389_30 मुकुटैरङ्गदयुतैरलंकारैः पृथग्विधैः 13*0389_31 सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम 13*0389_32 तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् 13*0389_33 भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि भरतर्षभ 13*0389_34 पृथिवीं गाश्च दत्त्वेह यच्चान्यदपि किंचन 13*0389_35 विशिष्यते सुवर्णस्य दानं परमकं विभो 13*0389_36 अक्षयं पावनं चैव सुवर्णममरद्युते 13*0389_37 प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम् 13*0389_38 सुवर्णमेव सर्वासु दक्षिणासु विधीयते 13*0389_39 सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत % 13.83.45 % After 45e, N (D3 % missing) ins.: 13*0390_01 तेजः परमकं विभो 13*0390_02 त्रैलोक्यसारौ हि युवां लोकं संतापयिष्यथ 13*0390_03 तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम् 13*0390_04 न हि ते पृथिवी देवी न च द्यौर्न दिवं प्रभो 13*0390_05 वीर्यं धारयितुं शक्ताः समस्ता इति नो मतिः 13*0390_06 तेजःप्रभावान्निर्दग्धं न स्यात्सर्वमिदं जगत् 13*0390_07 तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो 13*0390_08 न देव्याः संभवेत्पुत्रो भवतः सुरसत्तम 13*0390_09 धैर्यादेव निगृह्णीष्व % 13.83.57 % After % 57, T1 ins.: 13*0391_01 वरेण्यं वरदं देवं स्तोतुमारेभिरे प्रभुम् % 13.84.35 % D5.6.9 % ins. after 35: D8 after 35ab: 13*0392_01 विवेश कीचकानन्तः प्रविशन्नेव सूचितः 13*0392_02 ऊष्मायां चित्तलैर्वंशैस्तांस्त्यक्त्वा प्राविशच्छमीम् % 13.84.41 % D7-9 ins. after 41ab: D4 after 31cd: 13*0393_01 क्रियमाणा च ते वाणी भविष्यति नरैर्भुवि % 13.85.4 % For 4, T1 subst.: 13*0394_01 ऋग्वेदश्चागमत्तत्र सामानि च यजूंषि च % 13.85.6 % After 6, N (except D6.7; D3 missing) ins.: 13*0395_01 यज्ञं च शोभयामास बहुरूपं पिनाकधृक् 13*0395_02 द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः 13*0395_03 सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः 13*0395_04 एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः 13*0395_05 कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः 13*0395_06 तस्य यज्ञः पशुपतेस्तपः क्रतव एव च 13*0395_07 दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः % After line 3, D4.8.9 ins.: 13*0396_01 दृष्ट्वा देवी तु तत्स्कन्नं रेतः शूलास्त्रधारिणः % 13.85.49 % For 49cd, S subst.: 13*0397_01 अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि % 13.85.52 % After 52, N (D3 missing) % ins.: 13*0398_01 इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः 13*0398_02 तथेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम् % 13.85.56 % After 56ab, N % (D3 missing) ins.: 13*0399_01 वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे 13*0399_02 शकटोर्व्यां परस्याप्सु ब्राह्मणस्य करेऽपि वा % 13.85.58 % After % 58ab, S (except M4) ins.: 13*0400_01 सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा % 13.85.67 % After 67, N (D3 missing) ins.: 13*0401_01 एषा सुवर्णस्योत्पत्तिः कथिता ते मयानघ 13*0401_02 कार्त्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन 13*0401_03 कार्त्तिकेयस्तु संवृद्धः कालेन महता तदा 13*0401_04 देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह 13*0401_05 जघान तारकं चापि दैत्यमन्यांस्तथासुरान् 13*0401_06 त्रिदशेन्द्राज्ञया ब्रह्मँल्लोकानां हितकाम्यया 13*0401_07 सुवर्णदाने च मया कथितास्ते गुणा विभो 13*0401_08 तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ ददतां वर % 13.85.70 % For % 68-70, S subst.: 13*0402_01 एवमेतन्महाराज सुवर्णस्य महात्मनः 13*0402_02 जन्म ते कथितं पुण्यं प्रदानं च युधिष्ठिर 13*0402_03 इति राममुवाचेदं वसिष्ठः श्रेष्ठवागृषिः 13*0402_04 सुवर्णदाने माहात्म्यं तत्कुरुष्व युधिष्ठिर % 13.86.25 % After 25, D4.6-8 ins.: 13*0403_01 तस्मै प्रददुरग्र्याणि वाहनानि धनानि च % 13.87.7 % After 7ab, D10 S (except T2) ins.: 13*0404_01 पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् 13*0404_02 पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् 13*0404_03 पिण्डानां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः 13*0404_04 तदामिषेण कुर्वीत प्रथमः प्राञ्जलिः शुचिः % 13.87.17 % For 17ab, D1.2 subst.: 13*0405_01 चतुर्दशीं प्रकुर्वाणः सुखभागी भवेन्नरः % 13.88.14 % After % 14ab, B5 T1 ins.: 13*0406_01 यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत् % 13.89.7 % For 6a-7b % D1.2 subst.: 13*0407_01 फल्गुनीषु ददच्छ्राद्धं लभेद्रूपवतः सुतान् 13*0407_02 उत्तरासु ददच्छ्राद्धं रूपवानभिजायते 13*0407_03 हस्ते चैव ददच्छ्राद्धं सुखमत्यन्तमश्नुते 13*0407_04 चित्रासु च ददच्छ्राद्धं नानाफलमवाप्नुयात् % 13.89.12 % For 11c-12d, T G subst.: 13*0408_01 श्रवणे श्रुतिसंपत्तिर्धनिष्ठासु धनं भवेत् 13*0408_02 तथा शतभिषग्योगे व्याधिमोक्षो बलं तथा % 13.90.10 % After 10, V1 B Dn D5. % 8.10 ins.: 13*0409_01 ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर 13*0409_02 रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः 13*0409_03 श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः 13*0409_04 पुरीषे तस्य तं मासं पितरस्तस्य शेरते 13*0409_05 सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् 13*0409_06 नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे 13*0409_07 यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् 13*0409_08 भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे 13*0409_09 ये तु धर्मव्यपेतेषु चारित्रापगतेषु च 13*0409_10 हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्रेत्य नश्यति 13*0409_11 ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः 13*0409_12 पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः % 13.90.16 % For 16ab, V1 B Dn D5.10 subst.: 13*0410_01 तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च % 13.90.19 % After % 19ab, B1 Dn1.n2 D5.8 ins.: 13*0411_01 सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः % 13.90.25 % After 25, S ins.: 13*0412_01 पञ्चरात्रविदो मुख्यास्तथा भागवताः परे 13*0412_02 वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः % 13.90.32 % For 32ab, D4-9 subst.: 13*0413_01 अथर्ववेदवित्सर्वं पङ्क्तिदोषं व्यपानुदेत् 13*0413_02 वेदशास्त्रविदं विप्रं सर्वदोषैर्विवर्जितम् % 13.91.16 % T2.3 G M ins. after 16ab: T1 after 15: 13*0414_01 बुद्ध्वात्रिं मनसा दध्यौ भगवन्तं समाहितः % 13.91.27 % D4.6-9 ins. after 27: D5 after 28ab: 13*0415_01 सोमपाश्च हविष्मन्तस्तथा बर्हिषदा अपि % 13.91.35 % After 35ab, T1 ins.: 13*0416_01 अजो मरीचिरित्येव विश्वेदेवाः सनातनाः % 13.93.10 % For 10cd, T1 subst.: 13*0417_01 यो न भुङ्क्ते स भवति उपवासी सदा द्विजः % 13.94.4 % For 4, T3 subst.: 13*0418_01 काश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः 13*0418_02 जमदग्निर्वसिष्ठश्च साध्वी चैवाप्यरुन्धती % 13.94.12 % After 12, T3 ins.: 13*0419_01 प्रतिग्रहनिमित्तं वै प्रत्युवाच स तान्नृपः % 13.94.13 % After 13ab, T3 ins.: 13*0420_01 तस्माद्ददामि वो वित्तं तद्गृह्णीध्वं तपोधनाः % 13.94.14 % After 14ab, D10 T G ins.: 13*0421_01 धेनूनां ददाम्ययुतं समग्रम् % After 14, D10 % T2.3 G1.3.4 ins.: 13*0422_01 मनोजवान्प्रददाम्यर्बुदानि % 13.94.17 % After 17, D10 T G ins.: 13*0423_01 दशसूनासमश्चक्री दशचक्रिसमो ध्वजी 13*0423_02 दशध्वजिसमा वेश्या दशवेश्यासमो नृपः 13*0423_03 दशसूनासहस्राणि यो वाहयति सैनिकः 13*0423_04 तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः % 13.94.19 % For 19ab, D4.5 (second % time). 6-10 subst.: 13*0424_01 यदहोभिः सुबहुभिः संचितं परमं तपः % 13.94.23 % For 23cd, D10 S subst.: 13*0425_01 दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन् % 13.94.30 % After 30, T G ins.: 13*0426=00 अत्रिः 13*0426_01 न जातु कामः कामानामुपभोगेन शाम्यति 13*0426_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते % 13.94.34 % After the ref., T3 ins.: 13*0427_01 यथा चरन्ति विद्वांसस्तथा धर्मपरायणाः 13*0427_02 तदेव विदुषा कार्यमात्मनो हितमिच्छता % 13.94.35 % After % the ref., Dn2 D10 ins.: 13*0428_01 यस्य स्याद्विभवोत्कण्ठा तृष्णा यस्याधिका भवेत् 13*0428_02 विनयात्स समृद्धार्थान्समुपासीत यत्नतः % For 35ab, T2 G M subst.: 13*0429_01 कश्मलाधमदानाय प्रतियत्नाः प्रजाधमाः % 13.94.36 % After 36, T1.2 G ins.: 13*0430_01 अथ ते मन्त्रिणः सर्वे राजानमिदमब्रुवन् % 13.95.33 % For 33ab, % V1 B Dn1.n3 Cnp subst.: 13*0431_01 गोभिस्तमो मम ध्वस्तं जातमात्रस्य देहतः % 13.95.41 % For 41, V1 B2-4 Dn D8.10 % (second time) subst.: 13*0432_01 वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते 13*0432_02 तेनोन्नतेन गण्डेति विद्धि मानलसंभवे % 13.95.66 % For 66, T1 subst.: 13*0433_01 उदपाने श्लेष्ममूत्रे चोत्सृजेद्वृषलीपतिः 13*0433_02 यातु पापीयसां लोकं बिसस्तैन्यं करोति यः % 13.95.70 % For 70ab, M1-3 % subst.: 13*0434_01 श्वश्र्वा विवादं वदतु भर्तृहीना च जीवतु % 13.96.36 % After 36, T3 ins.: 13*0435=00 शुकः 13*0435_01 शूद्रयोनौ द्विजातिस्तु रेतो मुञ्चतु कामतः 13*0435_02 संन्यासी मैथुनं गच्छेद्यस्ते हरति पुष्करम् 13*0435=02 यमः 13*0435_03 औपासनविहीनस्तु देवब्राह्मणनिन्दकः 13*0435_04 देवसत्राधिकार्यस्तु यस्ते हरति पुष्करम् % 13.96.38 % After 38, T1 ins.: 13*0436=00 शुनकः 13*0436_01 वासुदेवं परित्यज्य सोऽन्यं देवमुपासतु % While T3 ins. after 38: 13*0437=00 भरद्वाजः 13*0437_01 सदा वसतु संन्यासी ग्रामे वा नगरेऽपि वा 13*0437_02 बन्धुभिः सह वासोऽस्तु यस्ते हरति पुष्करम् % 13.96.45 % After 45, T1 ins.: 13*0438_01 वासुदेवं जगद्योनिं सर्वाधारमनामकम् 13*0438_02 पराणां परमं यातु यस्ते हरति पुष्करम् % 13.96.49 % After 49, T1 ins.: 13*0439_01 त्वया लोकहितार्थाय पीतो वै लवणाम्बुधिः 13*0439_02 विन्ध्यो निवारितो येन वातापिश्च निषूदितः 13*0439_03 नहुषः सर्पतां नीतो भवता यद्द्विजोत्तम 13*0439_04 जिज्ञासमानेन मया कृतं तत्क्षन्तुमर्हसि % 13.96.51 % For 51cd, T1 subst.: 13*0440_01 पुण्यतीर्थेषु गात्राणि प्लावयामासुरञ्जसा % 13.97.2 % After 2ab, V1 B Dn D1.2.6.8.10 ins.: 13*0441_01 बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते % 13.98.20 % For 20ab, % S subst.: 13*0442_01 उपानहौ च यो दद्याच्श्लक्ष्णौ स्नेहसमन्वितौ % 13.98.22 % After 22, D2 ins.: 13*0443_01 मया भारतशार्दूल किं भूयः श्रोतुमिच्छसि % 13.99.14 % D1.2.6 subst. for 14ab: % D4.5.7.9 ins. after 14ab: 13*0444_01 वसन्तकाले पानीयं तडागे यस्य तिष्ठति % 13.99.22 % After 22ab, T2 ins.: 13*0445_01 एकाहमपि कौन्तेय भूमिस्थमुदकं कुरु 13*0445_02 कुलं तारयते जन्म सप्त सप्त च सप्त च % 13.99.24 % T3 G1.3.4 M4 ins. after 24ab: % T1 after 24: M1-3 after 23: 13*0446_01 पनसाम्रादयो वृक्षा गुल्मा मन्दारपूर्वकाः 13*0446_02 नागिका मरिचा वल्ल्यो मालतीत्यादिका लताः 13*0446_03 वेणुक्रमुकत्वक्साराः सस्यानि तृणजातयः % T1 cont.: 13*0447_01 सस्यानि रोपणादेषां तृप्तिर्भवति शाश्वती % 13.99.26 % After 26ab, B2.5 ins.: 13*0448_01 शतावराञ्शतपरान्मातापितृपितामहान् % After 26, V1 B2 ins.: 13*0449_01 रोपयित्वा तु यो वृक्षान्काले शुश्रूषते नगान् % 13.99.28 % For 28cd, T1 subst.: 13*0450_01 पूजयन्ति क्षितिरुहाश्छायया ह्यतिथीन्सदा % 13.101.9 % For 9ab, T G M4 subst.: 13*0451_01 सुमनोगन्धधूपाद्यैरिज्यन्ते दैवतानि च % 13.101.15 % T1 om. 15a-15b (with the ref.). After the % ref., Dn3 repeats 14cdef. D10 T2.3 G M ins. after % the ref.: 13*0452_01 अग्निषोमादिसृष्टौ तु विष्णोः सर्वात्मनः प्रभो % 13.101.19 % For 19ab, S (T1 om.) subst.: 13*0453_01 अमृतं मनो ह्लादयति श्रियं चैव ददाति ह % 13.101.20 % For % 20cd, V1 B Dn D5.8.10 subst.: 13*0454_01 तस्य तुष्यन्ति वै देवास्तुष्टाः पुष्टिं ददत्यपि % While, T G M4 subst. for 20cd: 13*0455_01 तस्मै सुमनसो देवास्तस्मात्सुमनसः स्मृताः % 13.101.27 % After 27, D10 T G M4 ins.: 13*0456_01 पद्मं च तुलसीजातिरपि सर्वेषु पूजिताः % 13.101.52 % M4 om. 52 (cf. v 1.42). For 52ab, S % (M4 om.) subst.: 13*0457_01 देवालये सभायां च गिरौ चैत्ये चतुष्पथे 13*0457_02 गोब्राह्मणालये दुर्गे दीपो भूतिप्रदः शुचिः % 13.102.1 % For 1cd, G2 subst.: 13*0458_01 फलं प्रदानेन च तद्भूयो वक्तुं त्वमर्हसि % 13.102.29 % After 29, S ins.: 13*0459_01 तथा चकार तत्सर्वं पपात नहुषो यथा % 13.103.8 % After 8abcd, N (D3 missing) ins.: 13*0460_01 पितरश्च महाभागा ऋषयश्च तपोधनाः % 13.103.13 % After 13, T G % M4 ins.: 13*0461_01 सुरेन्द्रपातनायेति स च नेत्रे न्यमीलयत् % 13.103.19 % After 19, S and % Madras ed. ins.: 13*0462_01 श्रुतिस्मृती प्रमाणं वा नेति वादे स देवराट् % 13.103.37 % After 37, T1 G2.4 ins.: 13*0463_01 य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः 13*0463_02 ब्रह्मलोकमवाप्नोति स च नैवात्र संशयः % 13.104.2 % D2 om. 2 (cf. v.l. 1). After the ref., S % ins.: 13*0464_01 पातकानां परं ह्येतद्ब्रह्मस्वहरणं बलात् 13*0464_02 सान्वयास्ते विनश्यन्ति चण्डालाः प्रेत्य चेह च % 13.104.5 % After 5, S (except % G4) ins.: 13*0465_01 भृत्यानामपि राज्ञां तु रजसा ध्वंसितं मखे 13*0465_02 तत्पानाच्च द्विजाः सर्वे क्षिप्रं नरकमाविशन् % 13.104.11 % After 11ab, T1.2 G M ins.: 13*0466_01 न पश्येन्नानुमोदेच्च न हर्तुं किंचिदाचरेत् % 13.104.12 % After 12ab, S (except % T1) ins.: 13*0467_01 एतद्धि धनमुत्कृष्टं द्विजानामविशेषतः % 13.104.14 % After 14, S (except M1) ins.: 13*0468_01 ब्रह्मस्वहारी नरकान्यातनाश्चानुभूय तु 13*0468_02 मलेषु च कृमिर्भूत्वा श्वविष्ठामुपजीवति % 13.104.18 % After 18, D10 S ins.: 13*0469_01 सोऽहं वै विदितः सर्वैर्दूरगो मलिनो वने 13*0469_02 साधूनां परिभावेप्सुर्विप्राणां गर्वितो धनैः % 13.105.62 % After 62, Dn1.n2 and Bom. ed. % Calcutta ed. Kumbh. ed. ins.: 13*0470_01 य इदं शृणुयान्नित्यं यः पठेद्वा जितेन्द्रियः 13*0470_02 स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा % 13.106.34 % After 34, Dn2 D10 S (except T1) % ins.: 13*0471_01 शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन् % 13.106.38 % D10 T2.3 G M ins. after 38: T1 % after 37: 13*0472_01 ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत् % 13.106.39 % After % 39ab, Dn2 D10 S ins.: 13*0473_01 पूजितैर्ब्राह्मणैर्नित्यं वचनेनाहमागतः % 13.106.42 % After 42, Dn1.n2 S ins.: 13*0474_01 तस्मादनशनैर्युक्तो विप्रान्पूजय नित्यदा 13*0474_02 विप्राणां वचनात्सर्वं परत्रेह च सिध्यति 13*0474_03 वासोभिरन्नैर्गोभिश्च शुभैर्नैवेशिकैरपि 13*0474_04 शुभैः सुरक्षणैश्चापि तोष्या एव द्विजास्त्वया 13*0474_05 एतदेव परं गुह्यमलोभेन समाचर % 13.107.6 % After % 6ab, D5-10 ins.: 13*0475_01 आचाराद्धनमक्षय्यमाचारो हन्ति किल्बिषम् % 13.107.15 % After 15, % Dn2 D1.2 ins.: 13*0476_01 स विनाशं व्रजत्याशु सूदकोऽशुचिरेव च % 13.107.17 % For 16c-17b, D1.2 subst.: 13*0477_01 उत्थायावश्यकं कृत्वा कृतशौचः समाहितः % After 17, V1 B Dn D5.8.10 ins.: 13*0478_01 नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् % 13.107.18 % After 18ab, D10 S (except T1) ins.: 13*0479_01 स दर्भपाणिस्तत्कुर्वन्वाग्यतस्तन्मनाः शुचिः % 13.107.20 % After % 20, Dn1.n2 D4-10 ins.: 13*0480_01 यावंतो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः 13*0480_02 तावद्वर्षसहस्राणि नरकं पर्युपासते % On the other hand, T1 G1.3 ins. after 20: 13*0481_01 तादृशं विद्यते किंचिदनायुष्यं नृणामिह % While T2.3 G2.4 ins. after 20: 13*0482_01 तादृशं पुरुषस्येह धनायुष्यहरं नृणाम् % 13.107.23 % V1 B Dn D2. % 4-6.8-10 ins. after 23: D1 after 22: D7 after % 22ab: 13*0483_01 अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः 13*0483_02 भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्जयेत् % On the other hand, T2.3 G ins. after 23: T1 % M after 23ab: D10 after 27: 13*0484_01 देवालयेऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे 13*0484_02 भोक्ष्यन्भुक्त्वा क्षुतेऽध्वानं गत्वा मूत्रपुरीषयोः 13*0484_03 द्विराचामेद्यथान्यायं हृद्गतं तु पिबन्नपः % 13.107.24 % For 24cd, T1 subst.: 13*0485_01 तत्राचान्तः स्पृशेदग्निं तथा मृदुगतिर्व्रजेत् % 13.107.25 % V1 B Dn D1.4-10 ins. after 25: % D2 after 25ab: 13*0486_01 अग्निमालभ्य तोयेन सर्वान्प्राणानुपस्पृशेत् 13*0486_02 गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु % While, S (except T1) ins. after 25: 13*0487_01 अग्रासनो जितक्रोधी बालपूर्वस्त्वलंकृतः 13*0487_02 घृताहुतिविशुद्धान्नं हुताग्निश्चाक्षिपन्ग्रसेत् % 13.107.40 % After 40cd, V1 B Dn D5.8.10 ins.: 13*0488_01 तस्य वेदः प्रणश्येत आयुश्च परिहीयते % While M1-3 ins. after 40cd: 13*0489_01 न शूद्रपतिताभ्याशे चण्डालश्रवणेन च % 13.107.58 % After 58, V1 B Dn D5.8.10 % ins.: 13*0490_01 कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः 13*0490_02 वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः % 13.107.62 % T2.3 G M % ins. after 62: T1 after 62ab: 13*0491_01 अमावास्यामृते नित्यं दन्तधावनमाचरेत् 13*0491_02 इतिहासपुराणानि दानं वेदं च नित्यशः 13*0491_03 गायत्रीमननं नित्यं कुर्यात्संध्यां समाहितः % 13.107.66 % For 66cd, S subst.: 13*0492_01 दन्तकाष्ठे च संध्यायां मलोत्सर्गे च मौनगः % T1 cont.: 13*0493_01 जप्तव्यस्यानुसंधाने स्नाने मौनं प्रशस्यते % For 66ef, T G M4 subst.: 13*0494_01 न संध्यायां स्वपेन्नित्यं स्नायाच्छुद्धः सदा भवेत् % 13.107.67 % After 67abc, T1 ins.: 13*0495_01 भूमावेकेन पाणिना 13*0495_02 गुरून्दृष्ट्वा समुत्तिष्ठेत् % 13.107.69 % After 69, V1 B1.4 Dn D1.2.8 ins.: 13*0496_01 अकृत्वा देवपूजां च नाचरेद्दन्तधावनम् % 13.107.71 % T2.3 G M ins. after 71: T1 % after 70ab: 13*0497_01 दारसंग्रहणात्पूर्वं नाचरेन्मैथुनं बुधः 13*0497_02 अन्यथा त्ववकीर्णः स्यात्प्रायश्चित्तं समाचरेत् 13*0497_03 नोदीक्षेत्परदारांश्च रहस्येकासनो भवेत् 13*0497_04 इन्द्रियाणि सदा यच्छेत्स्वप्ने शुद्धमना भवेत् % 13.107.73 % After 73, V1 B Dn D5.8.10 ins.: 13*0498_01 न चापि गच्छेत्कार्येण समयाद्वापि नास्तिके % V1 B Dn D5.8.10 cont.: D1.2.4.6.7.9 ins. after % 73: 13*0499_01 आसनं तु पदाकृष्य न प्रसज्जेत्तथा नरः % 13.107.74 % For 73c-74d, % S subst.: 13*0500_01 तिर्यङ्न च शयेन्नित्यं नान्तर्धानेन संयुतः 13*0500_02 न निशायां पुनः स्नायादापद्यग्निद्विजान्तिके 13*0500_03 स्नाने निर्माल्यकं वर्जेत्स्नात्वा नाङ्गानि मार्जयेत् % 13.107.81 % After 81ab, % S (except T1) ins.: 13*0501_01 नोपवासं वृथा कुर्याद्धनं नापहरेदिह % 13.107.82 % For % 82ab, D10 S subst.: 13*0502_01 नावलीढमवज्ञातमाघ्रातं भक्षयेदपि % 13.107.85 % After % 85, T1 ins.: 13*0503_01 शुष्कमन्नं न भुञ्जीत शूद्रान्नं च विवर्जयेत् % 13.107.86 % For 86cd, S subst.: 13*0504_01 दधिसक्तु न दोषायां पिबेन्मधु च नित्यशः % 13.107.90 % After 90ab, T1 ins.: 13*0505_01 निःशब्देन तु भुञ्जीत मित्रं भुञ्जीत नाहितम् % T1 cont.: M1-3 ins. after 90ab: 13*0506_01 योऽतिथीनामदत्त्वा च बालानां जरठैः सह % 13.107.104 % After 104, D10 S ins.: 13*0507_01 निष्ठीवने मैथुने च क्षुते कक्ष्याविमोचने 13*0507_02 उदक्यादर्शने तद्वन्नग्नस्याचमनं स्मृतम् 13*0507_03 स्पृशेत्कर्णं सप्रणवं सूर्यमीक्षेत्सदा तदा % 13.107.105 % After 105ab, D10 S ins.: 13*0508_01 कुलीनः पण्डित इति रक्ष्या निःस्वाः स्वशक्तितः % 13.107.106 % After 106ab, D10 S ins.: 13*0509_01 देवताः प्रतिमादर्शाश्चन्दनाः पुष्पवल्लिकाः 13*0509_02 शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम् % 13.107.115 % T2.3 G % ins. after 115ab: M1-3 after 114: 13*0510_01 न भुक्त्वा मैथुनं गच्छेन्न धावेन्नातिहासकम् % 13.107.119 %After 119ab, S ins.: 13*0511_01 तैलाभ्यञ्जनमष्टम्यां चतुर्दश्यां च पर्वसु % 13.107.121 % After % 121, D10 T G ins.: 13*0512_01 सामुद्रेणाम्भसा स्नानं क्षौरं श्राद्धेषु भोजनम् 13*0512_02 अन्तर्वत्नीपतिः कुर्वन्न पुत्रफलमश्नुते 13*0512_03 सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः % 13.107.126 % G1.3 ins. after 126: % T1 after 126ab: 13*0513_01 वर्जयेदतिदुष्टां च व्याधिनीं व्यङ्गिकां तथा 13*0513_02 सरोमशामतिस्थूलां कन्यां मातृपितृस्थिताम् 13*0513_03 अलज्जां भ्रातृजां दुष्टां वर्जयेद्रक्तकेशिनीम् % 13.107.132 % For 132cd, % D4-10 subst.: 13*0514_01 यत्नो वै भोजने कार्यो अत्याशं च विवर्जयेत् % 13.107.133 % After 133ab, D8 ins.: 13*0515_01 आत्मानं शुचि मन्येत ब्राह्मणान्न च पस्पशेत् 13*0515_02 तं ब्रूयाद्ब्राह्मणघ्नं च तस्य चायुर्विनश्यति 13*0515_03 ब्राह्मणा हि सदा पूज्या नरेण भूतिमिच्छता % 13.107.134 % For % 134ab, T1 subst.: 13*0516_01 समावृत्तः शुचीन्विप्रान्देवानथ गुरून्नमेत् 13*0516_02 कुर्याद्व्याहृतिहोमादीनर्घ्यार्हश्च सदा भवेत् % 13.107.136 % D10 T2.3 G % M ins. after 136ab: T1 after 135ab: 13*0517_01 नानापदि परस्यान्नमनिमन्त्रितमाहरेत् 13*0517_02 एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः 13*0517_03 सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम् % 13.107.137 % D10 T2.3 G M ins. % after 137: T1 after 136: 13*0518_01 क्षत्रियस्तु विशेषेण धनुर्वेदं समभ्यसेत् % 13.107.141 % After 141, D10 T G ins.: 13*0519_01 मान्यानां माननं कुर्यान्निन्द्यानां निन्दनं तथा 13*0519_02 गोब्राह्मणार्थे युध्येत प्राणानपि परित्यजेत् 13*0519_03 न स्त्रीषु सज्जेद्द्रष्टव्यं शक्त्या दानरुचिर्भवेत् 13*0519_04 न ब्राह्मणान्परिभवेत्कार्पण्यं ब्राह्मणैर्वृतम् 13*0519_05 पतितान्नाभिभाषेत नाह्वयेत रजस्वलाम् % 13.107.143 % D9 om. 143 (cf. v.l. 142). After 143ab, % D10 S ins.: 13*0520_01 आ षोडशादृतुर्मुख्यः पुत्रजन्मनि शब्दितः % 13.107.148 % T3 % G1.3 ins. after 148: T1 after 148ab: 13*0521_01 य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् 13*0521_02 स शुभान्प्राप्नुयाल्लोकान्सदाचारपरो नृप % 13.108.5 % T2.3 G M1.2.4 % ins. after 5: Madras ed. after 5ab: 13*0522_01 श्रियाभितप्तास्तद्भेदान्न भिन्नाः स्युः समाहिताः % 13.108.10 % After 10ab, S (M3 om.) ins.: 13*0523_01 ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः % 13.108.13 % After 13ab, D10 S (M3 om.) ins.: 13*0524_01 गुरूणामपराधो हि शक्यः क्षन्तव्य एव च % After 13, D10 S (M3 om.) ins.: 13*0525_01 समे तु ज्येष्ठतन्त्राः स्युः किंचिदूनेऽपि नित्यशः % 13.109.14 % After 14ab, V1 % B Dn D5.8.10 ins.: 13*0526_01 उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः % 13.109.26 % After 26ab, T G ins.: 13*0527_01 रूपद्रविणसंपन्नः सुखी भवति नित्यशः % For 26cd, M1-3 subst.: 13*0528_01 धनवान्कीर्तिमांश्चैव कुले महति जायते % 13.109.36 % After 36ab, V1 B Dn D5.8.10 ins.: 13*0529_01 रमते स्त्रीसहस्राढ्ये सुकृती विरजा नरः % 13.109.56 % For 56cd, S (T1 % om.) subst.: 13*0530_01 न चैतद्रोचते तेषां ये धनैः सुखमेधिनः % 13.110.12 % V1 B1-4 Dn % D5.10 ins. after 12: B5 after 20: D1.2.4.6-8 after % 13: 13*0531_01 अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः 13*0531_02 अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 13*0531_03 हंससारसयुक्तं च विमानं लभते नरः 13*0531_04 इन्द्रलोके च वसते वरस्त्रीभिः समावृतः % 13.110.21 % After 21ab, T1 % ins.: 13*0532_01 अतिरात्रफलं प्राप्य अप्सरोभिः प्रमोदते % 13.110.51 % After 51abc, D10 T1.3 G ins.: 13*0533_01 जुह्वानो जातवेदसम् 13*0533_02 नियमेन समायुक्तः % 13.110.54 % After 54, T1 ins.: 13*0534_01 विमानमधिरुह्याशु ब्रह्मलोके महीयते % 13.110.56 % After 56ab, T1 ins.: 13*0535_01 तत्र गत्वा समुत्थितो देवकन्याभिरावृतः % 13.110.125 % After 125, D4-10 ins.: 13*0536_01 नानाविधसुगंधाभिर्नानावेषाभिरेव च % 13.110.128 % After 128ab, T2.3 G ins.: 13*0537_01 तावद्ब्रह्मादिका लोका वर्षधाराप्रमाणतः % 13.110.135 % After 135abcd, T1 ins.: 13*0538_01 वैष्णवीं वाथ रौद्रीं वा पञ्चमीं ब्रह्मचारिणः 13*0538_02 संवत्सरव्रतं कृत्वा क्रमन्ते लोकमुत्तमम् % 13.111.6 % For 6ab, T G subst.: M1-3 ins. after 6ab: 13*0539_01 नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम् % 13.112.23 % After % 23a, B2.4.5 Dn1.n3 D5 ins.: 13*0540_01 प्राप्नुते जीव एव हि 13*0540_02 ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 13*0540_03 देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि % 13.112.32 % D6.7 om. 32a (cf. v.l. 31). D10 om. the % ref. After the ref., S ins.: 13*0541_01 भोगवश्यं कर्मवश्यं यातनावश्यमित्यपि 13*0541_02 एतत्त्रयाणामासाद्य कर्मतः सोऽश्नुते फलम् % 13.112.36 % After 36abc, D7 ins.: 13*0542_01 दुःखस्यानन्तरं सुखम् 13*0542_02 एतद्द्वयं ध्रुवं बद्धः % 13.112.39 % For 39, S (G1 om.) subst.: 13*0543_01 यदेतदुच्यते नित्यमकृत्वा पुरुषः सदा 13*0543_02 कृमियोनिमवाप्नोति बहुशः पतितस्तथा % After 39, N (D3 missing) ins.: 13*0544_01 इह स्थानानि पुण्यानि देवतुल्यानि भूतले 13*0544_02 तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः 13*0544_03 यमस्य विषये पुण्ये ब्रह्मलोकसमे गुणैः 13*0544_04 कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते 13*0544_05 येन येन तु पापेन कर्मणा पुरुषो गतिम् 13*0544_06 प्रयाति नरकं घोरं तत्ते वक्ष्याम्यतः परम् % 13.112.44 % After 44abcd, N (D3 missing) % ins.: 13*0545_01 कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः % 13.112.51 % After 51, N (D3 missing) ins.: 13*0546_01 गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति 13*0546_02 संवत्सरं तु कुम्भीरस्ततो जायति मानवः 13*0546_03 पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि 13*0546_04 गुर्वपध्यानतः सोऽपि मृतो जायति गर्दभः % 13.112.56 % For 56, T1 subst.: 13*0547_01 मृतो वानरयोनौ स्यात्ततो भवति सूकरः 13*0547_02 ततः श्वा चापि भवति ततो भवति मानुषः % 13.112.59 % For % 59ab, T2.3 G M subst.: 13*0548_01 असूयकः कुत्सितश्च चण्डालो दुःखमश्नुते % 13.112.63 % For % 63cd, T1 subst.: 13*0549_01 मूषको जायते पश्चात्सूकरो जायते ततः % 13.112.68 % After 68, T1 ins.: 13*0550_01 श्वा बिडालः कुक्कुटश्च जायेतापि पिपीलिकाः % 13.112.69 % After % 69ab, T2.3 G M ins.: 13*0551_01 विलाळः पञ्च वर्षाणि पञ्च वर्षाणि कुक्कुटः % 13.112.71 % After 71, T3 ins.: 13*0552_01 देवालयाधिपत्यं हि कुर्यात्तद्द्रव्यभक्षकः 13*0552_02 श्वा भूत्वा सप्त जन्मानि ततो जायति मानवः 13*0552_03 द्विजग्रामाधिपत्यं हि कृत्वा ब्रह्मस्वभक्षकः 13*0552_04 श्वानयोनिशतं प्राप्य चण्डालः पुष्कलस्ततः % While M1-3 ins. after 71: 13*0553_01 वर्षात्पञ्चदशात्पूर्वं क्रमाद्भवति मानुषः % 13.112.74 % For 74cd, D1.2.4-7.8 (first % time).9.10 subst.: 13*0554_01 ततो निधनमापन्नो मानुषत्वमुपाश्नुते % 13.112.82 % M1-3 ins. after 82ab: T1 after 81b: M4 after % 81: 13*0555_01 अन्याश्च यातनाः प्राप्य कृमियोनौ प्रजायते % After % 82, V1 B Dn2.n3 D1.2.4-10 ins.: 13*0556_01 ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ % 13.112.88 % For 88ab, T1 subst.: 13*0557_01 मृगो भूत्वा ततः शस्त्रैर्वध्यते भृशदारुणम् % 13.112.94 % After 94, V1 B Dn % D5.8.10 G2 ins.: 13*0558_01 दशन्वै मानुषान्नित्यं पापात्मा स विशां पते 13*0558_02 घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते 13*0558_03 मत्स्यमांसमथो हृत्वा काको जायति दुर्मतिः % 13.112.96 % After 96abc, N (D3 missing) ins.: 13*0559_01 नरो मोहसमन्वितः 13*0559_02 सोऽपि राजन्मृतो जन्तुस् % 13.112.98 % For 98cd, S subst.: 13*0560_01 फलानि वानरो हृत्वापूपं हृत्वा पिपीलिकः % V1 B1.2.4.5 Dn ins. after 98: B3 after 98ab: % D1.2.4.7-10 after 97ab: 13*0561_01 चोरयित्वा तु निष्पावं जायते हलगोलकः % 13.112.100 % V1 % B Dn D1.2.6 ins. after 100ab: D4.5.8-10 after 100cd: % D7 after 101: 13*0562_01 पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति 13*0562_02 कौशिकं तु ततो हृत्वा नरो जायति वर्तकः 13*0562_03 अंशुकं चोरयित्वा तु शुको जायति मानवः 13*0562_04 चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते % For 100cd, T G M4 subst.: 13*0563_01 सर्पः कार्पासकं हृत्वा क्षौमं हृत्वा शशो भवेत् % T G M4 cont.: 13*0564_01 छागश्चाप्याविकं हृत्वा कूर्मश्चर्मापहारकः % 13.112.103 % After 103, % V1 B Dn ins.: 13*0565_01 तत्र जीवति वर्षाणि ततो दश च पञ्च च 13*0565_02 अधर्मस्य क्षयं गत्वा ततो जायति मानुषः % 13.112.109 % For 109ab, D8 subst.: 13*0566_01 जन्मप्रभृति पापानि वर्जयन्ति च ये नराः % 13.113.1 % V1 % B1-4 Dn ins. after 1: D5 after 1cd:: 13*0567_01 कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् % 13.113.3 % After 3, N (D3 % missing) ins.: 13*0568_01 यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते 13*0568_02 तथा तथा शरीरं तु तेनाधर्मेण मुच्यते 13*0568_03 यदि व्याहरते राजन्विप्राणां धर्मवादिनाम् 13*0568_04 ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते % 13.113.13 % T G % M4 ins. after 13ab: M1-3 after 13: 13*0569_01 सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि 13*0569_02 दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते 13*0569_03 पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः 13*0569_04 गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात् 13*0569_05 वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः 13*0569_06 सर्वत्यागादिभिश्चापि मुच्यते पातकैर्द्विजः 13*0569_07 सर्वातिथ्यं परं ह्येषां तस्मादन्नं परं स्मृतम् % 13.113.20 % After % 20ab, S (except T1) ins,: 13*0570_01 शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः 13*0570_02 आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतम् % 13.115.8 % After 8ab, N (D3 missing) M4 ins.: 13*0571_01 न भक्षयेत यो मांसं त्रिविधं स विमुच्यते % 13.115.9 % For % 8a-9b, S subst.: 13*0572_01 हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा 13*0572_02 काये मनसि वाक्ये च दोषा ह्येते प्रकीर्तिताः % 13.115.10 % After 10, N (D3 % missing) ins.: 13*0573_01 मांसं मोहसमाविष्टः पुरुषः सोऽधमः स्मृतः % 13.115.11 % After 11ab, N (D3 missing) % ins.: 13*0574_01 हिंसां कृत्वावशः पापो भूयिष्ठं जायते तथा % 13.115.13 % After 13, D10 % T2.3 G M4 ins.: 13*0575_01 परेषां धनधान्यानां हिंसकाः स्तावकास्तथा 13*0575_02 प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः % 13.115.14 % After 14, T2.3 G M4 ins.: 13*0576_01 भस्म विष्ठा कृमिर्वापि निष्ठा यस्येदृशी ध्रुवा 13*0576_02 स कायः परपीडाभिः कथं धार्यो विपश्चिता % 13.116.14 % For 14cd, T G M4 subst.: 13*0577_01 अविश्वास्योऽवसीदेत्स इति होवाच नारदः % 13.116.18 % T2.3 % G ins. after 18: T1 after 18ab: 13*0578_01 भक्षयित्वा निमित्तेऽपि दुष्करं कुरुते तपः % 13.116.22 % T G2.4 ins. after 22ab: % M after 22: 13*0579_01 विकीर्णकण्टकेनापि तृणप्रस्पन्दने भयम् % 13.116.24 % For 24, D10 T G2.4 % subst.: M1-3 ins. after 23: 13*0580_01 मृत्युतो भयमस्तीति शङ्कायां दुःखमुत्तरम् 13*0580_02 धर्मस्यायतनं तस्मान्मांसस्य परिवर्जनम् % 13.116.27 % For 27cd, S subst.: 13*0581_01 राक्षसेन्द्रभयान्मुक्ताः सर्वभूतपरायणाः % 13.116.28 % After % 28cd, V1 B1-4 Dn D1.2.5-10 Bom. ed. ins.: 13*0582_01 उद्यतेषु च शस्त्रेषु मृगव्यालभयेषु च % After 28, V1 B % Dn D1.2.4-7.9.10 ins.: 13*0583_01 शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 13*0583_02 अनुद्वेगकरो लोके न चाप्युद्विजते सदा % 13.116.36 % T1 cont.: 13*0584=00 भीष्मः 13*0584_01 मार्कण्डेयेन यच्चोक्तं शृणु मे परमं वचः 13*0584_02 युधिष्ठिर महाबाहो ये दोषा मांसभक्षणे % 13.116.51 % For 51cd, M1-3 subst.: 13*0585_01 विधिनाप्यवैदिकेनेति दान्तानामिह निश्चयः % 13.116.56 % After 56, T1 ins.: 13*0586_01 कृतो हि मनसो यज्ञस्तेन देवाश्च तर्पिताः % 13.116.66 % After 66, N (D3 missing) ins.: 13*0587_01 मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण चाभिभो 13*0587_02 सत्यं वदत मासत्यं सत्यं धर्मः सनातनः 13*0587_03 हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् % 13.116.67 % After 67, Dn2 D8 (first occurrence) % M1 ins.: 13*0588_01 एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च % 13.116.68 % For 68ab, D4-6.8 (second occurrence).9.10 % subst.: 13*0589_01 दुःषन्तेन च राजेन्द्र कुशेन च लवेन च 13*0589_02 विरूपाक्षेण कुरूषेण नृगालर्कनरैस्तथा % 13.116.69 % After 69, D8 repeats 67-68. V1 B Dn D1.4-7. % 9.10 ins. after 69: D2 after 68ab: D8 after the % repetition of 68: 13*0590_01 अजेन धुन्धुना चैव तथैव च सुबाहुना 13*0590_02 हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च % 13.116.73 % After 73, N (D3 missing) % ins.: 13*0591_01 इमं धर्मममांसादं यश्चरेच्छ्रावयेत वा 13*0591_02 अपि चेत्सुदुराचारो न जातु निरयं व्रजेत् 13*0591_03 पठेद्वा य इदं राजञ्शृणुयाद्वाप्यभीक्ष्णशः 13*0591_04 अमांसभक्षणविधिं पवित्रमृषिपूजितम् 13*0591_05 विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते % After 73, T G ins.: 13*0592_01 अहिंस्रो दानशीलश्च मधुमांसविवर्जितः % 13.117.5 % After 5, N (D3 missing) ins.: 13*0593_01 यथैतद्यादृशं चैतद्गुणा ये चास्य वर्जने 13*0593_02 दोषा भक्षयतो ये च तन्मे ब्रूहि पितामह % 13.117.8 % After 8ab, T2.3 G % M ins.: 13*0594_01 नाशो भक्षणदोषस्य दानमेव सतां मतम् 13*0594_02 क्षुधितानां द्विजानां च सर्वेषां चैव जीवनम् 13*0594_03 दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः 13*0594_04 शिक्षयन्ति न याचन्ते दर्शयन्तः स्वमूर्तिभिः 13*0594_05 अवस्थेयमदानस्य मा भूदेवं भवानिति 13*0594_06 दानाद्यैः सुशुचिर्मांसं पुनर्नैव स भक्षयेत् % 13.117.17 % After 17, S ins.: 13*0595_01 रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः % 13.117.40 % After 40, D5.10 ins.: 13*0596_01 अगस्त्येन पुरा राजन्मांसभक्षं तु जाङ्गले % 13.118.22 % For % 22cd, S subst.: 13*0597_01 त्यक्त्वाकस्मान्निशायां च न दत्तमभयं मया % 13.118.25 % After 25ab, T1 ins.: 13*0598_01 तेनैषा कृमिता प्राप्ता भयस्य जननी सदा % 13.119.8 % Dn1.n2 D4-9 % ins. after 8ab: D10 after 8cd: 13*0599_01 शकटव्रजश्च सुमहानागतश्च यदृच्छया 13*0599_02 चक्राक्रमेण भिन्नश्च कीटः प्राणान्मुमोच ह 13*0599_03 संभूतः क्षत्रियकुले प्रसादादमितौजसः % D5-9 % ins. after 8: D4 after 9: D10 after the second occur- % rence of 8cd: 13*0600_01 ददर्श च महाराज संप्राप्तं राजपुत्रताम् % 13.119.9 % After 9, D4 ins. 600* % and D5.10 read line 3 of 599*; while D8 ins. % after 9: 13*0601_01 एतास्वेव क्रमेणैव योनिष्वास स्वकर्मणा % 13.119.10 % After 10, T1 % ins.: 13*0602_01 पर्यायेण ततः प्राप्य क्षात्रं स्थानमनुत्तमम् % 13.120.9 % After 9ab, T1 ins.: 13*0603_01 पालनाच्च विशिष्टानां सुयुद्धमरणेन च 13*0603_02 शिष्टसंसेवनाच्चैव स गतिं परमां गतः 13*0603_03 ततः स परराष्ट्रेण राजानं पीडिताः प्रजाः 13*0603_04 हृते च तद्धने तात युद्धाय समुपागतः 13*0603_05 हत्वा तं निहतो युद्धे तस्माद्विप्रत्वमागतः 13*0603_06 आजगाम ततः प्राज्ञः कृष्णद्वैपायनस्तदा 13*0603_07 पाराशर्यं महाप्राज्ञमुपयान्तं दयापरम् 13*0603_08 नित्यं प्रसन्नवदनं नभःस्निग्धाम्बुदप्रभम् 13*0603_09 अज्ञानतिमिरादित्यं नित्यं व्यासं नमाम्यहम् 13*0603_10 इत्युक्त्वा पतितं पद्भ्यां प्रीत्या प्राह महामुनिः 13*0603_11 ब्राह्मणान्पूजयस्वेह जपसत्यपरायणः 13*0603_12 क्रमाद्ब्रह्म प्राप्स्यसि त्वं विष्णुध्यानेन निर्मलम् % 13.120.11 % After 11ab, T1 % ins.: 13*0604_01 इत्युक्त्वा समनुज्ञातस्तथा चक्रे द्विजोत्तमः % 13.120.13 % After 13, D1.2.4-10 ins.: 13*0605_01 श्रुत्वैतद्राजशार्दूल सत्कर्मपरमो भव % 13.121.7 % After 7, T G ins.: 13*0606_01 तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च % 13.121.10 % V1 B2-5 Dn % D1.5-10 ins. after 10: D2.4 after 9: 13*0607_01 इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम् % 13.121.14 % V1 B2-5 Dn D1.2 ins. after 14abc: % D7.10 after 22ab: 13*0608_01 दानमेव परं द्विज 13*0608_02 नो चेत्सर्वपवित्रेभ्यो % 13.121.22 % B2-5 Dn D1.2.4.7.10 ins. after 22: % D6.8.9 after 22ab: 13*0609_01 यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः 13*0609_02 येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः 13*0609_03 द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च 13*0609_04 ततोऽन्यत्कर्म यत्किंचिन्न पुण्यं न च पातकम् % While S ins. after 22: 13*0610_01 नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचितः 13*0610_02 भाग्यक्षयेण क्षीयन्ते नोपभोगेन संचयाः % 13.122.8 % After 8, N (B1 om.; D3 missing) % ins.: 13*0611_01 अन्धं स्यात्तम एवेदं न प्रज्ञायेत किंचन 13*0611_02 चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते % D10 cont.: S ins. after 8: 13*0612_01 असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते 13*0612_02 शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः % 13.122.12 % D10 T2.3 G2.4 % M ins. after 12: T1 after 12ab: 13*0613_01 प्रभुर्ह्यनुपभोगी स्याददत्त्वान्नमसंशयः 13*0613_02 यस्तारयति वै विद्वान्पितॄन्देवान्समादृतान् % 13.123.4 % After 4ab, T1 ins.: 13*0614_01 तत्तद्बहुगुणं दानं श्रद्धया स्वगुणैरपि % 13.123.17 % T2.3 G1.3.4 M ins. after 17c: T1 % after 12: G2 after 15ab: 13*0615_01 विष्णोरभ्यर्चनेन च 13*0615_02 ब्राह्मणः स महाभाग तरेत्संसारसागरात् 13*0615_03 स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम् 13*0615_04 विद्यया गतमोहानां तारणाय हरिः स्मृतः 13*0615_05 तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु 13*0615_06 तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः 13*0615_07 प्रणवोपासनपराः परमार्थपरास्त्विह 13*0615_08 एतैः पावय चात्मानं % 13.123.19 % After % 19b, T1 ins.: 13*0616=00 भीष्मः 13*0616_01 कृष्णद्वैपायनो राजन्मैत्रेयं द्विजसत्तमम् % 13.124.15 % After 15, D10 S ins.: 13*0617_01 अग्निसंरक्षणपरा गृहशुद्धिं च कारये 13*0617_02 पात्राणां धनधान्यानां शयनासनवस्तुनाम् 13*0617_03 कुमारान्पालये नित्यं कुमारीः परिशिक्षये 13*0617_04 आत्मप्रियाणि हित्वापि गर्भसंरक्षणे रता 13*0617_05 बालानां वर्जये नित्यं शापं कोपं प्रतापनम् 13*0617_06 अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे 13*0617_07 रत्नवत्स्पृहये गेहे गावः सयवसोदकाः 13*0617_08 समुद्गम्य च शुद्धाहं भिक्षां दद्यां द्विजातिषु % 13.124.18 % M1-3 subst. for 18ab: D10 T2 G ins. % after 18ab: 13*0618_01 नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम् % 13.124.19 % After 19, D4-9 ins.: 13*0619_01 बन्धकीं वर्जयाम्येव कुहकामूलकर्म च % 13.125.18 % After 18, % D1.2 ins.: 13*0620_01 नूनं शक्त्या समारम्भान्विहितान्सुमहोदयान् 13*0620_02 विपन्नार्थान्विजानासि तेनासि हरिणः कृशः 13*0620_03 एकद्रव्यनिविष्टेन तुल्यार्थश्रुतसंपदा 13*0620_04 परिभूतोऽसि नूनं त्वं तेनासि हरिणः कृशः % 13.125.21 % After % 21, V1 B2-6 Dn D5.8 ins.: 13*0621_01 इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः 13*0621_02 युवा सुललितः कामी तेनासि हरिणः कृशः % While D10 T G M2-4 ins. after 21: M1 after 19: 13*0622_01 सुदुर्विनीतः पुत्रो वा जामाता वा प्रमार्जकः 13*0622_02 दारा वा प्रतिकूलास्ते तेनासि हरिणः कृशः 13*0622_03 भ्रातरोऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः 13*0622_04 माता ज्येष्ठो गुरुर्वापि तेनासि हरिणः कृशः 13*0622_05 ब्राह्मणो वा हतो गौर्वा ब्रह्मस्वं वा हृतं पुरा 13*0622_06 देवस्वं वाधिकं काले तेनासि हरिणः कृशः 13*0622_07 हृतदारोऽथ वृद्धो वा लोके द्विष्टोऽथ वा नरैः 13*0622_08 अविज्ञातेन वा वृद्धस्तेनासि हरिणः कृशः 13*0622_09 वार्धक्यार्थं धनं दृष्ट्वा स्वा श्रीर्वापि परैर्हृता 13*0622_10 वृत्तिर्वा दुर्जनापेक्षा तेनासि हरिणः कृशः 13*0622_11 संपत्काले न ते धर्मः क्षीणस्तात सुहृद्ब्रुवैः 13*0622_12 असंन्यासमतस्तत्र तेनासि हरिणः कृशः % 13.125.24 % After 24, the % sequence in D5 is: 33, 26, 29, 27, 28, 30, 31, 32, 34 % and 25. D6-8 read 33 after 24 and D9 after 24ab, % all repeating it in its proper place. While D10 % T2.3 G1.3.4 M4 ins. after 24: M1-3 after 16: 13*0623_01 परोक्षवादिभिर्मिथ्या दोषस्ते संप्रदर्शितः % 13.125.28 % G1.3.4 M ins. after 28ab: T1 after 22: T2.3 G2 % cont. after 623*: 13*0624_01 अलमर्थयसे हीनांस्तेनासि हरिणः कृशः % 13.127.24 % For 24ab, D4-9 subst.: 13*0625_01 बिभ्रती परमं रूपं सर्वभूतमनोहरम् % 13.130.3 % For 3cd, D4-9 subst.: 13*0627_01 वानप्रस्थोञ्छवृत्तीनां तपोविस्तृतचेतसाम् % 13.134.1 % Before the ref., Dn2 ins.: 13*0628=00 नारद उवाच 13*0628_01 एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः 13*0628_02 अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत % 13.134.7 % After 7e, V1 B Dn ins.: 13*0629_01 गुणवान्स भविष्यति 13*0629_02 लोके चैव तथा देवि % 13.134.33 % V1 B Dn3 ins. % after 33: Dn1 D8 after the first occurrence of 34: 13*0630_01 दंपत्योरेष वै धर्मः सहधर्मकृतः शुभः % 13.135.14 % Before 14, ... % D5 [ins.:] 13*0631_01 विष्णोर्नामसहस्रस्य वेदव्यासो महानृषिः 13*0631_02 छन्दोऽनुष्टुप्तथा देवो भगवान्विश्वरूपधृक् % D10 T G M1-3 [ins.:] 13*0632_01 ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः 13*0632_02 छन्दोऽनुष्टुप्तथा देवो भगवान्देवकीसुतः 13*0632_03 अमृतांशूद्भवो बीजं शक्तिर्देवकीनन्दनः 13*0632_04 त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते % T1 cont.: 13*0633_01 विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् 13*0633_02 अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् % 13.135.141 % For 141, D7 subst.: 13*0634_01 एतत्स्तोत्रं भगवता व्यासेन परिकीर्तितम् 13*0634_02 यः पठेच्छृणुयाद्वापि श्रेयः प्राप्नोत्यनुत्तमम् % 13.135.142 % T2.3 % G2.3 read 142d twice. After 142, Dn1.n2 D5-10 % S (except M4) ins.: 13*0635=00 अर्जुन उवाच 13*0635_01 पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम 13*0635_02 भक्तानामनुरक्तानां त्राता भव जनार्दन 13*0635=02 श्रीभगवानुवाच 13*0635_03 यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव 13*0635_04 सोऽहमेकेन श्लोकेन स्तुत एव न संशयः 13*0635_05 नमोऽस्त्वनन्ताय सहस्रमूर्तये 13*0635_06 सहस्रपादाक्षिशिरोरुबाहवे 13*0635_07 सहस्रनाम्ने पुरुषाय शाश्वते 13*0635_08 सहस्रकोटीयुगधारिणे नमः % D10 T2.3 G % ins. after line 4: D5 after line 8: 13*0636=00 अर्जुन उवाच 13*0636_01 वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् 13*0636_02 सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते % G1.3 read line 8 twice. % D5 cont.: 13*0637_01 नमोऽस्तु ते व्यास विशालबुद्धे 13*0637_02 फुल्लारविन्दायतपत्रनेत्र 13*0637_03 येन त्वया भारततैलपूर्णः 13*0637_04 प्रज्वालितो ज्ञानमयः प्रदीपः 13*0637_05 एष निष्कण्टकः पन्था यत्र संपूज्यते हरिः 13*0637_06 कुपथं तं विजानीयाद्गोविन्दरहितागमम् 13*0637=06 रुद्र उवाच 13*0637_07 राम रामेति रामेति रमे रामे मनोरमे 13*0637_08 श्रीसहस्रनामतत्तुल्यं रामनाम वरानने % T3 cont.: 13*0638_01 इति स्तुत्वा हृषीकेशं पार्थस्तूष्णीं स्थितस्ततः % While M1-3 cont.: 13*0639_01 नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च 13*0639_02 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः 13*0639_03 आकाशात्पतितं तोयं यथा गच्छति सागरम् 13*0639_04 सर्वदेवनमस्कारः केशवं प्रति गच्छति 13*0639_05 सर्ववेदेषु यत्पुण्यं सर्ववेदेषु यत्फलम् 13*0639_06 तत्फलं पुरुष आप्नोति स्तुत्वा देवं जनार्दनम् % After the colophon, M1-3 ins.: 13*0640_01 जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन 13*0640_02 नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज % 13.136.6 % For 6ab, T1 subst.: 13*0641_01 महात्मनां ज्ञानविदां तप एव धनं परम् % 13.136.19 % For % 19ab, D10 T2.3 G M4 subst.: 13*0642_01 तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः % 13.139.11 % For 11cd, V1 B Dn D5 subst.: 13*0643_01 उतथ्यार्थे तु चार्वङ्गी परं नियममास्थिता % 13.139.19 % After 19c, V1 B Dn ins.: 13*0644_01 कस्मात्त्वं हतवानसि 13*0644_02 इति श्रुत्वा वचस्तस्य % 13.139.29 % After 29ab, % T1 ins.: 13*0645_01 अस्पृश्योऽपानयोग्यश्च क्षिप्रमेव भविष्यति % After 29, D6-9 ins.: 13*0646_01 मुक्तस्त्वमायुःशेषेण मा भैर्गच्छ जलेश्वर 13*0646_02 मावमंस्थाः पुनर्मोहान्मा त्वां निन्युर्यमक्षयम् % 13.140.15 % After 15, D10 S ins.: 13*0647_01 वैखानसविधानेन गङ्गातीरं समाश्रिताः % 13.141.14 % For 14, T1 subst.: 13*0648_01 एवमत्रेर्महाराज कथितं कर्म चाद्भुतम् % 13.141.16 % For 15c-16d, T1 subst.: 13*0649_01 च्यवनस्य महाराज शृणु माहात्म्यमुत्तमम् 13*0649_02 इष्ट्वा यज्ञं महाभाग च्यवनः सुमहातपाः 13*0649_03 नासत्यौ बलिनौ राजंश्चक्रे वै सोमपीथिनौ % 13.141.18 % After 18ab % V1 B Dn D1.2.4-9 ins.: 13*0650_01 यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः 13*0650=01 च्यवन उवाच 13*0650_02 पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ 13*0650_03 उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर 13*0650_04 क्रियतां मद्वचो देवा यथा वै समुदाहृतम् 13*0650_05 एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम् 13*0650=05 इन्द्र उवाच 13*0650_06 अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम % 13.141.27 % For 27ab, % T1 subst.: 13*0651_01 तथेति शक्रस्तस्याथ प्रणाममकरोन्नृप % 13.142.12 % After 12ab, D10 S (except T1) ins.: 13*0652_01 सुगतिं चैव गच्छन्ति तथैव शुभकर्मिणः % After 12c, D10 S ins.: 13*0653_01 गर्भिणीवत्सकादिषु 13*0653_02 पूर्वाह्णेषु न दीव्यन्ति % 13.142.17 % After 17cd, V1 B Dn D1.2.4-9 ins.: 13*0654_01 हत्वा वै दानवान्देवाः सर्वे संभूय संयुगे 13*0654_02 ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान् 13*0654_03 अथागम्य महातेजा नारदोऽकथयद्विभो 13*0654_04 यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः 13*0654_05 नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः % 13.143.7 % After 7a, V1 B Dn D1.2 ins.: 13*0655_01 कृष्णस्य देहान्मेदिनी संबभूव % While D4-9 ins. after 7a: 13*0656_01 कृत्स्नमेतत्स्थावरं जंगमं च % After 7b, V1 B Dn D1.2.4-9 ins.: 13*0657_01 स पर्वतान्व्यसृजद्वै दिशश्च % 13.143.13 % For 13ab, D10 T2.3 G M subst.: 13*0658_01 शतक्रतुं जित्य स विश्वकर्मा 13*0658_02 स विश्वसृक्पार्थ स विश्वरूपः 13*0658_03 स विश्वभुग्विश्वधृग्विश्वजिच्च % 13.143.16 % V1 B Dn1.n2 (second time).n3 D1.2.4-9 % ins. after 16: Dn2 (first time) after 15: 13*0659_01 तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति 13*0659_02 स चापीशो भारतैकः पशूनाम् % 13.143.22 % For 22c, D10 S subst.: 13*0660_01 हिरण्मयः सप्तगूढः ससंविच् 13*0660_02 चतुर्बाहुः पद्मगः पद्मनाभः % 13.143.26 % For 26d, D10 S subst.: 13*0661_01 तमृक्सहस्रैः पुरुषं पुराणं 13*0661_02 सुपर्णमादौ चयनैः स्तुवन्ति % 13.143.34 % After 34, D10 T G1.3.4 ins.: 13*0662_01 वशे स्थितं तस्य समस्तयोनेः % 13.143.36 % For 36ab, D10 S subst.: 13*0663_01 ऋतून्मासान्विविधं कार्यजातं 13*0663_02 विद्युत्संघैरापतन्तश्च मेघाः % 13.143.39 % After 39ab, T1 ins.: 13*0664_01 सृष्ट्वा विश्वं विश्वयोनिर्महात्मा 13*0664_02 तत्रातिष्ठद्विश्वरूपो हि योगात् % 13.143.44 % For 44, D10 S % subst.: 13*0665_01 तादृशः केशवो देवो भूयो नारायणः परः 13*0665_02 आदिरन्तश्च मध्यं च देशतः कालतो हरिः 13*0665_03 जगतां तस्थुषां चैव भूतानां प्रभवाप्ययः % 13.144.1 % Before the ref., T3 ins.: 13*0666=00 वैशंपायनः 13*0666_01 पितामहवचः श्रुत्वा राजंस्ते प्रपितामहः 13*0666_02 प्रणम्य पुण्डरीकाक्षमिदं वचनमब्रवीत् % 13.144.2 % After 2, V1 B Dn D1.2.4-9 ins.: 13*0667_01 द्वारवत्यां समासीनं पुरा मां कुरुनन्दन % 13.144.6 % T2.3 % G1.3.4 M ins. after 6ab: T1 after 5: Bom. ed. % after 9: 13*0668_01 त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु 13*0668_02 देवतापितृपूजासु संतोष्या एव नो द्विजाः % 13.144.14 % After 14ab, D1.2 ins.: 13*0669_01 रोषणं सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते % 13.144.18 % For 18cd, D10 S (G2 % om.) subst.: 13*0670_01 अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम् % 13.145.4 % After 4, D10 T2.3 G M ins.: 13*0671_01 शिवः सर्वगतो रुद्रः स्रष्टा यस्तं शृणुष्व मे % 13.145.10 % After 10ab, D4-9 ins.: 13*0672_01 तत्क्षणादेव कुर्यात्स भस्म वह्निशिखा यथा % 13.145.24 % Before 24, T1 ins.: 13*0673=00 युधिष्ठिरः 13*0673_01 त्रिपुराणि महाबाहो जितवान्स महेश्वरः 13*0673_02 आचक्ष्व मे यथातत्त्वं सर्वज्ञ मधुसूदन 13*0673=02 वासुदेवः 13*0673_03 शृणु मे गदतस्तात यथा दग्धं पुरत्रयम् % 13.145.26 % For 26cd, T1 subst.: 13*0674_01 रुद्रं तं रौद्रकर्माणि सर्वास्त्रकुशलं प्रभुम् % 13.145.29 % After 29, % D4-7.9 ins.: 13*0675_01 हतानि पेतुः सहसा विपुले सागराम्भसि % 13.145.36 % After 36, V1 B % Dn D1.2.4-9 ins.: 13*0676_01 स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्वजित् % 13.146.15 % For 15cd, D4-9 subst.: 13*0677_01 अर्चयन्ति च ये लोकाः प्रियास्तस्य महात्मनः % While, D10 T2.3 G1.3.4 M subst. for 15cd: 13*0678_01 भक्तानुग्रहणार्थाय गूढलिङ्गस्ततः स्मृतः % 13.146.18 % After 18c, D4-9 ins.: 13*0679_01 प्रहृष्टश्चैव शंकरः 13*0679_02 सुखं वित्तं परं लोके % 13.147.7 % For 7cd, D10 S subst.: 13*0680_01 हेतुनामन्त्रिते वापि धर्मशास्त्रेण चोत्तमम् % 13.147.15 % After 15ab, D10 T G % ins.: 13*0681_01 मूलाचारस्तु साधूनां यज्ञस्वाध्यायवृत्ततः % 13.147.25 % After 25ab, T3 ins.: 13*0682_01 ये धर्ममभ्यसूयन्ते ते धर्मं पर्युपासते % 13.148.8 % After 8c, T1 ins.: 13*0683_01 सत्यार्जवपरायणाः 13*0683_02 एतेषां धर्मशीलानां % 13.148.13 % After 13ab, D10 S ins.: 13*0684_01 सामान्यं भोजनं कुर्यात्स्वयं नाग्र्याशनं व्रजेत् 13*0684_02 न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते 13*0684_03 बहुला नाम गौस्तेन गतिमग्र्यां गता किल 13*0684_04 मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः 13*0684_05 बहुलां भक्षणरुचिमास्वाद्य शपथेन तु 13*0684_06 विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम् 13*0684_07 जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः 13*0684_08 तस्मात्सत्यार्जवरतो राजा राष्ट्रं समानवम् 13*0684_09 तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ % 13.148.23 % After 23, D1.2 ins.: 13*0685_01 दानागारे गवां चैव ब्राह्मणानां च संनिधौ % 13.148.33 % After 33, D10 S (T1 % om.) ins.: 13*0686_01 तद्धर्मसाधनं नित्यं संकल्पाद्धनमार्जयेत् % 13.149.1 % After 1, T1 ins.: 13*0687_01 तत्कथं लभते केन तन्मे त्वं वक्तुमर्हसि % 13.149.2 % For 2ef, T1 subst.: 13*0688_01 सदा प्रयत्नं कृत्वैव दृश्यते ह्यधनो नरः % After 2, V1 B1-4 Dn ins.: 13*0689_01 अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः % 13.150.5 % D10 T2.3 G1.2.4 M1-3 ins. after 5: M4 after 5ab: % T1 after 13.149.2: 13*0690_01 भावशुद्धिस्तु तपसा देवतानां च पूजया 13*0690_02 सनातनेन शुद्ध्या च श्रुतदानजपैरपि % 13.150.9 % After 9abc, D10 S ins.: 13*0691_01 प्राप्नुयात्परमच्युतम् 13*0691_02 विश्वास एव कर्तव्यो % After 9, V1 B Dn D1.2.4-9 ins.: 13*0692_01 शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने 13*0692_02 इति विज्ञानमपरे नात्मन्युपदधत्युत 13*0692_03 विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः 13*0692_04 पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् 13*0692_05 लोकधर्मे च धर्मे च विशेषकरणं कृतम् 13*0692_06 यत्रैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः 13*0692_07 अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः 13*0692_08 यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः 13*0692_09 सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम् 13*0692_10 कालो धर्मेण संयुक्तः शेष एव सुसंग्रहः 13*0692_11 एवं सति न दोषोऽस्ति भूतानां धर्मसेवने 13*0692_12 तिर्यग्योनावपि सतां लोक एव मतो गुरुः % While, D10 S ins. after 9: 13*0693_01 पालय त्वं प्रजाः सर्वाः शान्तात्मा चानुशासितः 13*0693_02 द्वैपायनस्त्वयं चक्षुः कृष्णस्तेऽस्तु परायणम् 13*0693_03 इत्युक्त्वोपासनार्थाय विरराम महामतिः % 13.151.1 % Before the ref., V1 B Dn D1.2.4-8 ins.: 13*0694=00 वैशंपायन उवाच 13*0694_01 शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः 13*0694_02 युधिष्ठिरो हितप्रेप्सुरपृच्छत्कल्मषापहम् % After 1, V1 B Dn D1.2. % 4-8 ins.: 13*0695_01 तस्मै शुश्रूषमाणाय भूयः शांतनवस्तदा 13*0695_02 देववंशं यथान्यायमाचष्ट पुरुषर्षभ % 13.151.2 % For 1-2, T2.3 G1.3.4 M and Madras ed. subst.: 13*0696=00 युधिष्ठिरः 13*0696_01 सर्वशान्तिकरं जप्यं दारिद्र्यातुरदुःखिनाम् 13*0696_02 तुष्टिपुष्टिप्रदं नित्यं पितामह वदस्व मे 13*0696=02 भीष्मः 13*0696_03 अयं शस्तो महाजप्यो देवराजर्षिसंयुतः 13*0696_04 सेवन्नरो न दुःखेन भयेन च विमुह्यति % After 2, V1 B Dn D1.2.4-8 and Bom. ed. ins.: 13*0697_01 यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन् 13*0697_02 बुद्धिपूर्वमबुद्धिर्वा रात्रौ यश्चापि संध्ययोः 13*0697_03 मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा 13*0697_04 नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा 13*0697_05 तिर्यग्योनिं न गच्छेच्च नरकं संकराणि च 13*0697_06 न च दुःखभयं तस्य मरणे न स मुह्यति % 13.151.4 % After 4, T3 ins.: 13*0698_01 विष्णोर्नाभिसरोजातो ब्रह्मा भुवनपावनः % 13.151.13 % After 13, D1.2.4-8 % ins.: 13*0699_01 अनन्तो नागराजश्च वासुकिस्तक्षकस्तथा 13*0699_02 महापद्मश्च विख्यातः कर्कोटकधनंजयौ % 13.151.22 % For 22ab, % V1 B Dn subst.: 13*0700_01 चर्मण्वती नदी पुण्या कौशिकी यमुना तथा % 13.151.24 % After 24, D1.2 ins.: 13*0701_01 एताः पापहराः सर्वा देवनद्यः प्रकीर्तिताः % 13.151.43 % T2 G3 ins. after 43: G1 M4 after 43ab: G4 % after 35: 13*0702_01 राजा रथंतरश्चैव भार्गवश्च्यवनस्तथा % 13.151.45 % For % 45ab, D4-8 subst.: 13*0703_01 उदर्कश्चैव मान्धाता तथैवोडो महोदयः % 13.151.46 % V1 B1 (second % time). 2-5 Dn D5 ins. after 46ab: B1 (first time) % after 42: D1.2 cont. after 710*: D4.6-8 after % 709*: 13*0704_01 कुरुः संवरणश्चैव मान्धाता सत्यविक्रमः % After 46c, V1 B Dn ins.: 13*0705_01 जह्नुर्जाह्नविसेवितः 13*0705_02 आदिराजः पृथुर्वैन्यो % 13.151.48 % After 48, D1.2 ins.: 13*0706_01 पृथुस्तथोपरिचरः केकयश्च महायशाः % 13.151.50 % For 50ab, B1 subst.: 13*0707_01 पृषध्रुश्च प्रतीपश्च शंतनुश्च तथा नृपः 13*0707_02 हविध्रश्च अजश्चैव रन्तिदेवः पुरूरवाः % After 50ab, V1 B Dn D1.4-8 ins.: 13*0708_01 अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः 13*0708_02 अनरण्यो नरपतिर्जानुजङ्घस्तथैव च % D1.4-8 cont.: 13*0709_01 सुहोत्रः सृञ्जयश्चैव रन्तिदेवस्तथैव च % After the above, D4.6-8 ins. 704*. % D1 cont. after 709*: D2 ins. after 49c: 13*0710_01 रम्भोद्भवश्च राजर्षिर्मान्धाता राजसत्तमः % After 50, V1 B Dn D1.2.4-8 % ins.: 13*0711_01 कल्यमुत्थाय यो नित्यं संध्ये द्वेऽस्तमयोदये 13*0711_02 पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत् 13*0711_03 देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा 13*0711_04 पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः % 13.151.51 % For 51, S (T1 G2 om.) subst.: 13*0712_01 नमस्तेभ्यो नमस्तेभ्यो मा च मे परिपन्थिनः 13*0712_02 परात्परतरा चैव गतिः स्यादिति तत्पठेत् % After % line 11, T2 ins. oṃ namo nārāyaṇāya | oṃ namaḥ, while % T3 ins. after line 11: 13*0713_01 अविकाराय शुद्धाय नित्याय परमात्मने 13*0713_02 सदैकरूपरूपाय विष्णवे प्रभविष्णवे % 13.152.1 % Before 1, V1 B Dn D1.2.4-9 ins.: 13*0714=00 जनमेजय उवाच 13*0714_01 शरतल्पगते भीष्मे कौरवाणां धुरंधरे 13*0714_02 शयाने वीरशयने पाण्डवैः समुपस्थिते 13*0714_03 युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः 13*0714_04 धर्माणामागमं श्रुत्वा विदित्वा धर्मसंशयान् 13*0714_05 दानानां च विधिं श्रुत्वा छिन्नधर्मार्थसंशयः 13*0714_06 यदन्यदकरोद्विप्र तन्मे शंसितुमर्हसि 13*0714=06 वैशंपायन उवाच 13*0714_07 अभून्मुहूर्तं स्तिमितं सर्वं तद्राजमण्डलम् % 13.153.5 % After 5, T1 ins.: 13*0715_01 ततश्च पुण्डरीकाक्षमाह धर्मभृतां वरः 13*0715_02 भगवन्योगयुक्तोऽसि तूष्णीं ध्यायसि शत्रुहन् 13*0715_03 ब्रूहि मां पुरुषश्रेष्ठ आज्ञाप्यो भवता ह्यहम् 13*0715_04 ध्यायस्व पुण्डरीकाक्ष श्रेयो मे परमं हितम् 13*0715=04 श्रीभगवान् 13*0715_05 शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः 13*0715_06 मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः % 13.153.9 % For 9cd, T1 subst.: 13*0716_01 भ्रातॄंश्चैव पुरस्कृत्य मातरं च पृथामपि % 13.153.15 % After 15ab, T1 ins.: 13*0717_01 ध्यायन्तं परमात्मानं कृष्णधर्मं सनातनम् % 13.153.16 % For % 16cd, D10 S subst.: 13*0718_01 द्वैपायनप्रभृतिभिर्मुनिभिः प्रतिनन्दितः % 13.153.17 % After 17ab, B4 repeats % 16ab; while T1 ins. after 17ab: 13*0719_01 माधवेन महाराजः कृष्णेनाक्लिष्टकर्मणा % 13.153.37 % After 37, % D10 T G M4 ins.: 13*0720_01 वासुदेवो हिरण्यात्मा पुरुषः सविता विराट् 13*0720_02 जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः 13*0720_03 त्वद्भक्तं त्वद्गतस्वान्तमदारमपरिग्रहम् 13*0720_04 त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः % 13.153.39 % After 39ab, D5-9 ins.: 13*0721_01 दुर्योधनं दुराचारं क्षत्रियान्तकरं रणे % 13.153.40 % After 40ab, T1 % ins.: 13*0722_01 सुहृद्भिः सहितो राजन्भुङ्क्ष्व राज्यमकण्टकम् % 13.153.43 % After 43, V1 B Dn D5.8 % ins.: 13*0723_01 स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम् 13*0723_02 त्वयाहं समनुज्ञातो गच्छेयं परमां गतिम् % 13.153.49 % After 49ab, % D10 T G M4 ins.: 13*0724_01 धनं बहुविधं राजन्दत्त्वा नित्यं द्विजातिषु % 13.154.5 % After 5, D10 S % ins.: 13*0725_01 देवदुंदुभिनादश्च पुष्पवर्षैः सहाभवत् 13*0725_02 सिद्धा ब्रह्मर्षयश्चैव साधु साध्विति हर्षिताः % 13.154.8 % After 8ab, T1 ins.: 13*0726_01 चन्दनानां च खण्डानि महार्घाणि बहूनि च % 13.154.10 % After 10, T G1.3.4 M1-3 % ins.: 13*0727_01 युधिष्ठिरेण सहितौ धृतराष्ट्रस्तु पादतः % 13.154.34 % After 34, D4.5.7-9 ins.: 13*0728_01 सर्वे ते दीनमनसः शोचमानाः पुनः पुनः 13*0728_02 हस्त्यश्वरथयानैश्च संप्राप्ता हस्तिनापुरम् % D5 cont.: 13*0729_01 इत्येतद्बहुविस्तारमानुशासनिकं शुभम् 13*0729_02 यत्रोक्ताः सर्वधर्माश्च पर्वण्यस्मिंस्त्रयोदशे 13*0729_03 श्रुत्वा यान्स्वस्थतामाप धर्मपुत्रो युधिष्ठिरः 13*0729_04 भीष्माद्भागीरथीपुत्रात्सर्वसंदेहहारिणः 13*0729_05 एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् 13*0729_06 अध्यायानां शतं चात्र षट्चत्वारिंशदेव तु 13*0729_07 नव श्लोकसहस्राणि शतान्यष्टौ तथैव च 13*0729_08 व्यासेनोदारमतिना दृष्टो ग्रन्थो महात्मना 13*0729_09 आनुशासनिकं पर्व श्रुत्वा भक्तिसमन्वितः 13*0729_10 मुच्यते सर्वपापेभ्यः सर्वधर्मफलं लभेत् 13*0729_11 नारायणं पूजयित्वा भक्त्या परमया ततः 13*0729_12 भीष्मोद्देशेन कर्तव्यं ब्राह्मणानां च तर्पणम् 13*0729_13 व्यासरूपी हरिः साक्षात्पश्यतामिति कीर्तयेत् 13*0729_14 दद्याद्धेनुहिरण्यादि वाचकाय विशेषतः 13*0729_15 सर्वकामानवाप्नोति दीर्घमायुश्च विन्दति 13*0729_16 द्वैपायनप्रसादेन नित्यमुत्सववान्भवेत् %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 13, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 13.8, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_001=0000 भीष्मः 13_001_0001 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_001_0002 चतुर्णामपि वेदानां संवादं पुत्र तच्छृणु 13_001=0002 ऋग्वेदः 13_001_0003 गृहानाश्रयमाणस्य अग्निहोत्रं च जुह्वतः 13_001_0004 सर्वं सुकृतमादत्ते यः साये नुद्यतेऽतिथिः 13_001=0004 यजुर्वेदः 13_001_0005 न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः 13_001_0006 वरिष्ठमग्निहोत्राच्च ब्राह्मणस्य मुखे हुतम् 13_001=0006 सामवेदः 13_001_0007 न चेद्धन्ति पितरं मातरं वा 13_001_0008 न ब्राह्मणं नोऽपवादं करोति 13_001_0009 यत्किंचिदन्यद्वृजिनं करोति 13_001_0010 प्रीतोऽतिथिस्तदुपहन्ति पापम् 13_001=0010 अथर्ववेदः 13_001_0011 यत्क्रोधनो यजते यद्ददाति 13_001_0012 यद्वा तपस्तप्यति यज्जुहोति 13_001_0013 वैवस्वतो हरते सर्वमस्य 13_001_0014 मोघं चेष्टं भवति क्रोधनस्य 13_001=0014 Colophon. 13_001=0014 भीष्मः 13_001_0015 भूयस्तु शृणु राजेन्द्र धर्मान्धर्मभृतां वर 13_001_0016 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_001_0017 इन्द्राग्न्योः सूर्यशच्योश्च तन्मे निगदतः शृणु 13_001=0017 इन्द्रः 13_001_0018 राज्ये विप्रान्प्रपश्यामि कामक्रोधविवर्जितान् 13_001_0019 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0019 अग्निः 13_001_0020 यथाहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः 13_001_0021 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0021 सूर्यः 13_001_0022 यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम् 13_001_0023 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0023 शची 13_001_0024 कर्मणा मनसा वाचा नावमन्ये पुरंदरम् 13_001_0025 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0025 Colophon. 13_001=0025 भीष्मः 13_001_0026 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_001_0027 मद्रराजस्य संवादं व्यासस्य च महात्मनः 13_001_0028 वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा 13_001_0029 उक्तो भगवान्यज्ञार्थे तथा तत्राशृणोद्भवान् 13_001=0029 मद्रराजः 13_001_0030 कानि तीर्थानि भगवन्फलार्थाश्चेह केऽऽश्रमाः 13_001_0031 क इज्यते कश्च यज्ञः को यूपः क्रमते च कः 13_001_0032 कश्चाध्वरे शस्यते गीतिशब्दैः 13_001_0033 कश्चाध्वरे गीयते वल्गुभाषैः 13_001_0034 को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च 13_001_0035 कस्येह वै हविरध्वर्यवः कल्पयन्ति 13_001_0036 वर्णाश्रमे गोफले कश्च सोमे 13_001_0037 कश्चोंकारः कश्च वेदार्थमार्गः 13_001_0038 पृष्टस्तन्मे ब्रूहि सर्वं महर्षे 13_001_0039 लोकज्येष्ठं यस्य विज्ञानमाहुः 13_001=0039 द्वैपायनः 13_001_0040 लोकज्येष्ठं यस्य विज्ञानमाहुर् 13_001_0041 योनिज्येष्ठं यस्य वदन्ति जन्म 13_001_0042 पूतात्मानो ब्राह्मणा वेदमुख्या 13_001_0043 अस्मिन्प्रश्नो दीयतां केशवाय 13_001=0043 ब्राह्मणः 13_001_0044 बालो जात्या क्षत्रधर्मार्थशीलो 13_001_0045 जातो देवक्यां शूरपुत्रेण वीर 13_001_0046 वेत्तुं वेदानर्हते क्षत्रियो वै 13_001_0047 दाशार्हाणामुत्तमः पुष्कराक्षः 13_001=0047 वासुदेवः 13_001_0048 पाराशर्य ब्रूहि यद्ब्राह्मणेभ्यः 13_001_0049 प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः 13_001_0050 पृष्टो यज्ञार्थं पाण्डवस्यातितेजा 13_001_0051 एतच्छ्रेयस्तस्य लोकस्य चैव 13_001=0051 व्यासः 13_001_0052 उक्तं वाक्यं यद्भवान्मामवोचत् 13_001_0053 प्रश्नं चित्रं नाहमत्रोत्सहेऽद्य 13_001_0054 छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै 13_001_0055 लोकज्येष्ठे विश्वरूपे सुनाभे 13_001=0055 वासुदेवः 13_001_0056 तत्त्वं वाक्यं ब्रूहि यत्त्वं महर्षे 13_001_0057 यस्मिन्कृष्णः प्रोच्यते वै यथावत् 13_001_0058 प्रीतस्तेऽहं ज्ञानशक्त्या यथावत् 13_001_0059 तस्मान्निर्देशे कर्मणां ब्रूहि सिद्धिम् 13_001=0059 वैशंपायनः 13_001_0060 उक्तवाक्ये सत्तमे यादवानां 13_001_0061 कृष्णो व्यासः प्राञ्जलिर्वासुदेवम् 13_001_0062 विप्रैः सार्धं पूजयन्देवदेवं 13_001_0063 कृष्णं विष्णुं वासुदेवं बभाषे 13_001=0063 व्यासः 13_001_0064 आनन्त्यं ते विश्वकर्मंस्तवैवं 13_001_0065 रूपं पौराणं शाश्वतं च ध्रुवं च 13_001_0066 कस्ते बुध्येद्वेदवादेषु चैतल् 13_001_0067 लोके ह्यस्मिञ्शासकस्त्वं पितैव 13_001=0067 Colophon. 13_001=0067 भीष्मः 13_001_0068 द्वारकायां यथा प्राह पुरायं मुनिसत्तमः 13_001_0069 वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु 13_001_0070 यूपं विष्णुं वासुदेवं विजानन् 13_001_0071 सर्वान्विप्रान्बोधते तत्त्वदर्शी 13_001_0072 विष्णुं क्रान्तं वासुदेवं विजानन् 13_001_0073 विप्रो विप्रत्वं गच्छते तत्त्वदर्शी 13_001_0074 विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः 13_001_0075 कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च 13_001_0076 कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण 13_001_0077 एवं जानन्ब्राह्मणो ब्रह्म एति 13_001_0078 स्थानं सर्वं वैष्णवं यज्ञमार्गे 13_001_0079 चातुर्होत्रं वैष्णवं तत्र कृष्णः 13_001_0080 सर्वैर्भावैरिज्यते सर्वकामैः 13_001_0081 पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति 13_001_0082 सोमं सद्भावाद्ये च जातं पिबन्ति 13_001_0083 दीप्तं कर्म ये विदानाश्चरन्ति 13_001_0084 एकान्तमिष्टौ चिन्तयन्तो दिविस्थास् 13_001_0085 ते वै स्थानं प्रप्नुवन्ति व्रतज्ञाः 13_001_0086 ओमित्येतद्ध्यायमानो न गच्छेद् 13_001_0087 दुर्गं पन्थानं पापकर्मापि विप्रः 13_001_0088 सर्वं कृष्णं वासुदेवं हि विप्राः 13_001_0089 कृत्वा ध्यानं दुर्गतिं न प्रयान्ति 13_001_0090 आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता 13_001_0091 इच्छा पत्नी पत्निशाला हवींषि 13_001_0092 इध्माः पुरोडाशः सर्वदा होतृकर्ता 13_001_0093 कृत्स्नं विष्णुं संविजानंस्तमेति 13_001_0094 योगे योगे कर्मणां चाभिहारे 13_001_0095 युक्ते वैताने कर्मणि ब्राह्मणस्य 13_001_0096 पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं 13_001_0097 शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम् 13_001=0097 Colophon. 13_001=0097 द्वैपायनः 13_001_0098 श्रद्धां त्यागं निर्वृतिं चापि पूजां 13_001_0099 सत्यं धर्मं यः कृतं चाभ्युपैति 13_001_0100 कामद्वेषौ त्यज्य सर्वेषु तुल्यः 13_001_0101 श्रद्धापूतः सर्वयज्ञेषु योग्यः 13_001_0102 यस्मिन्यज्ञे सर्वभूताः प्रहृष्टाः 13_001_0103 सर्वे चारम्भाः शास्त्रदृष्टाः प्रवृत्ताः 13_001_0104 धर्म्यैरर्थ्यैर्ये यजन्ते ध्रुवं ते 13_001_0105 पूतात्मानो धर्ममेकं भजन्ते 13_001_0106 एकाक्षरं द्व्यक्षरमेकमेव 13_001_0107 सदा यजन्ते नियताः प्रतीताः 13_001_0108 दृष्ट्वा मनागर्चयित्वा स्म विप्राः 13_001_0109 सतां मार्गं तं ध्रुवं संभजन्ते 13_001_0110 पापात्मानः क्रोधरागाभिभूताः 13_001_0111 कृष्णे भक्ता नाम संकीर्तयन्तः 13_001_0112 पूतात्मानो यज्ञशीलाः सुमेधा 13_001_0113 यज्ञस्यान्ते कीर्तिलोकान्भजन्ते 13_001_0114 एको वेदो ब्राह्मणानां बभूव 13_001_0115 चतुष्पादस्त्रैगुणो ब्रह्मशीर्षः 13_001_0116 पादं पादं ब्राह्मणा वेदमाहुस् 13_001_0117 त्रेताकाले तं च तं विद्धि शीर्षम् 13_001=0117 Colophon. 13_001=0117 द्वैपायनः 13_001_0118 सर्वे वेदाः सर्ववेद्याः सशास्त्राः 13_001_0119 सर्वे यज्ञाः सर्व इज्याश्च कृष्णः 13_001_0120 विदुः कृष्णं ब्राह्मणास्तत्त्वतो ये 13_001_0121 तेषां राजन्सर्वयज्ञाः समाप्ताः 13_001_0122 ज्ञेयो योगी ब्राह्मणैर्वेदतत्त्वैर् 13_001_0123 आरण्यकैः सैष कृष्णः प्रभुत्वात् 13_001_0124 सर्वान्यज्ञान्ब्राह्मणान्ब्रह्म चैव 13_001_0125 व्याप्यातिष्ठद्देवदेवस्त्रिलोके 13_001_0126 स एष देवः शक्रमीशं यजानं 13_001_0127 प्रीत्या प्राह क्रतुयष्टारमग्र्यम् 13_001_0128 न मा शक्रो वेद वेदार्थतत्त्वाद् 13_001_0129 भक्तो भक्त्या शुद्धभावप्रधानः 13_001_0130 मां जानन्ते ब्रह्मशीर्षं वरिष्ठं 13_001_0131 विश्वे विश्वं ब्रह्मयोनिं ह्ययोनिम् 13_001_0132 सर्वत्राहं शाश्वतः शाश्वतेशः 13_001_0133 कृत्स्नो वेदो निर्गुणोऽनन्ततेजाः 13_001_0134 सर्वे देवा वासुदेवं यजन्ते 13_001_0135 ततो बुद्ध्या मार्गमाणास्तनूनाम् 13_001_0136 सर्वान्कामान्प्राप्नुवन्ते विशालांस् 13_001_0137 त्रैलोक्येऽस्मिन्कृष्णनामाभिधानात् 13_001_0138 कृष्णो यज्ञैरिज्यते यायजूकैः 13_001_0139 कृष्णो वीरैरिज्यते विक्रमद्भिः 13_001_0140 कृष्णो वाक्यैरिज्यते संमृशानैः 13_001_0141 कृष्णो मुक्तैरिज्यते वीतमोहैः 13_001_0142 विद्यावन्तः सोमपा ये विपापा 13_001_0143 इष्ट्वा यज्ञैर्गोचरं प्रार्थयन्ते 13_001=0143 भगवान् 13_001_0144 सर्वं क्रान्तं देवलोकं विशालम् 13_001_0145 अन्ते गत्वा मर्त्यलोकं भजन्ते 13_001_0146 एवं सर्वे त्वाश्रमाः सुव्रता ये 13_001_0147 मां जानन्तो यान्ति लोकानदीनान् 13_001_0148 यां यां दीक्षामुद्वहन्ते विपापा 13_001_0149 ज्योतिर्भूत्वा देवलोकं भजन्ते 13_001_0150 पूज्यन्ते मां पूजयन्तः प्रहृष्टा 13_001_0151 मां जानन्तः श्रद्धया वासुदेवम् 13_001_0152 भक्त्या तुष्टोऽहं तस्य सत्त्वं प्रयच्छे 13_001_0153 सत्त्वस्पृष्टो वीतमोहोऽयमेति 13_001=0153 द्वैपायनः 13_001_0154 ज्योतींषि शुक्लानि च यानि लोके 13_001_0155 त्रयो लोका लोकपालास्त्रयी च 13_001_0156 त्रयोऽग्नयश्चाहुतयश्च पञ्च 13_001_0157 सर्वे देवा देवकीपुत्र एव 13_001=0157 भीष्मः 13_001_0158 व्यासस्यैतद्वचः श्रुत्वा मद्रराजः सहर्षिभिः 13_001_0159 व्यासं कृष्णं च विधिवत्प्रीतात्मा प्रत्यपूजयत् 13_001=0159 वैशंपायनः 13_001_0160 कविप्रधानस्तु महर्षिपुत्रो 13_001_0161 द्वैपायनस्तद्वचनं निशम्य 13_001_0162 जगाम पृथ्वीं शिरसा महात्मा 13_001_0163 नमश्च कृष्णाय चकार भीष्मः 13_001=0163 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_001A=0000 युधिष्ठिरः 13_001A_0001 गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह 13_001A_0002 उक्तस्त्वया महाबाहो श्वेतवाहं प्रशंसता 13_001A_0003 अत्र कौतूहलं मेऽस्ति श्रवणे जायते मतिः 13_001A_0004 कथं गरुत्मान्पक्षीणां श्रैष्ठ्यं प्राप्तः परंतप 13_001A_0005 सुपर्णो वैनतेयश्च केन शत्रुश्च भोगिनाम् 13_001A_0006 किंवीर्यः किंबलश्चासौ वक्तुमर्हसि भारत 13_001A=0006 भीष्मः 13_001A_0007 वासुदेव महाबाहो देवकी सुप्रजास्त्वया 13_001A_0008 श्रुतं ते धर्मराजस्य यदुहर्षविवर्धन 13_001A_0009 सुपर्णं शंस इत्येव मामाह कुरुनन्दनः 13_001A_0010 अस्य प्रवक्तुमिच्छामि त्वयाज्ञप्तो महाद्युते 13_001A_0011 त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा 13_001A_0012 अनादिनिधने काले गरुडश्चासि केशव 13_001A_0013 तस्मात्पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते 13_001A_0014 गरुडं पततां श्रेष्ठं वक्तुमिच्छामि माधव 13_001A=0014 वासुदेवः 13_001A_0015 यथैव मा भवान्वेद तथा वेद युधिष्ठिरः 13_001A_0016 तथा च गरुडो राजंस्तथास्मै ब्रूहि तत्त्वतः 13_001A=0016 Colophon. 13_001A=0016 भीष्मः 13_001A_0017 युधिष्ठिर महाबाहो शृणु राजन्यथातथम् 13_001A_0018 गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम् 13_001A_0019 तथा च गरुडो राजन्सुपर्णश्च यथाभवत् 13_001A_0020 यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु 13_001A_0021 पुराहं तात रामेण जामदग्न्येन धीमता 13_001A_0022 कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः 13_001A_0023 तमहं तात दृष्ट्वैव शस्त्राण्युत्सृज्य सर्वशः 13_001A_0024 अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान् 13_001A_0025 तमहं कथान्ते वरदं सुपर्णस्य बलौजसी 13_001A_0026 अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर 13_001A_0027 कद्रूश्च विनता चास्तां प्रजापतिसुते उभे 13_001A_0028 ते धर्मेणोपयेमेऽथ मारीचः कश्यपः प्रभुः 13_001A_0029 प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः 13_001A_0030 तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम् 13_001A_0031 तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम् 13_001A_0032 विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम 13_001A_0033 कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ 13_001A_0034 स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः 13_001A_0035 जनयामास तान्पुत्रांस्ताभ्यामासीद्यथा पुरा 13_001A_0036 कद्रूः प्रजज्ञे त्वण्डानां तथैव दशतः शतम् 13_001A_0037 अण्डे द्वे विनता चैव दर्शनीयतरे शुभे 13_001A_0038 तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः 13_001A_0039 सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः 13_001A_0040 निःसरन्ति तदाण्डेभ्यः कद्रूपुत्रा भुजंगमाः 13_001A_0041 पञ्चवर्षशते काले दृष्टश्वासबलौजसः 13_001A_0042 विनता तेषु जातेषु पन्नगेषु महात्मसु 13_001A_0043 विपुत्रा पुत्रसंतापादण्डमेकं बिभेद ह 13_001A_0044 किमनेन करिष्येऽहमिति वाक्यमभाषत 13_001A_0045 न हि पञ्चशते काले पुरा पुत्रौ ददर्श सा 13_001A_0046 सापश्यदण्डान्निष्क्रान्तं विना पत्रं मनस्विनम् 13_001A_0047 पूर्वकायोपसंपन्नं वियुक्तमितरेण ह 13_001A_0048 दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम् 13_001A_0049 पुत्रदुःखान्विताशोचत्स च पक्षी तथा गतः 13_001A_0050 अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा 13_001A_0051 मातरं चपलासीति हतोऽहमिति चासकृत् 13_001A_0052 न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा 13_001A_0053 आवां भवाव पुत्रौ ते श्वसनाद्बलवत्तरौ 13_001A_0054 ईर्ष्याक्रोधाभिभूतत्वाद्योऽहमेवं कृतस्त्वया 13_001A_0055 तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि 13_001A_0056 पञ्च वर्षशतानि त्वं स्पर्धसे वै यया सह 13_001A_0057 दासी तस्या भवित्रीति साश्रुपातमुवाच ह 13_001A_0058 एष चैव महाभागे बली बलवतां वरः 13_001A_0059 मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः 13_001A=0059 Colophon. 13_001A=0059 भीष्मः 13_001A_0060 विनता पुत्रशोकार्ता शापाद्भीता च भारत 13_001A_0061 प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाभवत् 13_001A_0062 ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे 13_001A_0063 गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली 13_001A_0064 बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् 13_001A_0065 रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः 13_001A_0066 यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ 13_001A_0067 विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि 13_001A_0068 पूर्वां दिशमभिप्रेत्य सूर्यस्योदयनं प्रति 13_001A_0069 अरुणोऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः 13_001A_0070 जातमात्रस्तु विहगो गरुडः पन्नगाशनः 13_001A_0071 विहाय मातरं क्षिप्रमगमत्सर्वतोदिशम् 13_001A_0072 स तथा चातिववृधे सर्वकामैरथार्चितः 13_001A_0073 पितामहविसृष्टेन भोजनेन विशां पते 13_001A_0074 तस्मिंश्च विहगे तत्र यथाकामं विवर्धति 13_001A_0075 कद्रूश्च विनता चैव गच्छेतां सागरं प्रति 13_001A_0076 ददृशाते तु ते यान्तमुच्चैःश्रवसमन्तिकात् 13_001A_0077 स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् 13_001A_0078 ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत् 13_001A_0079 हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे 13_001A=0079 विनता 13_001A_0080 एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम 13_001A_0081 वर्णं वा कीदृशं तस्य मन्यसे त्वं मनस्विनि 13_001A=0081 कद्रूः 13_001A_0082 सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः 13_001A_0083 ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि 13_001A=0083 विनता 13_001A_0084 यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति 13_001A_0085 सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया 13_001A=0085 कद्रूः 13_001A_0086 जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे 13_001A_0087 नैकवर्णैकवर्णत्वे विनते रोचते च ते 13_001A_0088 रोचते मे पणो राज्ञि दासीत्वेन न संशयः 13_001A_0089 सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम् 13_001A=0089 Colophon. 13_001A=0089 भीष्मः 13_001A_0090 विनता तु तथेत्युक्त्वा कृतसंशयना पणे 13_001A_0091 कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह 13_001A_0092 मया कृतः पणः पुत्रा मिथो विनतया सह 13_001A_0093 उच्चैःश्रवसि गान्धर्वे तच्छृणुध्वं भुजंगमाः 13_001A_0094 अब्रवं नैकवर्णं तं सैकवर्णमथाब्रवीत् 13_001A_0095 जिता दासी भवेत्पुत्राः सा वाहं वा न संशयः 13_001A_0096 एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः 13_001A_0097 साहं दासी भविष्यामि जिता पुत्रा न संशयः 13_001A_0098 ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः 13_001A_0099 सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः 13_001A=0099 सर्पाः 13_001A_0100 निकृत्या न जयः श्रेयान्मातः सत्या गिरः शृणु 13_001A_0101 आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते 13_001A_0102 सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव 13_001A_0103 निकृत्या विजयं मातर्मा स्म कार्षीः कथंचन 13_001A_0104 यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित् 13_001A_0105 त्वया नाम निवार्याः स्म मा कुरुध्वमिति ध्रुवम् 13_001A_0106 सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः 13_001A_0107 कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता 13_001A_0108 ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश 13_001A_0109 यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम् 13_001A_0110 गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 13_001A_0111 उत्पथं प्रतिपन्नस्य परित्यागो विधीयते 13_001A=0111 कद्रूः 13_001A_0112 शृणोमि विविधा वाचो हेतुमत्यः समीरिताः 13_001A_0113 वक्रगा मन्निवृत्त्यर्थं तदहं वो न रोचये 13_001A_0114 न च तत्पणितं मन्दाः शक्यं जेतुमतोऽन्यथा 13_001A_0115 जिते निकृत्या श्रुत्वैतत्क्षमं कुरुत पुत्रकाः 13_001A_0116 श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः 13_001A_0117 शैलूषिणी भविष्यामि विनताया न संशयः 13_001A_0118 इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः 13_001A_0119 सेयमीहा विपन्ना मे युष्मानासाद्य संगताम् 13_001A_0120 इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन् 13_001A_0121 नात्र चित्रं भवेत्किंचित्पुनातीति च पुत्रता 13_001A_0122 ते यूयं तारणार्थाय मम पुत्रा मनोजवाः 13_001A_0123 आविशध्वं हयश्रेष्ठं वाला भूत्वाञ्जनप्रभाः 13_001A_0124 जानाम्यधर्मं सकलं विजिता विनता भवेत् 13_001A_0125 निकृत्या दासभावस्तु युष्मानप्यवपीडयेत् 13_001A_0126 निकृत्या विजयो वेति दासत्वं वा पराजये 13_001A_0127 उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः 13_001A_0128 यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः 13_001A_0129 गुरोर्वचनमास्थाय धर्मो वः स भविष्यति 13_001A=0129 Colophon. 13_001A=0129 भीष्मः 13_001A_0130 श्रुत्वा तु वचनं मातुः क्रुद्धायास्ते भुजंगमाः 13_001A_0131 कृच्छ्रेणैवान्वमोदन्त केचिद्धित्वा दिशो गताः 13_001A_0132 ये प्रतस्थुर्दिशस्तत्र क्रुद्धा तानशपद्भृशम् 13_001A_0133 भुजंगमानां मातासौ कद्रूर्वैरकरी तदा 13_001A=0133 कद्रूः 13_001A_0134 उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः 13_001A_0135 चतुर्थो धन्विनां श्रेष्ठात्कुन्तीपुत्राद्धनंजयात् 13_001A_0136 स सर्पसत्रमाहर्ता क्रुद्धः कुरुकुलोद्वहः 13_001A_0137 तस्मिन्सत्रेऽग्निना युष्मान्पञ्चत्वमुपनेष्यति 13_001A_0138 एवं क्रुद्धाशपन्माता पन्नगान्धर्मचारिणः 13_001A_0139 गुरोः परित्यागकृतं नैतदन्यद्भविष्यति 13_001A_0140 एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः 13_001A_0141 विहाय मातरं क्रुद्धा गता वैरकरीं तदा 13_001A_0142 तत्र ये वृजिनं तस्या अनापन्ना भुजंगमाः 13_001A_0143 ते तस्य वाजिनो वाला बभूवुरसितप्रभाः 13_001A_0144 तान्दृष्ट्वा वालधिस्थांश्च पुत्रान्कद्रूरथाब्रवीत् 13_001A_0145 विनतामथ संहृष्टा हयोऽसौ दृश्यतामिति 13_001A_0146 एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः 13_001A_0147 उदकादुत्तरन्तं तं हयं चैव च भामिनी 13_001A_0148 सा त्ववक्रमतिर्देवी विनता जिह्मगाभिनीम् 13_001A_0149 अब्रवीद्भगिनीं किंचिद्विहसन्तीव भारत 13_001A_0150 हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे 13_001A_0151 दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि 13_001A_0152 एवं स्थिरं पणं कृत्वा हयं ते तु ददर्शतुः 13_001A_0153 कृत्वा साक्षिणमात्मानं भगिन्यौ कुरुसत्तम 13_001A_0154 सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता 13_001A_0155 श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम् 13_001A_0156 तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका 13_001A_0157 उवाच कालवालोऽयं तुरगो विजितं त्वया 13_001A_0158 दासी मां प्रेषयस्वार्ये यथाकामवशां शुभे 13_001A_0159 दास्यश्च कामकारा हि भर्तॄणां नात्र संशयः 13_001A=0159 Colophon. 13_001A=0159 भीष्मः 13_001A_0160 ततः कद्रूर्हसन्तीव विनतां धर्मचारिणीम् 13_001A_0161 दासीवत्प्रेषयामास सा च सर्वं चकार तत् 13_001A_0162 न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता 13_001A_0163 प्रेष्यकर्म चकारास्या विनता कमलेक्षणा 13_001A_0164 इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः 13_001A_0165 अथ स्म वैनतेयं वै बलदर्पौ समीयतुः 13_001A_0166 तं दर्पवशमापन्नं परिधावन्तमन्तिकात् 13_001A_0167 ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम् 13_001A_0168 तमब्रवीच्च देवर्षिर्नारदः प्रहसन्निव 13_001A_0169 किं दर्पवशमापन्नो न वै पश्यसि मातरम् 13_001A_0170 बलेन दृप्तः सततमहंमानकृतः सदा 13_001A_0171 दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम् 13_001A_0172 तमब्रवीद्वैनतेयः कर्म किं तन्महामुने 13_001A_0173 जनयित्री मयि सुते जाता दासी तपस्विनी 13_001A_0174 अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग 13_001A_0175 निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह 13_001A=0175 गरुडः 13_001A_0176 कथं जिता निकृत्या सा भगवञ्जननी मम 13_001A_0177 ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम् 13_001A_0178 ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा 13_001A_0179 आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः 13_001A_0180 तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत् 13_001A_0181 जगर्हे पन्नगान्सर्वान्मात्रा सह परंतप 13_001A_0182 ततस्तु रोषाद्दुःखाच्च तूर्णमुत्पत्य पक्षिराट् 13_001A_0183 जगाम यत्र मातास्य कृच्छ्रे महति वर्तते 13_001A_0184 तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम् 13_001A_0185 तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम् 13_001A_0186 तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्रु चास्रवत् 13_001A_0187 प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः 13_001A_0188 अनुक्त्वा मातरं किंचित्पतत्रिवरपुंगवः 13_001A_0189 कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत 13_001A_0190 यदि धर्मेण मे माता जिता यद्यप्यधर्मतः 13_001A_0191 ज्येष्ठा त्वमसि मे माता धर्मः सर्वः स मे मतः 13_001A_0192 इयं तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता 13_001A_0193 अनुजानीहि तां साधु मत्कृते धर्मदर्शिनी 13_001A_0194 कद्रूः श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः 13_001A_0195 उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्छिता 13_001A_0196 नाहं तव न ते मातुर्वैनतेय कथंचन 13_001A_0197 कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विज 13_001A_0198 तां तदा ब्रुवतीं वाक्यमनिष्टां क्रूरभाषिणीम् 13_001A_0199 दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे 13_001A=0199 गरुडः 13_001A_0200 ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया 13_001A_0201 सोदर्या मम चासि त्वं ज्येष्ठा माता न संशयः 13_001A=0201 कद्रूः 13_001A_0202 विहंगम यथाकामं गच्छ कामगम द्विज 13_001A_0203 सूनृताभिस्त्वया माता नादासी शक्यमण्डज 13_001A_0204 अमृतं यद्याहरेस्त्वं विहंग जननीं तव 13_001A_0205 अदासीं मम पश्येमां वैनतेय न संशयः 13_001A=0205 Colophon. 13_001A=0205 भीष्मः 13_001A_0206 तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः 13_001A_0207 अमृताहरणे वाचं ततः पितरमब्रवीत् 13_001A_0208 कामं वै सूनृता वाचो विसृज्य च मुहुर्मुहुः 13_001A_0209 यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते 13_001A_0210 सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै 13_001A_0211 भगवन्विनता दासी मम माता महाद्युते 13_001A_0212 कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत् 13_001A_0213 आहरामृतमित्येव मोक्ष्यते विनता ततः 13_001A_0214 सोऽहं मातुर्विमोक्षार्थमाहरिष्य इति ब्रुवन् 13_001A_0215 अमृतं प्रार्थितस्तूर्णमाहर्तुं प्रतिनन्द्य वै 13_001A=0215 कश्यपः 13_001A_0216 अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया 13_001A_0217 रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे 13_001A_0218 गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम् 13_001A_0219 अनन्तरमथो गुप्तं ज्वलता जातवेदसा 13_001A_0220 ततः शतसहस्राणि प्रयुतान्यर्बुदानि च 13_001A_0221 रक्षन्त्यमृतमत्यर्थं किंकरा नाम राक्षसाः 13_001A_0222 तेषां शक्त्यृष्टिशूलांश्च शतघ्न्यः पट्टसास्तथा 13_001A_0223 आयुधा रक्षिणां तात वज्रकल्पाः शिलास्तथा 13_001A_0224 ततो जालेन महता अवनद्धं समन्ततः 13_001A_0225 अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात् 13_001A_0226 तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम् 13_001A_0227 सुरक्षितं वज्रभृता वैनतेय विहंगम 13_001A_0228 इन्द्रेण देवैर्नागैश्च खड्गैर्गिरिजलादिभिः 13_001A=0228 गरुडः 13_001A_0229 पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम् 13_001A_0230 बलवानुपायवानस्मि भूयः किं करवाणि ते 13_001A_0231 तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः 13_001A_0232 यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ 13_001A_0233 तथा बलममेयं ते भविता तन्न संशयः 13_001A_0234 अमृतस्यैव चाहर्ता भविष्यसि न संशयः 13_001A=0234 गरुडः 13_001A_0235 क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ 13_001A_0236 भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति 13_001A=0236 कश्यपः 13_001A_0237 पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेह तिष्ठति 13_001A_0238 उरगो नाम दुष्प्रापः पुरा देवगणैरपि 13_001A_0239 गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान् 13_001A_0240 तत्र पन्थाः कृतस्तात कुञ्जरेण बलीयसा 13_001A_0241 गोरुतान्युच्छ्रयस्तस्य नव सप्त च पुत्रक 13_001A_0242 गच्छतागच्छता चैव क्षपितः स महागिरिः 13_001A_0243 तावान्भूमिसमस्तात कृतः पन्थाः समुत्थितः 13_001A_0244 तेन गत्वा स मातंगः पिपासुर्युद्धमिच्छति 13_001A_0245 तमतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः 13_001A_0246 कनकेति च विख्यातस्तत्र कूर्मो महाबलः 13_001A_0247 गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश्च सः 13_001A_0248 आयामतश्चापि समौ तेजोबलसमन्वितौ 13_001A_0249 पुनरावृत्तिमापन्नौ तावेतौ मधुकैटभौ 13_001A_0250 जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ 13_001A_0251 यदा स नागो व्रजति पिपासुस्तं जलाशयम् 13_001A_0252 तदैनं कच्छपो रोषात्प्रतियाति महाबलः 13_001A_0253 नखैश्च दशनैश्चापि निमज्योन्मज्य चासकृत् 13_001A_0254 विररादाग्रहस्तेन कुञ्जरं तं जलेचरः 13_001A_0255 नागराडपि तोयार्थी पिपासुश्चरणैरपि 13_001A_0256 अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम् 13_001A_0257 स तु तोयादनुत्तिष्ठन्वारिजो गजयूथपम् 13_001A_0258 नखैश्च दशनैश्चैव द्विरदं प्रतिषेधति 13_001A_0259 निवारितो गजश्रेष्ठः पुनर्गच्छति स्वं वनम् 13_001A_0260 पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः 13_001A_0261 तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय 13_001A_0262 न तौ पृथक्त्वया शक्यावप्रमत्तौ बले स्थितौ 13_001A=0262 Colophon. 13_001A=0262 गरुडः 13_001A_0263 कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ 13_001A_0264 युगपद्ग्रहीतुं तन्मे त्वमुपायं वक्तुमर्हसि 13_001A=0264 कश्यपः 13_001A_0265 योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः 13_001A_0266 उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनः पुनः 13_001A_0267 जलजं निर्जलं तात प्रमत्तं चैव वारणम् 13_001A_0268 ग्रहीष्यसि पतंगेश नान्यो योगोऽत्र विद्यते 13_001A=0268 भीष्मः 13_001A_0269 इत्येवमुक्तो विहगस्तद्गत्वा वनमुत्तमम् 13_001A_0270 ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् 13_001A_0271 तां स नागो गिरेर्वीथिं संप्राप्त इव भारत 13_001A_0272 स तं दृष्ट्वा महाभागः संप्रहृष्टतनूरुहः 13_001A_0273 बिभक्षयिषतो राजन्दारुणस्य महात्मनः 13_001A_0274 मातंगं कच्छपं चैव प्रहर्षः सुमहानभूत् 13_001A_0275 अथ वेगेन महता खेचरः स महाबलः 13_001A_0276 संकुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत 13_001A_0277 तथा गत्वा तमध्वानं वारणप्रवरो बली 13_001A_0278 निशश्वास महाश्वासं श्रमाद्विश्रमणाय च 13_001A_0279 तस्य निःश्वासवातेन मदगन्धेन चैव ह 13_001A_0280 उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः 13_001A_0281 तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः 13_001A_0282 कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्रादयोरिव 13_001A_0283 स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम् 13_001A_0284 दन्तैर्नखैश्च जलजो वारयामास भारत 13_001A_0285 जलजं वारणोऽप्येवं चरणैः पुष्करेण च 13_001A_0286 प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च 13_001A_0287 मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम् 13_001A_0288 अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः 13_001A_0289 स तु नागः प्रभग्नोऽपि पिपासुर्न न्यवर्तत 13_001A_0290 तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः 13_001A_0291 तं दृष्ट्वा जलजं तूर्णमपसर्पन्तमाहवात् 13_001A_0292 अभिदुद्राव वेगेन वज्रपाणिरिवासुरम् 13_001A_0293 तं रोषात्स्थलमुत्तीर्णमसंप्राप्तं गजोत्तमम् 13_001A_0294 उभावेव समस्तौ तु जग्राह विनतासुतः 13_001A_0295 चरणेन तु सव्येन जग्राह स गजोत्तमम् 13_001A_0296 प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम् 13_001A_0297 उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदनः 13_001A_0298 दिवं खं च समावृत्य पक्षाभ्यामपराजितः 13_001A_0299 तेन चोत्पतता तूर्णं संगृहीतौ नखैर्भृशम् 13_001A_0300 वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः 13_001A_0301 तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ 13_001A_0302 विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह 13_001A_0303 अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते 13_001A_0304 निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम् 13_001A_0305 नैमिषं त्वथ संप्राप्य देवारण्यं महाद्युतिः 13_001A_0306 अपश्यत द्रुमं कंचिच्छाखास्कन्धसमावृतम् 13_001A_0307 हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम् 13_001A_0308 परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः 13_001A_0309 तस्य शाखाभवत्काचिदायता पञ्चयोजनम् 13_001A_0310 दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता 13_001A_0311 तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ 13_001A_0312 अत्तुकामस्ततः शाखां तस्य वेगादवापतत् 13_001A_0313 तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानथ 13_001A_0314 आसीनान्वसुभिः सार्धं सत्रेण जगतीपते 13_001A_0315 वैखानसान्नाम यतीन्वालखिल्यगणानपि 13_001A_0316 तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत 13_001A_0317 तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह 13_001A_0318 तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः 13_001A_0319 तौ च पक्षी भुजंगाशो व्योम्नि क्रीडन्निवाव्रजत् 13_001A_0320 तं दृष्ट्वा गुरुसंभारं प्रगृह्योत्पतितं खगम् 13_001A_0321 ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह 13_001A_0322 न त्वन्यः क्षमते कश्चिद्यथायं वीर्यवान्खगः 13_001A_0323 असौ गच्छति धर्मात्मा गुरुभारसमन्वितः 13_001A_0324 अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः 13_001A_0325 एवं ते समयं सर्वे वसवश्च दिवौकसः 13_001A_0326 अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह 13_001A_0327 स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः 13_001A_0328 मुमुक्षुः शाखिनः शाखां न स्म देशमपश्यत 13_001A_0329 स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः 13_001A_0330 देवदूतस्य विस्पष्टमाभाष्य गरुडेति च 13_001A_0331 वैनतेय कुविन्देषु समुद्रान्ते महाबल 13_001A_0332 पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयः 13_001A_0333 तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः 13_001A_0334 उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः 13_001A_0335 ततो गत्वा ततः शाखां मुमोच पततां वरः 13_001A_0336 तया हता जनपदास्तदा षट्त्रिंशतो नृप 13_001A_0337 स देशो राजशार्दूल ख्यातः परमदारुणः 13_001A_0338 शाखापतग इत्येव कुविन्दानां दुरात्मनाम् 13_001A=0338 Colophon. 13_001A=0338 भीष्मः 13_001A_0339 हत्वा तं पक्षिशार्दूलः कुविन्दानां जनव्रजम् 13_001A_0340 उपोपविश्य शैलाग्रे भक्षयामास तावुभौ 13_001A_0341 वारणं कच्छपं चैव संहृष्टः स पतत्रिराट् 13_001A_0342 तयोः स रुधिरं पीत्वा मेदसी च परंतप 13_001A_0343 संहृष्टः पततां श्रेष्ठो लब्ध्वा बलमनुत्तमम् 13_001A_0344 जगाम देवराजस्य भवनं पन्नगाशनः 13_001A_0345 तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् 13_001A_0346 रात्रिंदिवं प्रज्वलितं रक्षार्थममृतस्य ह 13_001A_0347 तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमथाविशत् 13_001A_0348 न तु तोयान्न रक्षोभ्यो भयमस्योपपद्यते 13_001A_0349 पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् 13_001A_0350 पितामहमथो गत्वा ददर्श भुजगाशनः 13_001A_0351 तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः 13_001A_0352 प्रोवाच तदसंदिग्धं वचनं पतगेश्वरः 13_001A_0353 उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम् 13_001A_0354 विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम् 13_001A_0355 कद्रूसकाशममृतं मया हर्तव्यमीश्वर 13_001A_0356 तदा मे जननी देव दासभावात्प्रमोक्ष्यते 13_001A_0357 तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति 13_001A_0358 हिरण्यरेता भगवान्पाकशासनशासनात् 13_001A_0359 तत्र मे देवदेवेश भयं तीव्रमथाविशत् 13_001A_0360 ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो 13_001A_0361 समतिक्रमितुं शक्यः कथं स्यात्पावको मया 13_001A_0362 तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो 13_001A_0363 तमब्रवीन्महाभाग तप्यमानं विहंगमम् 13_001A_0364 अग्नेः संशमनोपायमुत्स्मयन्स पुनः पुनः 13_001A_0365 पयसा शाम्यते वत्स सर्पिषा च हुताशनः 13_001A_0366 शरीरस्थोऽपि भूतानां किं पुनः प्रज्वलन्भुवि 13_001A_0367 नवनीतं पयो वापि पावके त्वं समादधेः 13_001A_0368 ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः 13_001A=0368 Colophon. 13_001A=0368 भीष्मः 13_001A_0369 पितामहवचः श्रुत्वा गरुडः पततां वरः 13_001A_0370 जगाम गोकुलं किंचिन्नवनीतजिहीर्षया 13_001A_0371 नवनीतं तथापश्यन्मथितं कलशे स्थितम् 13_001A_0372 तदादाय ततोऽगच्छद्यतस्तद्रक्ष्यतेऽमृतम् 13_001A_0373 स तत्र गत्वा पतगस्तिर्यक्तोयं महाबलः 13_001A_0374 हुताशनमपक्रम्य नवनीतमपातयत् 13_001A_0375 सोऽर्चिष्मान्मन्दवेगोऽभूत्सर्पिषा तेन तर्पितः 13_001A_0376 धूमकेतुर्न जज्वाल धूममेव ससर्ज ह 13_001A_0377 तमतीत्याशु गरुडो हृष्टात्मा जातवेदसम् 13_001A_0378 रक्षांसि समतिक्रामत्पक्षवातेन पातयन् 13_001A_0379 ते पतन्ति शिरोभिश्च जानुभिश्चरणैस्तथा 13_001A_0380 उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः 13_001A_0381 उत्प्लुत्य चावृतान्नागान्हत्वा चक्रं व्यतीत्य च 13_001A_0382 अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् 13_001A_0383 स भित्त्वा शिरसा जालं वज्रवेगसमो बली 13_001A_0384 उज्जहार ततः शीघ्रममृतं भुजगाशनः 13_001A_0385 तदादायाद्रवच्छीघ्रं गरुडः श्वसनो यथा 13_001A_0386 अथ संनाहमकरोद्वृत्रहा विबुधैः सह 13_001A_0387 ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः 13_001A_0388 आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् 13_001A_0389 सोऽभ्यद्रवत्पक्षिराजं वृत्रहा पाकशासनः 13_001A_0390 उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः 13_001A_0391 तथैव गरुडो राजन्वज्रहस्तं समाद्रवत् 13_001A_0392 ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः 13_001A_0393 अथ दिव्यं महाघोरं गरुडाय ससर्ज ह 13_001A_0394 वज्रं सहस्रनयनस्तिग्मवेगपराक्रमः 13_001A_0395 उत्सिसृक्षन्तमाज्ञाय वज्रं वै त्रिदशेश्वरम् 13_001A_0396 तूर्णं वेगतरो भूत्वा जगाम पततां वरः 13_001A_0397 पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः 13_001A_0398 आयुधानां वरं वज्रमथ शक्रमुवाच ह 13_001A_0399 वृत्रहन्नेष वज्रस्ते वरो लब्धः पितामहात् 13_001A_0400 अतः संमानमाकाङ्क्षन्मुञ्चाम्येकं तनूरुहम् 13_001A_0401 एतेनायुधराजेन यदि शक्तोऽसि वृत्रहन् 13_001A_0402 हन्यास्त्वं परया शक्त्या गच्छाम्यहमनामयः 13_001A_0403 तत्तु तूर्णं तदा वज्रं स्वेन वेगेन भारत 13_001A_0404 जघान परया शक्त्या न चैनमदहद्भृशम् 13_001A_0405 ततो देवर्षयो राजन्गच्छन्तो वै विहायसा 13_001A_0406 दृष्ट्वा वज्रं विषक्तं तं पक्षिपर्णेऽब्रुवन्वचः 13_001A_0407 सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् 13_001A_0408 विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् 13_001A_0409 एवं सुपर्णो विहगो वैनतेयः प्रतापवान् 13_001A_0410 ऋषयस्तं विजानन्ति चाग्नेयं वैष्णवं पुनः 13_001A_0411 वेदाभिष्टुतमत्यन्तं स्वर्गमार्गफलप्रदम् 13_001A_0412 तनु पर्णं सुपर्णस्य जगृहुर्बर्हिणस्तथा 13_001A_0413 मयूरा विस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् 13_001A=0413 Colophon. 13_001A=0413 भीष्मः 13_001A_0414 ततो वज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् 13_001A_0415 ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत् 13_001A_0416 न ते सुपर्ण पश्यामि प्रभावं तेन योधये 13_001A_0417 इत्युक्ते न मया रक्षा शक्या कर्तुमतोऽन्यथा 13_001A_0418 इदं वज्रं मया सार्धं निवृत्तं हि यथागतम् 13_001A_0419 ततः सहस्रनयने निवृत्ते गरुडस्तथा 13_001A_0420 कद्रूमभ्यागमत्तूर्णममृतं गृह्य भारत 13_001A=0420 गरुडः 13_001A_0421 तदाहृतं मया शीघ्रममृतं जननीकृते 13_001A_0422 अदासी सा भवत्वद्य विनता धर्मचारिणी 13_001A=0422 कद्रूः 13_001A_0423 स्वागतं स्वाहृतं चेदममृतं विनतात्मज 13_001A_0424 अदासी जननी तेऽद्य पुत्र कामवशा शुभा 13_001A_0425 एवमुक्ते तदा सा च संप्राप्ता विनता गृहम् 13_001A_0426 उपनीय यथान्यायं विहगो बलिनां वरः 13_001A_0427 स्मृत्वा निकृत्या विजयं मातुः संप्रतिपद्यत 13_001A_0428 वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः 13_001A_0429 बभूवुरसितप्रख्या निकृत्या वै जितं त्वया 13_001A_0430 तामुवाच ततो न्यायं विहगो बलिनां वरः 13_001A_0431 उज्जहारामृतं तूर्णमुत्पपात च रंहसा 13_001A_0432 तद्गृहीत्वामृतं तूर्णं प्रयान्तमपराजितम् 13_001A_0433 कद्रूर्भुजंगजननी सुपर्णमिदमब्रवीत् 13_001A_0434 किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम् 13_001A_0435 पुनर्हरसि दुर्बुद्धे मा जातु वृजिनं कृथाः 13_001A=0435 सुपर्णः 13_001A_0436 अमृताहरणं मेऽद्य यत्कृतं जननीकृते 13_001A_0437 भवत्या वचनादेतदाहरामृतमित्युत 13_001A_0438 आहृतं तदिदं शीघ्रं मुक्ता च जननी मम 13_001A_0439 हराम्येष पुनस्तत्र यत एतन्मयाहृतम् 13_001A_0440 यदि मां भवती ब्रूयादमृतं मे च दीयताम् 13_001A_0441 तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा 13_001A_0442 मया धर्मेण सत्येन विनता च समुद्धृता 13_001A=0442 भीष्मः 13_001A_0443 ततो गत्वाथ गरुडः पुरंदरमुवाच ह 13_001A_0444 इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम् 13_001A_0445 मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम् 13_001A_0446 माता च मम देवेश दासीत्वमुपजग्मुषी 13_001A_0447 भुजंगमानां मातुर्वै सा मुक्तामृतदर्शनात् 13_001A_0448 एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते 13_001A_0449 उवाच च मुदा युक्तो दिष्ट्या दिष्ट्येति वासवः 13_001A_0450 ऋषयो ये सहस्राक्षमुपासन्ति सुरैः सह 13_001A_0451 ते सर्वे च मुदा युक्ता विश्वे देवास्तथैव च 13_001A_0452 ततस्तमृषयः सर्वे देवाश्च भरतर्षभ 13_001A_0453 ऊचुः पुरंदरं हृष्टा गरुडो लभतां वरम् 13_001A_0454 ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव 13_001A_0455 जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट् 13_001A_0456 केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि 13_001A_0457 स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः 13_001A_0458 एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट् 13_001A_0459 सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते 13_001A_0460 तदेतद्ददतां श्रेष्ठ मयाख्यानं प्रकीर्तितम् 13_001A_0461 सुपर्णस्य महाबाहो किं भूयः कथयामि ते 13_001A=0461 Colophon. % After 13.11, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_002=0000 युधिष्ठिरः 13_002_0001 प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह 13_002_0002 मातॄः पितॄन्गुरूंश्चैव येऽवमन्यन्ति मोहिताः 13_002_0003 ये चाप्यन्ये परे तात कृतघ्ना निरपत्रपाः 13_002_0004 तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्त्वतः 13_002=0004 भीष्मः 13_002_0005 कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः 13_002_0006 मातापितृगुरूणां च ये न तिष्ठन्त शासने 13_002_0007 कृमिकीटपिपीलेषु जायन्ते स्थावरेषु च 13_002_0008 दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः 13_002_0009 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_002_0010 वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः 13_002_0011 वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः 13_002_0012 तस्मिंश्च तप्यति तपो वासवो भरतर्षभ 13_002_0013 ववर्ष सुमहद्वर्षं सविद्युत्स्तनयित्नुमान् 13_002_0014 तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः 13_002_0015 निमीलिताक्षस्तद्वर्षं प्रत्यगृह्णत वै द्विजः 13_002_0016 तस्मिन्पतति वर्षे तु शीतवातसमन्विते 13_002_0017 विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः 13_002_0018 ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि 13_002_0019 कारुण्यात्तस्य धर्मस्तु आनृशंस्यमथाकरोत् 13_002_0020 चिन्तयानस्य ब्रह्मर्षिं तपन्तमतिधार्मिकम् 13_002_0021 अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा 13_002_0022 स्वं रूपं माहिषं कृत्वा सुमहान्तं मनोहरम् 13_002_0023 त्राणार्थं वत्सनाभस्य चतुष्पादुपरि स्थितः 13_002_0024 यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम् 13_002_0025 ततो महिषरूपेण धर्मो धर्मभृतां वर 13_002_0026 शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ 13_002_0027 स्थितेऽस्मिन्वृष्टिसंपाते वीक्षते स्म महातपाः 13_002_0028 दिशश्च विपुलास्तत्र गिरीणां शिखराणि च 13_002_0029 दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् 13_002_0030 जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत् 13_002_0031 अचिन्तयद्विस्मितश्च वर्षात्केनास्मि रक्षितः 13_002_0032 सोऽपश्यत्तत्र महिषमवस्थितमदूरतः 13_002_0033 तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः 13_002_0034 अतो नु भद्रमहिषः शिलापट्टमवस्थितः 13_002_0035 पीवरश्चैव बल्यश्च बहुमांसो भवेदयम् 13_002_0036 तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः 13_002_0037 कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः 13_002_0038 निष्कृतिं नेह पश्यामि कृतघ्नानां कथंचन 13_002_0039 ऋते प्राणपरित्यागाद्धर्मज्ञानां वचो यथा 13_002_0040 अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम् 13_002_0041 कृतघ्नतां च संप्राप्य मरणान्ता च निष्कृतिः 13_002_0042 आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम् 13_002_0043 तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत 13_002_0044 स मेरुशिखरं गत्वा निःसङ्गेनान्तरात्मना 13_002_0045 प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः 13_002_0046 निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित् 13_002=0046 धर्मः 13_002_0047 वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष 13_002_0048 परितुष्टोऽस्मि त्यागेन निःसङ्गेन तथात्मनः 13_002_0049 एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् 13_002_0050 न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः 13_002_0051 यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः 13_002_0052 निवर्तस्व महाप्राज्ञ पूतात्मा ह्यसि शाश्वतः 13_002=0052 Colophon. % After 13.13, D10 T G Kumbh. ed. and Madras % ed. ins.: 13_003=0000 युधिष्ठिरः 13_003_0001 चित्तं मे दूयते तात लोके परमविन्दतः 13_003_0002 अशाश्वतमिदं सर्वं जगत्स्थावरजंगमम् 13_003_0003 ऋते नारायणं पुण्यं प्रतिभाति पितामह 13_003_0004 नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः 13_003_0005 तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयानघ 13_003=0005 भीष्मः 13_003_0006 युधिष्ठिर महाप्राज्ञ मया दृष्टं च संगरे 13_003=0006 युधिष्ठिरः 13_003_0007 त्वत्त एव तु राजेन्द्र राजधर्माश्च पुष्कलाः 13_003_0008 श्रुतं पुराणमखिलं नारदेन निवेदितम् 13_003_0009 गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम् 13_003_0010 एकान्तधर्मनियमाः समासव्यासकल्पिताः 13_003_0011 कथिता वै महाभाग त्वया वै मदनुग्रहात् 13_003_0012 लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः 13_003_0013 आतिथेयविधिश्चैव तपांसि नियमाश्च ये 13_003_0014 वेदवादप्रसिद्धाश्च वाजपेयादयो मखाः 13_003_0015 यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः 13_003_0016 जपयज्ञाश्च विविधा ब्राह्मणानां तपस्विनाम् 13_003_0017 एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम् 13_003_0018 तेषां फलविशेषाश्च उञ्छधर्मास्तथैव च 13_003_0019 अहन्यहनि ये प्रोक्ता महायज्ञा द्विजातिनाम् 13_003_0020 वेदश्रवणधर्माश्च ब्रह्मयज्ञफलं तथा 13_003_0021 वेदव्रतविधानं च नियमाश्चैव वैदिकाः 13_003_0022 स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा 13_003_0023 उत्तरोत्तरसेवायामाश्रमाणां च यत्फलम् 13_003_0024 प्रत्येकशश्च निष्ठायामाश्रमाणां महामते 13_003_0025 मासपक्षोपवासानां सम्यगुक्तं फलं च यत् 13_003_0026 अनाशितानां ये लोका ये च पञ्चतपा नराः 13_003_0027 वीराध्वानं प्रपन्नानां या गतिश्चाग्निहोत्रिणाम् 13_003_0028 ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम् 13_003_0029 वर्षे स्थण्डिलशायीनां फलं यत्परिकीर्तितम् 13_003_0030 लोके चक्रचराणां च द्विजानां यत्फलं स्मृतम् 13_003_0031 अन्नादीनां च दानानां यत्फलं परिकीर्तितम् 13_003_0032 सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः 13_003_0033 राज्ञां धर्माश्च ये लोके सम्यक्पालयतां प्रजाः 13_003_0034 ये च सत्यव्रता लोके ये च तीर्थे कृतश्रमाः 13_003_0035 मातापितृपरा ये च गुरुवृत्तीश्च संश्रिताः 13_003_0036 गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा 13_003_0037 त्यजन्त्यभिमुखाः प्राणान्निर्भयाः सत्त्वमाश्रिताः 13_003_0038 सहस्रदक्षिणानां च या गतिर्ददतां वर 13_003_0039 वे च संध्यामुपासन्ते सम्यगुक्ता महाव्रताः 13_003_0040 तथा योगविधानं च यद्ग्रन्थेष्वभिशब्दितम् 13_003_0041 वेदाद्याः श्रुतयश्चापि श्रुता मे कुरुसत्तम 13_003_0042 सिद्धान्तनिर्णयाश्चापि द्वैपायनमुखोद्गताः 13_003_0043 श्रुताः पञ्च महायागा येषु सर्वं प्रतिष्ठितम् 13_003_0044 तत्प्रभेदेषु ये धर्मास्तेऽपि वै कृत्स्नशः श्रुताः 13_003_0045 न च दूषयितुं शक्याः सद्भिरुक्ता हि ते तथा 13_003_0046 एतेषां किल धर्माणामुत्तमो वैष्णवो विधिः 13_003_0047 रक्षते भगवान्विष्णुर्भक्तमात्मशरीरवत् 13_003_0048 कर्मणो हि कृतस्येह कामितस्य द्विजोत्तमैः 13_003_0049 फलं ह्यवश्यं भोक्तव्यमृषिर्द्वैपायनोऽब्रवीत् 13_003_0050 भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता 13_003_0051 न मे प्रीतिकरास्त्वेते विषोदर्का हि मे मताः 13_003_0052 वधात्कष्टतरं मन्ये गर्भवासं महाद्युते 13_003_0053 दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो 13_003_0054 ततः कष्टतराणीह गर्भवासे हि विन्दति 13_003_0055 ततश्चाभ्यधिकां तीव्रां वेदनां लभते नरः 13_003_0056 गर्भापक्रमणे तात कर्मणामुपसर्पणे 13_003_0057 तस्मान्मे निश्चयो जातो धर्मेष्वेतेषु भारत 13_003_0058 तदिच्छामि कुरुश्रेष्ठ त्वत्प्रसादान्महामते 13_003_0059 तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा 13_003_0060 येनोष्णदा वैतरणी असिपत्रवनं च तत् 13_003_0061 कुण्डानि चाग्नितप्तानि क्षुरधारापथस्तथा 13_003_0062 शाल्मलीं च महाघोरामायसीं घोरकण्टकाम् 13_003_0063 मातापितृकृते चापि सुहृन्मित्रार्थकारणात् 13_003_0064 आत्महेतोश्च पापानि कृतानीह नरैश्च यैः 13_003_0065 तेषां फलोदयं कष्टमृषिर्द्वैपायनोऽब्रवीत् 13_003_0066 कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम् 13_003_0067 रौरवे क्षिप्यमाणानां प्रहारैर्मथितात्मनाम् 13_003_0068 स्तनतामपकृत्तानां पिबतामात्मशोणितम् 13_003_0069 तेषामेव प्रवदतां कारुण्यं नास्ति यन्त्रतः 13_003_0070 तृष्णाशुष्कोष्ठकण्ठानां विह्वलानामचेतसाम् 13_003_0071 सर्वदुःखाभितप्तानां रुजार्तानां च क्रोशताम् 13_003_0072 वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश 13_003_0073 एकः करोति पापानि सहभोज्यानि बान्धवैः 13_003_0074 तेषामेकः फलं भुङ्क्ते कष्टे वैवस्वतक्षये 13_003_0075 येन नैतां गतिं गच्छेन्न विण्मूत्रास्थिपिच्छिले 13_003_0076 विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते 13_003_0077 को गर्भवासात्परतो नरकोऽन्यो विधीयते 13_003_0078 यत्र वासकृतो योगः कुक्षौ वासो विधीयते 13_003_0079 जातो विस्तीर्णदुःखः स्याद्भवते विगतज्वरः 13_003_0080 न चैष लभ्यते कामो जातमात्रं हि मानवम् 13_003_0081 आविशन्तीह दुःखानि मनोवाक्कायिकानि तु 13_003_0082 तैरस्वतन्त्रो भवति पीड्यमानो भयानकैः 13_003_0083 तैर्गर्भवासं गच्छति अवशो जायते तथा 13_003_0084 अवशश्चेहते जन्तुर्व्रजत्यवश एव हि 13_003_0085 जरसा रूपविध्वंसं प्राप्नोत्यवश एव तु 13_003_0086 शरीरभेदमाप्नोति जीर्यत्यवश एव तु 13_003_0087 एवं ह्यनियतो मृत्युर्भवत्येव सदा नृषु 13_003_0088 गर्भेषु म्रियते कश्चिज्जायमानस्तथापरः 13_003_0089 जाता म्रियन्ते बहवो यौवनस्थास्तथापरे 13_003_0090 मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु 13_003_0091 को जन्मनो नोद्विजते स्वयंभूरपि यो भवेत् 13_003_0092 कुतस्त्वस्मद्विधस्तात मरणस्य वशानुगः 13_003_0093 नित्याविष्टो भयेनाहं मनसा कुरुसत्तम 13_003_0094 मुहूर्तमप्यहं शर्म न विन्दामि महामते 13_003_0095 कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः 13_003_0096 अन्नैर्बहुविधैः पुष्टं वस्त्रैर्नानाविधैर्वृतम् 13_003_0097 चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम् 13_003_0098 यानैर्बहुविधैर्यातमेकान्तेनैव लालितम् 13_003_0099 यौवनोद्धतरूपाभिर्मदविह्वलगामिभिः 13_003_0100 इष्टाभिरभिरामाभिर्वरस्त्रीभिरयन्त्रितम् 13_003_0101 रमितं सुचिरं कालं शरीरममितप्रभम् 13_003_0102 अवितृप्ता गमिष्यन्ति हित्वा प्राणांस्तथापरे 13_003_0103 स्वर्गेऽप्यनियता भूतिस्तथैवाकाशसंश्रये 13_003_0104 देवाप्यधिष्ठानवशास्तस्माद्देवं न कामये 13_003_0105 कामानां नास्त्यधिष्ठानमकामस्तु निवर्तते 13_003_0106 लोकसंग्रहधर्मास्तु सर्व एव न संशयः 13_003_0107 डोलासधर्मान्धर्मज्ञ ऋषिर्द्वैपायनोऽब्रवीत् 13_003_0108 कस्मात्को विषमं दुःखमारोहेत विचक्षणः 13_003_0109 विद्यमाने समे मार्गे डोलाधर्मविवर्जिते 13_003_0110 को ह्यात्मानं प्रियं लोके डोलासाधर्म्यतां नयेत् 13_003_0111 चराचरैः सर्वभूतैर्गन्तव्यमविशङ्कया 13_003_0112 अस्माल्लोकात्परं लोकमपाथेयमदैशिकम् 13_003_0113 घोरं तमः प्रवेष्टव्यमत्रातारमबान्धवम् 13_003_0114 ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम् 13_003_0115 अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः 13_003_0116 ततस्ते न च पश्यन्ति प्राप्नुवन्ति परं पदम् 13_003_0117 रक्षते भगवान्विष्णुर्भक्तानात्मशरीरवत् 13_003_0118 कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु 13_003_0119 मातापितृसहस्राणि संप्राप्तानि मया गुरो 13_003_0120 स्नेहापन्नेन पीतास्तु मातॄणां विविधाः स्तनाः 13_003_0121 पुत्रदारसहस्राणि इष्टानिष्टशतानि च 13_003_0122 प्राप्तान्यधिष्ठानवशादतीतानि तथैव च 13_003_0123 न क्वचिच्च सुखं प्राप्तं न क्वचिच्छाश्वती गतिः 13_003_0124 स्थानैर्महद्भिर्विभ्रंशो दुःखलब्धैः पुनः पुनः 13_003_0125 धननाशश्च संप्राप्तो लब्ध्वा दुःखेन तद्धनम् 13_003_0126 अध्वगानामिव पथि च्छायामाश्रित्य संगमः 13_003_0127 एवं कर्मवशो लोको ज्ञातीनां हितसंगमः 13_003_0128 विश्रम्य च पुनर्याति कर्मभिर्दर्शितां गतिम् 13_003_0129 एतदीदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम् 13_003_0130 को न बिभ्येत्कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात् 13_003_0131 बुद्धिश्च मे समुत्पन्ना वैष्णवे धर्मविस्तरे 13_003_0132 तदेष शिरसा पादौ गतोऽस्मि भगवंस्तव 13_003_0133 शरणं च प्रपन्नोऽस्मि गन्तव्ये शरणे ध्रुवे 13_003_0134 जन्ममृत्युजराखिन्नस्त्रिभिर्दुःखैर्निपीडितः 13_003_0135 इच्छामि भवता त्रातुमेभ्यस्त्वत्तो महामुने 13_003_0136 तस्याद्ययुगधर्मस्य श्रवणात्कुरुपुंगव 13_003_0137 एतदाद्ययुगोद्भूतं त्रेतायां तत्तिरोहितम् 13_003_0138 स एव धर्ममखिलमृषिर्द्वैपायनोऽब्रवीत् 13_003=0138 Colophon. 13_003=0138 भीष्मः 13_003_0139 सदृशं राजशार्दूल वृत्तस्य च कुलस्य च 13_003_0140 को राज्यं विपुलं गृह्य स्फीताकारपुरं महत् 13_003_0141 निर्जितारातिसामन्तं देवराज्योपमं सुखम् 13_003_0142 राज्ये राज्यगुणा ये च तान्व्युदस्य नराधिप 13_003_0143 दोषं पश्यसि राजेन्द्र देहेऽस्मिन्पाञ्चभौतिके 13_003_0144 अतिक्रान्तास्त्वया राजन्वृत्तेन प्रपितामहाः 13_003_0145 धर्मो विग्रहवान्धीरो विदुरश्च महायशाः 13_003_0146 संजयश्च महातेजा ये चान्ये दिव्यदर्शनाः 13_003_0147 प्रवृत्तज्ञानसंपन्नास्तत्त्वज्ञानविदो नृप 13_003_0148 तेऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः 13_003_0149 अनित्यं दुःखसंतप्तं जगदेतन्न संशयः 13_003_0150 एवमेतान्महाबाहो ब्रह्माद्यान्ससुरासुरान् 13_003_0151 अनित्यान्सततं पश्य मनुष्यादिषु का कथा 13_003_0152 नित्यां तु प्रकृतीमाहुर्यासौ प्रसवधर्मिणी 13_003_0153 अरूपिणीमनिर्देश्यामकृतां पुरुषातिगाम् 13_003_0154 तामत्यन्तसुखां सौख्यां निर्वाणमिति संज्ञिताम् 13_003_0155 आहुर्ब्रह्मर्षयो ह्याद्यां भुवि चैव महर्षयः 13_003_0156 तया पुरुषरूपिण्या धर्मप्रकृतिकोऽनघ 13_003_0157 स यात्येव हि निर्वाणं यत्तत्प्रकृतिसंज्ञितम् 13_003_0158 स एष प्राकृतो धर्मो भ्राजत्यादियुगे नृप 13_003_0159 विकारधर्माः शेषेषु युगेषु भरतर्षभ 13_003_0160 भ्राजन्तेऽभ्यधिकं वीर संसारपथगोचराः 13_003_0161 प्रकृतीनां च सर्वासामकृता प्रकृतिः स्मृता 13_003_0162 एवं प्रकृतिधर्मा हि वरां प्रकृतिमाश्रिताः 13_003_0163 पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् 13_003_0164 सत्त्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे 13_003_0165 कामं कामयमानेषु ब्राह्मणेषु तिरोहितः 13_003_0166 कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव 13_003_0167 जातो मन्दप्रचारो हि धर्मः कलियुगे नृप 13_003_0168 नित्यस्तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः 13_003_0169 ब्रह्माद्या अपि देवाश्च यं सदा पर्युपासते 13_003_0170 तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् 13_003_0171 तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् 13_003_0172 कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते 13_003_0173 तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् 13_003_0174 इत्येतद्विष्णुमाश्रित्य संसारग्रहमोक्षणम् 13_003_0175 कथितं ते महाबाहो किं भूयः श्रोतुमिच्छसि 13_003=0175 Colophon. 13_003=0175 युधिष्ठिरः 13_003_0176 क्लिश्यमानेषु भूतेषु जातीमरणसागरे 13_003_0177 यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह 13_003=0177 भीष्मः 13_003_0178 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_003_0179 सनत्कुमारस्य सतः संवादं नारदस्य च 13_003_0180 सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः 13_003_0181 पूर्वजातास्त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः 13_003_0182 सनकः सनन्दनश्चैव तृतीयश्च सनातनः 13_003_0183 जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः 13_003_0184 चतुर्थश्चैव तेषां स भगवान्योगवित्तमः 13_003_0185 सनत्कुमार इति वै कथयन्ति महर्षयः 13_003_0186 हैरण्यगर्भः स मुनिर्वसिष्ठः पञ्चमः स्मृतः 13_003_0187 षष्ठः स्थाणुः स भगवानमेयात्मा त्रिशूलधृत् 13_003_0188 ततोऽपरे समुत्पन्नाः पावका दारुणे क्रतौ 13_003_0189 मनसा स्वयंभुवो हीमे मरीचिप्रमुखास्तथा 13_003_0190 भृगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा 13_003_0191 अनुजोऽङ्गिरसोऽथात्रिः पुलस्त्योऽत्रेस्तथानुजः 13_003_0192 पुलस्त्यस्यानुजो विद्वान्पुलहो नु महाद्युतिः 13_003_0193 पठ्यन्ते ब्रह्मजा ह्येते विद्वद्भिरमितौजसः 13_003_0194 सर्वमेतन्महाराज कुर्वन्नादिगुरुर्महान् 13_003_0195 प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः 13_003_0196 मूर्तिमन्तोऽमृतीभूतास्तेजसातितपोन्विताः 13_003_0197 सनकप्रभृतयस्तत्र ये च प्राप्ताः परं पदम् 13_003_0198 कृत्स्नं क्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात् 13_003_0199 सनत्कुमारस्तु विभुर्योगमास्थाय योगवित् 13_003_0200 त्रीँल्लोकानचरच्छश्वदैश्वर्येण परेण हि 13_003_0201 रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः 13_003_0202 सूक्ष्ममष्टगुणं राजन्नितरे नृपसत्तम 13_003_0203 मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते 13_003_0204 नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे 13_003_0205 सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः 13_003_0206 सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः 13_003_0207 इतिहासपुराणे च श्रुतिरेषा सनातनी 13_003_0208 ब्राह्मणा वरदानेतान्प्राहुर्वेदान्तपारगाः 13_003_0209 एतेषां पितरस्तात पुत्रा इत्यनुचक्षते 13_003_0210 गणाः सप्त महाराज मूर्तयोऽमूर्तयस्तथा 13_003_0211 पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः 13_003_0212 देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम 13_003_0213 कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव च 13_003_0214 देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतम् 13_003_0215 गौतमादपि कौण्डिन्याद्भारद्वाजात्तथैव च 13_003_0216 मार्कण्डेयात्तथैवैतदृषेर्देवमतात्तथा 13_003_0217 पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् 13_003_0218 परं रहस्यं वेदान्तं प्रियं हि परमात्मनः 13_003_0219 अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारत 13_003_0220 तदिहैकमनोबुद्धिः शृणुष्वावहितो नृप 13_003_0221 स्वायंभुवस्य संवादं नारदस्य च धीमतः 13_003_0222 सनत्कुमारो भगवान्दिव्यं जज्वाल तेजसा 13_003_0223 अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः 13_003_0224 स कदाचिन्महाभागो मेरुपृष्ठं समागमत् 13_003_0225 नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना 13_003_0226 जिज्ञासमानावन्योन्यं सकाशे ब्रह्मणस्ततः 13_003_0227 ब्रह्मभावगतौ तात परमार्थार्थचिन्तकौ 13_003_0228 मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम् 13_003_0229 क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानवित्तमम् 13_003_0230 सनत्कुमारं तत्त्वज्ञं भगवन्तमरिंदम 13_003_0231 लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम् 13_003_0232 सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम् 13_003_0233 सांख्ययोगं च यो वेद पाणावामलकं यथा 13_003_0234 नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः 13_003=0234 नारदः 13_003_0235 त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने 13_003_0236 प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्त्वतः 13_003_0237 अध्यात्ममधिभूतं च अधिदैवं तथैव च 13_003_0238 कालसंख्यां च सर्गं च स्रष्टारं पुरुषं प्रभुम् 13_003_0239 यं विश्वमुपजीवन्ति येन सर्वमिदं ततम् 13_003_0240 यं प्राप्य न निवर्तन्ते तद्भवान्वक्तुमर्हति 13_003=0240 सनत्कुमारः 13_003_0241 यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम् 13_003_0242 तं वै शृणु महाबुद्धे नारायणमनामयम् 13_003_0243 एष नारायणो नाम यं विश्वमुपजीवति 13_003_0244 एष स्रष्टा विधाता च हर्ता पालयिता प्रभुः 13_003_0245 प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः 13_003_0246 एतावदेव वक्तव्यं मया नारद पृच्छते 13_003_0247 परं न वेद्मि तत्सर्गं यावांश्चायं यथाप्ययम् 13_003_0248 श्रूयतामानुपूर्व्येण नव सर्गाः प्रयत्नतः 13_003_0249 यथाकालपरीमाणं तत्त्वानामृषिसत्तम 13_003_0250 अध्यात्ममधिभूतं च अधिदैवं तथैव च 13_003_0251 कालसंख्यां च सर्गं च सर्वमेव महामुने 13_003_0252 तमसः कुर्वतः सर्गं तामसो ह्यभिधीयते 13_003_0253 ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः 13_003_0254 पर्यायनामान्येतस्य कथयन्ति मनीषिणः 13_003_0255 तानि ते संप्रवक्ष्यामि तदिहैकमनाः शृणु 13_003_0256 महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा 13_003_0257 वेदास्तपश्च यज्ञाश्च धर्माश्च भगवान्विभुः 13_003_0258 प्राणः संवर्तकोऽग्निश्च व्योम कालस्तथैव च 13_003_0259 नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै 13_003_0260 कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः 13_003_0261 चतुर्युगसहस्राणि चतुर्युगमरिंदम 13_003_0262 प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्त्वदर्शिनः 13_003_0263 दश कल्पसहस्राणि अव्ययस्य महानिशा 13_003_0264 तथैव दिवसं प्राहुर्योगाः सांख्याश्च तत्त्वतः 13_003_0265 निशासुप्तोऽथ भगवान्क्षपान्ते प्रत्यबुध्यत 13_003_0266 पश्चाद्बुद्ध्वा ससर्जापस्तासु वीर्यमवासृजत् 13_003_0267 तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् 13_003_0268 अहंकृत्वा ततस्तस्मिन्ससर्ज प्रभुरीश्वरः 13_003_0269 हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलवन्मुनिम् 13_003_0270 भूतभव्यभविष्यस्य कर्तारमनघं विभुम् 13_003_0271 मूर्तिमन्तं महात्मानं विश्वशंभुं स्वयंभुवम् 13_003_0272 अणिमा लघिमा प्राप्तिरीशानो ज्योतिषां वरम् 13_003_0273 चक्रे तिरोधां भगवानेतत्कृत्वा महायशाः 13_003_0274 एतस्यापि निशामाहुर्वेदवेदाङ्गपारगाः 13_003_0275 पञ्च कल्पसहस्राणि अहरेतावदेव च 13_003_0276 स सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः 13_003_0277 सृजते ह त्वहंकारं परमेष्ठिनमव्ययम् 13_003_0278 अहंकारेण वै लोका व्याप्ताः साहंकृतेन वै 13_003_0279 येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे 13_003_0280 देवर्षिदानवनरा यक्षगन्धर्वकिंनराः 13_003_0281 उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च 13_003_0282 एतस्यापि निशामाहुस्तृतीयामथ कुर्वतः 13_003_0283 त्रीणि कल्पसहस्राणि अहरेतावदेव तु 13_003_0284 अहंकारस्तु सृजति महाभूतानि पञ्च वै 13_003_0285 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 13_003_0286 एतेषां गुणतत्त्वानि पञ्च प्राहुर्द्विजातयः 13_003_0287 शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च 13_003_0288 गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः 13_003_0289 नोत्तिष्ठन्त्यवशीभूताः सक्ता अव्यक्तसागरे 13_003_0290 एतेषामिह वै सर्गं चतुर्थमिह कुर्वतः 13_003_0291 चतुर्युगसहस्रे वै अहोरात्रास्तथैव च 13_003_0292 अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते 13_003_0293 इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् 13_003_0294 मनः सर्वमिदं तात विश्वं सर्वमिदं जगत् 13_003_0295 न तथान्यानि भूतानि बलवन्ति यथा मनः 13_003_0296 एतस्यापि ह वै सर्गं षष्ठमाहुर्द्विजातयः 13_003_0297 अहः कल्पसहस्रं वै रात्रिरेतावती तथा 13_003_0298 ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्रह्मणो विदुः 13_003_0299 अष्टमं चाप्यधःस्रोतस्तिर्यक्तु नवमः स्मृतः 13_003_0300 एतानि नव सर्गाणि तत्त्वानि च महामुने 13_003_0301 चतुर्विंशति तत्त्वानि तत्त्वसंख्यानि तेऽनघ 13_003_0302 सर्वस्य प्रभवः पूर्वमुक्तो नारायणः प्रभुः 13_003_0303 अव्ययः प्रभवश्चैव अव्यक्तस्य महामुने 13_003_0304 प्रवक्ष्याम्यपरं तत्त्वं यस्य यस्येश्वरश्च यः 13_003_0305 अध्यात्ममधिभूतं च अधिदैवं तथैव च 13_003_0306 यथाश्रुतं यथादृष्टं तत्त्वतो वै निबोध मे 13_003=0306 Colophon. 13_003=0306 सनत्कुमारः 13_003_0307 अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि 13_003_0308 एताभ्यामीश्वरं विद्यादूर्ध्वस्रोतस्तथैव च 13_003_0309 कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः 13_003_0310 बुद्धीन्द्रियाणामथ तु ईश्वरो मन उच्यते 13_003_0311 मनसः पञ्च भूतानि सगुणान्याहुरीश्वरम् 13_003_0312 भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम् 13_003_0313 भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै 13_003_0314 कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः 13_003_0315 ततः सर्वाणि भूतानि स्थावराणि चराणि च 13_003_0316 महाभूतानि दग्धानि स्वयोनिं गमितानि वै 13_003_0317 कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका 13_003_0318 निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा 13_003_0319 जगत्प्रलीनं जगति जगच्चाप्सु प्रलीयते 13_003_0320 नष्टगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा 13_003_0321 ततो मयूखजालेन सूर्यस्त्वापीयते जलम् 13_003_0322 रसात्मा लीयते चार्के तदा ब्राह्मणसत्तम 13_003_0323 अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा 13_003_0324 अग्निभूतं तदा व्योम भवतीत्यभिचक्षते 13_003_0325 तं तथा विस्फुरन्तं हि वायुर्जरयते महान् 13_003_0326 महता बलवेगेन आदत्ते तं हि भानुमान् 13_003_0327 वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा 13_003_0328 प्रशाम्यति ततो वायुः खं तु तिष्ठति नानदत् 13_003_0329 तस्य तं निनदं शब्दमादत्ते वै मनस्तदा 13_003_0330 स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै 13_003_0331 भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम् 13_003_0332 व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते 13_003_0333 संकल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा 13_003_0334 चित्तं ग्रसत्यहंकारस्तदा वै मुनिसत्तम 13_003_0335 विनष्टे च तदा चित्ते अहंकारोऽभवन्महान् 13_003_0336 अहंकारं तदादत्ते महान्ब्रह्मा प्रजापतिः 13_003_0337 अभिमाने विनष्टे तु महान्ब्रह्मा विराजते 13_003_0338 तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम् 13_003_0339 येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना 13_003_0340 मूर्तिं जलेश्वरमपि व्यवसायगुणात्मकम् 13_003_0341 ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयः 13_003_0342 एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः 13_003_0343 अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् 13_003_0344 आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोऽधिभूतं दिशोऽधिदैवतम् ॥1॥ 13_003=0344 वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोऽधिभूतं विद्युद् 13_003=0344 अधिदैवतं स्यात् ॥2॥ ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपम् 13_003=0344 अधिभूतं सूर्योऽधिदैवतं स्यात् ॥3॥ आपश्चतुर्थं भूतं जिह्वाध्यात्मं 13_003=0344 रसोऽधिभूतं वरुणोऽधिदैवतं स्यात् ॥4॥ पृथिवी पञ्चमं 13_003=0344 भूतं घ्राणमध्यात्मं गन्धोऽधिभूतं वायुरधिदैवतं स्यात् ॥5॥ 13_003=0344 पाञ्चभौतिकमेतच्चतुष्टयमनुवर्णितम् ॥6॥ 13_003_0345 अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः ॥1॥ पादावध्यात्मं 13_003=0345 गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात् ॥2॥ हस्तावध्यात्मं 13_003=0345 कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात् ॥3॥ पायुरध्यात्मं विसर्गो 13_003=0345 ऽधिभूतं मित्रोऽधिदैवतं स्यात् ॥4॥ उपस्थोऽध्यात्ममानन्दो 13_003=0345 ऽधिभूतं प्रजापतिरधिदैवतं स्यात् ॥5॥ वागध्यात्मं वक्तव्यमधिभूतम् 13_003=0345 अग्निरधिदैवतं स्यात् ॥6॥ मनोऽध्यात्मं मन्तव्यमधिभूतं 13_003=0345 चन्द्रमा अधिदैवतं स्यात् ॥7॥ अहंकारोऽध्यात्ममभिमानो 13_003=0345 ऽधिभूतं विरिञ्चोऽधिदैवतं स्यात् ॥8॥ बुद्धिरध्यात्मं व्यवसायो 13_003=0345 ऽधिभूतं ब्रह्माधिदैवतं स्यात् ॥9॥ 13_003_0346 एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते संहरते च । कस्मात् । 13_003=0346 क्रीडार्थम् ॥1॥ यथादित्योंऽशुजालं क्षिपति संहरते च एवमव्यक्तो 13_003=0346 गुणान्सृजति संहरते च ॥2॥ यथार्णवादूर्मिमालानिचयश् 13_003=0346 चोर्ध्वमुत्तिष्ठते संहरते च ॥3॥ यथा चान्तरिक्षादभ्रकोशमुत्तिष्ठति 13_003=0346 स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्रणाशात् । एवमव्यक्तो 13_003=0346 गुणान्सृजति संहरते च ॥4॥ 13_003_0347 यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो 13_003=0347 लोकान्प्रकाशयते प्रवेशयते च ॥1॥ एवं चेतनश्च भगवान्पञ्चविंशकः 13_003=0347 शुचिः ।तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा 13_003=0347 च ॥2॥ भगवतोऽव्यक्तस्य क्रियावतोऽक्रियावतश्च प्रकृतिः । 13_003=0347 क्रियावानजरामरः क्षेत्रज्ञो नारायणः पुरुषः ॥3॥ 13_003=0347 भीष्मः 13_003_0348 इत्येतन्नारदायोक्तं कुमारेण च धीमता 13_003_0349 एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत् 13_003=0349 Colophon. % D10 T G Cv cont.: M ins. after 13.11: 13_003A=0000 युधिष्ठिरः 13_003A_0001 आत्मन्यग्नीन्समाधाय य एते कुरुनन्दन 13_003A_0002 द्विजातयो व्रतोपेता जपयज्ञपरायणाः 13_003A_0003 यजन्त्यारम्भयज्ञैश्च मानसं यज्ञमास्थिताः 13_003A_0004 अग्निभ्यश्च परं नास्ति येषामेषा व्यवस्थितिः 13_003A_0005 तेषां गतिर्महाप्राज्ञ कीदृशी किंपराश्च ते 13_003A_0006 एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 13_003A=0006 भीष्मः 13_003A_0007 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 13_003A_0008 वैकुण्ठस्य च संवादं सुपर्णस्य च भारत 13_003A_0009 अमृतस्य समुत्पत्तौ देवानामसुरैः सह 13_003A_0010 षष्टिं वर्षसहस्राणि देवासुरमवर्तत 13_003A_0011 तत्र देवास्तु दैतेयैर्वध्यन्ते भृशदारुणैः 13_003A_0012 त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः 13_003A_0013 आर्तास्ते देवदेवेशं प्रपन्नाः शरणैषिणः 13_003A_0014 पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः 13_003A_0015 ता दृष्ट्वा देवता ब्रह्मा संभ्रान्तेन्द्रियमानसः 13_003A_0016 वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह 13_003A_0017 ततः स देवैः सहितः पद्मयोनिर्नरेश्वर 13_003A_0018 तुष्टाव प्राञ्जलिर्भूत्वा नारायणमनामयम् 13_003A_0019 त्वद्रूपचिन्तनान्नाम्नां स्मरणादर्चनादपि 13_003A_0020 तपोयोगादिभिश्चैव श्रेयो यान्ति मनीषिणः 13_003A_0021 भक्तवत्सल पद्माक्ष परमेश्वर पापहन् 13_003A_0022 परमात्माविकाराद्य नारायण नमोऽस्तु ते 13_003A_0023 नमस्ते सर्वलोकादे सर्वात्मामितविक्रम 13_003A_0024 सर्वभूतभविष्येश सर्वभूतमहेश्वर 13_003A_0025 देवानामपि देवस्त्वं सर्वविद्यापरायणः 13_003A_0026 जगद्बीजसमाहार जगतः परमो ह्यसि 13_003A_0027 त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः 13_003A_0028 लोकांश्च लोकपालांश्च ऋषींश्च जयतां वर 13_003A_0029 वेदाः साङ्गोपनिषदः सरहस्याः ससंग्रहाः 13_003A_0030 सोंकाराः सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम् 13_003A_0031 पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् 13_003A_0032 तपस्विनां तपश्चैव दैवतं देवतास्वपि 13_003A_0033 एवमादिपुरस्कारैरृक्सामयजुषां गणैः 13_003A_0034 वैकुण्ठं तुष्टुवुर्देवाः सर्वे ब्रह्मर्षिभिः सह 13_003A_0035 ततोऽन्तरिक्षे वागासीन्मेघगम्भीरनिस्वना 13_003A_0036 जेष्यध्वं दानवान्यूयं मयैव सह संगरे 13_003A_0037 ततो देवगणानां च दानवानां च युध्यताम् 13_003A_0038 प्रादुरासीन्महातेजाः शार्ङ्गचक्रगदाधरः 13_003A_0039 सुपर्णपृष्ठमास्थाय तेजसा प्रदहन्निव 13_003A_0040 व्यधमद्दानवान्सर्वान्बाहुद्रविणतेजसा 13_003A_0041 तं समासाद्य समरे दैत्यदानवपुंगवाः 13_003A_0042 व्यनश्यन्त महाराज पतंगा इव पावकम् 13_003A_0043 स विजित्यासुरान्सर्वान्दानवांश्च महामतिः 13_003A_0044 पश्यतामेव देवानां तत्रैवान्तरधीयत 13_003A_0045 तं दृष्ट्वान्तर्हितं देवं विष्णुं देवामितद्युतिम् 13_003A_0046 विस्मयोत्फुल्लनयना ब्रह्माणमिदमब्रुवन् 13_003A_0047 भगवन्सर्वलोकेश सर्वलोकपितामह 13_003A_0048 इदमत्यद्भुतं वृत्तं तन्नः शंसितुमर्हसि 13_003A_0049 देवासुरेऽस्मिन्संग्रामे त्राता येन वयं प्रभो 13_003A_0050 एतद्विज्ञातुमिच्छामः कुतोऽसौ कश्च तत्त्वतः 13_003A_0051 कोऽयमस्मान्परित्राय तूष्णीमेव यथागतम् 13_003A_0052 प्रतिप्रयातो दिव्यात्मा तं नः शंसितुमर्हसि 13_003A_0053 एवमुक्तः सुरैः सर्वैर्वचनं वचनार्थवित् 13_003A_0054 उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो 13_003A=0054 ब्रह्मा 13_003A_0055 न ह्येनं वेद तत्त्वेन भुवनं भुवनेश्वरम् 13_003A_0056 संख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम् 13_003A_0057 अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् 13_003A_0058 सुपर्णस्य च संवादमृषीणां चापि देवताः 13_003A_0059 पुरा ब्रह्मर्षयश्चैव सिद्धाश्च भुवनेश्वरम् 13_003A_0060 आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः 13_003A_0061 तेषां कथयतां तत्र कथान्ते पततां वरः 13_003A_0062 प्रादुरासीन्महातेजा वाहश्चक्रगदाभृतः 13_003A_0063 स तानृषीन्समासाद्य विनयावनताननः 13_003A_0064 अवतीर्य महावीर्यस्तानृषीनभिजग्मिवान् 13_003A_0065 अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः 13_003A_0066 उपाविशत तेजस्वी भूमौ वेगवतां वरः 13_003A_0067 तमासीनं महात्मानं वैनतेयं महाद्युतिम् 13_003A_0068 ऋषयः परिपप्रच्छुर्महात्मानस्तपस्विनः 13_003A_0069 कौतूहलं वैनतेय परं नो हृदि वर्तते 13_003A_0070 तस्य नान्योऽस्ति वक्तेह त्वामृते पन्नगाशन 13_003A_0071 तदाख्यातुमिहेच्छामो भवता प्रश्नमुत्तमम् 13_003A_0072 एवमुक्तः प्रत्युवाच प्राञ्जलिर्विनतासुतः 13_003A_0073 धन्योऽस्म्यनुगृहीतोऽस्मि यन्मां ब्रह्मर्षिसत्तमाः 13_003A_0074 प्रष्टव्यं प्रष्टुमिच्छन्ति प्रीतिमन्तोऽनसूयकाः 13_003A_0075 किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः 13_003A_0076 यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुमर्हथ 13_003A_0077 नमस्कृत्वा ह्यनन्ताय ततस्ते ऋषिसत्तमाः 13_003A_0078 प्रष्टुं प्रचक्रमुस्तत्र वैनतेयं महाबलम् 13_003A_0079 देवदेवं महात्मानं नारायणमनामयम् 13_003A_0080 भवानुपास्ते वरदं कुतोऽसौ कश्च तत्त्वतः 13_003A_0081 प्रकृतिर्विकृतिर्वास्य कीदृशी क्व नु संस्थितिः 13_003A_0082 एतद्भवन्तं पृच्छामो देवोऽयं क्व कृतालयः 13_003A_0083 एष भक्तप्रियो देवः प्रियभक्तस्तथैव च 13_003A_0084 त्वं प्रियश्चास्य भक्तश्च नान्यः काश्यप विद्यते 13_003A_0085 मुष्णन्निव मनश्चक्षूंष्यविभाव्यतनुर्विभुः 13_003A_0086 अनादिमध्यनिधनो न विद्मैनं कुतो ह्यसौ 13_003A_0087 वेदेष्वपि च विश्वात्मा गीयते न च विद्महे 13_003A_0088 तत्त्वतस्तत्त्वभूतात्मा विभुर्नित्यः सनातनः 13_003A_0089 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 13_003A_0090 गुणाश्चैषां यथासंख्यं भावाभावौ तथैव च 13_003A_0091 तमः सत्त्वं रजश्चैव भावाश्चैव तदात्मकाः 13_003A_0092 मनो बुद्धिश्च तेजश्च बुद्धिगम्यानि तत्त्वतः 13_003A_0093 जायन्ते तात कस्माद्धि तिष्ठते तेष्वसौ विभुः 13_003A_0094 संचिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम् 13_003A_0095 तस्य देवस्य तत्त्वेन तन्नः शंस यथातथम् 13_003A_0096 एतमेव परं प्रश्नं कौतूहलसमन्विताः 13_003A_0097 एवं भवन्तं पृच्छामस्तन्नः शंसितुमर्हसि 13_003A=0097 सुपर्णः 13_003A_0098 स्थूलतो यस्तु भगवांस्तेनैव स्वेन हेतुना 13_003A_0099 त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपमास्थितः 13_003A_0100 मया तु महदाश्चर्यं पुरा दृष्टं सनातने 13_003A_0101 देवे श्रीवृक्षनिलये तच्छृणुध्वमशेषतः 13_003A_0102 न स्म शक्यो मया वेत्तुं न भवद्भिः कथंचन 13_003A_0103 यथा मां प्राह भगवांस्तथा तच्छ्रूयतां मम 13_003A_0104 मयामृतं देवतानां मिषतामृषिसत्तमाः 13_003A_0105 हृतं विपाट्य तद्यन्त्रं विद्राव्यामृतरक्षिणः 13_003A_0106 देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे 13_003A_0107 उन्मथ्याशु गिरींश्चैव विक्षोभ्य च महोदधिम् 13_003A_0108 तं दृष्ट्वा मम विक्रान्तं वागुवाचाशरीरिणी 13_003A_0109 प्रीतोऽस्मि ते वैनतेय कर्मणानेन सुव्रत 13_003A_0110 अवृथा तेऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते 13_003A_0111 तामेवंवादिनीं वाचमहं प्रत्युक्तवांस्तदा 13_003A_0112 ज्ञातुमिच्छामि कस्त्वं हि ततो मे दास्यसे वरम् 13_003A_0113 प्रकृतिर्विकृतिर्वा त्वं देवो वा दानवोऽपि वा 13_003A_0114 ततो जलदगम्भीरं प्रहस्य वदतां वरः 13_003A_0115 उवाच वरदः प्रीतः काले त्वं माभिवेत्स्यसि 13_003A_0116 वाहनं भव मे साधो वरं दद्मि तवोत्तमम् 13_003A_0117 न ते वीर्येण सदृशः कश्चिल्लोके भविष्यति 13_003A_0118 पतंग पततां श्रेष्ठ न देवो नापि दानवः 13_003A_0119 मत्सखित्वमनुप्राप्तो दुर्धर्षश्च भविष्यसि 13_003A_0120 तमब्रवं देवदेवं मामेवंवादिनं परम् 13_003A_0121 प्रयतः प्राञ्जलिर्भूत्वा प्रणम्य शिरसा विभुम् 13_003A_0122 एवमेतन्महाबाहो सर्वमेतद्भविष्यति 13_003A_0123 वाहनं ते भविष्यामि यथा वदति मां भवान् 13_003A_0124 ममापि च महाबुद्धे निश्चयं श्रूयतामिति 13_003A_0125 ध्वजस्तेऽहं भविष्यामि रथस्थस्य न संशयः 13_003A_0126 तथास्त्विति स मामुक्त्वा भूयः प्राह महामनाः 13_003A_0127 न ते गतिविघातोऽद्य भविष्यत्यमृतं विना 13_003A_0128 एवं कृत्वा तु समयं देवदेवः सनातनः 13_003A_0129 मामुक्त्वा साधयस्वेति यथाभिप्रायतो गतः 13_003A_0130 ततोऽहं कृतसंवादो तेन केनापि सत्तमाः 13_003A_0131 कौतूहलसमाविष्टः पितरं काश्यपं गतः 13_003A_0132 सोऽहं पितरमासाद्य प्रणिपत्याभिवाद्य च 13_003A_0133 सर्वमेतद्यथातथ्यमुक्तवान्पितुरन्तिके 13_003A_0134 श्रुत्वा तु भगवान्मह्यं ध्यानमेवान्वपद्यत 13_003A_0135 स मुहूर्तमिव ध्यात्वा मामाह वदतां वरः 13_003A_0136 धन्योऽस्यनुगृहीतश्च यत्त्वं तेन महात्मना 13_003A_0137 संवादं कृतवांस्तात गुह्येन परमात्मना 13_003A_0138 स्थूलदृश्यः स भगवांस्तेन तेनैव हेतुना 13_003A_0139 दृश्यतेऽव्यक्तरूपस्थः प्रधानं प्रभवाप्ययः 13_003A_0140 मया हि स महातेजा नान्ययोगसमाधिना 13_003A_0141 तपसोग्रेण तेजस्वी तोषितस्तपसां निधिः 13_003A_0142 ततो मे दर्शयामास तोषयन्निव पुत्रक 13_003A_0143 श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः 13_003A_0144 रक्तनीलासितनिभः सहस्रोदरपाणिमान् 13_003A_0145 द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः 13_003A_0146 अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा 13_003A_0147 तमुपासन्ति परमं गुह्यमक्षरमव्ययम् 13_003A_0148 समासाद्य तु तं विश्वमहं मूर्ध्ना प्रणम्य च 13_003A_0149 ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः 13_003A_0150 महामेघौघधीरेण स्वरेण जयतां वरः 13_003A_0151 आभाष्य पुत्र पुत्रेति इदमाह धृतं वचः 13_003A_0152 त्वयाभ्युदयकामेन तपश्चीर्णं महामुने 13_003A_0153 अमुक्तस्त्वं न मां सङ्गैरविमुक्तोऽद्य पश्यसि 13_003A_0154 यदा सङ्गैर्विमुक्तश्च गतमोहो गतस्पृहः 13_003A_0155 भविष्यसि तदा ब्रह्मन्मामनुध्यास्यसे द्विज 13_003A_0156 एकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः 13_003A_0157 ज्ञास्यसे मां ततो ब्रह्मन्वीतमोहश्च तत्त्वतः 13_003A_0158 तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा 13_003A_0159 विश्वरूपेण देवेन पुरुषेण महात्मना 13_003A_0160 तमेवाराधय क्षिप्रं तमाराध्य न सीदसि 13_003A_0161 सोऽहमेवं भगवता पित्रा ब्रह्मर्षिसत्तमाः 13_003A_0162 अनुगीतो यथान्यायं स्वमेव भवनं गतः 13_003A=0162 Colophon. 13_003A=0162 सुपर्णः 13_003A_0163 सोऽहमामन्त्र्य पितरं तद्भावगतमानसः 13_003A_0164 स्वमेवालयमासाद्य तमेवार्थमचिन्तयम् 13_003A_0165 तद्भावगतभावात्मा तद्भूतगतमानसः 13_003A_0166 गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम् 13_003A_0167 धृतं बभूव हृदयं नारायणदिदृक्षया 13_003A_0168 सोऽहं वेगं समास्थाय मनोमारुतवेगवान् 13_003A_0169 रम्यां विशालां बदरीं गतो नारायणाश्रमम् 13_003A_0170 ततस्तत्र हरिं दृष्ट्वा जगतः प्रभवं विभुम् 13_003A_0171 गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम् 13_003A_0172 ऋग्यजुःसामभिश्चैनं तुष्टाव परया मुदा 13_003A_0173 अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम् 13_003A_0174 चतुर्द्विगुणपीनांसः शङ्खचक्रगदाधरः 13_003A_0175 प्रादुर्बभूव पुरुषः पीतवासाः सनातनः 13_003A_0176 मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः 13_003A_0177 संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः 13_003A_0178 प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः 13_003A_0179 दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा 13_003A_0180 तमहं पुरुषं दिव्यं व्रजन्तममितौजसम् 13_003A_0181 अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम् 13_003A_0182 योजनानां सहस्राणि षष्टिमष्टौ तथा शतम् 13_003A_0183 तथा शतसहस्रं च शतं द्विगुणमेव च 13_003A_0184 स गत्वा दीर्घमध्वानमपश्यमहमद्भुतम् 13_003A_0185 महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम् 13_003A_0186 शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम् 13_003A_0187 विवेश स महायोगी पावकं पावकद्युतिः 13_003A_0188 तत्र शंभुस्तपस्तेपे महादेवः सहोमया 13_003A_0189 स तेन संविदं कृत्वा पावकं समतिक्रमत् 13_003A_0190 श्रमाभिभूतेन मया कथंचिदनुगम्यते 13_003A_0191 गत्वा स दीर्घमध्वानं भास्करेणावभासितम् 13_003A_0192 अभास्करममर्यादं विवेश सुमहत्तमः 13_003A_0193 अथ दृष्टिः प्रतिहता मम तत्र बभूव ह 13_003A_0194 यथास्वभावं भूतात्मा विवेश स महाद्युतिः 13_003A_0195 ततोऽहमभवं मूढो जडान्धबधिरोपमः 13_003A_0196 दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः 13_003A_0197 अविजानन्नहं किंचित्तस्मिंस्तमसि संवृते 13_003A_0198 सुसंभ्रान्तेन मनसा व्यथां परमिकां गतः 13_003A_0199 सोऽहं प्रपन्नः शरणं देवदेवं सनातनम् 13_003A_0200 प्राञ्जलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान् 13_003A_0201 भगवन्भूतभव्येश भवद्भूतकृदव्यय 13_003A_0202 शरणं संप्रपन्नं मां त्रातुमर्हस्यरिंदम 13_003A_0203 अहं तु तत्त्वजिज्ञासुः कोऽसि कस्यासि कुत्र वा 13_003A_0204 संप्राप्तः पदवीं देव स मां संत्रातुमर्हसि 13_003A_0205 आविर्भूतः पुराणात्मा मामेहीति सनातनः 13_003A_0206 ततोऽपरान्ततो देवो विश्वस्य गतिरात्मवान् 13_003A_0207 मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः 13_003A_0208 स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना 13_003A_0209 श्रमं मे जनयामास भयं चाभयदः प्रभुः 13_003A_0210 खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः 13_003A_0211 शब्देनाश्वासयामास जगाहे च तमो महत् 13_003A_0212 अहं तु खेदानुगतः श्रमाच्चलपदश्चरन् 13_003A_0213 मनसा देवदेवेशं ध्यातुं समुपचक्रमे 13_003A_0214 तथा गतं तु मां ज्ञात्वा भगवानमितद्युतिः 13_003A_0215 तमः प्रणाशयामास ममानुग्रहकाङ्क्षया 13_003A_0216 ततः प्रनष्टे तमसि तमहं दीप्ततेजसम् 13_003A_0217 अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम् 13_003A_0218 स्वयंप्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः 13_003A_0219 अपश्यमहमव्यग्रं तस्मिन्देशे सहस्रशः 13_003A_0220 न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च 13_003A_0221 न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः 13_003A_0222 तत्र तूर्याण्यनेकानि गीतानि मधुराणि च 13_003A_0223 अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम् 13_003A_0224 स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः 13_003A_0225 मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः 13_003A_0226 अगतिस्तत्र देवानामसुराणां तथैव च 13_003A_0227 गन्धर्वनागयक्षाणां राक्षसानां तथैव च 13_003A_0228 स्वयंप्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः 13_003A_0229 येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम् 13_003A_0230 स च तानप्यतिक्रम्य दैवतैरपि पूजितः 13_003A_0231 विवेश ज्वलनं दीप्तमनिन्धनमनौपमम् 13_003A_0232 ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम् 13_003A_0233 दैत्यदानवरक्षोभिर्दैवतैश्चापि दुःसहम् 13_003A_0234 ज्वालामालिनमासाद्य तमग्निमहमव्ययम् 13_003A_0235 अविषह्यतमं मत्वा मनसेदमचिन्तयम् 13_003A_0236 मया हि समरेष्वग्निरनेकेषु महाद्युतिः 13_003A_0237 प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित् 13_003A_0238 अयं च दुःसहः शश्वत्तेजसातिहुताशनः 13_003A_0239 अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान् 13_003A_0240 स तथा दह्यमानोऽपि तेजसा दीप्तवर्चसा 13_003A_0241 प्रपन्नः शरणं देवं शङ्खचक्रगदाधरम् 13_003A_0242 भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो 13_003A_0243 यथा मां न दहेदग्निः सद्यो देव तथा कुरु 13_003A_0244 एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः 13_003A_0245 मा भैरिति वचः प्राह मेघगम्भीरनिस्वनः 13_003A_0246 स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः 13_003A_0247 मम त्वं विदितः सौम्य यथावत्तत्त्वदर्शने 13_003A_0248 ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत् 13_003A_0249 वैनतेय ममाप्येवमहं वेद्यः कथंचन 13_003A_0250 महदेतत्स्वरूपं मे न ते वेद्यं कथंचन 13_003A_0251 मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः 13_003A_0252 निर्ममा निरहंकारा निराशीर्बन्धनायुताः 13_003A_0253 भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम 13_003A_0254 स्थूलं मां वेत्स्यते तस्माज्जगतः कारणे स्थितम् 13_003A=0254 Colophon. 13_003A=0254 सुपर्णः 13_003A_0255 एवं दत्ताभयस्तेन ततोऽहमृषिसत्तमाः 13_003A_0256 नष्टखेदश्रमभयः क्षणेन ह्यभवं तदा 13_003A_0257 स शनैर्याति भगवान्गत्या लघुपराक्रमः 13_003A_0258 अहं तु सुमहावेगमास्थायानुव्रजामि तम् 13_003A_0259 स गत्वा दीर्घमध्वानमाकाशममितद्युतिः 13_003A_0260 मनसाप्यगमं देवमाससादात्मतत्त्ववित् 13_003A_0261 अथ देवः समासाद्य मनसः सदृशं जवम् 13_003A_0262 मोहयित्वा च मां तत्र क्षणेनान्तरधीयत 13_003A_0263 तत्राम्बुधरधीरेण भोशब्देनानुनादिना 13_003A_0264 अयं भोऽहमिति प्राह वाक्यं वाक्यविशारदः 13_003A_0265 शब्दानुसारी तु ततस्तं देशमहमाव्रजम् 13_003A_0266 तत्रापश्यं ततश्चाहं श्रीमद्धंसयुतं सरः 13_003A_0267 स तत्सरः समासाद्य भगवानात्मवित्तमः 13_003A_0268 भोशब्दप्रतिसृष्टेन स्वरेणाप्रतिवादिना 13_003A_0269 विवेश देवः स्वां योनिं मामिदं चाभ्यभाषत 13_003A_0270 विशस्व सलिलं सौम्य सुखमत्र वसामहे 13_003A_0271 ततश्च प्राविशं तत्र सह तेन महात्मना 13_003A_0272 दृष्टवानद्भुततरं तस्मिन्सरसि भास्वताम् 13_003A_0273 अग्नीनामप्रणीतानामिद्धानामिन्धनैर्विना 13_003A_0274 दीप्तानामाज्यसिक्तानां स्थानेष्वर्चिष्मतां सदा 13_003A_0275 दीप्तिस्तेषामनाज्यानां प्राप्ताज्यानामिवाभवत् 13_003A_0276 अनिद्धानामिव सतामिद्धानामिव भास्वताम् 13_003A_0277 अथाहं वरदं देवं नापश्यं तत्र संगतम् 13_003A_0278 ततः संमोहमापन्नो विषादमगमं परम् 13_003A_0279 अपश्यं चाग्निहोत्राणि शतशोऽथ सहस्रशः 13_003A_0280 विधिना संप्रणीतानि धिष्ण्येष्वाज्यवतां तदा 13_003A_0281 असंमृष्टतलाश्चैव वेदीः कुसुमसंस्तृताः 13_003A_0282 कुशपद्मोत्पलासङ्गान्कलशांश्च हिरण्मयान् 13_003A_0283 अग्निहोत्राणि चित्राणि शतशोऽथ सहस्रशः 13_003A_0284 अग्निहोत्रोपयोग्यानि यानि द्रव्याणि कानिचित् 13_003A_0285 तानि चात्र समृद्धानि दृष्टवानस्म्यनेकशः 13_003A_0286 मनोहृद्यतमश्चात्र सुरभिः पुण्यलक्षणः 13_003A_0287 आज्यगन्धो मनोग्राही घ्राणचक्षुःसुखावहः 13_003A_0288 तेषां तत्राग्निहोत्राणामीडितानां सहस्रशः 13_003A_0289 समीपे त्वद्भुततममपश्यमहमव्ययम् 13_003A_0290 चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम् 13_003A_0291 विमलादित्यभासानां स्थण्डिलानि सहस्रशः 13_003A_0292 दृष्टान्यग्निसमीपेषु द्युतिमन्ति महान्ति च 13_003A_0293 एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः 13_003A_0294 प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम् 13_003A_0295 ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः 13_003A_0296 सुसंमृष्टतलैस्तैस्तु बृहद्भिर्दीप्ततेजसैः 13_003A_0297 पावकैः पावितात्माहमभवं लघुविक्रमः 13_003A_0298 ततोऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम् 13_003A_0299 तं देशं प्रणमित्वाथ अन्वेष्टुमुपचक्रमे 13_003A_0300 तान्यनेकसहस्राणि परीयंस्तु महाजवात् 13_003A_0301 अपश्यमानस्तं देवं ततोऽहं व्यथितोऽभवम् 13_003A_0302 ततस्तेष्वग्निहोत्रेषु ज्वलत्सु विमलार्चिषु 13_003A_0303 भानुमत्सु न पश्यामि देवदेवं सनातनम् 13_003A_0304 ततोऽहं तानि दीप्तानि परीय व्यथितेन्द्रियः 13_003A_0305 नान्तं तेषां प्रपश्यामि खेदश्च सहसाभवत् 13_003A_0306 विहृत्य सर्वतो दृष्टिं भयमोहसमन्वितः 13_003A_0307 श्रमं परममापन्नश्चिन्तयामि विचेतनः 13_003A_0308 तस्मिन्नु खलु वर्तामि लोके किं चैतदीदृशम् 13_003A_0309 ऋग्यजुःसामनिर्घोषः श्रूयते न च दृश्यते 13_003A_0310 न च पश्यामि तं देवं येनाहमिह चोदितः 13_003A_0311 एवं चिन्तासमापन्नः प्रध्यातुमुपचक्रमे 13_003A_0312 ततश्चिन्तयतो मह्यं मोहेनाविष्टचेतसः 13_003A_0313 महाञ्शब्दः प्रादुरासीत्सुभृशं मे व्यथाकरः 13_003A_0314 अथाहं सहसा तत्र शृणोमि विपुलध्वनिम् 13_003A_0315 अपश्यं च सुपर्णानां सहस्राण्ययुतानि च 13_003A_0316 अभ्यद्रवन्त मामेव विपुलद्युतिरंहसः 13_003A_0317 तेषामहं प्रभावेन सर्वथैवावरोऽभवम् 13_003A_0318 सोऽहं समन्ततः सर्वैः सुपर्णैरतितेजसैः 13_003A_0319 दृष्ट्वात्मानं परिगतं संभ्रमं परमं गतः 13_003A_0320 विनयावनतो भूत्वा नमश्चक्रे महात्मने 13_003A_0321 अनादिनिधनायैभिर्नामभिः परमात्मने 13_003A_0322 नारायणाय शुद्धाय शाश्वताय ध्रुवाय च 13_003A_0323 भूतभव्यभवेशाय शिवाय शिवमूर्तये 13_003A_0324 शिवयोनेः शिवाद्याय शिवपूज्यतमाय च 13_003A_0325 घोररूपाय महते युगान्तकरणाय च 13_003A_0326 विश्वाय विश्वदेवाय विश्वेशाय महात्मने 13_003A_0327 सहस्रोदरपादाय सहस्रनयनाय च 13_003A_0328 सहस्रबाहवे चैव सहस्रवदनाय च 13_003A_0329 शुचिश्रवाय महते ऋतुसंवत्सराय च 13_003A_0330 ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः 13_003A_0331 हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च 13_003A_0332 ब्रह्मोद्रेकाय तार्क्ष्याय वराहायैकशृङ्गिणे 13_003A_0333 शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने 13_003A_0334 हुतायोर्ध्वाय वक्राय रौद्रानीकाय साधवे 13_003A_0335 सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः 13_003A_0336 गरुत्मते त्रिनेत्राय सुधामाय वृषावृषे 13_003A_0337 सम्राडुग्रे संकृतये विरजे संभवे भवे 13_003A_0338 वृषाय वृषरूपाय विभवे भूर्भुवाय च 13_003A_0339 दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च 13_003A_0340 अच्युताय तुषाराय वीराय च समाय च 13_003A_0341 जिष्णवे पुरुहूताय वसिष्ठाय वराय च 13_003A_0342 सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने 13_003A_0343 बर्हिषाय वरेण्याय वसवे विश्ववेधसे 13_003A_0344 किरीटिने सुकेशाय वासुदेवाय शुष्मिणे 13_003A_0345 बृहदुक्थे सुषेणाय युग्मे दुंदुभये तथा 13_003A_0346 भवे सखाय विभवे भरद्वाजाभयाय च 13_003A_0347 भास्कराय च चन्द्राय पद्मनाभाय भूरिणे 13_003A_0348 पुनर्वसुभृतत्वाय जीवप्रभविषाय च 13_003A_0349 वषट्काराय स्वाहाय स्वधाय निधनाय च 13_003A_0350 ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः 13_003A_0351 श्रीपद्मायाजसदृशे धरणे धारणे परे 13_003A_0352 सौम्याय सौम्यरूपाय सौम्ये सुमनसे नमः 13_003A_0353 विश्वाय च सुविश्वाय विश्वरूपधराय च 13_003A_0354 केशवाय सुकेशाय रश्मिकेशाय भूरिणे 13_003A_0355 हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे 13_003A_0356 नारायणाग्रवपुषे पुरुहूताय वज्रिणे 13_003A_0357 धर्मिणे वृषसेनाय धर्मसेनाय रोधसे 13_003A_0358 मुनये ज्वरमुक्ताय ज्वराधिपतये नमः 13_003A_0359 अनेत्राय त्रिनेत्राय पिङ्गलाय विधर्मिणे 13_003A_0360 तपोब्रह्मनिधानाय युगपर्यायिणे नमः 13_003A_0361 शरणाय शरण्याय शक्तेष्टशरणाय च 13_003A_0362 नमः सर्वभवेशाय भूतभव्यभवाय च 13_003A_0363 पाहि मां देवदेवेश कोऽप्यजोऽसि सनातनः 13_003A_0364 एवं गतोऽस्मि शरणं शरण्यं ब्रह्मयोनिनम् 13_003A_0365 स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यतु 13_003A_0366 भयं च मे व्यपगतं पक्षिणोऽन्तर्हिताभवन् 13_003A_0367 शृणोमि च गिरं दिव्यामन्तर्धानगतां शिवाम् 13_003A_0368 मा भैर्गरुत्मन्दान्तोऽसि पुनः सेन्द्रा दिवौकसः 13_003A_0369 स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान् 13_003A_0370 ततस्तस्मिन्क्षणेनैव सहसैव महाद्युतिः 13_003A_0371 प्रत्यदृश्यत तेजस्वी पुरस्तात्स ममान्तिके 13_003A_0372 समागम्य ततस्तेन शिवेन परमात्मना 13_003A_0373 अपश्यं चाहमायान्तं नरनारायणाश्रमे 13_003A_0374 चतुर्द्विगुणविन्यासं तं च देवं सनातनम् 13_003A_0375 यजतस्तानृषीन्देवान्वदतो ध्यायतो मुनीन् 13_003A_0376 युक्तान्सिद्धान्नैष्ठिकांश्च जपतो यजतो गृहे 13_003A_0377 पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम् 13_003A_0378 वन्दितं सिक्तसंमृष्टं नरनारायणाश्रमम् 13_003A_0379 तदद्भुतमहं दृष्ट्वा विस्मितोऽस्मि तदानघाः 13_003A_0380 जगाम शिरसा देवं प्रयतेनान्तरात्मना 13_003A_0381 तदत्यद्भुतसंकाशं किमेतदिति चिन्तयन् 13_003A_0382 नाध्यगच्छं परां दिव्यां तस्य सर्वभवात्मनः 13_003A_0383 प्रणिपत्य सुदुर्धर्षं पुनः पुनरुदीक्ष्य च 13_003A_0384 शिरस्यञ्जलिमाधाय विस्मयोत्फुल्ललोचनः 13_003A_0385 अवोचं तमदीनार्थं श्रेष्ठानां श्रेष्ठमुत्तमम् 13_003A_0386 नमस्ते भगवन्देव भूतभव्यभवत्प्रभो 13_003A_0387 यदेतदद्भुतं देव मया दृष्टं त्वदाश्रयम् 13_003A_0388 अनादिमध्यपर्यन्तं किं तच्छंसितुमर्हसि 13_003A_0389 यदि जानासि मां भक्तं यदि वानुग्रहो मयि 13_003A_0390 शंस सर्वमशेषेण श्रोतव्यं यदि चेन्मया 13_003A_0391 स्वभावस्तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च 13_003A_0392 भवद्भूतभविष्येश सर्वथा गहनं भवान् 13_003A_0393 ब्रूहि सर्वमशेषेण तदाश्चर्यं महामुने 13_003A_0394 किं तदत्यद्भुतं वृत्तं तेष्वग्निषु समन्ततः 13_003A_0395 कानि तान्यग्निहोत्राणि केषां शब्दः श्रुतो मया 13_003A_0396 शृण्वतां ब्रह्म सततमदृश्यानां महात्मनाम् 13_003A_0397 एतन्मे भगवन्कृष्ण ब्रूहि सर्वमशेषतः 13_003A_0398 गृणन्त्यग्निसमीपेषु के च ते ब्रह्मराशयः 13_003A=0398 Colophon. 13_003A=0398 भगवान् 13_003A_0399 मां न देवा न गन्धर्वा न पिशाचा न राक्षसाः 13_003A_0400 विदुस्तत्त्वेन तत्त्वस्थं सूक्ष्मात्मानमवस्थितम् 13_003A_0401 चतुर्धाहं विभक्तात्मा लोकानां हितकाम्यया 13_003A_0402 भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः 13_003A_0403 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 13_003A_0404 मनो बुद्धिश्च चेतश्च तमः सत्त्वं रजस्तथा 13_003A_0405 प्रकृतिर्विकृतिश्चेति विद्याविद्ये शुभाशुभे 13_003A_0406 मत्त एतानि जायन्ते नाहमेभ्यः कथंचन 13_003A_0407 स किंचिच्छ्रेयसा युक्तः श्रेष्ठभावं व्यवस्यति 13_003A_0408 धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः 13_003A_0409 यत्स्वभावात्मतत्त्वज्ञैः कारणैरुपलक्ष्यते 13_003A_0410 अनादिमध्यनिधनः सोऽन्तरात्मास्मि शाश्वतः 13_003A_0411 यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः 13_003A_0412 गृह्यते सूक्ष्मभावज्ञैः सोऽविभाव्योऽस्मि शाश्वतः 13_003A_0413 यत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत् 13_003A_0414 सोऽहंगतः सर्वसत्त्वः सर्वस्य प्रभवोऽव्ययः 13_003A_0415 मत्तो जातानि भूतानि मया धार्यन्त्यहर्निशम् 13_003A_0416 मय्येव विलयं यान्ति प्रलये पन्नगाशन 13_003A_0417 यो मां यथा वेदयति तस्य तस्यास्मि काश्यप 13_003A_0418 मनोबुद्धिगतः श्रेयो विदधामि विहंगम 13_003A_0419 मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम 13_003A_0420 शृणु योऽहं यतश्चाहं यदर्थश्चाहमुद्यतः 13_003A_0421 ये केचिन्नियतात्मानस्त्रेताग्निपरमार्चिताः 13_003A_0422 अग्निकार्यपरा नित्यं जपहोमपरायणाः 13_003A_0423 आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः 13_003A_0424 अनन्यमनसस्ते मां सर्वे वै समुपासते 13_003A_0425 यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः 13_003A_0426 अग्नीनभ्युद्ययुः शश्वदग्निष्वेवाभिसंस्थिताः 13_003A_0427 अनन्यकार्याः शुचयो नित्यमग्निपरायणाः 13_003A_0428 य एवंबुद्धयो धीरास्ते मां गच्छन्ति तादृशाः 13_003A_0429 अकामहतसंकल्पा ज्ञाने नित्यं समाहिताः 13_003A_0430 आत्मन्यग्नीन्समाधाय निराहारा निराशिषः 13_003A_0431 विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः 13_003A_0432 अनन्यमनसो धीराः स्वभावनियमान्विताः 13_003A_0433 यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम् 13_003A_0434 तत्राग्नयः संनिहिता दीप्यन्ते स्म निरिन्धनाः 13_003A_0435 ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः 13_003A_0436 उपासीना गृणन्तोऽग्निं प्रस्पष्टाक्षरभाषिणः 13_003A_0437 आकाङ्क्षमाणाः शुचयस्तेष्वग्निषु विहंगम 13_003A_0438 ये मया भावितात्मानो मय्येवाभिरताः सदा 13_003A_0439 उपासते च मामेव ज्योतिर्भूता निरामयाः 13_003A_0440 तैर्हि तत्रैव वस्तव्यं नीरागात्मभिरच्युतैः 13_003A_0441 निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः 13_003A_0442 निर्मला निरहंकारा निरालम्बा निराशिषः 13_003A_0443 मद्भक्ताः सततं ते वै भक्तास्तानपि चाप्यहम् 13_003A_0444 चतुर्धाहं विभक्तात्मा चरामि जगतो हितः 13_003A_0445 लोकानां धारणार्थाय विधानं विदधामि च 13_003A_0446 यथावत्तदशेषेण श्रोतुमर्हति मे भवान् 13_003A_0447 एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता 13_003A_0448 द्वितीया सृजते तात भूतग्रामं चराचरम् 13_003A_0449 सृष्टं संहरते चैका जगत्स्थावरजंगमम् 13_003A_0450 जातात्मनिष्ठा क्षपयन्मोहयन्निव मायया 13_003A_0451 क्षिपन्ती मोहयन्ती च आत्मनिष्ठा स्वमायया 13_003A_0452 चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा 13_003A_0453 रक्षते चापि नियता सोऽहमस्मि नभश्चर 13_003A_0454 मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम् 13_003A_0455 अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः 13_003A_0456 यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः 13_003A_0457 गृणन्ति वेदं सततं तेष्वग्निषु विहंगम 13_003A_0458 क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः 13_003A_0459 तेषामहं तपो दीप्तं तेजः सम्यक्समाहितम् 13_003A_0460 नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः 13_003A_0461 सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना 13_003A_0462 शक्यः समासादयितुमहं वै ज्ञानचक्षुषा 13_003A_0463 मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम् 13_003A_0464 मत्तश्च संप्रसूतान्वै विद्धि लोकान्सदैवतान् 13_003A_0465 मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्थितः 13_003A_0466 आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्थितः 13_003A_0467 संकर्षणोऽहंकारे च प्रद्युम्नो मनसि स्थितः 13_003A_0468 अन्यथा च चतुर्धा यत्सम्यक्त्वं श्रोतुमर्हसि 13_003A_0469 हिरण्यगर्भः पद्माख्यो यत्र ब्रह्मा व्यजायत 13_003A_0470 ब्रह्मणश्चापि संभूतः शिव इत्यवधार्यताम् 13_003A_0471 शिवात्स्कन्दः संबभूव एतत्सृष्टिचतुष्टयम् 13_003A_0472 दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः 13_003A_0473 दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते 13_003A_0474 तदाहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताशुग 13_003A_0475 वेदव्रतपरा ये तु धीरा निश्चितबुद्धयः 13_003A_0476 योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा 13_003A_0477 पञ्चभिः संप्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः 13_003A_0478 वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम् 13_003A_0479 ये विदुर्जातसंकल्पास्ते मां पश्यन्ति तादृशाः 13_003A_0480 खं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम् 13_003A_0481 तदात्मकोऽस्मि विज्ञेयो न चान्योऽस्मीति निश्चितम् 13_003A_0482 वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम् 13_003A_0483 शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम् 13_003A_0484 रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता 13_003A_0485 ते न पश्यन्ति मे तत्त्वं तपसा महता ह्यपि 13_003A_0486 नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि 13_003A_0487 द्रष्टुं वा वेदितुं वापि न शक्या परमा गतिः 13_003A_0488 महामोहोत्थपङ्के तु निमग्नानां गतिर्हरिः 13_003A_0489 एकान्तिनो ध्यानपरा यतिभावाद्व्रजन्ति माम् 13_003A_0490 सत्त्वयुक्ता मतिर्येषां केवलात्मविनिश्चिता 13_003A_0491 ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम् 13_003A_0492 अहिंसा सर्वभूतेषु तेष्ववस्थितमार्जवम् 13_003A_0493 तेष्वेव च समाधाय सम्यगेति स मामजम् 13_003A_0494 यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम् 13_003A_0495 यत्नेन तदशेषेण यथावच्छ्रोतुमर्हसि 13_003A_0496 ये त्वग्निहोत्रनियता जपयज्ञपरायणाः 13_003A_0497 ते मामुपासते शश्वद्यांस्तांस्त्वं दृष्टवानसि 13_003A_0498 शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा 13_003A_0499 शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम् 13_003A_0500 ये तु सांख्यं च योगं च ज्ञात्वाप्यधृतनिश्चयाः 13_003A_0501 न ते गच्छन्त्यकुशलाः परां गतिमनुत्तमाम् 13_003A_0502 तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मात्मविच्छुचिः 13_003A_0503 आसादयति तद्ब्रह्म यत्र गत्वा न शोचति 13_003A_0504 शुद्धाभिजनसंपन्नाः श्रद्धायुक्तेन चेतसा 13_003A_0505 मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिम् 13_003A_0506 यद्गुह्यं परमं बुद्धेरलिङ्गग्रहणं च यत् 13_003A_0507 तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः 13_003A_0508 न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः 13_003A_0509 न चापः पृथिवी नैव नाकाशं न मनोगतिः 13_003A_0510 तस्माच्चैतानि सर्वाणि प्रजायन्ते विहंगम 13_003A_0511 सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः 13_003A_0512 स्थूलदर्शनमेतन्मे यद्दृष्टं भवतानघ 13_003A_0513 एतत्सूक्ष्मस्य च द्वारं कार्याणां कारणं त्वहम् 13_003A_0514 दृष्टो वै भवता तस्मात्सरस्यमितविक्रम 13_003A_0515 ब्रह्मणो यदहोरात्रं संख्यानज्ञैर्विभाव्यते 13_003A_0516 एष कालस्त्वया तत्र सरहस्यमुपागतः 13_003A_0517 मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः 13_003A_0518 मुनयश्चापि मामेव जपयज्ञं प्रचक्षते 13_003A_0519 वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः 13_003A_0520 बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः 13_003A_0521 मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत् 13_003A_0522 ज्ञात्वा मामेव चैधन्ते निःसङ्गेनान्तरात्मना 13_003A_0523 अहं तेजो द्विजातीनां मम तेजो द्विजातयः 13_003A_0524 मम यस्तेजसा देहः सोऽग्निरित्येव गम्यताम् 13_003A_0525 प्राणपालः शरीरेऽहं योगिनामहमीश्वरः 13_003A_0526 सांख्यानामिदमेवाग्रे मयि सर्वमिदं जगत् 13_003A_0527 धर्ममर्थं च कामं च मोक्षं चैवार्जवं जपम् 13_003A_0528 तमः सत्त्वं रजश्चैव कर्मजं च भवाप्ययम् 13_003A_0529 स तदाहं तथारूपस्त्वया दृष्टः सनातनः 13_003A_0530 ततस्त्वहं परतरः शक्यः कालेन वेदितुम् 13_003A_0531 मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम् 13_003A_0532 तदेवं परमो गुह्यो देवो नारायणो हरिः 13_003A_0533 न तच्छक्यं भुजंगारे वेत्तुमभ्युदयान्वितैः 13_003A_0534 निरारम्भनमस्कारा निराशीर्बन्धनास्तथा 13_003A_0535 गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम् 13_003A_0536 स्थूलोऽहमेवं विहग त्वया दृष्टस्तथानघ 13_003A_0537 एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन 13_003A_0538 मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा 13_003A_0539 मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम् 13_003A_0540 एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम् 13_003A_0541 एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम् 13_003A_0542 एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत 13_003A_0543 पश्यतो मे महायोगी जगामात्मगतिर्गतिम् 13_003A_0544 एतदेवंविधं तस्य महिमानं महात्मनः 13_003A_0545 अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा 13_003A_0546 एतद्वः सर्वमाख्यातं चेष्टितं तस्य धीमतः 13_003A_0547 मयानुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः 13_003A=0547 Colophon. 13_003A=0547 ऋषयः 13_003A_0548 अहो श्रावितमाख्यानं भवतात्यद्भुतं महत् 13_003A_0549 पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13_003A_0550 एतत्पवित्रं देवानामेतद्गुह्यं परंतप 13_003A_0551 एतज्ज्ञानवतां ज्ञेयमेषा गतिरनुत्तमा 13_003A_0552 य इमां श्रावयेद्विद्वान्कथां पर्वसु पर्वसु 13_003A_0553 स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान् 13_003A_0554 श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः 13_003A_0555 न तत्र रक्षसां भागो नासुराणां च विद्यते 13_003A_0556 अनसूयुर्जितक्रोधः सर्वसत्त्वहिते रतः 13_003A_0557 यः पठेत्सततं युक्तः स व्रजेत्तत्सलोकताम् 13_003A_0558 वेदान्पारयते विप्रो राजा विजयवान्भवेत् 13_003A_0559 वैश्यस्तु धनधान्याढ्यः शूद्रः सुखमवाप्नुयात् 13_003A=0559 भीष्मः 13_003A_0560 ततस्ते मुनयः सर्वे संपूज्य विनतासुतम् 13_003A_0561 स्वानेव चाश्रमाञ्जग्मुर्बभूवुः शान्तितत्पराः 13_003A_0562 स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः 13_003A_0563 एषा श्रुतिर्महाराज धर्म्या धर्मभृतां वर 13_003A_0564 सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप 13_003A_0565 मयाप्येषा कथा तात कथिता मातुरन्तिके 13_003A_0566 वसुभिः सत्त्वसंपन्नैस्तवाप्येषा मयोच्यते 13_003A_0567 तदग्निहोत्रपरमा जपयज्ञपरायणाः 13_003A_0568 निराशीर्बन्धनाः सन्तः प्रयान्त्यक्षरसाम्यताम् 13_003A_0569 आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः 13_003A_0570 ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् 13_003A_0571 तदेव परमो मोक्षो मोक्षद्वारं च भारत 13_003A_0572 यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम् 13_003A=0572 Colophon. % After 13.14.84, N Kumbh. ed. ins.: 13_004_0001 जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् 13_004_0002 प्राञ्जलिः प्रणतो भूत्वा इदमम्बामचोदयम् 13_004_0003 कोऽयमम्ब महादेवः स कथं च प्रसीदति 13_004_0004 कुत्र वा वसते देवो द्रष्टव्यो वा कथं च सः 13_004_0005 तुष्यते वा कथं शर्वो रूपं वा तस्य कीदृशम् 13_004_0006 कथं ज्ञेयः प्रसन्नो वा दर्शयेज्जननी मम 13_004_0007 एवमुक्ता तदा कृष्ण माता मे सुतवत्सला 13_004_0008 मूर्धन्याघ्राय गोविन्द सबाष्पाकुललोचना 13_004_0009 प्रमार्जन्ती च गात्राणि मम वै मधुसूदन 13_004_0010 धैर्यमालम्ब्य जननी इदमाह सुरोत्तम 13_004=0010 अम्बा 13_004_0011 दुर्विज्ञेयो महादेवो दुराराध्यो दुरन्तकः 13_004_0012 दुराधृष्यश्च दुर्ग्राह्यो दुर्दृश्यो ह्यकृतात्मभिः 13_004_0013 यस्य रूपाण्यनेकानि प्रवदन्ति मनीषिणः 13_004_0014 स्थानानि च विचित्राणि प्रसादाश्चाप्यनेकशः 13_004_0015 को हि तत्त्वेन तद्वेद ईशस्य चरितं शुभम् 13_004_0016 कृतवान्यानि रूपाणि देवदेवः पुरा किल 13_004_0017 क्रीडते च यथा शर्वः प्रसीदति यथा च वै 13_004_0018 हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः 13_004_0019 भक्तानामनुकम्पार्थं दर्शनं च यथाश्रुतम् 13_004_0020 मुनीनां ब्रुवतां दिव्यामीशानचरितां कथाम् 13_004_0021 कृतवान्यानि रूपाणि कथितानि दिवौकसैः 13_004_0022 अनुग्रहार्थं विप्राणां शृणु वत्स समासतः 13_004_0023 तानि ते कीर्तयिष्यामि यन्मां त्वं परिपृच्छसि 13_004_0024 ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि 13_004_0025 विश्वेषामपि देवानां वपुर्धारयते भवः 13_004_0026 नराणां देवनारीणां तथा प्रेतपिशाचयोः 13_004_0027 किरातशबराणां च जलजानामनेकशः 13_004_0028 करोति भगवान्रूपमाटव्यशबराण्यपि 13_004_0029 कूर्मो मत्स्यस्तथा शङ्खः प्रवालाङ्कुरभूषणः 13_004_0030 यक्षराक्षससर्पाणां दैत्यदानवयोरपि 13_004_0031 वपुर्धारयते देवो भूयश्च बिलवासिनाम् 13_004_0032 व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्रिणाम् 13_004_0033 उलूकश्वशृगालानां रूपाणि कुरुतेऽपि च 13_004_0034 हंसकाकमयूराणां कृकलासकसारसाम् 13_004_0035 रूपाणि च बलाकानां गृध्रचक्राङ्गयोरपि 13_004_0036 करोति वा स रूपाणि धारयत्यपि पर्वतम् 13_004_0037 गोरूपी च महादेवो हस्त्यश्वोष्ट्रखराकृतिः 13_004_0038 छागशार्दूलरूपश्च अनेकमृगरूपधृक् 13_004_0039 अण्डजानां च दिव्यानां वपुर्धारयते भवः 13_004_0040 दण्डी छत्री च कुण्डी च द्विजानां धारणस्तथा 13_004_0041 षण्मुखो वै बहुमुखस्त्रिनेत्रो बहुशीर्षकः 13_004_0042 अनेककटिपादश्च अनेकोदरवक्त्रधृक् 13_004_0043 अनेकपाणिपार्श्वश्च अनेकगणसंवृतः 13_004_0044 ऋषिगन्धर्वरूपश्च सिद्धचारणरूपधृक् 13_004_0045 भस्मपाण्डुरगात्रश्च चन्द्रार्धकृतभूषणः 13_004_0046 अनेकरावसंघुष्टश्चानेकस्तुतिसंस्तुतः 13_004_0047 सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः 13_004_0048 सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्यपि 13_004_0049 सर्वत्र भगवाञ्ज्ञेयो हृदिस्थः सर्वदेहिनाम् 13_004_0050 यो हि यं कामयेत्कामं यस्मिन्नर्थेऽर्च्यते पुनः 13_004_0051 तत्सर्वं वेत्ति देवेशस्तं प्रपद्य यदीच्छसि 13_004_0052 नन्दते कुप्यते चापि तथा हुंकारयत्यपि 13_004_0053 चक्री शूली गदापाणिर्मुसली खड्गपट्टिशी 13_004_0054 भूधरो नागमौञ्जी च नागकुण्डलकुण्डली 13_004_0055 नागयज्ञोपवीती च नागचर्मोत्तरच्छदः 13_004_0056 हसते गायते चैव नृत्यते सुमनोहरम् 13_004_0057 वादयत्यपि वाद्यानि विचित्राणि गणैर्वृतः 13_004_0058 वल्गते जृम्भते चैव रुदते रोदयत्यपि 13_004_0059 उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः 13_004_0060 अतीव हसते रौद्रस्त्रासयन्नयनैर्जनम् 13_004_0061 जागर्ति चैव स्वपिति जृम्भते च यथासुखम् 13_004_0062 जपते जप्यते चैव तपते तप्यते पुनः 13_004_0063 ददाति प्रतिगृह्णाति युञ्जते ध्यायतेऽपि च 13_004_0064 वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने 13_004_0065 दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा 13_004_0066 क्रीडते ऋषिकन्याभिरृषिपत्नीभिरेव च 13_004_0067 ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः 13_004_0068 गौरः श्यामस्तथा कृष्णः पाण्डुरो धूमलोहितः 13_004_0069 विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः 13_004_0070 अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः 13_004_0071 अनाद्यन्तमजस्यान्तं वेत्स्यते कोऽस्य तत्त्वतः 13_004_0072 हृदि प्राणो मनो जीवो योगात्मा योगसंज्ञितः 13_004_0073 ध्यानं तत्परमात्मा च भावग्राह्यो महेश्वरः 13_004_0074 वादको गायनश्चैव सहस्रशतलोचनः 13_004_0075 एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रोऽनेकवक्त्रकः 13_004_0076 तद्भक्तस्तद्गतो नित्यं तन्निष्ठस्तत्परायणः 13_004_0077 भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितम् % After 13.14.99, N Kumbh. ed. ins.: 13_005=0000 उपमन्युः 13_005_0001 सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः 13_005_0002 नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् 13_005_0003 अनादिमध्यपर्यन्तं ज्ञानैश्वर्यमचिन्तितम् 13_005_0004 आत्मानं परमं यस्माद्वरं तस्माद्वृणीमहे 13_005_0005 ऐश्वर्यं सकलं यस्मादनुत्पादितमव्ययम् 13_005_0006 अबीजाद्बीजसंभूतं वरं तस्माद्वृणीमहे 13_005_0007 तमसः परमं ज्योतिस्तपस्तद्वृत्तिनां परम् 13_005_0008 यं ज्ञात्वा नानुशोचन्ति वरं तस्माद्वृणीमहे 13_005_0009 भूतभावनभावज्ञं सर्वभूताभिभावनम् 13_005_0010 सर्वगं सर्वदं देवं पूजयामि पुरंदर 13_005_0011 हेतुवादैर्विनिर्मुक्तं सांख्ययोगार्थदं परम् 13_005_0012 यमुपासन्ति तत्त्वज्ञा वरं तस्माद्वृणीमहे 13_005_0013 मघवन्मघवात्मानं यं वदन्ति सुरेश्वरम् 13_005_0014 सर्वभूतगुरुं देवं वरं तस्माद्वृणीमहे 13_005_0015 यः पूर्वमसृजद्देवं ब्रह्माणं लोकभावनम् 13_005_0016 अण्डमाकाशमापूर्य वरं तस्माद्वृणीमहे 13_005_0017 अग्निरापोऽनिलः पृथ्वी खं बुद्धिश्च मनो महान् 13_005_0018 स्रष्टा चैषां भवेद्योऽन्यो ब्रूहि कः परमेश्वरात् 13_005_0019 मनो मतिरहंकारस्तन्मात्राणीन्द्रियाणि च 13_005_0020 ब्रूहि चैषां भवेच्छक्र कोऽन्योऽस्ति परमः शिवात् 13_005_0021 स्रष्टारं भुवनस्येह वदन्तीह पितामहम् 13_005_0022 आराध्य स तु देवेशमश्नुते महतीं श्रियम् 13_005_0023 भगवत्युत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम् 13_005_0024 विद्यते वै महादेवाद्ब्रूहि कः परमेश्वरात् 13_005_0025 दैत्यदानवमुख्यानामाधिपत्यारिमर्दनात् 13_005_0026 कोऽन्यः शक्नोति देवेशादृते संपादितुं सुतान् 13_005_0027 दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः 13_005_0028 विद्धि त्वेते महादेवाद्ब्रूहि कः परमेश्वरात् 13_005_0029 अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा 13_005_0030 दैत्यदानवमुख्यानामाधिपत्यारिमर्दनः 13_005_0031 किं चात्र बहुभिः सूक्तैर्हेतुवादैः पुरंदर 13_005_0032 सहस्रनयनं दृष्ट्वा त्वामेव सुरसत्तम 13_005_0033 पूजितं सिद्धगन्धर्वैर्देवैश्च ऋषिभिस्तथा 13_005_0034 देवदेवप्रसादेन तत्सर्वं कुशिकोत्तम 13_005_0035 अव्यक्तमुक्तकेशाय सर्वगस्येदमात्मकम् 13_005_0036 चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् 13_005_0037 भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च 13_005_0038 द्वीपस्थानेषु मेरोश्च विभवेष्वन्तरेषु च 13_005_0039 भगवन्मघवन्देवं वदन्ते तत्त्वदर्शिनः 13_005_0040 यदि देवाः सुराः शक्र पश्यन्त्यन्यां भवाकृतिम् 13_005_0041 किं न गच्छन्ति शरणं मर्दिताश्चासुरैः सुराः 13_005_0042 अभिघातेषु देवानां सयक्षोरगरक्षसाम् 13_005_0043 परस्परविनाशेषु स्वस्थानैश्वर्यदो भवः 13_005_0044 अन्धकस्याथ शुम्भस्य दुंदुभेर्महिषस्य च 13_005_0045 यक्षेन्द्रबलरक्षःसु निवातकवचेषु च 13_005_0046 वरदानावघाताय ब्रूहि कोऽन्यो महेश्वरात् 13_005_0047 सुरासुरगुरोर्वक्त्रे कस्य रेतः पुरा हुतम् 13_005_0048 कस्य वान्यस्य रेतस्तद्येन हैमो गिरिः कृतः 13_005_0049 दिग्वासाः कीर्त्यते कोऽन्यो लोके कश्चोर्ध्वरेतसः 13_005_0050 कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः 13_005_0051 ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते 13_005_0052 श्मशाने कस्य क्रीडार्थं नृत्ये वा कोऽभिभाष्यते 13_005_0053 कस्यैश्वर्यं समानं वा भूतैः को वापि क्रीडते 13_005_0054 कस्य तुल्यबला देवगणा ऐश्वर्यदर्पिताः 13_005_0055 घुष्यते ह्यचलं स्थानं कस्य त्रैलोक्यपूजितम् 13_005_0056 वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः 13_005_0057 कस्मादोषधिसंपत्तिः को वा धारयते वसु 13_005_0058 प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे 13_005_0059 ज्ञानसिद्धिक्रियायोगैः सेव्यमानश्च योगिभिः 13_005_0060 ऋषिगन्धर्वसिद्धैश्च विहितं कारणं परम् 13_005_0061 कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः 13_005_0062 नित्यं कर्मफलैर्हीनं तमहं कारणं वदे 13_005_0063 स्थूलं सूक्ष्ममनौपम्यमग्राह्यं गुणगोचरम् 13_005_0064 गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् 13_005_0065 विश्वेशं कारणगुरुं लोकालोकान्तकारणम् 13_005_0066 भूताभूतभविष्यच्च जनकं सर्वकारणम् 13_005_0067 अक्षराक्षरमव्यक्तं विद्याविद्ये कृताकृते 13_005_0068 धर्माधर्मौ यतः शक्र तमहं कारणं वदे 13_005_0069 प्रत्यक्षमिह देवेन्द्र पश्य लिङ्गं भगाङ्कितम् 13_005_0070 देवदेवेन रुद्रेण सृष्टिसंहारहेतुना 13_005_0071 मात्रा पूर्वं ममाख्यातं कारणं लोककारणम् 13_005_0072 नास्ति चेशात्परं शक्र तं प्रपद्य यदीच्छसि 13_005_0073 प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवं 13_005_0074 त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम् 13_005_0075 यद्ब्रह्मेन्द्रमहेन्द्रविष्णुसहिता देवाश्च दैत्यासुरा 13_005_0076 नान्यं कामसहस्रकल्पितधियः शंसन्ति ईशात्परम् 13_005_0077 तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमं 13_005_0078 कामार्थी वरयामि संयतमना मोक्षाय शर्वं शिवम् % After 13.14.153, V1 B Dn D1.4-10 Kumbh. ed. % ins.: D2.3 ins. after 13.14.153ab: 13_006_0001 नमोऽस्तु रक्तवर्णाय रक्ताम्बरधराय च 13_006_0002 रक्तध्वजपताकाय रक्तस्रगनुलेपिने 13_006_0003 नमोऽस्तु पीतवर्णाय पीताम्बरधराय च 13_006_0004 पीतध्वजपताकाय पीतस्रगनुलेपिने 13_006_0005 नमोऽस्तूच्छ्रितछत्राय किरीटवरधारिणे 13_006_0006 अर्धहारार्धकेयूरअर्धकुण्डलकर्णिने 13_006_0007 नमः पवनवेगाय नमो देवाय वै नमः 13_006_0008 सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमोऽस्तु ते 13_006_0009 नमः पद्मार्धमालाय उत्पलैर्मिश्रिताय च 13_006_0010 अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने 13_006_0011 नम आदित्यवक्त्राय आदित्यनयनाय च 13_006_0012 नम आदित्यवर्णाय आदित्यप्रतिमाय च 13_006_0013 नमः सोमाय सौम्याय सौम्यवक्त्रधराय च 13_006_0014 सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषणे 13_006_0015 नमः श्यामाय गौराय अर्धपीतार्धपाण्डुरे 13_006_0016 नारीनरशरीराय स्त्रीपुंसाय नमोऽस्तु ते 13_006_0017 नमोऽस्तु वृषवाहाय गजेन्द्रगमनाय च 13_006_0018 दुर्गमाय नमस्तुभ्यमगम्यागमनाय च 13_006_0019 नमोऽस्तु गणगीताय गणवृन्दरताय च 13_006_0020 गणानुयातमार्गाय गणनित्यव्रताय च 13_006_0021 नमः श्वेताभ्रवर्णाय संध्यारागप्रभाय च 13_006_0022 अनुद्दिष्टाभिधानाय स्वरूपाय नमोऽस्तु ते 13_006_0023 नमो रक्ताग्रवासाय रक्तसूत्रधराय च 13_006_0024 रक्तमालाविचित्राय रक्ताम्बरधराय च 13_006_0025 मणिभूषितमूर्धाय नमश्चन्द्रार्धभूषिणे 13_006_0026 विचित्रमणिमूर्धाय कुसुमाष्टधराय च 13_006_0027 नमोऽग्निमुखनेत्राय सहस्रशशिलोचने 13_006_0028 अग्निरूपाय कान्ताय नमोऽस्तु गहनाय च 13_006_0029 खचराय नमस्तुभ्यं गोचराभिरताय च 13_006_0030 भूचराय भुवनाय अनन्ताय शिवाय च 13_006_0031 नमो दिग्वाससे नित्यमधिवाससुवाससे 13_006_0032 नमो जगन्निवासाय प्रतिपत्तिसुखाय च 13_006_0033 नित्यमुद्बद्धमुकुटे महाकेयूरधारिणे 13_006_0034 सर्पकण्ठोपहाराय विचित्राभरणाय च 13_006_0035 नमस्त्रिनेत्रनेत्राय सहस्रशतलोचने 13_006_0036 स्त्रीपुंसाय नपुंसाय नमः सांख्याय योगिने 13_006_0037 शंयोरभिस्रवन्ताय अथर्वाय नमो नमः 13_006_0038 नमः सर्वार्तिनाशाय नमः शोकहराय च 13_006_0039 नमो मेघनिनादाय बहुमायाधराय च 13_006_0040 बीजक्षेत्राधिपालाय स्रष्टाराय नमो नमः 13_006_0041 नमः सुरासुरेशाय विश्वेशाय नमो नमः 13_006_0042 नमः पवनवेगाय नमः पवनरूपिणे 13_006_0043 नमः काञ्चनमालाय गिरिमालाय वै नमः 13_006_0044 नमः सुरारिमालाय चण्डवेगाय वै नमः 13_006_0045 ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः 13_006_0046 नमः स्त्रीरूपधाराय सर्वरूपधराय च 13_006_0047 नमस्त्रिपुरहर्ताय यज्ञविध्वंसनाय च 13_006_0048 नमः कामाङ्गनाशाय कालदण्डधराय च 13_006_0049 नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः 13_006_0050 नमो भवाय शर्वाय विश्वरूपाय वै नमः 13_006_0051 ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने 13_006_0052 नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः % After 13.22, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_007=0000 युधिष्ठिरः 13_007_0001 वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च 13_007_0002 ब्रह्मर्षय इति प्रोक्ताः पुराणा द्विजसत्तमाः 13_007_0003 कथमेतन्महाराज तत्त्वं शंसितुमर्हसि 13_007_0004 विरुद्धमिह पश्यामि वियोनौ ब्राह्मणो भवेत् 13_007=0004 भीष्मः 13_007_0005 अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर 13_007_0006 शुभेतरं शुभं वापि न चिन्तयितुमर्हसि 13_007_0007 ईशन्त्यात्मन इत्येतद्गतिश्चैषां न सज्जते 13_007_0008 ब्रह्मभूयांस इत्येव ऋषयः श्रुतिचोदिताः 13_007_0009 निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम् 13_007_0010 लोकोऽनुमन्यते चैतान्प्रमाणं ह्यत्र वै तपः 13_007_0011 एवं महात्मभिस्तात तपोज्ञानसमन्वितैः 13_007_0012 प्रवर्तितानि कार्याणि प्रमाणान्येव सत्तम 13_007_0013 भार्याश्चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः 13_007_0014 ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ 13_007_0015 राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ 13_007_0016 वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ 13_007_0017 शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु संकरः 13_007_0018 शूद्रायास्तु नरश्रेष्ठ चत्वारः पतयः स्मृताः 13_007_0019 वर्णोत्तमायास्तु पतिः सवर्णस्त्वेक एव सः 13_007_0020 द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस्तथा 13_007_0021 वैश्यायास्तु नरश्रेष्ठ विहिताः पतयस्त्रयः 13_007_0022 सवर्णः क्षत्रियश्चैव ब्राह्मणश्च विशां पते 13_007_0023 एवं विधिमनुस्मृत्य ततस्ते ऋषिभिः पुरा 13_007_0024 उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा 13_007_0025 पुराणाभ्यामृषिभ्यां तु मित्रेण वरुणेन च 13_007_0026 वसिष्ठोऽथ तथागस्त्यो बर्हिषद्भिस्तथैव च 13_007_0027 कक्षीवानार्ष्टिषेणश्च पुरुषः कक्ष एव च 13_007_0028 मामतेयस्य वै पुत्रा गौतमस्यात्मजाः स्मृताः 13_007_0029 वत्सप्रियश्च भगवान्स्थूलरश्मिस्तथाक्षणिः 13_007_0030 गौतमस्यैव तनया ये दास्यां जनिता ह्युत 13_007_0031 कपिंजलादो ब्रह्मर्षिश्चण्डाल्यामुदपद्यत 13_007_0032 वैनतेयस्तथा पक्षी तुर्यायां च वसिष्ठतः 13_007_0033 प्रसादाच्च वसिष्ठस्य शुल्काभ्युपगमेन च 13_007_0034 अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा 13_007_0035 ब्राह्मणत्वमनुप्राप्तो ब्रह्मर्षित्वं च कौरव 13_007_0036 वैश्यश्चित्रमुखः कन्यां वसिष्ठतनयस्य वै 13_007_0037 शुभां प्रादाद्यतो जातो ब्रह्मर्षिस्तु पराशरः 13_007_0038 तथैव दाशकन्यायां सत्यवत्यां महानृषिः 13_007_0039 पराशरात्प्रसूतश्च व्यासो योगमयो मुनिः 13_007_0040 विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः 13_007_0041 ऋश्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः 13_007_0042 शाङ्गर्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः 13_007_0043 जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः 13_007_0044 द्रोणश्च स्तम्बमित्रश्च शारिसृक्वश्च बुद्धिमान् 13_007_0045 जरितारिश्च विख्याताश्चत्वारः सूर्यसंनिभाः 13_007_0046 महर्षेः कालवृक्षस्य शकुन्त्यामेव जज्ञिवान् 13_007_0047 हिरण्यहस्तो भगवान्महर्षिः काञ्चनप्रभः 13_007_0048 पावकात्तात संभूता मनसा च महर्षयः 13_007_0049 पितामहस्य राजेन्द्र पुलस्त्यपुलहादयः 13_007_0050 सवर्णश्चापि राजर्षिः सवर्णायामजायत 13_007_0051 मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता 13_007_0052 शाण्डिल्यश्चाग्नितो जातः काश्यपस्यात्मजः प्रभुः 13_007_0053 शरद्वतः शरस्तम्बात्कृपश्च कृपया सह 13_007_0054 पद्माच्च जज्ञे राजेन्द्र सोमपस्य महात्मनः 13_007_0055 रेणुश्च रेणुका चैव राममाता यशस्विनी 13_007_0056 यमुनायां समुद्भूतः सोमकेन महात्मना 13_007_0057 अर्कदत्तो महानृषिः प्रथितः पृथिवीतले 13_007_0058 अग्नेराहवनीयाच्च द्रुपदस्येन्द्रवर्चसः 13_007_0059 धृष्टद्युम्नश्च संभूतो वेद्यां कृष्णा च भारत 13_007_0060 व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः 13_007_0061 एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः 13_007_0062 मन्धश्च बादलोमश्च जाबालिश्च महानृषिः 13_007_0063 मन्युश्चैवोपमन्युश्च सेतुकर्णस्तथैव च 13_007_0064 एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः 13_007_0065 विश्वकाशस्य राजर्षेरैक्ष्वाकोस्तु महात्मनः 13_007_0066 बालाश्वो नाम पुत्रोऽभूच्छिखां भित्त्वा विनिःसृतः 13_007_0067 मान्धाता चैव राजर्षिर्युवनाश्वेन धीमता 13_007_0068 स्वयं धृतोऽथ गर्भेण दिव्यास्त्रबलसंयुतः 13_007_0069 गौरिकश्चापि राजर्षिश्चक्रवर्ती महायशाः 13_007_0070 बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना 13_007_0071 भूमेश्च पुत्रो नरकः संवर्तश्चैव पुष्कलः 13_007_0072 अद्भिश्चैव महातेजा ऋषिर्गार्ग्यो ह्यजायत 13_007_0073 एते चान्ये च बहवो राजन्या ब्राह्मणास्तथा 13_007_0074 प्रभावेनाभिसंभूता महर्षीणां महात्मनाम् 13_007_0075 नासाध्यं तपसा तेषां विद्ययात्मगुणैः परैः 13_007_0076 अस्मिन्नर्थे च मनुना गीतः श्लोको नराधिप 13_007_0077 धर्मं प्रणयता राजंस्तं निबोध युधिष्ठिर 13_007_0078 ऋषीणां च नदीनां च साधूनां च महात्मनाम् 13_007_0079 प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च 13_007_0080 तन्नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे 13_007_0081 यथा सर्वगतो ह्यग्निस्तथा तेजो महात्मसु 13_007=0081 Colophon. % After the above, S Kumbh. ed. Madras ed. and % Cv cont.: D10 ins. after 13.48: 13_007A=0000 युधिष्ठिरः 13_007A_0001 पुत्रैः कथं महाराज पुरुषस्तारितो भवेत् 13_007A_0002 यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप 13_007A=0002 भीष्मः 13_007A_0003 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_007A_0004 नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते 13_007A_0005 पर्वतं नारदं चैव असितं देवलं च तम् 13_007A_0006 आरणेयं च रैभ्यं च एतानत्रागतान्पुरा 13_007A_0007 गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे 13_007A_0008 दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत 13_007A_0009 ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः 13_007A_0010 अर्चयित्वार्हतो विप्रं किं कुर्म इति चाब्रुवन् 13_007A=0010 मार्कण्डेयः 13_007A_0011 अयं समागमः सद्भिर्यत्नेनासादितो मया 13_007A_0012 अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम् 13_007A_0013 ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति 13_007A_0014 युगे युगे महर्षिभ्यो धर्ममिच्छामि वेदितुम् 13_007A_0015 ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः 13_007A_0016 धर्माधर्मेषु तत्त्वज्ञ त्वं हि च्छेत्तासि संशयान् 13_007A_0017 ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदोऽब्रवीत् 13_007A_0018 सर्वधर्मार्थतत्त्वज्ञं मार्कण्डेयं ततोऽब्रवीत् 13_007A_0019 दीर्घायो तपसा दीप्त वेदवेदाङ्गतत्त्ववित् 13_007A_0020 यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम् 13_007A_0021 धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि 13_007A_0022 तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपः 13_007A=0022 मार्कण्डेयः 13_007A_0023 युगे युगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति 13_007A_0024 कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः 13_007A=0024 नारदः 13_007A_0025 आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे 13_007A_0026 ततो ह्यधर्मः कालेन प्रसूतः किंचिदुन्नतः 13_007A_0027 ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम् 13_007A_0028 तस्मिन्व्यतीते संप्राप्तं तृतीयं द्वापरं युगम् 13_007A_0029 तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति 13_007A_0030 द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते 13_007A_0031 लोकवृत्तं च धर्मं च उच्यमानं निबोध मे 13_007A_0032 चतुर्थं नन्दिकं नाम धर्मपादावशेषतः 13_007A_0033 ततःप्रभृति जायन्ते क्षीणप्रज्ञायुषो नराः 13_007A_0034 क्षीणप्राणधना लोके धर्माचारबहिष्कृताः 13_007A=0034 मार्कण्डेयः 13_007A_0035 एवं विलुलिते धर्मे लोके चाधर्मसंयुते 13_007A_0036 चातुर्वर्ण्यस्य नियतं हव्यकव्यं नियच्छति 13_007A=0036 नारदः 13_007A_0037 मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति 13_007A_0038 प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः 13_007A_0039 सत्त्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात् 13_007A_0040 अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम् 13_007A=0040 मार्कण्डेयः 13_007A_0041 चत्वारो ह्यथ ये वर्णा हव्यकव्यं प्रदास्यते 13_007A_0042 मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति 13_007A=0042 नारदः 13_007A_0043 असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः 13_007A_0044 वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति 13_007A=0044 मार्कण्डेयः 13_007A_0045 अथ वर्णावरे जाताश्चातुर्वर्ण्यापदेशिनः 13_007A_0046 दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति 13_007A=0046 नारदः 13_007A_0047 वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् 13_007A_0048 नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम् 13_007A_0049 यातुधानाः पिशाचाश्च भूता ये चापि नैरृताः 13_007A_0050 तेषां सा विहिता वृत्तिः पितृदैवतनिर्गता 13_007A_0051 तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः 13_007A_0052 यत्प्रयच्छन्ति विधिवत्तद्वै भुञ्जन्ति देवताः 13_007A=0052 Colophon. 13_007A=0052 मार्कण्डेयः 13_007A_0053 श्रुतं वर्णावरे दत्तं हव्यं कव्यं च नारद 13_007A_0054 संप्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे 13_007A=0054 नारदः 13_007A_0055 कन्याप्रदानं पुत्राणां स्त्रीणां संयोगमेव च 13_007A_0056 आनुपूर्व्यान्मया सम्यगुच्यमानं निबोध मे 13_007A_0057 जातमात्रा तु दातव्या कन्यका सदृशे वरे 13_007A_0058 कालदत्तासु कन्यासु पिता धर्मेण युज्यते 13_007A_0059 यस्तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति 13_007A_0060 मासि मासि गते बन्धुस्तस्या भ्रौणघ्न्यमाप्नुते 13_007A_0061 यस्तु कन्यां गृहे रुन्ध्याद्ग्राम्यैर्भोगैर्विवर्जिताम् 13_007A_0062 अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम् 13_007A_0063 दूषिता पाणिमात्रेण मृते भर्तरि दारिका 13_007A_0064 संस्कारं लभते नारी द्वितीये सा पुनः पतौ 13_007A_0065 पुनर्भूर्नाम सा कन्या सपुत्रा हव्यकव्यदा 13_007A_0066 अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि 13_007A=0066 मार्कण्डेयः 13_007A_0067 या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् 13_007A_0068 अथ दारक्रियां भूयः सा भजेदृषिसत्तम 13_007A=0068 नारदः 13_007A_0069 तत्त्वार्थनिश्चितं शब्दं कन्यका नयतेऽग्नये 13_007A_0070 तस्मात्कुर्वन्ति वै भावं कुमार्यस्ता न कन्यकाः 13_007A_0071 ब्रह्महत्यात्रिभागेन गर्भाधानविशोधिताम् 13_007A_0072 गृह्णीयात्तां चतुर्भागं विशुद्धां सर्जनात्पुनः 13_007A=0072 मार्कण्डेयः 13_007A_0073 कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा 13_007A_0074 कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने 13_007A=0074 नारदः 13_007A_0075 कन्यायास्तु पितुः पुत्राः कानीना हव्यकव्यदाः 13_007A_0076 अन्तर्वत्न्यास्तु यः पाणिं गृह्णीयात्स सहोढजः 13_007A=0076 मार्कण्डेयः 13_007A_0077 अथ येनाहितो गर्भः कन्यायां तत्र नारद 13_007A_0078 कथं पुत्रफलं तस्य भवेदेतत्प्रचक्ष्व मे 13_007A=0078 नारदः 13_007A_0079 धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः 13_007A_0080 बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते 13_007A=0080 मार्कण्डेयः 13_007A_0081 अथ काचिद्भवेत्कन्या क्रीता दत्ता हृतापि वा 13_007A_0082 कथं पुत्रकृतं तस्यास्तद्भवेदृषिसत्तम 13_007A=0082 नारदः 13_007A_0083 क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता 13_007A_0084 कौमारी नाम सा भार्या प्रसवेदौरसान्सुतान् 13_007A_0085 न पत्यर्थे शुभा प्रोक्ता तत्कर्मण्यपराजिते 13_007A=0085 मार्कण्डेयः 13_007A_0086 केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः 13_007A_0087 एतदिच्छामि विज्ञातुं तत्त्वेनेह महामुने 13_007A=0087 नारदः 13_007A_0088 नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता 13_007A_0089 शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु 13_007A_0090 आकरस्थं यथा रत्नं सर्वकामफलोपगम् 13_007A_0091 तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम् 13_007A_0092 एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम् 13_007A_0093 महाकुलानां चारित्रं वृत्तेन निकषोपलम् 13_007A_0094 आनयित्वा स्वकाद्वर्णात्कन्यकां यो भजेन्नरः 13_007A_0095 दातारं हव्यकव्यानां पुत्रकं सा प्रसूयते 13_007A_0096 साध्वी कुलं वर्धयति साध्वी पुष्टिर्गृहे परा 13_007A_0097 साध्वी लक्ष्मी रतिः साक्षात्प्रतिष्ठा संततिस्तथा 13_007A=0097 Colophon. 13_007A=0097 मार्कण्डेयः 13_007A_0098 श्रुतं बहुविधं वृत्तं कन्यकानां महामते 13_007A_0099 इच्छामि योषितां श्रोतुं धर्माधर्मं परिग्रहे 13_007A=0099 नारदः 13_007A_0100 अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि 13_007A_0101 प्रेत्येह च हिता यास्तु सपुत्रा हव्यकव्यदाः 13_007A_0102 साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता 13_007A_0103 भ्रातृभार्या स्वभार्येति प्रसूयेत्पुत्रमौरसम् 13_007A=0103 मार्कण्डेयः 13_007A_0104 त्रयो भार्यागमा ज्ञाता यत्र धर्मो न नश्यति 13_007A_0105 पञ्चान्याः पश्चिमा ब्रूहि भार्यास्तासां च ये सुताः 13_007A=0105 नारदः 13_007A_0106 सगोत्रभार्या क्रीता च परभार्या च कारिता 13_007A_0107 गतागता च या भार्या आश्रमादाहृता च या 13_007A_0108 एते भार्यागमाः पञ्च पुनर्भार्या भवन्ति याः 13_007A_0109 एता भार्या नृणां गम्यास्तत्पुत्रा हव्यकव्यदाः 13_007A=0109 Colophon. 13_007A=0109 मार्कण्डेयः 13_007A_0110 श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने 13_007A_0111 आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि मे 13_007A=0111 नारदः 13_007A_0112 आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति 13_007A_0113 नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम् 13_007A_0114 परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः 13_007A_0115 स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः 13_007A_0116 एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु 13_007A_0117 धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः 13_007A=0117 मार्कण्डेयः 13_007A_0118 परस्य भार्या या पूर्वं मृते भर्तरि या पुनः 13_007A_0119 अन्यं भजति भर्तारं ससुता असुता कथम् 13_007A=0119 नारदः 13_007A_0120 असूता वा प्रसूता वा गृहस्थानां परस्त्रियः 13_007A_0121 परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः 13_007A_0122 न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः 13_007A_0123 यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात् 13_007A=0123 मार्कण्डेयः 13_007A_0124 परक्षेत्रेषु यो बीजं चापल्याद्विसृजेन्नरः 13_007A_0125 कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम 13_007A=0125 नारदः 13_007A_0126 अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत् 13_007A_0127 स्वयंवृत्तोऽऽश्रमस्थायां तद्बीजं न विनश्यति 13_007A_0128 परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत् 13_007A_0129 क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम् 13_007A_0130 नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम् 13_007A_0131 गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि 13_007A=0131 मार्कण्डेयः 13_007A_0132 अथ ये परदारेषु पुत्रा जायन्ति नारद 13_007A_0133 कस्य ते बन्धुदायादा भवन्ति परमद्युते 13_007A=0133 नारदः 13_007A_0134 परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ 13_007A_0135 जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः 13_007A_0136 ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च 13_007A_0137 दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम् 13_007A_0138 पितुर्हि नरकायैते गोलकस्तु विशेषतः 13_007A_0139 चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः 13_007A=0139 मार्कण्डेयः 13_007A_0140 कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः 13_007A_0141 यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान् 13_007A=0141 नारदः 13_007A_0142 क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ 13_007A_0143 न रक्षति हि यो दारान्परदारांश्च गच्छति 13_007A_0144 गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः 13_007A_0145 कुण्डो भोक्ता च भोजी च कुत्सिताः पितृदैवतैः 13_007A=0145 मार्कण्डेयः 13_007A_0146 तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद 13_007A_0147 कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलम् 13_007A=0147 नारदः 13_007A_0148 यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम् 13_007A_0149 हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः 13_007A=0149 मार्कण्डेयः 13_007A_0150 अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् 13_007A_0151 किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम 13_007A=0151 नारदः 13_007A_0152 न दत्तं नश्यते किंचित्सर्वभूतेषु दातृणाम् 13_007A_0153 प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः 13_007A=0153 मार्कण्डेयः 13_007A_0154 अथ गोलककुण्डाभ्यां संततिर्या भविष्यति 13_007A_0155 तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तत् 13_007A=0155 नारदः 13_007A_0156 साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम् 13_007A_0157 प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः 13_007A_0158 एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः 13_007A_0159 हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः 13_007A=0159 Colophon. 13_007A=0159 मार्कण्डेयः 13_007A_0160 श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम् 13_007A_0161 प्रमदानां तु चापल्ये दोषमिच्छामि वेदितुम् 13_007A=0161 नारदः 13_007A_0162 एकवर्णेऽपि दोषं तु गमनं पूर्वकालिकम् 13_007A_0163 धाता च समनुज्ञातो विष्णुना तत्तथाकरोत् 13_007A_0164 भगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः 13_007A_0165 ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः 13_007A_0166 अथ विष्णुप्रसादेन भगो दत्तवरः किल 13_007A_0167 तेन चैव प्रसादेन सर्वाँल्लोकानुपाश्नुते 13_007A_0168 तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः 13_007A_0169 विना गर्भं सवर्णेषु न त्याज्या गमनात्स्त्रियः 13_007A_0170 प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः 13_007A_0171 श्वभिर्वा दशनं स्नानं सवनत्रितयं निशि 13_007A_0172 भूमौ च भस्मशयनं दानं भोगविवर्जितम् 13_007A_0173 दोषगौरवतः कालो द्रव्यगौरवमेव च 13_007A_0174 मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते 13_007A_0175 तद्योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे 13_007A_0176 भगस्तीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह 13_007A_0177 रक्ष्याश्चैवान्यसंवादैरन्यगेहाद्विमोक्षणैः 13_007A_0178 आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते 13_007A_0179 नैता वाच्या न वै वध्या न क्लेश्याः शुभमिच्छता 13_007A_0180 विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः 13_007A_0181 मासि मासि रजस्तासां दुष्कृतान्यपकर्षति 13_007A_0182 स्त्रियस्तोषकरा नॄणां स्त्रियस्तुष्टिप्रदाः सदा 13_007A_0183 पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते 13_007A=0183 Colophon. 13_007A=0183 मार्कण्डेयः 13_007A_0184 श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम 13_007A_0185 एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम् 13_007A=0185 नारदः 13_007A_0186 बहुभार्यासु सक्तस्य नारीभोगेषु देहिनः 13_007A_0187 ऋतौ विमुच्यमानस्य सांनिध्ये भ्रूणहा स्मृतः 13_007A_0188 वृद्धां वन्ध्यां सुव्रतां च मृतापत्यामपुष्पिणीम् 13_007A_0189 कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात् 13_007A_0190 व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु 13_007A_0191 ऋतुकालेषु नारीणां भ्रूणहत्यां प्रमुञ्चति 13_007A=0191 मार्कण्डेयः 13_007A_0192 वेशनारीषु वै जाताः परप्रेष्यासु वा सुताः 13_007A_0193 कस्य ते बन्धुदायादा भवन्ति हि महामुने 13_007A=0193 नारदः 13_007A_0194 पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः 13_007A_0195 क्रयाच्च कृत्रिमाः पुत्राः प्रदानाच्चैव दत्रिमाः 13_007A=0195 मार्कण्डेयः 13_007A_0196 पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम् 13_007A_0197 अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् 13_007A=0197 नारदः 13_007A_0198 तीर्थभूतासु नारीषु ज्ञायते योऽभिगच्छति 13_007A_0199 ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते 13_007A=0199 मार्कण्डेयः 13_007A_0200 नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम् 13_007A_0201 अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् 13_007A=0201 नारदः 13_007A_0202 अपापां त्यजमानस्य साध्वीं मत्वैवमादितः 13_007A_0203 आत्मवंशः स्वधर्मो वा त्यजतो निष्कृतिर्न तु 13_007A_0204 यो नरस्त्यजते भार्यां पुष्पिणीमप्रसूतिकाम् 13_007A_0205 स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः 13_007A_0206 भार्यामपत्यसंजातां प्रसूतां पुत्रपौत्रिणीम् 13_007A_0207 पुत्रदारपरित्यागी न संप्राप्नोति निष्कृतिम् 13_007A_0208 एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः 13_007A_0209 नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः 13_007A=0209 मार्कण्डेयः 13_007A_0210 कीदृशीं संत्यजन्भार्यां नरो दोषैर्न लिप्यते 13_007A_0211 एतदिच्छामि तत्त्वेन विज्ञातुमृषिसत्तम 13_007A=0211 नारदः 13_007A_0212 मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम् 13_007A_0213 भार्यापतीनां मुक्तानामधर्मो न विधीयते 13_007A_0214 अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् 13_007A_0215 परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् 13_007A_0216 पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा 13_007A=0216 मार्कण्डेयः 13_007A_0217 भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा 13_007A_0218 कथं धर्मोऽप्यधर्मो वा भवतीह महामते 13_007A=0218 नारदः 13_007A_0219 अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् 13_007A_0220 अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा 13_007A_0221 अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत् 13_007A_0222 लोलेन्द्रियेति सा रक्ष्या न संत्याज्या कथंचन 13_007A_0223 नद्यश्च नार्यश्च समस्वभावा 13_007A_0224 नैताः प्रदुष्यन्ति नरावगाढाः 13_007A_0225 स्रोतांसि नद्या वहते निपातं 13_007A_0226 नारी रजोभिः पुनरेति शौचम् 13_007A_0227 एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम् 13_007A_0228 मासि मासि भवेत्त्यागस्ततः शुद्धा भवन्त्युत 13_007A=0228 मार्कण्डेयः 13_007A_0229 कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै 13_007A_0230 तानि वै शंस भगवन्याथातथ्येन पृच्छतः 13_007A_0231 सर्वतीर्थेषु तीर्थज्ञ किं तीर्थं परमं नृणाम् 13_007A_0232 यत्रोपस्पृश्य पूतात्मा नरो भवति नित्यशः 13_007A=0232 नारदः 13_007A_0233 देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथ वैष्णवम् 13_007A_0234 नृणां तीर्थानि पञ्चाहुः पाणौ संनिहितानि वै 13_007A_0235 आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते 13_007A_0236 यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् 13_007A_0237 पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च 13_007A=0237 मार्कण्डेयः 13_007A_0238 नराणां कामवृत्तानां या नार्यो निरवग्रहाः 13_007A_0239 यासामभिग्रहो नास्ति ता मे कथय नारद 13_007A=0239 नारदः 13_007A_0240 वागुर्वेश्या नटी गोपी तान्तुकी तुन्नवायिकी 13_007A_0241 नारी किराती शबरी नर्तकी चानभिग्रहा 13_007A=0241 मार्कण्डेयः 13_007A_0242 एतासु जाता नारीषु सर्ववर्णेषु ये सुताः 13_007A_0243 तेषु के बन्धुदायादा भवन्ति ऋषिसत्तम 13_007A=0243 नारदः 13_007A_0244 य एताः परिगृह्णन्ति तेषामेव हि ते सुताः 13_007A_0245 सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् 13_007A=0245 मार्कण्डेयः 13_007A_0246 सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः 13_007A_0247 मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः 13_007A_0248 नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् 13_007A=0248 नारदः 13_007A_0249 नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः 13_007A_0250 व्रात्येष्वन्नप्रदानं तद्यथा शूद्रेषु वै तथा 13_007A=0250 मार्कण्डेयः 13_007A_0251 धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः 13_007A_0252 कथं नु विघ्नो भवति एतदिच्छामि वेदितुम् 13_007A=0252 नारदः 13_007A_0253 अर्थाश्च नार्यश्च समानमेतच् 13_007A_0254 छ्रेयांसि पुंसामिह मोहयन्ति 13_007A_0255 रतिप्रमोदात्प्रमदा हरन्ति 13_007A_0256 भोगैर्धनं चाप्युपहन्ति धर्मान् 13_007A_0257 हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति 13_007A_0258 दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः 13_007A=0258 मार्कण्डेयः 13_007A_0259 श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् 13_007A_0260 हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः 13_007A=0260 नारदः 13_007A_0261 चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु 13_007A_0262 तस्माद्वर्णैः संविभज्या वृत्तिः संकरवर्जिता 13_007A_0263 ये चान्ये श्रोत्रियाज्जाताः संस्कृताः पुत्रगृध्नुभिः 13_007A_0264 पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिमुपाश्रिताः 13_007A=0264 मार्कण्डेयः 13_007A_0265 असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिनः कथम् 13_007A=0265 नारदः 13_007A_0266 असंस्कारो वैदिकश्च न मान्यः श्रोत्रियात्मजः 13_007A_0267 शुद्धान्वयः श्रोत्रियस्तु स विद्वद्भिः समोऽन्यथा 13_007A_0268 अनधीयानपुत्राश्च वेदसंस्कारवर्जिताः 13_007A_0269 तस्मात्ते वेदविज्ञापि विप्राः श्रुतिनिकारिणः 13_007A_0270 ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः 13_007A_0271 तस्मात्तेष्वेव ते जाताः साधवः कुलधारिणः 13_007A=0271 मार्कण्डेयः 13_007A_0272 स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः 13_007A_0273 कस्य नार्यः सुताश्चैव भवन्ति ऋषिसत्तम 13_007A=0273 नारदः 13_007A_0274 स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत् 13_007A_0275 इहापि निन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् 13_007A_0276 सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास्तु ते 13_007A_0277 तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः 13_007A_0278 सर्वे तस्यास्तु संबन्धान्मुच्यन्ते प्रेष्यकर्मसु 13_007A_0279 एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया 13_007A_0280 अथ वा संशयः कश्चिद्भूयः संप्रष्टुमर्हसि 13_007A=0280 मार्कण्डेयः 13_007A_0281 अमिथ्यादर्शनो लोके नारदः सर्वकोविदः 13_007A_0282 प्रत्यक्षदर्शी लोकानां स्वयंभूरिव सत्तमः 13_007A=0282 भीष्मः 13_007A_0283 इति संभाष्य ऋषिभिर्मार्कण्डेयो महातपाः 13_007A_0284 नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः 13_007A_0285 आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः 13_007A_0286 ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः 13_007A_0287 सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मचर्यया 13_007A_0288 नित्यनैमित्तिकात्स्नातो मनःशुद्ध्या च शुध्यति 13_007A=0288 Colophon. % After 13.32, V1 B Dn D5.8.10 ins.: 13_008=0000 युधिष्ठिरः 13_008_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13_008_0002 त्वत्तोऽहं श्रोतुमिच्छामि धर्मं भरतसत्तम 13_008_0003 शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् 13_008_0004 किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः 13_008=0004 भीष्मः 13_008_0005 इदं शृणु महाराज धर्मपुत्र महायशः 13_008_0006 इतिहासं पुरावृत्तं शरणार्थं महाफलम् 13_008_0007 प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः 13_008_0008 वृषदर्भं महाभागं नरेन्द्रं शरणं गतः 13_008_0009 स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम् 13_008_0010 आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज 13_008_0011 भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया 13_008_0012 येन त्वमिह संप्राप्तो विसंज्ञो भ्रान्तचेतनः 13_008_0013 नवनीलोत्पलापीड चारुवर्ण सुदर्शन 13_008_0014 दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव 13_008_0015 मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत् 13_008_0016 मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् 13_008_0017 काशिराज्यं तवाद्येदं त्वदर्थं जीवितं तथा 13_008_0018 त्यजेयं भव विश्रब्धः कपोत न भयं तव 13_008=0018 श्येनः 13_008_0019 ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि 13_008_0020 अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम् 13_008_0021 मांसं च रुधिरं चास्य मज्जा मेदश्च मे हितम् 13_008_0022 परितोषकरो ह्येष मम मास्याग्रतो भव 13_008_0023 तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम् 13_008_0024 मुञ्चैनं न हि शक्ष्यामि राजन्मन्दयितुं क्षुधाम् 13_008_0025 मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः 13_008_0026 किंचिदुच्छ्वासनिःश्वासं न राजन्गोप्तुमर्हसि 13_008_0027 यदि स्वविषये राजन्प्रभुस्त्वं रक्षणे नृणाम् 13_008_0028 खेचरस्य तृषार्तस्य न त्वं प्रभुरथो मम 13_008_0029 यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः 13_008_0030 विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम 13_008_0031 प्रभुत्वं हि पराक्रम्य सम्यक्पक्षहरेषु ते 13_008_0032 यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि 13_008=0032 भीष्मः 13_008_0033 श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः 13_008_0034 संभाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत 13_008_0035 गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा 13_008_0036 त्वदर्थमद्य क्रियतां क्षुधाप्रशमनाय ते 13_008_0037 शरणागतं न त्यजेयमिति मे व्रतमाहितम् 13_008_0038 न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज 13_008=0038 श्येनः 13_008_0039 न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान् 13_008_0040 भक्षयामि महाराज किमन्नाद्येन तेन मे 13_008_0041 यस्तु मे विहितो भक्षः स्वयं देवैः सनातनः 13_008_0042 श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी 13_008_0043 उशीनर कपोते तु यदि स्नेहस्तवानघ 13_008_0044 ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् 13_008=0044 राजा 13_008_0045 महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम् 13_008_0046 बाढमेवं करिष्यामीत्युक्त्वासौ राजसत्तमः 13_008_0047 उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् 13_008_0048 अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः 13_008_0049 हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः 13_008_0050 तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च 13_008_0051 बभूव सुमहान्नादो मेघगम्भीरनिस्वनः 13_008_0052 निरुद्धं गगनं सर्वं शुभ्रं मेघैः समन्ततः 13_008_0053 मही प्रचलिता चासीत्तस्य सत्येन कर्मणा 13_008_0054 स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत् 13_008_0055 तानि मांसानि संछिद्य तुलां पूरयते शनैः 13_008_0056 तथापि न समस्तेन कपोतेन बभूव ह 13_008_0057 अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः 13_008_0058 तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन् 13_008_0059 ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः 13_008_0060 भेर्यश्चाकाशगैस्तत्र वादिता देवदुंदुभिः 13_008_0061 अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः 13_008_0062 दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनः पुनः 13_008_0063 देवगन्धर्वसंघातैरप्सरोभिश्च सर्वतः 13_008_0064 नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः 13_008_0065 हेमप्रासादसंबाधं मणिकाञ्चनतोरणम् 13_008_0066 स वैदूर्यमणिस्तम्भं विमानं समधिष्ठितः 13_008_0067 स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम् 13_008_0068 शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर 13_008_0069 भक्तानामनुरक्तानामाश्रितानां च रक्षिता 13_008_0070 दयावान्सर्वभूतेषु परत्र सुखमेधते 13_008_0071 साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति 13_008_0072 किं न प्राप्तं भवेत्तेन स्वव्याजेनेह कर्मणा 13_008_0073 स राजर्षिर्विशुद्धात्मा धीरः सत्यपराक्रमः 13_008_0074 काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा 13_008_0075 योऽप्यन्यः कारयेदेवं शरणागतरक्षणम् 13_008_0076 सोऽपि गच्छेत तामेव गतिं भरतसत्तम 13_008_0077 इदं वृत्तं हि राजर्षेर्वृषदर्भस्य कीर्तयन् 13_008_0078 पूतात्मा वै भवेल्लोके शृणुयाद्यश्च नित्यशः 13_008=0078 Colophon. % After 13.80, D10 S Kumbh. ed. Madras ed. and % Cv ins.:- 13_009=0000 युधिष्ठिरः 13_009_0001 सुराणामसुराणां च भूतानां च पितामह 13_009_0002 प्रभुः स्रष्टा च भगवान्मुनिभिः स्तूयते विभुः 13_009_0003 तस्योपरि कथं ह्येष गोलोकः स्थानतां गतः 13_009_0004 संशयो मे महानेष तन्मे व्याख्यातुमर्हसि 13_009=0004 भीष्मः 13_009_0005 मनोवाग्बुद्धयस्तावदेकस्थाः कुरुसत्तम 13_009_0006 ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यमुत्तमम् 13_009_0007 पुण्यं यशस्यमायुष्यं तथा स्वस्त्ययनं महत् 13_009_0008 कीर्तिर्विहरतां लोके गवां योगेषु भक्तिमान् 13_009_0009 श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् 13_009_0010 संस्थाने सर्वलोकानां देवानां चापि संभवे 13_009_0011 देवतार्थेऽमृतार्थे च यज्ञार्थे चैव भारत 13_009_0012 सुरभिर्नाम विख्याता रोहिणी कामरूपिणी 13_009_0013 संकल्प्य मनसा पूर्वं रोहिणी ह्यमृतानना 13_009_0014 घोरं तपः समास्थाय निर्मिता विश्वकर्मणा 13_009_0015 पुरुषं चासृजद्भूयस्तेजसा तपसा च ह 13_009_0016 देदीप्यमानं वपुषा समिद्धमिव पावकम् 13_009_0017 सोऽपश्यद्दिव्यरूपां तां सुरभिं रोहिणीं तदा 13_009_0018 दृष्ट्वैव चातिविमनाः सोऽभवत्काममोहितः 13_009_0019 तं कामार्तमथो ज्ञात्वा स्वयंभूर्लोकभावनः 13_009_0020 मार्तो भव तथा चैष भगवानभ्यभाषत 13_009_0021 ततः स भगवांस्तत्र मार्ताण्ड इति विश्रुतः 13_009_0022 चकार नाम तं दृष्ट्वा तस्यार्तीभावमुत्तमम् 13_009_0023 सोऽददाद्भगवांस्तस्मै मार्ताण्डाय महात्मने 13_009_0024 सुरूपां सुरभिं कन्यां तपस्तेजोमयीं शुभाम् 13_009_0025 यथा मयैष चोद्भूतस्त्वं चैवेषा च रोहिणी 13_009_0026 मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा 13_009_0027 प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् 13_009_0028 न चाप्यगम्यागमनाद्दोषं प्राप्स्यसि कर्हिचित् 13_009_0029 त्वत्प्रजासंभवं क्षीरं भविष्यति परं हविः 13_009_0030 यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः 13_009_0031 प्रजाशुश्रूषवश्चैव ये भविष्यन्ति रोहिणि 13_009_0032 तव तेनैव पुण्येन गोलोकं यान्तु मानवाः 13_009_0033 इदं पवित्रं परममृषभं नाम कर्हिचित् 13_009_0034 यद्वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसंकरात् 13_009_0035 एतत्क्रियाः प्रपत्स्यन्ते मन्त्रब्राह्मणसंस्कृताः 13_009_0036 देवतानां पितॄणां च हव्यकव्यपुरोगमाः 13_009_0037 तत एतेन पुण्येन प्रजास्तव तु रोहिणि 13_009_0038 ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः 13_009_0039 भद्रं तेभ्यश्च भद्रं ते ये प्रजासु भवन्ति वै 13_009_0040 युगंधराश्च ते पुत्राः सन्तु लोकस्य धारणे 13_009_0041 यान्यान्कामयसे लोकांस्ताँल्लोकाननुयास्यसि 13_009_0042 सर्वदेवगणाश्चैव तव यास्यन्ति पुत्रताम् 13_009_0043 तव स्तनसमुद्भूतं पिबन्तोऽमृतमुत्तमम् 13_009_0044 एवमेतान्वरान्सर्वानगृह्णात्सुरभिस्तदा 13_009_0045 ब्रुवतः सर्वलोकेशान्निर्वृतिं चागमत्पराम् 13_009_0046 सृष्ट्वा प्रजाश्च विपुला लोकसंधारणाय वै 13_009_0047 ब्रह्मणा समनुज्ञाता सुरभिर्लोकमाविशत् 13_009_0048 एवं वरप्रदानेन स्वयंभोरेव भारत 13_009_0049 उपरिष्टाद्गवां लोकं प्रोक्तं ते सर्वमादितः 13_009=0049 Colophon. 13_009=0049 युधिष्ठिरः 13_009_0050 सुरभेः काः प्रजाः पूर्वं मार्ताण्डादभवन्पुरा 13_009_0051 एतन्मे शंस तत्त्वेन गोषु मे प्रीयते मनः 13_009=0051 भीष्मः 13_009_0052 शृणु नामानि दिव्यानि गोमातॄणां विशेषतः 13_009_0053 याभिर्व्याप्तास्त्रयो लोकाः कल्याणाभिर्जनाधिप 13_009_0054 सुरभ्यः प्रथमोद्भूता याश्च स्युः प्रथमाः प्रजाः 13_009_0055 मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः 13_009_0056 तप्त्वा तपो घोरतपाः सुरभिर्दीप्ततेजसी 13_009_0057 सुषावैकादश सुतान्रुद्रा ये छन्दसि स्तुताः 13_009_0058 अजैकपादहिर्बुध्न्यस्त्र्यम्बकश्च महायशाः 13_009_0059 वृषाकपिश्च शंभुश्च कपाली रैवतस्तथा 13_009_0060 हरश्च बहुरूपश्च उग्र उग्रोऽथ वीर्यवान् 13_009_0061 तस्य चैवात्मजः श्रीमान्विश्वरूपो महायशाः 13_009_0062 एकादशैते कथिता रुद्रास्ते नाम नामतः 13_009_0063 महात्मानो महायोगास्तेजोयुक्ता महाबलाः 13_009_0064 एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् 13_009_0065 विप्राणां प्रकृतिर्लोके एत एव हि विश्रुताः 13_009_0066 एत एकादश प्रोक्ता रुद्रास्त्रिभुवनेश्वराः 13_009_0067 शतं त्वेतत्समाख्यातं शतरुद्रं महात्मनाम् 13_009_0068 सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा 13_009_0069 विश्वकामदुघा धेनुर्या धारयति देहिनः 13_009_0070 सुतं गोब्राह्मणं राजन्नेकमित्यभिधीयते 13_009_0071 गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते 13_009_0072 सृष्ट्वा तु प्रथमं रुद्रान्वरदान्ब्रह्मसंभवान् 13_009_0073 पश्चात्प्रभुं ग्रहपतिं सुषुवे लोकसंमतम् 13_009_0074 सोमराजानममृतं यज्ञसर्वस्वमुत्तमम् 13_009_0075 ओषधीनां रसानां च देवानां जीवितस्य च 13_009_0076 ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् 13_009_0077 चतस्रः सुषुवे कन्या योगेषु नियताः स्थिताः 13_009_0078 एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी 13_009_0079 सुषुवे चरमं भूयो दिव्या गोमातरः शुभाः 13_009_0080 पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् 13_009_0081 हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् 13_009_0082 अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् 13_009_0083 अमोघां सुरसां सत्यां रेवतीं मारुतीं रसाम् 13_009_0084 अजां च सिकतां चैव शुद्धधूमामधारिणीम् 13_009_0085 जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् 13_009_0086 इन्द्रामृद्धिं च शान्तिं च शान्तपापां सरिद्वराम् 13_009_0087 चत्वारिंशतमेकां च धन्यास्ता दिवि पूजिताः 13_009_0088 भूयो जज्ञे सुरभ्याश्च श्रीमांश्चन्द्रांशुसप्रभः 13_009_0089 वृषो दक्ष इति ख्यातः कण्ठे मणितलप्रभः 13_009_0090 स्रग्वी ककुद्मान्द्युतिमान्मृणालसदृशप्रभः 13_009_0091 सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः 13_009_0092 सुरभ्यः कामरूपिण्यो गावः पुण्यार्थमुत्तमाः 13_009_0093 आदित्येभ्यो वसुभ्यश्च विश्वेभ्यश्च ददुर्वरान् 13_009_0094 सुरभिस्तु तपस्तप्त्वा सुषुवे गास्ततः पुनः 13_009_0095 या दत्ता लोकपालानामिन्द्रादीनां युधिष्ठिर 13_009_0096 सुष्टुतां कपिलां चैव रोहिणीं च यशस्विनीम् 13_009_0097 सर्वकामदुघां चैव मरुतां कामरूपिणीम् 13_009_0098 गावो मृष्टदुघा ह्येताश्चतस्रोऽमृतसंस्कृताः 13_009_0099 यासां भूत्वा पुरा वत्साः पिबन्त्यमृतमुत्तमम् 13_009_0100 सुष्टुतां देवराजाय वासवाय महात्मने 13_009_0101 कपिलां धर्मराजाय वरुणाय च रोहिणीम् 13_009_0102 सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च 13_009_0103 इत्येता लोकमहिता विश्रुताः सुरभेः प्रजाः 13_009_0104 एतासां प्रजया पूर्णा पृथिवी मुनिपुंगव 13_009_0105 गोभ्यः प्रभवते सर्वं यत्किंचिदिह शोभनम् 13_009_0106 सुरभ्यपत्यमित्येतन्नामतस्तेऽनुपूर्वशः 13_009_0107 कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते 13_009=0107 Colophon. 13_009=0107 युधिष्ठिरः 13_009_0108 सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती 13_009_0109 मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः 13_009_0110 पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः 13_009_0111 देवाः के वाश्रिता गोषु तन्मे ब्रूहि पितामह 13_009=0111 भीष्मः 13_009_0112 यं देवं संश्रिता गावस्तं देवं देवसंज्ञितम् 13_009_0113 यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः 13_009_0114 सर्वेषामेव देवानां पूर्वं किल समुद्भवे 13_009_0115 अमृतार्थे सुरपतिः सुरभिं समुपस्थितः 13_009=0115 इन्द्रः 13_009_0116 इच्छेयममृतं दत्तं त्वया देवि रसाधिकम् 13_009_0117 त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति 13_009=0117 सुरभिः 13_009_0118 वत्सो भूत्वा सुरपते पिबस्व प्रस्नवं मम 13_009_0119 ततोऽमरत्वमपि तत्स्थानमैन्द्रमवाप्स्यसि 13_009_0120 न च ते वृत्रहन्युद्धे व्यथारिभ्यो भविष्यति 13_009_0121 बलार्थमात्मनः शक्र प्रस्नवं पिब मे विभो 13_009=0121 भीष्मः 13_009_0122 ततोऽधयत्स्तनं तस्याः सुरभ्याः सुरसत्तमः 13_009_0123 अमरत्वं सुरूपत्वं बलं च पदमुत्तमम् 13_009_0124 पुरंदरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः 13_009_0125 पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते 13_009=0125 सुरभिः 13_009_0126 कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम् 13_009_0127 पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः 13_009_0128 न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता 13_009_0129 गोब्राह्मणस्य निःश्वासः शोषयेदपि देवताः 13_009_0130 गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन् 13_009_0131 पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत् 13_009_0132 यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः 13_009_0133 तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते 13_009=0133 इन्द्रः 13_009_0134 इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते 13_009_0135 एभिः सुरगणैः सार्धं ममानुग्रहमाचर 13_009=0135 सुरभिः 13_009_0136 गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्षये 13_009_0137 यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः 13_009_0138 सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् 13_009_0139 तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे 13_009=0139 भीष्मः 13_009_0140 तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः 13_009_0141 सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम् 13_009_0142 शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् 13_009_0143 सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः 13_009_0144 ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः 13_009_0145 सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया 13_009_0146 मूत्रे कीर्तिः सुमहती मेधा पयसि शाश्वती 13_009_0147 वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः 13_009_0148 धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः 13_009_0149 सिद्धाः संधिषु सिद्धिश्च तपस्तेजश्च चेष्टने 13_009_0150 एवं सर्वे सुरगणा नियता गात्रवर्त्मसु 13_009_0151 महती देवता गावो ब्राह्मणैः परिसंस्कृताः 13_009_0152 गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः 13_009_0153 किमन्यत्सर्वकामेन न विदध्याद्भवान्प्रियम् 13_009_0154 भावतः परया भक्त्या पूजयस्व नरेश्वर 13_009_0155 गावस्तु परमं लोके पवित्रं पावनं हविः 13_009_0156 निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल 13_009_0157 स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः 13_009=0157 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_009A=0000 युधिष्ठिरः 13_009A_0001 कः फेनपेति नाम्नासौ कथं वा भक्षितः पुरा 13_009A_0002 मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः 13_009A_0003 विरुद्धे मानुषे लोके तथा समयवर्त्मसु 13_009A_0004 ऋते दैवं हि दुष्प्रापं मानुषेषु विशेषतः 13_009A_0005 संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि 13_009A=0005 भीष्मः 13_009A_0006 श्रूयते भार्गवे वंशे सुमित्रो नाम भारत 13_009A_0007 वेदाध्ययनसंपन्नो विपुले तपसि स्थितः 13_009A_0008 वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा 13_009A_0009 विनयाचारतत्त्वज्ञः सर्वधर्मार्थकोविदः 13_009A_0010 यत्तस्त्रिषवणस्नायी संध्योपासनतत्परः 13_009A_0011 अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदा 13_009A_0012 पितॄन्देवांश्च नियतमतिथींश्चैव पूजयन् 13_009A_0013 प्राणसंधारणार्थं च यत्किंचिदुपहारयन् 13_009A_0014 गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी 13_009A_0015 कुलहेति पुराणेषु विश्रुता रुद्रनिर्मिता 13_009A_0016 तस्यास्तीरे समे देशे पुष्पमालासमाकुले 13_009A_0017 वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते 13_009A_0018 व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते 13_009A_0019 कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि 13_009A_0020 सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते 13_009A_0021 तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा 13_009A_0022 उवास तत्र नियतः सुमित्रो नाम भार्गवः 13_009A_0023 यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मनाम् 13_009A_0024 तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम् 13_009A_0025 वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः 13_009A_0026 स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः 13_009A_0027 सुमित्रः परया भक्त्या जननीमिव मातरम् 13_009A_0028 तेन संधुक्ष्यमाणा सा रोहिणी कामचारिणी 13_009A_0029 विवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना 13_009A_0030 सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत् 13_009A_0031 श्यामपार्श्वान्तपृष्ठान्ता सुरभिर्मधुपिङ्गला 13_009A_0032 बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा 13_009A_0033 कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा 13_009A_0034 पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना 13_009A_0035 दीर्घजिह्वा ह्रस्वशृङ्गी संपूर्णदशनान्तरा 13_009A_0036 मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना 13_009A_0037 नित्यं शमयुता स्निग्धा संपूर्णोदात्तनिस्वना 13_009A_0038 प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता 13_009A_0039 यौवनस्थेव वनिता शुशुभे रूपशोभया 13_009A_0040 वृषेणोपगता सा तु कल्या मधुरदर्शना 13_009A_0041 मिथुनं जनयामास तुल्यरूपमिवात्मनः 13_009A_0042 संवर्धयामास स तां सवत्सां भार्गवो ऋषिः 13_009A_0043 तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत् 13_009A_0044 गवां जातिसहस्राणि संभूतानि परस्परम् 13_009A_0045 ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते 13_009A_0046 तैराश्रमपदं रम्यमरण्यं चैव सर्वशः 13_009A_0047 समाकुलं समभवन्मेघैरिव नभःस्थलम् 13_009A_0048 कानिचित्पद्मवर्णानि किंशुकाभानि कानिचित् 13_009A_0049 रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च 13_009A_0050 तथा राजतवर्णानि कानिचिल्लोहितानि वै 13_009A_0051 नीललोहितताम्राणि कृष्णानि कपिलानि च 13_009A_0052 नानारागविचित्राणि यूथानि बहुलानि च 13_009A_0053 न च क्षीरं घृतं स्नेहाद्वत्सानामुपजीवति 13_009A_0054 भार्गवः केवलं चासीद्गवां प्राणायने रतः 13_009A_0055 तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः 13_009A_0056 व्यतीयात्सुमहान्कालो वत्सोच्छिष्टेन वर्ततः 13_009A_0057 क्षुत्पिपासापरिश्रान्तः सततं प्रस्नवं गवाम् 13_009A_0058 वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु 13_009A_0059 पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम् 13_009A_0060 गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर 13_009A=0060 Colophon. 13_009A=0060 भीष्मः 13_009A_0061 कदाचित्कामरूपिण्यो गावः स्त्रीवेषमास्थिताः 13_009A_0062 ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः 13_009A_0063 ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः 13_009A_0064 ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा 13_009A=0064 स्त्रियः 13_009A_0065 गाव एव वयं सर्वाः कर्मभिः शोभनैर्युताः 13_009A_0066 सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामहे 13_009A=0066 गावः 13_009A_0067 गवां गावः परं दैवं गवां गावः परा गतिः 13_009A_0068 कथयध्वमिहास्माकं केन वः सुकृतां गतिः 13_009A=0068 स्त्रियः 13_009A_0069 अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा 13_009A_0070 कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः 13_009A_0071 प्रजया च तथास्माकं कृषिरभ्युद्धृता सदा 13_009A_0072 शकटैश्चापि संयुक्ता दशवाहशतेन वै 13_009A_0073 तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः 13_009A_0074 गोलोकमनुसंप्राप्ता यः परः कामगोचरः 13_009A_0075 यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुंगवाः 13_009A_0076 अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा 13_009A=0076 गावः 13_009A_0077 एवं गवां परं दैवं गाव एव परायणम् 13_009A_0078 स्वपक्ष्यास्तारणीया वः शरणाय गता वयम् 13_009A_0079 किमस्माभिः करणीयं वर्तितव्यं कथंचन 13_009A_0080 प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः 13_009A=0080 स्त्रियः 13_009A_0081 वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् 13_009A_0082 तत्र तस्य नृपस्याशु पशुत्वमुपगच्छत 13_009A_0083 ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः 13_009A_0084 गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः 13_009A=0084 भीष्मः 13_009A_0085 एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः 13_009A_0086 गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम् 13_009A_0087 न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् 13_009A_0088 यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा 13_009A_0089 वयं न चाननुज्ञाताः शक्ता गन्तुं कथंचन 13_009A_0090 अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम् 13_009A_0091 एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा 13_009A_0092 लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम् 13_009A_0093 न तु तासां समेतानां काचिद्घोरेण चक्षुषा 13_009A_0094 शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता 13_009A_0095 अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः 13_009A_0096 जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः 13_009A_0097 रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः 13_009A_0098 मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्जिताः 13_009A_0099 वयं हि तं वधिष्यामः सुमित्रं नात्र संशयः 13_009A_0100 सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ 13_009A=0100 गावः 13_009A_0101 कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ 13_009A_0102 गवां शतफलाच्चैकां दत्त्वा फलमवाप्स्यति 13_009A=0102 भीष्मः 13_009A_0103 एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः 13_009A_0104 चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् 13_009A=0104 Colophon. 13_009A=0104 भीष्मः 13_009A_0105 यास्तु गोमातरस्तस्य कामचारिण्य आगताः 13_009A_0106 समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः 13_009A_0107 अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः 13_009A_0108 गोलोकादागता वेद ऋषे गोमातरो वयम् 13_009A_0109 सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने 13_009A_0110 यद्धि गोषु परां बुद्धिं कृतवानसि नित्यदा 13_009A=0110 सुमित्रः 13_009A_0111 प्रीतोऽस्म्यनुगृहीतोऽस्मि यन्मां गोमातरः शुभाः 13_009A_0112 सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः 13_009A_0113 भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा 13_009A_0114 गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये 13_009A=0114 गोमातरः 13_009A_0115 एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम् 13_009A_0116 एहि गच्छ सहास्माभिर्गोलोकमृषिसत्तम 13_009A=0116 सुमित्रः 13_009A_0117 यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे 13_009A_0118 इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः 13_009A=0118 भीष्मः 13_009A_0119 तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् 13_009A_0120 निन्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन् 13_009A_0121 कलेवरं तु तत्रैव तस्य संन्यस्य मातरः 13_009A_0122 निष्कृष्य करणं योगादनयन्भार्गवस्य वै 13_009A_0123 सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् 13_009A_0124 यदर्थं हरणं गोभिर्गोलोकं लोकमातरः 13_009A_0125 ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम् 13_009A_0126 यथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन् 13_009A_0127 ततः संछिद्य बहुधा भार्गवं नृपसत्तम 13_009A_0128 ययुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन् 13_009A_0129 अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः 13_009A_0130 अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः 13_009A_0131 एवं कृतज्ञा गावो हि यथा गोमातरो नृप 13_009A_0132 ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः 13_009A=0132 Colophon. 13_009A=0132 भीष्मः 13_009A_0133 ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः 13_009A_0134 आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः 13_009A_0135 रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिः शुचिः 13_009A_0136 उवाच गावः प्रणतः किमागमनमित्यपि 13_009A=0136 गावः 13_009A_0137 इच्छामस्तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम् 13_009A_0138 पशुत्वमुपसंप्राप्तुं प्रसादं कर्तुमर्हसि 13_009A=0138 रन्तिदेवः 13_009A_0139 नास्मि शक्तो गवां घातं कर्तुं शतसहस्रशः 13_009A_0140 घातयित्वा त्वहं युष्मान्कथमात्मानमुद्धरे 13_009A_0141 यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह 13_009A_0142 आत्मानं चैव तपसा गावः समुपगम्यताम् 13_009A=0142 गावः 13_009A_0143 अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः 13_009A_0144 श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः 13_009A=0144 रन्तिदेवः 13_009A_0145 मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम् 13_009A_0146 समयेनाहमेतेन जुहुयां वो हुताशने 13_009A_0147 कदाचिद्यदि वः काचिदकामा विनियुज्यते 13_009A_0148 तदा समाप्तिः सत्रस्य गवां स्यादिति नैष्ठिकी 13_009A=0148 गावः 13_009A_0149 एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः 13_009A_0150 अकामाः स्युर्यदा गावस्तदा सत्रं समाप्यताम् 13_009A=0150 भीष्मः 13_009A_0151 ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः 13_009A_0152 गोसहस्राण्यहरहर्नियुज्यन्ते शमितृभिः 13_009A_0153 एवं बहूनि वर्षाणि व्यतीतानि नराधिप 13_009A_0154 गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत 13_009A_0155 गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः 13_009A_0156 बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः 13_009A_0157 मेदःक्लेदवहा चैव प्रावर्तत महानदी 13_009A_0158 अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा 13_009A_0159 ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता 13_009A_0160 एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुधार्दितः 13_009A_0161 तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम् 13_009A_0162 एते ह्यायान्ति चण्डालाः सशस्त्रा मां जिघांसवः 13_009A_0163 अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम् 13_009A_0164 रन्तिदेवो महाराज ततस्तां समवारयत् 13_009A_0165 स्थापयामास गोसत्रमथ तं पार्थिवर्षभ 13_009A_0166 सत्रोत्सृष्टाः परित्यक्ता गावोऽन्याः समुपाश्रिताः 13_009A_0167 यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः 13_009A_0168 ता गोलोकमुपाजग्मुः प्रोक्षिता ब्रह्मवादिभिः 13_009A_0169 रन्तिदेवोऽपि राजर्षिरिष्ट्वा यज्ञं यथाविधि 13_009A_0170 ततः सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ 13_009A_0171 फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः 13_009A_0172 अवशिष्टाश्च या गावस्ता बभूवुर्वनेचराः 13_009A_0173 फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च 13_009A_0174 कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम् 13_009A_0175 नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः 13_009A_0176 शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ 13_009A_0177 तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत 13_009A_0178 द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम 13_009A=0178 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_009B=0000 युधिष्ठिरः 13_009B_0001 पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम् 13_009B_0002 महाव्रतं महाभाग तन्मे ब्रूहि पितामह 13_009B=0002 भीष्मः 13_009B_0003 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_009B_0004 पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च 13_009B_0005 ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम् 13_009B_0006 पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् 13_009B_0007 कृतशौचः शुकस्तत्र कृतजप्यः कृताह्निकः 13_009B_0008 परं नियममास्थाय परं धर्ममुपाश्रितः 13_009B_0009 प्रणम्य शिरसा व्यासं सूक्ष्मतत्त्वार्थदर्शिनम् 13_009B_0010 शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः 13_009B_0011 बहुचित्राणि दानानि बहुशः शंससे मुने 13_009B_0012 महार्थं पावनं पुण्यं किं स्विद्दानं महाफलम् 13_009B_0013 केन दुर्गाणि तरति केन लोकानवाप्नुते 13_009B_0014 केन वा महदाप्नोति इह लोके परत्र च 13_009B_0015 के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः 13_009B_0016 किं च यज्ञस्य यज्ञत्वं किं च यज्ञस्य भेषजम् 13_009B_0017 यज्ञानामुत्तमं किं च तद्भवान्प्रब्रवीतु मे 13_009B_0018 स तस्मै भजमानाय जातकौतूहलाय च 13_009B_0019 व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम् 13_009B_0020 धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम् 13_009B_0021 यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम् 13_009B_0022 सर्वपापप्रशमनं तत्समासेन मे शृणु 13_009B_0023 यदिदं तिष्ठते लोके जगत्स्थावरजंगमम् 13_009B_0024 गावस्ताः प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः 13_009B_0025 मातरः सर्वभूतानां विश्वस्य जगतश्च ह 13_009B_0026 रुद्राणामथ साध्यानां गाव एव तु मातरः 13_009B_0027 रुद्राणां मातरो ह्येता आदित्यानां स्वसा स्मृताः 13_009B_0028 वसूनां च दुहित्र्यस्ता ब्रह्मसंतानमूलजाः 13_009B_0029 यासामधिपतिः पूषा मरुतो वालबन्धनाः 13_009B_0030 ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः 13_009B_0031 य एवं वेद ता गावो मातरो देवपूजिताः 13_009B_0032 स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः 13_009B_0033 गावस्तु नावमन्येत कर्मणा मनसा गिरा 13_009B_0034 गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम् 13_009B_0035 न पद्भ्यां ताडयेद्गावो न दण्डेन न मुष्टिना 13_009B_0036 इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम् 13_009B_0037 मातॄणामनुपाते च न गोमध्ये न गोव्रजे 13_009B_0038 नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम् 13_009B_0039 शुद्धाश्चन्दनशीताङ्ग्यश्चन्द्ररश्मिसमप्रभाः 13_009B_0040 सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः 13_009B_0041 सर्वे देवाविशन्गावः समुद्रमिव सिन्धवः 13_009B_0042 दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते 13_009B_0043 दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत् 13_009B_0044 दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते 13_009B_0045 घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् 13_009B_0046 घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते 13_009B_0047 गावः संजीवना यास्तु गावो दानमनुत्तमम् 13_009B_0048 ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम् 13_009B_0049 येन देवाः पवित्रेण स्वर्गलोकमितो गताः 13_009B_0050 तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम् 13_009B_0051 वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः 13_009B_0052 क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते 13_009B_0053 न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति 13_009B_0054 न यज्ञैरिज्यते चात्र यत्र गौर्वै न दुह्यते 13_009B_0055 क्षीरं दधि घृतं यासां रसानामुत्तमो रसः 13_009B_0056 अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति 13_009B_0057 इडामाहूय धेनुं च सवत्सां यज्ञमातरम् 13_009B_0058 उपाह्वयन्ति यं विप्रा गावो यज्ञहविष्कृताः 13_009B_0059 या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती 13_009B_0060 पौर्णमासेन वत्सेन कामं कामगुणान्विता 13_009B_0061 यत्र सर्वमिदं प्रोतं यत्किंचिज्जंगमं जगत् 13_009B_0062 सा गौर्वै प्रथमा पुण्या सर्वभूतहिते रता 13_009B_0063 धारणाः पावनाः पुण्या भावना भूतभावनाः 13_009B_0064 गावो मामभिरक्षन्तु इह लोके परत्र च 13_009B_0065 एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः 13_009B_0066 वेदाः सहोपनिषदो गवां रूपे प्रतिष्ठिताः 13_009B_0067 एतत्तात मया प्रोक्तं गवामिह परं मतम् 13_009B_0068 सर्वतः श्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि 13_009B_0069 श्रुत्वा लभेत ताँल्लोकान्ये मया परिकीर्तिताः 13_009B_0070 श्रावयित्वापि प्रीतात्मा लोकांस्तान्प्रतिपद्यते 13_009B_0071 धेनुमेकां सदा दद्यादहन्यहनि पावनीम् 13_009B_0072 तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा 13_009B_0073 अथ धेनुर्न विद्येत तिलधेनुमनुत्तमाम् 13_009B_0074 दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम् 13_009B_0075 आह्निकं गोमतीं नित्यं यः पठेत सदा नरः 13_009B_0076 सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत् 13_009B_0077 घृतं वा नित्यमालभ्य प्राश्य वा गोमतीं जपेत् 13_009B_0078 स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते 13_009B_0079 मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम् 13_009B_0080 न त्वेव दिवसं कुर्याद्व्यर्थं गोमतिपाठकः 13_009B_0081 गोमतीं जपमाना हि देवा देवत्वमाप्नुवन् 13_009B_0082 ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन् 13_009B_0083 बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत संकटात् 13_009B_0084 गोमतीं सेवते यस्तु लभते प्रियसंगमम् 13_009B_0085 एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम् 13_009B_0086 एतत्तु पृथिवीपाल पावनं शृण्वतां सदा 13_009B_0087 पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः 13_009B_0088 अध्वाने चोरवैरिभ्यो मुच्यते गोमतीं पठन् 13_009B_0089 पूर्ववैरानुबन्धेषु रणे चाप्याततायिनः 13_009B_0090 लभते जयमेवाशु सदा गोमतिपाठकः 13_009B=0090 Colophon. 13_009B=0090 शुकः 13_009B_0091 क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः 13_009B_0092 कपिलामुपजीवन्ति कथमेतत्पितर्भवेत् 13_009B=0092 व्यासः 13_009B_0093 क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः 13_009B_0094 कपिलामुपजीवन्ति तेषां वक्ष्यामि निर्णयम् 13_009B_0095 कपिलास्तूत्तमा लोके गोषु चैवोत्तमा मताः 13_009B_0096 तासां दाता लभेत्स्वर्गं विधिना यश्च सेवते 13_009B_0097 स्पृशेत कपिलां यस्तु दण्डेन चरणेन वा 13_009B_0098 स तेन स्पर्शमात्रेण नरकायोपपद्यते 13_009B_0099 मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेणैव प्रमुच्यते 13_009B_0100 मन्त्रहीनं तु यो युञ्ज्यात्कृमियोनौ प्रसूयते 13_009B_0101 प्रहारहतमर्माङ्गा दुःखेन च जडीकृता 13_009B_0102 पदानि यावद्गच्छेत तावल्लोकान्कृमिर्भवेत् 13_009B_0103 यावच्च बिन्दवस्तस्याः शोणितस्य क्षितिं गताः 13_009B_0104 तावद्वर्षसहस्राणि नरकं प्रतिपद्यते 13_009B_0105 मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेण विनियोजयेत् 13_009B_0106 मन्त्रहीनैरनुयुतो मज्जयेत्तमसि प्रभो 13_009B_0107 कपिलां येऽपि जीवन्ति बुद्धिमोहान्विता नराः 13_009B_0108 तेऽपि वर्षसहस्राणि पतन्ति नरके नृप 13_009B_0109 अथ न्यायेन ये विप्राः कपिलामुपयुञ्जते 13_009B_0110 तस्मिँल्लोके प्रमोदन्ते लोकाश्चैषामनामयाः 13_009B_0111 विधिना ये न कुर्वन्ति शूद्रांस्तानुपधारय 13_009B=0111 Colophon. 13_009B=0111 शुकः 13_009B_0112 नानावर्णैरुपेतानां गवां किं मुनिसत्तम 13_009B_0113 कपिलाः सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन् 13_009B=0113 व्यासः 13_009B_0114 शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः 13_009B_0115 कपिलत्वं च संप्राप्ताः पूज्याश्च सततं नृषु 13_009B_0116 अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् 13_009B_0117 देवेभ्यो मां छादयत शरण्याः शरणं गतम् 13_009B_0118 ऊचुस्ताः सहितास्तत्र स्वागतं तव पावक 13_009B_0119 इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे 13_009B_0120 अथ देवा विवित्सन्तः पावकं परिचक्रमुः 13_009B_0121 गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे 13_009B_0122 युष्मासु निवसत्यग्निरिति गाः समचूचुदन् 13_009B_0123 प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ 13_009B_0124 एवमस्त्वित्यनुज्ञाय पावकं समदर्शयन् 13_009B_0125 अधिगम्य पावकं तुष्टास्ते देवाः सद्य एव तु 13_009B_0126 अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः 13_009B_0127 गवां तु यासां गात्रेषु पावकः समवस्थितः 13_009B_0128 कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च 13_009B_0129 महाफलत्वं लोके च ददौ तासां हुताशनः 13_009B_0130 तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय 13_009B_0131 श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे 13_009B_0132 यावन्ति रोमाणि भवन्ति धेन्वा 13_009B_0133 युगानि तावन्ति पुनाति दातॄन् 13_009B_0134 प्रतिग्रहीतॄंश्च पुनाति दत्ता 13_009B_0135 शिष्टे तु गौर्वै प्रतिपादनेन 13_009B=0135 Colophon. 13_009B=0135 शुकः 13_009B_0136 केन वर्णविभागेन विज्ञेया कपिला भवेत् 13_009B_0137 कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा 13_009B=0137 व्यासः 13_009B_0138 शृणु तात यथा गोषु विज्ञेया कपिला भवेत् 13_009B_0139 नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च 13_009B_0140 कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः 13_009B_0141 एतेषां लक्षणानां तु यद्येकमपि दृश्यते 13_009B_0142 कपिलां तां विजानीयादेवमाहुर्मनीषिणः 13_009B_0143 आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत् 13_009B_0144 ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत 13_009B_0145 कर्णतस्तु वसन्तेन स्वयोनिमभिजायते 13_009B_0146 गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता 13_009B_0147 एवं गावश्च विप्राश्च गायत्री सत्यमेव च 13_009B_0148 वसन्तश्च सुपर्णश्च एकतः समजायत 13_009B_0149 नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा 13_009B_0150 स पापकर्मा नरके प्रतिष्ठां प्रतिपद्यते 13_009B_0151 नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते 13_009B_0152 यदा लभेत मानुष्यं जात्यन्धो जायते नरः 13_009B_0153 शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा 13_009B_0154 तिर्यग्योनिं स लभते जायमानः पुनः पुनः 13_009B_0155 खुरेषु कपिलां यस्तु वाहयेत दुहेत वा 13_009B_0156 तमस्यपारे मज्जेत धनहीनो नराधमः 13_009B_0157 कपिलां वालधानेषु वाहयेत दुहेत वा 13_009B_0158 निराश्रयः सदा चैव जायते यदि चेत्कृमिः 13_009B_0159 वर्णेन कपिलां यस्तु जानन्नप्युपजीवति 13_009B_0160 सहस्रशः कृमिर्भूत्वा मानुष्यं प्राप्नुयादथ 13_009B_0161 चण्डालः पापकर्मा वा जायते स नराधमः 13_009B_0162 घ्राणेन कपिलां यस्तु प्रमादादुपजीवति 13_009B_0163 सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते 13_009B_0164 व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः 13_009B_0165 मधुसर्पिःसुगन्धास्तु कपिलाः शास्त्रतः स्मृताः 13_009B_0166 एताः समुपजीवेत सोऽपि तिर्यक्षु जायते 13_009B_0167 स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत् 13_009B_0168 अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः 13_009B_0169 ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च 13_009B_0170 निरयेषु प्रतिष्ठन्ते यावदाभूतसंप्लवम् 13_009B=0170 Colophon. % After 13.98, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_010=0000 युधिष्ठिरः 13_010_0001 शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता 13_010_0002 कैः कारणैः कतिविधा शुश्रूषा समुदाहृता 13_010_0003 के च शुश्रूषया लोका विहिता भरतर्षभ 13_010_0004 शूद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम् 13_010=0004 भीष्मः 13_010_0005 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13_010_0006 शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना 13_010_0007 वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम् 13_010_0008 अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम् 13_010_0009 धर्मोपदेशमखिलं यथावदनुपूर्वशः 13_010_0010 शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित् 13_010_0011 क्षान्तेन्द्रियेण मानेन शुचिनाचापलेन वै 13_010_0012 अदुर्बलेन धीरेण नोत्तरोत्तरवादिना 13_010_0013 अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना 13_010_0014 चारित्रतत्परेणैव सर्वभूतहितात्मना 13_010_0015 अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः 13_010_0016 कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा 13_010_0017 विधिना धृतिमास्थाय शुश्रूषुरनहंकृतः 13_010_0018 वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम् 13_010_0019 कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् 13_010_0020 आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः 13_010_0021 रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः 13_010_0022 वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत् 13_010_0023 यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा 13_010_0024 इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः 13_010_0025 अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम् 13_010_0026 अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते 13_010_0027 अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति 13_010_0028 अमार्गेण प्रयातानां प्रत्यक्षादुपलभ्यते 13_010_0029 चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः 13_010_0030 तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा 13_010_0031 शबराः पप्लवाश्चैव तुषारयवनास्तथा 13_010_0032 दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः 13_010_0033 वेणाश्च कङ्कणाश्चैव सिंहला मद्रकास्तथा 13_010_0034 किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः 13_010_0035 गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा 13_010_0036 किराताः पार्वतेयाश्च कोलाश्चोलाः सखाषकाः 13_010_0037 आरुकाश्चैव दोहाश्च याश्चान्या म्लेच्छजातयः 13_010_0038 विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः 13_010_0039 अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः 13_010_0040 अमार्गोपार्जितस्यैतत्तपसो विदितं फलम् 13_010_0041 न नश्यति कृतं कर्म शुभं वा यदि वाशुभम् 13_010_0042 अत्राप्येते वसु प्राप्य विकर्मतपसार्जितम् 13_010_0043 पाषण्डानर्चयिष्यन्ति धर्मकामा वृथाश्रमाः 13_010_0044 एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव 13_010_0045 विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः 13_010_0046 अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम् 13_010_0047 वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका 13_010_0048 व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते 13_010_0049 ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः 13_010_0050 पुनश्च निरयस्तेषां तिर्यग्योनिश्च शाश्वती 13_010_0051 ये तु सत्पथमास्थाय वर्णाश्रमकृतं पुरा 13_010_0052 सर्वान्विमार्गानुत्सृज्य स्वधर्मपथमाश्रिताः 13_010_0053 सर्वभूतदयावन्तो दैवतद्विजपूजकाः 13_010_0054 शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः 13_010_0055 तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः 13_010_0056 उपादानविधिं कृत्स्नं शुश्रूषाधिगमं तथा 13_010_0057 शिष्टोपनयनं चैव मन्त्राणि विविधानि च 13_010_0058 तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात् 13_010_0059 प्रवक्ष्यामि यथातत्त्वं यथावदनुपूर्वशः 13_010_0060 शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः 13_010_0061 महाशौचप्रभृतयो दृष्टास्तत्त्वार्थदर्शिभिः 13_010_0062 तत्रापि शूद्रो भिक्षूणामिदं शेषं च कल्पयेत् 13_010_0063 भिक्षुभिः सुकृतप्रज्ञैः केवलं धर्ममाश्रितैः 13_010_0064 सम्यग्दर्शनसंपन्नैर्गताध्वनि हितार्थिभिः 13_010_0065 अवकाशमिमं मेध्यं निर्मितं कामवीरुधम् 13_010_0066 निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः 13_010_0067 सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम् 13_010_0068 परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः 13_010_0069 उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः 13_010_0070 अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा 13_010_0071 असमाप्ते तथा शौचे न वाचं किंचिदीरयेत् 13_010_0072 कृतकृत्यस्तथाचम्य गच्छन्नोदीरयेद्वचः 13_010_0073 शौचार्थमुपविष्टस्तु मृद्भाजनपुरस्कृतः 13_010_0074 स्थाप्यं कमण्डलुं गृह्य पार्श्वोरुभ्यामथान्तरे 13_010_0075 शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसंकरम् 13_010_0076 पाणिना शुद्धमुदकं संगृह्य विधिपूर्वकम् 13_010_0077 विप्रुषश्च यथा न स्युर्यथा चोरू न संस्पृशेत् 13_010_0078 अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः 13_010_0079 हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत् 13_010_0080 अपाने नव देयाः स्युरिति वृद्धानुशासनम् 13_010_0081 मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा 13_010_0082 तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः 13_010_0083 बुद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ 13_010_0084 यथा घातो हि न भवेद्क्लेदजः परिधानके 13_010_0085 तथा गुदं प्रमार्जेत शौचार्थं तु पुनः पुनः 13_010_0086 प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत् 13_010_0087 सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः 13_010_0088 देयाः कूर्परके हस्ते पृष्ठबन्धे पुनः पुनः 13_010_0089 तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि 13_010_0090 उभयोर्हस्तयोरेकं सप्त सप्त प्रदापयेत् 13_010_0091 ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः 13_010_0092 हस्तयोरेवमेतद्धि महाशौचं विधीयते 13_010_0093 ततोऽन्यथा न कुर्वीत विधिरेष सनातनः 13_010_0094 उपस्थे मूत्रशौचस्य अत ऊर्ध्वं विधीयते 13_010_0095 अतोऽन्यथा तु यः कुर्यात्प्रायश्चित्तीयते तु सः 13_010_0096 मलोपहतचेलस्य द्विगुणं तु विधीयते 13_010_0097 सहपादमथोरुभ्यां हस्तशौचमसंशयम् 13_010_0098 अवधीरयमाणस्य संदेह उपजायते 13_010_0099 यथा यथा विशुध्येत तत्तथा तदुपक्रमे 13_010_0100 सकर्दमं तु वर्षासु गृहमाविश्य संकटम् 13_010_0101 हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट्प्रदापयेत् 13_010_0102 कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च 13_010_0103 हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा 13_010_0104 मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः 13_010_0105 नैष्ठिके स्थानशौचे तु महाशौचं विधीयते 13_010_0106 क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह 13_010_0107 लेपगन्धापनयनममेध्यस्य विधीयते 13_010_0108 स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः 13_010_0109 शौचं प्रयत्नतः कृत्वा कम्पयानः समुद्धरेत् 13_010_0110 देयाश्चतस्रस्तिस्रो वा द्विर्वाप्येका तथापदि 13_010_0111 कालमासाद्य देशं च शौचस्य गुरुलाघवम् 13_010_0112 विधिनानेन शौचं तु नित्यं कुर्यादतन्द्रितः 13_010_0113 अविप्रेक्षन्नसंभ्रान्तः पादौ प्रक्षाल्य तत्परः 13_010_0114 अप्रक्षालितपादस्तु पाणिमा मणिबन्धनात् 13_010_0115 अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत् 13_010_0116 मनोगतास्तु निःशब्दा निःशब्दं त्रिरपः पिबेत् 13_010_0117 द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः 13_010_0118 ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः 13_010_0119 द्वितीयं तु यजुर्वेदं तृतीयं साम एव च 13_010_0120 मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात् 13_010_0121 द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः 13_010_0122 यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत् 13_010_0123 प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः 13_010_0124 ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत् 13_010_0125 समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत् 13_010_0126 प्रीणाति विष्णुं पद्भ्यां तु सलिलं वै समादधत् 13_010_0127 प्राङ्मुखोदङ्मुखो वापि अन्तर्जानुरुपस्पृशेत् 13_010_0128 सर्वत्र विधिरित्येष भोजनादिषु नित्यशः 13_010_0129 अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत् 13_010_0130 विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम् 13_010_0131 शूद्रस्यैष विधिर्दृष्टो गृहान्निष्क्रमतः सतः 13_010_0132 नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना 13_010_0133 यशस्कामेन भिक्षुभ्यः शूद्रेणात्महितार्थिना 13_010=0133 Colophon. 13_010=0133 पराशरः 13_010_0134 क्षत्रा आरम्भयज्ञास्तु वीर्ययज्ञा विशः स्मृताः 13_010_0135 शूद्राः परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः 13_010_0136 शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः 13_010_0137 अनिष्टनिग्रहाः क्षत्रा विप्राः स्वाध्यायजीविनः 13_010_0138 तपसा शोभते विप्रो राजन्यः पालनादिभिः 13_010_0139 आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते 13_010_0140 यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव च 13_010_0141 कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु 13_010_0142 अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः 13_010_0143 यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम् 13_010_0144 विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे 13_010_0145 आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम् 13_010_0146 प्रधानमिति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये 13_010_0147 यच्चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः 13_010_0148 तथा स्थेयमशक्तेन स धर्म इति निश्चितः 13_010_0149 अतोऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः 13_010_0150 तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा 13_010_0151 इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते 13_010_0152 तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते 13_010_0153 असूयता कृतस्येह फलं दुःखादवाप्यते 13_010_0154 प्रियवादी जितक्रोधो वीततन्द्रिरमत्सरः 13_010_0155 क्षमावाञ्शीलसंपन्नः सत्यधर्मपरायणः 13_010_0156 आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे 13_010_0157 अयं मे परमो धर्मस्त्वनेनेमं सुदुष्करम् 13_010_0158 संसारसागरं घोरं तरिष्यामि न संशयः 13_010_0159 विभयो देहमुत्सृज्य यास्यामि परमां गतिम् 13_010_0160 नातः परं ममाप्यन्य एष धर्मः सनातनः 13_010_0161 एवं संचिन्त्य मनसा शूद्रो बुद्धिसमाधिना 13_010_0162 कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम् 13_010_0163 शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा 13_010_0164 शमान्वितेन दान्तेन कार्याकार्यविदा सदा 13_010_0165 सर्वकार्येषु कृत्यानि कृतान्येव तु दर्शयेत् 13_010_0166 यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत् 13_010_0167 यदकल्पं भवेद्भिक्षोर्न तत्कार्यं समाचरेत् 13_010_0168 यदाश्रमस्याविरुद्धं धर्ममात्राभिसंहितम् 13_010_0169 तत्कार्यमविचारेण नित्यमेव शुभार्थिना 13_010_0170 मनसा कर्मणा वाचा नित्यमेव प्रसादयेत् 13_010_0171 स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत् 13_010_0172 आसीनेष्वासितव्यं च नित्यमेवानुवर्तता 13_010_0173 धर्मलब्धेन स्नेहेन पादौ संपीडयेत्सदा 13_010_0174 उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः 13_010_0175 नैशकार्याणि कृत्वा तु नित्यं चैवानुचोदितः 13_010_0176 यथाविधिरुपस्पृश्य संन्यस्य जलभाजनम् 13_010_0177 भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम् 13_010_0178 ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्य नियतेन्द्रियः 13_010_0179 तथाचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम् 13_010_0180 स्वधर्मचारिणां चापि सुखं पृष्ट्वाभिवाद्य च 13_010_0181 यो भवेत्पूर्वसंसिद्धस्तुल्यधर्मा भवेत्सदा 13_010_0182 तस्मै प्रणामः कर्तव्यो नेतरेषु कदाचन 13_010_0183 अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः 13_010_0184 संमार्जनमथो कृत्वा कृत्वा चाप्युपलेपनम् 13_010_0185 ततः पुष्पबलिं दद्यात्पुष्पाण्यादाय धर्मतः 13_010_0186 निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत् 13_010_0187 यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा 13_010_0188 उपघातं तु कुर्वाण एनसा संप्रयुज्यते 13_010_0189 तथात्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः 13_010_0190 परिचारकोऽहं वर्णानां त्रयाणां धर्मतः स्मृतः 13_010_0191 किमुताश्रमवृद्धानां यथालब्धोपजीविनाम् 13_010_0192 भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनाम् 13_010_0193 विशेषेण मया कार्या शुश्रूषा नियतात्मना 13_010_0194 तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम् 13_010_0195 एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान् 13_010_0196 विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम् 13_010=0196 Colophon. 13_010=0196 पराशरः 13_010_0197 न तथा संप्रदानेन नोपवासादिभिस्तथा 13_010_0198 इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा 13_010_0199 यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः 13_010_0200 तादृग्भवति तद्धौतमुदकस्य स्वभावतः 13_010_0201 शूद्रोऽप्येतेन मार्गेण यादृशं सेवते जनम् 13_010_0202 तादृग्भवति संसर्गादचिरेण न संशयः 13_010_0203 तस्मात्प्रयत्नतः सेव्या भिक्षवो नियतात्मना 13_010_0204 उदकग्रहणाद्येन स्नपनोद्वर्तनैस्तथा 13_010_0205 अध्वना कर्शितानां च व्याधितानां तथैव च 13_010_0206 शुश्रूषां नियतं कुर्यात्तेषामापदि यत्नतः 13_010_0207 दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च 13_010_0208 यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत् 13_010_0209 प्रायश्चित्तं यथा न स्यात्तथा सर्वं समाचरेत् 13_010_0210 व्याधितानां तु प्रयतश्चैलप्रक्षालनादिभिः 13_010_0211 प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा 13_010_0212 पिंषणालेपनं चूर्णं कषायमथ साधनम् 13_010_0213 नान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत् 13_010_0214 भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः 13_010_0215 ततो विनिष्क्रयार्थानि द्रव्याणि समुपार्जयेत् 13_010_0216 यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः 13_010_0217 अश्रद्धया हि दत्तानि तान्यभोज्यानि भिक्षुभिः 13_010_0218 श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम् 13_010_0219 तस्योपभोगाद्धर्मः स्याद्व्याधिभिश्च निवर्त्यते 13_010_0220 आ देहपतनादेवं शुश्रूषार्थमतन्द्रितैः 13_010_0221 न त्वेव धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम् 13_010_0222 स्वभावतो हि द्वंद्वानि विप्रयान्त्युपयान्ति च 13_010_0223 स्वभावतः सर्वभावा भवन्ति न भवन्ति च 13_010_0224 सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः 13_010_0225 विद्यादेवं हि यो धीमांस्तत्त्ववित्तत्त्वदर्शनः 13_010_0226 न स लिप्येत पापेन पद्मपत्रमिवाम्भसा 13_010=0226 Colophon. 13_010=0226 पराशरः 13_010_0227 एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः 13_010_0228 सर्वाभिरुपसेवाभिस्तुष्यन्ति यतयो यथा 13_010_0229 नापराध्येत भिक्षोस्तु न चैनमवधीरयेत् 13_010_0230 उत्तरं च न संदद्यात्क्रुद्धं चैव प्रसादयेत् 13_010_0231 श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् 13_010_0232 तूष्णींभावेन वै तत्र न क्रुद्धमभिसंवदेत् 13_010_0233 नाददीत परस्वानि न गृह्णीयादयाचितम् 13_010_0234 लब्धालब्धेन जीवेत तथैव परितोषयेत् 13_010_0235 कोपिनं तु न याचेत ज्ञानविद्वेषकारितः 13_010_0236 स्थावरेषु दयां कुर्याज्जंगमेषु च प्राणिषु 13_010_0237 यथात्मनि तथान्येषु समां दृष्टिं निपातयेत् 13_010_0238 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 13_010_0239 संपश्यमानो विचरन्ब्रह्मभूयाय कल्पते 13_010_0240 हिंसां वा यदि वाहिंसां न कुर्यादात्मकारणात् 13_010_0241 यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत् 13_010_0242 एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन् 13_010_0243 आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान् 13_010_0244 जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्च ये 13_010_0245 अवध्याः सर्व एवैते बुधैः समनुवर्णिताः 13_010_0246 निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते 13_010_0247 हिंसा यथान्या विहिता तथा दोषं प्रयोजयेत् 13_010_0248 यथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् 13_010_0249 न हि लोभः प्रभवति हिंसा वापि तदात्मिका 13_010_0250 शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना 13_010_0251 यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान् 13_010_0252 कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते 13_010_0253 न शूद्रः पतते कश्चिन्न च संस्कारमर्हति 13_010_0254 नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् 13_010_0255 अनुग्रहार्थं मनुना सर्ववर्णेषु वर्णितम् 13_010_0256 यदापवादस्तु भवेत्स्त्रीकृतः परिचारके 13_010_0257 अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् 13_010_0258 तेन तस्य भवेच्छान्तिस्ततो भूयोऽप्युपाव्रजेत् 13_010_0259 सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति 13_010_0260 वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट्समाः 13_010_0261 ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः 13_010_0262 कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत् 13_010_0263 शिश्नावपातनाद्वापि विशुद्धिं समवाप्नुयात् 13_010_0264 अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत् 13_010_0265 उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश 13_010_0266 त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते 13_010_0267 अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते 13_010_0268 अनेन विधिना वापि स्थावरेषु न संशयः 13_010_0269 कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते 13_010_0270 अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु वाचयेत् 13_010_0271 तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु 13_010_0272 चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते 13_010_0273 कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् 13_010_0274 तस्मादेतानि सर्वाणि विदित्वा न समाचरेत् 13_010_0275 सर्वभूतहितार्थं हि कुशलानि समाचरेत् 13_010_0276 एवं समाहितमनाः सेवते यदि सत्तमान् 13_010_0277 तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः 13_010_0278 नाभिनन्देत मरणं नाभिनन्देत जीवितम् 13_010_0279 कालमेव प्रतीक्षेत निर्वेशं भृतको यथा 13_010_0280 एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान् 13_010_0281 निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति 13_010=0281 Colophon. 13_010=0281 पराशरः 13_010_0282 शुश्रूषानिरतो नित्यमरिष्टान्युपलक्षयेत् 13_010_0283 त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम् 13_010_0284 षाण्मासिकं मासिकं वा सप्तरात्रिकमेव वा 13_010_0285 सर्वांस्तदर्थान्वा विद्यात्तेषां चिह्नानि लक्षयेत् 13_010_0286 पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम् 13_010_0287 लक्षयेदुत्तरेणैव मृत्युस्त्रैवार्षिको भवेत् 13_010_0288 शुद्धमण्डलमादित्यमरश्मिं संप्रपश्यतः 13_010_0289 संवत्सरद्वयेनैव तस्य मृत्युं समादिशेत् 13_010_0290 ज्योत्स्नायामात्मनश्छायां सच्छिद्रां यः प्रपश्यति 13_010_0291 मृत्युं संवत्सरेणैव जानीयात्स विचक्षणः 13_010_0292 विशिरस्कां यदा छायां पश्येत्पुरुष आत्मनः 13_010_0293 जानीयादात्मनो मृत्युं षण्मासेनेह बुद्धिमान् 13_010_0294 कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि 13_010_0295 जानीयादात्मनो मृत्युं मासेनैव विचक्षणः 13_010_0296 शवगन्धमुपाघ्राति अन्यद्वा सुरभिं नरः 13_010_0297 देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक् 13_010_0298 कर्णनासापनयनं दन्तदृष्टिविरागता 13_010_0299 लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत् 13_010_0300 एवमेषामरिष्टानां पश्येदन्यतमं यदि 13_010_0301 न तं कालं परीक्षेत यथारिष्टं प्रकल्पितम् 13_010_0302 अभ्याशेन तु कालस्य गच्छेत पुलिनं शुचि 13_010_0303 तत्र प्राणान्प्रमुञ्चेत तमीशानमनुस्मरन् 13_010_0304 ततोऽन्यं देहमासाद्य गान्धर्वं स्थानमाप्नुयात् 13_010_0305 तत्रस्थो वसते विंशत्पद्मानि स महाद्युतिः 13_010_0306 गन्धर्वैश्चित्रसेनाद्यैः सहितः सत्कृतस्तथा 13_010_0307 नीलवैडूर्यवर्णेन विमानेनावभासयन् 13_010_0308 नभःस्थलमदीनात्मा सार्धमप्सरसां गणैः 13_010_0309 छन्दकामानुसारी च तत्र तत्र महीयते 13_010_0310 मोदतेऽमरतुल्यात्मा सदामरगणैः सह 13_010_0311 पतितश्च क्षये काले क्षणेन विमलद्युतिः 13_010_0312 वैश्यस्य बहुवित्तस्य कुलेऽग्र्ये बहुगोधने 13_010_0313 अवाप्य तत्र वै जन्म स पूतो देवकर्मणा 13_010_0314 छन्दसा जागतेनैव प्राप्तोपनयनं ततः 13_010_0315 क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु 13_010_0316 अधीयमानो वेदार्थान्गुरुशुश्रूषणे रतः 13_010_0317 ब्रह्मचारी जितक्रोधस्तपस्वी जायते ततः 13_010_0318 अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम् 13_010_0319 कृतदारः समुपैति गृहस्थव्रतमुत्तमम् 13_010_0320 ददाति यजते चैव यज्ञैर्विपुलदक्षिणैः 13_010_0321 अग्निहोत्रमुपासन्वै जुह्वच्चैव यथाविधि 13_010_0322 धर्मं संचिनुते नित्यं मृदुगामी जितेन्द्रियः 13_010_0323 स कालपरिणामात्तु मृत्युना संप्रयुज्यते 13_010_0324 संस्कृतश्चाग्निहोत्रेण कृतपात्रोपधानवान् 13_010_0325 संस्कृतो देहमुत्सृज्य मरुद्भिरुपपद्यते 13_010_0326 मरुद्भिः सहितश्चापि तुल्यतेजा महाद्युतिः 13_010_0327 बालार्कसमवर्णेन विमानेन विराजता 13_010_0328 सुखं चरति तत्रस्थो गन्धर्वाप्सरसां गणैः 13_010_0329 विरजोम्बरसंवीतस्तप्तकाञ्चनभूषणः 13_010_0330 छन्दकामानुसारी च द्विगुणं कालमावसेत् 13_010_0331 संनिवर्तेत कालेन स्थानात्तस्मात्परिच्युतः 13_010_0332 अवितृप्तविहारार्थो दिव्यभोगान्विहाय तु 13_010_0333 स जायते नृपकुले गजाश्वरथसंकुले 13_010_0334 पार्थिवीं श्रियमापन्नः श्रीमान्धर्मपतिर्यथा 13_010_0335 जन्मप्रभृति संस्कारं चौलोपनयनानि च 13_010_0336 प्राप्य राजकुले तत्र यथावद्विधिपूर्वकम् 13_010_0337 छन्दसा त्रैष्टुभेनेह द्विजत्वमुपनीयते 13_010_0338 अधीत्य वेदमखिलं धनुर्वेदं च मुख्यशः 13_010_0339 समावृत्तस्ततः पित्रा यौवराज्येऽभिषिच्यते 13_010_0340 कृतदारक्रियः श्रीमान्राज्यं संप्राप्य धर्मतः 13_010_0341 प्रजाः पालयते सम्यक्षड्भागकृतसंविधिः 13_010_0342 यज्ञैर्बहुभिरीजानः सम्यगाप्तार्थदक्षिणैः 13_010_0343 प्रशासति महीं श्रीमान्राज्यमिन्द्रसमद्युतिः 13_010_0344 स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान् 13_010_0345 कालस्य वशमापन्नः प्राणांस्त्यजति संयुगे 13_010_0346 देवराजस्य भवनमिन्द्रलोकमवाप्नुते 13_010_0347 संपूज्यमानस्त्रिदशैर्विचचार यथासुखम् 13_010_0348 राजर्षिभिः पुण्यकृद्भिर्यथा देवपतिस्तथा 13_010_0349 तैः स्तूयते बन्दिभिस्तु नानावाद्यैः प्रबोध्यते 13_010_0350 दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः 13_010_0351 वराप्सरोभिः संपूर्णं देवगन्धर्वसेवितम् 13_010_0352 यानमारुह्य विचरेद्यथा शक्रः शचीपतिः 13_010_0353 स तत्र वसते षष्टिं पद्मानीह मुदान्वितः 13_010_0354 सर्वाँल्लोकाननुचरन्महर्द्धिरवभासयन् 13_010_0355 अथ पुण्यक्षयात्तस्मात्स्थाप्यते भुवि भारत 13_010_0356 जायते च द्विजकुले वेदवेदाङ्गपारगे 13_010=0356 Colophon. 13_010=0356 पराशरः 13_010_0357 ततः श्रुतिसमापन्नः संस्कृतश्च यथाविधि 13_010_0358 चौलोपनयनं तस्य यथावत्क्रियते द्विजैः 13_010_0359 ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः 13_010_0360 क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते 13_010_0361 गायत्रेण च्छन्दसा तु संस्कृतश्चरितव्रतः 13_010_0362 अधीयमानो मेधावी शुद्धात्मा नियतव्रतः 13_010_0363 अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते 13_010_0364 समावृत्तः स धर्मात्मा समावृत्तक्रियस्तथा 13_010_0365 याजनाध्यापनरतः कुशले कर्मणि स्थितः 13_010_0366 अग्निहोत्रपरो नित्यं देवतातिथिपूजकः 13_010_0367 यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च 13_010_0368 न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः 13_010_0369 सर्वभूतहितश्चैव सर्वशास्त्रविशारदः 13_010_0370 स्वदारपरितुष्टात्मा ऋतुगामी जितेन्द्रियः 13_010_0371 परापवादविरतः सत्यव्रतपरः सदा 13_010_0372 स कालपरिणामात्तु संयुक्तः कालधर्मणा 13_010_0373 संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम् 13_010_0374 सोमलोकमवाप्नोति देहन्यासान्न संशयः 13_010_0375 तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः 13_010_0376 तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि 13_010_0377 विश्वेभिश्चैव देवैश्च तथा ब्रह्मर्षिभिः पुनः 13_010_0378 देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः 13_010_0379 साध्यैः सिद्धैश्च सततं सत्कृतस्तत्र मोदते 13_010_0380 जातरूपमयं दिव्यमर्कतुल्यं मनोजवम् 13_010_0381 देवगन्धर्वसंकीर्णं विमानमधिरोहति 13_010_0382 सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः 13_010_0383 सोमकन्या विमानस्थं रमयन्ति मुदान्विताः 13_010_0384 स तत्र रमते प्रीतः सह देवैः सहर्षिभिः 13_010_0385 लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः 13_010_0386 सभां कामजवीं चापि नित्यमेवाभिगच्छति 13_010_0387 सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम् 13_010_0388 परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः 13_010_0389 यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 13_010_0390 स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तमः 13_010_0391 अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः 13_010_0392 जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च 13_010_0393 अशाश्वतमिदं सर्वमिति चिन्त्योपलभ्य च 13_010_0394 शाश्वतं दिव्यमचलमदीनमपुनर्भवम् 13_010_0395 आस्थास्यत्यभयं नित्यं यत्रावृत्तिर्न विद्यते 13_010_0396 यत्र गत्वा न म्रियते जन्म चापि न विद्यते 13_010_0397 गर्भक्लेशा मया प्राप्ता जायता च पुनः पुनः 13_010_0398 कायक्लेशाश्च विविधा द्वंद्वानि विविधानि च 13_010_0399 शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च 13_010_0400 तत्रतत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः 13_010_0401 एवं स निश्चयं कृत्वा निर्मुच्य ग्रहबन्धनात् 13_010_0402 छित्त्वा भार्यामयं पाशं तथैवापत्यसंभवम् 13_010_0403 यतिधर्ममुपाश्रित्य गुरुशुश्रूषणे रतः 13_010_0404 अचिरेणैव कालेन श्रेयः समधिगच्छति 13_010_0405 योगशास्त्रं च सांख्यं च विदित्वा सोऽर्थतत्त्वतः 13_010_0406 अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः 13_010_0407 पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः 13_010_0408 शून्यागारनिकेतश्च वनवृक्षगुहाशयः 13_010_0409 अरण्यानुचरो नित्यं देवारण्यनिकेतनः 13_010_0410 एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः 13_010_0411 शीर्णपर्णपुटे चापि व्यह्ने चरति भिक्षुकः 13_010_0412 न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते 13_010_0413 धर्मलब्धं समश्नाति न कामात्किंचिदश्नुते 13_010_0414 युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति 13_010_0415 समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः 13_010_0416 सर्वभूताभयकरस्तथैवाभयदक्षिणः 13_010_0417 निर्द्वंद्वो निर्नमस्कारो निरानन्दपरिग्रहः 13_010_0418 निर्ममो निरहंकारः सर्वभूतनिराश्रयः 13_010_0419 परिसंख्यानतत्त्वज्ञस्तदा सत्यरतः सदा 13_010_0420 ऊर्ध्वं नाधो न तिर्यक्च न किंचिदभिकामयेत् 13_010_0421 एवं हि रममाणस्तु यतिधर्मं यथाविधि 13_010_0422 कालस्य परिमाणात्तु यथा पक्वफलं तथा 13_010_0423 स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम् 13_010_0424 निरामयमनाद्यन्तं गुणसौम्यमचेतनम् 13_010_0425 निरक्षरमबीजं च निरिन्द्रियमजं तथा 13_010_0426 अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च 13_010_0427 निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः 13_010_0428 भूतभव्यभविष्यस्य कालस्य परमेश्वरम् 13_010_0429 अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते 13_010=0429 Colophon. 13_010=0429 पराशरः 13_010_0430 एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः 13_010_0431 इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा 13_010_0432 सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम् 13_010_0433 ब्रह्मणः स्थानमचलं स्थानात्स्थानमवाप्नुयात् 13_010_0434 यथा खनन्खनित्रेण जाङ्गले वारि विन्दति 13_010_0435 अनिर्वेदात्ततः स्थानमीप्सितं प्रतिपद्यते 13_010_0436 सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता 13_010_0437 तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा 13_010_0438 वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः 13_010_0439 यत्करोति तदश्नाति शुभं वा यदि वाशुभम् 13_010_0440 नाकृतं भुज्यते कर्म न कृतं नश्यते फलम् 13_010_0441 तथा शुभसमाचारः शुभमेवाप्नुते फलम् 13_010_0442 तथाशुभसमाचारो ह्यशुभं समवाप्नुते 13_010_0443 तथा शुभसमाचारो ह्यशुभानि विवर्जयेत् 13_010_0444 शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः 13_010_0445 भूतिश्च नान्यतः शक्या शूद्राणामिति निश्चयः 13_010_0446 ऋते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः 13_010_0447 तस्मादागमसंपन्नो भवेत्सुनियतेन्द्रियः 13_010_0448 शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम् 13_010_0449 परा चैषां गतिर्दृष्टा यामन्वेषन्ति साधवः 13_010_0450 यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तकम् 13_010_0451 इमं हि धर्ममास्थाय येऽपि स्युः पापयोनयः 13_010_0452 स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम् 13_010_0453 किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः 13_010_0454 न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः 13_010_0455 ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत् 13_010_0456 उपलभ्य तु विज्ञानं ज्ञानं वाप्यनसूयकः 13_010_0457 तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः 13_010_0458 अथावमन्येत गुरुं तथा तेषु प्रवर्तते 13_010_0459 व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत् 13_010_0460 गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः 13_010_0461 प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते 13_010_0462 अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः 13_010_0463 उत्सेकान्मोहमापद्य तत्त्वज्ञानमवाप्तवान् 13_010_0464 एवमेव हि नोत्सेकः कर्तव्यो ज्ञानसंभवः 13_010_0465 फलं ज्ञानस्य हि शमः प्रशमाय यतेत्सदा 13_010_0466 उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा 13_010_0467 शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता 13_010_0468 धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 13_010_0469 इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत् 13_010_0470 धृत्यासीत ततो गत्वा शुद्धदेशं सुसंवृतम् 13_010_0471 लब्ध्वासनं यथादृष्टं विधिपूर्वं समाचरेत् 13_010_0472 ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत् 13_010_0473 आदीप्यमानं वपुषा विधूममनलं यथा 13_010_0474 रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे 13_010_0475 संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम् 13_010_0476 न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः 13_010_0477 युक्तस्तु पश्यते बुद्ध्या संनिवेश्य मनो हृदि 13_010_0478 अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम् 13_010_0479 यथासांख्यमुपासीत यथावद्योगमास्थितः 13_010_0480 पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाण्यपि 13_010_0481 पञ्चभूतविशेषाश्च मनश्चैव तु षोडश 13_010_0482 तन्मात्राण्यपि पञ्चैव मनोऽहंकार एव च 13_010_0483 अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसंज्ञिताः 13_010_0484 एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश 13_010_0485 एवमेतदिहस्थेन विज्ञेयं तत्त्वबुद्धिना 13_010_0486 एवं वर्षं समुत्तीर्य तीर्णो भवति नान्यथा 13_010_0487 परिसंख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना 13_010_0488 अहन्यहनि शान्तात्मा पावनाय हिताय च 13_010_0489 एवमेव प्रसंख्याय तत्त्वबुद्धिर्विमुच्यते 13_010_0490 निष्कलं केवलं भवति शुद्धतत्त्वार्थतत्त्ववित् 13_010_0491 भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः 13_010_0492 शूद्रो निर्मुच्यते सत्त्वसंसर्गादेव नान्यथा 13_010_0493 सत्संनिकर्षे परिवर्तितव्यं 13_010_0494 विद्याधिकाश्चापि निषेवितव्याः 13_010_0495 सवर्णतां गच्छति संनिकर्षान् 13_010_0496 नीलः खगो मेरुमिवाश्रयन्वै 13_010=0496 भीष्मः 13_010_0497 इत्येवमाख्याय महामुनिस्तदा 13_010_0498 चतुर्थवर्णेषु विधानमर्थवित् 13_010_0499 शुश्रूषया वृत्तगतिं समाधिना 13_010_0500 समाधियुक्तः प्रययौ स्वमाश्रमम् 13_010=0500 Colophon. % D10 S cont.: 13_010A=0000 युधिष्ठिरः 13_010A_0001 केषां देवा महाभागाः संनमन्ते महात्मनाम् 13_010A_0002 लोकेऽस्मिंस्तानृषीन्सर्वाञ्श्रोतुमिच्छामि सत्तम 13_010A=0002 भीष्मः 13_010A_0003 इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः 13_010A_0004 अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर 13_010A_0005 वृत्रं हत्वाप्युपावृत्तं त्रिदशानां पुरस्कृतम् 13_010A_0006 महेन्द्रमनुसंप्राप्तं स्तूयमानं महर्षिभिः 13_010A_0007 श्रिया परमया युक्तं रथस्थं हरिवाहनम् 13_010A_0008 मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुवाच ह 13_010A_0009 नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः 13_010A_0010 येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम 13_010A=0010 भीष्मः 13_010A_0011 तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः 13_010A_0012 यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः 13_010A_0013 धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः 13_010A_0014 नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले 13_010A_0015 ये रूपगुणसंपन्नाः प्रमदाहृदयंगमाः 13_010A_0016 निवृत्ताः कामभोगेषु तान्नमस्यामि मातले 13_010A_0017 स्वेषु भोगेषु संतुष्टाः सुवाचो वचनक्षमाः 13_010A_0018 अमानकामाश्चार्घ्यार्हास्तान्नमस्यामि मातले 13_010A_0019 धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम् 13_010A_0020 चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम् 13_010A_0021 इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम् 13_010A_0022 चतुष्पादकुटुम्बानां मातले प्रणमाम्यहम् 13_010A_0023 महतस्तपसा प्राप्तौ धनस्य विपुलस्य च 13_010A_0024 त्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते 13_010A_0025 येषामर्थस्तथा कामो धर्ममूलविवर्धितः 13_010A_0026 धर्मार्थौ यस्य नियतौ तान्नमस्यामि मातले 13_010A_0027 धर्ममूलार्थकामानां ब्राह्मणानां गवामपि 13_010A_0028 पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम् 13_010A_0029 ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले 13_010A_0030 तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम् 13_010A_0031 असंभोगान्न चासक्तान्धर्मनित्याञ्जितेन्द्रियान् 13_010A_0032 संन्यस्तानचलप्रख्यान्मनसा पूजयामि तान् 13_010A_0033 ज्ञानप्रसन्नविद्यानां निरूढं धर्ममिच्छताम् 13_010A_0034 परैः कीर्तितशौचानां मातले तान्नमाम्यहम् 13_010A=0034 Colophon. % After 13.110, D10 S ins.: 13_011=0000 युधिष्ठिरः 13_011_0001 पितामहेन कथिता दानधर्माश्रिताः कथाः 13_011_0002 मया श्रुता ऋषीणां तु संनिधौ केशवस्य च 13_011_0003 पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति 13_011_0004 कथां कथय राजेन्द्र त्वदन्यः क उदाहरेत् 13_011_0005 एष यादवदायादस्तथानुज्ञातुमर्हति 13_011_0006 ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत 13_011_0007 पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह 13_011_0008 कौतूहलमृषीणां तु च्छेत्तुमर्हसि सांप्रतम् 13_011=0008 भीष्मः 13_011_0009 13_011_0010 अत ऊर्ध्वं महाराज सांख्ययोगोभयशास्त्राधिगतयाथात्म्यदर्शनसंपन्नयोर् 13_011=0010 आचार्ययोः संवादमनुव्याख्यास्यामः । तद्यथा - 13_011=0010 भगवन्तं सनत्कुमारमासीनमङ्गुष्ठपर्वमात्रं महति विमानवरे योजनसहस्रमण्डले 13_011=0010 तरुणभास्करप्रतीकाशे शयनीये महति बद्धासनम् 13_011=0010 अनुध्यायन्तममृतमनावर्तकरममूर्तमक्षयजमथोपदिष्टमुपससर्प 13_011=0010 भगवन्तमाचार्यं भगवानाचार्यो रुद्रस्तं प्रोवाच - स्वागतं महेश्वर 13_011=0010 ब्रह्मसुत । एतदासनमास्तां भगवान् ॥ 13_011_0011 इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं प्रोवाच - भगवानपि 13_011=0011 ध्यानमावर्तयति । इत्युक्ते चाह भगवान्सनत्कुमारस्तथेति ॥ 13_011_0012 तथेत्युक्तश्च प्रोवाच भगवाञ्शंकरस्तदा 13_011_0013 परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम् 13_011_0014 किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति 13_011_0015 यच्च ध्यात्वा न शोचन्ति यतयस्तत्त्वदर्शिनः 13_011_0016 कथय त्वमिमं देवं देहिनां यतिसत्तम 13_011_0017 यच्च तत्पुरुषं शुद्धमित्युक्तं योगसांख्ययोः 13_011_0018 किमध्यात्माधिभूतं च तथा चाप्यधिदैवतम् 13_011_0019 कालसंख्या च का देव द्रष्टव्या तस्य ब्रह्मणः 13_011_0020 संख्या संख्यादनस्यैव या प्रोक्ता परमर्षिभिः 13_011_0021 शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम 13_011_0022 यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम् 13_011_0023 बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च 13_011_0024 विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदां वर 13_011_0025 परिसंख्यां च सांख्यानां ध्यानं योगेषु चार्थवत् 13_011_0026 एकत्वदर्शनं चैव तथा नानात्वदर्शनम् 13_011_0027 अरिष्टानि च तत्त्वेन तथैवोत्क्रमणानि च 13_011_0028 दैवतानि च सर्वाणि निखिलेनानुपूर्वशः 13_011_0029 यान्याश्रितानि देहेषु देहिनां यतिसत्तम 13_011_0030 सर्वमेतद्यथातत्त्वमाख्याहि मुनिसत्तम 13_011_0031 श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दित 13_011_0032 चतुर्थस्त्वं त्रयाणां तु ये गताः परमां गतिम् 13_011_0033 ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् 13_011_0034 वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा 13_011_0035 परमुत्सृज्य पन्थानममृताक्षरमेव तु 13_011_0036 न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा 13_011_0037 महिमानं प्रगृह्येमं विचरामो यथासुखम् 13_011_0038 न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम् 13_011_0039 मूर्तिमत्परमेतत्स्यात्त्विदमेवं सुसत्तम 13_011_0040 पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते 13_011_0041 न पुनर्मृत्युरित्यन्यं निर्मुक्तानां तु मूर्तितः 13_011_0042 मृत्युदोषास्त्वनन्ता वै उत्पद्यन्ते कृतात्मनाम् 13_011_0043 मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने 13_011_0044 तत्र मज्जन्ति पुरुषाः सुखदुःखेन चेष्टिताः 13_011_0045 सुखदुःखव्यपेतं च यदाहुरमृतं पदम् 13_011_0046 तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात् 13_011=0046 सनत्कुमारः 13_011_0047 यदुक्तं भवता वाक्यं तत्त्वसंज्ञेति देहिनाम् 13_011_0048 चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः 13_011_0049 केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात् 13_011_0050 वयं तु पञ्चविंशं वै तदधिष्ठानसंज्ञितम् 13_011_0051 तत्त्वं समधिमन्यामः सर्वतन्त्रप्रलापनात् 13_011_0052 अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक् 13_011_0053 सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ 13_011_0054 हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतां वर 13_011_0055 चकार पुरुषस्तात विकारपुरुषावुभौ 13_011_0056 अव्यक्तादेक एवैष महानात्मा प्रसूयते 13_011_0057 अहंकारेण लोकांश्च व्याप्य चाहंकृतेन वै 13_011_0058 विना सर्वं तदव्यक्तादभिमन्यस्व शूलधृक् 13_011_0059 भूतसर्गमहंकारात्तृतीयं विद्धि वै क्रमात् 13_011_0060 अहंकाराच्च भूतेषु चतुर्थं विद्धि वैकृतम् 13_011_0061 अहंकाराच्च जातानि युगपद्विबुधेश्वर 13_011_0062 सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः 13_011_0063 चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति 13_011_0064 एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह 13_011_0065 अहंकाराच्च जातानि युगपद्विबुधेश्वर 13_011_0066 अहंकाराच्च भूतेषु विविधार्थं व्यजायत 13_011_0067 इन्द्रियैर्युगपत्सर्वैः सोऽनित्यश्च समीक्ष्यते 13_011_0068 मरुत्त्वं सत्त्वसर्गश्च तुष्टिः सिद्धिस्तथैव च 13_011_0069 वैकृतानि प्रवक्ष्यामि शृणु तानि महामते 13_011_0070 एषा तत्त्वचतुर्विंशन्मया शास्त्रानुमानतः 13_011_0071 वर्णिता तव देवेश पञ्चविंशसमन्विता 13_011_0072 पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैः सह 13_011_0073 ऐन्द्रेऽप्यहमथाप्यन्यन्ममात्मनि च भास्वरः 13_011_0074 यच्च देहमयं किंचित्त्रिषु लोकेषु विद्यते 13_011_0075 सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन 13_011_0076 अन्यथा ये तु पश्यन्ति ते न पश्यन्ति ब्रह्मज 13_011_0077 एतदव्यक्तविषयं पञ्चविंशसमन्वितम् 13_011_0078 अनेन कारणेनैव तत्त्वमाहुर्मनीषिणः 13_011_0079 विकारमात्रमेतत्तु तत्त्वमाचक्षते परम् 13_011_0080 निस्तत्त्वश्चैष देवेश बोद्धव्यं तु न बुध्यते 13_011_0081 यदि बुध्येत्परं बुद्धं बुध्यमानः सुरर्षभ 13_011_0082 प्रबुद्धो ह्यभिमन्येत योऽयं नाहमिति प्रभो 13_011=0082 Colophon. 13_011=0082 सनत्कुमारः 13_011_0083 तत्त्वसंख्या श्रुता चैषा येषां ब्रह्मविदां वर 13_011_0084 सर्गसंख्या मया प्रोक्ता नवानामनुपूर्वशः 13_011_0085 प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम् 13_011_0086 नैतद्युक्तैर्वेदविद्भिर्गृहस्थैर् 13_011_0087 मान्यैरेभिस्तपसा वाभिपन्नैः 13_011_0088 यत्नेन दृष्टं परमात्मतत्त्वं 13_011_0089 तत्त्वेन प्राप्यं तु यथोक्तमेतत् 13_011_0090 परं परेभ्यस्त्वमृतार्थतत्त्वं 13_011_0091 स्वभावसत्त्वस्थमनीशमीशम् 13_011_0092 कैवल्यतां प्राप्य महासुरोत्तम 13_011_0093 तवैतदाख्यामि मुनीन्द्र वृत्त्या 13_011_0094 रहस्यमेवान्यदवाप्य दिव्यं 13_011_0095 पवित्रपूतस्तव मृत्युजालम् 13_011_0096 पृथ्वीमिमां यद्यपि रत्नपूर्णां 13_011_0097 दद्यान्न देयं त्वपरीक्षिताय 13_011_0098 नाश्रद्दधानाय न चान्यबुद्धेर् 13_011_0099 नाज्ञानयुक्ताय न विस्मिताय 13_011_0100 स्वाध्याययुक्ताय गुणान्विताय 13_011_0101 प्रदेयमेतन्नियतेन्द्रियाय 13_011_0102 संक्षेपं चाप्यथैतेषां तत्त्वानां वृषभध्वज 13_011_0103 अनुलोमानुजातानां प्रतिलोमं प्रलीयताम् 13_011_0104 प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम् 13_011_0105 यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै 13_011_0106 संक्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत् 13_011_0107 प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते 13_011_0108 लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु 13_011_0109 मनसि प्रलीयते खं तु मनोऽहंकार एव च 13_011_0110 अहंकारस्तथा तस्मिन्महति प्रविलीयते 13_011_0111 महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते 13_011_0112 अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्मणि 13_011_0113 एवमस्यासकृत्क्रीडामाहुस्तत्त्वविदो जनाः 13_011_0114 अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम् 13_011_0115 यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः 13_011_0116 तथैव चेह सांख्ये तु परिसंख्यात्मचिन्तकैः 13_011_0117 प्रपञ्चितार्थमेतावन्महादेव महात्मभिः 13_011_0118 ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम् 13_011_0119 प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च 13_011_0120 अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम् 13_011_0121 रथं च यज्ञवाहोऽत्र कर्माहंकार एव च 13_011_0122 अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम् 13_011_0123 दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा 13_011_0124 विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम् 13_011_0125 सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतम् 13_011_0126 त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम् 13_011_0127 संनिपातय विज्ञानं सर्वकर्म च तत्र ह 13_011_0128 अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम् 13_011_0129 ज्ञापनं सर्ववर्णानां रूपं कर्म सदा स्मृतम् 13_011_0130 जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम् 13_011_0131 पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः 13_011_0132 विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम् 13_011_0133 उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक् 13_011_0134 अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः 13_011_0135 पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः 13_011_0136 गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम् 13_011_0137 वागध्यात्मं तथैवाहुः पिनाकिंस्तत्त्वदर्शिनः 13_011_0138 वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् 13_011_0139 एतदध्यात्ममतुलं साधिभूताधिदैवतम् 13_011_0140 मया तु वर्णितं सम्यग्देहिनाममरर्षभ 13_011_0141 एतत्कीटपतंगे च श्वपाके शुनि हस्तिनि 13_011_0142 पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे 13_011_0143 सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय 13_011_0144 अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम् 13_011_0145 देवदानवगन्धर्वयक्षराक्षसकिंनराः 13_011_0146 यन्न जानन्ति को ह्येष कुतो वा भगवानिति 13_011_0147 ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम् 13_011_0148 अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम् 13_011_0149 योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 13_011_0150 अनादिनिधनं देवं देवदेवं सनातनम् 13_011_0151 अप्रमेयमविज्ञेयं हरिं नारायणं प्रभुम् 13_011_0152 कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चयेत् 13_011_0153 अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः 13_011_0154 एकोऽयं वेद भगवांस्त्राता नारायणो हरिः 13_011_0155 नारायणादृषिगणास्ततः सिद्धा महोरगाः 13_011_0156 देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् 13_011_0157 यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः 13_011_0158 यस्मिँल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा 13_011_0159 सप्तर्षयो मनः सप्त सांख्यास्तु मुनिदर्शनात् 13_011_0160 सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च 13_011_0161 श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः मनः षष्ठं बुद्धिः सप्तमी ह्यात्मनि स्थापितानि, शरीरेषु नात्मनि । [162] तस्य हि कारणानि भवन्ति । सर्वाण्यपि सर्वकर्मसु वा विषयेषु वा युञ्जन्ति यथात्मनि स्वानि कर्माणि प्रवृत्तानि । सप्तस्व् अपि विषयाणां व्यापकानि । [163] तान्येव स्वपतो भूतग्रामस्याजम् आत्मानं देवलोकस्थानसंमितं देहान्तरगामिनं मुमुक्षुं वानुप्रविशन्ति सूक्ष्माणि प्रलीयन्ते । [164] मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वापरम् । [165] एवं प्रविष्टेषु भूतेषु को जागर्तीत्य् उच्यते । निद्राप्रसुप्तेषु वात्र जाग्रत्स्वप्नशीलोऽत्र सदने च देवद्योतनो भगवांश्चात्र क्षेत्रज्ञो बुद्धिर्वा । स हि सुप्तस्यापि स्वप्नदर्शनानि पश्यति । [166] अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते । [167] स एष प्राज्ञः । अथ तैजसः कायाग्निः । स हि सुप्तस्यात्मा वा । अविदुषो वाप्रतिबुध्यमानस्यान्नं पचतीत्यन्तेऽवतिष्ठते । एतदात्मानमधिकृत्यानुज्ञातमिति । [168] 13_011=0168 Colophon. 13_011=0168 सनत्कुमारः 13_011_0169 प्रभवश्चाप्ययस्तात वर्णितस्तेऽनुपूर्वशः 13_011_0170 तथाध्यात्माधिभूतं च तथैवात्राधिदैवतम् 13_011_0171 निखिलेन तु वक्ष्यामि दैवतानीह देहिनाम् 13_011_0172 यान्याश्रितानि देहेषु यानि पृच्छसि शंकर 13_011_0173 वाच्यग्निस्त्वथ जिह्वायां सोमः प्राणे तु मारुतः 13_011_0174 रूपे चाप्यथ नक्षत्रं जिह्वायां चाप एव तु 13_011_0175 नाभ्यां समुद्रश्च विभुर्नखरोम तथैव च 13_011_0176 वनस्पतिवनौषध्यस्त्वङ्गेषु मरुतस्तथा 13_011_0177 संवत्सराः पर्वसु च आकाशे दैवमानुषे 13_011_0178 उदाने विद्युदभवद्व्याने पर्जन्य एव च 13_011_0179 स्तनयोरेव चाकाशं बले चेन्द्रस्तथाभवत् 13_011_0180 मतावप्यथ चेशानस्त्वपाने रुद्र एव च 13_011_0181 गन्धर्वाप्सरसो व्याने सत्ये मित्रश्च शंकर 13_011_0182 प्रज्ञायां वरुणश्चैव चक्षुष्यादित्य एव च 13_011_0183 शरीरे पृथिवी चैव पादयोर्विष्णुरेव च 13_011_0184 पायौ मित्रस्तथोपस्थे प्रजापतिररिंदम 13_011_0185 मूर्ध्नि चैव दिशः प्राहुर्बुद्धौ ब्रह्मा प्रतिष्ठितः 13_011_0186 बुध्यमानोऽऽत्मनिष्ठः स्यादधिष्ठाता तु शंकर 13_011_0187 अबुद्धश्चाभवत्तस्माद्बुध्यमानान्न संशयः 13_011_0188 आभ्यामन्यः परो बुद्धो वेदवादेषु शंकर 13_011_0189 यदाश्रितानि देहेषु दैवतानि पृथक्पृथक् 13_011_0190 योऽग्नये यजते नित्यमात्मयाजी समाहितः 13_011_0191 य एवमनुपश्येत दैवतानि समाहितः 13_011_0192 सोऽत्र योगी भवत्येव य एवमनुपश्यति 13_011_0193 स सर्वयज्ञयाजिभ्यो ह्यात्मयाजी विशिष्यते 13_011_0194 मुखे जुहोति यो नित्यं कृत्स्नं विश्वमिदं जगत् 13_011_0195 सोऽऽत्मवित्प्रोच्यते तज्ज्ञैर्महादेव महात्मभिः 13_011_0196 सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्यात्मयाजिना 13_011_0197 गन्तव्यं परमाकाङ्क्षन्परमेव विचिन्तयन् 13_011_0198 यथा संक्रमते देहाद्देही त्रिपुरसूदन 13_011_0199 तथास्य स्थानमाख्यास्ये पृथक्त्वेनेह शंकर 13_011_0200 पादाभ्यां वैष्णवं स्थानमाप्नोति विनियोजनात् 13_011_0201 पायुना मित्रमाप्नोति उपस्थेन प्रजापतिम् 13_011_0202 नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भुवो लभेत् 13_011_0203 बाहुभ्यां वासवं स्थानं श्रोत्राभ्यामाप्नुयाद्दिशः 13_011_0204 आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च 13_011_0205 अथ मूर्धसु यः प्राणान्धारयेत समाहितः 13_011_0206 बुद्ध्या मानमवाप्नोति द्रव्यावस्थं न संशयः 13_011_0207 अव्यक्तात्परमं शुद्धमप्रमेयमनामयम् 13_011_0208 तमाहुः परमं नित्यं यद्यदाप्नोति बुद्धिमान् 13_011_0209 बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते 13_011_0210 बुध्यमानमबुद्धश्च नित्यमेवानुपश्यति 13_011_0211 विकारपुरुषस्त्वेष बुध्यमान इति स्मृतः 13_011_0212 पञ्चविंशतितत्त्वं तत्प्रोच्यते तत्र संशयः 13_011_0213 स एष प्रकृतिस्थत्वात्तस्थुरित्युपदिश्यते 13_011_0214 महानात्मा महादेव महानत्राधितिष्ठति 13_011_0215 अधिष्ठानादधिष्ठाता प्रोच्यते शास्त्रदर्शनात् 13_011_0216 एष चेतयते देव मोहजालमबुद्धिमान् 13_011_0217 अव्यक्तस्यैव साधर्म्यमेतदाहुर्मनीषिणः 13_011_0218 सोऽहं सोऽहमतो नित्यादज्ञानादिति मन्यते 13_011_0219 यदि बुध्यति चैवायं मन्येयमिति भास्वरः 13_011_0220 न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा 13_011_0221 देवता निखिलेनैताः प्रोक्तास्त्रिभुवनेश्वर 13_011_0222 योगकृत्यं तु तावन्मे त्वं निबोधानुपूर्वशः 13_011_0223 शून्यागारेष्वरण्येषु सागरे वा गुहासु वा 13_011_0224 विष्टम्भयित्वा त्रीन्दण्डानवाप्तो ह्यद्वयो भवेत् 13_011_0225 प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखोऽपि वा 13_011_0226 दक्षिणावदनो वापि बद्ध्वा विधिवदासनम् 13_011_0227 स्वस्तिकेनोपसंविष्टः कायमुन्नाम्य भास्वरम् 13_011_0228 यथोपदिष्टं गुरुणा तथा तद्ब्रह्म धारयेत् 13_011_0229 लघ्वाहारो यतो दान्तस्त्रिकालपरिवर्जकः 13_011_0230 मूत्रोत्सर्गपुरीषाभ्यामाहारे च समाहितः 13_011_0231 शेषकालं तु युञ्जीत मनसा सुसमाहितः 13_011_0232 इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत् 13_011_0233 मनस्तथैव संगृह्य बुद्ध्या बुद्धिमतां वर 13_011_0234 विधावमानं धैर्येण विस्फुरन्तमितस्ततः 13_011_0235 निरुध्य सर्वसंकल्पांस्ततो वै स्थिरतां व्रजेत् 13_011_0236 एकाग्रस्तद्विजानीयात्सर्वं गुह्यतमं परम् 13_011_0237 निवातस्थ इवालोलो यथा दीपोऽतिदीप्यते 13_011_0238 ऊर्ध्वमेव न तिर्यक्च तथैव भ्राम्यते मनः 13_011_0239 हृदिस्थस्तिष्ठते योऽसौ तथैवाभिमुखो यदा 13_011_0240 मनो भवति देवेश पाषाणमिव निश्चलम् 13_011_0241 स निर्जने विनिर्घोषे सघोषे चावसञ्जने 13_011_0242 युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः 13_011_0243 ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम् 13_011_0244 विद्युदम्बुधरे यद्वत्तद्वदेकमनाश्रयम् 13_011_0245 तमस्यगाधे तिष्ठन्तं निस्तमस्कमचेतनम् 13_011_0246 चेतयानमचेतं च दीप्यमानं स्वतेजसा 13_011_0247 अङ्गुष्ठपर्वमात्रं तन्नैःश्रेयसमनिन्दितम् 13_011_0248 महद्भूतमनन्तं च स्वतन्त्रं विगतज्वरम् 13_011_0249 ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम् 13_011_0250 नारायणमणीयांसमीश्वराणामधीश्वरम् 13_011_0251 विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम् 13_011_0252 अविज्ञाय निमज्जन्ति लोकाः संसारसागरे 13_011_0253 यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः 13_011_0254 जन्ममृत्युभयान्मुक्तास्तीर्णाः संसारसागरम् 13_011_0255 अणिमा लघिमा भूमा प्राप्तिः प्राकाम्यमेव च 13_011_0256 ईशित्वं च वशित्वं च यत्रकामावसायिता 13_011_0257 एतदष्टगुणं योगं योगानामभितः स्मृतम् 13_011_0258 दृष्ट्वात्मानं निरात्मानमप्रमेयं सनातनम् 13_011_0259 ते विशन्ति शरीराणि योगेनानेन भास्वरम् 13_011_0260 दैत्यदेवमनुष्याणां बलेन बलवत्तमाः 13_011_0261 एतत्तत्त्वमनाद्यन्तं यद्भवाननुपृच्छति 13_011_0262 नित्यं वयमुपास्यामो योगधर्मं सनातनम् 13_011_0263 योगधर्मान्न धर्मोऽस्ति गरीयान्सुरसत्तम 13_011_0264 एतद्धर्मं हि धर्माणामपुनर्भवसंस्कृतम् 13_011_0265 तत्त्वतः परमस्तीति केचिदाहुर्मनीषिणः 13_011_0266 केचिदाहुः परं नास्ति ये ज्ञानफलमाश्रिताः 13_011_0267 ज्ञानस्थः पुरुषस्त्वेष विकृतः स्वेन वर्णितः 13_011_0268 यं ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः 13_011_0269 तमेव पुरुषं देवं केचिदेव महेश्वर 13_011_0270 नित्यमन्यतमाः प्राहुर्ज्ञानं परमकं स्मृतम् 13_011_0271 ज्ञानमेव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम् 13_011_0272 चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः 13_011_0273 उक्तमेतावदेतत्ते योगदर्शनमुत्तमम् 13_011_0274 सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् 13_011=0274 Colophon. 13_011=0274 सनत्कुमारः 13_011_0275 इन्द्रियेभ्यो मनः पूर्वमहंकारस्ततः परम् 13_011_0276 अहंकारात्परा बुद्धिर्बुद्धेः परतरं महत् 13_011_0277 महतः परमव्यक्तमव्यक्तात्पुरुषः परः 13_011_0278 एतावदेतत्सांख्यानां दर्शनं देवसत्तम 13_011_0279 अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च 13_011_0280 मनस्तथा विशेषाश्च दश चैवेन्द्रियाणि च 13_011_0281 एषा तत्त्वचतुर्विंशन्महापुरुषसंमिता 13_011_0282 बुध्यमानेन देवेश चेतनेन महात्मना 13_011_0283 संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः 13_011_0284 एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः 13_011_0285 तमःसंज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक् 13_011_0286 समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनः पुनः 13_011_0287 आदिरेष महानात्मा गुणानामिति नः प्रभो 13_011_0288 गुणस्थत्वाद्गुणं त्वेनमाहुरव्यक्तलक्षणम् 13_011_0289 एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्यथ 13_011_0290 अचेतनप्रकृत्यैष न चान्यमनुबुध्यते 13_011_0291 बुध्यमानो ह्यहंकारी नित्यं मानाप्रबोधनात् 13_011_0292 विमलस्य विशुद्धस्य नीरुजस्य महात्मनः 13_011_0293 विमलोदारशीलः स्याद्बुध्यमानाप्रबुद्धयोः 13_011_0294 द्रष्टा भवत्यभोक्ता च सत्त्वमूर्तिश्च निर्गुणः 13_011_0295 बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः 13_011_0296 उपेक्षकः शुचिस्ताभ्यामुभाभ्यामयुतस्तथा 13_011_0297 बुध्यमानो न बुध्येत बुद्धमेवं सनातनम् 13_011_0298 स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः 13_011_0299 सोऽहमेव न मेऽन्योऽस्ति य एवमभिमन्यते 13_011_0300 न मन्यते ममान्योऽस्ति येन चेतोऽस्म्यचेतनः 13_011_0301 एवमेवाभिमन्येत बुध्यमानोऽप्यनात्मवान् 13_011_0302 अहमेव न मेऽन्योऽस्ति न प्रबुद्धवशानुगः 13_011_0303 अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते 13_011_0304 तेनाधिष्ठिततत्त्वज्ञैर्महद्भिरभिधीयते 13_011_0305 अहंकारेण संयुक्तस्ततस्तमभिमन्यते 13_011_0306 क्षेत्रं प्रविश्य दुर्बुद्धिर्बुध्यमानो ह्यनात्मवान् 13_011_0307 अहमेव सृजत्यन्यं द्वितीयं लोकसारथिः 13_011_0308 सर्वभावैरहंकारैस्तृतीयं सर्गसंज्ञितम् 13_011_0309 ततो भूतान्यहंकारमहंकारो मनोऽसृजत् 13_011_0310 सर्वस्रोतस्यभिमुखं संप्रावर्तत बुद्धिमान् 13_011_0311 तथैव यज्ञे भूतेषु विषयार्थी पुनः पुनः 13_011_0312 इन्द्रियैः सह शूलाङ्क पञ्चपञ्चभिरेव च 13_011_0313 मनो वेद न चात्मानमहंकारं प्रजापतिः 13_011_0314 न वेद वाप्यहंकारो बुद्धिं बुद्धिमतां वर 13_011_0315 एवमेते महाभाग नेतरे नयवादिनः 13_011_0316 अहंकारेण संयुक्तः स्रोतस्यभिमुखः सदा 13_011_0317 एवमेष विकारात्मा महापुरुषसंज्ञकः 13_011_0318 प्रतनोति जगत्कृत्स्नं पुनराददतेऽसकृत् 13_011_0319 संसक्तत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम् 13_011_0320 संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे 13_011_0321 पुनरात्मा विजयते बहवो निर्गुणास्तथा 13_011_0322 अज्ञानेन समायुक्तः सोऽव्यक्तेन तमोत्मना 13_011_0323 यदि ह्येषो नु मन्येत ममास्ति परतोऽपरः 13_011_0324 स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च 13_011_0325 एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान् 13_011_0326 पञ्चविंशं महादेव महापुरुषवैकृतम् 13_011_0327 प्रबुद्धो बुद्धवानेतत्सृजमानमबुद्धवान् 13_011_0328 गुणान्पुनश्च तानेव सोऽऽत्मनात्मनि निक्षिपेत् 13_011_0329 अव्यक्तस्य वशीभूतो सोऽज्ञानस्य तमोत्मनः 13_011_0330 बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते 13_011_0331 उपेक्षकः शुचिर्व्यग्रः सोऽलिङ्गः सोऽव्रणोऽमलः 13_011_0332 षड्विंशो भगवानास्ते बुद्धः शुद्धो निरामयः 13_011_0333 अव्यक्तादि विशेषान्तमेतद्वैद्या वदन्त्युत 13_011_0334 एतैरेव विहीनं तु केचिदाहुर्मनीषिणः 13_011_0335 निस्तत्त्वं बुध्यमानास्तु केचिदाहुर्महामते 13_011_0336 केचिदाहुर्महात्मानस्तत्त्वसंज्ञितमेव तु 13_011_0337 तत्त्वस्य श्रवणादेनं तत्त्वमेव वदन्ति वै 13_011_0338 तत्त्वसंश्रयणाच्चैव सत्त्ववन्तं महेश्वर 13_011_0339 एवमेष विकारात्मा बुध्यमानो महाभुज 13_011_0340 अव्यक्तो भवते व्यक्तौ सत्त्वं सत्त्वं तथा गुणौ 13_011_0341 विद्या च भवतेऽविद्या भवते ग्रहसंज्ञितम् 13_011_0342 य एवमनुबुध्यन्ते योगसांख्याश्च तत्त्वतः 13_011_0343 तेऽव्यक्तं शंकरागाढं मुञ्चन्ते शास्त्रबुद्धयः 13_011_0344 तेषामेवं तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम् 13_011_0345 बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि 13_011_0346 विद्या तु सर्वविद्यानामवबोध इति स्मृतः 13_011_0347 येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः 13_011_0348 सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता 13_011_0349 यां बुध्यमानो बुध्येत बुद्ध्यात्मनि समं गतः 13_011_0350 अप्रबुद्धमथाव्यक्तमविद्यासंज्ञकं स्मृतम् 13_011_0351 विमोहनं तु शोकेन केवलेन समन्वितम् 13_011_0352 एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् 13_011_0353 ये त्वेतन्नावबुध्यन्ते ते प्रबुद्धवशानुगाः 13_011_0354 ते पुनः पुनरव्यक्ताज्जनिष्यन्त्यबुधात्मनः 13_011_0355 तमेव तुलयिष्यन्ति अबुद्धवशवर्तिनः 13_011_0356 ये चाप्यन्ये तन्मनसस्तेऽप्येतत्फलभागिनः 13_011_0357 विदित्वैतं न शोचन्ति योगोपेतार्थदर्शिनः 13_011_0358 स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम् 13_011_0359 अज्ञानबन्धनान्मुक्तास्तीर्णाः संसारबन्धनात् 13_011_0360 अज्ञानसागरं घोरमगाधं तमसंज्ञकम् 13_011_0361 यत्र मज्जन्ति भूतानि पुनः पुनररिंदम 13_011_0362 एषा विद्या तथाविद्या कथिता ते मयार्थतः 13_011_0363 यस्मिन्देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च 13_011_0364 तथा चैकत्वनानात्वमक्षरं क्षरमेव च 13_011_0365 निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते 13_011_0366 बुध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम् 13_011_0367 भूय एव निबोध त्वं देवानां देवसत्तम 13_011_0368 यच्च किंचिच्छ्रुतं न स्याद्दृष्टं नैव च किंचन 13_011_0369 तच्च ते संप्रवक्ष्यामि एकाग्रः शृणु तत्परः 13_011=0369 Colophon. 13_011=0369 सनत्कुमारः 13_011_0370 अरिष्टानि प्रवक्ष्यामि तत्त्वेन शृणु तद्भवान् 13_011_0371 मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम् 13_011_0372 विद्युत्संस्थानपुरुषं यदि पश्येत मानवः 13_011_0373 वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम् 13_011_0374 एतत्फलमरिष्टस्य शंकराहुर्मनीषिणः 13_011_0375 शुद्धमण्डलमादित्यमरश्मिमथ पश्यतः 13_011_0376 वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम् 13_011_0377 छिद्रां चन्द्रमसश्छायां पादावप्यनुपश्यतः 13_011_0378 संवत्सरेण जानीयाद्देहन्यासमुपस्थितम् 13_011_0379 कनीनिकायामशिरः पुरुषं यदि पश्यति 13_011_0380 जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम् 13_011_0381 कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि 13_011_0382 विजानीयात्तु मासेन देहन्यासमुपस्थितम् 13_011_0383 विस्रगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम् 13_011_0384 देवतायतनस्थोऽपि सप्तरात्रेण मृत्युभाक् 13_011_0385 सर्वाङ्गधारणावस्थां धारयेत समाहितः 13_011_0386 यथा स मृत्युं जयति नान्यथेह महेश्वर 13_011_0387 यदि जीवितुमिच्छेत चिरकालं महामुने 13_011_0388 अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना 13_011_0389 केवलं चिन्तयानस्तु निष्कलं स निरामयम् 13_011_0390 अथ तं निर्विकारं तु प्रकृतेः परमं शुचिः 13_011_0391 पुरुषं तेन साधर्म्यं देहन्यासमुपाश्नुयात् 13_011_0392 जाग्रतो हि मयोक्तानि तवारिष्टानि तत्त्वतः 13_011_0393 धारणाच्चैव सर्वाङ्गे मृत्युं जीयात्सुरर्षभ 13_011_0394 एकत्वदर्शनं भूयो नानात्वं च निबोध मे 13_011_0395 अक्षरं च क्षरं चैव चतुष्टयविधानतः 13_011_0396 अव्यक्तादीनि तत्त्वानि सर्वाण्येव महाद्युते 13_011_0397 आहुश्चतुर्विंशतिमं विकारं पुरुषान्वितम् 13_011_0398 एकत्वदर्शनं चैव नानात्वेनावरं स्मृतम् 13_011_0399 पञ्चविंशतिवर्गः स्यादपवर्गोऽजरामरः 13_011_0400 स निर्विकारः पुरुषस्तत्त्वेनैवोपदिश्यते 13_011_0401 स एव पञ्चविंशस्तु विकारः पुरुषः स्मृतः 13_011_0402 यद्येष निर्विकारः स्यात्तत्त्वं न तु भवेद्भव 13_011_0403 विकारा विद्यमानास्तु तत्त्वसंज्ञक उच्यते 13_011_0404 यद्येषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः 13_011_0405 तथा भवति निस्तत्त्वस्तथा सत्त्वस्तथा गुणः 13_011_0406 विकारगुणसंत्यागात्प्रकृत्यन्यत्वतः शुचिः 13_011_0407 तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक् 13_011_0408 बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान् 13_011_0409 अक्षरश्च भवत्येष यथा वा च्युतवान्क्षणात् 13_011_0410 अव्यक्ता व्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात् 13_011_0411 एतदेकत्वनानात्वमक्षरः क्षर एव च 13_011_0412 व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि 13_011_0413 विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते 13_011_0414 यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम् 13_011_0415 सांख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः 13_011_0416 अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव 13_011_0417 विपाप्मानो महादेव मुक्ताः संसारसागरात् 13_011_0418 सरणे प्रजनादाने गुणानां प्रकृतिः सदा 13_011_0419 परा प्रमत्ता सततमेतावत्कार्यकारणम् 13_011_0420 असच्चैव च सच्चैव कुरुते स पुनः पुनः 13_011_0421 चैतन्येन पुराणेन चेतनाचेतनात्परः 13_011_0422 यस्तु चेतयते चेतो मनसा चैकबुद्धिकम् 13_011_0423 स नैव सन्न चैवासत्सदसन्न च संस्मृतः 13_011_0424 व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा 13_011_0425 उपेक्षकश्च प्रकृतेर्विकारपुरुषः स्मृतः 13_011_0426 विकारपुरुषेणैषा संयुक्ता सृजते जगत् 13_011_0427 पुनराददते चैव गुणानामन्यथात्मनि 13_011_0428 मत्स्योदकात्स संज्ञातः प्रकृतेरेव कर्मणः 13_011_0429 तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति 13_011_0430 क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते 13_011_0431 संयोगो नित्य इत्याहुर्ये जनास्तत्त्वदर्शिनः 13_011_0432 एवमेष ह्यसत्सच्च विकारपुरुषः स्मृतः 13_011_0433 विकारापद्यमानं तु विकृतिं प्रवदन्ति नः 13_011_0434 यदा त्वेष विकारस्य प्रकृतानीति मन्यते 13_011_0435 तदा विकारतामेति विकारान्यत्वतां व्रजेत् 13_011_0436 प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत् 13_011_0437 शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम् 13_011_0438 अयुक्तं निष्कलं शुद्धमव्ययाजरमव्रणम् 13_011_0439 समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः 13_011_0440 विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात् 13_011_0441 उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा 13_011_0442 तथाव्यक्तस्य संत्यागान्निर्ममः पञ्चविंशकः 13_011_0443 यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत् 13_011_0444 तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः 13_011_0445 आकाश इव निःसङ्गस्तथासङ्गस्तथा वरः 13_011_0446 पञ्चविंशतितमो बुद्धो बुद्धेन समतां गतः 13_011_0447 एतद्धि प्रकृतं ज्ञानं तत्त्वतश्च समुत्थितम् 13_011_0448 पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्ततोऽनघ 13_011_0449 आदिसर्गो महाबाहो तामसेनावृतं परम् 13_011_0450 प्रविष्टावयवं देवमभेद्यमजरामरम् 13_011_0451 सनकः सनन्दनश्चैव तृतीयश्च सनातनः 13_011_0452 ते विदुः परमं धर्ममव्ययं व्ययधर्षणम् 13_011_0453 अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसंज्ञकात् 13_011_0454 क्षेत्रज्ञो भगवानास्ते नारायणपरायणः 13_011_0455 अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम् 13_011_0456 एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे 13_011_0457 पुनः पुनः प्रजाता वै तत्र तत्र पिनाकधृक् 13_011_0458 द्वंद्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम् 13_011_0459 कपिलान्मूलआचार्यात्तत्त्वबुद्धिविनिश्चयम् 13_011_0460 योगसांख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात् 13_011_0461 तेन संबोधिताः शिष्या बहवस्तत्त्वदर्शिनः 13_011_0462 तद्बुद्ध्वा बहवः शिष्या मयाप्येतन्निदर्शिताः 13_011_0463 जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम् 13_011_0464 यज्ज्ञात्वा नानुशोचन्ति तत्त्वज्ञानान्निरिन्द्रियाः 13_011_0465 शुद्धबीजमलाश्चैव विपङ्का वै निरक्षराः 13_011_0466 स्वतन्त्रास्ते स्वतन्त्रेण संमिता निष्कलाः स्मृताः 13_011_0467 शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वराः 13_011_0468 विपाप्मानस्तथा सर्वे सत्त्वस्थाश्चापि निर्व्रणाः 13_011_0469 विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा 13_011_0470 अमूर्तास्ते महाभाग सर्वे च विगतज्वराः 13_011_0471 हिरण्यनाभस्त्रिशिरास्तथा प्रह्रादभास्करौ 13_011_0472 वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा 13_011_0473 गार्ग्योऽथासुरिरावन्त्यो गौतमोऽव्रत एव च 13_011_0474 कात्यायनोऽथ नमुचिर्हरिश्च दमनश्च ह 13_011_0475 एते चान्ये च बहवस्तत्त्वमेवोपदर्शिताः 13_011_0476 केचिन्मुक्ताः स्थिताः केचिच्छन्दतश्चापरे मृताः 13_011_0477 दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा 13_011_0478 अज्ञानं चैव रागश्च संयोगं प्राकृतं तथा 13_011_0479 एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु 13_011_0480 परितस्तावता सम्यक्संबन्धो यावता कृतः 13_011_0481 कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नः श्रुतिः 13_011_0482 निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः 13_011=0482 भीष्मः 13_011_0483 इत्येवमुक्त्वा भगवानीश्वराय महात्मने 13_011_0484 सनत्कुमारः प्रययावाकाशं समुपाश्रितः 13_011=0484 Colophon. % V1 B Dn D1-7.9.10 ins. after 13.111: D8 % after 13.110: 13_012=0000 युधिष्ठिरः 13_012_0001 सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् 13_012_0002 यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि 13_012=0002 भीष्मः 13_012_0003 शृणु राजन्यथा गीतं स्वयमेव स्वयंभुवा 13_012_0004 यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः 13_012_0005 द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम् 13_012_0006 अर्च्याश्वमेधमाप्नोति दुष्कृतं चास्य नश्यति 13_012_0007 तथैव पौषमासे तु पूज्य नारायणेति च 13_012_0008 वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत् 13_012_0009 अहोरात्रेण द्वादश्यां माघमासे तु माधवम् 13_012_0010 राजसूयमवाप्नोति कुलं चैव समुद्धरेत् 13_012_0011 तथैव फाल्गुने मासि गोविन्देति च पूजयेत् 13_012_0012 अतिरात्रमवाप्नोति सोमलोकं च गच्छति 13_012_0013 अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन् 13_012_0014 पौण्डरीकमवाप्नोति देवलोकं च गच्छति 13_012_0015 वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम् 13_012_0016 अग्निष्टोममवाप्नोति सोमलोकं च गच्छति 13_012_0017 अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम् 13_012_0018 गवामयमवाप्नोति अप्सरोभिश्च मोदते 13_012_0019 आषाढे मासि द्वादश्यां वामनेति च पूजयेत् 13_012_0020 नरमेधमवाप्नोति पुण्यं च लभते महत् 13_012_0021 अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम् 13_012_0022 पञ्चयज्ञानवाप्नोति विमानस्थः स मोदते 13_012_0023 तथा भाद्रपदे मासि हृषीकेशेति पूजयन् 13_012_0024 सौत्रामणिमवाप्नोति पूतात्मा भवते च हि 13_012_0025 द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन् 13_012_0026 गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः 13_012_0027 द्वादश्यां कार्त्तिके मासि पूज्य दामोदरेति च 13_012_0028 गवां यज्ञमवाप्नोति पुमान्स्त्री वा न संशयः 13_012_0029 अभ्यर्च्य पुण्डरीकाक्षमेवं संवत्सरं तु यः 13_012_0030 जातिस्मरत्वं प्राप्नोति विन्द्याद्बहु सुवर्णकम् 13_012_0031 अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति 13_012_0032 समाप्ते भोजयेद्विप्रानथ वा दापयेद्धृतम् 13_012_0033 अतःपरं नोपवासो भवतीति विनिश्चयः 13_012_0034 उवाच भगवान्विष्णुः स्वयमेव पुरातनम् 13_012=0034 Colophon. % V1 B2.4.5 Dn D5.10 cont.: D8 ins. after % 13.111: 13_012A=0000 वैशंपायनः 13_012A_0001 शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् 13_012A_0002 उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः 13_012A=0002 युधिष्ठिरः 13_012A_0003 ज्ञानं रूपं च सौभाग्यं प्रियत्वं च कथं भवेत् 13_012A_0004 धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् 13_012A=0004 भीष्मः 13_012A_0005 मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते 13_012A_0006 पादौ मूलेन राजेन्द्र जङ्घायामथ रोहिणीम् 13_012A_0007 अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा 13_012A_0008 गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा 13_012A_0009 नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम् 13_012A_0010 पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा 13_012A_0011 बाहुभ्यां तु विशाखासु हस्तौ हस्तेषु निर्दिशेत् 13_012A_0012 पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा 13_012A_0013 ग्रीवा ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः 13_012A_0014 मुखं पुष्येण राजेन्द्र दन्तोष्ठौ स्वातिरुच्यते 13_012A_0015 हस्तं शतभिषां चैव मघां चैवाथ नासिकाम् 13_012A_0016 नेत्रे मृगशिरो विद्याल्ललाटं मित्रमेव तु 13_012A_0017 भरण्यां तु शिरो विद्यात्केशानार्द्रां नराधिप 13_012A_0018 समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे 13_012A_0019 सुभगो दर्शनीयश्च ज्ञानी भोगी च जायते 13_012A_0020 जायते परिपूर्णाङ्गः पौर्णमास्यामिवोडुराट् 13_012A=0020 Colophon. % After 13.124, D10 S Kumbh. ed. Madras ed. % and Cv ins.: 13_013=0000 युधिष्ठिरः 13_013_0001 यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः 13_013_0002 सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात् 13_013=0002 भीष्मः 13_013_0003 श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् 13_013_0004 श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशां पते 13_013_0005 पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः 13_013_0006 नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् 13_013_0007 नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना 13_013_0008 शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् 13_013_0009 अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसारकम् 13_013_0010 यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः 13_013_0011 स एव सर्वभूतात्मा नर इत्यभिधीयते 13_013_0012 नराज्जातानि तत्त्वानि नाराणीति ततो विदुः 13_013_0013 तान्येव चायनं तस्य तेन नारायणः स्मृतः 13_013_0014 नारायणाज्जगत्सर्वं सर्गकाले प्रजायते 13_013_0015 तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते 13_013_0016 नारायणः परं ब्रह्म तत्त्वं नारायणः परः 13_013_0017 परादपि परश्चासौ तस्मान्नास्ति परात्परम् 13_013_0018 वासुदेवं तथा विष्णुमात्मानं च तथा विदुः 13_013_0019 संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः 13_013_0020 आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः 13_013_0021 इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा 13_013_0022 तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान् 13_013_0023 अनन्यचेता ध्यायस्व नारायणमजं विभुम् 13_013_0024 मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः 13_013_0025 सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः 13_013_0026 नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् 13_013_0027 अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् 13_013_0028 श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः 13_013_0029 आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा 13_013_0030 लिप्यते न स पापेन नारायणपरायणः 13_013_0031 पुनाति सकलं लोकं सहस्रांशुरिवोदितः 13_013_0032 ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः 13_013_0033 केशवाराधनं हित्वा नैव याति परां गतिम् 13_013_0034 जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः 13_013_0035 तद्भक्तवत्सलं देवं समाराधय सुव्रत 13_013_0036 नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम् 13_013_0037 स्वप्नेऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् 13_013_0038 किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् 13_013_0039 तं दृष्ट्वा देवदेवेशं प्राणमत्संभ्रमान्वितः 13_013_0040 अथ कालेन महता तथा प्रत्यक्षतां गतः 13_013_0041 संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिंनरैः 13_013_0042 अथ तेनैव भगवानात्मलोकमधोक्षजः 13_013_0043 गतः संपूजितः सर्वैः स योगिनिलयो हरिः 13_013_0044 तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः 13_013_0045 अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् 13_013_0046 अजरममरमेकं ध्येयमाद्यन्तशून्यं 13_013_0047 सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् 13_013_0048 निरुपममुपमेयं योगिविज्ञानगम्यं 13_013_0049 त्रिभुवनगुरुमीशं त्वं प्रपद्यस्व विष्णुम् 13_013=0049 Colophon. % V1 B Dn D6-8 ins. after 13.125: D4.5 Cv % after 13.151: D9 after 13.151.39ab: 13_014=0000 युधिष्ठिरः 13_014_0001 जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम् 13_014_0002 श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह 13_014_0003 दानानामुत्तमं यच्च देयं यच्च यथा यथा 13_014_0004 मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि 13_014=0004 वैशंपायनः 13_014_0005 एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना 13_014_0006 धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् 13_014=0006 भीष्मः 13_014_0007 शृणुष्वावहितो राजन्धर्मगुह्यानि भारत 13_014_0008 यथा हि भगवान्व्यासः पुरा कथितवान्मयि 13_014_0009 देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा 13_014_0010 नियमस्थेन युक्तेन तपसो महतः फलम् 13_014_0011 येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा 13_014_0012 ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः 13_014_0013 ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः 13_014_0014 महादानफलं चैव सर्वयज्ञफलं तथा 13_014_0015 यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ 13_014_0016 स दोषो दोषवांश्चेह तैर्गुणैः सह युज्यते 13_014_0017 दशसूनासमं चक्रं दशचक्रसमो ध्वजः 13_014_0018 दशध्वजसमा वेश्या दशवेश्यासमो नृपः 13_014_0019 अर्धेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः 13_014_0020 त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम् 13_014_0021 धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत् 13_014_0022 श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् 13_014_0023 पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि 13_014_0024 देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम् 13_014_0025 ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः 13_014_0026 महायज्ञफलं चैव सर्वदानफलं तथा 13_014_0027 ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति 13_014_0028 श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः 13_014_0029 गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम् 13_014_0030 एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः 13_014_0031 श्रोतारः श्रद्दधानाश्च येषां शुद्धं च मानसम् 13_014_0032 तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना 13_014_0033 मुच्यते किल्बिषाच्चैव न स पापेन लिप्यते 13_014_0034 धर्मं च लभते नित्यं प्रेत्यलोकगतो नरः 13_014_0035 कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया 13_014_0036 स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम् 13_014_0037 यौ तौ कामगुणोपेतावश्विनौ भिषजां वरौ 13_014_0038 आज्ञयाहं तयोः प्राप्तः सनरान्पितृदेवतान् 13_014_0039 कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम् 13_014_0040 किमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक्पृथक् 13_014_0041 प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति 13_014_0042 उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम् 13_014_0043 श्रद्दधानेन दूतेन भाषितं धर्मसंहितम् 13_014_0044 पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम् 13_014=0044 पितरः 13_014_0045 स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम 13_014_0046 गूढार्थः परमः प्रश्नो भवता समुदीरितः 13_014_0047 श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत् 13_014_0048 पितरस्तस्य तं मासं तस्मिन्रेतसि शेरते 13_014_0049 प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः 13_014_0050 पिण्डो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत् 13_014_0051 पिण्डं तु मध्यमं तत्र पत्नी त्वेका समश्नुते 13_014_0052 पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि 13_014_0053 एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते 13_014_0054 पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा 13_014_0055 प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति 13_014=0055 देवदूतः 13_014_0056 आनुपूर्व्येण पिण्डानां प्रविभागः पृथक्पृथक् 13_014_0057 पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया 13_014_0058 एकः समुद्धृतः पिण्डो ह्यधस्तात्कस्य गच्छति 13_014_0059 कं वा प्रीणयते देवं कथं तारयते पितॄन् 13_014_0060 मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि 13_014_0061 किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते 13_014_0062 अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम् 13_014_0063 भवते का गतिस्तस्य कं वा समनुगच्छति 13_014_0064 एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः 13_014_0065 फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते 13_014=0065 पितरः 13_014_0066 सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः 13_014_0067 रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर 13_014_0068 एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा 13_014_0069 तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम् 13_014_0070 वर्जयित्वा महात्मानं चिरजीविनमुत्तमम् 13_014_0071 पितृभक्तस्तु यो विप्रो वरलब्धो महायशाः 13_014_0072 त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम् 13_014_0073 देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः 13_014_0074 गतिस्त्रयाणां पिण्डानां शृणुष्वावहितो मम 13_014_0075 अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत् 13_014_0076 शशी प्रीणयते देवान्पितॄंश्चैव महामते 13_014_0077 भुङ्क्ते तु पत्नी यं चैषामनुज्ञाता तु मध्यमम् 13_014_0078 पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः 13_014_0079 हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे 13_014_0080 पितरस्तेन तृप्यन्ति प्रीताः कामान्दिशन्ति च 13_014_0081 एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः 13_014_0082 ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति 13_014_0083 तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम् 13_014_0084 शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम 13_014_0085 ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा 13_014_0086 तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः 13_014_0087 प्रजा विवर्धते चास्य यश्चैवं संप्रयच्छति 13_014_0088 ततो विद्युत्प्रभो नाम ऋषिराह महातपाः 13_014_0089 आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते 13_014_0090 स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत् 13_014_0091 तिर्यग्योनिगतान्सत्त्वान्मर्त्या हिंसन्ति मोहिताः 13_014_0092 कीटान्पिपीलिकान्सर्पान्मेषान्समृगपक्षिणः 13_014_0093 किल्बिषं सुबहु प्राप्ताः किं स्विदेषां प्रतिक्रिया 13_014_0094 ततो देवगणाः सर्वे ऋषयश्च तपोधनाः 13_014_0095 पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम् 13_014=0095 शक्रः 13_014_0096 कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च 13_014_0097 एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम् 13_014_0098 तथा मुच्यति पापेन राहुणा चन्द्रमा यथा 13_014_0099 त्र्यहं स्नातः स भवति निराहारश्च वर्तते 13_014_0100 स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति 13_014_0101 ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम् 13_014_0102 अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो 13_014_0103 घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा 13_014_0104 क्षीरेण षष्टिकान्भुक्त्वा सर्वपापैः प्रमुच्यते 13_014_0105 श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम् 13_014_0106 श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः 13_014_0107 रुद्रेण सह देवेश तन्निबोध शचीपते 13_014_0108 पर्वतारोहणं कृत्वा एकपादो विभावसुम् 13_014_0109 निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः 13_014_0110 तपसा महता युक्त उपवासफलं लभेत् 13_014_0111 रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति 13_014_0112 ग्रीष्मकालेऽथ वा शीते एवं पापमपोहति 13_014_0113 ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती 13_014_0114 तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पुनः 13_014_0115 मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः 13_014_0116 उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम् 13_014_0117 धर्मगुह्यं तु भगवान्मानुषाणां सुखावहम् 13_014_0118 सरहस्याश्च ये दोषास्तान्यथावदुदीरय 13_014=0118 बृहस्पतिः 13_014_0119 प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये 13_014_0120 हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति 13_014_0121 बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात् 13_014_0122 तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते 13_014_0123 भानुमाननिलश्चैव हव्यवाहश्च वासव 13_014_0124 लोकानां मातरश्चैव गावः सृष्टाः स्वयंभुवा 13_014_0125 लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः 13_014_0126 सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम् 13_014_0127 वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः 13_014_0128 स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम् 13_014_0129 अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा 13_014_0130 हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति 13_014_0131 अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः 13_014_0132 क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः 13_014_0133 न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः 13_014_0134 प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च 13_014_0135 एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः 13_014_0136 तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः 13_014_0137 भूतिकामेन मर्त्येन सत्यमेतद्ब्रवीमि ते 13_014_0138 ततः सर्वे महाभागा देवताः समरुद्गणाः 13_014_0139 ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः 13_014_0140 पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम् 13_014_0141 अक्षयं च कथं दानं भवेच्चैवोर्ध्वदेहिकम् 13_014_0142 आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा 13_014_0143 एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः 13_014=0143 पितरः 13_014_0144 न्यायतो वै महाभागाः संशयः समुदाहृतः 13_014_0145 श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम् 13_014_0146 नीलषण्डप्रमोक्षेण अमावास्यां तिलोदकैः 13_014_0147 वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत् 13_014_0148 अक्षयं निर्व्यलीकं च दानमेतन्महाफलम् 13_014_0149 अस्माकं परितोषश्च अक्षयः परिकीर्त्यते 13_014_0150 श्रद्दधानाश्च ये मर्त्या आहरिष्यन्ति संततिम् 13_014_0151 दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान् 13_014_0152 पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः 13_014_0153 वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत् 13_014_0154 के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः 13_014_0155 वर्षासु दीपदानेन तथैव च तिलोदकैः 13_014=0155 पितरः 13_014_0156 नीलषण्डस्य लाङ्गूलं तोयमभ्युद्धरेद्यदि 13_014_0157 षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः 13_014_0158 यस्तु शृङ्गगतं पङ्कं कूलादुद्धृत्य तिष्ठति 13_014_0159 पितरस्तेन गच्छन्ति सोमलोकमसंशयम् 13_014_0160 वर्षासु दीपदानेन शशिवच्छोभते नरः 13_014_0161 तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति 13_014_0162 अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम् 13_014_0163 पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन 13_014_0164 कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् 13_014_0165 हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा 13_014_0166 कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत् 13_014_0167 श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत् 13_014_0168 एवमेष समुद्दिष्टः श्राद्धकालक्रमस्तथा 13_014_0169 विधिः पात्रं फलं चैव यथावदनुकीर्तितम् 13_014=0169 Colophon. 13_014=0169 भीष्मः 13_014_0170 केन ते च भवेत्प्रीतिः कथं तुष्टिं तु गच्छसि 13_014_0171 इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरव्ययः 13_014_0172 ब्राह्मणानां परीवादो मम विद्वेषणं महत् 13_014_0173 ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः 13_014_0174 नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथात्मनः 13_014_0175 तेषां तुष्यामि मर्त्यानां यश्चक्रे च बलिं हरेत् 13_014_0176 वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् 13_014_0177 उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः 13_014_0178 न तेषामशुभं किंचित्कल्मषं चोपपद्यते 13_014_0179 अश्वत्थं रोचनां गां च पूजयेद्यो नरः सदा 13_014_0180 पूजितं च जगत्तेन सदेवासुरमानुषम् 13_014_0181 तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः 13_014_0182 पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः 13_014_0183 अन्यथा हि वृथा मर्त्याः पूजयन्त्यल्पबुद्धयः 13_014_0184 नाहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम 13_014=0184 इन्द्रः 13_014_0185 चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम् 13_014_0186 उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि 13_014_0187 भवान्सृजति भूतानि भवान्संहरति प्रजाः 13_014_0188 प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी 13_014=0188 भीष्मः 13_014_0189 संप्रहस्य ततो विष्णुरिदं वचनमब्रवीत् 13_014_0190 चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुंधरा 13_014_0191 वाराहं रूपमास्थाय उद्धृता च वसुंधरा 13_014_0192 वामनं रूपमास्थाय जितो राजा मया बलिः 13_014_0193 परितुष्टो भवाम्येवं मानुषाणां महात्मनाम् 13_014_0194 तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः 13_014_0195 अपि वा ब्राह्मणं दृष्ट्वा ब्रह्मचारिणमागतम् 13_014_0196 ब्राह्मणायाहुतिं दत्त्वा अमृतं तस्य भोजनम् 13_014_0197 ऐन्द्रीं संध्यामुपासित्वा आदित्याभिमुखः स्थितः 13_014_0198 सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः 13_014_0199 एतद्वः कथितं गुह्यमखिलेन तपोधनाः 13_014_0200 संशयं पृच्छमानानां किं भूयः कथयाम्यहम् 13_014=0200 बलदेवः 13_014_0201 श्रूयतां परमं गुह्यं मानुषाणां सुखावहम् 13_014_0202 अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः 13_014_0203 कल्य उत्थाय यो मर्त्यः स्पृशेद्गां वै घृतं दधि 13_014_0204 सर्षपं च प्रियङ्गुं च कल्मषात्प्रतिमुच्यते 13_014_0205 भूतानि चैव सर्वाणि अग्रतः पृष्ठतोऽपि वा 13_014_0206 उच्छिष्टं वापि च्छिद्रेषु वर्जयन्ति तपोधनाः 13_014=0206 देवाः 13_014_0207 प्रगृह्यौदुम्बरं पात्रं तोयपूर्णमुदङ्मुखः 13_014_0208 उपवासं तु गृह्णीयाद्यद्वा संकल्पयेद्व्रतम् 13_014_0209 देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति 13_014_0210 अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः 13_014_0211 उपवासे बलौ चापि ताम्रपात्रं विशिष्यते 13_014_0212 बलिर्भिक्षा तथार्घ्यं च पितॄणां च तिलोदकम् 13_014_0213 ताम्रपात्रेण दातव्यमन्यथाल्पफलं भवेत् 13_014_0214 गुह्यमेतत्समुद्दिष्टं यथा तुष्यन्ति देवताः 13_014=0214 धर्मः 13_014_0215 राजपौरुषिके विप्रे घाण्टिके परिचारके 13_014_0216 गोरक्षके वाणिजके तथा कारुकुशीलवे 13_014_0217 मित्रद्रुह्यनधीयाने यश्च स्याद्वृषलीपतिः 13_014_0218 एतेषु दैवं पित्र्यं वा न देयं स्यात्कथंचन 13_014_0219 पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन् 13_014_0220 अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते 13_014_0221 पितरस्तस्य देवाश्च अग्नयश्च तथैव हि 13_014_0222 निराशाः प्रतिगच्छन्ति अतिथेरप्रतिग्रहात् 13_014_0223 स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः 13_014_0224 तुल्यदोषो भवत्येभिर्यस्यातिथिरनर्चितः 13_014=0224 अग्निः 13_014_0225 पादमुद्यम्य यो मर्त्यः स्पृशेद्गाश्च सुदुर्मतिः 13_014_0226 ब्राह्मणं वा महाभागं दीप्यमानं तथानलम् 13_014_0227 तस्य दोषान्प्रवक्ष्यामि तच्छृणुध्वं समाहिताः 13_014_0228 दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै 13_014_0229 वैमनस्यं च देवानां कृतं भवति पुष्कलम् 13_014_0230 पावकश्च महातेजा हव्यं न प्रतिगृह्णति 13_014_0231 आजन्मनां शतं चैव नरके पच्यते तु सः 13_014_0232 निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित् 13_014_0233 तस्माद्गावो न पादेन स्प्रष्टव्या वै कदाचन 13_014_0234 ब्राह्मणश्च महातेजा दीप्यमानस्तथानलः 13_014_0235 श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता 13_014_0236 एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत् 13_014=0236 विश्वामित्रः 13_014_0237 श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम् 13_014_0238 परमान्नेन यो दद्यात्पितॄणामौपहारिकम् 13_014_0239 गजच्छायायां पूर्वस्यां कुतुपे दक्षिणामुखः 13_014_0240 यदा भाद्रपदे मासि भवते बहुले मघा 13_014_0241 श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः 13_014_0242 कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश 13_014=0242 गावः 13_014_0243 बहुले समङ्गे ह्यकुतोभये च 13_014_0244 क्षेमे च संख्येव हि भूयसी च 13_014_0245 यथा पुरा ब्रह्मपुरे सवत्सा 13_014_0246 शतक्रतोर्वज्रधरस्य यज्ञे 13_014_0247 भूयश्च या विष्णुपदे स्थिता या 13_014_0248 विभावसोश्चापि पथे स्थिता या 13_014_0249 देवाश्च सर्वे सह नारदेन 13_014_0250 प्रकुर्वते सर्वसहेति नाम 13_014_0251 मन्त्रेणैतेनाभिवन्देत यो वै 13_014_0252 विमुच्यते पापकृतेन कर्मणा 13_014_0253 लोकानवाप्नोति पुरंदरस्य 13_014_0254 गवां फलं चन्द्रमसो द्युतिं च 13_014_0255 एतं हि मन्त्रं त्रिदशाभिजुष्टं 13_014_0256 पठेत यः पर्वसु गोष्ठमध्ये 13_014_0257 न तस्य पापं न भयं न शोकः 13_014_0258 सहस्रनेत्रस्य च याति लोकम् 13_014=0258 भीष्मः 13_014_0259 अथ सप्त महाभागा ऋषयो लोकविश्रुताः 13_014_0260 वसिष्ठप्रमुखाः सर्वे ब्रह्माणं पद्मसंभवम् 13_014_0261 प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः 13_014_0262 उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः 13_014_0263 सर्वप्राणिहितं प्रश्नं ब्रह्मक्षेत्रे विशेषतः 13_014_0264 द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवृत्तयः 13_014_0265 प्राप्नुवन्तीह यज्ञस्य फलं केनेह कर्मणा 13_014_0266 एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत् 13_014_0267 अहो प्रश्नो महाभागा गूढार्थः परमः शुभः 13_014_0268 सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः 13_014_0269 श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः 13_014_0270 यथा यज्ञफलं मर्त्यो लभते नात्र संशयः 13_014_0271 पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी 13_014_0272 तेन नक्षत्रयोगेन आकाशशयनो भवेत् 13_014_0273 एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः 13_014_0274 सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत् 13_014_0275 एतद्वः परमं गुह्यं कथितं द्विजसत्तमाः 13_014_0276 यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः 13_014=0276 Colophon. 13_014=0276 विभावसुः 13_014_0277 सलिलस्याञ्जलिं पूर्णमक्षताश्च घृतोत्तराः 13_014_0278 सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान् 13_014_0279 स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत् 13_014_0280 अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः 13_014_0281 वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान् 13_014_0282 अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया 13_014_0283 दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान् 13_014_0284 हिंसितश्चन्द्रमास्तेन पितरश्चोद्विजन्ति च 13_014_0285 हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु 13_014_0286 कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते 13_014=0286 श्रीः 13_014_0287 प्रकीर्णं भाजनं यत्र पानभाण्डमथासनम् 13_014_0288 योषितश्चैव हन्यन्ते कश्मलोपहते गृहे 13_014_0289 देवताः पितरश्चैव उत्सवे पर्वणीषु वा 13_014_0290 निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात् 13_014=0290 अङ्गिराः 13_014_0291 यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके 13_014_0292 सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते 13_014=0292 गार्ग्यः 13_014_0293 आतिथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये 13_014_0294 वर्जयानो दिवास्वप्नं न च मांसानि भक्षयेत् 13_014_0295 गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत् 13_014_0296 एष श्रेष्ठतमो धर्मः सरहस्यो महाफलः 13_014_0297 अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः 13_014_0298 न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः 13_014_0299 इदं च परमं गुह्यं सरहस्यं निबोधत 13_014_0300 श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च 13_014_0301 रजस्वला च या नारी श्वित्रिकापुत्रिका च या 13_014_0302 एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः 13_014_0303 पितरश्च न तुष्यन्ति वर्षाण्यस्य त्रयोदश 13_014_0304 शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाचयेत् 13_014_0305 कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः 13_014=0305 धौम्यः 13_014_0306 भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा 13_014_0307 अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः 13_014_0308 भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः 13_014_0309 कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः 13_014_0310 वृक्षमूले ध्रुवं सत्त्वं तस्माद्वृक्षं न रोपयेत् 13_014=0310 जमदग्निः 13_014_0311 यो यजेदश्वमेधेन वाजपेयशतेन ह 13_014_0312 अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत् 13_014_0313 न चास्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत् 13_014_0314 तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता 13_014_0315 शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये 13_014_0316 ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम् 13_014=0316 Colophon. 13_014=0316 वायुः 13_014_0317 किंचिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम् 13_014_0318 सरहस्याश्च ये दोषास्ताञ्शृणुध्वं समाहिताः 13_014_0319 अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम् 13_014_0320 दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः 13_014_0321 एतेन विधिना मर्त्यः श्रद्दधानः समाहितः 13_014_0322 चतुरो वार्षिकान्मासान्यो ददाति तिलोदकम् 13_014_0323 भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे 13_014_0324 पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम् 13_014_0325 इदं चैवापरं गुह्यमप्रशस्तं निबोधत 13_014_0326 अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः 13_014_0327 मन्यते धर्म एवेति स चाधर्मेण लिप्यते 13_014_0328 अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति 13_014_0329 पितरश्च न तुष्यन्ति सह देवैर्विशेषतः 13_014_0330 प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे 13_014_0331 यत्कृत्वा तु नरः सम्यक्सुखी भवति विज्वरः 13_014_0332 गवां मूत्रपुरीषेण पयसा च घृतेन च 13_014_0333 अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः 13_014_0334 ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः 13_014_0335 हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते 13_014_0336 एष ह्यधर्मो धर्मश्च रहस्यः संप्रकीर्तितः 13_014_0337 मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावहः 13_014=0337 Colophon. 13_014=0337 लोमशः 13_014_0338 परदारेषु ये सक्ता अकृत्वा दारसंग्रहम् 13_014_0339 निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै 13_014_0340 परदाररतिर्यः स्याद्यश्च वन्ध्यामुपासते 13_014_0341 ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते 13_014_0342 असंभाष्या भवन्त्येते पितॄणां नात्र संशयः 13_014_0343 देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः 13_014_0344 तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम् 13_014_0345 ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता 13_014_0346 श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् 13_014_0347 श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा 13_014_0348 द्वादश्यां पौर्णमास्यां च मासि मासि घृताक्षतम् 13_014_0349 ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत 13_014_0350 सोमश्च वर्धते तेन समुद्रश्च महोदधिः 13_014_0351 अश्वमेधचतुर्भागं फलं सृजति वासवः 13_014_0352 दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः 13_014_0353 प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति 13_014_0354 श्रूयतां चापरो धर्मः सरहस्यो महाफलः 13_014_0355 इमं कलियुगं प्राप्य मनुष्याणां सुखावहः 13_014_0356 कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा 13_014_0357 तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः 13_014_0358 तिलोदकं च यो दद्यात्पितॄणां मधुना सह 13_014_0359 दीपकं कृसरं चैव श्रूयतां तस्य तत्फलम् 13_014_0360 तिलपात्रे फलं प्राह भगवान्पाकशासनः 13_014_0361 गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम् 13_014_0362 अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् 13_014_0363 तिलपात्रं सहैतेन समं मन्यन्ति देवताः 13_014_0364 तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम् 13_014_0365 दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः 13_014_0366 स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् 13_014_0367 एवमेतन्मयोद्दिष्टमृषिदृष्टं पुरातनम् 13_014=0367 Colophon. 13_014=0367 भीष्मः 13_014_0368 ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः 13_014_0369 अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः 13_014_0370 समानशीलां वीर्येण वसिष्ठस्य महात्मनः 13_014_0371 त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम् 13_014_0372 यत्ते गुह्यतमं भद्रे तत्प्रभाषितुमर्हसि 13_014=0372 अरुन्धती 13_014_0373 तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै 13_014_0374 भवतां च प्रसादेन धर्मान्वक्ष्यामि शाश्वतान् 13_014_0375 सगुह्यान्सरहस्यांश्च ताञ्शृणुध्वमशेषतः 13_014_0376 श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः 13_014_0377 अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पगः 13_014_0378 असंभाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत् 13_014_0379 अहन्यहनि यो दद्यात्कपिलां द्वादशीः समाः 13_014_0380 मासि मासि च सत्रेण यो यजेत सदा नरः 13_014_0381 गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे 13_014_0382 न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति 13_014_0383 श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः 13_014_0384 श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः 13_014_0385 कल्यमुत्थाय गोमध्ये गृह्य दर्भान्सहोदकान् 13_014_0386 निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम् 13_014_0387 प्रतीच्छेत निराहारस्तस्य धर्मफलं शृणु 13_014_0388 श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित् 13_014_0389 सिद्धचारणजुष्टानि सेवितानि महर्षिभिः 13_014_0390 अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च 13_014_0391 साधु साध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा 13_014_0392 भूतैश्चैव सुसंहृष्टैः पूजिता साप्यरुन्धती 13_014=0392 पितामहः 13_014_0393 अहो धर्मो महाभागे सरहस्य उदाहृतः 13_014_0394 वरं ददामि ते धन्ये तपस्ते वर्धतां सदा 13_014=0394 यमः 13_014_0395 रमणीया कथा दिव्या युष्मत्तो या मया श्रुता 13_014_0396 श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम् 13_014_0397 रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः 13_014_0398 श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता 13_014_0399 न हि पुण्यं तथा पापं कृतं किंचिद्विनश्यति 13_014_0400 पर्वकाले च यत्किंचिदादित्यं चाधितिष्ठति 13_014_0401 प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः 13_014_0402 प्रतिजानाति पुण्यात्मा तच्च तत्रोपयुज्यते 13_014_0403 किंचिद्धर्मं प्रवक्ष्यामि चित्रगुप्तमतं शुभम् 13_014_0404 पानीयं चैव दीपं च दातव्यं सततं तथा 13_014_0405 उपानहौ च च्छत्रं च कपिला च यथातथम् 13_014_0406 पुष्करे कपिला देया ब्राह्मणे वेदपारगे 13_014_0407 अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत् 13_014_0408 अयं चैवापरो धर्मश्चित्रगुप्तेन भाषितः 13_014_0409 फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः 13_014_0410 प्रलयं सर्वभूतैश्च गन्तव्यं कालपर्ययात् 13_014_0411 तत्र दुर्गमनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः 13_014_0412 दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम् 13_014_0413 अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः 13_014_0414 तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि संतरेत् 13_014_0415 अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम् 13_014_0416 पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः 13_014_0417 तत्र पुण्योदका नाम नदी तेषां विधीयते 13_014_0418 अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम् 13_014_0419 स तत्र तोयं पिबति पानीयं यः प्रयच्छति 13_014_0420 प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः 13_014_0421 तमोन्धकारं नियतं दीपदो न प्रपश्यति 13_014_0422 प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः 13_014_0423 देवताश्चास्य मन्यन्ते विमलाः सर्वतोदिशः 13_014_0424 द्योतते च यथादित्यः प्रेतलोकगतो नरः 13_014_0425 तस्माद्दीपः प्रदातव्यः पानीयं च विशेषतः 13_014_0426 कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे 13_014_0427 पुष्करे च विशेषेण श्रूयतां तस्य यत्फलम् 13_014_0428 गोशतं सवृषं तेन दत्तं भवति शाश्वतम् 13_014_0429 पापं कर्म च यत्किंचिद्ब्रह्महत्यासमं भवेत् 13_014_0430 शोधयेत्कपिला ह्येका प्रदत्तं गोशतं यथा 13_014_0431 तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे 13_014_0432 न तेषां विषमं किंचिन्न दुःखं न च कण्टकाः 13_014_0433 उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे 13_014_0434 छत्रदाने सुखां छायां लभते परलोकगः 13_014_0435 न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन 13_014_0436 चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः 13_014_0437 उवाच देवताः सर्वाः पितॄंश्चैव महाद्युतिः 13_014_0438 श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः 13_014_0439 श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु 13_014_0440 दानमेतत्प्रयच्छन्ति न तेषां विद्यते भयम् 13_014_0441 धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः 13_014_0442 असंभाष्या अनाचारा वर्जनीया नराधमाः 13_014_0443 ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः 13_014_0444 अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति 13_014_0445 प्रेतलोकगता ह्येते नरके पापकर्मिणः 13_014_0446 पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः 13_014_0447 असंभाष्याः पितॄणां च देवानां चैव पञ्च ते 13_014_0448 स्नातकानां च विप्राणां ये चान्ये च तपोधनाः 13_014=0448 Colophon. 13_014=0448 भीष्मः 13_014_0449 ततः सर्वे महाभागा देवाश्च पितरश्च ह 13_014_0450 ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन् 13_014_0451 भवन्तो वै महाभागा अपरोक्षनिशाचराः 13_014_0452 उच्छिष्टानशुचीन्क्षुद्रान्कथं हिंसथ मानवान् 13_014_0453 के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ 13_014_0454 रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ 13_014_0455 श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः 13_014=0455 प्रमथाः 13_014_0456 मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे 13_014_0457 मोहान्मांसानि खादेथ वृक्षमूले च यः स्वपेत् 13_014_0458 आमिषं शीर्षतो यस्य पादतो यश्च संविशेत् 13_014_0459 तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः 13_014_0460 उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति 13_014_0461 एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः 13_014_0462 एवंशीलसमाचारान्धर्षयामो हि मानवान् 13_014_0463 श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम् 13_014_0464 गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् 13_014_0465 घृताक्षतं च यो दद्यान्मस्तके तत्परायणः 13_014_0466 ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम् 13_014_0467 यस्य चाग्निर्गृहे नित्यं दिवा रात्रौ च दीप्यते 13_014_0468 तरक्षोश्चर्म दंष्ट्राश्च तथैव गिरिकच्छपः 13_014_0469 आज्यधूमो बिडालश्च च्छागः कृष्णोऽथ पिङ्गलः 13_014_0470 येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् 13_014_0471 तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः 13_014_0472 लोकानस्मद्विधा ये च विचरन्ति यथासुखम् 13_014_0473 तस्मादेतानि गेहेषु रक्षोघ्नानि विशां पते 13_014_0474 एतद्वः कथितं सर्वं यत्र वः संशयो महान् 13_014=0474 Colophon. 13_014=0474 भीष्मः 13_014_0475 ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः 13_014_0476 उवाच वचनं देवान्वासवं च शचीपतिम् 13_014_0477 अयं महाबलो नागो रसातलचरो बली 13_014_0478 तेजस्वी रेणुको नाम महासत्त्वपराक्रमः 13_014_0479 अतितेजस्विनः सर्वे महावीर्या महागजाः 13_014_0480 धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् 13_014_0481 भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान् 13_014_0482 धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै 13_014_0483 पितामहवचः श्रुत्वा ते देवा रेणुकं तदा 13_014_0484 प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः 13_014=0484 रेणुकः 13_014_0485 अनुज्ञातोऽस्मि देवैश्च पितृभिश्च महाबलाः 13_014_0486 धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः 13_014_0487 कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम् 13_014=0487 दिग्गजाः 13_014_0488 कार्त्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा 13_014_0489 तेन नक्षत्रयोगेन यो ददाति गुडौदनम् 13_014_0490 इमं मन्त्रं जपञ्श्राद्धे यताहारो ह्यकोपनः 13_014_0491 बलदेवप्रभृतयो ये नागा बलवत्तराः 13_014_0492 अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः 13_014_0493 तेषां कुलोद्भवा ये च महाभूता भुजंगमाः 13_014_0494 ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये 13_014_0495 यदा नारायणः श्रीमानुज्जहार वसुंधराम् 13_014_0496 तद्बलं तस्य देवस्य धरामुद्धरतस्तथा 13_014_0497 एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् 13_014_0498 गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् 13_014_0499 निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे 13_014_0500 एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिता 13_014_0501 श्रमं तं नावबुध्यामो धारयन्तो वसुंधराम् 13_014_0502 एवं मन्यामहे धर्मं भारार्ता निरपेक्षिणः 13_014_0503 ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः 13_014_0504 एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् 13_014_0505 वल्मीके बलिमादाय तन्नो बहुफलं मतम् 13_014_0506 ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः 13_014_0507 कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः 13_014_0508 दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा 13_014_0509 ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम् 13_014=0509 Colophon. 13_014=0509 महेश्वरः 13_014_0510 सारमुद्धृत्य युष्माभिः साधु धर्म उदाहृतः 13_014_0511 धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह 13_014_0512 येषां धर्माश्रिता बुद्धिः श्रद्धधानाश्च ये नराः 13_014_0513 तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः 13_014_0514 निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम् 13_014_0515 एकभक्तं तथाश्नीयाच्छ्रूयतां तस्य यत्फलम् 13_014_0516 इमा गावो महाभागाः पवित्रं परमं स्मृताः 13_014_0517 त्रीन्लोकान्धारयन्ति स्म सदेवासुरमानुषान् 13_014_0518 तासु चैव महापुण्यं शुश्रूषा च महाफलम् 13_014_0519 अहन्यहनि धर्मेण युज्यते वा गवाह्निके 13_014_0520 मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे 13_014_0521 ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना 13_014_0522 तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः 13_014_0523 रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः 13_014_0524 महाप्रभावा वरदा वरान्दद्युरुपासिताः 13_014_0525 ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु यत्फलम् 13_014_0526 तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् 13_014=0526 Colophon. 13_014=0526 स्कन्दः 13_014_0527 ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः 13_014_0528 नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः 13_014_0529 अभिषेकं त्र्यहं कुर्यात्तस्य धर्मं निबोधत 13_014_0530 शोधयेदशुभं सर्वमाधिपत्यं परत्र च 13_014_0531 यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति 13_014_0532 इदं चाप्यपरं गुह्यं सरहस्यं निबोधत 13_014_0533 प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह 13_014_0534 सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत् 13_014_0535 तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत 13_014_0536 साध्या रुद्रास्तथादित्या विश्वेदेवास्तथाश्विनौ 13_014_0537 मरुतो वसवश्चैव प्रतिगृह्णन्ति तं बलिम् 13_014_0538 सोमश्च वर्धते तेन समुद्रश्च महोदधिः 13_014_0539 एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः 13_014=0539 विष्णुः 13_014_0540 धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम् 13_014_0541 ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा 13_014_0542 शृणुयाद्वानसूयुर्यः श्रद्दधानः समाहितः 13_014_0543 नास्य विघ्नः प्रभवति भयं चास्य न विद्यते 13_014_0544 ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः 13_014_0545 तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः 13_014_0546 नास्य पापं प्रभवति न च पापेन लिप्यते 13_014_0547 पठेद्वा श्रावयेद्वापि श्रुत्वा वा लभते फलम् 13_014_0548 भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम् 13_014_0549 श्रावयंश्चापि विप्रेन्द्रान्पर्वसु प्रयतो नरः 13_014_0550 ऋषीणां देवतानां च पितॄणां चैव नित्यदा 13_014_0551 भवत्यभिमतः श्रीमान्धर्मेषु प्रयतः सदा 13_014_0552 कृत्वापि पापकं कर्म महापातकवर्जितम् 13_014_0553 रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते 13_014=0553 भीष्मः 13_014_0554 एतद्धर्मरहस्यं वै देवतानां नराधिप 13_014_0555 व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम् 13_014_0556 पृथिवी रत्नसंपूर्णा ज्ञानं चेदमनुत्तमम् 13_014_0557 इदमेव ततः श्राव्यमिति मन्येत धर्मवित् 13_014_0558 नाश्रद्दधानाय न नास्तिकाय 13_014_0559 न नष्टधर्माय न निर्गुणाय 13_014_0560 न हेतुदुष्टाय गुरुद्विषे वा 13_014_0561 नानात्मभूताय निवेद्यमेतत् 13_014=0561 Colophon. % V1 B Dn D1.2.4-9 Cv cont.: 13_014A=0000 युधिष्ठिरः 13_014A_0001 के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह 13_014A_0002 तथा वैश्यस्य के भोज्याः के च शूद्रस्य भारत 13_014A=0002 भीष्मः 13_014A_0003 ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः 13_014A_0004 वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः 13_014A_0005 ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह 13_014A_0006 वर्जनीयास्तु वै शूद्राः सर्वभक्ष्या विकर्मिणः 13_014A_0007 वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च 13_014A_0008 नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये 13_014A_0009 शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् 13_014A_0010 मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च 13_014A_0011 शूद्राणां यस्तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम् 13_014A_0012 पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः 13_014A_0013 शूद्रस्य कर्मनिष्ठायां विकर्मस्थोऽपि पच्यते 13_014A_0014 ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते 13_014A_0015 स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम् 13_014A_0016 रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च 13_014A_0017 करोति कर्म यद्वैश्यस्तद्गत्वा ह्युपजीवति 13_014A_0018 कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि 13_014A_0019 शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च 13_014A_0020 स विज्ञेयो यथा शूद्रो न च भोज्यः कदाचन 13_014A_0021 चिकित्सकः काण्डपृष्ठः पुराध्यक्षः पुरोहितः 13_014A_0022 सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः 13_014A_0023 शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः 13_014A_0024 अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम् 13_014A_0025 कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च 13_014A_0026 स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः 13_014A_0027 भुङ्क्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत् 13_014A_0028 पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम् 13_014A_0029 विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसंमतः 13_014A_0030 तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत् 13_014A_0031 वचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम् 13_014A_0032 पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः 13_014A_0033 असत्कृतमवज्ञातं न भोक्तव्यं कदाचन 13_014A_0034 व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः 13_014A_0035 नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत् 13_014A_0036 गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे 13_014A_0037 भुक्त्वान्नं जायते विप्रो रक्षसां कुलवर्धनः 13_014A_0038 न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि 13_014A_0039 जायते शबरावासे मध्यदेशबहिष्कृते 13_014A_0040 अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि 13_014A_0041 किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि 13_014A=0041 Colophon. 13_014A=0041 युधिष्ठिरः 13_014A_0042 उक्तास्तु भवता भोज्यास्तथाभोज्याश्च सर्वशः 13_014A_0043 अत्र मे प्रश्नसंदेहस्तन्मे वद पितामह 13_014A_0044 ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे 13_014A_0045 नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे 13_014A=0045 भीष्मः 13_014A_0046 हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम् 13_014A_0047 प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः 13_014A_0048 घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः 13_014A_0049 तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर 13_014A_0050 मांसप्रतिग्रहे चैव मधुनो लवणस्य च 13_014A_0051 आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः 13_014A_0052 काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् 13_014A_0053 कृष्णायसं च त्रिवृतं धारयन्मुच्यते द्विजः 13_014A_0054 एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम् 13_014A_0055 एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे 13_014A_0056 अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा 13_014A_0057 इक्षुतैलपवित्राणां त्रिसंध्येऽप्सु निमज्जनम् 13_014A_0058 व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा 13_014A_0059 यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम् 13_014A_0060 उपानहौ च वस्त्रं च प्रतिगृह्यौर्ध्वदेहिकम् 13_014A_0061 जपेच्छतं समायुक्तस्तेन मुच्येत पाप्मना 13_014A_0062 क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा 13_014A_0063 त्रीणि रात्राण्युपोषित्वा तेन पाप्मा विमुच्यते 13_014A_0064 कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः 13_014A_0065 अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः 13_014A_0066 न च संध्यामुपासीत न च जप्यं प्रवर्तयेत् 13_014A_0067 न संकिरेत्तदन्नं च तथा पूयेत ब्राह्मणः 13_014A_0068 इत्यर्थमपराह्णे तु पितॄणां श्राद्धमुच्यते 13_014A_0069 यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः 13_014A_0070 मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते 13_014A_0071 स त्रिवेलं समुन्मज्य द्वादशाहेन शुध्यति 13_014A_0072 द्वादशाहे व्यतीते तु कृतशौचो विशेषतः 13_014A_0073 ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना 13_014A_0074 मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् 13_014A_0075 सावित्रीं रैवतीमिष्टिं कूष्माण्डमघमर्षणम् 13_014A_0076 मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते 13_014A_0077 सप्त त्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः 13_014A_0078 सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात् 13_014A_0079 यस्तु शूद्रैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने 13_014A_0080 अशौचं विधिवत्तस्य शौचमात्रं विधीयते 13_014A_0081 यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने 13_014A_0082 स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा 13_014A_0083 क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने 13_014A_0084 आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना 13_014A_0085 शूद्रस्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् 13_014A_0086 क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् 13_014A_0087 प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते 13_014A_0088 सावित्रीं रैवतीमिष्टिं कूष्माण्डमघमर्षणम् 13_014A_0089 अथोच्छिष्टमथान्योन्यं संप्राशेन्नात्र संशयः 13_014A_0090 रोचना विरजा रात्रिर्मङ्गलालम्भनानि च 13_014A=0090 Colophon. % V1 B Dn D1.2.4-9 Cv cont.: 13_014B=0000 युधिष्ठिरः 13_014B_0001 दानेन वर्ततेत्याह तपसा चैव भारत 13_014B_0002 तदेतन्मे मनोदुःखं व्यपोह त्वं पितामह 13_014B_0003 किं स्वित्पृथिव्यां ह्येतन्मे भवाञ्शंसितुमर्हति 13_014B=0003 भीष्मः 13_014B_0004 शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः 13_014B_0005 लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः 13_014B_0006 सत्कृतश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 13_014B_0007 उपदिश्य सदा राजन्गतो लोकाननुत्तमान् 13_014B_0008 शिबिरौशीनरः प्राणान्प्रियस्य तनयस्य च 13_014B_0009 ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः 13_014B_0010 प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् 13_014B_0011 ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते 13_014B_0012 रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने 13_014B_0013 अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान् 13_014B_0014 दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् 13_014B_0015 छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् 13_014B_0016 भगवानम्बरीषश्च ब्राह्मणायामितौजसे 13_014B_0017 प्रदाय सकलं राष्ट्रं सुरलोकमवाप्तवान् 13_014B_0018 सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः 13_014B_0019 ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान् 13_014B_0020 वृषादर्भिश्च राजर्षी रत्नानि विविधानि च 13_014B_0021 रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागमत् 13_014B_0022 निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने 13_014B_0023 अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः 13_014B_0024 जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः 13_014B_0025 रामोऽक्षयांस्तथा लोकाञ्जगाम मनसोऽधिकान् 13_014B_0026 अवर्षति च पर्जन्ये सर्वभूतानि देवराट् 13_014B_0027 वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम् 13_014B_0028 रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु 13_014B_0029 स गतो ह्यक्षयान्लोकान्यस्य लोके महद्यशः 13_014B_0030 कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने 13_014B_0031 न्यासं यथावत्संन्यस्य जगाम सुमहायशाः 13_014B_0032 करंधमस्य पौत्रस्तु मरुत्तोऽऽविक्षितः सुतः 13_014B_0033 कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम सः 13_014B_0034 ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतां वरः 13_014B_0035 निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम् 13_014B_0036 राजा मित्रसहश्चैव वसिष्ठाय महात्मने 13_014B_0037 मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः 13_014B_0038 मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने 13_014B_0039 दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान् 13_014B_0040 सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः 13_014B_0041 ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् 13_014B_0042 सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम् 13_014B_0043 मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः 13_014B_0044 भक्ष्यभोज्यस्य च कृतान्राशयः पर्वतोपमान् 13_014B_0045 शाण्डिल्याय पुरा दत्त्वा समन्युर्दिवमास्थितः 13_014B_0046 नाम्ना च द्युतिमान्नाम शाल्वराजो महाद्युतिः 13_014B_0047 दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् 13_014B_0048 मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् 13_014B_0049 हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान् 13_014B_0050 लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 13_014B_0051 ऋष्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत 13_014B_0052 कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् 13_014B_0053 गतोऽक्षयानतो लोकान्राजर्षिश्च भगीरथः 13_014B_0054 दत्त्वा शतसहस्रं तु गवां राजा भगीरथः 13_014B_0055 सवत्सानां कोहलाय गतो लोकाननुत्तमान् 13_014B_0056 एते चान्ये च बहवो दानेन तपसा च ह 13_014B_0057 युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनः पुनः 13_014B_0058 तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी 13_014B_0059 गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः 13_014B_0060 शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर 13_014B_0061 दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः 13_014B_0062 दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरंधर 13_014B_0063 दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी 13_014B_0064 यत्र ते नृपशार्दूल संदेहो वै भविष्यति 13_014B_0065 श्वः प्रभाते हि वक्ष्यामि संध्या हि समुपस्थिता 13_014B=0065 Colophon. 13_014B=0065 युधिष्ठिरः 13_014B_0066 श्रुतं मे भवतस्तात सत्यव्रतपराक्रम 13_014B_0067 दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः 13_014B_0068 इमांस्तु श्रोतुमिच्छामि धर्मान्धर्मभृतां वर 13_014B_0069 दानं कतिविधं देयं किं तस्य च फलं लभेत् 13_014B_0070 कथं केभ्यश्च धर्म्यं च दानं दातव्यमिष्यते 13_014B_0071 कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः 13_014B=0071 भीष्मः 13_014B_0072 शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ 13_014B_0073 यथा दानं प्रदातव्यं सर्ववर्णेषु भारत 13_014B_0074 धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत 13_014B_0075 दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत् 13_014B_0076 इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् 13_014B_0077 इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता 13_014B_0078 ददाति वा दास्यति वा मह्यं दत्तमनेन वा 13_014B_0079 इत्यर्थिभ्यो निशम्यैवं सर्वं दातव्यमर्थिने 13_014B_0080 नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः 13_014B_0081 इति दद्याद्भयादेव दृढं मूढाय पण्डितः 13_014B_0082 प्रियो मेऽयं प्रियोऽस्याहमिति संप्रेक्ष्य बुद्धिमान् 13_014B_0083 वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः 13_014B_0084 दीनश्च याचते चायमल्पेनापि हि तुष्यति 13_014B_0085 इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा 13_014B_0086 इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम् 13_014B_0087 यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः 13_014B=0087 Colophon. % For 13.126-13.134, D10 S Kumbh. ed. Madras % ed. and Cv subst.: 13_015=0000 वैशंपायनः 13_015_0001 अनुशास्य शुभैर्वाक्यैर्भीष्मस्त्वाह महामतिम् 13_015_0002 प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरे 13_015=0002 जनमेजयः 13_015_0003 पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् 13_015_0004 किमपृच्छत्तदा राजा सर्वसामासिकं हितम् 13_015_0005 उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम् 13_015_0006 तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे 13_015=0006 वैशंपायनः 13_015_0007 भूय एव महाराज शृणु धर्मसमुच्चयम् 13_015_0008 यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः 13_015_0009 शरतल्पगतं भीष्मं सर्वपार्थिवसंनिधौ 13_015_0010 अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत 13_015=0010 युधिष्ठिरः 13_015_0011 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13_015_0012 श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम् 13_015_0013 परावरज्ञो भूतानां दयावान्सर्वजन्तुषु 13_015_0014 आगमैर्बहुभिः स्फीतो भवान्नः परमः कुले 13_015_0015 त्वादृशो दुर्लभो लोके सांप्रतं ज्ञानदर्शनः 13_015_0016 भवता गुरुणा चैव धन्या बत वयं प्रभो 13_015_0017 अयं स कालः संप्राप्तो दुर्लभो ज्ञातिबान्धवैः 13_015_0018 शास्ता नु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ 13_015_0019 तस्माद्धर्मार्थसंयुक्तमायत्यां च हितोदयम् 13_015_0020 आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत 13_015_0021 अयं नारायणः श्रीमान्सर्वपार्थिवसंनिधौ 13_015_0022 भवन्तं बहुमानाच्च प्रणयाच्चोपसेवते 13_015_0023 अस्यैव तु समक्षं नः पार्थिवानां तथैव च 13_015_0024 इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम् 13_015_0025 यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ 13_015_0026 मत्प्रियार्थं तु कौरव्य स्नेहाद्भाषितुमर्हसि 13_015=0026 वैशंपायनः 13_015_0027 तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः 13_015_0028 प्रपिबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत् 13_015_0029 शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् 13_015_0030 एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम् 13_015_0031 धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत् 13_015=0031 Colophon. 13_015_0032 अयं नारायणः श्रीमान्पुत्रार्थं व्रतकाङ्क्षया 13_015_0033 दीक्षितोऽभून्महाबाहुः पुरा द्वादशवार्षिकम् 13_015_0034 दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः 13_015_0035 सेवितुं च महात्मानः प्रीयमाणा जनार्दनम् 13_015_0036 नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा 13_015_0037 देवलः काश्यपश्चैव हस्तिकाश्यप एव च 13_015_0038 जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च 13_015_0039 अपरेऽपि तपःसिद्धाः सत्यव्रतपरायणाः 13_015_0040 शिष्यैरनुगताः सर्वे ब्रह्मविद्भिरकल्मषैः 13_015_0041 केशवस्तानभिगतान्प्रीत्या संप्रतिगृह्य च 13_015_0042 तेषामतिथिसत्कारं पूजनार्थं कुलोचितम् 13_015_0043 देवकीतनयो हृष्टो देवतुल्यमकल्पयत् 13_015_0044 उपविष्टेषु सर्वेषु विष्टरेषु तदानघ 13_015_0045 विश्वस्तेषु हि तुष्टेषु केशवार्चनया पुनः 13_015_0046 परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः 13_015_0047 विष्णोर्नारायणस्यैव प्रसादात्कथयामि ताः 13_015_0048 तस्यैव व्रतचर्यायां मुनिभिर्विस्मितः पुरा 13_015_0049 यश्च गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः 13_015_0050 यत्र देवी महादेवमपृच्छत्संशयान्पुरा 13_015_0051 कथयामास शर्वस्तान्देव्याः प्रियचिकीर्षया 13_015_0052 उमापत्योश्च संवादं शृणु तात मनोरमम् 13_015_0053 वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः 13_015_0054 ऋषिधर्मश्च निखिलो राजधर्मश्च पुष्कलः 13_015_0055 गृहस्थधर्मश्च शुभः कर्मपाकफलानि च 13_015_0056 देवगुह्यं च विविधं दानधर्मविधिस्तदा 13_015_0057 विधानमत्र संप्रोक्तं यमस्य नियमस्य च 13_015_0058 यमलोकविधानं च स्वर्गलोकविधिस्तथा 13_015_0059 प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला 13_015_0060 मोक्षधर्मविधानं च सांख्ययोगसमन्वितम् 13_015_0061 स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः 13_015_0062 एवमादि शुभं सर्वं तत्र तात समाहितम् 13_015_0063 रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते 13_015_0064 धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम् 13_015_0065 पुष्टियोगमिदं दिव्यं कथ्यमानं मया शृणु 13_015_0066 इतिहासमिमं दिव्यं पवित्रं परमं शुभम् 13_015_0067 सायं प्रातः सदा सम्यक्श्रोतव्यं च बुभूषता 13_015_0068 ततो नारायणो देवः संक्लिष्टो व्रतचर्यया 13_015_0069 वह्निर्विनिःसृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः 13_015_0070 अग्निना तेन महता निःसृतेन मुखाद्विभोः 13_015_0071 पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः 13_015_0072 मृगपक्षिसमाकीर्णः श्वापदैरभिसंकुलः 13_015_0073 वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः 13_015_0074 पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा 13_015_0075 स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः 13_015_0076 सिद्धचारणसंघैश्च प्रसन्नैरुपशोभितः 13_015_0077 मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः 13_015_0078 तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम् 13_015_0079 तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास्तदा 13_015_0080 विस्मिताः परमायस्ताः साध्वसाकुललोचनाः 13_015_0081 न किंचिदब्रुवंस्तत्र शुभं वा यदि वेतरत् 13_015_0082 ततो नारायणो देवो मुनिसंघे सुविस्मिते 13_015_0083 तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः 13_015_0084 किमर्थं मुनिसंघस्य विस्मयोऽयमनुत्तमः 13_015_0085 एतं मे संशयं सर्वे याथातथ्यमनिन्दिताः 13_015_0086 ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः 13_015_0087 केशवस्य वचः श्रुत्वा तुष्टुवुर्मुनिपुंगवाः 13_015_0088 भवान्सृजति वै लोकान्भवान्संहरति प्रजाः 13_015_0089 भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः 13_015_0090 भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते 13_015_0091 स्थावरं जंगमं सर्वं त्वमेव पुरुषोत्तम 13_015_0092 त्वत्तः सर्वमिदं तात लोकचक्रं प्रवर्तते 13_015_0093 त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम् 13_015_0094 एतन्नो विस्मयकरं बभूव मधुसूदन 13_015_0095 ततोऽधिगतसंत्रासा भवाम पुरुषोत्तम 13_015_0096 यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः 13_015=0096 भगवान् 13_015_0097 नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः 13_015_0098 तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः 13_015_0099 असुरः सांप्रतं कश्चिदहितो लोकनाशनः 13_015_0100 मायास्त्रकुशलश्चैव बलदर्पसमन्वितः 13_015_0101 बभूव स मया वध्यो लोकानां हितकाम्यया 13_015_0102 पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुंगवाः 13_015_0103 तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः 13_015_0104 आत्मनः सदृशं पुत्रमहं जनयितुं व्रतैः 13_015_0105 एवं व्रतपरीतस्य तपस्तीव्रतया मम 13_015_0106 अथात्मा मम देहस्थः सोऽग्निर्भूत्वा विनिःसृतः 13_015_0107 विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम् 13_015_0108 ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वे मे प्रकल्पितः 13_015_0109 अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम् 13_015_0110 एतन्मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् 13_015_0111 तत्तेजसा निर्मथितः पुरतोऽयं गिरिः स्थितः 13_015_0112 दृष्ट्वा नाशं गिरेस्तस्य सौम्यभावतया मम 13_015_0113 पुनः स दृष्टमात्रेण गिरिरासीद्यथापुरम् 13_015_0114 एतद्गुह्यं मया तथ्यं कथितं वः समासतः 13_015_0115 भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः 13_015_0116 ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत 13_015=0116 Colophon. 13_015=0116 भगवान् 13_015_0117 भवतां दर्शनादेव प्रीतिरभ्यधिका मम 13_015_0118 भवन्तस्तु तपःसिद्धा भवन्तो देवदर्शनाः 13_015_0119 सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः 13_015_0120 गतागतज्ञा लोकानां सर्वे निर्धूतकल्मषाः 13_015_0121 तस्माद्भवद्भिर्यत्किंचिद्दृष्टं वाप्यथ वा श्रुतम् 13_015_0122 आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे 13_015_0123 युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः 13_015_0124 तत्स्यादमृतसंकाशं वाङ्मधुश्रवणे स्पृहा 13_015_0125 रागद्वेषवियुक्तानां सततं सत्यवादिनाम् 13_015_0126 श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् 13_015_0127 तत्संयोगं हि तन्मेऽस्तु न वृथा कर्तुमर्हथ 13_015_0128 भवतां दर्शनं तस्मात्सफलं तु भवेन्मम 13_015_0129 तदहं सज्जनमुखान्निःसृतं जनसंसदि 13_015_0130 कथयिष्याम्यहरहो बुद्धिदीपकरं नृणाम् 13_015_0131 तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति वापरे 13_015_0132 वाक्शल्यविगताश्चान्ये प्रशंसन्ति पुरातनम् 13_015=0132 भीष्मः 13_015_0133 एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः 13_015_0134 वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम् 13_015_0135 अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम् 13_015_0136 त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः 13_015_0137 एवं पूजयितुं चास्मान्न चैवार्हसि केशव 13_015_0138 तद्वस्त्वन्यन्न पश्यामो यल्लोके ते न विद्यते 13_015_0139 दिवि वा भुवि वा किंचित्तत्सर्वं हि त्वया ततम् 13_015_0140 न विद्महे वयं देव कथ्यमानं तवान्तिके 13_015_0141 एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत् 13_015_0142 अहं मानुषयोनिस्थः सांप्रतं मुनिपुंगवाः 13_015_0143 तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः 13_015_0144 भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत् 13_015=0144 भीष्मः 13_015_0145 एवं संचोदिताः सर्वे केशवेन महात्मना 13_015_0146 ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम् 13_015_0147 ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम् 13_015_0148 अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने 13_015_0149 ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम् 13_015_0150 पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे 13_015_0151 सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन् 13_015_0152 भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ 13_015_0153 दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम् 13_015_0154 तत्त्वं त्वमविशेषेण हितार्थं सर्वमादितः 13_015_0155 प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति 13_015=0155 भीष्मः 13_015_0156 तदा संचोदितः सर्वैरृषिभिर्नारदस्तथा 13_015_0157 प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम् 13_015_0158 समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे 13_015_0159 ततो नारायणसुहृन्नारदो वदतां वरः 13_015_0160 शंकरस्योमया सार्धं संवादमन्वभाषत 13_015=0160 Colophon. 13_015=0160 नारदः 13_015_0161 भगवंस्तीर्थयात्रार्थं तथैव चरता मया 13_015_0162 दिव्यमद्भुतसंकाशं दृष्टं हैमवतं वनम् 13_015_0163 नानावृक्षलतायुक्तं नानापक्षिगणैर्युतम् 13_015_0164 नानारत्नसमाकीर्णं नानाभावसमन्वितम् 13_015_0165 दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 13_015_0166 दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन मूर्छितम् 13_015_0167 सिद्धचारणसंवासं भूतसंघैर्निषेवितम् 13_015_0168 वरिष्ठाप्सरसाकीर्णं नानागन्धर्वसंकुलम् 13_015_0169 मृदङ्गमुरजोद्घुष्टं शङ्खवीणाभिनादितम् 13_015_0170 नृत्यद्भिर्भूतसंघैश्च सर्वतस्त्वभिशोभितम् 13_015_0171 नानारूपैर्विरूपैश्च भीमरूपैर्भयानकैः 13_015_0172 व्याघ्रसिंहोरगमुखैर्बिडालवदनैस्तथा 13_015_0173 खरोष्ट्रद्वीपिवदनैर्गजवक्त्रैस्तथैव च 13_015_0174 उलूकश्येनवदनैः काकगृध्रमुखैस्तथा 13_015_0175 एवं बहुविधाकारैर्भूतसंघैर्भृशाकुलम् 13_015_0176 नानद्यमानं बहुधा हरपारिषदैर्भृशम् 13_015_0177 घोररूपं सुदुर्दर्शं रक्षोगणशतैर्वृतम् 13_015_0178 समाजं तद्वने दृष्टं मया भूतपतेः पुरा 13_015_0179 प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम् 13_015_0180 षट्पदैरुपगीतं च प्रथमे मासि माधवे 13_015_0181 उत्क्रोशत्क्रौञ्चकुररैः सारसैर्जीवजीवकैः 13_015_0182 मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम् 13_015_0183 उत्तमोत्सवसंकाशं भीमरूपतरं ततः 13_015_0184 द्रष्टुं भवति सर्वस्य धर्मभागिजनस्य च 13_015_0185 ये चोर्ध्वरेतसः सिद्धास्तत्र तत्र समागताः 13_015_0186 मार्ताण्डरश्मिसंचारा विश्वेदेवगणास्तथा 13_015_0187 तथा नागास्तथादित्या लोकपाला हुताशनाः 13_015_0188 वाताश्च सर्वे वायन्ति दिव्यपुष्पसमाकुलाः 13_015_0189 किरन्तः सर्वपुष्पाणि किरन्तोऽद्भुतदर्शनाः 13_015_0190 ओषध्यः प्रज्वलन्त्यश्च द्योतयन्त्यो दिशो दश 13_015_0191 विहगाश्च मुदा युक्ता नृत्यन्ति च नदन्ति च 13_015_0192 गिरः सुमधुरास्तत्र दिव्या दिव्यजनप्रियाः 13_015_0193 तत्र देवो गिरितटे हेमधातुविभूषिते 13_015_0194 पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः 13_015_0195 व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः 13_015_0196 व्यालयज्ञोपवीतश्च लोहितान्त्रविभूषितः 13_015_0197 हरिश्मश्रुजटो भीमो भयकर्ता सुरद्विषाम् 13_015_0198 भयघ्नः सर्वभूतानां भक्तानामभयंकरः 13_015_0199 किंनरैर्देवगन्धर्वैः स्तूयमानः समन्ततः 13_015_0200 ऋषिभिश्चाप्सरोभिश्च सर्वतश्चापि शोभितः 13_015_0201 तत्र भूतपतेः स्थानं देवदानवसंकुलम् 13_015_0202 सर्वतेजोमयं भूम्ना लोकपालनिषेवितम् 13_015_0203 महोरगसमाकीर्णं सर्वेषां लोमहर्षणम् 13_015_0204 भीमरूपमनिर्देश्यमप्रधृष्यतमं विभो 13_015_0205 तत्र भूतपतिं देवमासीनं शिखरोत्तमे 13_015_0206 ऋषयो भूतसंघाश्च प्रणम्य शिरसा हरम् 13_015_0207 गीर्भिः परमशुद्धाभिस्तुष्टुवुश्च महेश्वरम् 13_015_0208 विमुक्ताश्चैव पापेभ्यो बभूवुर्विगतज्वराः 13_015_0209 ऋषयो वालखिल्याश्च तथा विप्रर्षयश्च ये 13_015_0210 अयोनिजा योनिजाश्च तपःसिद्धा महर्षयः 13_015_0211 तत्रस्थं देवदेवेशं भगवन्तमुपासते 13_015_0212 ततस्तस्मिन्क्षणे देवी भूतस्त्रीगणसेविता 13_015_0213 हरतुल्याम्बरधरा समानव्रतचारिणी 13_015_0214 काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम् 13_015_0215 पुष्पवृष्ट्याभिवर्षन्ती दिव्यगन्धसमायुता 13_015_0216 सरिद्वराभिः सर्वाभिः पृष्ठतोऽनुगता वरा 13_015_0217 सेवितुं भगवत्पार्श्वमाजगाम शुचिस्मिता 13_015_0218 आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम् 13_015_0219 मनःप्रियं चिकीर्षन्ती क्रीडार्थं शंकरान्तिके 13_015_0220 मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु 13_015_0221 अवेक्ष्य हृष्टा स्वगणान्स्मयन्ती पृष्ठतः स्थिता 13_015_0222 देव्या चान्धीकृते देवे कश्मलं समपद्यत 13_015_0223 निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम् 13_015_0224 निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम् 13_015_0225 विषण्णं भयसंत्रस्तं जगदासीद्भयाकुलम् 13_015_0226 हाहाकारस्त्वृषीणां च लोकानामभवत्तदा 13_015_0227 तमोभिभूते संभ्रान्ते लोके जीवितशङ्किते 13_015_0228 तृतीयं चास्य संभूतं ललाटे नेत्रमायतम् 13_015_0229 द्वादशादित्यसंकाशं लोकान्भासावभासयत् 13_015_0230 तत्र नेत्राग्निना तेन युगान्ताग्निनिभेन वै 13_015_0231 अदह्यत गिरिः सर्वो हिमवानग्रतः स्थितः 13_015_0232 दह्यमाने गिरौ तस्मिन्मृगपक्षिसमाकुले 13_015_0233 सविद्याधरगन्धर्वे दिव्यौषधसमायुते 13_015_0234 ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना 13_015_0235 बभूव च जगत्सर्वं तथा विस्मयसंयुतम् 13_015_0236 पश्यतामेव सर्वेषां देवदानवरक्षसाम् 13_015_0237 नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः 13_015_0238 तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा 13_015_0239 पितुः शमनमिच्छन्ती पपात भुवि पादयोः 13_015_0240 तद्दृष्ट्वा देवदेवेशो देव्या दुःखमनुत्तमम् 13_015_0241 हैमवत्याः प्रियार्थं च गिरिं पुनरवैक्षत 13_015_0242 दृष्टमात्रो भगवता सौम्ययुक्तेन चेतसा 13_015_0243 क्षणेन हिमवाञ्शैलः प्रकृतिस्थोऽभवत्पुनः 13_015_0244 हृष्टपुष्टविहंगश्च प्रफुल्लद्रुमकाननः 13_015_0245 सिद्धचारणसंघैश्च प्रीतियुक्तैः समाकुलः 13_015_0246 पितरं प्रकृतिस्थं तु दृष्ट्वा हैमवती भृशम् 13_015_0247 अभवत्प्रीतिसंयुक्ता मुदिता च पिनाकिनम् 13_015_0248 देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम् 13_015_0249 हितार्थं सर्वलोकानां प्रजानां हितकाम्यया 13_015_0250 देवदेवं महादेवी बभाषेदं वचोऽर्थवत् 13_015_0251 भगवन्देवदेवेश शूलपाणे महाद्युते 13_015_0252 विस्मयो मे महाञ्जातस्तस्मिन्नेत्राग्निसंप्लुते 13_015_0253 किमर्थं देवदेवेश ललाटेऽस्मिन्प्रकाशते 13_015_0254 अतिसूर्याग्निसंकाशं तृतीयं नेत्रमायतम् 13_015_0255 नेत्राग्निना तु महता निर्दग्धो हिमवानसौ 13_015_0256 पुनः स दृष्टमात्रस्तु प्रकृतिस्थः पिता मम 13_015_0257 एष मे संशयो देव हृदि संप्रति वर्तते 13_015_0258 देवदेव नमस्तुभ्यं तन्मे शंसितुमर्हसि 13_015=0258 नारदः 13_015_0259 एवमुक्तस्तया देव्या प्रीयमाणोऽब्रवीद्भवः 13_015_0260 स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि 13_015_0261 त्वदृते मां हि वै प्रष्टुं न शक्यं केनचित्प्रिये 13_015_0262 प्रकाशं यदि वा गुह्यं त्वत्प्रियार्थं ब्रवीम्यहम् 13_015_0263 शृणु तत्सर्वमखिलमस्यां संसदि भामिनि 13_015_0264 सर्वेषामेव लोकानां कूटस्थं विद्धि मां प्रिये 13_015_0265 मदधीनास्त्रयो लोका यथा विष्णौ तथा मयि 13_015_0266 स्रष्टा विष्णुरहं गोप्ता इति तद्विद्धि भामिनि 13_015_0267 तस्माद्यदा मां स्पृशति शुभं वा यदि वेतरत् 13_015_0268 तथैवेदं जगत्सर्वं तत्तद्भवति शोभने 13_015_0269 एतद्गुह्यमजानन्त्या त्वया बाल्यादनिन्दिते 13_015_0270 नेत्रे मे पिहिते देवि क्रीडनार्थं दृढव्रते 13_015_0271 त्वत्कृते नष्टचन्द्रार्कं जगदासीद्भृशाकुलम् 13_015_0272 नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये 13_015_0273 तृतीयं लोचनं सृष्टं लोकान्संरक्षितुं मया 13_015_0274 अस्यैव तेजसाक्ष्णो मे मथितोऽयं गिरिः शुभे 13_015_0275 वृक्षगुल्मलताकीर्णो व्यालाध्युषितकंदरः 13_015_0276 त्वत्प्रियार्थं कृतो देवि प्रकृतिस्थः पुनर्मया 13_015_0277 कथितं संशयस्थानं निर्विशङ्का भव प्रिये 13_015=0277 Colophon. 13_015=0277 नारदः 13_015_0278 क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम् 13_015_0279 उमा देवी महादेवमपृच्छत्पुनरेव तु 13_015_0280 भगवन्देवदेवेश सर्वदेवनमस्कृत 13_015_0281 चतुर्मुखो वै भगवानभवत्केन हेतुना 13_015_0282 भगवन्केन वै वक्त्रमैन्द्रमद्भुतदर्शनम् 13_015_0283 उत्तरं चापि भगवन्पश्चिमं शुभदर्शनम् 13_015_0284 दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम् 13_015_0285 यथादिशं महादेव श्रोतुमिच्छामि कारणम् 13_015_0286 एष मे संशयो देव तन्मे शंसितुमर्हसि 13_015=0286 महेश्वरः 13_015_0287 तदहं ते प्रवक्ष्यामि यत्त्वं पृच्छसि भामिनि 13_015_0288 पुरासुरौ महाघोरौ लोकोद्वेगकरौ भृशम् 13_015_0289 13_015_0290 सुन्दोपसुन्दनामानावासतुर्बहुगर्वितौ 13_015_0291 अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ 13_015_0292 तयोरेव विनाशाय निर्मिता विश्वकर्मणा 13_015_0293 मृगपक्षिगणानां च स्थावराणां तथैव च 13_015_0294 सर्वतः सारमुद्धृत्य तिलशो लोकपूजिता 13_015_0295 तिलोत्तमेति विख्याता अप्सराः सा बभूव ह 13_015_0296 देवकार्यं करिष्यन्ती हावभावसमन्विता 13_015_0297 सा तु पर्यन्तमागम्य रूपेणाप्रतिमा भुवि 13_015_0298 मया बहुमता चेयं देवकार्यं करिष्यति 13_015_0299 इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम् 13_015_0300 तथैव तां दिदृक्षुश्च चतुर्वक्त्रोऽभवं प्रिये 13_015_0301 ऐन्द्रं मुखमिदं पूर्वं तपश्चर्यापरं सदा 13_015_0302 दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः 13_015_0303 लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये 13_015_0304 वेदानधीते सततमद्भुतं चोत्तरं मुखम् 13_015_0305 एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 13_015=0305 उमा 13_015_0306 भगवञ्श्रोतुमिच्छामि शूलपाणे वरप्रद 13_015_0307 किमर्थं नीलता कण्ठे भाति बर्हनिभा तव 13_015=0307 महेश्वरः 13_015_0308 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_0309 पुरा युगान्तरे यत्नादमृतार्थं सुरासुरैः 13_015_0310 बलवद्भिर्विमथितश्चिरकालं महोदधिः 13_015_0311 रज्जुना नागराजेन मथ्यमाने महोदधौ 13_015_0312 विषं तत्र समुद्भूतं सर्वलोकविनाशनम् 13_015_0313 तद्दृष्ट्वा विबुधाः सर्वे तदा विमनसोऽभवन् 13_015_0314 ग्रस्तं हि तन्मया देवि लोकानां हितकारणात् 13_015_0315 तत्कृता नीलता चासीत्कण्ठे बर्हिनिभा शुभे 13_015_0316 तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः 13_015_0317 एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 13_015=0317 उमा 13_015_0318 नीलकण्ठ नमस्तेऽस्तु सर्वलोकसुखावह 13_015_0319 बहूनामायुधानां त्वं पिनाकं धर्तुमिच्छसि 13_015_0320 किमर्थं देवदेवेश तन्मे शंसितुमर्हसि 13_015=0320 महेश्वरः 13_015_0321 शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते 13_015_0322 युगान्तरे महादेवि कण्वो नाम महामुनिः 13_015_0323 स हि दिव्यां तपश्चर्यां कर्तुमेवोपचक्रमे 13_015_0324 तथा तस्य तपो घोरं चरतः कालपर्ययात् 13_015_0325 वल्मीकं पुनरुद्भूतं तस्यैव शिरसि प्रिये 13_015_0326 वेणुर्वल्मीकसंयोगान्मूर्ध्नि तस्य बभूव ह 13_015_0327 धरमाणश्च तत्सर्वं तपश्चर्यामथाकरोत् 13_015_0328 तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः 13_015_0329 दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्वचिन्तयत् 13_015_0330 लोककार्यं समुद्दिश्य वेणुनानेन भामिनि 13_015_0331 चिन्तयित्वा तमादाय कार्मुकार्थे न्ययोजयत् 13_015_0332 विष्णोर्मम च सामर्थ्यं ज्ञात्वा लोकपितामहः 13_015_0333 धनुषी द्वे तदा प्रादाद्विष्णवे च ममैव च 13_015_0334 पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर्धनुः 13_015_0335 तृतीयमवशेषेण गाण्डीवमभवद्धनुः 13_015_0336 तच्च सोमाय निर्दिश्य ब्रह्मलोकं गतः पुनः 13_015_0337 एतत्ते सर्वमाख्यातं शस्त्रागममनिन्दिते 13_015=0337 उमा 13_015_0338 भगवन्सर्वभूतेश पिनाकपरशुप्रिय 13_015_0339 वाहनेषु तथान्येषु सत्सु भूतपते तव 13_015_0340 अयं तु वृषभः कस्माद्वाहनत्वमुपागमत् 13_015_0341 एष मे संशयो देव तं मे शंसितुमर्हसि 13_015=0341 महेश्वरः 13_015_0342 तदहं ते प्रवक्ष्यामि वाहनं स यथाभवत् 13_015_0343 आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते 13_015_0344 बलसंहननोपेता दर्पयुक्ताश्चरन्ति ताः 13_015_0345 अहं तु तप आतिष्ठे तस्मिन्काले शुभानने 13_015_0346 एकपादश्चोर्ध्वबाहुर्लोकार्थं हिमवद्गिरौ 13_015_0347 गावो मे पार्श्वमाविश्य दर्पोत्सिक्ताः समन्ततः 13_015_0348 स्थानभ्रंशं तु मे देवि चक्रिरे बहुशस्तथा 13_015_0349 अपचारेण चैतासां मनःक्षोभोऽभवन्मम 13_015_0350 तस्माद्दग्धा मया गावो रोषाविष्टेन चेतसा 13_015_0351 तस्मिंस्तु व्यसने घोरे वर्तमाने पशून्प्रति 13_015_0352 अनेन वृषभेणाहं शमितः संप्रसादनैः 13_015_0353 तदाप्रभृति शान्ताश्च वर्णभेदत्वमागताः 13_015_0354 श्वेतोऽयं वृषभो देवि पूर्वसंस्कारसंयुतः 13_015_0355 वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः 13_015_0356 तस्मान्मे गोपतित्वं च देवैर्गोभिश्च कल्पितम् 13_015_0357 प्रसन्नश्चाभवं देवि तदा गोपतितां गतः 13_015=0357 Colophon. 13_015=0357 उमा 13_015_0358 भगवन्सर्वभूतेश शूलपाणे वृषध्वज 13_015_0359 आवासेषु विचित्रेषु रम्येषु च शुभेषु च 13_015_0360 सत्सु चान्येषु देशेषु श्मशाने रमसे कथम् 13_015_0361 केशास्थिकलिले भीमे कपालशतसंकुले 13_015_0362 सृगालगृध्रसंपूर्णे शवधूमसमाकुले 13_015_0363 चिताग्निविषमे घोरे गहने च भयानके 13_015_0364 एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् 13_015_0365 एष मे संशयो देव तन्मे शंसितुमर्हसि 13_015=0365 महेश्वरः 13_015_0366 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_0367 आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते 13_015_0368 नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे 13_015_0369 एष मेऽभिनिवेशोऽभूत्तस्मिन्काले प्रजाः प्रति 13_015_0370 आकुलं सुमहद्घोरं प्रादुरासीत्समन्ततः 13_015_0371 संभूता भूतसृष्टिश्च घोरा लोकभयावहा 13_015_0372 नानावर्णविरूपाश्च तीक्ष्णदंष्ट्राः प्रहारिणः 13_015_0373 पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः 13_015_0374 यतस्ततश्चरन्ति स्म निघ्नन्तः प्राणिनो भृशम् 13_015_0375 एवं लोके क्षयं याते प्राणिहीने पितामहः 13_015_0376 चिन्तयंस्तत्प्रतीकारं मां च शक्तं हि निग्रहे 13_015_0377 एवं ज्ञात्वा तदा ब्रह्मा तस्मिन्कर्मण्ययोजयत् 13_015_0378 तच्च प्राणिदयार्थं तु मयाप्यनुमतं प्रिये 13_015_0379 तस्मात्संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् 13_015_0380 अस्माच्छ्मशानान्मेध्यं तु नास्ति किंचिदनिन्दिते 13_015_0381 निःसंपातं मनुष्याणां तस्माच्छुचितमं स्मृतम् 13_015_0382 भूतसृष्टिं तु तां चाहं श्मशाने संन्यवेशयम् 13_015_0383 तत्रस्थः सर्वलोकानां विनिहन्मि प्रिये भयम् 13_015_0384 न च भूतगणेनाहं विना वसितुमुत्सहे 13_015_0385 तस्मान्मे संनिवासाय श्मशाने रोचते मनः 13_015_0386 मेध्यकामैर्द्विजैर्नित्यं मेध्यमित्यभिधीयते 13_015_0387 आचरद्भिर्व्रतं रौद्रं मोक्षकामैश्च सेव्यते 13_015_0388 स्थानं मे तत्र विहितं वीरस्थानमिति प्रिये 13_015_0389 कपालशतसंपूर्णं भीमरूपं भयानकम् 13_015_0390 मध्याह्ने संध्ययोस्तत्र नक्षत्रे रुद्रदैवते 13_015_0391 आयुष्कामैरशुद्धैर्वा न गन्तव्यमिति स्थितिः 13_015_0392 मदन्येन न शक्यं हि निहन्तुं भूतजं भयम् 13_015_0393 तत्रस्थोऽहं प्रजाः सर्वाः पालयामि दिने दिने 13_015_0394 मन्नियोगाद्भूतसंघा न च घ्नन्तीह किंचन 13_015_0395 तस्माल्लोकहितार्थाय श्मशाने रमयाम्यहम् 13_015_0396 एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 13_015=0396 उमा 13_015_0397 भगवन्देवदेवेश त्रिनेत्र वृषभध्वज 13_015_0398 पिङ्गलं विकृतं भाति रूपं ते सुभयानकम् 13_015_0399 भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् 13_015_0400 व्याघ्रोरगत्वक्संवीतं कपिलश्मश्रुसंततम् 13_015_0401 रौद्रं भयानकं घोरं शूलपट्टससंयुतम् 13_015_0402 किमर्थमीदृशं रूपं तन्मे शंसितुमर्हसि 13_015=0402 महेश्वरः 13_015_0403 तदहं कथयिष्यामि शृणु तत्त्वं समाहिता 13_015_0404 द्विविधो लौकिको भावः शीतमुष्णमिति प्रिये 13_015_0405 तयोर्विग्रथितं सर्वं सौम्याग्नेयमिदं जगत् 13_015_0406 सौम्यत्वं सततं विष्णौ मय्याग्नेयं प्रतिष्ठितम् 13_015_0407 अनेन वपुषा नित्यं सर्वलोकान्बिभर्म्यहम् 13_015_0408 रौद्राकृति विरूपाक्षं शूलपट्टससंयुतम् 13_015_0409 आग्नेयमिति मे रूपं देवि लोकहिते रतम् 13_015_0410 यद्यहं विपरीतः स्यामेतत्त्यक्त्वा शुभानने 13_015_0411 तदैव सर्वलोकानां विपरीतं प्रवर्तते 13_015_0412 तस्मान्मयेदं ध्रियते रूपं लोकहितैषिणा 13_015_0413 इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=0413 उमा 13_015_0414 भगवन्देवदेवेश शूलपाणे वृषध्वज 13_015_0415 किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते 13_015_0416 श्रोतुमिच्छाम्यहं देव तन्मे शंसितुमर्हसि 13_015=0416 महेश्वरः 13_015_0417 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_0418 पुराहं कारणाद्देवि कोपयुक्तः शुचिस्मिते 13_015_0419 दक्षयज्ञवधार्थाय भूतसंघसमावृतः 13_015_0420 तस्मिन्क्रतुवधे घोरे यज्ञभागनिमित्ततः 13_015_0421 देवा विभ्रंशितास्ते वै येषां भागः क्रतौ कृतः 13_015_0422 सोमस्तत्र मया देवि कुपितेन भृशार्दितः 13_015_0423 पश्यंश्चानपराधी सन्पादाङ्गुष्ठेन पीडितः 13_015_0424 तथा विनिकृतेनाहं सामपूर्वं प्रसादितः 13_015_0425 तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुनः प्रिये 13_015_0426 तदाप्रभृति सोमं हि शिरसा धारयाम्यहम् 13_015_0427 एवं मे पापहानिस्तु भवेदिति मतिर्मम 13_015_0428 तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा 13_015=0428 नारदः 13_015_0429 एवं ब्रुवति देवेशे विस्मिताः परमर्षयः 13_015_0430 वाग्भिः साञ्जलिमालाभिरभितुष्टुवुरीश्वरम् 13_015_0431 नमः शंकर देवेश नमः सर्वजगद्गुरो 13_015_0432 नमो देवादिदेवाय नमः शशिकलाधर 13_015_0433 नमो घोरतराद्घोर नमो रुद्र भयंकर 13_015_0434 नमः शान्ततराच्छान्त नमश्चन्द्रस्य पालक 13_015_0435 नमः सोमाय देवाय नमस्तुभ्यं चतुर्मुख 13_015_0436 नमो भूतपते शंभो जह्नुकन्याम्बुशेखर 13_015_0437 नमस्त्रिशूलहस्ताय पन्नगाभरणाय च 13_015_0438 नमोऽस्तु विषमाक्षाय दक्षयज्ञप्रदाहक 13_015_0439 नमोऽस्तु बहुनेत्राय लोकरक्षणतत्पर 13_015_0440 अहो देवस्य माहात्म्यं महादेवस्य वै कृपा 13_015_0441 एवं धर्मपरत्वं च देवदेवस्य चार्हति 13_015_0442 एवं ब्रुवत्सु मुनिषु वचो देव्यब्रवीद्धरम् 13_015_0443 प्रीत्यर्थं च मुनीनां सा क्षणज्ञा परमं हितम् 13_015_0444 भगवन्देवदेवेश सर्वलोकनमस्कृत 13_015_0445 अस्य वै ऋषिसंघस्य मम च प्रियकाम्यया 13_015_0446 वर्णाश्रमगतं धर्मं वक्तुमर्हस्यशेषतः 13_015_0447 न तृप्तिरस्ति देवेश श्रवणीयं हि ते वचः 13_015_0448 सधर्मचारिणी चेयं भक्ता चेयमिति प्रभो 13_015_0449 वक्तुमर्हसि देवेश लोकानां हितकाम्यया 13_015_0450 याथातथ्येन तत्सर्वं वक्तुमर्हसि शंकर 13_015=0450 Colophon. 13_015=0450 महेश्वरः 13_015_0451 हन्त ते कथयिष्यामि यत्ते देवि मनःप्रियम् 13_015_0452 शृणु तत्सर्वमखिलं धर्मं वर्णाश्रमाश्रितम् 13_015_0453 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति चतुर्विधाः 13_015_0454 ब्रह्मणा विहिताः पूर्वं लोकतन्त्रमभीप्सता 13_015_0455 कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै 13_015_0456 यदि चेदेकवर्णं स्याज्जगत्सर्वं विनश्यति 13_015_0457 सहैव देवैर्वर्णानि चत्वारि विहितान्युत 13_015_0458 मुखतो ब्राह्मणाः सृष्टास्तस्मात्ते वाग्विशारदाः 13_015_0459 बाहुभ्यां क्षत्रियाः सृष्टास्तस्माद्बाहुबलान्विताः 13_015_0460 उदरादुद्गता वैश्यास्तस्माद्वार्तोपजीविनः 13_015_0461 शूद्राश्च पादतः सृष्टास्तस्मात्ते परिचारकाः 13_015_0462 तेषां धर्मांश्च कर्माणि शृणु देवि समाहिता 13_015_0463 विप्राः कृता भूमिदेवा लोकानां धारणे कृताः 13_015_0464 ते कैश्चिन्नावमन्तव्या ब्राह्मणा हितमिच्छुभिः 13_015_0465 यदि ते ब्राह्मणा न स्युर्दानयोगवहाः सदा 13_015_0466 उभयोर्लोकयोर्देवि स्थितिर्न स्यात्समासतः 13_015_0467 लोकेषु दुर्लभं किं तु ब्राह्मणत्वमिति स्मृतम् 13_015_0468 अबुधो वा दरिद्रो वा पूजनीयः सदैव सः 13_015_0469 ब्राह्मणं योऽवमन्येत निन्दयेत्क्रोशयेच्च वा 13_015_0470 प्रहरेत हरेद्वापि धनं तेषां नराधमः 13_015_0471 कारयेद्धीनकर्माणि कामलोभविमोहनात् 13_015_0472 स च मामवमन्येत मां क्रोशति च निन्दति 13_015_0473 मामेव प्रहरेन्मूढो मद्धनस्यापहारकः 13_015_0474 ममैव प्रेक्षणं कृत्वा नन्दते मूढचेतनः 13_015_0475 स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः 13_015_0476 कर्माण्यध्यापनं चैव याजनं च प्रतिग्रहः 13_015_0477 सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः 13_015_0478 विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः 13_015_0479 अनापदि च शूद्रान्नं वृषलीसंग्रहस्तथा 13_015_0480 तप एव सदा धर्मो ब्राह्मणस्य न संशयः 13_015_0481 स तु धर्मार्थमुत्पन्नः पूर्वं धात्रा तपोबलात् 13_015_0482 तस्योपनयनं धर्मो नित्यं चोदकधारणम् 13_015_0483 रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 13_015_0484 अग्निकार्यं परो धर्मो नित्यं यज्ञोपवीतिता 13_015_0485 शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम् 13_015_0486 धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा 13_015_0487 अमृताश्यं परं धर्मो गृहपुष्पबलिस्तथा 13_015_0488 गृहसंमार्जनं धर्म आलेपनविधिस्तथा 13_015_0489 अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् 13_015_0490 इष्टयः पशुबन्धाश्च विधिपूर्वं परं तपः 13_015_0491 दंपत्योः समशीलत्वं धर्मो वै गृहमेधिनाम् 13_015_0492 एष द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम् 13_015_0493 यस्तु क्षत्रगतो धर्मस्त्वया देवि प्रचोदितः 13_015_0494 तमहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13_015_0495 क्षत्रियास्तु तथा देवि प्रजानां पालने स्मृताः 13_015_0496 यदि न क्षत्रियो लोके जगत्स्यादधरोत्तरम् 13_015_0497 रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम् 13_015_0498 तस्याप्यध्ययनं दानं यजनं धर्मतः स्मृतम् 13_015_0499 भीतानां रक्षणं चैव पापानामनुशासनम् 13_015_0500 सतां संपोषणं चैव करषड्भागजीवनम् 13_015_0501 उत्साहः शस्त्रजीवित्वं तस्य धर्माः सनातनाः 13_015_0502 भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता 13_015_0503 सम्यग्रणधृतो धर्मो धर्मः पौरहितक्रिया 13_015_0504 व्यवहारस्थितिर्नित्यं गुणमेतन्महीपतेः 13_015_0505 आर्तहस्तप्रदो राजा धर्मं प्राप्नोत्यनुत्तमम् 13_015_0506 एवं ते विहिताः पूर्वैर्धर्माः कर्मविधानतः 13_015_0507 तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः 13_015_0508 अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते 13_015_0509 यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे 13_015_0510 तेषामध्ययनं दानं यजनं धर्म इष्यते 13_015_0511 वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा 13_015_0512 अग्निहोत्रपरिस्पन्दास्त्रयो वर्णा द्विजातयः 13_015_0513 वाणिज्यं सत्पथे स्थानमातिथेयं सदा भवेत् 13_015_0514 विप्राणां स्वागतं न्यायो वैश्यधर्मः सनातनः 13_015_0515 तिलगन्धरसाश्चैव न विक्रेयाः कथंचन 13_015_0516 वणिक्पथमुपासद्भिर्वैश्यैर्वैश्यपथि स्थितैः 13_015_0517 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13_015_0518 एवं ते विहिता देवि लोकयात्रा स्वयंभुवा 13_015_0519 तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः 13_015_0520 शूद्राश्च यदि ते न स्युः कर्मकर्ता न विद्यते 13_015_0521 त्रयः पूर्वे शूद्रमूलास्तस्मात्कर्मकराः स्मृताः 13_015_0522 ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः 13_015_0523 वार्ता च कारुकर्माणि शिल्पं नाट्यं तथैव च 13_015_0524 अहिंसकः शुभाचारो दैवतद्विजवन्दकः 13_015_0525 शूद्रो धर्मफलैरिष्टैः स्वधर्मेणोपयुज्यते 13_015_0526 एवमादि तथान्यच्च शूद्रकर्म इति स्मृतम् 13_015_0527 तेऽप्येवं विहिता लोके कर्मयोगाः शुभानने 13_015_0528 एवं चतुर्णां वर्णानां पुण्यलोकाः परत्र च 13_015_0529 विहिताश्च तथा दृष्टा यथावद्धर्मचारिणाम् 13_015_0530 एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम् 13_015_0531 कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि 13_015=0531 उमा 13_015_0532 भगवन्देवदेवेश नमस्ते वृषभध्वज 13_015_0533 श्रोतुमिच्छाम्यहं देव धर्ममाश्रमिणां विभो 13_015=0533 महेश्वरः 13_015_0534 अथाश्रमगतं धर्मं शृणु देवि समाहिता 13_015_0535 आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः 13_015_0536 गृहस्थः प्रवरस्तेषां गार्हस्थ्यव्रतमाश्रितः 13_015_0537 पञ्चयज्ञक्रिया शौचं दारतुष्टिरतन्द्रिता 13_015_0538 ऋतुकालाभिगमनं दानयज्ञतपांसि च 13_015_0539 अविप्रवासस्तस्येष्टं स्वाध्यायश्चाग्निपूजनम् 13_015_0540 अतिथीनामाभिमुख्यं शक्त्या चेष्टनिमन्त्रणम् 13_015_0541 अनुग्रहश्च सर्वेषां मनोवाक्कायकर्मभिः 13_015_0542 एवमादि शुभं चान्यत्कुर्यात्तद्वृत्तवान्गृही 13_015_0543 एवं संचरतस्तस्य पुण्यलोका न संशयः 13_015_0544 तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः 13_015_0545 गृहवासं समुत्सृज्य निश्चित्यैकमनाः शुभैः 13_015_0546 वन्यैरेव सदाहारैर्वर्तयेदिति च स्थितिः 13_015_0547 भूमिशय्या जटाः श्मश्रुचर्मवल्कलधारणम् 13_015_0548 देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम् 13_015_0549 अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते 13_015_0550 ब्रह्मचर्यं क्षमा शौचं तस्य धर्माः सनातनाः 13_015_0551 एवं स विगते प्राणे देवलोके महीयते 13_015_0552 यतिधर्मास्तथा देवि सङ्गांस्त्यक्त्वा यतस्ततः 13_015_0553 आकिंचन्यमनारम्भः सर्वतः शौचमार्जवम् 13_015_0554 सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम् 13_015_0555 सदा ध्यानपरत्वं च दोषशुद्धिः क्षमा दया 13_015_0556 तत्त्वानुगतबुद्धित्वं तस्य धर्मविधिर्भवेत् 13_015_0557 ब्रह्मचारी च यो देवि जन्मप्रभृति दीक्षितः 13_015_0558 ब्रह्मचर्यपरो भूत्वा संश्रयेद्गुरुमात्मनः 13_015_0559 सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत् 13_015_0560 भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम् 13_015_0561 स्वाध्यायः सततं देवि तस्य धर्मः सनातनः 13_015_0562 तस्य चेष्टा तु गुर्वर्थमाप्राणान्तमिति स्थितिः 13_015_0563 गुरोरभावे तत्पुत्रे गुरुवद्वृत्तिमाचरेत् 13_015_0564 एवं सोऽप्यमलाँल्लोकान्ब्राह्मणः प्रतिपद्यते 13_015_0565 एष ते कथितो देवि धर्मश्चाश्रमवासिनाम् 13_015_0566 चातुर्वर्ण्याश्रमे युक्तो लोक इत्येव विद्यते 13_015_0567 कथितं ते समासेन किं भूयः श्रोतुमिच्छसि 13_015=0567 Colophon. 13_015=0567 उमा 13_015_0568 भगवन्देवदेवेश त्रिपुरान्तक शंकर 13_015_0569 अयं त्वृषिगणो देव तपस्तेप इति प्रभो 13_015_0570 तपसा कर्शिता नित्यं तपोर्जनपरायणाः 13_015_0571 अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा 13_015_0572 एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद 13_015=0572 नारदः 13_015_0573 एवं वदन्त्यां रुद्राण्यामृषयः साधु साध्विति 13_015_0574 अब्रुवन्हृष्टमनसः सर्वे तद्गतमानसाः 13_015_0575 शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन् 13_015_0576 त्वत्प्रसादाद्वयं देवि श्रोष्यामः परमं हितम् 13_015_0577 धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः 13_015_0578 इति सर्वे तदा देवीं वाचा समभिपूजयन् 13_015=0578 महेश्वरः 13_015_0579 न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि 13_015_0580 हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते 13_015_0581 वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः 13_015_0582 बहुशाखो बहुविध ऋषिधर्मः सनातनः 13_015_0583 प्रायशः स्वर्गभोगार्थमृषिभिः क्रियते तपः 13_015_0584 तथा संचरतां तेषां देवि धर्मविधिं शृणु 13_015_0585 भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च 13_015_0586 कलत्रकार्यं संस्थाप्य कारणात्संत्यजेद्गृहम् 13_015_0587 अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः 13_015_0588 निर्द्वंद्वो वा सदारो वा वनवासाय संव्रजेत् 13_015_0589 देशाः परमपुण्या ये नदीवनसमन्विताः 13_015_0590 आबाधमुक्ताः प्रायेण तीर्थायतनसंयुताः 13_015_0591 तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथाक्रमम् 13_015_0592 दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत् 13_015_0593 काल्योत्थानं च शौचं च सर्वदेवप्रणामनम् 13_015_0594 शकृदालेपनं काये त्यक्तदोषाप्रमादिता 13_015_0595 सायं प्रातश्चाभिषेकमग्निहोत्रं यथाविधि 13_015_0596 कायशौचं च कार्यं च जटावल्कलधारणम् 13_015_0597 सततं वनचर्या च समित्कुसुमकारणात् 13_015_0598 नीवारग्रहणं काले शाकमूलोपचायनम् 13_015_0599 सदायतनशौचं च तस्य धर्माय चेष्यते 13_015_0600 अतिथीनामाभिमुख्यं तत्परत्वं च सर्वशः 13_015_0601 पाद्यासनाभ्यां संपूजा तथाहारनिमन्त्रणम् 13_015_0602 अग्राम्यपचनं काले पितृदेवार्चनं तथा 13_015_0603 पश्चादतिथिसत्कारस्तस्य धर्माः सनातनाः 13_015_0604 शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः 13_015_0605 प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा 13_015_0606 व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः 13_015_0607 दिवा रात्रौ यथायोगं शौचं धर्मार्थचिन्तना 13_015_0608 एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम् 13_015_0609 एवं वै यतमानस्य कालधर्मो यदा भवेत् 13_015_0610 तदैव सोऽभिजायेत स्वर्गलोकं शुचिस्मिते 13_015_0611 तत्र संविहिता भोगाः स्वर्गस्त्रीभिरनिन्दिते 13_015_0612 परिभ्रष्टो यदा स्वर्गाद्विशिष्टस्तु भवेन्नृप 13_015_0613 एवं धर्मः सदा देवि सर्वेषां वनवासिनाम् 13_015_0614 एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि 13_015=0614 उमा 13_015_0615 भगवन्देवदेवेश ऋषीणां चरितं शुभम् 13_015_0616 विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे 13_015=0616 महेश्वरः 13_015_0617 तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13_015_0618 वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः 13_015_0619 वनं गुरुमिवालम्ब्य वस्तव्यमिति निश्चयः 13_015_0620 वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः 13_015_0621 व्रतोपवासैर्बहुभिर्ग्रीष्मे पञ्चतपैस्तथा 13_015_0622 पञ्चयज्ञपरैर्नित्यं पौर्णमास्यपरायणैः 13_015_0623 मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः 13_015_0624 चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा 13_015_0625 चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः 13_015_0626 एवंविधैर्वनगतैस्तप्यते सुमहत्तपः 13_015_0627 एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम् 13_015_0628 तत्रापि सुमहत्कालं स विहृत्य यथासुखम् 13_015_0629 जायते मानुषे लोके दानभोगसमन्वितः 13_015_0630 तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते 13_015=0630 उमा 13_015_0631 भगवन्सर्वभूतेश तेषु ये दारसंयुताः 13_015_0632 कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि 13_015=0632 महेश्वरः 13_015_0633 य एकपत्नीधर्माणश्चरन्ति विपुलं तपः 13_015_0634 विन्ध्यपादेषु ये केचिद्ये च नैमिषवासिनः 13_015_0635 पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः 13_015_0636 सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः 13_015_0637 हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः 13_015_0638 शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः 13_015_0639 प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः 13_015_0640 स्वदारसहिता देवि चरन्ति व्रतमुत्तमम् 13_015_0641 वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः 13_015_0642 तेषां परिच्छदारम्भाः कृत्योपकरणानि च 13_015_0643 गृहस्थवद्विधीयन्ते यथायोगं प्रमाणतः 13_015_0644 पोषणार्थं च दाराणामग्निकार्यार्थमेव च 13_015_0645 गावश्च कर्षणं चैव सर्वमेतद्विधीयते 13_015_0646 एवं वनगतैर्देवि कर्तव्यं दारसंयुतैः 13_015_0647 ते स्वदारैः समायान्ति पुण्याँल्लोकान्दृढव्रताः 13_015_0648 पतिभिः सह ये दाराश्चरन्ति विपुलं तपः 13_015_0649 अव्यग्रभावादैकात्म्यात्ते च गच्छन्ति वै दिवम् 13_015_0650 एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=0650 Colophon. 13_015=0650 उमा 13_015_0651 भगवन्देवदेवेश तेषां कर्मफलं विभो 13_015_0652 श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद 13_015=0652 महेश्वरः 13_015_0653 वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये 13_015_0654 अग्नियोगं व्रजन्ग्रीष्मे नरो द्वादशवार्षिकम् 13_015_0655 रुद्रलोके हि जायेत विधिदृष्टेन कर्मणा 13_015_0656 उदवासव्रतं कुर्वन्वर्षकाले दृढव्रतः 13_015_0657 सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम् 13_015_0658 काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम् 13_015_0659 मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते 13_015_0660 कण्टशर्करसंयुक्ते स्थण्डिले संविशेन्मुनिः 13_015_0661 यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश 13_015_0662 वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् 13_015_0663 वीरासनगतो यस्तु कण्टकाफलकाश्रितः 13_015_0664 गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम् 13_015_0665 वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम् 13_015_0666 देवलोकेऽभिजायेत दिव्यभोगसमन्वितः 13_015_0667 पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः 13_015_0668 इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश 13_015_0669 आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् 13_015_0670 नागलोकेऽभिजायेत संवत्सरगणान्बहून् 13_015_0671 एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः 13_015_0672 स्थानेषु तेषु तिष्ठन्ति तद्वद्भोगसमन्विताः 13_015_0673 तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः 13_015_0674 वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः 13_015_0675 एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=0675 उमा 13_015_0676 एषां यायावराणां तु धर्ममिच्छामि मानद 13_015_0677 कृपया परयाविष्टस्तं मे ब्रूहि महेश्वर 13_015=0677 महेश्वरः 13_015_0678 धर्मं यायावराणां तु शृणु भामिनि तत्परा 13_015_0679 व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः 13_015_0680 धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः 13_015_0681 पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः 13_015_0682 वर्षशीतातपैरेव कुर्वन्तः परमं तपः 13_015_0683 कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते 13_015_0684 तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः 13_015_0685 दिव्यभूषणसंयुक्ता विमानवरमास्थिताः 13_015_0686 विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः 13_015_0687 एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=0687 उमा 13_015_0688 तेषां चक्रचराणां तु धर्ममिच्छामि वै प्रभो 13_015=0688 महेश्वरः 13_015_0689 हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे 13_015_0690 संवहन्तो धुरं दारैः शाकटानां तु सर्वदा 13_015_0691 प्रार्थयन्ते यथा ग्राम्याः शकटैर्भैक्षचर्यया 13_015_0692 तपोर्जनपराधीनास्तपसा क्षीणकल्मषाः 13_015_0693 पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः 13_015_0694 स्ववशादेव ते मृत्युमभिकाङ्क्षन्ति नित्यशः 13_015_0695 इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः 13_015_0696 अमरैः सह ते यान्ति देववद्भोगसंयुताः 13_015_0697 वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते 13_015_0698 तेनैव कालयोगेन त्रिदिवं यान्ति शोभने 13_015_0699 तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम् 13_015_0700 एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=0700 उमा 13_015_0701 वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो 13_015=0701 महेश्वरः 13_015_0702 तेषु वैखानसा नाम वानप्रस्थाः शुभेक्षणे 13_015_0703 तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा 13_015_0704 सत्यव्रतपराधीनास्तेषां निष्कल्मषं तपः 13_015_0705 अश्मकुट्टास्तथान्ये च दन्तोलूखलिनस्तथा 13_015_0706 शीर्णपर्णाशिनश्चान्ये उञ्छयन्ति तथापरे 13_015_0707 कपोतव्रतिनश्चान्ये कापोतीं वृत्तिमास्थिताः 13_015_0708 पशुप्रचारनिरताः फेनपाश्च तथापरे 13_015_0709 मृगवन्मृगचर्यायां संचरन्ति तथापरे 13_015_0710 अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च 13_015_0711 संचरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः 13_015_0712 स्ववशादेव ते मृत्युमभिकाङ्क्षन्ति नित्यशः 13_015_0713 इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः 13_015_0714 अमरैः सह ते यान्ति देववद्भोगसंयुताः 13_015_0715 वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते 13_015_0716 एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=0716 उमा 13_015_0717 भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् 13_015=0717 महेश्वरः 13_015_0718 धर्मचर्यां तथा देवि वालखिल्यगतां शृणु 13_015_0719 मृगनिर्मोकवसना निर्द्वंद्वास्ते तपोधनाः 13_015_0720 अङ्गुष्ठमात्राः सुश्रोणि स्वेष्वेवाङ्गेषु संयुताः 13_015_0721 ते मृत्युविषयातीतास्तपःसिद्धास्तपोबलाः 13_015_0722 जिताहारा जितक्रोधाः सर्वभोगेषु निःस्पृहाः 13_015_0723 तपश्चरणमिच्छन्तो लोकार्थं परमोद्यताः 13_015_0724 उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः 13_015_0725 भास्करस्यैव किरणैः सह संयान्ति नित्यदा 13_015_0726 द्योतयन्ते दिशः सर्वा धर्मज्ञाः सत्यवादिनः 13_015_0727 तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् 13_015_0728 लोकोऽयं धार्यते देवि तेषामेव तपोबलात् 13_015_0729 महात्मनां तु तपसा सत्येन च शुचिस्मिते 13_015_0730 क्षमया च महाभागे भूतानां संस्थितिं विदुः 13_015_0731 प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः 13_015_0732 तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम् 13_015_0733 दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत् 13_015_0734 पञ्चभूतस्थितिश्चैव लोकसृष्टिविवर्धनम् 13_015_0735 एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम् 13_015_0736 तस्मादयं ऋषिगणस्तपस्तेप इति प्रिये 13_015_0737 धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये 13_015_0738 अमरत्वं वशित्वं च तपसा प्रार्थयेत्सदा 13_015_0739 एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये 13_015_0740 प्रियार्थमृषिसंघस्य लोकानां हितकाम्यया 13_015=0740 नारदः 13_015_0741 इति ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः 13_015_0742 भूयः परमकं यत्नं तदाप्रभृति चक्रिरे 13_015=0742 Colophon. 13_015=0742 उमा 13_015_0743 उक्तस्त्वया त्रिवर्गस्य धर्मः परमकः शुभः 13_015_0744 सर्वव्यापी तु यो धर्मो भगवंस्तद्ब्रवीहि मे 13_015=0744 महेश्वरः 13_015_0745 ब्राह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना 13_015_0746 लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः 13_015_0747 तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम् 13_015_0748 ब्राह्मणेष्वभयो धर्मः परमः शुभलक्षणः 13_015_0749 इमे हि धर्मा लोकार्थं पूर्वं सृष्टाः स्वयंभुवा 13_015_0750 पृथिव्यां सज्जनैर्नित्यं कीर्त्यमानं निबोध मे 13_015_0751 स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च 13_015_0752 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13_015_0753 शूद्रो धर्मपरो नित्यं शुश्रूषाभिमना भवेत् 13_015_0754 त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः 13_015_0755 त्रिवर्गं तु व्यतिक्रान्तस्तस्य धर्मः सनातनः 13_015_0756 षट्कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा 13_015_0757 धर्मिष्ठानि वरिष्ठानि यानि तानि शृणूत्तमे 13_015_0758 यजनं याजनं चैव दानं पात्रे प्रतिग्रहः 13_015_0759 अध्यापनमध्ययनं षट्कर्मा धर्मभागृजुः 13_015_0760 नित्यस्वाध्यायतो धर्मो नित्ययज्ञः सनातनः 13_015_0761 दानं प्रशस्यते नित्यं ब्राह्मणेषु त्रिकर्मसु 13_015_0762 अयं परमको धर्मः संवृत्तः सत्सु विद्यते 13_015_0763 गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान् 13_015_0764 पञ्चयज्ञविशुद्धात्मा क्रतुनित्योऽनसूयकः 13_015_0765 दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः 13_015_0766 चक्षुर्दो मनदो जिह्वास्निग्धवर्णप्रदः सदा 13_015_0767 अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः 13_015_0768 पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा 13_015_0769 दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः 13_015_0770 प्रातरुत्थाय वै पश्चाद्भोजनेन निमन्त्रयेत् 13_015_0771 सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः 13_015_0772 प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 13_015_0773 तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा 13_015_0774 एकेनांशेन धर्मोऽर्थः कर्तव्यो हितमिच्छता 13_015_0775 एकेनांशेन कामार्थमेकमंशं विवर्धयेत् 13_015_0776 निवृत्तिलक्षणः पुण्यो धर्मो मोक्षे विधीयते 13_015_0777 तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता 13_015_0778 सर्वभूतदया धर्मो निवृत्तिपरमः सदा 13_015_0779 बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम् 13_015_0780 अर्चयन्ति वरारोहे तेषामपि फलं महत् 13_015_0781 पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः 13_015_0782 आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति 13_015_0783 काले संप्राप्तमतिथिं भोक्तुकाममुपस्थितम् 13_015_0784 चित्तं संभावयेत्तत्र व्यासोऽयं समुपस्थितः 13_015_0785 तस्य पूजां यथाशक्ति सौम्यचित्तः प्रयोजयेत् 13_015_0786 चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः 13_015_0787 तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वदा 13_015_0788 सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम् 13_015_0789 यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर्मेदिनीतले 13_015_0790 केदाराश्च तटाकानि सरांसि सरितस्तथा 13_015_0791 तोयपूर्णानि दृश्यन्ते अप्रतर्क्याणि शोभने 13_015_0792 अल्पमल्पमपि ह्येतद्दीयमानं विवर्धते 13_015_0793 पीडयापि च भृत्यानां दानमेव विशिष्यते 13_015_0794 पुत्रदारा धनं धान्यं न मृताननुगच्छति 13_015_0795 श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि 13_015_0796 दानेन हि महाभागा भवन्ति मनुजाधिपाः 13_015_0797 नास्ति भूमिसमं दानं नास्ति दानसमो निधिः 13_015_0798 नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् 13_015_0799 आश्रमे यस्तु तप्येत तपोमूलफलाशनः 13_015_0800 आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः 13_015_0801 मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत् 13_015_0802 सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे 13_015_0803 गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम् 13_015=0803 उमा 13_015_0804 गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये 13_015_0805 यथा च देवताः पूज्याः सततं गृहमेधिना 13_015_0806 यद्यच्च परिहर्तव्यं गृहिणा तिथिपर्वसु 13_015_0807 तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया प्रभो 13_015=0807 महेश्वरः 13_015_0808 गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमः 13_015_0809 पादैश्चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः 13_015_0810 सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम् 13_015_0811 तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि 13_015_0812 शुश्रूषते यः पितरः मातरं च गृहाश्रमे 13_015_0813 भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः 13_015_0814 तेषु तेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः 13_015_0815 पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते 13_015=0815 उमा 13_015_0816 मातापितृवियुक्तानां का चर्या गृहमेधिनाम् 13_015_0817 विधवानां च नारीणां भवानेतद्ब्रवीतु मे 13_015=0817 महेश्वरः 13_015_0818 देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम् 13_015_0819 अहिंसा सर्वभूतानामलोभः सत्यसंधता 13_015_0820 ब्रह्मचर्यं शरण्यत्वं शौचं पूर्वाभिभाषणम् 13_015_0821 कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता 13_015_0822 दिने द्विरभिषेकं च पितृदैवतपूजनम् 13_015_0823 गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि 13_015_0824 दीपं प्रतिश्रयं चैव दद्यात्पाद्यासनं तथा 13_015_0825 पञ्चमेऽहनि षष्ठे वा द्वादशे वाप्यथाष्टमे 13_015_0826 चतुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत् 13_015_0827 श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम् 13_015_0828 नैतेष्वहःसु कुर्वीत तेष्वलक्ष्मीः प्रतिष्ठिता 13_015_0829 व्रतोपवासनियमस्तपो दानं च शक्तितः 13_015_0830 भरणं भृत्यवर्गस्य दीनानामनुकम्पनम् 13_015_0831 परदारनिवृत्तिश्च स्वदारेषु रतिः सदा 13_015_0832 शरीरमेकं दंपत्योर्विधात्रा पूर्वनिर्मितम् 13_015_0833 तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते 13_015_0834 शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च 13_015_0835 आर्जवे वर्तमानस्य सर्वभूतहितैषिणः 13_015_0836 प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च 13_015_0837 गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः 13_015_0838 यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः 13_015_0839 तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः 13_015_0840 राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः 13_015_0841 व्यालग्राहाश्च दम्भाश्च चोरा राजभटास्तथा 13_015_0842 सविद्याः सर्वशिल्पज्ञाः सर्वे चैव चिकित्सकाः 13_015_0843 दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः 13_015_0844 एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम् 13_015_0845 मार्जारा मूषिकाः श्वानः सूकराश्च शुकास्तथा 13_015_0846 कपोतकाकचटकाः सरीसृपनिषेविणः 13_015_0847 अरण्यवासिनश्चान्ये संघा ये मृगपक्षिणाम् 13_015_0848 एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः 13_015_0849 गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः 13_015_0850 गृहस्थेन कृतं कर्म सर्वैस्तैरुपभुज्यते 13_015_0851 उपयुक्तं च यत्तेषां मतिमान्नानुशोचति 13_015_0852 धर्म इत्येव संकल्प्य यत्तु तस्य फलं शृणु 13_015_0853 सर्वयत्नप्रणीतस्य हयमेधस्य यत्फलम् 13_015_0854 वर्षे स द्वादशे देवि फलेनैतेन युज्यते 13_015_0855 आशापाशविमोक्षश्च विद्धि धर्ममनुत्तमम् 13_015_0856 वृक्षमूलचरो नित्यं शून्यागारनिवेशनम् 13_015_0857 नदीपुलिनशायी च नदीतीरमनुव्रजन् 13_015_0858 विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः 13_015_0859 आत्मन्येवात्मनो भावं समायोज्येह ते वने 13_015_0860 आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा 13_015_0861 पवित्रनित्यो युक्तश्च तस्य धर्मः सनातनः 13_015_0862 नैकत्र रमते सक्तो न चैकग्रामगोचरः 13_015_0863 युक्तोऽप्यटति योऽयुक्तो न चैकपुलिनेशयः 13_015_0864 एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः 13_015=0864 Colophon. 13_015=0864 उमा 13_015_0865 देवदेव नमस्तुभ्यं त्रियक्ष वृषभध्वज 13_015_0866 श्रुतं मे भगवन्सर्वं त्वत्प्रसादान्महेश्वर 13_015_0867 संगृहीतं मया तच्च तव वाक्यमनुत्तमम् 13_015_0868 इदानीमस्ति संदेहो मानुषेष्वेव कश्चन 13_015_0869 तुल्यपाणिशिरःकायो राजायमिति दृश्यते 13_015_0870 केन कर्मविपाकेन सर्वप्राधान्यमर्हति 13_015_0871 स चापि दण्डयन्मर्त्यान्भर्त्सयन्विधमन्नपि 13_015_0872 प्रेत्यभावे कथं लोकाँल्लभते पुण्यकर्मणाम् 13_015_0873 राजवृत्तमहं तस्माच्छ्रोतुमिच्छामि मानद 13_015=0873 महेश्वरः 13_015_0874 तदहं ते प्रवक्ष्यामि राजधर्मं शुभानने 13_015_0875 राजायत्तं हि तत्सर्वं लोकवृत्तं शुभाशुभम् 13_015_0876 महतस्तपसो देवि फलं राज्यमिति स्मृतम् 13_015_0877 तपोदानमयं राज्यं परं स्थानं विधीयते 13_015_0878 तस्माद्राज्ञः सदा मर्त्याः प्रणमन्ति यतस्ततः 13_015_0879 न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि 13_015_0880 तस्मात्तस्यैव चरितं जगत्पथ्यं शृणु प्रिये 13_015_0881 अराजके पुरा त्वासीत्प्रजानां संकुलं महत् 13_015_0882 तद्दृष्ट्वा संकुलं ब्रह्मा मनुं राज्ये न्यवेशयत् 13_015_0883 तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम् 13_015_0884 तन्मे शृणु वरारोहे तस्य पथ्यं जगद्धितम् 13_015_0885 यथा प्रेत्य लभेत्स्वर्गं यथा वीर्यं यशस्तथा 13_015_0886 पित्र्यं वा भूतपूर्वं वा स्वयमुत्पाद्य वा पुनः 13_015_0887 राजधर्ममनुष्ठाय विधिवद्भोक्तुमर्हति 13_015_0888 आत्मानमेव प्रथमं विनयैरुपपादयेत् 13_015_0889 अनु भृत्यान्प्रजाः पश्चादित्येष विनयक्रमः 13_015_0890 स्वामिनं चोपमां कृत्वा प्रजास्तद्वृत्तकाङ्क्षया 13_015_0891 स्वयं विनयसंपन्ना भवन्तीह शुभेक्षणे 13_015_0892 तस्मात्पूर्वतरं राजा आत्मानं विनये नयेत् 13_015_0893 यो विनीतः स्वयं राजा विनयत्येव वै प्रजाः 13_015_0894 अपहास्यो भवेत्तादृक्स्वदोषस्यानवेक्षणात् 13_015_0895 विद्याभ्यासैर्वृद्धयोगैरात्मानं विनयं नयेत् 13_015_0896 विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः 13_015_0897 इन्द्रियाणां जयो देवि अत ऊर्ध्वमुदाहृतम् 13_015_0898 अजये सुमहान्दोषो राजानं विनिपातयेत् 13_015_0899 पञ्चैव स्ववशान्कृत्वा तदर्थान्पञ्च शोषयेत् 13_015_0900 षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च 13_015_0901 शास्त्रचक्षुर्नयपरो भूत्वा भृत्यान्समाहरेत् 13_015_0902 वृत्तश्रुतकुलोपेतानुपधाभिः परीक्षितान् 13_015_0903 अमात्यानुपधातीतान्सापसर्पाञ्जितेन्द्रियान् 13_015_0904 योजयेत यथायोगं यथार्हं स्वेषु कर्मसु 13_015_0905 अमात्या बुद्धिसंपन्ना राष्ट्रं बहुजनप्रियम् 13_015_0906 दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः 13_015_0907 अनुरक्तं बलं सारमद्वैधं मित्रमेव च 13_015_0908 एताः प्रकृतयः षट्च स्वामी च नयतत्त्ववित् 13_015_0909 प्रजानां रक्षणार्थाय सर्वमेतद्विनिर्मितम् 13_015_0910 आभिः करणभूताभिः कुर्याल्लोकहितं नृपः 13_015_0911 आत्मरक्षा नृपेन्द्रस्य प्रजारक्षार्थमिष्यते 13_015_0912 तस्मात्सततमात्मानं संरक्षेदप्रमादवान् 13_015_0913 भोजनाच्छादनात्स्नानाद्बहिर्निष्क्रमणादपि 13_015_0914 नित्यं स्त्रीगणसंयोगाद्रक्षेदात्मानमात्मवान् 13_015_0915 स्वेभ्यश्चैव परेभ्यश्च शस्त्रादपि विषादपि 13_015_0916 सततं पुत्रदारेभ्यो रक्षेदात्मानमात्मवान् 13_015_0917 सर्वेभ्य एव स्थानेभ्यो रक्षेदात्मानमात्मवान् 13_015_0918 प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत् 13_015_0919 प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम् 13_015_0920 प्रजाप्रियं प्रियं तस्य स्वहितं हि प्रजाहितम् 13_015_0921 प्रजार्थं तस्य सर्वस्वमात्मार्थं न विधीयते 13_015_0922 प्रकृतीनां विवादार्थं रागद्वेषौ व्युदस्य च 13_015_0923 उभयोः पक्षयोर्वादं श्रुत्वा चैव यथातथम् 13_015_0924 तमर्थं विमृशेद्बुद्ध्या स्वयमा तत्त्वदर्शनात् 13_015_0925 तद्विद्भिर्बहुभिर्वृद्धैः सहासीनो नरोत्तमैः 13_015_0926 कर्तारमपराधं च देशकालौ नयानयौ 13_015_0927 ज्ञात्वा सम्यग्यथाशास्त्रं ततो दण्डं नयेन्नृषु 13_015_0928 एवं कुर्वँल्लभेद्धर्मं पक्षपातविवर्जनात् 13_015_0929 प्रत्यक्षाप्तोपदेशाभ्यामनुमानेन वा पुनः 13_015_0930 बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम् 13_015_0931 चारैः कर्मप्रवृत्त्या च तद्विज्ञाय विचारयन् 13_015_0932 अशुभं निर्हरेत्सद्यो जोषयेच्छुभमात्मनः 13_015_0933 गर्ह्यान्विगर्हयेदेव पूज्यान्संपूजयेत्तथा 13_015_0934 दण्ड्यांश्च दण्डयेद्देवि नात्र कार्या विचारणा 13_015_0935 पञ्चापेक्षं सदा मन्त्रं कुर्याद्बुद्धियुतैर्नरैः 13_015_0936 कुलवृत्तश्रुतोपेतैर्नित्यं मन्त्रपरो भवेत् 13_015_0937 कामरागेण वै मूर्खैर्नैव मन्त्रमना भवेत् 13_015_0938 राजा राष्ट्रहितापेक्षः सत्यधर्माणि कारयेत् 13_015_0939 सर्वोद्योगं स्वयं कुर्याद्दुर्गादिषु सदा नृपः 13_015_0940 देशवृद्धिकरान्भृत्यानप्रमादेन कारयेत् 13_015_0941 देशक्षयकरान्सर्वान्संप्रियानपि वर्जयेत् 13_015_0942 अहन्यहनि संपश्येदनुजीविगणं स्वयम् 13_015_0943 सुमुखः सुप्रियो भूत्वा सम्यग्वृत्तं समादिशेत् 13_015_0944 अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति 13_015_0945 नरे नरे गुणान्दोषान्सम्यग्वेदितुमर्हति 13_015_0946 स्वेङ्गितं वृणुयाद्धैर्यान्न कुर्यात्क्षुद्रसंविदम् 13_015_0947 परेङ्गितज्ञो लोकज्ञो भूत्वा संसर्गमाचरेत् 13_015_0948 स्वतश्च परतश्चैव परस्परभयादपि 13_015_0949 अमानुषभयेभ्यश्च स्वाः प्रजाः पालयेन्नृपः 13_015_0950 लुब्धाः कठोराश्चाध्यक्षा मानवा दस्युवृत्तयः 13_015_0951 निग्राह्या एव ते राज्ञा संगृहीता यतस्ततः 13_015_0952 कुमारान्विनयैरेव जन्मप्रभृति योजयेत् 13_015_0953 तेषामात्मगुणोपेतं यौवराज्ये नियोजयेत् 13_015_0954 प्रकृतीनां यथा न स्याद्राज्यभ्रंशोद्भवं भयम् 13_015_0955 एतत्संचिन्तयन्नित्यं तद्विधानं तथार्हति 13_015_0956 अराजकं क्षणमपि राष्ट्रं न स्याद्धि शोभने 13_015_0957 आत्मनोऽनुविधानाय यौवराज्यं सदेष्यते 13_015_0958 कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम् 13_015_0959 अन्येषां वृत्तयुक्तानां विशेषं कर्तुमर्हति 13_015_0960 आत्मार्थं राज्यतन्त्रार्थं कोशसंचयमारभेत् 13_015_0961 दुर्गाद्राष्ट्रात्समुद्राच्च वणिग्भ्यः पुरुषात्ययात् 13_015_0962 परात्मगुणसाराभ्यां भृत्यपोषणमाचरेत् 13_015_0963 वाहनानां विधायाग्रे पोषणं यौधकर्मसु 13_015_0964 सादरः सततं भूत्वा अपेक्षाव्रतमाचरेत् 13_015_0965 चतुर्धा विभजेत्कोशं धर्मभृत्यात्मकारणात् 13_015_0966 आपदर्थं च नीतिज्ञो देशकालवशेन तु 13_015_0967 अनाथान्व्याधितान्वृद्धान्स्वदेशे पोषयेन्नृपः 13_015_0968 संधिं च विग्रहं चैव तद्विशेषांस्तथापरान् 13_015_0969 यथावत्संविमृश्यैव बुद्धिपूर्वं समाचरेत् 13_015_0970 सर्वेषां स प्रियो भूत्वा मण्डलं सततं चरेत् 13_015_0971 शुभेष्वपि च कार्येषु न चैकोऽन्तः समाचरेत् 13_015_0972 स्वतश्च परतश्चैव व्यसनानि विमृश्य तु 13_015_0973 परेण धार्मिकान्न्यायान्नातीयाद्द्वेषलोभतः 13_015_0974 रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस्तु रक्षणम् 13_015_0975 कुनृपैः पीडितास्तस्मात्प्रजाः सर्वत्र पालयेत् 13_015_0976 यात्राकालमवेक्ष्यैव पश्चात्कोपः फलोदयम् 13_015_0977 तद्युक्ताश्चापदश्चैव प्राग्यानादिति चिन्तयेत् 13_015_0978 व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोऽपि वा 13_015_0979 प्रायशो वर्जयेद्युद्धं प्राणरक्षणकारणात् 13_015_0980 कारणादेव योद्धव्यं नात्मनः परदोषतः 13_015_0981 सुयुद्धे प्राणमोक्षश्च तस्य धर्माय इष्यते 13_015_0982 अभियुक्तो बलवता कुर्यादापद्विधिं नृपः 13_015_0983 अनुनीय तथा सर्वान्प्रजानां हितकारणात् 13_015_0984 अन्यप्रकृतियुक्तानां राज्ञां वृत्तविचारिणाम् 13_015_0985 अन्यांश्चापत्प्रपन्नानां न तान्संयोक्तुमर्हति 13_015_0986 शुभाशुभं यदा देवि वृत्तं तूभयतः स्मृतम् 13_015_0987 आत्मैव तच्छुभं कुर्यादशुभं योजयेत्परान् 13_015_0988 एवमुद्देशतः प्रोक्तमलेपत्वं यथा भवेत् 13_015_0989 एतदेवं समासेन राजधर्मः प्रकीर्तितः 13_015_0990 एवं संवर्तमानस्तु दण्डयन्भर्त्सयन्प्रजाः 13_015_0991 न किल्बिषमवाप्नोति पद्मपत्रमिवाम्भसा 13_015_0992 एवं संवर्तमानस्य कालधर्मो यदा भवेत् 13_015_0993 स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते 13_015_0994 द्विविधं राजवृत्तं च न्यायभाग्यसमन्वितम् 13_015_0995 एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे 13_015_0996 राज्यं न्यायानुगं नाम बुद्धिशास्त्रानुगं भवेत् 13_015_0997 धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत् 13_015_0998 दैवपक्ष्ये सति नृपे राज्यं न्यायानुगं भवेत् 13_015_0999 क्रियन्ते यत्र कर्माणि शास्त्रयुक्तिं विमृश्य वै 13_015_1000 कर्ता द्वेषवियुक्तश्च तत्र न्यायानुगं भवेत् 13_015_1001 राज्यं भोगानुगं नाम अयथावत्प्रदृश्यते 13_015_1002 तत्तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत् 13_015_1003 अधर्म्यमयशस्यं च दुरन्तं च भवेद्ध्रुवम् 13_015_1004 यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः 13_015_1005 यत्र भाग्यवशाद्भृत्या लभन्ते न विशेषतः 13_015_1006 यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः 13_015_1007 यत्र सन्तो विहन्यन्ते तत्र भाग्यानुगं भवेत् 13_015_1008 शुभाशुभं यदा यत्र विपरीतं प्रदृश्यते 13_015_1009 राज्ञि वासुरपक्षे तु तत्र भाग्यानुगं भवेत् 13_015_1010 भाग्यानुगे तु राजानो वर्तमाना यथातथा 13_015_1011 प्राप्याकीर्तिमनर्थं च इहलोके शुभेक्षणे 13_015_1012 परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम् 13_015_1013 तिष्ठन्ति नरके देवि प्रलयान्तादिति स्थितिः 13_015_1014 मोक्षणं दुष्कृतीनां तु विद्यते कालपर्ययात् 13_015_1015 नास्त्येव मोक्षणं देवि राज्ञां दुष्कृतकारिणाम् 13_015_1016 एतत्सर्वं समासेन राजवृत्तं शुभाशुभम् 13_015_1017 कथितं ते महाभागे भूयः श्रोतुं किमिच्छसि 13_015=1017 Colophon. 13_015=1017 उमा 13_015_1018 देवदेव महादेव सर्वदेवनमस्कृत 13_015_1019 यानि धर्मरहस्यानि श्रोतुमिच्छामि तान्यहम् 13_015=1019 महेश्वरः 13_015_1020 रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् 13_015_1021 नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले 13_015_1022 उत्सर्गो रेतसस्तेषु न कार्यो धर्मकाङ्क्षिभिः 13_015_1023 एतेषु बीजं प्रक्षिप्तं न विरोहति वै प्रिये 13_015_1024 यत्र वा तत्र वा बीजं धर्मार्थी नोत्सृजेत्पुनः 13_015_1025 नरो बीजविनाशेन लिप्यते भ्रूणहत्यया 13_015_1026 अहिंसा परमो धर्मः अहिंसा परमं सुखम् 13_015_1027 अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् 13_015_1028 देवतातिथिशुश्रूषा सततं धर्मशीलता 13_015_1029 वेदाध्ययनयज्ञाश्च तपो दानं दमस्तथा 13_015_1030 आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा 13_015_1031 अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् 13_015_1032 एतत्ते परमं गुह्यमाख्यातं परमार्चितम् 13_015=1032 उमा 13_015_1033 यदि धर्मस्त्वहिंसायां किमर्थममरोत्तम 13_015_1034 यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः 13_015_1035 कथं च भगवन्भूयो हिंसमाना नराधिपाः 13_015_1036 स्वर्गं सुदुर्गमं यान्ति सदा स्म रिपुसूदन 13_015_1037 यस्यैव गोसहस्राणि विंशतिः साधिकानि तु 13_015_1038 अहन्यहनि हन्यन्ते द्विजानां मांसकारणात् 13_015_1039 समांसं तु स दत्त्वान्नं रन्तिदेवो नराधिपः 13_015_1040 कथं स्वर्गमनुप्राप्तः परं कौतूहलं हि मे 13_015_1041 किं नु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् 13_015_1042 मृगयायै विनिर्गत्य मृगान्घ्नन्ति नराधिपाः 13_015_1043 एतत्सर्वं विशेषेण विस्तरेण वृषध्वज 13_015_1044 श्रोतुमिच्छामि भगवंस्तत्त्वमेतन्ममोच्यताम् 13_015=1044 महेश्वरः 13_015_1045 बहुमान्यमिदं देवि नास्ति कश्चिदहिंसकः 13_015_1046 श्रूयतां कारणं चात्र यथानेकविधं भवेत् 13_015_1047 दृश्यते चापि लोकेऽस्मिन्न कश्चिदविहिंसकः 13_015_1048 धरणीसंश्रिताञ्जीवान्सुसूक्ष्मांश्चैव मध्यमान् 13_015_1049 संचरंश्चरणाभ्यां च हन्ति जीवाननेकशः 13_015_1050 अज्ञानाज्ज्ञानतो वापि ये जीवाः शयनासने 13_015_1051 उपाविशञ्शयानश्च हन्ति जीवाननेकशः 13_015_1052 शिरोवस्त्रेषु ये जीवा नराणां स्वेदसंभवाः 13_015_1053 तांश्च हिंसन्ति सततं दंशांश्च मशकानपि 13_015_1054 जले जीवास्तथाकाशे पृथिवी जीवमालिनी 13_015_1055 एवं जीवाकुले लोके कोऽसौ स्याद्यस्त्वहिंसकः 13_015_1056 स्थूलमध्यमसूक्ष्मैश्च स्वेदवातमहीरुहैः 13_015_1057 दृश्यरूपैरदृश्यैश्च नानारूपैश्च भामिनि 13_015_1058 जीवैस्ततमिदं सर्वमाकाशं पृथिवी तथा 13_015_1059 अन्योन्यं ते च हिंसन्ति दुर्बलान्बलवत्तराः 13_015_1060 मत्स्या मत्स्यान्ग्रसन्तीह खगांश्चैव खगास्तथा 13_015_1061 सरीसृपैश्च जीवन्ति कपोताद्या विहंगमाः 13_015_1062 भूचराः खेचराश्चान्ये क्रव्यादा मांसगृद्धिनः 13_015_1063 समृद्धाः परमांसैस्तु भक्षेरन्येऽपि चापरैः 13_015_1064 सत्त्वैः सत्त्वानि जीवन्ति शतशोऽथ सहस्रशः 13_015_1065 अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि 13_015_1066 स्थूलकायस्य सत्त्वस्य खरस्य महिषस्य वा 13_015_1067 जीवस्यैकस्य मांसेन पयसा रुधिरेण वा 13_015_1068 तृप्यन्ते बहवो जीवाः क्रव्यादा मांसभोजिनः 13_015_1069 एको जीवसहस्राणि सदा खादति मानवः 13_015_1070 अन्नाद्यल्पोपभोगेन धान्यसंज्ञानि यानि तु 13_015_1071 मांसधान्यैः सबीजैश्च भोजनं परिवर्जयेत् 13_015_1072 त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा 13_015_1073 धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः 13_015_1074 नाश्नाति यावतो जीवांस्तावत्पुण्येन युज्यते 13_015_1075 आहारस्य वियोगेन शरीरं परितप्यते 13_015_1076 तप्यमाने शरीरे तु शरीरं चेन्द्रियाण्यपि 13_015_1077 वशे तिष्ठन्ति सुश्रोणि नृपाणामिव किंकराः 13_015_1078 निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः 13_015_1079 इन्द्रियाणां निरोधेन दानेन च दमेन च 13_015_1080 नरः सर्वमवाप्नोति मनसा यद्यदिच्छति 13_015_1081 एतन्मूलमहिंसाया उपवासः प्रकीर्तितः 13_015_1082 आहारं कुरुते यस्तु भूमिमाक्रमते च यः 13_015_1083 सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते 13_015_1084 यथेहाहिंसको देवि तत्त्वज्ञो ज्ञायते नरः 13_015_1085 तथा तेऽहं प्रवक्ष्यामि श्रूयतां धर्मचारिणि 13_015_1086 फलानि जीर्णपर्णानि भस्म वा योऽपि भक्षयेत् 13_015_1087 आलेख्यमिव निश्चेष्टं तं मन्येऽहमहिंसकम् 13_015_1088 आरम्भा हिंसया युक्ता धूमेनाग्निरिवावृताः 13_015_1089 तस्माद्यस्तु निराहारस्तं मन्येऽहमहिंसकम् 13_015_1090 यस्तु सर्वं समुत्सृज्य दीक्षितो नियतः शुचिः 13_015_1091 कृत्वा मण्डलमर्यादां संकल्पं कुरुते नरः 13_015_1092 यावज्जीवमनाशित्वा कालाकाङ्क्षी दृढव्रतः 13_015_1093 ध्यानेन तपसा युक्तस्तं मन्येऽहमहिंसकम् 13_015_1094 अन्यथा हि न पश्यामि नरो यः स्यादहिंसकः 13_015_1095 बहु चिन्त्यमिदं देवि नास्ति कश्चिदहिंसकः 13_015_1096 यतो यतो महाभागे हिंसा स्यान्महती ततः 13_015_1097 निवृत्तौ मधुमांसाभ्यां हिंसा त्वल्पतरा भवेत् 13_015_1098 निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् 13_015_1099 मनसा विनिवृत्तानां धर्मस्य निचयो महान् 13_015_1100 मनःपूर्वंगमा धर्मा अधर्माश्च न संशयः 13_015_1101 मनसा बध्यते चापि मुच्यते चापि मानवः 13_015_1102 निगृहीते भवेत्स्वर्गो विसृष्टे नरको ध्रुवः 13_015_1103 घातकः शस्त्रमुद्यम्य मनसा चिन्तयेद्यदि 13_015_1104 आयुःक्षयं गतेऽद्यैषां मृते तु प्रहराम्यहम् 13_015_1105 इति यो घातको हन्यान्न स पापेन लिप्यते 13_015_1106 विधिना निहतः पूर्वं निमित्तं स तु घातकः 13_015_1107 विधिर्हि बलवान्देवि दुस्त्यजं वै पुराकृतम् 13_015_1108 जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः 13_015_1109 नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः 13_015_1110 नानाविधविचित्राङ्गा नानावीर्यपराक्रमाः 13_015_1111 नानाभूमिप्रदेशेषु नानाहाराश्च जन्तवः 13_015_1112 जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते 13_015_1113 सुखं वा यदि वा दुःखं यथा पूर्वं कृतं तथा 13_015_1114 प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च 13_015_1115 नातिक्रान्तुं हि शक्यं स्यान्निदेशः पूर्वकर्मणः 13_015_1116 अप्रमत्तः प्रमत्तेषु विधिर्जागर्ति जन्तुषु 13_015_1117 न हि तस्य प्रियः कश्चिन्न द्वेष्यो न च मध्यमः 13_015_1118 समः सर्वेषु भूतेषु कालः कालं निरीक्षते 13_015_1119 गतायुषो ह्याक्षिपति जीवं सर्वस्य देहिनः 13_015_1120 यथा येन च मर्तव्यं तथा युज्येत मृत्युना 13_015_1121 अवशो नीयते तत्र मर्तव्यं यत्र येन तु 13_015_1122 अरण्ये स्वगृहे वापि रात्रौ वाहनि वा तथा 13_015_1123 यथा येन हि मर्तव्यं नान्यथा म्रियते हि सः 13_015_1124 दृश्यते न च लोकेऽस्मिन्भूतो भव्योऽपि वा पुनः 13_015_1125 विज्ञानैर्विक्रमैर्वापि नानामन्त्रौषधैरपि 13_015_1126 यो हि वञ्चयितुं शक्तो विधेस्तु नियतां गतिम् 13_015_1127 एष तेऽभिहितो देवि जीवहिंसाविधिक्रमः 13_015=1127 Colophon. 13_015=1127 महेश्वरः 13_015_1128 श्रूयतां कारणं देवि यथा हि दुरतिक्रमः 13_015_1129 विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते 13_015_1130 आयुःक्षयेणोपहताः समागम्य वरानने 13_015_1131 कीटाः पतंगा बहवः स्थूलाः सूक्ष्माश्च मध्यमाः 13_015_1132 प्रज्वलत्सु प्रदीपेषु स्वयमेव पतन्ति ते 13_015_1133 बहूनां मृगयूथानां नानावननिषेविणाम् 13_015_1134 यस्तु कालहतस्तेषां स वै कालेन वध्यते 13_015_1135 सूनार्थं देवि बद्धानां क्षीणायुर्यो निबध्यते 13_015_1136 अवशो घातकस्याथ हस्तं तदहरेति सः 13_015_1137 यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः 13_015_1138 क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम् 13_015_1139 यथा वारिचरा मीना बहवो बहुजातयः 13_015_1140 जालं समधिरोहन्ति स्वयमेव विधेर्वशात् 13_015_1141 शल्यकस्य च जिह्वाग्रं स्वयमारुह्य शोभने 13_015_1142 आयुःक्षयेणोपहता निपद्यन्ते सरीसृपाः 13_015_1143 कृषतां कर्षकाणां च नास्ति बुद्धिर्विहिंसने 13_015_1144 अथैषां लाङ्गलाग्राद्यैर्हन्यन्ते जन्तवोऽक्षयाः 13_015_1145 पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः 13_015_1146 मातंगोऽपि न तां कुर्यात्क्रूरो जन्मशतैरपि 13_015_1147 म्रियन्ते यैर्हि मर्तव्यं न तान्हन्ति कृषीवलः 13_015_1148 कृषामीति मतिस्तस्य नास्ति चिन्ता विहिंसने 13_015_1149 तस्माज्जीवसहस्राणि हत्वापि न स लिप्यते 13_015_1150 विधिना विहितः पूर्वं पश्चात्प्राणी विपद्यते 13_015_1151 एवं सर्वेषु भूतेषु विधिर्हि दुरतिक्रमः 13_015_1152 गतायुषा न शक्यं हि मुहूर्तमपि जीवितुम् 13_015_1153 जीवितव्ये न मर्तव्यं न भूतं न भविष्यति 13_015_1154 शुभाशुभं कर्मफलं न शक्यमतिवर्तितुम् 13_015_1155 तथा ताभिश्च मर्तव्यं भोक्तव्याश्चैव तास्तथा 13_015_1156 रन्तिदेवस्य गावो वै विधेर्हि वशमागताः 13_015_1157 स्वयमायान्ति गावो वै हन्यन्ते यत्र सुन्दरि 13_015_1158 गवां वै हन्यमानानां रुधिरप्रभवा नदी 13_015_1159 चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा 13_015_1160 रुधिरं तां नदीं प्राप्य तोयं भवति शोभने 13_015_1161 मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर्युतम् 13_015_1162 तत्राभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः 13_015_1163 द्विजा देवगणाश्चापि लोकपाला महेश्वराः 13_015_1164 तस्य राज्ञः सदा सत्रे स्वयमागम्य सुन्दरि 13_015_1165 विधिना पूर्वदृष्टेन तन्मांसमुपकल्पितम् 13_015_1166 मन्त्रवत्प्रतिगृह्णन्ति यथान्यायं यथाविधि 13_015_1167 समांसं च सदा ह्यन्नं शतशोऽथ सहस्रशः 13_015_1168 भुञ्जानानां द्विजातीनामस्तमेति दिवाकरः 13_015_1169 गावो यास्तत्र हन्यन्ते राज्ञस्तस्य क्रतूत्तमे 13_015_1170 पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि 13_015_1171 ताश्च स्वर्गं गता गावो रन्तिदेवश्च पार्थिवः 13_015_1172 सदा सत्रविधानेन सिद्धिं प्राप्तो नरेश्वरः 13_015_1173 अथ यस्तु सहायार्थमुक्तः स्यात्पार्थिवैर्नरः 13_015_1174 भोगानां संविभागेन वस्त्राभरणभूषणैः 13_015_1175 सहभोजनसंबन्धैः सत्कारैर्विविधैरपि 13_015_1176 सहायकाले संप्राप्ते संग्रामे शस्त्रमुद्धरेत् 13_015_1177 व्यूढानीके यथा शस्त्रं सेनयोरुभयोरपि 13_015_1178 हस्त्यश्वरथसंपूर्णे पदातिबलसंकुले 13_015_1179 चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले 13_015_1180 शक्तितोमरकुन्तासिशूलपट्टसधारिभिः 13_015_1181 कूटमुद्गरचापेषुभुसुण्ढीजुष्टमुष्टिभिः 13_015_1182 भिन्दिपालगदाचक्रप्रासकर्पणधारिभिः 13_015_1183 नानाप्रहरणैर्योधैः सेनयोरुभयोरपि 13_015_1184 युद्धशौण्डैः प्रगर्जद्भिर्वृषेषु वृषभैरिव 13_015_1185 शङ्खदुंदुभिनादेन नानातूर्यरवेण च 13_015_1186 हयहेषितशब्देन कुञ्जराणां च बृंहितैः 13_015_1187 योधानां सिंहनादैश्च घण्टानां शिञ्जितस्वनैः 13_015_1188 दिशश्च विदिशश्चैव समन्ताद्बधिरीकृताः 13_015_1189 ग्रीष्मान्तेषु विगर्जद्भिर्नभसीव बलाहकैः 13_015_1190 रथनेमिखुरोद्धूतैररुणै रणरेणुभिः 13_015_1191 कपिलाभिरिवाकाशे छाद्यमाने समन्ततः 13_015_1192 प्रवृत्ते शस्त्रसंपाते योधानां तत्र सेनयोः 13_015_1193 तेषां प्रहारक्षतजं रक्तचन्दनसप्रभम् 13_015_1194 ते स्रवन्तः स्वगात्रेभ्यस्तरन्ते रणमूर्धनि 13_015_1195 पलाशाशोकपुष्पाणां जंगमा इव राशयः 13_015_1196 रणे समभिवर्तन्त उद्यतायुधपाणयः 13_015_1197 शोभमाना रणे शूरा आह्वयन्तः परस्परम् 13_015_1198 हन्यमानेष्वभिघ्नत्सु शूरेषु रणसंकटे 13_015_1199 पृष्ठं दत्त्वाथ ये तत्र नायकस्य नराधमाः 13_015_1200 अनाहता निवर्तन्ते नायके वाप्यभीप्सति 13_015_1201 ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः 13_015_1202 यच्चास्ति सुकृतं तेषां युज्यते तेन नायकः 13_015_1203 अहिंसा परमो धर्म इति येऽपि नरा विदुः 13_015_1204 संग्रामेषु न युध्यन्ते भृताश्चैवानुरूपतः 13_015_1205 नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणः 13_015_1206 यस्तु प्राणान्परित्यज्य प्रविशेदुद्यतायुधः 13_015_1207 संग्राममग्निप्रतिमं पतंगा इव निर्भयम् 13_015_1208 सत्त्वमाविशते तत्र ज्ञात्वा योधस्य निश्चयम् 13_015_1209 आविष्टश्चैव सत्त्वेन निर्घृणो जायते नरः 13_015_1210 प्रहारैर्नन्दयेद्देवि सत्त्वेनाधिष्ठितो हि सः 13_015_1211 प्रहारव्यथितश्चैव न वैक्लव्यमुपैति सः 13_015_1212 यस्तु स्वं नायकं रक्षन्नतिघोरे रणाङ्गणे 13_015_1213 तापयन्नरिसैन्यानि सिंहो मृगगणानिव 13_015_1214 आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे 13_015_1215 निर्दयो यस्तु संग्रामे प्रहरत्युद्यतायुधः 13_015_1216 यजते स तु पूतात्मा संग्रामेण महाक्रतुम् 13_015_1217 वर्म कृष्णाजिनं तस्य दण्डकाष्ठं धनुः स्मृतम् 13_015_1218 रथो वेदी ध्वजो यूपः कुशाश्च रथरश्मयः 13_015_1219 मानो दर्पस्त्वहंकारस्त्रयस्त्रेताग्नयः स्मृताः 13_015_1220 प्रतोदश्च स्रुवस्तस्य उपाध्यायोऽस्य सारथिः 13_015_1221 स्रुग्भाण्डं चापि यत्किंचिद्यज्ञोपकरणानि च 13_015_1222 आयुधान्यस्य तत्सर्वं समिधः सायकाः स्मृताः 13_015_1223 स्वेदस्रावश्च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः 13_015_1224 पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृतम् 13_015_1225 तूणश्चैव चरुर्ज्ञेयो वसोर्धारा वसा स्मृता 13_015_1226 क्रव्यादा भूतसंघाश्च तस्मिन्यज्ञे द्विजातयः 13_015_1227 तेषां भक्षान्नपानानि हता नृगजवाजिनः 13_015_1228 भुञ्जते ते यथाकामं यथा यज्ञे किमिच्छके 13_015_1229 निहतानां तु योधानां वस्त्राभरणभूषणम् 13_015_1230 हिरण्यं च सुवर्णं च यद्वै यज्ञस्य दक्षिणा 13_015_1231 यस्तत्र हन्यते देवि गजस्कन्धगतो नरः 13_015_1232 ब्रह्मलोकमवाप्नोति रणेष्वभिमुखो हतः 13_015_1233 रथमध्यगतो वापि हयपृष्ठगतोऽपि वा 13_015_1234 हन्यते यस्तु संग्रामे शक्रलोके महीयते 13_015_1235 स्वर्गे हन्ता पूज्यते तैर्हतस्तत्रैव पूज्यते 13_015_1236 द्वावेतौ सुखमेधेते हन्ता यश्चैव हन्यते 13_015_1237 तस्मात्संग्राममासाद्य प्रहर्तव्यमभीतवत् 13_015_1238 निर्भयो यस्तु संग्रामे प्रहरेदुद्यतायुधः 13_015_1239 राज्ञो वल्लभतामेति कुलं भावयते स्वकम् 13_015_1240 यथा नदीसहस्राणि प्रविष्टानि महोदधिम् 13_015_1241 तथा सर्वे न संदेहो धर्मो धर्मभृतां वरे 13_015_1242 प्रविष्टा राजधर्मेण आचार्यविनयस्तथा 13_015_1243 वेदोक्ताश्चैव ये धर्माः पाषण्डेषु च कीर्तिताः 13_015_1244 तथैव मानवा धर्मा धर्माश्चान्ये तथापरे 13_015_1245 देशजातिकुलानां च ग्रामधर्मास्तथैव च 13_015_1246 ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु 13_015_1247 तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम् 13_015_1248 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः 13_015_1249 तस्माद्धर्मो न हन्तव्यः पार्थिवेन विशेषतः 13_015_1250 प्रजाः पालयते यत्र धर्मेण वसुधाधिपः 13_015_1251 षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः 13_015_1252 नैव तस्मिन्ननावृष्टिर्न रोगा नाप्युपद्रवाः 13_015_1253 धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे 13_015_1254 एष्टव्यः सततं देवि युक्ताचारो नराधिपः 13_015_1255 छिद्रज्ञश्चैव शत्रूणामप्रमत्तः प्रतापवान् 13_015_1256 शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः 13_015_1257 तस्मात्प्रमादं सुश्रोणि न कुर्यात्पण्डितो नृपः 13_015_1258 तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु 13_015_1259 विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः 13_015_1260 राज्ञो वल्लभतामेति कुलं भावयते स्वकम् 13_015_1261 यस्तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा 13_015_1262 बन्दिग्राहाय मित्रार्थे प्राणांस्त्यजति दुस्त्यजान् 13_015_1263 सर्वकामदुघां धेनुं धरणीं लोकधारिणीम् 13_015_1264 समुद्रान्तां वरारोहे सशैलवनकाननाम् 13_015_1265 दद्याद्देवि द्विजातिभ्यो वसुपूर्णां वसुंधराम् 13_015_1266 न तत्समं वरारोहे प्राणत्यागी विशिष्यते 13_015_1267 सहस्रमपि यज्ञानां यजते यदि चर्द्धिमान् 13_015_1268 यज्ञैस्तस्य किमाश्चर्यं प्राणत्यागः सुदुष्करः 13_015_1269 तस्मात्सर्वेषु यज्ञेषु शस्त्रयज्ञो विशिष्यते 13_015_1270 एवं संग्रामयज्ञास्ते यथातत्त्वमुदाहृताः 13_015=1270 Colophon. 13_015=1270 महेश्वरः 13_015_1271 मृगयात्रां तु वक्ष्यामि शृणु तां धर्मचारिणि 13_015_1272 मृगान्हत्वा महीपालो यथा पापैर्न लिप्यते 13_015_1273 निर्मानुषामिमां सर्वे मृगा इच्छन्ति मेदिनीम् 13_015_1274 भक्षयन्ति च सस्यानि शासितव्या नृपेण ते 13_015_1275 दुष्टानां शासनं धर्मः शिष्टानां परिपालनम् 13_015_1276 कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम् 13_015_1277 स्वर्गं मृगाश्च गच्छन्ति स्वयं नृपतिना हताः 13_015_1278 यथा गावो ह्यगोपालास्तथा राष्ट्रमनायकम् 13_015_1279 तस्मादंशास्तु देवानां गन्धर्वोरगरक्षसाम् 13_015_1280 राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात् 13_015_1281 अशिष्टशासने चैव शिष्टानां परिपालने 13_015_1282 तेषां चर्यां प्रवक्ष्यामि श्रूयतामनुपूर्वशः 13_015_1283 यथा प्रचरतां तेषां पार्थिवानां यशस्विनि 13_015_1284 राष्ट्रं धर्मो धनं चैव यशः कीर्तिश्च वर्धते 13_015_1285 नृपाणां पूर्वमेवायं धर्मो धर्मभृतां वरे 13_015_1286 सभाप्रपातटाकानि देवतायतनानि च 13_015_1287 ब्राह्मणावसथाश्चैव कर्तव्या नृपसत्तमैः 13_015_1288 ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः 13_015_1289 कुलमुत्सादयेयुस्ते क्रोधाविष्टा द्विजातयः 13_015_1290 ध्मायमानो यथा ह्यग्निर्निर्दहेत्सर्वमिन्धनम् 13_015_1291 तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीमिमाम् 13_015_1292 न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः 13_015_1293 परिभूय द्विजान्मोहाद्वातापिनहुषादयः 13_015_1294 सबन्धुमित्रा नष्टास्ते दग्धा ब्राह्मणमन्युभिः 13_015_1295 शरीरं चापि शक्रस्य कृतं भगनिरन्तरम् 13_015_1296 ततो देवगणाः सर्वे इन्द्रस्यार्थे महामतिम् 13_015_1297 प्रसादं कारयामासुः प्रणामस्तुतिवन्दनैः 13_015_1298 तेन प्रीतेन सुश्रोणि गौतमेन महात्मना 13_015_1299 तच्छरीरं तु शक्रस्य सहस्रभगचिह्नितम् 13_015_1300 कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम् 13_015_1301 छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ 13_015_1302 इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषमागतौ 13_015_1303 एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः 13_015_1304 अशक्तः शासितुं राज्यं किं पुनर्मानुषो भुवि 13_015_1305 क्रोधाविष्टो दहेद्विप्रः शुष्केन्धनमिवानलः 13_015_1306 भस्मीकृत्य जगत्सर्वं सृजेदन्यज्जगत्पुनः 13_015_1307 अदेवानपि देवान्स कुर्याद्देवानदेवताः 13_015_1308 तस्मान्नोत्पादयेन्मन्युं मन्युप्रहरणा द्विजाः 13_015_1309 महत्स्वप्यपराधेषु शासनं नार्हति द्विजः 13_015_1310 न च शस्त्रनिपातानि न च प्राणैर्वियोजनम् 13_015_1311 दृश्यते त्रिषु लोकेषु ब्राह्मणानामनिन्दिते 13_015_1312 क्रोधाश्च विपुला घोराः प्रसादाश्चाप्यनुत्तमाः 13_015_1313 तस्मान्नोत्पादयेत्क्रोधं नित्यं पूज्या द्विजातयः 13_015_1314 दृश्यते न स लोकेऽस्मिन्भूतो वाथ भविष्यति 13_015_1315 क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः 13_015_1316 न चैवोपहसेद्विप्रान्न चैवोपालभेच्च तान् 13_015_1317 कालमासाद्य कुप्येच्च काले कुर्यादनुग्रहम् 13_015_1318 संप्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः 13_015_1319 लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते 13_015_1320 भृत्यानां संप्रहासेन पार्थिवः परिभूयते 13_015_1321 अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च 13_015_1322 पूर्वमप्युचितैर्लाभैः परितोषं न यान्ति ते 13_015_1323 तस्माद्भृत्येषु नृपतिः संप्रहासं विवर्जयेत् 13_015_1324 न विश्वसेदविश्वस्ते विश्वस्ते च न विश्वसेत् 13_015_1325 सगोत्रेषु विशेषेण सर्वोपायैर्न विश्वसेत् 13_015_1326 विश्वासाद्भयमुत्पन्नं हन्याद्वृक्षमिवाशनिः 13_015_1327 प्रमादाद्धन्यते राजा लोभेन च वशीकृतः 13_015_1328 तस्मात्प्रमादं लोभं च न कुर्यान्न च विश्वसेत् 13_015_1329 भयार्तानां परित्राता दीनानुग्रहकारकः 13_015_1330 तस्मात्कृत्यविशेषज्ञो नित्यं राष्ट्रहिते रतः 13_015_1331 सत्यसंधः स्थितो राज्ये प्रजापालनतत्परः 13_015_1332 अलुब्धो न्यायवादी च षड्भागं चोपजीवति 13_015_1333 कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति 13_015_1334 स्वराष्ट्रेषु दयां कुर्यादकार्यं न प्रवर्तते 13_015_1335 ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः 13_015_1336 शत्रुं च मित्रवत्पश्येदपराधविवर्जितम् 13_015_1337 अपराधानुरूपेण दुष्टं दण्डेन शासयेत् 13_015_1338 धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर्नृपः 13_015_1339 नाधर्मो विद्यते तत्र यत्र राजा क्षमान्वितः 13_015_1340 अशिष्टशासनं धर्मः शिष्टानां परिपालनम् 13_015_1341 वध्यांश्च घातयेद्यस्तु अवध्यान्परिरक्षति 13_015_1342 अवध्या ब्राह्मणा गावो दूतश्चैव पिता तथा 13_015_1343 विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः 13_015_1344 स्त्रियश्चैव न हन्तव्या यश्च सर्वातिथिर्नरः 13_015_1345 धरणीं गां हिरण्यं च सिद्धान्नं च तिलान्घृतम् 13_015_1346 ददन्नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात् 13_015_1347 एवं चरति यो नित्यं राजा राष्ट्रहिते रतः 13_015_1348 तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश्च वर्धते 13_015_1349 न च पापैर्न चानर्थैर्युज्यते स नराधिपः 13_015_1350 षड्भागमुपयुञ्जन्यः प्रजा राजा न रक्षति 13_015_1351 स्वचक्रपरचक्राभ्यां धनैर्वा विक्रमेण वा 13_015_1352 निरुद्योगो नृपो यश्च परराष्ट्रनिघातने 13_015_1353 स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते 13_015_1354 यत्पापं परचक्रस्य परचक्राभिघातने 13_015_1355 तत्पापं सकलं राजा हतराष्ट्रः प्रपद्यते 13_015_1356 मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम् 13_015_1357 पितरं वर्जयित्वैकं हन्याद्घातकमागतम् 13_015_1358 स्वस्य राष्ट्रस्य रक्षार्थं युध्यमानस्तु यो हतः 13_015_1359 संग्रामे परचक्रेण श्रूयतां तस्य या गतिः 13_015_1360 विमाने तु वरारोहे अप्सरोगणसेविते 13_015_1361 शक्रलोकमितो याति संग्रामे निहतो नृपः 13_015_1362 यावन्तो लोमकूपाः स्युस्तस्य गात्रेषु सुन्दरि 13_015_1363 तावद्वर्षसहस्राणि शक्रलोके महीयते 13_015_1364 यदि वै मानुषे लोके कदाचिदुपपद्यते 13_015_1365 राजा वा राजमात्रो वा भूयो भवति वीर्यवान् 13_015_1366 तस्माद्यत्नोऽनुकर्तव्यः स्वराष्ट्रपरिपालने 13_015_1367 व्यवहारश्च चारश्च सततं सत्यसंधता 13_015_1368 अप्रमादः प्रमोदश्च व्यवसायेऽप्यचण्डता 13_015_1369 भरणं चैव भृत्यानां वाहनानां च पोषणम् 13_015_1370 योधानां चैव सत्कारः कृते कर्मण्यमोघता 13_015_1371 श्रेय एव नरेन्द्राणामिह चैव परत्र च 13_015=1371 Colophon. 13_015=1371 महेश्वरः 13_015_1372 पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च 13_015_1373 यूपे निबद्धा मन्त्रैश्च यथान्यायं यथाविधि 13_015_1374 मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि 13_015_1375 तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने 13_015_1376 अग्नयस्त्रिदशाश्चैव लोकपालाः सहेश्वराः 13_015_1377 तेषु तुष्टेषु जायेत तस्य यज्ञस्य यत्फलम् 13_015_1378 तेन संयुज्यते देवि यजमानो न संशयः 13_015_1379 सपत्नीकः सपुत्रः स स पितृभ्रातृभिः सह 13_015_1380 ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते 13_015_1381 एतत्ते सर्वमाख्यातं भूयः श्रोतुं किमिच्छसि 13_015=1381 उमा 13_015_1382 भगवन्सर्वभूतेश शूलपाणे महाद्युते 13_015_1383 श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम् 13_015_1384 कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो 13_015_1385 प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम् 13_015_1386 वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम् 13_015_1387 एतत्सर्वं समासेन वक्तुमर्हसि मानद 13_015=1387 महेश्वरः 13_015_1388 न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि 13_015_1389 प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम् 13_015_1390 तेषां संरक्षणार्थाय राजानः संस्मृता भुवि 13_015_1391 सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणु 13_015_1392 विद्या वार्त्ता च सेवा च कारुत्वं नाट्यता तथा 13_015_1393 इत्येते जीवनार्थाय मर्त्यानां विहिताः प्रिये 13_015_1394 अपि जन्मफलं तावन्मानुषाणां विशेषतः 13_015_1395 विहितं तत्स्ववृत्तेन तन्मे निगदतः शृणु 13_015_1396 कर्मक्षेत्रं हि मानुष्यं भोगदुःखयुताः परे 13_015_1397 सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तमिष्यते 13_015_1398 विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते 13_015_1399 कार्याकार्यं विजानाति विद्यया देवि नान्यथा 13_015_1400 विद्यया स्फीयते ज्ञानं ज्ञानात्तत्त्वविदर्शनम् 13_015_1401 दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम् 13_015_1402 शक्यं विद्याविनीतेन लोके संजीवनं सुखम् 13_015_1403 आत्मानं विद्यया तस्मात्पूर्वं कृत्वा तु भाजनम् 13_015_1404 वश्येन्द्रियो जितक्रोधो भूत्वात्मानं तु भावयेत् 13_015_1405 भावयित्वा तथात्मानं पूजनीयः सतामपि 13_015_1406 कुलानुवृत्तं वृत्तं वा पूर्वमेव समाश्रयेत् 13_015_1407 इष्यते गृहवासाय दारकर्म यथापुरम् 13_015_1408 यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः 13_015_1409 राजविद्यां तु वादेऽपि लोकविद्यामथापि वा 13_015_1410 तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः 13_015_1411 ग्रन्थतश्चार्थतश्चैव दृढीकुर्यात्प्रयत्नतः 13_015_1412 एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः 13_015_1413 न्यायाद्विद्याफलं चेच्छेदधर्मं तत्र वर्जयेत् 13_015_1414 यदि चेद्वार्त्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् 13_015_1415 क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत् 13_015_1416 वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः 13_015_1417 मूल्यमर्थं प्रयासं च विचार्यैव फलोदयौ 13_015_1418 पशुसंजीवकश्चैव देशे गाः पोषयेद्ध्रुवम् 13_015_1419 बहुप्रकारा बहवः पशवस्तस्य साधकाः 13_015_1420 यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः 13_015_1421 यतात्मा श्रवणीयानां भवेद्वै संप्रयोजकः 13_015_1422 बुद्ध्या वा कर्मयोगाद्वा योधनाद्वा समाश्रयेत् 13_015_1423 मार्गतस्तु समाश्रित्य तदा तत्संप्रियो भवेत् 13_015_1424 यथा यथा स तुष्येत तथा संतोषयेत तम् 13_015_1425 अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितः 13_015_1426 विप्रियं नाचरेत्तस्य एषा सेवा समासतः 13_015_1427 विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत् 13_015_1428 कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु 13_015_1429 तयोरपि यथायोगं न्यायतः कर्मवेतनम् 13_015_1430 आजीवेभ्योऽपि सर्वेभ्यश्चार्जवाद्वेतनं हरेत् 13_015_1431 अनार्जवादाहरतस्तत्तु पापाय कल्पते 13_015_1432 सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम् 13_015_1433 आत्मशक्तिमुपायांश्च देशकालौ च शक्तितः 13_015_1434 कारणानि प्रवासं च प्रक्षेपं च फलोदयम् 13_015_1435 एवमादीनि संचिन्त्य दृष्ट्वा दैवानुकूलताम् 13_015_1436 अतःपरं समारम्भेद्यत्रात्महितमाहितम् 13_015_1437 वृत्तिमेवं समासाद्य तां सदा परिपालयेत् 13_015_1438 दैवमानुषविघ्नेभ्यो न पुनर्भ्रश्यते यथा 13_015_1439 पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत् 13_015_1440 क्षीयते गिरिसंकाशमश्नतो ह्यनपेक्षया 13_015_1441 आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः 13_015_1442 धर्मायार्थाय कामाय आपत्प्रशमनाय च 13_015_1443 चतुर्ष्वपि विभागेषु विधानं शृणु शोभने 13_015_1444 यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् 13_015_1445 देवब्राह्मणपूजार्थं पितृपूजार्थमेव च 13_015_1446 कुलार्थं संनिवासार्थं क्रियानित्यैश्च धार्मिकैः 13_015_1447 एवमादिषु चान्येषु धर्मार्थं संत्यजेद्धनम् 13_015_1448 धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम् 13_015_1449 ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् 13_015_1450 वार्त्तायां च समारम्भे भृत्यमित्रपरिग्रहे 13_015_1451 आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् 13_015_1452 अर्थोदयसमावाप्तावनर्थस्य विघातने 13_015_1453 एवमादिषु चान्येषु अर्थार्थं विभजेद्धनम् 13_015_1454 अनुबन्धं फलं हेतुं दृष्ट्वा वित्तं परित्यजेत् 13_015_1455 अनर्थं बाधते ह्यर्थो अर्थं चैव फलान्युत 13_015_1456 नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्नशतैरपि 13_015_1457 तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः 13_015_1458 शरीरपोषणार्थाय आहारस्य विशेषणे 13_015_1459 नटगान्धर्वसंयोगे कामयात्राविहारयोः 13_015_1460 मनःप्रियाणां संयोगे प्रीतिदाने तथैव च 13_015_1461 एवमादिषु चान्येषु कामार्थं विसृजेद्धनम् 13_015_1462 विचार्य गुणदोषौ तु मात्रया तत्र संत्यजेत् 13_015_1463 चतुर्थं संनिदध्याच्च आपदर्थं शुचिस्मिते 13_015_1464 राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने 13_015_1465 महाव्याधिविमोक्षार्थं वार्द्धकस्यैव कारणात् 13_015_1466 शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात् 13_015_1467 प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे 13_015_1468 एवमादि समुद्दिश्य संनिदध्यात्स्वकं धनम् 13_015_1469 सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् 13_015_1470 यस्य नास्ति धनं किंचित्तस्य लोकद्वयं न च 13_015_1471 अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते 13_015_1472 निधानं मात्रया कुर्यादन्यथा विलयं व्रजेत् 13_015_1473 एवं देवि मनुष्याणां लोके त्वाजीवनं प्रति 13_015_1474 एवं युक्तस्य लोकस्य लौक्यं वृत्तं पुनः शृणु 13_015_1475 धन्यं यशस्यमायुष्यं स्वर्गीयं परमं वचः 13_015_1476 त्रिवर्गे च यथा युक्तं सर्वेषां संविधीयते 13_015_1477 तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः 13_015_1478 काल्योत्थानं च शौचं च देवब्राह्मणभक्तता 13_015_1479 गुरूणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम् 13_015_1480 प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् 13_015_1481 आभिमुख्यं पुरस्कृत्य अतिथीनां च भोजनम् 13_015_1482 वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः 13_015_1483 पोषणं भृत्यवर्गस्य सान्त्वदानपरिग्रहैः 13_015_1484 न्यायतः कर्मकरणमन्यायाहितवर्जनम् 13_015_1485 सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् 13_015_1486 पुत्राणां विनयं कुर्यात्तत्तत्कार्ये नियोजयेत् 13_015_1487 वर्जनं चाशुभार्थानां शुभानां जोषणं तथा 13_015_1488 कुलोचितानां धर्माणां यथावत्परिपालनम् 13_015_1489 वर्जनं कलहादीनां भक्त्या संशमनं तथा 13_015_1490 सतां व्यसनसंयोगे स्वशक्त्याभ्यवपत्तिता 13_015_1491 दीनानां संग्रहं चैव नानृशंस्यव्यपेक्षया 13_015_1492 अबद्धानृतघोराणां वचनानां विवर्जनम् 13_015_1493 कुलसंधारणं चैव पौरुषेणैव सर्वशः 13_015_1494 एवमादि शुभं सर्वं तस्य वृत्तमिति स्मृतम् 13_015_1495 वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया 13_015_1496 परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वदा 13_015_1497 न याचेत परान्धीरः स्वबाहुबलमाश्रयेत् 13_015_1498 स्वशरीरं सदा रक्षेदाहाराचारयोरपि 13_015_1499 हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया 13_015_1500 देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि 13_015_1501 शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम् 13_015_1502 प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वशः 13_015_1503 गृहस्थः प्रवहेद्दद्याद्गाश्च वत्सांश्च पोषयेत् 13_015_1504 बहिर्निष्क्रमणं चैव कुर्यात्कारणतो दिवा 13_015_1505 मध्याह्ने वार्धरात्रे वा गमनं नैव रोचयेत् 13_015_1506 विषमान्नावगाहेत स्वशक्त्या सममाचरेत् 13_015_1507 यथायव्ययता लोके गृहस्थानां प्रपूजिता 13_015_1508 अयशस्करमर्थघ्नं कर्म यत्परपीडनम् 13_015_1509 भयाद्वा यदि वा लोभान्न कुर्वीत कदाचन 13_015_1510 बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः 13_015_1511 आरभेत तदा कर्म शुभं वा यदि वेतरत् 13_015_1512 आत्मा साक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे 13_015_1513 मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् 13_015=1513 Colophon. 13_015=1513 उमा 13_015_1514 भगवन्भगनेत्रघ्न कालसूदन शंकर 13_015_1515 इमे तु वर्णाश्चत्वारो विहिताः स्वित्स्वभावतः 13_015_1516 उताहो क्रियया वर्णाः संभवन्ति महेश्वर 13_015_1517 एष मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि 13_015=1517 महेश्वरः 13_015_1518 स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः 13_015_1519 एकजात्याः सुदुष्प्रापमन्यवर्णत्वमागतम् 13_015_1520 तच्च कर्म विशेषेण पुनर्जन्मनि जायते 13_015_1521 तस्मात्ते संप्रवक्ष्यामि तत्सर्वं कर्म पाकतः 13_015_1522 ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयेत् 13_015_1523 दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत् 13_015_1524 सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा 13_015_1525 तस्यां जात्यां समुदितो जातिधर्मान्न हापयेत् 13_015_1526 एवं संवर्तमानस्तु कालधर्मं गतः पुनः 13_015_1527 स्वर्लोके चाभिजायेत स्वर्गभोगाय भामिनि 13_015_1528 तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते 13_015_1529 एवं स्वकर्मणा मर्त्यः स्वजातिं लभते पुनः 13_015_1530 अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः 13_015_1531 अवमत्यैव तां जातिमज्ञानतमसावृतः 13_015_1532 अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत् 13_015_1533 शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषया 13_015_1534 शूद्रैः सह चरन्नित्यं शौचमङ्गलवर्जितः 13_015_1535 स चापि कालधर्मस्थो यमलोकेषु दण्डितः 13_015_1536 यदि जायेत मर्त्येषु शूद्र एवाभिजायते 13_015_1537 शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा 13_015_1538 तथैव शूद्रस्त्वपरः शूद्रकर्माणि वर्जयन् 13_015_1539 सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा 13_015_1540 मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः 13_015_1541 एवंयुक्तसमाचारः शूद्रोऽपि मरणं गतः 13_015_1542 स्वर्गलोकेऽभिजायेत तत्क्षये नृषु जायते 13_015_1543 ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते 13_015_1544 एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात् 13_015_1545 एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः 13_015_1546 स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च 13_015_1547 एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम् 13_015_1548 अन्यथा तु न शक्यन्ते लोकसंस्थितिकारणात् 13_015_1549 तस्माज्जातिं विशिष्टां तु कथंचित्प्राप्य पण्डितः 13_015_1550 सर्वथा तां ततो रक्षेन्न पुनर्भ्रश्यते यथा 13_015_1551 इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=1551 उमा 13_015_1552 जन्मप्रभृति कैः शुद्धो लभेज्जन्मफलं नरः 13_015_1553 शोभनाशोभनं सर्वमधिकारवशात्स्वयम् 13_015=1553 महेश्वरः 13_015_1554 कर्म कुर्वन्न लिप्येत आर्जवेन समाचरन् 13_015_1555 आत्मैव तच्छुभं कुर्यादशुभे नैव योजयेत् 13_015_1556 शठेषु शठवत्कुर्यादार्येष्वृजुवदाचरेत् 13_015_1557 आपत्सु नावसीदेच्च घोरान्संक्रामयेत्परान् 13_015_1558 साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत् 13_015_1559 अनर्थाधर्मशोकांस्तु यथा न प्राप्नुयात्स्वयम् 13_015_1560 प्रयतेत तथा कर्तुमेतद्वृत्तं समासतः 13_015_1561 एतद्वृत्तं समासाद्य गृहमाश्रित्य मानवाः 13_015_1562 निराबाधा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम् 13_015_1563 एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम् 13_015_1564 एवं गृहगतैर्नित्यं वर्तितव्यमिति स्थितिः 13_015_1565 एतत्सर्वं मया प्रोक्तं किं भूयः श्रोतुमिच्छसि 13_015=1565 उमा 13_015_1566 सुरासुरपते देव वरद प्रीतिवर्धन 13_015_1567 मानुषेष्वेव ये केचिदाढ्याः क्लेशविवर्जिताः 13_015_1568 भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः 13_015_1569 अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः 13_015_1570 किमर्थं मानुषे लोके न समत्वेन कल्पिताः 13_015_1571 एतच्छ्रोतुं महादेव कौतूहलमतीव मे 13_015=1571 महेश्वरः 13_015_1572 न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि 13_015_1573 शृणु तत्सर्वमखिलं मानुषाणां हितं वचः 13_015_1574 आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः 13_015_1575 नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः 13_015_1576 तदा तस्मात्समाः सर्वे बभूवुः सर्वतो नराः 13_015_1577 एवं संवर्तमाने तु युगे कालविपर्ययात् 13_015_1578 केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः 13_015_1579 तेषां हानिं ततो दृष्ट्वा तुल्यानामेव भामिनि 13_015_1580 ब्रह्माणं ते समाजग्मुस्तत्कारणनिवेदकाः 13_015_1581 कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम् 13_015_1582 पुत्रभावे समे देव किमर्थं नो भवेत्कलिः 13_015_1583 इत्येवं तैरुपालब्धो ब्रह्मा वचनमब्रवीत् 13_015_1584 यूयं मा कार्ष्ट मे रोषं स्वकृतं स्मरत प्रजाः 13_015_1585 युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम् 13_015_1586 यादृशं कुरुते कर्म तादृशं फलमश्नुते 13_015_1587 स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्भोक्तुमर्हति 13_015_1588 एवं संबोधितास्तेन लोककर्त्रा स्वयंभुवा 13_015_1589 पुनर्निवृत्य कर्माणि शुभान्येव प्रपेदिरे 13_015_1590 एवं विज्ञाततत्त्वास्ते दानधर्मपरायणाः 13_015_1591 शुभानि विधिवत्कृत्वा कालधर्मगताः पुनः 13_015_1592 तानि दानफलान्येव भुञ्जते सुखभोगिनः 13_015_1593 स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते 13_015_1594 अपरे धर्मकार्येभ्यो निवृत्तास्तु शुभेक्षणे 13_015_1595 कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः 13_015_1596 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1597 दरिद्राः क्लेशसंयुक्ता भवन्त्येव न संशयः 13_015=1597 उमा 13_015_1598 मानुषेष्वेव ये केचिद्धनधान्यसमन्विताः 13_015_1599 भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि 13_015_1600 न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि 13_015=1600 महेश्वरः 13_015_1601 परैः संचोदिता धर्मं कुर्वते न स्वकामतः 13_015_1602 स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च 13_015_1603 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1604 फलानि तानि संप्राप्य भुञ्जते न कदाचन 13_015_1605 रक्षन्तो वर्धयन्तश्च आसते निधिपालवत् 13_015=1605 उमा 13_015_1606 केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर 13_015_1607 मानुषाः संप्रदृश्यन्ते तन्मे शंसितुमर्हसि 13_015=1607 महेश्वरः 13_015_1608 आनृशंस्यपरा ये तु धर्मकामाश्च दुर्गताः 13_015_1609 परोपकारं कुर्वन्ति दीनानुग्रहकारणात् 13_015_1610 प्रतिदद्युः परधनं नष्टं वान्यैर्हृतं धनम् 13_015_1611 नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि 13_015_1612 कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः 13_015_1613 एते धनवियुक्ताश्च भोगयुक्ता भवन्त्युत 13_015_1614 धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः 13_015_1615 इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=1615 Colophon. 13_015=1615 उमा 13_015_1616 भगवन्देवदेवेश त्रियक्ष वृषभध्वज 13_015_1617 मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो 13_015_1618 आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः 13_015_1619 अपरे यत्नपूर्वं तु लभन्ते भोगसंग्रहम् 13_015_1620 अपरे यतमानास्तु लभन्ते न तु किंचन 13_015_1621 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1621 महेश्वरः 13_015_1622 न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि 13_015_1623 ये लोके मानुषा देवि दानधर्मपरायणाः 13_015_1624 पात्राणि विधिवज्ज्ञात्वा दूरतो ह्यनुमानतः 13_015_1625 अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च 13_015_1626 दानानि चेङ्गितैरेव तैरविज्ञातमेव वा 13_015_1627 पुनर्जन्मनि देवेशि तादृशाः शोभना नराः 13_015_1628 अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत 13_015_1629 आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः 13_015_1630 अपरे ये च दानानि ददत्येव प्रयाचिताः 13_015_1631 यथा यथा ते दीनत्वात्पुनर्दास्यन्ति याचिताः 13_015_1632 तावत्कालं तथा देवि पुनर्जन्मनि ते नराः 13_015_1633 यत्नतः श्रमसंयुक्ताः पुनस्तान्याप्नुवन्त्युत 13_015_1634 याचिता अपि ये केचिन्न ददत्येव किंचन 13_015_1635 अभ्यसूयापरा मर्त्या लोभोपहतचेतसः 13_015_1636 ते पुनर्जन्मनि शुभे यतन्ते बहुधा नराः 13_015_1637 न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किंचन 13_015_1638 नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः 13_015_1639 यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम् 13_015_1640 इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=1640 उमा 13_015_1641 भगवन्भगनेत्रघ्न केचिद्वार्द्धकसंयुताः 13_015_1642 अभोगयोग्यकाले तु भोगांश्चैव धनानि च 13_015_1643 लभन्ते स्थविरा भूत्वा भोगैश्वर्यं यतस्ततः 13_015_1644 येन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1644 महेश्वरः 13_015_1645 हन्त ते कथयिष्यामि शृणु तत्त्वं समाहिता 13_015_1646 धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः 13_015_1647 प्राणान्तकाले संप्राप्ते व्याधिभिश्च निपीडिताः 13_015_1648 आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः 13_015_1649 ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः 13_015_1650 अतीतयौवने काले स्थविरत्वमुपागताः 13_015_1651 लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे 13_015_1652 एवं कर्मफलं देवि कालयोगाद्भवत्युत 13_015=1652 उमा 13_015_1653 भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः 13_015_1654 असमर्थाश्च तान्भोक्तुं भवन्ति किमु कारणम् 13_015=1654 महेश्वरः 13_015_1655 व्याधियोगपरिक्लिष्टा ये निराशाः स्वजीविते 13_015_1656 आरभन्ते तदा कर्तुं दानानि शुभलक्षणे 13_015_1657 ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत 13_015_1658 असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत 13_015=1658 उमा 13_015_1659 भगवन्देवदेवेश मानुषेष्वेव केचन 13_015_1660 रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः 13_015_1661 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1661 महेश्वरः 13_015_1662 हन्त ते कथयिष्यामि शृणु तत्त्वं समाहिता 13_015_1663 ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः 13_015_1664 शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः 13_015_1665 अमांसभोजिनश्चैव सदा प्राणिदयायुताः 13_015_1666 प्रतिकर्मप्रदा वापि वस्त्रदा धर्मकारणात् 13_015_1667 भूमिशुद्धिकरा वापि कारणादग्निपूजकाः 13_015_1668 एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः 13_015_1669 रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः 13_015=1669 उमा 13_015_1670 विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन 13_015_1671 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1671 महेश्वरः 13_015_1672 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1673 रूपयोगात्पुरा मर्त्या दर्पाहंकारसंयुताः 13_015_1674 विरूपहासकाश्चैव स्तुतिनिन्दादिभिर्भृशम् 13_015_1675 परोपतापिनश्चैव मांसादाश्च तथैव च 13_015_1676 अभ्यसूयापराश्चैव अशुद्धाश्च तथैव च 13_015_1677 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13_015_1678 कथंचित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः 13_015_1679 विरूपाः संभवन्त्येव नास्ति तत्र विचारणा 13_015=1679 उमा 13_015_1680 भगवन्देवदेवेश केचित्सौभाग्यसंयुताः 13_015_1681 रूपभोगविहीनाश्च दृश्यन्ते प्रमदाप्रियाः 13_015_1682 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1682 महेश्वरः 13_015_1683 ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः 13_015_1684 स्वदारैरेव संतुष्टा दारेषु समवृत्तयः 13_015_1685 दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि 13_015_1686 न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुह्यसंश्रितान् 13_015_1687 अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये 13_015_1688 स्वदारवर्तिनश्चैव धृतिमन्तो निरत्ययाः 13_015_1689 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1690 मानुषास्ते भवन्त्येव सततं सुभगा भृशम् 13_015_1691 अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः 13_015=1691 उमा 13_015_1692 दुर्भगाः संप्रदृश्यन्ते आढ्या भोगयुता अपि 13_015_1693 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1693 महेश्वरः 13_015_1694 तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13_015_1695 ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया 13_015_1696 यथेष्टवृत्तयश्चैव निर्लज्जा वीतसंभ्रमाः 13_015_1697 परेषां विप्रियकरा वाङ्मनःकायकर्मभिः 13_015_1698 निराश्रया निरन्नाद्याः स्त्रीणां हृदयकोपनाः 13_015_1699 एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः 13_015_1700 दुर्भगाः संभवन्त्येव स्त्रीणां हृदयविप्रियाः 13_015_1701 नास्ति तेषां रतिसुखं स्वदारेष्वपि किंचन 13_015=1701 Colophon. 13_015=1701 उमा 13_015_1702 भगवन्देवदेवेश मानुषेष्वेव केचन 13_015_1703 ज्ञानविज्ञानसंपन्ना बुद्धिमन्तो विचक्षणाः 13_015_1704 दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि 13_015_1705 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1705 महेश्वरः 13_015_1706 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1707 ये पुरा मनुजा देवि श्रुतवन्तोऽपि केवलम् 13_015_1708 निराश्रया निरन्नाद्या भृशमात्मपरायणाः 13_015_1709 ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि 13_015_1710 निष्किंचना भवन्त्येव अनुप्तं न हि रोहति 13_015=1710 उमा 13_015_1711 मूर्खा लोके प्रदृश्यन्ते दृढं मूढा विचेतसः 13_015_1712 ज्ञानविज्ञानरहिताः समृद्धाश्च समन्ततः 13_015_1713 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1713 महेश्वरः 13_015_1714 ये पुरा मनुजा देवि बालिशा अपि सर्वतः 13_015_1715 समाचरन्ति दानानि दीनानुग्रहकारणात् 13_015_1716 अबुद्धिपूर्वं वदतां ददत्येव यतस्ततः 13_015_1717 ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा 13_015_1718 पण्डितोऽपण्डितो वापि भुङ्क्ते दानफलं नरः 13_015_1719 बुद्ध्यानपेक्षितं दानं सर्वथा तत्फलत्युत 13_015=1719 उमा 13_015_1720 भगवन्देवदेवेश मानुषेष्वेव केचन 13_015_1721 मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः 13_015_1722 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1722 महेश्वरः 13_015_1723 ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम् 13_015_1724 ज्ञानार्थं ते तु संगृह्य तीर्थतो विधिपूर्वकम् 13_015_1725 विधिनैव परांश्चैव ग्राहयन्ति न चान्यथा 13_015_1726 अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः 13_015_1727 विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः 13_015_1728 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1729 मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः 13_015=1729 उमा 13_015_1730 अपरे मानुषा देव यत्नतोऽपि यतस्ततः 13_015_1731 बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धिभिः 13_015_1732 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1732 महेश्वरः 13_015_1733 ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः 13_015_1734 श्लाघमानाश्च तत्प्राप्य ज्ञानाहंकारमोहिताः 13_015_1735 तपन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः 13_015_1736 ज्ञानादसूयां कुर्वन्ति न सहन्त्येव चापरान् 13_015_1737 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1738 मानुष्यं सुचिरं प्राप्य तत्र बोधविवर्जिताः 13_015_1739 भवन्ति सततं देवि यतन्तो हीनमेधसः 13_015=1739 उमा 13_015_1740 भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः 13_015_1741 पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः 13_015_1742 परस्परर्द्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः 13_015_1743 व्याधिहीना निराबाधा रूपारोग्यबलैर्युताः 13_015_1744 धनधान्येन संपन्नाः प्रासादैर्यानवाहनैः 13_015_1745 सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः 13_015_1746 ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिने दिने 13_015_1747 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1747 महेश्वरः 13_015_1748 तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13_015_1749 ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा 13_015_1750 श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः 13_015_1751 परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः 13_015_1752 सत्यसंधाः क्षमाशीला लोभमोहविवर्जिताः 13_015_1753 दातारः पात्रतो दानं व्रतैर्नियमसंयुताः 13_015_1754 स्वदुःखमिव संस्मृत्य परदुःखं महात्मनः 13_015_1755 सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः 13_015_1756 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1757 दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः 13_015_1758 मानुषेष्वपि ये जातास्तादृशाः संभवन्ति ते 13_015_1759 यादृशास्तु त्वया प्रोक्ताः सर्वे कल्याणसंयुताः 13_015_1760 रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं कुलं श्रुतम् 13_015_1761 इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा 13_015_1762 तपोदानमयं सर्वमिति विद्धि शुभानने 13_015=1762 उमा 13_015_1763 अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः 13_015_1764 दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः 13_015_1765 भयैस्त्रिभिः सदा जुष्टा व्याधिक्षुद्भयपीडिताः 13_015_1766 दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः 13_015_1767 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1767 महेश्वरः 13_015_1768 ये पुरा मनुजा देवि आसुरं भावमाश्रिताः 13_015_1769 क्रोधलोभरता नित्यं निरन्नाद्याश्च निष्क्रियाः 13_015_1770 नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः 13_015_1771 परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः 13_015_1772 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1773 कथंचित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः 13_015_1774 सर्वतः संभवन्त्येव पूर्वमात्मप्रमादतः 13_015_1775 यथा ते पूर्वकथितं तथा ते संभवन्त्युत 13_015_1776 शुभाशुभं कृतं कर्म सुखदुःखफलोदयम् 13_015_1777 इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=1777 Colophon. 13_015=1777 उमा 13_015_1778 भगवन्देवदेवेश मम प्रीतिविवर्धन 13_015_1779 जात्यन्धाश्चैव दृश्यन्ते जाता वा नष्टचक्षुषः 13_015_1780 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1780 महेश्वरः 13_015_1781 हन्त ते कथयिष्यामि शृणु कल्याणि कारणम् 13_015_1782 ये पुरा कामरागेण परवेश्मसु लोलुपाः 13_015_1783 परस्त्रियोऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषा 13_015_1784 अन्धीकुर्वन्ति ये मर्त्यान्क्रोधलोभसमन्विताः 13_015_1785 लक्षणज्ञाश्च रूपेषु अयथावत्प्रदर्शकाः 13_015_1786 एवंयुक्तसमाचाराः कालधर्मगतास्तु ते 13_015_1787 दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये 13_015_1788 यदि चेन्मानुषं जन्म लभेरंस्तादृशा नराः 13_015_1789 स्वभावतो वा जाता वा अन्धा एव भवन्ति ते 13_015_1790 अक्षिरोगयुता वापि नास्ति तत्र विचारणा 13_015=1790 उमा 13_015_1791 मुखरोगयुताः केचित्क्लिश्यन्ते सततं नराः 13_015_1792 दन्तकर्णकपोलस्थैर्व्याधिभिर्बहुपीडिताः 13_015_1793 आदिप्रभृति मर्त्या वा जाता वाप्यथ कारणात् 13_015_1794 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1794 महेश्वरः 13_015_1795 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_1796 कुवक्तारस्तु ये देवि जिह्वया कटुकं भृशम् 13_015_1797 असत्यं परुषं घोरं गुरून्प्रति परान्प्रति 13_015_1798 जिह्वाबाधां तथान्येषां कुर्वते कोपकारणात् 13_015_1799 प्रायशोऽनृतभूयिष्ठा नराः कार्यवशेन वा 13_015_1800 तेषां जिह्वाप्रदेशस्था व्याधयः संभवन्ति ते 13_015_1801 कुश्रोतारस्तु ये चार्थं परेषां कर्णनाशकाः 13_015_1802 कर्णरोगान्बहुविधाँल्लभन्ते ते पुनर्भवे 13_015_1803 दन्तरोगशिरोरोगकर्णरोगास्तथैव च 13_015_1804 अन्ये मुखाश्रिता दोषाः सर्वे चात्मकृतं फलम् 13_015=1804 उमा 13_015_1805 पीड्यन्ते सततं देव मानुषेष्वेव केचन 13_015_1806 कुक्षिपक्षाश्रितैर्दोषैर्व्याधिभिश्चोदराश्रितैः 13_015_1807 तीक्ष्णशूलैश्च पीड्यन्ते नरा दुःखपरिप्लुताः 13_015_1808 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1808 महेश्वरः 13_015_1809 ये पुरा मनुजा देवि कामक्रोधयुता भृशम् 13_015_1810 आत्मार्थमेव चाहारं भुञ्जते निरपेक्षकाः 13_015_1811 अभक्ष्याहारदाश्चैव विश्वस्तानां विषप्रदाः 13_015_1812 अभक्ष्यभक्ष्यदाश्चैव शौचमङ्गलवर्जिताः 13_015_1813 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1814 कथंचित्प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः 13_015_1815 तैस्तैर्बहुविधाकारैर्व्याधिभिर्दुःखपीडिताः 13_015_1816 भवन्त्येव तथा देवि यथा येन कृतं पुरा 13_015=1816 उमा 13_015_1817 दृश्यन्ते सततं देव व्याधिभिर्मेहनाश्रितैः 13_015_1818 पीड्यमानास्तथा मर्त्या अश्मरीशर्करादिभिः 13_015_1819 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1819 महेश्वरः 13_015_1820 ये पुरा मनुजा देवि परदारप्रधर्षकाः 13_015_1821 तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च 13_015_1822 कामदोषेण ये धूर्ताः कन्यासु विधवासु च 13_015_1823 बलात्कारेण गच्छन्ति रूपदर्पधनान्विताः 13_015_1824 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1825 यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः 13_015_1826 तत्र मेहनजैर्घोरैः पीड्यन्ते व्याधिभिः प्रिये 13_015=1826 उमा 13_015_1827 भगवन्मानुषाः केचिद्दृश्यन्ते शोषिणः कृशाः 13_015_1828 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1828 महेश्वरः 13_015_1829 ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः 13_015_1830 आत्मार्थं स्वादुगृद्धाश्च परभोगोपतापिनः 13_015_1831 अभ्यसूयापराश्चैव परभोगेषु ये नराः 13_015_1832 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1833 शोषव्याधियुतास्तत्र नरा धमनिसंतताः 13_015_1834 भवन्त्येव नरा देवि पापकर्मोपभोगिनः 13_015=1834 उमा 13_015_1835 भगवन्मानुषाः केचित्क्लिश्यन्ते कुष्ठरोगिणः 13_015_1836 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1836 महेश्वरः 13_015_1837 ये पुरा मनुजा देवि परेषां रूपनाशकाः 13_015_1838 आघातवधबन्धैश्च वृथादण्डेन मोहिताः 13_015_1839 इष्टनाशकरा ये तु अपथ्याहारदा नराः 13_015_1840 चिकित्सका वा दुष्टाश्च लोभमोहसमन्विताः 13_015_1841 निर्दयाः प्राणिहिंसायां मलदाश्चित्तनाशकाः 13_015_1842 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1843 यदि वै मानुषं जन्म लभेरंस्ते सुदुःखिताः 13_015_1844 अत्र ते क्लेशसंयुक्ताः कुष्ठरोगसमन्विताः 13_015_1845 केचित्त्वग्दोषसंयुक्ता व्रणकुष्ठैश्च संयुताः 13_015_1846 श्वित्रकुष्ठयुता वापि बहुधा कुष्ठसंयुताः 13_015_1847 भवन्त्येव नरा देवि यथा येन कृतं फलम् 13_015=1847 उमा 13_015_1848 भगवन्मानुषाः केचिदङ्गहीनाश्च पङ्गवः 13_015_1849 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1849 महेश्वरः 13_015_1850 ये पुरा मनुजा देवि लोभमोहसमावृताः 13_015_1851 प्राणिनां प्राणहिंसार्थमङ्गहीनं प्रकुर्वते 13_015_1852 शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः 13_015_1853 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1854 तदङ्गहीना वै प्रेत्य भवन्त्येव न संशयः 13_015_1855 स्वभावतो वा जाता वा पङ्गवस्तु भवन्ति ते 13_015=1855 उमा 13_015_1856 भगवन्मानुषाः केचिद्ग्रन्थिभिः पिटकैस्तथा 13_015_1857 क्लिश्यमानाः प्रदृश्यन्ते तन्मे शंसितुमर्हसि 13_015=1857 महेश्वरः 13_015_1858 ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम् 13_015_1859 मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः 13_015_1860 पाटकास्तोदकाश्चैव शूलतुन्नास्तथैव च 13_015_1861 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1862 ग्रन्थिभिः पिटकैश्चैव क्लिश्यन्ते भृशदुःखिताः 13_015=1862 उमा 13_015_1863 भगवन्मानुषाः केचित्पादरोगसमन्विताः 13_015_1864 दृश्यन्ते सततं देव तन्मे शंसितुमर्हसि 13_015=1864 महेश्वरः 13_015_1865 ये पुरा मनुजा देवि क्रोधलोभसमन्विताः 13_015_1866 मनुजा देवतास्थानं स्वपादैर्भ्रंशयन्त्युत 13_015_1867 जानुभिः पार्ष्णिभिश्चैव प्राणिहिंसां प्रकुर्वते 13_015_1868 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1869 पादरोगैर्बहुविधैर्बाध्यन्ते श्लीपदादिभिः 13_015=1869 उमा 13_015_1870 भगवन्मानुषाः केचिद्दृश्यन्ते बहवो भुवि 13_015_1871 वातजैः पित्तजै रोगैर्युगपत्सांनिपातिकैः 13_015_1872 रोगैर्बहुविधैर्देव क्लिश्यमानाः सुदुःखिताः 13_015_1873 असमस्तैः समस्तैश्च आढ्या वा दुर्गतास्तथा 13_015_1874 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1874 महेश्वरः 13_015_1875 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1876 ये पुरा मनुजा देवि आसुरं भावमाश्रिताः 13_015_1877 स्ववशाः कोपनपरा गुरुविद्वेषिणस्तथा 13_015_1878 परेषां दुःखजनका मनोवाक्कायकर्मभिः 13_015_1879 छिन्दन्भिन्दंस्तुदन्नेव नित्यं प्राणिषु निर्दयाः 13_015_1880 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1881 यदि वै मानुषं जन्म लभेरंस्ते तथाविधाः 13_015_1882 तत्र ते बहुभिर्घोरैस्तप्यन्ते व्याधिभिः प्रिये 13_015_1883 केचिच्छ्लीपदसंयुक्ताः केचित्काससमन्विताः 13_015_1884 ज्वरातिसारतृष्णाभिः पीड्यमानास्तथापरे 13_015_1885 वातगुल्मैश्च बहुभिः शोफोदरसमन्विताः 13_015_1886 पादरोगैश्च विविधैर्व्रणकुष्ठभगंदरैः 13_015_1887 आढ्या वा दुर्गता वापि दृश्यन्ते व्याधिपीडिताः 13_015_1888 एवमात्मकृतं कर्म भुञ्जते तत्र तत्र वै 13_015_1889 गूहितुं न च शक्यं वै केनचित्स्वकृतं फलम् 13_015_1890 इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=1890 Colophon. 13_015=1890 उमा 13_015_1891 भगवन्देवदेवेश भूतपाल नमोऽस्तु ते 13_015_1892 ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा 13_015_1893 अपरे मानुषा देव दृश्यन्ते कुणिबाहवः 13_015_1894 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1894 महेश्वरः 13_015_1895 ये पुरा मनुजा देवि लोभमोहसमन्विताः 13_015_1896 धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात् 13_015_1897 तुलादोषं तथा देवि धृतमानेषु नित्यशः 13_015_1898 अर्घापकरणं चैव सर्वेषां क्रयविक्रये 13_015_1899 अङ्गदोषकरा ये तु परेषां कोपकारणात् 13_015_1900 मांसादाश्चैव ये मूर्खा अयथावद्वृथा सदा 13_015_1901 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1902 ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते 13_015=1902 उमा 13_015_1903 भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै 13_015_1904 उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः 13_015_1905 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1905 महेश्वरः 13_015_1906 ये पुरा मनुजा देवि दर्पाहंकारसंयुताः 13_015_1907 बहुधा प्रलपन्त्येव प्रहसन्ति परान्भृशम् 13_015_1908 मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात् 13_015_1909 वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च 13_015_1910 शौण्डा विदग्धाः शास्त्रेषु तथैवानृतवादिनः 13_015_1911 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1912 उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः 13_015=1912 उमा 13_015_1913 भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः 13_015_1914 यतन्तो न लभन्त्येव अपत्यानि यतस्ततः 13_015_1915 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1915 महेश्वरः 13_015_1916 ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः 13_015_1917 घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि 13_015_1918 गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः 13_015_1919 पितृपूजां न कुर्वन्ति यथोक्तं चाष्टकादिभिः 13_015_1920 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1921 मानुष्यं सुचिरात्प्राप्य निरपत्या भवन्ति ते 13_015_1922 पुत्रशोकयुता वापि नास्ति तत्र विचारणा 13_015=1922 उमा 13_015_1923 भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः 13_015_1924 उद्वेगवासनिरताः सोद्वेगाश्च यतस्ततः 13_015_1925 नित्यशोकसमाविष्टा दुर्गताश्च तथैव च 13_015_1926 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1926 महेश्वरः 13_015_1927 ये पुरा मनुजा नित्यमुत्कोचनपरायणाः 13_015_1928 भीषयन्ति परान्नित्यं विकुर्वन्ति तथैव च 13_015_1929 ऋणैर्वृद्धिं च ये कृत्वा दरिद्रेभ्यो यथेष्टतः 13_015_1930 ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः 13_015_1931 उद्विजन्ते हि तान्दृष्ट्वा धारकास्त्वथ कारणात् 13_015_1932 अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यश्च धर्मतः 13_015_1933 ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान् 13_015_1934 प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः 13_015_1935 येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान् 13_015_1936 एवंयुक्तसमाचाराः कालधर्मगताः पुनः 13_015_1937 पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये 13_015_1938 कथंचित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः 13_015_1939 कुदेशे दुःखभूयिष्ठे व्याघातशतसंकुले 13_015_1940 जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः 13_015=1940 उमा 13_015_1941 भगवन्मानुषाः केचिदैश्वर्यस्थानसंयुताः 13_015_1942 म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः 13_015_1943 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1943 महेश्वरः 13_015_1944 ये पुरा मनुजा देवि धनधान्यसमन्विताः 13_015_1945 अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा 13_015_1946 अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः 13_015_1947 ददत्येव च ये मूर्खाः श्लाघयावज्ञयापि वा 13_015_1948 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1949 कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे 13_015_1950 म्लेच्छाधिपत्यं संप्राप्य जायन्ते तत्र तत्र वै 13_015=1950 उमा 13_015_1951 भगवन्भगनेत्रघ्न मानुषेष्वेव केचन 13_015_1952 क्लीबा नपुंसकाश्चैव दृश्यन्ते पण्डकास्तथा 13_015_1953 नीचकर्मरता नीचा नीचसौख्यास्तथा भुवि 13_015_1954 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1954 महेश्वरः 13_015_1955 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1956 ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा 13_015_1957 पशुपुंस्त्वोपघातेन जीवन्ति च रमन्ति च 13_015_1958 पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात् 13_015_1959 ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः 13_015_1960 कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् 13_015_1961 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1962 दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये 13_015_1963 यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः 13_015_1964 क्लीबा वर्षवराश्चैव पण्डकाश्च भवन्ति ते 13_015_1965 नीचकर्मरता लोके निर्लज्जा वीतसंभ्रमाः 13_015_1966 परनिन्दां पुरस्कृत्य ते भवन्ति स्वकर्मणा 13_015_1967 यदि चेत्संविमृश्येरंस्ते मुच्यन्ते हि किल्बिषात् 13_015_1968 तत्रापि ते प्रमाद्येयुः पतन्ति नरकालये 13_015_1969 स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम् 13_015_1970 इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=1970 Colophon. 13_015=1970 उमा 13_015_1971 भगवन्देवदेवेश शूलपाणे वृषध्वज 13_015_1972 पुंश्चल्य इति याः स्त्रीषु नीचवृत्तरताः स्मृताः 13_015_1973 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1973 महेश्वरः 13_015_1974 याः पुरा प्रमदा देवि बुद्धिमोहसमन्विताः 13_015_1975 कामरागसमायुक्ताः पतीनपचरन्ति वै 13_015_1976 प्रतिकूलपरा यास्तु पतीन्प्रति यथा तथा 13_015_1977 शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारकाः 13_015_1978 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13_015_1979 यदि चेन्मानुषं जन्म लभेरंस्तास्तथाविधाः 13_015_1980 बहुसाधारणा एवं पुंश्चल्यश्च भवन्ति ताः 13_015_1981 पौंश्चल्यं यत्तु तद्वृत्तं स्त्रीणां कष्टतमं स्मृतम् 13_015_1982 ततःप्रभृति ता देवि पतन्त्येव न संशयः 13_015_1983 शोचन्ति चेत्तु तद्वृत्तं मनसा हितमाप्नुयुः 13_015=1983 उमा 13_015_1984 भगवन्देवदेवेश प्रमदा विधवा भृशम् 13_015_1985 दृश्यन्ते मानुषे लोके सर्वकल्याणवर्जिताः 13_015_1986 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1986 महेश्वरः 13_015_1987 या पुरा प्रमदा देवि बुद्धिमोहसमन्विताः 13_015_1988 कुटुम्बं तत्र वै पत्युर्नाशयन्ति वृथा तथा 13_015_1989 विषदाश्चाग्निदाश्चैव पतीन्प्रति सुनिर्दयाः 13_015_1990 अन्यासां हि पतीन्यान्ति स्वपतिद्वेषकारणात् 13_015_1991 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13_015_1992 निरयस्थाश्चिरं कालं कथंचित्प्राप्य मानुषम् 13_015_1993 तत्र ता भोगरहिता विधवास्तु भवन्ति वै 13_015=1993 उमा 13_015_1994 भगवन्प्रमदास्त्वन्याः पतौ ज्ञातिषु सत्स्वपि 13_015_1995 लिङ्गिन्यः संप्रदृश्यन्ते पाषण्डं धर्ममाश्रिताः 13_015_1996 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=1996 महेश्वरः 13_015_1997 याः पुरा भावदोषेण लोभमोहसमन्विताः 13_015_1998 परद्रव्यपरा लोभात्परेषां द्रव्यहारकाः 13_015_1999 अभ्यसूयापरा यास्तु सपत्नीनां प्रदूषकाः 13_015_2000 ईर्ष्यापराः कोपनाश्च बन्धूनां विफलाः सदा 13_015_2001 एवंयुक्तसमाचाराः पुनर्जन्मनि ताः प्रिये 13_015_2002 अपलक्षणसंपन्नाः पाषण्डं धर्ममाश्रिताः 13_015_2003 स्त्रियः प्रव्राजशीलाश्च भवन्त्येव न संशयः 13_015=2003 उमा 13_015_2004 भगवन्मानुषाः केचित्कारुवृत्तिं समाश्रिताः 13_015_2005 प्रदृश्यन्ते मनुष्येषु नीचकर्मरता जनाः 13_015_2006 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2006 महेश्वरः 13_015_2007 ये पुरा मनुजा देवि स्तब्धा मानयुता भृशम् 13_015_2008 दर्पाहंकारसंयुक्ताः केवलात्मपरायणाः 13_015_2009 तादृशा मनुजा देवि पुनर्जन्मनि शोभने 13_015_2010 कारवो नटगन्धर्वाः संभवन्ति यथा तथा 13_015_2011 नापिता बन्दिनश्चैव तथा वैतालिकाः प्रिये 13_015_2012 एवंभूतास्त्वधोवृत्तिं जीवन्त्याश्रित्य मानवाः 13_015_2013 परप्रसादनकरास्ते परैः कृतवेतनाः 13_015_2014 परावमानस्य फलं भुञ्जते पौर्वदेहिकम् 13_015=2014 उमा 13_015_2015 भगवन्देवदेवेश मानुषेष्वेव केचन 13_015_2016 दासभूताः प्रदृश्यन्ते सर्वकर्मकरा भृशम् 13_015_2017 आघातभर्त्सनसहाः पीड्यमानाश्च सर्वशः 13_015_2018 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2018 महेश्वरः 13_015_2019 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_2020 ये पुरा मनुजा देवि परेषां वित्तहारकाः 13_015_2021 ऋणवृद्धिकरं कुर्यान्न्यासदत्तं तथैव च 13_015_2022 निक्षेपकारणाद्दत्तं परेषां द्रव्यहारिणः 13_015_2023 प्रमादाद्विस्मृतं नष्टं परेषां धनहारकाः 13_015_2024 वधबन्धपरिक्लेशैर्दासत्वे कुर्वतेऽपरान् 13_015_2025 तादृशा मरणं प्राप्ता दण्डिता यमशासनैः 13_015_2026 कथंचित्प्राप्य मानुष्यं तत्र ते देवि सर्वथा 13_015_2027 दासभूता भवन्त्येव जन्मप्रभृति मानवाः 13_015_2028 तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः 13_015_2029 आ समाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः 13_015_2030 पशुभूतास्तथा चान्ये भवन्ति धनहारकाः 13_015_2031 तत्तथा क्षीयते कर्म तेषां पूर्वापराधजम् 13_015_2032 अतोऽन्यथा न तच्छक्यं कर्म हातुं सुरासुरैः 13_015_2033 किं तु मोक्षविधिस्तेषां सर्वथा तत्प्रसादनम् 13_015_2034 अयथावन्मोक्षकामः पुनर्जन्मनि चेष्यते 13_015_2035 मोक्षकामी यथान्यायं कुर्वन्कर्माणि सर्वशः 13_015_2036 भर्तुः प्रसादमाकाङ्क्षेदाघातान्सर्वदा सहन् 13_015_2037 प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः 13_015_2038 तथाभूतान्कर्मकरान्सदा संपोषयेत्पतिः 13_015_2039 यथार्हं कारयेत्कर्म दण्डं कारणतः क्षिपेत् 13_015_2040 वृद्धान्बालांस्तथा क्षीणान्पालयन्धर्ममाप्नुयात् 13_015_2041 इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=2041 Colophon. 13_015=2041 उमा 13_015_2042 भगवन्मानुषेष्वेव मानुषाः समदर्शनाः 13_015_2043 चण्डाला इव दृश्यन्ते स्पर्शमात्रेण दूषकाः 13_015_2044 नीचकर्मकरा देव सर्वेषां मलहारकाः 13_015_2045 दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः 13_015_2046 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2046 महेश्वरः 13_015_2047 तदहं ते प्रवक्ष्यामि त्वमेकाग्रमनाः शृणु 13_015_2048 ये पुरा मनुजा घोरा अतिमानयुता भृशम् 13_015_2049 आत्मसंभावनायुक्ताः स्तब्धा दर्पसमन्विताः 13_015_2050 प्रणामं न तु कुर्वन्ति गुरूणामपि पापकाः 13_015_2051 ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते 13_015_2052 परान्संनामयन्त्येव आज्ञयात्मनि ये बलात् 13_015_2053 ऋद्धियोगात्परान्नित्यमवमन्यन्ति मानवान् 13_015_2054 पानपाः सर्वभक्षाश्च परुषाः कटुका नराः 13_015_2055 एवंयुक्तसमाचारा दण्डिता यमशासनैः 13_015_2056 कथंचित्प्राप्य मानुष्यं चण्डालाः संभवन्ति ते 13_015_2057 नीचकर्मरताश्चैव सर्वेषां मलहारकाः 13_015_2058 परेषां वन्दनपरास्ते भवन्त्यवमानिताः 13_015_2059 विरूपाः पापयोनिस्थाः स्पर्शनादपि वर्जिताः 13_015_2060 कुवृत्तिमुपजीवन्ति भूत्वा ते रजकादयः 13_015_2061 पुरातिमानदोषात्तु भुञ्जते स्वकृतं फलम् 13_015_2062 तानप्यवस्थाकृपणांश्चण्डालानपि बुद्धिमान् 13_015_2063 न च निन्देन्नातिकुप्येद्भुञ्जते स्वकृतं फलम् 13_015_2064 चण्डाला अपि तां जातिं शोचन्तः शुद्धिमाप्नुयुः 13_015=2064 उमा 13_015_2065 भगवन्मानुषाः केचिदाशापाशशतैर्वृताः 13_015_2066 परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने 13_015_2067 द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः 13_015_2068 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2068 महेश्वरः 13_015_2069 ये पुरा मनुजा देवि ऐश्वर्यस्थानसंयुताः 13_015_2070 संविदं तु न कुर्वन्ति परैरैश्वर्यमोहिताः 13_015_2071 द्वाराणि न ददत्येव द्वेषलोभादिभिर्वृताः 13_015_2072 अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः 13_015_2073 लुब्धा भोगयुता वापि सर्वेषां निष्फला भृशम् 13_015_2074 अपि शक्ता न कुर्युर्ये परानुग्रहकारणात् 13_015_2075 निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति 13_015_2076 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_2077 यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः 13_015_2078 दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः 13_015_2079 अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः 13_015_2080 राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः 13_015_2081 कर्म विज्ञापितुं भद्रे न लभन्ते कथंचन 13_015_2082 प्रवेष्टुमपि ते द्वारि बहिस्तिष्ठन्ति काङ्क्षया 13_015=2082 उमा 13_015_2083 भगवन्मानुषे लोके मानुषेषु बहुष्वपि 13_015_2084 सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः 13_015_2085 दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः 13_015_2086 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2086 महेश्वरः 13_015_2087 ये पुरा मनुजा देवि आसुरं भावमाश्रिताः 13_015_2088 परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः 13_015_2089 उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः 13_015_2090 परद्रव्यहरा घोराश्चौर्याद्वान्येन कर्मणा 13_015_2091 निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः 13_015_2092 नास्तिकानृतभूयिष्ठाः परद्रव्यापहारिणः 13_015_2093 एवंयुक्तसमाचारा दण्डिता यमशासनैः 13_015_2094 निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः 13_015_2095 यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः 13_015_2096 तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यनाशनम् 13_015_2097 कष्टं च प्राप्नुवन्त्येव कारणाकारणादपि 13_015_2098 नाशं विनाशं द्रव्याणामुपघातांश्च सर्वशः 13_015=2098 उमा 13_015_2099 भगवन्मानुषाः केचिद्बान्धवैः सहसा पृथक् 13_015_2100 कारणाकारणादेव सहसा प्राणनाशनम् 13_015_2101 शस्त्रेण वान्यथा वापि प्राप्नुवन्ति वधं नराः 13_015_2102 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2102 महेश्वरः 13_015_2103 ये पुरा मनुजा देवि घोरकर्मरता नराः 13_015_2104 आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशम् 13_015_2105 निर्दयाः प्राणिहिंसायां तथा प्राणविघातकाः 13_015_2106 विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः 13_015_2107 प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजिनः 13_015_2108 एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः 13_015_2109 दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये 13_015_2110 तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात् 13_015_2111 यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः 13_015_2112 तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा 13_015_2113 आढ्या वा दुर्गता वापि भुञ्जते स्वकृतं फलम् 13_015_2114 सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत 13_015_2115 प्राणाबाधकृतं दुःखं बान्धवैः सहसा पृथक् 13_015_2116 पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम् 13_015=2116 उमा 13_015_2117 भगवन्मानुषाः केचिद्राजभिर्नीतिकोविदैः 13_015_2118 दण्ड्यन्ते मानुषे लोके मानुषाः सततं भुवि 13_015_2119 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2119 महेश्वरः 13_015_2120 ये पुरा मनुजा देवि मनुजांश्चेतरांश्च वा 13_015_2121 क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः 13_015_2122 असुरा घोरकर्माणः क्रूरदण्डवधप्रियाः 13_015_2123 ये दण्डयन्त्यदण्ड्यांस्तु राजानः कोपमोहिताः 13_015_2124 हिंसाविहाराः पुरुषा मांसादा नास्तिकाः शुभे 13_015_2125 केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये 13_015_2126 एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः 13_015_2127 दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये 13_015_2128 पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः 13_015_2129 इहैव यत्कृतं कर्म तत्परत्र फलत्युत 13_015_2130 एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते 13_015_2131 न ऋषीणां न देवानाममरत्वात्तपोबलात् 13_015_2132 तैरेकेन शरीरेण भुज्यते कर्मणः फलम् 13_015_2133 न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तम् 13_015=2133 उमा 13_015_2134 किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः 13_015_2135 कृतापराधमुद्दिश्य हन्ता हर्तायमित्युत 13_015_2136 पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान् 13_015_2137 तेनैव हि शरीरेण भुञ्जानाः कर्मणां फलम् 13_015_2138 दृश्यन्ते मानुषे लोके तद्भवाननुमन्यते 13_015_2139 एतन्मे संशयस्थानं तत्त्वं शंसितुमर्हसि 13_015=2139 महेश्वरः 13_015_2140 स्थाने संशयितं देवि तत्त्वं शृणु समाहिता 13_015_2141 कर्म कर्मफलं चेति युगपद्भुवि नेष्यते 13_015_2142 यत्त्वयाभिहितं देवि हन्ता हर्तायमित्यपि 13_015_2143 तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः 13_015_2144 दैहिकं दुष्कृतं तेषां हेतुर्भवति शासने 13_015_2145 अपराधापदेशेन राजा दण्डयति प्रजाः 13_015_2146 इहलोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम् 13_015_2147 उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन् 13_015_2148 पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम् 13_015_2149 प्रागेव च मया प्रोक्तं तत्र निःसंशया भव 13_015=2149 उमा 13_015_2150 भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः 13_015_2151 दण्डेनैव तु तेनेह पापनाशो भवेन्न वा 13_015_2152 एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति 13_015=2152 महेश्वरः 13_015_2153 स्थाने संशयितं देवि शृणु तत्त्वं समाहिता 13_015_2154 ये नृपैर्दण्डिता भूमावपराधापदेशतः 13_015_2155 यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः 13_015_2156 अदण्डिता वा ये मिथ्या मर्त्या वा दण्डिता भुवि 13_015_2157 तान्यमो दण्डयत्येव स हि वेद कृताकृतम् 13_015_2158 नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः 13_015_2159 राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने 13_015_2160 उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोऽपि वा 13_015_2161 पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा 13_015_2162 नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च 13_015_2163 इति ते कथितं सर्वं निर्विशङ्का भव प्रिये 13_015=2163 उमा 13_015_2164 किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः 13_015_2165 पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते 13_015_2166 सर्वपापहरं चेति हयमेधं वदन्ति च 13_015_2167 प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते 13_015_2168 तस्मान्मे संशयो जातस्त्वं तं छेत्तुमिहार्हसि 13_015=2168 महेश्वरः 13_015_2169 स्थाने संशयितं देवि शृणु तत्त्वं समाहिता 13_015_2170 संशयो हि महानेष पूर्वेषां च मनीषिणाम् 13_015_2171 द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च 13_015_2172 अभिसंधाय वा नित्यमन्यथा वा यदृच्छया 13_015_2173 केवलं चाभिसंधाय संरम्भाच्च करोति यत् 13_015_2174 कर्मणस्तस्य नाशस्तु न कथंचन विद्यते 13_015_2175 अभिसंधिकृतस्येह नैव नाशोऽस्ति कर्मणः 13_015_2176 अश्वमेधसहस्रैर्वा प्रायश्चित्तशतैरपि 13_015_2177 अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया 13_015_2178 प्रायश्चित्ताश्वमेधाभ्यां शोधनात्तु प्रणश्यति 13_015_2179 लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते 13_015_2180 विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये 13_015_2181 इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि 13_015=2181 उमा 13_015_2182 भगवन्देवदेवेश मानुषाश्चेतरा अपि 13_015_2183 म्रियन्ते बहुधा लोके कारणाकारणादपि 13_015_2184 केन कर्मविपाकेन तन्मे शंसितुमर्हसि 13_015=2184 महेश्वरः 13_015_2185 ये पुरा मनुजा देवि कारणाकारणादपि 13_015_2186 यथासुभिर्वियोज्यन्ते प्राणिनः प्राणिनिर्दयैः 13_015_2187 तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम् 13_015_2188 विषदस्तु विषेणैव शस्त्रैः शस्त्रेण घातकः 13_015_2189 एवमेव यथा लोके मानुषा घ्नन्ति मानुषान् 13_015_2190 कारणैरेव ते तेन तथा स्वप्राणनाशनम् 13_015_2191 प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा 13_015_2192 इति ते कथितं सर्वं पापकर्मफलं प्रिये 13_015_2193 भूयस्तव समासेन कथयिष्यामि तच्छृणु 13_015_2194 सत्यप्रमाणकरणं नित्यमव्यभिचारि च 13_015_2195 यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम् 13_015_2196 येनैव कारणेनापि कर्म यत्तु शुभाशुभम् 13_015_2197 तस्मिन्काले तथा देवि तेनैव करणेन ते 13_015_2198 प्राप्नुवन्ति नराः प्रेत्य निःसंदेहं शुभाशुभम् 13_015_2199 इति सत्यं विजानीहि लोकतन्त्रविधिं प्रति 13_015_2200 कर्म कृत्वा नरो भोक्ता स नास्ति दिवि वा भुवि 13_015_2201 न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः 13_015_2202 कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते 13_015_2203 एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रिये 13_015_2204 यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसंग्रहे 13_015_2205 बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि 13_015_2206 कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि 13_015=2206 Colophon. 13_015=2206 उमा 13_015_2207 भगवन्सर्वलोकेश लोकपालनमस्कृत 13_015_2208 प्रसादात्ते महादेव श्रुता मे कर्मणां गतिः 13_015_2209 संगृहीतं च तत्सर्वं तत्त्वतोऽमृतसंनिभम् 13_015_2210 कर्मणा ग्रथितं सर्वमिति वेद्मि शुभाशुभम् 13_015_2211 गोवत्सवच्च जननीं निम्नं सलिलवत्तथा 13_015_2212 कर्तारं स्वकृतं कर्म नित्यं तमनुधावति 13_015_2213 कृतस्य कर्मणश्चेह न नाशोऽस्तीति निश्चयः 13_015_2214 अशुभस्य शुभस्यापि तदप्यवगतं मया 13_015_2215 भूय एव महादेव वरद प्रीतिवर्धन 13_015_2216 कर्मणां गतिमाश्रित्य संशयान्मोक्तुमर्हसि 13_015=2216 महेश्वरः 13_015_2217 यत्ते विवक्षितं देवि गुह्यमप्यसितेक्षणे 13_015_2218 तत्सर्वं निर्विशङ्का त्वं पृच्छ मां शुभलक्षणे 13_015=2218 उमा 13_015_2219 एवं व्यवस्थिते लोके कर्मणा वृषभध्वज 13_015_2220 कृत्वा तत्पुरुषः कर्म शुभं वा यदि वेतरत् 13_015_2221 कर्मणः स्वकृतस्येह कदा भुङ्क्ते फलं पुनः 13_015_2222 इह वा प्रेत्य वा देव तन्मे शंसितुमर्हसि 13_015=2222 महेश्वरः 13_015_2223 स्थाने संशयितं देवि तद्धि गुह्यतमं शृणु 13_015_2224 त्वत्प्रियार्थं प्रवक्ष्यामि देवगुह्यं शुभानने 13_015_2225 पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः 13_015_2226 इहैव यत्कृतं पुंसां तत्परत्र फलिष्यति 13_015_2227 एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते 13_015_2228 देवानामसुराणां च अमरत्वात्तपोबलात् 13_015_2229 एकेनैव शरीरेण भुज्यते कर्मणां फलम् 13_015_2230 मानुषैर्न तथा देवि अन्तरं त्वेतदिष्यते 13_015=2230 Colophon. 13_015=2230 उमा 13_015_2231 भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम् 13_015_2232 सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम् 13_015_2233 लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् 13_015_2234 सदैव ग्रहनक्षत्रं प्रायशः पर्युपासते 13_015_2235 एतं मे संशयं देव तद्गतं छेत्तुमर्हसि 13_015=2235 महेश्वरः 13_015_2236 स्थाने संशयितं देवि शृणु तत्त्वविनिश्चयम् 13_015_2237 नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः 13_015_2238 मानवानां महाभागे न तु कर्मकराः स्वयम् 13_015_2239 प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति 13_015_2240 अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते 13_015_2241 किं तु तत्र शुभं कर्म सुग्रहैस्तन्निवेद्यते 13_015_2242 दुष्कृतस्याशुभैरेव समवायो भवेदिति 13_015_2243 तस्माद्धि ग्रहवैषम्ये वैषम्यं कुरुते जनः 13_015_2244 ग्रहसाम्ये शुभं कुर्याज्जात्यां जात्यां पुराकृतम् 13_015_2245 केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् 13_015_2246 सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति 13_015_2247 पृथग्ग्रहाः पृथक्कर्ता कर्त्रा स्वं भुज्यते फलम् 13_015_2248 इति ते कथितं सर्वं विशङ्कां जहि शोभने 13_015=2248 उमा 13_015_2249 भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम् 13_015_2250 किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः 13_015_2251 एष मे संशयो देव तं मे छेत्तुमिहार्हसि 13_015=2251 महेश्वरः 13_015_2252 स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्त्वतः 13_015_2253 अशुभं पूर्वमित्याहुरपरे शुभमित्यपि 13_015_2254 मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते 13_015_2255 मानुषे तु पदे कर्म युगपद्भुज्यते सदा 13_015_2256 यथाकृतं यथायोगमुभयं भुज्यते क्रमात् 13_015_2257 भुञ्जानाश्चैव दृश्यन्ते क्रमशो भुवि मानवाः 13_015_2258 ऋद्धिं हानिं सुखं दुःखमभयं भयमेव च 13_015_2259 दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च 13_015_2260 यौगपद्याच्च भुञ्जाना दृश्यन्ते लोकसाक्षिकम् 13_015_2261 नरके स्वर्गलोके च न तथा संस्थितिः प्रिये 13_015_2262 नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा 13_015_2263 शुभाशुभानामाधिक्यात्कर्मणा तत्र सेव्यते 13_015_2264 निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् 13_015_2265 तत्रापि सुमहत्कृत्वा पूर्वमल्पं पुनः शुभे 13_015_2266 एतत्ते सर्वमाख्यातं भूयः श्रोतुं किमिच्छसि 13_015=2266 उमा 13_015_2267 भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना 13_015_2268 जाता जाता न तिष्ठन्ति तन्मे शंसितुमर्हसि 13_015=2268 महेश्वरः 13_015_2269 तदहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता 13_015_2270 आत्मकर्मक्षयाद्देहं यथा मुञ्चन्ति तच्छृणु 13_015_2271 शरीरात्मसमाहारो जन्तुरित्यभिधीयते 13_015_2272 तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रमुच्यते 13_015_2273 तत्तु कालवशाल्लोके जीर्णं भवति शोभने 13_015_2274 कालश्छिनत्ति चायूंषि दिनमासर्तुहायनैः 13_015_2275 कालः पचति भूतानि कालेनाकुलितं जगत् 13_015_2276 कालं नातिक्रमेरन्हि सदेवासुरमानवाः 13_015_2277 यथाकाशे न तिष्ठेत द्रव्यं किंचिदचेतनम् 13_015_2278 तथा धावति कालोऽयं क्षणं किंचिन्न तिष्ठति 13_015_2279 एवं कालेन संक्रान्तं शरीरं जर्जरीकृतम् 13_015_2280 अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् 13_015_2281 नित्यस्यानित्यसंत्यागाल्लोके तन्मरणं विदुः 13_015_2282 न च नित्यस्य जीवस्य विनाशो विद्यते शुभे 13_015_2283 स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन् 13_015_2284 एवं लोकगतिर्नित्यमादिप्रभृति वर्तते 13_015=2284 उमा 13_015_2285 भगवन्प्राणिनां बाला दृश्यन्ते मरणं गताः 13_015_2286 अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः 13_015_2287 केवलं कालमरणं न प्रमाणं महेश्वर 13_015_2288 तस्मान्मे संशयं ब्रूहि प्राणिनां जीवकारणम् 13_015=2288 महेश्वरः 13_015_2289 शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः 13_015_2290 जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् 13_015_2291 जीर्णे कर्मणि संघातः स्वयमेव विशीर्यते 13_015_2292 पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा 13_015_2293 यावत्पूर्वकृतं कर्म तावज्जीवति मानवः 13_015_2294 तद्वत्कालवशाद्बाला म्रियन्ते भोगसंक्षयात् 13_015_2295 जीवन्ति चिरवृद्धाश्च तथा कर्मप्रमाणतः 13_015_2296 इति ते कथितं देवि निर्विशङ्का भव प्रिये 13_015=2296 उमा 13_015_2297 भगवन्केन वृत्तेन भवन्ति चिरजीविनः 13_015_2298 अल्पायुषो नराः केन तन्मे शंसितुमर्हसि 13_015=2298 महेश्वरः 13_015_2299 शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम् 13_015_2300 ये नरा वृत्तसंपन्ना भवन्ति चिरजीविनः 13_015_2301 अहिंसा सत्यवचनमक्रोधः क्षान्तिरार्जवम् 13_015_2302 गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम् 13_015_2303 शौचं चाकार्यसंत्यागः सदा पथ्यस्य भोजनम् 13_015_2304 एवमादि शुभं वृत्तं नराणां दीर्घजीविनाम् 13_015_2305 तपसा ब्रह्मचर्येण रसायननिषेवणात् 13_015_2306 उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः 13_015_2307 स्वर्गे वा मानुषे वापि चिरं तिष्ठन्ति धार्मिकाः 13_015_2308 अपरे पापकर्माणः प्रायशोऽनृतवादिनः 13_015_2309 हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः 13_015_2310 नास्तिका घोरकर्माणः सततं मांसपानपाः 13_015_2311 पापाचारा गुरुद्वेषाः कोपनाः कलहप्रियाः 13_015_2312 एवमेवाशुभाचारास्तिष्ठन्ति निरये चिरम् 13_015_2313 तिर्यग्योनौ तथात्यन्तमल्पं तिष्ठन्ति मानुषे 13_015_2314 तस्मादल्पायुषो मर्त्यास्तादृशाः संभवन्ति ते 13_015_2315 अगम्यदेशगमनादपथ्यानां च भोजनात् 13_015_2316 आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते 13_015_2317 भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः 13_015_2318 एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि 13_015=2318 Colophon. 13_015=2318 उमा 13_015_2319 भगवन्देवदेवेश श्रुतं मे परमं हितम् 13_015_2320 आत्मनो जातिसंबन्धं ब्रूहि स्त्रीपुरुषान्तरे 13_015_2321 स्त्रीप्राणः पुरुषप्राण एकः स पृथगेव वा 13_015_2322 एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि 13_015=2322 महेश्वरः 13_015_2323 तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13_015_2324 पुंस्त्वं स्त्रीत्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे 13_015_2325 निर्विकारी सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि 13_015_2326 कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते 13_015_2327 अकर्ता चाविकारी च नित्यश्च पुरुषः स्मृतः 13_015_2328 स्त्रीशरीरकृतं कर्म स्त्रीभावेनोपभुज्यते 13_015_2329 पुरुषेण कृतं कर्म पुरुषेणैव भुज्यते 13_015_2330 एवं प्रसज्यते लोके भावैकत्वेन भूयशः 13_015_2331 शरीरं कर्मनानात्वाद्दृश्यते विपरीतवत् 13_015_2332 कृत्वा तु पौरुषं कर्म स्त्री पुमानपि जायते 13_015_2333 स्त्रीभावयुक्पुमान्कृत्वा कर्मणा प्रमदा भवेत् 13_015=2333 उमा 13_015_2334 भगवन्सर्वलोकेश कर्मात्मा न करोति चेत् 13_015_2335 कोऽन्यः कर्मकरस्तत्र देहे तद्वक्तुमर्हसि 13_015=2335 महेश्वरः 13_015_2336 शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत् 13_015_2337 प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः 13_015_2338 शरीरं प्राणिनां लोके यथा पित्तकफानिलैः 13_015_2339 व्याप्तमेव त्रिभिर्दोषैस्तथा व्याप्तं गुणैस्त्रिभिः 13_015_2340 सत्त्वं रजस्तम इति गुणास्त्वेते शरीरिणः 13_015_2341 प्रकाशात्मकमेतेषां सत्त्वं सततमिष्यते 13_015_2342 रजो दुःखात्मकं तत्र तमो मोहात्मकं स्मृतम् 13_015_2343 त्रिभिरेतैर्गुणैः सर्वं लोके कर्म प्रवर्तते 13_015_2344 सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः 13_015_2345 एवमादि तथान्यच्च कर्म सात्त्विकमिष्यते 13_015_2346 दाक्ष्यं कर्मपरत्वं च लोभो भोगविधिं प्रति 13_015_2347 कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता 13_015_2348 रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा 13_015_2349 अनृतं चैव पारुष्यं श्रुतिविद्वेषता भृशम् 13_015_2350 हिंसापरत्वं नास्तिक्यं निद्रालस्यभयानि च 13_015_2351 तमसश्चोद्भवं चैतत्कर्म पापयुतं सदा 13_015_2352 तस्माद्गुणमयः सर्वः कार्यारम्भः शुभाशुभः 13_015_2353 तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम् 13_015_2354 सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे 13_015_2355 तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः 13_015=2355 उमा 13_015_2356 किमर्थमात्मा भेद्यः सन्देहे शस्त्रेण वा हते 13_015_2357 स्वयं प्रणश्यते देही तन्मे शंसितुमर्हसि 13_015=2357 महेश्वरः 13_015_2358 तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_2359 एतन्नैयायिकैश्चापि मुह्यते सूक्ष्मबुद्धिभिः 13_015_2360 कर्मक्षये तु संप्राप्ते प्राणिनां देहधारिणाम् 13_015_2361 उपद्रवो भवेद्देहे येन केनापि हेतुना 13_015_2362 तन्निमित्तं शरीरी तु शरीरं प्राप्तसंक्षयम् 13_015_2363 अपयाति परित्यज्य ततः कर्मवशेन सः 13_015_2364 देहक्षतेऽपि नैवात्मा वेदनाभिर्न चाल्यते 13_015_2365 तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः 13_015_2366 आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिः सदा 13_015_2367 एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=2367 Colophon. 13_015=2367 उमा 13_015_2368 भगवन्देवदेवेश कर्मणैव शुभाशुभम् 13_015_2369 यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः 13_015_2370 परेषां विप्रियं कुर्वन्यथा संप्राप्नुयाच्छुभम् 13_015_2371 यद्येतदस्ति चेद्देव तन्मे शंसितुमर्हसि 13_015=2371 महेश्वरः 13_015_2372 तदप्यस्ति महाभागे अभिसंधिफलं नृणाम् 13_015_2373 हितार्थं दुःखमन्येषां कृत्वाशुभमवाप्नुयात् 13_015_2374 दण्डयन्भर्त्सयन्राजा प्रजाः पुण्यमवाप्नुयात् 13_015_2375 गुरुः संतर्जयञ्शिष्यान्भर्ता भृत्यजनं स्वकम् 13_015_2376 उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत् 13_015_2377 चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात् 13_015_2378 यज्ञार्थं पशुहिंसां च कुर्वन्नपि न हिंसकः 13_015_2379 एवमन्ये सुमनसो हिंसकाः स्वर्गमाप्नुयुः 13_015_2380 एकस्मिन्निहतेऽभद्रे बहवः सुखमाप्नुयुः 13_015_2381 तस्मिन्हते भवेद्धर्मः कुत एव तु पापकम् 13_015_2382 अभिसंधेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात् 13_015_2383 एतत्कृत्वा तु पापिष्ठान्दोषान्न प्राप्नुयात्क्वचित् 13_015=2383 उमा 13_015_2384 भगवन्सर्वमर्त्यानां ज्ञानी भवति सत्तमः 13_015_2385 किमवेक्ष्य तदुत्पन्नं ज्ञानं तस्य फलं च यत् 13_015_2386 कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि 13_015=2386 नारदः* 13_015_2387 एतच्छ्रुत्वा महादेवो जगौ ज्ञानस्य संभवम् 13_015=2387 महेश्वरः 13_015_2388 स्थावरं जंगमं चेति जगद्द्विविधमुच्यते 13_015_2389 चतस्रो जातयस्तत्र प्रजानां क्रमशो यथा 13_015_2390 तेषामुद्भेदजा वृक्षा लता वल्ल्यश्च वीरुधः 13_015_2391 दंशयूकादयश्चान्ये स्वेदजाः कृमिजातयः 13_015_2392 पक्षिणश्छिद्रकर्णाश्च प्राणिनस्त्वण्डजाः स्मृताः 13_015_2393 मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान् 13_015_2394 एवं चतुर्विधां जातिमात्मा संश्रित्य तिष्ठति 13_015_2395 स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भेदजेषु वै 13_015_2396 शरीरस्पर्शरूपाभ्यां क्लेदजेष्वपि तिष्ठति 13_015_2397 पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः 13_015_2398 तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भेदजाः प्रिये 13_015_2399 शीतोष्णयोस्तु संयोगाज्जायन्ते क्लेदजाः प्रिये 13_015_2400 अण्डजाश्चापि संयोगाज्जायन्ते क्षेत्रबीजयोः 13_015_2401 शुक्लशोणितसंयोगात्संभवन्ति जरायुजाः 13_015_2402 जरायुजानां सर्वेषां मानुषं पदमुत्तमम् 13_015_2403 सकलैरिन्द्रियैर्मर्त्याः संयुक्ता जल्पिनस्तथा 13_015_2404 भयं रतिश्च चित्तं तद्विद्यते मृगपक्षिषु 13_015_2405 धर्माधर्मौ च विज्ञानं नैव पक्षिमृगादिषु 13_015_2406 बुद्धिः सत्त्वं धृतिर्लज्जा ज्ञानं विज्ञानमेव च 13_015_2407 ऊहापोहौ च मर्त्येषु गुणा नानाविधाः स्मृताः 13_015_2408 मानुषं हि पदं तस्माद्विशिष्टमिह लक्ष्यते 13_015_2409 महता धर्मकार्येण प्राप्यते जन्म मानुषम् 13_015_2410 अतः परं तमोत्पत्तिं शृणु देवि समाहिता 13_015_2411 द्विविधं हि तमो लोके शार्वरं देहजं तथा 13_015_2412 ज्योतिर्भिश्चाग्निना लोके नाशं गच्छति शार्वरम् 13_015_2413 देहजं तु तमो घोरं तैः समस्तैर्न शाम्यति 13_015_2414 तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान् 13_015_2415 तपश्चकार विपुलं लोककर्ता पितामहः 13_015_2416 चतुरस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः 13_015_2417 ताँल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकारणात् 13_015_2418 देहजं तत्तमो घोरमभूत्तेनैव नाशितम् 13_015_2419 कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति 13_015_2420 यदि चेन्न भवेल्लोके श्रुतं चारित्रदेशिकम् 13_015_2421 पशुभिर्निर्विशेषं तु चेष्टन्ते मानुषास्त्विति 13_015_2422 यज्ञादीनां समारम्भः श्रुतेनैव विधीयते 13_015_2423 यज्ञस्य फलयोगेन देवलोकः समृध्यते 13_015_2424 प्रीतियुक्ताः पुनर्देवा मानुषाणां फलन्त्युत 13_015_2425 एवं नित्यं प्रवर्धेते रोदसी च परस्परम् 13_015_2426 लोकसंधारणं तस्माच्छ्रुतमित्यवधारय 13_015_2427 ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च 13_015_2428 सहजं तत्प्रधानं स्यादपरं कृत्रिमं श्रुतम् 13_015_2429 उभयं यत्र संपन्नं भवेत्तत्र तु शोभनम् 13_015_2430 संप्रगृह्य श्रुतं सर्वं कृतकृत्या भवन्त्युत 13_015_2431 उपरीव च मर्त्यानां देववत्संप्रकाशते 13_015_2432 कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम् 13_015_2433 तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान् 13_015_2434 अल्पमात्रं कृतो धर्मो भवेज्ज्ञानवतां महान् 13_015_2435 महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत् 13_015_2436 परावरज्ञो भूतानां ज्ञानवांस्तत्त्वविद्भवेत् 13_015_2437 एवं श्रुतफलं सर्वं कथितं ते शुभेक्षणे 13_015=2437 उमा 13_015_2438 भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः 13_015_2439 किमर्थं तेऽभिजायन्ते जानन्तः पौर्वदेहिकम् 13_015_2440 एतन्मे तत्त्वतो देव मानुषेषु वदस्व भोः 13_015=2440 महेश्वरः 13_015_2441 तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने 13_015_2442 ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः 13_015_2443 तेषां पौराणिकोऽभ्यासः कंचित्कालं स तिष्ठति 13_015_2444 तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः 13_015_2445 तेषां विवर्धतां संज्ञा स्वप्नवत्सा प्रणश्यति 13_015_2446 परलोकस्य चास्तित्वे मूढानां कारणं च तत् 13_015=2446 उमा 13_015_2447 भगवन्मानुषाः केचिन्मृता भूत्वा हि संप्रति 13_015_2448 निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः 13_015=2448 महेश्वरः 13_015_2449 तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने 13_015_2450 प्राणैर्वियोज्यमानानां बहुत्वात्प्राणिनां क्षये 13_015_2451 तथैव नामसामान्याद्यमदूता नृणां भुवि 13_015_2452 वहन्ति ते क्वचिन्मोहादन्यांस्त इति यामिकाः 13_015_2453 निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम् 13_015_2454 तस्मात्संयमिनीं प्राप्य यमेनैते विमोक्षिताः 13_015_2455 पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः 13_015_2456 स्वकर्मण्यसमाप्ते तु न म्रियन्ते हि मानवाः 13_015=2456 उमा 13_015_2457 भगवन्सुप्तमात्राणां मर्त्यानां स्वप्नदर्शनम् 13_015_2458 किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि 13_015=2458 महेश्वरः 13_015_2459 सुप्तानां तु पुनश्चेष्टा स्वप्न इत्यभिधीयते 13_015_2460 अनागतमतिक्रान्तं पश्यते संचरन्मनः 13_015_2461 निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम् 13_015_2462 एवं ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि 13_015=2462 Colophon. 13_015=2462 उमा 13_015_2463 भगवन्सर्वभूतेश लोके कर्मक्रियापथे 13_015_2464 दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः 13_015_2465 अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् 13_015_2466 पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम 13_015_2467 तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे 13_015=2467 महेश्वरः 13_015_2468 तदहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता 13_015_2469 न दैवं कुरुते कर्म लोके देवि शुभाशुभम् 13_015_2470 लक्ष्यते द्विविधं कर्म मानुषाणां शुभानने 13_015_2471 पुराकृतं तयोरेकमैहिकं च परं तथा 13_015_2472 अदृष्टं पौर्विकं कर्म तद्दैवमिति लक्ष्यते 13_015_2473 ऐहिकं दृष्टकरणं तन्मानुषमिति स्मृतम् 13_015_2474 मानुषं च क्रियामात्रं दैवात्संभवते फलम् 13_015_2475 एवं तदुभयं सर्वं मानुषं विद्यते नृषु 13_015_2476 लौकिकं तत्प्रवक्ष्यामि दैवमानुषनिर्मितम् 13_015_2477 कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा 13_015_2478 रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् 13_015_2479 काले वृष्टिः सुवापश्च प्ररोहः पक्तिरेव च 13_015_2480 एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम् 13_015_2481 प्रवापः पौरुषं कर्म सिद्धिर्दैवमिति स्मृतम् 13_015_2482 दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे 13_015_2483 सुयत्नाल्लभते कीर्तिं दुर्यत्नादयशस्तथा 13_015_2484 एवं लोकगतिर्देवि आदिप्रभृति वर्तते 13_015=2484 उमा 13_015_2485 भगवन्सर्वभूतेश सुरासुरनमस्कृत 13_015_2486 कथमात्मा सदा गर्भं संविशेत्कर्मकारणात् 13_015_2487 तन्मे वद महादेव तद्धि गुह्यं परं मम 13_015=2487 महेश्वरः 13_015_2488 शृणु भामिनि तद्गुह्यं गुह्यानां परमं प्रिये 13_015_2489 देवगुह्यादपि परमात्मगुह्यमिति स्मृतम् 13_015_2490 देवासुरास्तन्न विदुरात्मनो हि गतागतम् 13_015_2491 अदृश्यो हि स देवानां शैघ्र्यात्सौक्ष्म्यान्निराश्रयात् 13_015_2492 अतिमात्रातिमायानामात्ममाया सदेष्यते 13_015_2493 सोऽयं चतुर्विधां जातिं संविशत्यात्ममायया 13_015_2494 मैथुनं शोणितं बीजं दैवं चाप्यत्र कारणम् 13_015_2495 बीजशोणितसंयोगो यदा संभवते शुभे 13_015_2496 तदात्मा विशते गर्भमेवमण्डजरायुजे 13_015_2497 शीतोष्णयोस्तु संयोगे क्लेदजेष्ववतिष्ठति 13_015_2498 बीजभूमिजलानां तु योगादुद्भेदजेषु च 13_015_2499 एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान् 13_015_2500 कललाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत् 13_015_2501 व्यक्तिभावं गते चैव कर्म त्वाश्रयते क्रमात् 13_015_2502 एवं स्त्रीपुरुषसंयोगं पौरुषं विद्धि भामिनि 13_015_2503 अपत्यलाभो यच्चान्यत्तद्दैवमिति संस्मृतम् 13_015_2504 एवं विवर्धमानेन कर्मात्मा सह वर्तते 13_015_2505 एवमात्मगतिं विद्धि यन्मां पृच्छसि सुव्रते 13_015_2506 पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा 13_015_2507 अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते 13_015_2508 तादृशं कारणं दैवं शुभं वा यदि वेतरत् 13_015_2509 यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम् 13_015_2510 केवलं फलनिष्पत्तिरेकेन न तु शक्यते 13_015_2511 पौरुषेण च दैवेन युगपद्ग्रथितं प्रिये 13_015_2512 तयोः समाहितं कर्म शीतोष्णं युगपत्तथा 13_015_2513 पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता 13_015_2514 आत्मना नैव शक्यं हि न तथा कीर्तिमाप्नुयात् 13_015_2515 खननान्मथनाल्लोके जलाग्निप्रापणं यथा 13_015_2516 तथा पुरुषकारे तु दैवसंपत्समाहिता 13_015_2517 नरस्याकुर्वतः कर्म दैवसंपन्न लभ्यते 13_015_2518 तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः 13_015_2519 असुरा राक्षसाश्चैव मन्यन्ते लोकनायकाः 13_015_2520 न पश्यन्ते च ते पापाः केवलं मांसभक्षकाः 13_015_2521 प्रच्छादितं हि तत्सर्वं गुह्यकामा हि देवताः 13_015_2522 तदहं ते प्रवक्ष्यामि देवगुह्यं पुरातनम् 13_015_2523 आदिकाले प्रजाः सर्वाः कृत्वा कर्म शुभाशुभम् 13_015_2524 भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः 13_015_2525 यथैवात्मकृतं विद्युर्देशान्तरगता नराः 13_015_2526 विद्युस्तथैवान्तकाले स्वकृतं पौर्वदेहिकम् 13_015_2527 एवं व्यवस्थिते लोके सर्वे धर्मपराभवन् 13_015_2528 अचिरेणैव कालेन स्वर्गः संपूरितस्तदा 13_015_2529 देवानामपि संबाधं दृष्ट्वा ब्रह्माप्यचिन्तयत् 13_015_2530 संचरन्ते कथं देवा मानुषाः प्रविशन्ति हि 13_015_2531 इत्येवमनुचिन्त्यैष मानुषान्सममोहयत् 13_015_2532 तदाप्रभृति ते मर्त्या न विदुस्ते पुरातनम् 13_015_2533 कामक्रोधौ च तत्काले मानुषेषु न्यपातयत् 13_015_2534 ताभ्यामभिहता मर्त्याः स्वर्गलोकं न लेभिरे 13_015_2535 पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडनात् 13_015_2536 नैतदस्तीति मन्वाना विकारांश्चक्रिरे पुनः 13_015_2537 अकार्यादीन्महादोषानारभन्तात्मकारणात् 13_015_2538 विस्मृत्य धर्मकार्याणि परलोकभयं तथा 13_015_2539 एवं व्यवस्थिते लोके कश्मलं समपद्यत 13_015_2540 लोकानां चैव वेदानां क्षयायैव तदा प्रिये 13_015_2541 नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः 13_015_2542 पुनरेव तु तद्दृष्ट्वा लोककर्ता पितामहः 13_015_2543 अचिन्तयत्तमेवार्थं लोकानां हितकारणात् 13_015_2544 समत्वेन कथं लोको वर्तेतेति मुहुर्मुहुः 13_015_2545 चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये 13_015_2546 अकरोज्ज्ञानदृश्यं तु परलोकं न चक्षुषा 13_015=2546 उमा 13_015_2547 भगवन्मृतमात्रस्तु योऽयं जात इति स्मृतः 13_015_2548 तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत् 13_015_2549 गर्भादावेव संविष्ट आत्मेति भगवन्मतम् 13_015_2550 एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि 13_015=2550 महेश्वरः 13_015_2551 तदहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता 13_015_2552 अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः 13_015_2553 पुनरन्यच्छरीरं तदाविश्य भुवि जायते 13_015_2554 तत्क्वचिन्नैव सर्वत्र दैवयोगं तु तद्भवेत् 13_015_2555 सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् 13_015_2556 यमकर्मविधानं तदित्येवं विद्धि शोभने 13_015_2557 कौक्षमात्रं तु नरकं भुक्त्वा केचित्प्रयान्ति हि 13_015_2558 माया सा यामिका नाम यज्जन्ममरणान्तरे 13_015_2559 इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=2559 उमा 13_015_2560 भगवन्सर्वभूतेश लोकनाथ वृषध्वज 13_015_2561 नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते 13_015_2562 स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा 13_015_2563 यथोर्मयः संभवन्ति तथैव जगदाकृतिः 13_015_2564 तपोदानादि यत्कर्म तत्रात्मा दृश्यते वृथा 13_015_2565 नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः 13_015_2566 परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् 13_015_2567 तत्सर्वं नास्ति वास्तीति संशयस्थास्तथापरे 13_015_2568 पक्षभेदान्तरे चास्मिंस्तत्त्वं मे वक्तुमर्हसि 13_015_2569 उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः 13_015=2569 नारदः 13_015_2570 प्रश्नमेतं तु पृच्छन्त्यां रुद्राण्यां परिषत्तदा 13_015_2571 कौतूहलयुता श्रोतुं समाहितमनाभवत् 13_015=2571 महेश्वरः 13_015_2572 नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः 13_015_2573 एतदेवाभिशस्तानां श्रुतिविद्वेषिणां मतम् 13_015_2574 सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव 13_015_2575 तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः 13_015_2576 कामान्संछिन्द्य परिघान्धृत्या वै परमासिना 13_015_2577 अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणां फलम् 13_015_2578 एवं श्रद्धाफलं लोके परतः सुमहत्फलम् 13_015_2579 बुद्धिः श्रद्धा च शुश्रूषा कारणानि हितैषिणाम् 13_015_2580 तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः 13_015_2581 अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः 13_015_2582 श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः 13_015_2583 निष्क्रियाश्च निरन्नाद्याः पतन्त्येवाधमां गतिम् 13_015_2584 नास्तीति वै पुनर्जन्म कवयोऽप्यत्र मोहिताः 13_015_2585 नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि 13_015_2586 एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः 13_015_2587 किं पुनर्मानुषैर्लोके ज्ञातुकामैः स्वकर्मभिः 13_015_2588 केवलं श्रद्धया देवि श्रुतिमात्रनिविष्टया 13_015_2589 तदस्तीत्येव मन्तव्यं तथा हि तमवाप्नुयात् 13_015_2590 वेदगुह्येषु चान्येषु हेतुर्देवि निरर्थकः 13_015_2591 बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा 13_015_2592 एतत्ते कथितं सर्वं देवगुह्यं प्रजाहितम् 13_015_2593 त्वत्प्रीत्यर्थमिदं गुह्यमवाच्यमपि भाषितम् 13_015=2593 Colophon. 13_015=2593 उमा 13_015_2594 भगवन्सर्वभूतेश त्रिपुरार्दन शंकर 13_015_2595 कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः 13_015_2596 कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम् 13_015_2597 कीदृशं भवनं तस्य कथं दण्डयति प्रजाः 13_015_2598 एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो 13_015=2598 महेश्वरः 13_015_2599 शृणु कल्याणि तत्सर्वं यत्तद्देवि मनःप्रियम् 13_015_2600 दक्षिणस्यां दिशि शुभे यमस्य सदनं महत् 13_015_2601 विचित्रं रमणीयं च नानाभावसमन्वितम् 13_015_2602 पितृभिः प्रेतसंघैश्च यमदूतैश्च संततम् 13_015_2603 प्राणिसंघैः सुबहुभिः कर्मवश्यैस्तु पूरितम् 13_015_2604 तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः 13_015_2605 मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम् 13_015_2606 मायया संहरंस्तत्र प्राणिसंघान्यतस्ततः 13_015_2607 तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः 13_015_2608 को हि मानुषमात्रस्तु वेत्ता तच्चरितं महत् 13_015_2609 एवं हि शासतस्तस्य यमस्य परिचारकाः 13_015_2610 गृहीत्वा संनयन्त्येव प्राणिनः क्षीणकर्मिणः 13_015_2611 येन केनापदेशेन अपदेशस्तदुद्भवः 13_015_2612 कर्मणा प्राणिनो लोक उत्तमाधममध्यमाः 13_015_2613 यथार्हं तान्समादाय नयन्ति यमसादनम् 13_015_2614 धार्मिकानुत्तमान्विद्धि स्वर्गीयास्ते यथामराः 13_015_2615 नृषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः 13_015_2616 तिर्यङ्नरकगन्तारो ह्यधमास्ते नराधमाः 13_015_2617 पन्थानस्त्रिविधा दृष्टा सर्वेषां गतिजीविनाम् 13_015_2618 रमणीयं निराबाधं दुर्दर्शमिति नामतः 13_015_2619 रमणीयं तु सन्मार्गं पताकाध्वजसंकुलम् 13_015_2620 धूपितं सिक्तसंमृष्टं पुष्पमालाभिसंकुलम् 13_015_2621 मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत् 13_015_2622 निराबाधं यथा लोके सुप्रशस्तं तथा भवेत् 13_015_2623 तृतीयं तत्तु दुर्दर्शं दुर्गन्धि तमसावृतम् 13_015_2624 परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम् 13_015_2625 कृमिकीटसमाकीर्णं गच्छतामतिदुर्गमम् 13_015_2626 मार्गैरेभिस्त्रिभिर्नित्यमुत्तमाधममध्यमान् 13_015_2627 संनयन्ति यथा काले तन्मे शृणु शुचिस्मिते 13_015_2628 उत्तमानन्तकाले तु यमदूताः सुसंयताः 13_015_2629 नयन्ति सुखमादाय रमणीयपथेन वै 13_015=2629 उमा 13_015_2630 भगवंस्तत्र चात्मानं त्यक्तदेहं निराश्रयम् 13_015_2631 अदृश्यं कथमादाय संनयन्ति यमान्तिकम् 13_015=2631 महेश्वरः 13_015_2632 शृणु भामिनि तत्सर्वं त्रिविधं देहधारणम् 13_015_2633 कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये 13_015_2634 मानुषं कर्मवश्यं स्यात्स्वर्गीयं भोगसाधनम् 13_015_2635 तृतीयं यातनावश्यं शरीरं मायया कृतम् 13_015_2636 यमलोके न चान्यत्र दृश्यते यातनायुतम् 13_015_2637 शरीरैर्यातनावश्यैर्जीवमामुच्य भामिनि 13_015_2638 नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान् 13_015_2639 मध्यमानथ वेषेण मध्यमेन पथा तथा 13_015_2640 चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्स्य तर्जनैः 13_015_2641 आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान् 13_015_2642 त्रिविधानेवमादाय नयन्ति यमसादनम् 13_015_2643 धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा 13_015_2644 लोकपालं सभाध्यक्षं तथैव परिषद्गतम् 13_015_2645 दर्शयन्ति महाभागे यामिकास्तान्निवेद्य ते 13_015_2646 पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम् 13_015_2647 व्यापृतो बहुसाहस्रैस्तत्रास्ते सततं यमः 13_015_2648 गतानां तु यमस्तेषामुत्तमानभिपूजया 13_015_2649 अभिसंगम्य विधिवत्पृष्ट्वा स्वागतकौशलम् 13_015_2650 प्रस्तुत्य सत्कथां तेषां लोकं संदिशते यमः 13_015_2651 यमेनैवमनुज्ञाता यान्ति पश्चान्त्रिविष्टपम् 13_015_2652 मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम् 13_015_2653 जायन्तां मानुषेष्वेव इति संदिशते च तान् 13_015_2654 अधमान्पापसंयुक्तान्यमो नावेक्षतेऽऽगतान् 13_015_2655 यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः 13_015_2656 यातना यापयन्त्येताँल्लोकपालस्य शासनात् 13_015_2657 छिन्दन्तश्च नुदन्तश्च प्रकर्षन्ते यतस्ततः 13_015_2658 क्रोशतः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान् 13_015_2659 संघातिन्यः शिलाश्चैषां पतन्ति शिरसि प्रिये 13_015_2660 अयोमुखाः काकबला भक्षयन्ति सुदारुणाः 13_015_2661 असिपत्रवने घोरे चारयन्ति तथापरान् 13_015_2662 तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र दशन्ति वै 13_015_2663 तत्र वैतरणी नाम नदी ग्राहसमाकुला 13_015_2664 दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी 13_015_2665 तस्यां संमज्जयन्त्येतांस्तृषितान्पाययन्ति तान् 13_015_2666 आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम् 13_015_2667 यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन 13_015_2668 अङ्गारेषु च दह्यन्ते तथा दुष्कृतकारिणः 13_015_2669 कुम्भीपाकेषु पच्यन्ते भर्ज्यन्ते सघृतेषु वै 13_015_2670 पाट्यन्ते तरुवच्छस्त्रैः पीड्यन्ते लोचनादिषु 13_015_2671 भिद्यन्तेऽथाङ्गशः शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः 13_015_2672 एवं त्वया कृतो दोषस्तदर्थं दण्डनं त्विदम् 13_015_2673 वाचैवं घोषयन्ति स्म दण्ड्यमानान्समन्ततः 13_015_2674 एवं ते यातनाः प्राप्य शरीरैर्यातनावशैः 13_015_2675 प्रसहन्तश्च तद्दुःखं स्मरन्तः स्वापराधजम् 13_015_2676 क्रोशन्तश्च रुदन्तश्च न मुच्यन्ते कथंचन 13_015_2677 स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं फलम् 13_015_2678 एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः 13_015_2679 यातनाश्च तथा भुक्त्वा पच्यन्ते नरके पुनः 13_015_2680 अपरे यातना भुक्त्वा मुच्यन्ते तत्र किल्बिषात् 13_015_2681 पापदोषक्षयकरा यातना संस्मृता नृणाम् 13_015_2682 बहुतप्तं यथा लोहं निर्मलं तत्तथा भवेत् 13_015=2682 Colophon. 13_015=2682 उमा 13_015_2683 भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै 13_015_2684 कति ते निरया घोराः कीदृशास्ते महेश्वर 13_015=2684 महेश्वरः 13_015_2685 शृणु भामिनि तत्सर्वं पञ्चैते नरकाह्वयाः 13_015_2686 भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम् 13_015_2687 प्रथमं रौरवं नाम शतयोजनमायतम् 13_015_2688 तावत्प्रमाणं विस्तीर्णं तामसं पापपीडितम् 13_015_2689 भृशं दुर्गन्धि परुषं कृमिभिर्दारुणैर्युतम् 13_015_2690 अतिघोरमनिर्देश्यं प्रतिकूलं यतस्ततः 13_015_2691 ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने 13_015_2692 कृमिभिर्भक्ष्यमाणाश्च विस्रगन्धसमायुताः 13_015_2693 एवंप्रमाणमुद्विग्ना यान्ति तिष्ठन्ति तत्र ते 13_015_2694 यातनाभ्यो दशगुणं नरके दुःखमिष्यते 13_015_2695 तत्र चात्यन्तिकं दुःखमिति विद्धि शुभेक्षणे 13_015_2696 क्रोशन्तश्च रुदन्तश्च वेदनास्तत्र भुञ्जते 13_015_2697 भ्रमन्ति दुःखमोक्षार्थं त्राता कश्चिन्न विद्यते 13_015_2698 दुःखस्यान्तरमात्रं तु द्वारं वा न च लभ्यते 13_015_2699 महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये 13_015_2700 तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात् 13_015_2701 तृतीयं नरकं तत्र कण्टकावनसंज्ञितम् 13_015_2702 ततो द्विगुणितं तं च पूर्वाभ्यां दुःखमानयोः 13_015_2703 महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि 13_015_2704 अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये 13_015_2705 एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा 13_015_2706 तत्र दुःखं हि सुमहदमानुषमिति स्मृतम् 13_015_2707 भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः 13_015_2708 पञ्चकष्टमिति ख्यातं पञ्चमं नरकं प्रिये 13_015_2709 तत्र दुःखमनिर्देश्यं महाघोरं यथातथम् 13_015_2710 पञ्चेन्द्रियैरसह्यत्वात्पञ्चकष्टमिति स्मृतम् 13_015_2711 भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः 13_015_2712 अमानुषार्हं तद्दुःखं महाभूतैस्तु भुज्यते 13_015_2713 अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् 13_015_2714 पञ्चकष्टेन हि समं नास्ति दुःखं तथाविधम् 13_015_2715 दुःखस्यान्तमिति प्राहुः पञ्चकष्टं सदा प्रिये 13_015_2716 एवं ते तेषु तिष्ठन्ति प्राणिनो दुःखभागिनः 13_015_2717 अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये 13_015_2718 क्रोशन्तश्च रुदन्तश्च वेदनार्ता भृशातुराः 13_015_2719 केचिद्भ्रमन्ति वेष्टन्ते केचिद्धावन्ति चातुराः 13_015_2720 आधावन्ते निवार्यन्ते शूलहस्तैर्यतस्ततः 13_015_2721 रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः 13_015_2722 क्रोशन्तश्च नदन्तश्च न मुच्यन्ते कथंचन 13_015_2723 कृमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः 13_015_2724 संस्मरन्तः स्वकं कर्म कृतमात्मापराधजम् 13_015_2725 शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये 13_015_2726 एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात् 13_015=2726 उमा 13_015_2727 भगवन्कतिकालं ते तिष्ठन्ते नरकेषु वै 13_015_2728 एतद्वेदितुमिच्छामि तन्मे ब्रूहि महेश्वर 13_015=2728 महेश्वरः 13_015_2729 शतं सहस्रं वर्षाणामादिं कृत्वा हि जन्तवः 13_015_2730 तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः 13_015=2730 उमा 13_015_2731 भगवंस्तेषु ते कुत्र तिष्ठन्तीति वद प्रभो 13_015=2731 महेश्वरः 13_015_2732 रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः 13_015_2733 मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः 13_015_2734 जारचोराश्च नारी च सर्वतश्चापचारिणी 13_015_2735 उत्कोचकाश्च पिशुना वर्णसंभेदकारकाः 13_015_2736 तादृशाः परिपच्यन्ते रौरवे नरके नराः 13_015_2737 देशघ्नाश्चैव राजघ्नाः पितृमातृविघातिनः 13_015_2738 राजा चान्यायतः शास्ता साक्षित्वेऽनृतवादिनः 13_015_2739 बहुघ्नाश्च कुलघ्नाश्च भ्रूणघ्ना गुरुघातिनः 13_015_2740 विश्वस्तघातकाश्चैवमात्मघ्नाः कोपकारणात् 13_015_2741 पतिघ्न्यः प्रमदा मोहाद्यज्ञविघ्नकराश्च ये 13_015_2742 द्वितीये द्विगुणं कालं पच्यन्ते तादृशाः नराः 13_015_2743 महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः 13_015_2744 एतावन्मानुषसहं परमन्येषु लक्ष्यते 13_015_2745 यक्षा विद्याधराश्चैव काद्रवेयाश्च किंनराः 13_015_2746 गन्धर्वा भूतसंघाश्च तेषां पापयुता भृशम् 13_015_2747 चतुर्थे परिपच्यन्ते यावद्युगविपर्ययः 13_015_2748 सहन्तस्तादृशं घोरं पञ्चकष्टे च यादृशम् 13_015_2749 तादृग्विधस्य दुःखस्य अयोग्यान्विद्धि मानुषान् 13_015_2750 एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः 13_015_2751 नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु 13_015_2752 उद्भेदजेषु वा केचित्तत्रापि क्षीणकल्मषाः 13_015_2753 पुनरेव प्रजायन्ते मृगपक्षिषु शोभने 13_015_2754 मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम् 13_015=2754 उमा 13_015_2755 नानाजातिषु केनैव जायन्ते पापकारिणः 13_015=2755 महेश्वरः 13_015_2756 तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि भामिनि 13_015_2757 सर्वथात्मा कर्मवशान्नानाजातिषु दृश्यते 13_015_2758 यश्च मांसप्रियो नित्यं कङ्कगृध्रान्स संस्पृशेत् 13_015_2759 सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्ध्रुवम् 13_015_2760 अभक्ष्यभक्षणो मर्त्यः काकजातिषु संस्पृशेत् 13_015_2761 परोद्वेगकरो नित्यं व्यालजातिषु जायते 13_015_2762 आत्मघ्नो यो नरः कोपात्प्रेतजातिषु तिष्ठति 13_015_2763 पैशुन्यात्परिवादाच्च कुक्कुटत्वं समश्नुयात् 13_015_2764 नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति 13_015_2765 हिंसाविहारस्तु नरः कृमिकीटेषु जायते 13_015_2766 अत्र मानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् 13_015_2767 असत्यं परुषं वाक्यं यो वदेन्मत्स्यतां व्रजेत् 13_015_2768 अगम्यागमनाच्चैव परदाराभिमर्शनात् 13_015_2769 मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा 13_015_2770 कृतघ्नो मित्रघाती च सृगालवृकजातिषु 13_015_2771 गुरुघ्नः पितृघाती च स्थावरेष्ववतिष्ठति 13_015_2772 वाचिकैः पक्षिमृगतां मानसैरन्यजातिताम् 13_015_2773 शरीरजैः कर्मदोषैर्याति स्थावरतां नरः 13_015_2774 एवमाद्यशुभं कृत्वा नरा निरयमाश्रिताः 13_015_2775 तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात् 13_015_2776 एवं जातिषु निर्दग्धाः प्राणिनः पापकारिणः 13_015_2777 कथंचित्पुनरुत्पद्य लभन्ते मानुषं पदम् 13_015_2778 बहुकृत्वोऽतिसंतप्तं लोहं शुचितमं यथा 13_015_2779 बहुदुःखाभिसंतप्तस्तथात्मा शुध्यते मलात् 13_015_2780 तस्मात्सुदुर्लभं चेति विद्धि जन्म सुमानुषम् 13_015=2780 Colophon. 13_015=2780 उमा 13_015_2781 भगवन्देवदेवेश शूलपाणे वृषध्वज 13_015_2782 श्रुतं मे परमं गुह्यं प्रसादात्ते वरप्रद 13_015_2783 श्रोतुं भूयोऽहमिच्छामि प्रजानां हितकारणात् 13_015_2784 शुभाशुभमिति प्रोक्तं कर्म सर्वं समासतः 13_015_2785 तन्मे विस्तरशो ब्रूहि शुभाशुभविधिं प्रति 13_015_2786 अशुभं कीदृशं कर्म प्राणिनोऽधो निपातयेत् 13_015_2787 शुभं कर्म कथं देव प्रजानामूर्ध्वतो नयेत् 13_015_2788 एतन्मे वद देवेश श्रोतुकामास्मि कीर्तय 13_015=2788 महेश्वरः 13_015_2789 तदहं ते प्रवक्ष्यामि तत्सर्वं शृणु शोभने 13_015_2790 सुकृतं दुष्कृतं चेति द्विविधः कर्मविस्तरः 13_015_2791 तयोर्यद्दुष्कृतं कर्म तच्च संजायते त्रिधा 13_015_2792 मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवम् 13_015_2793 मनःपूर्वं तु वाक्कर्म वर्तते वाङ्मयं ततः 13_015_2794 जायते वै क्रियायोगमेवं चेष्टाक्रमं प्रिये 13_015_2795 अभिद्रोहोऽभ्यसूया च परार्थे चक्षुषा स्पृहा 13_015_2796 शुभाशुभानां मर्त्यानां वर्तनं विपरीततः 13_015_2797 धर्मकार्ये यदश्रद्धा पापकर्मणि हर्षणम् 13_015_2798 एवमाद्यशुभं कर्म मनसा पापमुच्यते 13_015_2799 अनृतं यच्च परुषमबद्धवचनं कटु 13_015_2800 असत्यं परिवादश्च पापमेतत्तु वाङ्मयम् 13_015_2801 अगम्यागमनं चैव परदारनिषेवणम् 13_015_2802 वधबन्धपरिक्लेशैः परप्राणोपतापनम् 13_015_2803 चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा 13_015_2804 अभक्ष्यभक्षणं चैव व्यसनेष्वभिषङ्गता 13_015_2805 दर्पात्स्तम्भाभिमानाच्च परेषामुपतापनम् 13_015_2806 अकार्याणां च करणमशौचं पानमेव च 13_015_2807 दौःशील्यं क्षुद्रसंपर्कः साहाय्यं पापकर्मणि 13_015_2808 अधर्म्यमयशस्यं च कार्यं तस्य निषेवणम् 13_015_2809 एवमाद्यशुभं चान्यच्छरीरं पापमुच्यते 13_015_2810 मानसाद्वाङ्मयं पापं विशिष्टमिति वक्ष्यते 13_015_2811 वाङ्मयादपि वै पापं शारीरं गण्यते बहु 13_015_2812 एवं पापयुतं कर्म पातयेत्त्रिविधं नरम् 13_015_2813 परोपतापजननमत्यन्तं पापकं स्मृतम् 13_015_2814 द्विविधं तत्कृतं पापं कर्तारं नरकं नयेत् 13_015_2815 पातकं त्वपि यत्कर्म करणाद्बुद्धिपूर्वकम् 13_015_2816 सापदेशमवश्यं तु कर्तव्यमिति यत्कृतम् 13_015_2817 कथंचित्तत्कृतमपि कर्ता तेन न लिप्यते 13_015_2818 अवश्यभावदेशेन प्रतिहन्येत कारणम् 13_015=2818 उमा 13_015_2819 भगवन्पापकं कर्म यथा कृत्वा न लिप्यते 13_015_2820 अनृतं धर्मयुक्तं च तन्मे शंसितुमर्हसि 13_015=2820 महेश्वरः 13_015_2821 यो नरोऽनपराधी सन्नात्मप्राणस्य रक्षणात् 13_015_2822 शत्रुमुद्यतशस्त्रं वा पूर्वं तेन हतोऽपि वा 13_015_2823 प्रतिगत्य नरो हिंस्यान्न स पापेन लिप्यते 13_015_2824 चोराटविकसंत्रस्तास्तत्प्रतीकारचेष्टया 13_015_2825 तान्प्रतिघ्नन्नरो हिंस्यान्न स पापेन लिप्यते 13_015_2826 वृत्तिघ्नं तु नरो हिंस्यान्न स पापेन लिप्यते 13_015_2827 ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात् 13_015_2828 वधबन्धपरिक्लेशान्कुर्वन्पापात्प्रमुच्यते 13_015_2829 दुर्भिक्षे चात्मवृत्त्यर्थमेकायनगतस्तथा 13_015_2830 अकार्यं वाप्यभक्ष्यं वा कृत्वा पापैर्न लिप्यते 13_015_2831 व्याधितो रोगमोक्षार्थमभक्ष्येण न लिप्यते 13_015_2832 अनृतं धर्मयुक्तं च दाक्षिण्यात्स्त्रीषु भाषितम् 13_015_2833 आत्मप्राणभयादुक्तं मोक्षार्थं चाप्यधार्मिकात् 13_015_2834 विवाहकरणे चैव लौकिकेनानृतं ब्रुवन् 13_015_2835 संस्तम्भनार्थं त्रस्तानामनृतेन न लिप्यते 13_015_2836 विधिरेष गृहस्थानां प्रायेणैवोपदिश्यते 13_015_2837 अवाच्यं वाप्यकार्यं वा देशकालवशेन तु 13_015_2838 बुद्धिपूर्वं नरः कुर्वंस्तत्प्रयोजनमात्रया 13_015_2839 किंचिद्वा लिप्यते पापैरथ वा न च लिप्यते 13_015_2840 एवं देवि विजानीहि नास्ति तत्र विचारणा 13_015=2840 उमा 13_015_2841 भगवन्पानदोषांश्च पेयापेयत्वकारणम् 13_015_2842 एतदिच्छाम्यहं श्रोतुं तन्मे वद महेश्वर 13_015=2842 महेश्वरः 13_015_2843 हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते 13_015_2844 पुरा सर्वेऽभवन्मर्त्या बुद्धिमन्तो नयानुगाः 13_015_2845 शुचयः सुभगाचाराः सर्वे सुमनसः प्रिये 13_015_2846 एवंभूते तदा लोके प्रेष्यत्वं न परस्परम् 13_015_2847 प्रेष्याभावान्मनुष्याणां कर्मारम्भो ननाश ह 13_015_2848 उभयोर्लोकयोर्नाशं दृष्ट्वा कर्मक्षयात्प्रभुः 13_015_2849 यज्ञकर्म कथं लोके वर्तेतेति पितामहः 13_015_2850 आज्ञापयत्सुरान्देवि मोहयस्वेति मानुषान् 13_015_2851 तमसः सारमुद्धृत्य पानं बुद्धिप्रणाशनम् 13_015_2852 न्यपातयन्मनुष्येषु पापदोषावहं प्रिये 13_015_2853 तदाप्रभृति तत्पीत्वा मुमुहुर्मानुषा भुवि 13_015_2854 कार्याकार्यमजानन्तो वाच्यावाच्यं गुणागुणम् 13_015_2855 केचिद्धसन्ति तत्पीत्वा प्ररुदन्ति तथा परे 13_015_2856 नृत्यन्ति मुदिताः केचिद्गायन्ति च शुभाशुभम् 13_015_2857 कलहं कुर्वतेऽभीक्ष्णं प्रहरन्ति परस्परम् 13_015_2858 केचिद्धावन्ति सहसा प्रस्खलन्ति पतन्ति च 13_015_2859 अयुक्तं बहु भाषन्ते यत्रक्वचन शेरते 13_015_2860 नग्ना विक्षिप्य गात्राणि नष्टसंज्ञा मृता इव 13_015_2861 एवं बहुविधान्पापान्कुर्वन्ति हृतचेतसः 13_015_2862 ये पिबन्ति महामोहं पानं पापयुता नराः 13_015_2863 धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत् 13_015_2864 तस्मान्नराः संभवन्ति निर्लज्जा निरपत्रपाः 13_015_2865 बुद्धिसत्त्वैः परिक्षीणास्तेजोहीना मलान्विताः 13_015_2866 पीत्वा पीत्वा तृषायुक्ताः पानपाः संभवन्ति च 13_015_2867 पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः 13_015_2868 पानार्थं कर्मवश्यास्ते संभवन्ति नराधमाः 13_015_2869 पानकामास्तृषायोगाद्बुद्धिसत्त्वपरिक्षयात् 13_015_2870 पानपानां प्रेष्यकराः पानपास्त्वभवन्भृशम् 13_015_2871 तदाप्रभृति वै लोके नीचैः पानवशैर्नरैः 13_015_2872 कारयन्ति च कर्माणि बुद्धिमन्तस्त्वपानपाः 13_015_2873 कारुत्वमथ दासत्वं प्रेष्यतामेत्य पानपाः 13_015_2874 सर्वकर्मकराश्चासन्पशुवद्रज्जुबन्धिताः 13_015_2875 पानपास्तु मदान्धत्वात्तदा बुद्धिप्रणाशनात् 13_015_2876 कार्याकार्यस्य चाज्ञानाद्यथेष्टकरणात्स्वयम् 13_015_2877 विदुषामविधेयत्वात्पापमेवाभिपद्यते 13_015_2878 परिभूतो भवेल्लोके मद्यपो मित्रभेदकः 13_015_2879 सर्वकालमशुद्धश्च सर्वभक्षस्तथाभवत् 13_015_2880 विशिष्टैर्ज्ञातिभिर्द्वेष्यः सततं कलिभावनः 13_015_2881 कटुकं परुषं घोरं वाक्यं वदति सर्वतः 13_015_2882 गुरूनतिवदेन्मत्तः परदारान्प्रधर्षयेत् 13_015_2883 संविदं कुरुते शौण्डैर्न शृणोति हितं क्वचित् 13_015_2884 एवं बहुविधा दोषाः पानपे सन्ति शोभने 13_015_2885 केवलं नरकं यान्ति नास्ति तत्र विचारणा 13_015_2886 तस्मात्तद्वर्जितं सद्भिः पानमात्महितैषिभिः 13_015_2887 यदि पानं न वर्जेरन्सन्तश्चारित्रकारणात् 13_015_2888 भवेदेवं जगत्सर्वं निर्मर्यादं च निष्क्रियम् 13_015_2889 तस्माद्बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम् 13_015_2890 इति ते दुष्कृतं सर्वं त्रिविधं कथितं प्रिये 13_015=2890 Colophon. 13_015=2890 महेश्वरः 13_015_2891 विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते 13_015_2892 प्रोच्यते तत्त्रिधा देवि सुकृत च समासतः 13_015_2893 यदौपरमिकं चैव सुकृतं निरुपद्रवम् 13_015_2894 तथैव सोपकरणं तावता सुकृतं विदुः 13_015_2895 निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये 13_015_2896 मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम् 13_015_2897 त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया 13_015_2898 स तु प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् 13_015_2899 व्रतवद्वर्जयेद्दोषान्युगपत्पृथगेव वा 13_015_2900 तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः 13_015_2901 दोषसाकल्यसंत्यागान्मुनिर्भवति मानवः 13_015_2902 सौकर्यं परधर्मस्य कार्यारम्भादृतेऽपि च 13_015_2903 आत्मना स्थापनामात्राल्लभ्यते सुकृतं परम् 13_015_2904 अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः 13_015_2905 ये तादृशं न बुध्यन्ते आत्माधीनं च निर्व्ययम् 13_015_2906 दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते 13_015_2907 पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् 13_015_2908 सुशोभनं भवेद्देवि किमु धर्मव्यपेक्षया 13_015_2909 इत्यौपरमिकं देवि सुकृतं कथितं तव 13_015_2910 श्रुताच्च वृद्धसंयोगादिन्द्रियाणां च निग्रहात् 13_015_2911 संतोषाच्च धृतेश्चैव शक्यते दोषवर्जनम् 13_015_2912 तदेव यम इत्याहुर्दोषसंयमनं प्रिये 13_015_2913 यमधर्मेण धर्मोऽस्ति नान्यः शुभतरः शुभे 13_015_2914 यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम् 13_015_2915 ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् 13_015_2916 सफलो दोषसंत्यागो दानादपि शुभादपि 13_015_2917 तपो दानं महादेवि दोषमल्पं विनिर्दहेत् 13_015_2918 सुकृतं यामिकं प्रोक्तं पथ्यं निरुपसाधनम् 13_015_2919 सुखाभिसंधिर्लोकानां सत्यं शौचमथार्जवम् 13_015_2920 व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः 13_015_2921 एवमादि शुभं कर्म सुकृतं नियमाश्रितम् 13_015_2922 शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि 13_015_2923 सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव 13_015_2924 नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः 13_015_2925 यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम् 13_015_2926 तथा तस्याविकारेण वचनं सत्यलक्षणम् 13_015_2927 यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् 13_015_2928 नित्यमेव प्रवक्तव्यं पारावर्यं विजानता 13_015_2929 दीर्घायुश्च भवेत्सत्यात्कुलसंतानपालकः 13_015_2930 लोकसंस्थितिपालश्च भवेत्सत्येन मानवः 13_015=2930 उमा 13_015_2931 कथं संधारयन्मर्त्यो व्रतं शुभमवाप्नुयात् 13_015=2931 महेश्वरः 13_015_2932 पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः 13_015_2933 व्रतवत्तस्य संत्यागस्तदौपरमिकं व्रतम् 13_015_2934 तेन धर्ममवाप्नोति व्रतवत्परिपालयन् 13_015_2935 मङ्गलं शुभकर्माणि व्रतेनैव समाचरेत् 13_015_2936 नरो धर्ममवाप्नोति शुभसंजोषणं व्रतम् 13_015_2937 यद्यदात्मप्रियं नित्यं मनोवाक्कायकर्मभिः 13_015_2938 व्रतवत्तस्य संत्यागस्तपोव्रतमिति स्थितम् 13_015_2939 त्याज्यं वा यदि वा जोष्यमव्रतेन वृथा चरन् 13_015_2940 तथा फलं न लभते तस्माद्धर्मं व्रताच्चरेत् 13_015_2941 शुद्धकायो नरो भूत्वा स्नात्वा तीर्थे यथाविधि 13_015_2942 पञ्च भूतानि चन्द्रार्कौ संध्ये धर्मं यमं पितॄन् 13_015_2943 आत्मनैवं तथात्मानं निवेद्य व्रतवच्चरेत् 13_015_2944 व्रतमा मरणाद्वापि कालच्छेदेन वा चरेत् 13_015_2945 शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु 13_015_2946 ब्रह्मचर्यं व्रतं कुर्यादुपवासं तथा व्रतम् 13_015_2947 एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा 13_015_2948 व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः 13_015_2949 व्रतभङ्गो महत्पापमिति विद्धि शुभेक्षणे 13_015_2950 औषधार्थं यदज्ञानाद्गुरूणां वचनादपि 13_015_2951 अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते 13_015_2952 व्रतापवर्गकालेषु देवब्राह्मणपूजनम् 13_015_2953 नरेण तु यथाशक्ति कार्यं सिद्धिं तथाप्नुयात् 13_015=2953 उमा 13_015_2954 कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि 13_015=2954 महेश्वरः 13_015_2955 बाह्यमाभ्यन्तरं चेति द्विविधं शौचमिष्यते 13_015_2956 मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम् 13_015_2957 सदाहारविशुद्धिश्च कायप्रक्षालनं च यत् 13_015_2958 बाह्यं शौचं भवेदेतत्तथैवाचमनादि च 13_015_2959 मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च 13_015_2960 द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च 13_015_2961 एतैः संमार्जयेत्कायमम्भसा च पुनः पुनः 13_015_2962 अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतश्च यज्जलम् 13_015_2963 प्रायशस्तादृशे मज्जेदन्यथा चापि वर्जयेत् 13_015_2964 त्रिराचमनकं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः 13_015_2965 तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत् 13_015_2966 तदैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत् 13_015_2967 शकृता भूमिशुद्धिः स्याल्लोहानां भस्मना स्मृता 13_015_2968 तक्षणं घर्षणं चैव दारवाणां विशोधनम् 13_015_2969 दहनं मृन्मयानां च मर्त्यानां कृच्छ्रधारणम् 13_015_2970 शेषाणां देवि सर्वेषामातपेन जलेन च 13_015_2971 ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् 13_015_2972 अदुष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते 13_015_2973 एवमापदि संशुद्धिरेवं शौचं विधीयते 13_015=2973 उमा 13_015_2974 आहारशुद्धिस्तु कथं तन्मे वद महाप्रभो 13_015=2974 महेश्वरः 13_015_2975 अमांसमद्यमक्लेद्यमपर्युषितमेव च 13_015_2976 अतिकट्वम्ललवणैर्हीनं च शुभगन्धि च 13_015_2977 कृमिकीटमलैर्हीनं संभृतं शुद्धभाजने 13_015_2978 एवंविधं सदाहारं देवब्राह्मणसत्कृतम् 13_015_2979 शुद्धमित्येव विज्ञेयमन्यथा त्वशुभं भवेत् 13_015_2980 ग्राम्यादारण्यकैः सिद्धं शुद्धमित्यवधारय 13_015_2981 अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि 13_015_2982 यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् 13_015_2983 इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि 13_015=2983 Colophon. 13_015=2983 उमा 13_015_2984 भक्षयन्त्यपरे मांसं वर्जयन्त्यपरे भुवि 13_015_2985 तन्मे वद महादेव भक्ष्याभक्ष्यस्य कारणम् 13_015=2985 महेश्वरः 13_015_2986 मांसस्य भक्षणे दोषो यश्चास्याभक्षणे गुणः 13_015_2987 तदहं कीर्तयिष्यामि तन्निबोध यथातथम् 13_015_2988 इष्टं दत्तमधीतं च क्रतवश्च सदक्षिणाः 13_015_2989 अमांसभक्षणस्यैते कलां नार्हन्ति षोडशीम् 13_015_2990 आत्मार्थं यः परप्राणान्हिंस्यात्स्वादुफलेप्सया 13_015_2991 व्यालगृध्रसृगालैश्च राक्षसैश्च समस्तु सः 13_015_2992 यो वृथानित्यमांसाशी स पुमानधमो भवेत् 13_015_2993 ततः कष्टतरं नास्ति स्वयमाहृत्य भक्षणात् 13_015_2994 स्वमांसं परमांसेन यो वर्धयितुमिच्छति 13_015_2995 उद्विग्नवासं लभते यत्र यत्रोपजायते 13_015_2996 संछेदनं स्वमांसस्य यथा संजनयेद्रुजम् 13_015_2997 तथैव परमांसेऽपि वेदितव्यं विजानता 13_015_2998 यस्तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत् 13_015_2999 स स्वर्गे विपुलं स्थानं लभते नात्र संशयः 13_015_3000 यस्तु वर्षशतं पूर्णं तप्यते परमं तपः 13_015_3001 यश्चापि वर्जयेन्मांसं सममेतन्न वा समम् 13_015_3002 न हि प्राणैः प्रियतमं लोके किंचन विद्यते 13_015_3003 तस्मात्प्राणिदया कार्या यथात्मनि तथा परे 13_015_3004 सर्वे यज्ञा न तत्कुर्युः सर्वे वेदाश्च भामिनि 13_015_3005 यन्मांसरसमास्वाद्य पुनर्मांसानि वर्जयेत् 13_015_3006 धर्म्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13_015_3007 इत्येवं मुनयः प्राहुर्मांसस्याभक्षणे गुणान् 13_015_3008 एवं बहुगुणं देवि नृणां मांसविवर्जनम् 13_015_3009 न शक्नुयाद्यदा जीवंस्त्यक्तुं मांसं कथंचन 13_015_3010 त्रिपुण्यमासमात्रं वा वर्जनीयं विशेषतः 13_015_3011 न शक्नुयादपि तथा कौमुदीमासमेव च 13_015_3012 जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु 13_015_3013 वर्जनीयं तथा मांसं परत्र हितमिच्छता 13_015_3014 अशक्तः कारणान्मर्त्यो भोक्तुमिच्छेद्विधिं शृणु 13_015_3015 अनेन विधिना खादन्कल्मषेण न लिप्यते 13_015_3016 सूनायां च गतप्राणं क्रीत्वा न्यायेन भामिनि 13_015_3017 ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितमिच्छता 13_015_3018 भैषज्यकारणाद्व्याधौ खादन्पापैर्न लिप्यते 13_015_3019 पितृशेषं तथैवाश्नन्मांसं नाशुभमृच्छति 13_015=3019 उमा 13_015_3020 गुरुपूजा कथं देव क्रियते धर्मकाङ्क्षिभिः 13_015=3020 महेश्वरः 13_015_3021 गुरुपूजां प्रवक्ष्यामि यथावत्तव शोभने 13_015_3022 कृतज्ञानां परो धर्म इति वेदानुशासनम् 13_015_3023 तस्मात्स्वगुरवः पूज्यास्ते हि पूर्वोपकारिणः 13_015_3024 गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः 13_015_3025 उपाध्यायः पिता माता संपूज्यास्ते विशेषतः 13_015_3026 ये पितृभ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा 13_015_3027 पितुः पिता च सर्वे ते पूजनीया यथा पिता 13_015_3028 मातुर्या भगिनी ज्येष्ठा मातुर्या च यवीयसी 13_015_3029 मातामही च धात्री च सर्वास्ता मातरः स्मृताः 13_015_3030 उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद्गुरुः 13_015_3031 ऋत्विग्गुरुः पिता चेति गुरवः परिकीर्तिताः 13_015_3032 ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वशुरस्तथा 13_015_3033 भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः 13_015_3034 इत्येष कथितः स्वर्ग्यो गुरूणां सर्वसंग्रहः 13_015_3035 अनुवृत्तिं च पूजां च तेषामपि निबोध मे 13_015_3036 अवध्यौ मातृपितरौ उपाध्यायस्तथैव च 13_015_3037 कथंचिन्नावमन्तव्या नरेण हितमिच्छता 13_015_3038 येन प्रीणाति च पिता तेन प्रीतः प्रजापतिः 13_015_3039 येन प्रीणाति चेन्माता प्रीताः स्युर्देवमातरः 13_015_3040 येन प्रीणात्युपाध्यायो ब्रह्मा तेनाभिपूजितः 13_015_3041 अप्रीतेषु पुनस्तेषु नरो नरकमेति हि 13_015_3042 गुरूणां वैरनिर्बन्धो न कर्तव्यः कथंचन 13_015_3043 नरकं स गुरुप्रीत्या मनसापि न गच्छति 13_015_3044 न ब्रूयाद्विप्रियं तेषामनिष्टे न प्रवर्तयेत् 13_015_3045 विगृह्य न वदेत्तेषां समीपे स्पर्धया क्वचित् 13_015_3046 यद्यदिच्छन्ति ते कर्तुमस्वतन्त्रस्तदाचरेत् 13_015_3047 वेदानुशासनसमं गुरुशासनमिष्यते 13_015_3048 कलहांश्च विवादांश्च गुरुभिः सह वर्जयेत् 13_015_3049 कैतवं परिहासांश्च मन्युकामाश्रयाः कथाः 13_015_3050 गुरूणां योऽनहंवादी करोत्याज्ञामतन्द्रितः 13_015_3051 न तस्मात्सर्वमर्त्येषु विद्यते पुण्यकृत्तमः 13_015_3052 असूयामपवादांश्च गुरूणां परिवर्जयेत् 13_015_3053 तेषां प्रियहितान्वेषी भूत्वा परिचरेत्सदा 13_015_3054 न तद्यज्ञफलं कुर्यात्तपो वाचरितं महत् 13_015_3055 यत्कुर्यात्पुरुषस्येह गुरुपूजा सदा कृता 13_015_3056 अनुवृत्तेर्विना धर्मो नास्ति सर्वाश्रमेष्वपि 13_015_3057 तस्मात्समादृतः काले गुरुवृत्तिं समाचरेत् 13_015_3058 स्वमर्थं स्वशरीरं च गुर्वर्थं संत्यजेद्बुधः 13_015_3059 विवादं धनहेतोर्वा मोहाद्वा तैर्न रोचयेत् 13_015_3060 ब्रह्मचर्यमहिंसा च दानानि विविधानि च 13_015_3061 गुरुभिः प्रतिषिद्धस्य सर्वमेतदपार्थकम् 13_015_3062 उपाध्यायं पितरं मातरं च 13_015_3063 येऽभिद्रुह्युर्मनसा कर्मणा वा 13_015_3064 तेषां पापं भ्रूणहत्याविशिष्टं 13_015_3065 तेभ्यो नान्यः पापकृदस्ति लोके 13_015=3065 उमा 13_015_3066 उपवासविधिं तत्र तन्मे शंसितुमर्हसि 13_015=3066 महेश्वरः 13_015_3067 शरीरमलकार्श्यार्थमिन्द्रियोच्छोषणाय च 13_015_3068 एकभुक्तोपवासैस्तु धारयन्ते व्रतं नराः 13_015_3069 लभन्ते विपुलं धर्मं तथाहारपरिक्षयात् 13_015_3070 बहूनामुपरोधं तु न कुर्यादात्मकारणात् 13_015_3071 जीवोपघातं च तथा धान्यं संजीव्यमिष्यते 13_015_3072 तस्मात्पुण्यं लभेन्मर्त्यः स्वयमाहारकर्शनात् 13_015_3073 तद्गृहस्थैर्यथाशक्ति कर्तव्यमिति निश्चयः 13_015_3074 उपवासार्दिते काय आपदर्थं पयो जलम् 13_015_3075 भुञ्जन्न व्रतघाती स्याद्ब्राह्मणाननुमान्य च 13_015=3075 उमा 13_015_3076 ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता 13_015=3076 महेश्वरः 13_015_3077 तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13_015_3078 ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः 13_015_3079 केवलं ब्रह्मचर्येण प्राप्यते परमं पदम् 13_015_3080 संकल्पाद्दर्शनाच्चैव तद्युक्तवचनादपि 13_015_3081 संस्पर्शादथ संयोगात्पञ्चधा रक्षितं परम् 13_015_3082 व्रतवद्धारितं चैव ब्रह्मचर्यमकल्मषम् 13_015_3083 नित्यसंरक्षणं तस्य नैष्ठिकानां विधीयते 13_015_3084 तदिष्यते गृहस्थानां कालमुद्दिश्य कारणम् 13_015_3085 जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु 13_015_3086 देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत् 13_015_3087 ब्रह्मचर्यव्रतफलं लभेद्दारव्रती सदा 13_015_3088 शौचमायुस्तथारोग्यं लभ्यते ब्रह्मचारिभिः 13_015=3088 उमा 13_015_3089 तीर्थचर्या कथं देव क्रियते धर्मकाङ्क्षिभिः 13_015_3090 कानि तीर्थानि लोकेश तन्मे शंसितुमर्हसि 13_015=3090 महेश्वरः 13_015_3091 हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये 13_015_3092 पावनार्थं च शौचार्थं ब्रह्मणा निर्मिताः पुरा 13_015_3093 यास्तु लोके महानद्यस्ताः सर्वास्तीर्थसंज्ञिताः 13_015_3094 तासां प्राक्स्रोतसः श्रेष्ठाः संगमश्च परस्परम् 13_015_3095 तासां सागरसंयोगो वरिष्ठश्चेति विद्यते 13_015_3096 तासामुभयतः कूलं यत्र तत्र महर्षिभिः 13_015_3097 देवैर्वा सेवितं देवि तत्तीर्थं परमं स्मृतम् 13_015_3098 समुद्रश्च महातीर्थं पावनं परमं शुभम् 13_015_3099 तस्य कूलगतास्तीर्था महद्भिश्च समाप्लुताः 13_015_3100 स्रोतसां पर्वतानां च जोषितानां महर्षिभिः 13_015_3101 अपि कूपतटाकं वा मुनिभिः सेवितं प्रिये 13_015_3102 तत्तु तीर्थमिति ज्ञेयं प्रभावात्तु तपस्विनाम् 13_015_3103 तदाप्रभृति तीर्थत्वं लेभे लोकहिताय वै 13_015_3104 एवं तीर्थोद्भवं विद्धि तस्य स्नानविधिं शृणु 13_015_3105 तन्मना व्रतभूयिष्ठो गत्वा तीर्थाभिकाङ्क्षया 13_015_3106 उपवासत्रयं कुर्यादेकं वा नियमान्वितः 13_015_3107 पुण्यमासयुते काले पौर्णमास्यां यथाविधि 13_015_3108 बहिरेव शुचिर्भूत्वा तत्तीर्थं तन्मनाविशेत् 13_015_3109 त्रिराप्लुत्य जलाभ्याशे दत्त्वा ब्राह्मणदक्षिणाम् 13_015_3110 अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम् 13_015_3111 एतद्विधानं सर्वेषां तीर्थं तीर्थं प्रति प्रिये 13_015_3112 समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम् 13_015_3113 आदिप्रभृति शुद्धस्य तीर्थस्नानं शुभं भवेत् 13_015_3114 तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम् 13_015_3115 एवं पुण्येषु मासेषु तीर्थस्नानं शुभं भवेत् 13_015_3116 एतन्नैयमिकं सर्वं सुकृतं कथितं तव 13_015=3116 Colophon. 13_015=3116 महेश्वरः 13_015_3117 दानानि देवपूजां च पितृपूजां तथैव च 13_015_3118 अन्यानि धर्मकार्याणि सुकृतं सोपसाधनम् 13_015_3119 तत्सर्वं शृणु कल्याणि प्रजानां हितकाम्यया 13_015_3120 चेतनाचेतनैर्युक्तं यल्लोके विद्यते धनम् 13_015_3121 एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे 13_015=3121 उमा 13_015_3122 लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत् 13_015_3123 तद्ददत्सर्वसामान्यं कथं धर्मं लभेन्नरः 13_015_3124 एवं साधारणे द्रव्ये कस्य स्वत्वं कथं भवेत् 13_015=3124 महेश्वरः 13_015_3125 लोके भूतमयं द्रव्यं सर्वसाधारणं तथा 13_015_3126 यथैव तद्ददन्मर्त्यो भवेत्पुण्यं हि तच्छृणु 13_015_3127 दाता प्रतिग्रहीता च देयं सोपक्रमं तथा 13_015_3128 देशकालौ च यत्त्वेतद्दानं षड्गुणमुच्यते 13_015_3129 तेषां संपद्विशेषांश्च कीर्त्यमानान्निबोध मे 13_015_3130 आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः 13_015_3131 सत्यवादी जितक्रोधस्त्वलुब्धो नानसूयकः 13_015_3132 श्रद्धावानास्तिकश्चैव एवं दाता प्रशस्यते 13_015_3133 शुद्धो दान्तो जितक्रोधस्तथोदितकुलोद्भवः 13_015_3134 श्रुतचारित्रसंपन्नस्तथा बहुकलत्रवान् 13_015_3135 पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान् 13_015_3136 एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते 13_015_3137 पितृदेवाग्निकार्येषु तस्य दत्तं महत्फलम् 13_015_3138 यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः 13_015_3139 मुच्येतापदमापन्नो येन पात्रं स तस्य तु 13_015_3140 अन्नस्य क्षुधितः पात्रं तृषितस्तु जलस्य वै 13_015_3141 एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति 13_015_3142 जारश्चोरश्च षण्डश्च हिंस्रः समयभेदकः 13_015_3143 लोकविघ्नकराश्चान्ये वर्जिताः सर्वशः प्रिये 13_015_3144 परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः 13_015_3145 निन्दया लभ्यते यच्च धूर्तभावेन वा तथा 13_015_3146 अधर्मादथ मोहाद्वा बहूनामुपरोधनात् 13_015_3147 लभ्यते यद्धनं देवि तदन्यद्वा हृतं भवेत् 13_015_3148 तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि 13_015_3149 तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता 13_015_3150 यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः 13_015_3151 उपक्रममिमं विद्धि दातॄणां परमं हितम् 13_015_3152 पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च 13_015_3153 दाता दानं तथा दद्याद्यथा तुष्येत तेन सः 13_015_3154 एष दानविधिः श्रेष्ठः समाहूय तु मध्यमः 13_015_3155 पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च 13_015_3156 शौचार्चनसमायुक्तं दातव्यं श्रद्धया प्रिये 13_015_3157 याचितॄणां तु परममाभिमुख्यपुरस्कृतम् 13_015_3158 संमानपूर्वं संगृह्य दातव्यं देशकालयोः 13_015_3159 अपात्रेभ्योऽपि चान्येभ्यो दातव्यं भूतिमिच्छता 13_015_3160 पात्राणि संपरीक्ष्यैव दाता वै दानमात्रयोः 13_015_3161 अतिशक्त्या परं दानं यथाशक्ति तु मध्यमम् 13_015_3162 तृतीयं चापरं दानं नानुरूपमिवात्मनः 13_015_3163 यथासंभावितं पूर्वं दातव्यं तत्तथैव च 13_015_3164 पुण्यक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा तथा 13_015_3165 तच्छोभनतरं विद्धि गौरवाद्देशकालयोः 13_015=3165 उमा 13_015_3166 यश्च पुण्यतमो देशस्तथा कालश्च शंस मे 13_015=3166 महेश्वरः 13_015_3167 कुरुक्षेत्रं महानद्यो यच्च देवर्षिसेवितम् 13_015_3168 गिरिर्वरश्च तीर्थानि देशभागेन पूजिताः 13_015_3169 ग्रहीतुरीप्सितो यश्च तत्र दत्तं महत्फलम् 13_015_3170 शरद्वसन्तकालश्च पुण्यमासस्तथैव च 13_015_3171 शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु 13_015_3172 पितृदैवतनक्षत्रं निर्मला दिवसास्तथा 13_015_3173 तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहं तथा 13_015_3174 प्रतिग्रहीतुर्यः कालो मनसा कीर्तितः शुभे 13_015_3175 एवमादिषु कालेषु दत्तं दानं महद्भवेत् 13_015_3176 दाता देयं च पात्रं च उपक्रमयुता क्रिया 13_015_3177 देशः कालश्च इत्येषां संपच्छुद्धिः प्रकीर्तिता 13_015_3178 यत्रैव युगपत्संपत्तत्र शुद्धिर्महद्भवेत् 13_015_3179 अत्यल्पमपि यद्दानमेभिः षड्भिर्गुणैर्युतम् 13_015_3180 भूत्वानन्तं नयेत्स्वर्गं दातारं दोषवर्जितम् 13_015_3181 सुमहद्वापि यद्दानं गुणैरेभिर्विनाकृतम् 13_015_3182 अत्यल्पफलनिर्योगमफलं वा भवेद्धि तत् 13_015=3182 उमा 13_015_3183 एवं गुणयुतं दानं दत्तं त्वफलतां व्रजेत् 13_015_3184 तदस्ति चेन्महादेव तन्मे शंसितुमर्हसि 13_015=3184 महेश्वरः 13_015_3185 तदप्यस्ति महाभागे नराणां भवदोषतः 13_015_3186 कृत्वा तु धर्मं विधिवत्पश्चात्तापं करोति चेत् 13_015_3187 श्लाघया वा यदि ब्रूयाद्वृथा संसदि यत्कृतम् 13_015_3188 प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः 13_015_3189 धर्मकार्यं कृतं यच्च सततं फलकाङ्क्षया 13_015_3190 एवं कृतं वा दत्तं वा परत्र विफलं भवेत् 13_015_3191 एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः 13_015_3192 सनातनमिदं वृत्तं सद्भिराचरितं तथा 13_015_3193 अनुग्रहः परेषां तु गृहस्थानामृणं हि तत् 13_015_3194 इत्येवं मन आवेश्य दातव्यं सततं बुधैः 13_015_3195 एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत् 13_015_3196 सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम् 13_015=3196 Colophon. 13_015=3196 उमा 13_015_3197 भगवन्कानि देयानि धर्ममुद्दिश्य मानवैः 13_015_3198 तान्यहं श्रोतुमिच्छामि तन्मे शंसितुमर्हसि 13_015=3198 महेश्वरः 13_015_3199 अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये 13_015_3200 अन्नं प्रतिश्रयो दीपः पानीयं तृणमिन्धनम् 13_015_3201 स्नेहो गन्धश्च भैषज्यं तिलाश्च लवणं तथा 13_015_3202 एवमादि तथान्यच्च दानमाजस्रमुच्यते 13_015_3203 अजस्रदानात्सततमाजस्रमिति निश्चितम् 13_015_3204 सामान्यं सर्ववर्णानां दानं शृणु समाहिता 13_015_3205 अन्नं प्राणा मनुष्याणामन्नदः प्राणदो भवेत् 13_015_3206 तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः 13_015_3207 ब्राह्मणायाभिरूपाय यो दद्यादन्नमीप्सितम् 13_015_3208 निदधाति निधिं श्रेष्ठं सोऽनन्तं पारलौकिकम् 13_015_3209 श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम् 13_015_3210 अर्चयीत प्रयत्नेन स हि यज्ञो वरः स्मृतः 13_015_3211 कृत्वा तु पापकं कर्म यो दद्यादन्नमर्थिनाम् 13_015_3212 ब्राह्मणानां विशेषेण सोऽपहन्ति स्वकं तमः 13_015_3213 पितरस्तस्य नन्दन्ति सुवृष्ट्या कर्षका इव 13_015_3214 पुत्रो वा यस्य पौत्रो वा श्रोत्रियान्भोजयिष्यति 13_015_3215 अपि चण्डालशूद्राणामन्नदानान्न गर्ह्यते 13_015_3216 तस्मात्सर्वप्रयत्नेन दद्यादन्नममत्सरः 13_015_3217 कलत्रं पीडयित्वापि पोषयेदतिथीन्सदा 13_015_3218 जन्मापि मानुषे लोके तदर्थं हि विधीयते 13_015_3219 अन्नदानाच्च ये लोकास्तान्प्रवक्ष्याम्यनिन्दिते 13_015_3220 भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 13_015_3221 अनेकशतभौमानि सान्तर्जलवनानि च 13_015_3222 वैडूर्यार्चिःप्रकाशानि रुक्मरूप्यनिभानि च 13_015_3223 नानासंस्थानरूपाणि नानारत्नमयानि च 13_015_3224 चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13_015_3225 तरुणादित्यवर्णानि स्थावराणि चराणि च 13_015_3226 यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च 13_015_3227 सर्वकामफलाश्चात्र वृक्षा भवनसंस्थिताः 13_015_3228 वाप्यो बह्व्यश्च कूपाश्च दीर्घिकाश्च सहस्रशः 13_015_3229 अरुजानि विशोकानि नित्यानि विविधानि च 13_015_3230 भवनानि विविक्तानि प्राणदानां त्रिविष्टपे 13_015_3231 विवस्वतश्च सोमस्य ब्रह्मणश्च प्रजापतेः 13_015_3232 विशन्ति लोकांस्ते नित्यं जगत्यन्नोदकप्रदाः 13_015_3233 तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः 13_015_3234 जायन्ते मानुषे लोके सर्वकल्याणसंयुताः 13_015_3235 बलसंहननोपेता नीरोगाश्चिरजीविनः 13_015_3236 कुलीना मतिमन्तश्च भवन्त्यन्नप्रदा नराः 13_015_3237 तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता 13_015_3238 सर्वकालं च सर्वस्य सर्वत्र च सदैव च 13_015_3239 सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत् 13_015_3240 तस्मात्तद्वर्णयिष्यामि यथावदनुपूर्वशः 13_015_3241 अपि पापं कृतं क्रूरं दत्तं रुक्मं प्रणाशयेत् 13_015_3242 सुवर्णं ये प्रयच्छन्ति श्रोत्रियेभ्यः सुचेतसः 13_015_3243 देवतास्ते तर्पयन्ति समस्ता इति वैदिकम् 13_015_3244 अग्निर्हि देवताः सर्वाः सुवर्णं चाग्निरुच्यते 13_015_3245 तस्मात्सुवर्णदानेन दत्ताः स्युः सर्वदेवताः 13_015_3246 अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम् 13_015_3247 तस्मात्सुवर्णदातारः सर्वान्कामानवाप्नुयुः 13_015_3248 आदित्यस्य हुताशस्य लोकान्नानाविधाञ्शुभान् 13_015_3249 काञ्चनं संप्रदायाशु प्रविशन्ति न संशयः 13_015_3250 अलंकारकृतं चापि केवलात्प्रविशिष्यते 13_015_3251 सौवर्णैर्ब्राह्मणान्काले तैरलंकृत्य भोजयेत् 13_015_3252 एतत्परमकं दानं दत्त्वासौ वर्णमद्भुतम् 13_015_3253 द्युतिं मेधां वपुः कीर्तिं पुनर्जाते लभेद्ध्रुवम् 13_015_3254 तस्मात्स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः 13_015_3255 न ह्येतस्मात्परं लोकेष्वन्यत्पावनमुच्यते 13_015_3256 अत ऊर्ध्वं प्रवक्ष्यामि गवां दानमनिन्दिते 13_015_3257 न हि गोभ्यः परं दानं विद्यते जगति प्रिये 13_015_3258 लोकान्सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा 13_015_3259 वृत्त्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः 13_015_3260 लोकज्येष्ठा लोकवृत्त्यां प्रवृत्ता 13_015_3261 मय्यायत्ताः सोमविष्यन्दभूताः 13_015_3262 सौम्याः पुण्याः कामदाः प्राणदाश्च 13_015_3263 तस्मात्पूज्याः पुण्यकामैर्मनुष्यैः 13_015_3264 धेनुं हि दत्त्वा निभृतामरोगां 13_015_3265 कल्याणवत्सां च पयस्विनीं च 13_015_3266 यावन्ति लोमानि भवन्ति तस्यास् 13_015_3267 तावत्समाः स्वर्गफलानि भुङ्क्ते 13_015_3268 प्रयच्छते यः कपिलां सचेलां 13_015_3269 कांस्योपदोहां कनकाग्रशृङ्गीम् 13_015_3270 पुत्रांश्च पौत्रांश्च कुलं च सर्वम् 13_015_3271 आसप्तमं तारयते परत्र 13_015_3272 अन्तर्जाताः क्रीतका द्यूतलब्धाः 13_015_3273 प्राणक्रीताः सोदकाश्चौजसा वा 13_015_3274 कृच्छ्रोत्सृष्टाः पोषणार्थागताश्च 13_015_3275 द्वारैरेतैस्ताः प्रलब्धाः प्रदद्यात् 13_015_3276 कृशाय बहुपुत्राय श्रोत्रियायाहिताग्नये 13_015_3277 प्रदाय नीरुजां धेनुं लोकान्प्राप्नोत्यनुत्तमान् 13_015_3278 नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः 13_015_3279 हव्यकव्यव्यपेतस्य न दद्याद्गाः कथंचन 13_015_3280 समानवत्सां यो दद्याद्धेनुं विप्रे पयस्विनीम् 13_015_3281 सुवस्त्रां वस्त्रसंदानां सोमलोके महीयते 13_015_3282 समानवत्सां यो धेनुं कृष्णां दद्यात्पयस्विनीम् 13_015_3283 सुवृत्तां वस्त्रसंदानां लोकान्प्राप्नोत्यपां पतेः 13_015_3284 समानवत्सां यो धेनुं दद्याद्गौरीं पयस्विनीम् 13_015_3285 सुवृत्तां वस्त्रसंदानामग्निलोके महीयते 13_015_3286 हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 13_015_3287 प्रदाय वस्त्रसंदानां याति कौबेरसद्म सः 13_015_3288 वायुरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 13_015_3289 प्रदाय वस्त्रसंदानां वायुलोके महीयते 13_015_3290 युवानं बलिनं श्यामं शतेन सह यूथपम् 13_015_3291 गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् 13_015_3292 ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम् 13_015_3293 ऐश्वर्यमभिजायन्ते जायमानाः पुनः पुनः 13_015_3294 गवां मूत्रपुरीषाणि नोद्विजेत कदाचन 13_015_3295 न चासां मांसमश्नीयाद्गोषु भक्तः सदा भवेत् 13_015_3296 ग्रासमुष्टिं परगवे दद्यात्संवत्सरं शुचिः 13_015_3297 अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् 13_015_3298 गवामुभयतःकाले नित्यं स्वस्त्ययनं वदेत् 13_015_3299 न चासां चिन्तयेत्पापमिति धर्मविदो विदुः 13_015_3300 गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः 13_015_3301 कथंचिन्नावमन्तव्या गावो लोकस्य मातरः 13_015_3302 तस्मादेव गवां दानं विशिष्टमिति कथ्यते 13_015_3303 गोषु पूजा च भक्तिश्च नरस्यायुष्यमावहेत् 13_015_3304 अतः परं प्रवक्ष्यामि भूमिदानं महाफलम् 13_015_3305 भूमिदानसमं दानं न किलास्तीति निश्चयः 13_015_3306 गृहयुक्क्षेत्रयुग्वापि भूमिभागः प्रदीयते 13_015_3307 सुखभोग्यं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च 13_015_3308 ग्रहीतारमलंकृत्य वस्त्रपुष्पानुलेपनैः 13_015_3309 सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः 13_015_3310 यो दद्याद्दक्षिणाकाले त्रिरद्भिर्गृह्यतामिति 13_015_3311 एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः 13_015_3312 यावत्तिष्ठति सा भूमिस्तावत्तस्य फलं विदुः 13_015_3313 भूमिदः स्वर्गमारुह्य रमते शाश्वतीः समाः 13_015_3314 अचला ह्यक्षया भूमिः सर्वान्कामान्दुधुक्षति 13_015_3315 यद्यच्च कुरुते पापं पुरुषो वृत्तिकर्शितः 13_015_3316 अपि गोकर्णमात्रेण भूमिदानेन मुच्यते 13_015_3317 सुवर्णरजतं वस्त्रं मणिमुक्तावसूनि च 13_015_3318 सर्वमेतन्महाप्राज्ञे भूमिदाने प्रतिष्ठितम् 13_015_3319 भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः 13_015_3320 ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम् 13_015_3321 हलकृष्टां महीं दद्याद्यः सबीजफलान्विताम् 13_015_3322 सकूपशरणां वापि सा भवेत्सर्वकामदा 13_015_3323 निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम् 13_015_3324 विमुक्तः कलुषैः सर्वैः शक्रलोकं स गच्छति 13_015_3325 यथा जनित्री क्षीरेण स्वपुत्रमभिवर्धयेत् 13_015_3326 एवं सर्वफलैर्भूमिर्दातारमभिवर्धयेत् 13_015_3327 ब्राह्मणं वृत्तसंपन्नमाहिताग्निं शुचिव्रतम् 13_015_3328 ग्राहयित्वा निजां भूमिं न याति यमसादनम् 13_015_3329 यथा चन्द्रमसो वृद्धिरहन्यहनि दृश्यते 13_015_3330 तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 13_015_3331 यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 13_015_3332 तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः 13_015_3333 पितरः पितृलोकस्था देवताश्च दिवि स्थिताः 13_015_3334 संतर्पयन्ति भोगैस्तं यो ददाति वसुंधराम् 13_015_3335 दीर्घायुष्ट्वमरोगत्वं स्फीतां च श्रियमुत्तमाम् 13_015_3336 परत्र लभते मर्त्यः संप्रदाय वसुंधराम् 13_015_3337 एतत्सर्वं मयोद्दिष्टं भूमिदानस्य यत्फलम् 13_015_3338 श्रद्दधानैर्नरैर्नित्यं श्राव्यमेतत्सनातनम् 13_015_3339 अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि 13_015_3340 कन्या देया तथा देवि परेषामात्मनोऽपि वा 13_015_3341 कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम् 13_015_3342 यस्मै दित्सति पात्राय तेनापि भृशकामिताम् 13_015_3343 प्रथमं तत्समाकल्प्य बन्धुभिः कृतनिश्चयम् 13_015_3344 कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः 13_015_3345 गृहोपकरणं चैव शुद्धधान्येन संयुतम् 13_015_3346 दारार्थिने तदर्हाय कन्यां तां समलंकृताम् 13_015_3347 सविवाहं यथान्यायं प्रयच्छेदग्निसाक्षिकम् 13_015_3348 वृत्त्यायतिं तथा कृत्वा सद्गृहे तौ निवेशयेत् 13_015_3349 एवं कृत्वा वधूदानं तस्य दानस्य गौरवात् 13_015_3350 प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम् 13_015_3351 पुनर्जातौ च सौभाग्यं कुलवृद्धिं तथाप्नुयात् 13_015_3352 विद्यादानं तथा देवि पात्रभूताय वै ददत् 13_015_3353 प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम् 13_015_3354 अनुरूपाय शिष्याय स्वां विद्यां यः प्रयच्छति 13_015_3355 यथोक्तमस्य दानस्य फलमानन्त्यमुच्यते 13_015_3356 दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेतनैः 13_015_3357 स्वयंदत्तेन तुल्यं स्यादिति विद्धि शुभानने 13_015_3358 एवं ते कथितान्येव महादानानि भामिनि 13_015_3359 त्वत्प्रियार्थं महादेवि भूयः श्रोतुं किमिच्छसि 13_015=3359 Colophon. 13_015=3359 उमा 13_015_3360 भगवन्देवदेवेश कथं देयं तिलान्वितम् 13_015_3361 तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च 13_015=3361 महेश्वरः 13_015_3362 तिलकल्पविधिं देवि त्वं मे शृणु समाहिता 13_015_3363 समृद्धैरसमृद्धैर्वा तिला देया विशेषतः 13_015_3364 तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः 13_015_3365 न्यायतस्तु तिलाञ्शुद्धान्संभृत्याथ स्वशक्तितः 13_015_3366 तिलराशिं पुनः कुर्यात्पर्वताभं सरत्नकम् 13_015_3367 महान्तं यदि वा स्तोकं नानाद्रव्यसमायुतम् 13_015_3368 सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः 13_015_3369 अलंकृत्य यथायोगं सपताकं सवेदिकम् 13_015_3370 सभूषणं सवस्त्रं च शयनासनसंयुतम् 13_015_3371 प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः 13_015_3372 भोजयित्वा च विधिवद्ब्राह्मणानर्हतो बहून् 13_015_3373 स्वयं कृत्वोपवासं च वृत्तशौचसमन्वितः 13_015_3374 दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् 13_015_3375 एकस्य वा बहूनां वा दातव्यं भूतिमिच्छता 13_015_3376 तस्य दानफलं देवि अग्निष्टोमेन संमितम् 13_015_3377 केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम् 13_015_3378 सरत्नकं सवस्त्रं च पुंसा गोदानकाङ्क्षिणा 13_015_3379 तदर्हाय प्रदातव्यं तस्य गोदानवत्फलम् 13_015_3380 शरावांस्तिलसंपूर्णान्सहिरण्यान्सचम्पकान् 13_015_3381 जलैर्ददद्ब्राह्मणाय स पुण्यफलभाग्भवेत् 13_015_3382 एवं तिलमयं देयं नरेण हितमिच्छता 13_015_3383 नानादानफलं भूयः शृणु देवि समाहिता 13_015_3384 बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः 13_015_3385 पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः 13_015_3386 वस्त्रदानाद्वपुःशोभामलंकारं लभेन्नरः 13_015_3387 दीपदो बुद्धिवैमल्यं द्युतिं शोभां लभेत्पुनः 13_015_3388 राजपीडाविमोक्षं तच्छत्रदो लभते फलम् 13_015_3389 दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः 13_015_3390 दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम् 13_015_3391 यानानि वाहनं चैव तदर्हाय ददन्नरः 13_015_3392 पादरोगपरिक्लेशान्मुक्तश्चोत्साहवान्भवेत् 13_015_3393 विचित्रं रमणीयं च लभते यानवाहनम् 13_015_3394 प्रतिश्रयप्रदानाच्च तदर्हाय तदिच्छते 13_015_3395 वर्षकाले तु रात्रौ च लभेत्पक्षबलं शुभम् 13_015_3396 सेतुकूपतटाकानां कर्ता तु लभते नरः 13_015_3397 दीर्घायुष्ट्वं च सौभाग्यं तथा प्रेत्यायतीं शुभाम् 13_015_3398 वृक्षपङ्क्तिकरो यस्तु च्छायापुष्पफलप्रदः 13_015_3399 प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः 13_015_3400 यस्तु संक्रमकृल्लोके नदीषु जलतारिणाम् 13_015_3401 लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् 13_015_3402 मार्गकृत्सततं मर्त्यो भवेत्संतानवान्पुनः 13_015_3403 कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत् 13_015_3404 औषधानां प्रदाता च सततं कृपयान्वितः 13_015_3405 भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः 13_015_3406 अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान् 13_015_3407 स तु पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् 13_015_3408 देवगोष्ठान्सभाः शाला भिक्षूणां च प्रतिश्रयम् 13_015_3409 यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम् 13_015_3410 प्रासादवासं विविधं पक्षशोभां लभेन्नरः 13_015_3411 विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् 13_015_3412 रम्यं सदैव गोवाटं यः कुर्याल्लभते नरः 13_015_3413 प्रेत्यभावे शुभां जातिं व्याधिमोक्षं तथैव च 13_015_3414 एवं नानाविधं द्रव्यं दाता कर्ता लभेत्फलम् 13_015=3414 उमा 13_015_3415 कृतं दत्तं यथा यावत्तस्य यल्लभते फलम् 13_015_3416 एतन्मे वद देवेश तत्र कौतूहलं महत् 13_015=3416 महेश्वरः 13_015_3417 प्रेत्यभावे शृणु फलं दत्तस्य च कृतस्य च 13_015_3418 दानं वा षड्गुणयुतं तदर्हाय यथाविधि 13_015_3419 यथाविभवतो दानं दातव्यमिति मानवैः 13_015_3420 बुद्धिमायुष्यमारोग्यं कुलं भाग्यं तथागमम् 13_015_3421 रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् 13_015_3422 इदं दत्तमिदं मे स्यादित्येवं फलकाङ्क्षया 13_015_3423 यद्दत्तं तत्तदेव स्यान्न तु किंचन लभ्यते 13_015_3424 ध्रुवं देव्युत्तमे दाने मध्यमे त्वधमे फलम् 13_015=3424 Colophon. 13_015=3424 उमा 13_015_3425 भगवन्देवदेवेश विशिष्टं यज्ञमुच्यते 13_015_3426 लौकिकं वैदिकं चैव तन्मे शंसितुमर्हसि 13_015=3426 महेश्वरः 13_015_3427 देवतानां च संपूजा यज्ञेष्वेव समाहिता 13_015_3428 यज्ञा वेदेष्वधीनाश्च वेदा ब्राह्मणसंयुताः 13_015_3429 इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये 13_015_3430 यज्ञार्थं विद्धि तत्सृष्टं लोकानां हितकाम्यया 13_015_3431 एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः 13_015_3432 प्रेत्यभावे लभेल्लोकान्ब्रह्मकर्मसमाधिना 13_015_3433 ब्राह्मणेष्वपि तद्ब्रह्म नित्यं देवि समाहितम् 13_015_3434 तस्माद्विप्रैर्यथाशास्त्रं विधिदृष्टेन कर्मणा 13_015_3435 यज्ञकर्म कृतं सर्वं देवता अभितर्पयेत् 13_015_3436 ब्राह्मणाः क्षत्रियाश्चैव यज्ञार्हाः प्रायशः स्मृताः 13_015_3437 अग्निष्टोमादिभिर्यज्ञैर्वेदेषु परिकल्पितैः 13_015_3438 सुशुद्धैर्यजमानैश्च ऋत्विग्भिश्च यथाविधि 13_015_3439 शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः 13_015_3440 तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् 13_015_3441 तुष्टेषु देवसंघेषु यज्वा यज्ञफलं लभेत् 13_015_3442 देवाः संतोषिता यज्ञैर्लोकान्संवर्धयन्त्युत 13_015_3443 उभयोर्लोकयोर्भूतिर्देवि यज्ञैः प्रदृश्यते 13_015_3444 तस्माद्यज्वा दिवं गत्वा अमरैः सह मोदते 13_015_3445 नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः 13_015_3446 सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः 13_015_3447 एषा यज्ञकृता पूजा लौकिकीमपरां शृणु 13_015_3448 देवसत्कारमुद्दिश्य क्रियन्ते लौकिकोत्सवाः 13_015_3449 देवगोष्ठान्हि संस्कृत्य चोत्सवं यः करोति वै 13_015_3450 यागान्देवोपहारांश्च शुचिर्भूत्वा यथाविधि 13_015_3451 देवान्संतोषयित्वा स देवि धर्ममवाप्नुयात् 13_015_3452 गन्धमाल्यैश्च विविधैः परमान्नेन धूपनैः 13_015_3453 बहुभिः स्तुतिभिश्चैव स्तुवन्तः प्रयता नराः 13_015_3454 नृत्तैर्वाद्यैश्च गान्धर्वैरन्यैर्दृष्टिविलोभनैः 13_015_3455 देवसत्कारमुद्दिश्य कुर्वते ये नरा भुवि 13_015_3456 तेषां भक्तिकृतेनैव सत्कारेणाभिपूजिताः 13_015_3457 तथैव तोषं संयान्ति देवि देवास्त्रिविष्टपे 13_015_3458 मानुषैरपरैर्वापि शुचिभिस्तत्परायणैः 13_015_3459 ब्रह्मचर्यपरैरेतत्कृतं धर्मफलं भवेत् 13_015_3460 केवलैः स्तुतिभिर्देवि गन्धमाल्यसमायुतैः 13_015_3461 प्रयतैः शुद्धगात्रैस्तु शुद्धदेशे सुपूजिताः 13_015_3462 संतोषं यान्ति वै देवा भक्तैः संपूजितास्तथा 13_015_3463 देवान्संतोषयित्वैव देवि धर्ममवाप्नुयात् 13_015=3463 उमा 13_015_3464 त्रिविष्टपस्था वै देवा भूमौ मानुषचेष्टितम् 13_015_3465 कथं ज्ञास्यन्ति विविधं तन्मे शंसितुमर्हसि 13_015=3465 महेश्वरः 13_015_3466 तदहं ते प्रवक्ष्यामि यथा तैर्विद्यते प्रिये 13_015_3467 प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः 13_015_3468 आत्मानं परमं देवमिति विद्धि शुभेक्षणे 13_015_3469 आत्मा मनोव्यवस्थानात्सर्वं वेत्ति शुभाशुभम् 13_015_3470 आत्मैव देवास्तद्विद्युरव्यग्रमनसः कृतम् 13_015_3471 सतां मनोव्यवस्थानाच्छुभं भवति वै नृणाम् 13_015_3472 तस्माद्देवाभिसंपूजा पितृपूजा तथैव च 13_015_3473 यज्ञाश्च धर्मकार्याणि गुरुपूजाश्च शोभने 13_015_3474 शुद्धगात्रैर्वृत्तयुक्तैस्तन्मयैस्तत्परायणैः 13_015_3475 एवं व्यवस्थितैर्नित्यं कर्तव्यमिति निश्चयः 13_015_3476 एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते 13_015_3477 अन्यथा मन आवेश्य कृतं न फलति प्रिये 13_015_3478 ऋतेऽपि तु मनो देवि अशुभं फलति ध्रुवम् 13_015=3478 Colophon. 13_015=3478 उमा 13_015_3479 पितृमेधः कथं देव तन्मे शंसितुमर्हसि 13_015_3480 सर्वेषां पितरः पूज्याः सर्वसंपत्प्रदायिनः 13_015=3480 महेश्वरः 13_015_3481 पितृमेधं प्रवक्ष्यामि यथावत्तन्मनाः शृणु 13_015_3482 देशकालौ विधानं च तत्क्रियायाः शुभाशुभम् 13_015_3483 लोकेषु पितरः पूज्या देवतानां च देवताः 13_015_3484 शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः 13_015_3485 यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः 13_015_3486 पितरश्च तथा लोके पितृमेधं शुभेक्षणे 13_015_3487 तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती 13_015_3488 प्रभासं पुष्करं चेति तेषु दत्तं महाफलम् 13_015_3489 तीर्थानि सरितः पुण्या विविक्तानि वनानि च 13_015_3490 नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः 13_015_3491 मघाप्रौष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ 13_015_3492 पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते 13_015_3493 अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च 13_015_3494 तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः 13_015_3495 पूर्वाह्णे शुक्लपक्षे वा रात्रौ जन्मदिनेषु वा 13_015_3496 युग्मेष्वहःसु च श्राद्धं न च कुर्वीत पण्डितः 13_015_3497 एष कालो मया प्रोक्तः पितृमेधस्य पूजितः 13_015_3498 यस्मिन्वा ब्राह्मणं पात्रं पश्येत्कालः स च स्मृतः 13_015_3499 अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः 13_015_3500 पूजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत् 13_015_3501 वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान् 13_015_3502 तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजः शुभे 13_015_3503 एतान्निमन्त्रयेद्विद्वान्पूर्वेद्युः प्रातरेव वा 13_015_3504 तत्र श्राद्धक्रियां पश्चादारभेत यथाविधि 13_015_3505 त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः 13_015_3506 त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् 13_015_3507 कुतपस्य च लोमानि कुशा दर्भास्तिला मधु 13_015_3508 नीलशाकं गजच्छाया पवित्रं श्राद्धकर्मसु 13_015_3509 तिलानवकिरेत्तत्र नानावर्णान्समन्ततः 13_015_3510 अशुद्धं पितृयज्ञेषु तिलैः शुध्यति शोभने 13_015_3511 नीलकाषायवस्त्रं च भिन्नकर्णं नवव्रणम् 13_015_3512 हीनाङ्गमशुचिं वापि वर्जयेत्तत्र दूरतः 13_015_3513 कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम् 13_015_3514 आयसं त्रपु सीसं च श्राद्धकर्मणि वर्जयेत् 13_015_3515 मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह 13_015_3516 शशरौरवमांसेन षण्मासं तृप्तिरिष्यते 13_015_3517 संवत्सरं च गव्येन हविषा पायसेन च 13_015_3518 वार्ध्राणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी 13_015_3519 आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये 13_015_3520 पायसं सतिलं क्षौद्रं खड्गमांसेन संमितम् 13_015_3521 महाशफरिणो मत्स्याश्छागो वा सर्वलोहितः 13_015_3522 कालशाककमित्येव तदानन्त्यं प्रकीर्तितम् 13_015_3523 सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत् 13_015_3524 उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः 13_015_3525 श्मश्रुकर्मशिरःस्नातान्समारोप्यासनं क्रमात् 13_015_3526 सुगन्धमाल्याभरणैः स्रग्भिरेतान्विभूषयेत् 13_015_3527 अलंकृतोपविष्टांस्तान्पिण्डावापं निवेदयेत् 13_015_3528 ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखः 13_015_3529 तत्समीपेऽग्निभिद्ध्वा च स्वधां च जुहुयात्ततः 13_015_3530 समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तथा 13_015_3531 ततो दर्भेषु पिण्डांस्त्रीन्निवपेद्दक्षिणामुखम् 13_015_3532 अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम् 13_015_3533 एतेन विधिना दत्तं पितॄणामक्षयं भवेत् 13_015_3534 ततो विप्रान्यथाकामं पूजयेन्नियतः शुचिः 13_015_3535 सदक्षिणं ससंभारं यथा तुष्यन्ति ते द्विजाः 13_015_3536 यत्र तत्क्रियते कर्म पैतृके ब्राह्मणान्प्रति 13_015_3537 तत्सर्वमखिलं कुर्याद्वैश्वदेवस्य पूर्वकम् 13_015_3538 अश्रून्न पातयेत्तत्र न जल्पेन्न जपेन्मिथः 13_015_3539 नियम्य वाचं देहं च श्राद्धकर्म समारभेत् 13_015_3540 ततो निर्वपणे वृत्ते तान्पिण्डांस्तदन्तरम् 13_015_3541 ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् 13_015_3542 पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत् 13_015_3543 आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् 13_015_3544 तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत् 13_015_3545 तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः 13_015_3546 एष प्रोक्तः समासेन पितृयज्ञः सनातनः 13_015_3547 पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात् 13_015_3548 अहन्यहनि वा कुर्यान्मासे मासेऽथ वा पुनः 13_015_3549 संवत्सरस्य द्विः कुर्याच्चतुर्वापि च शक्तितः 13_015_3550 दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन मानवः 13_015_3551 सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान् 13_015_3552 श्राद्धदः स्वर्गमाप्नोति निर्मलं विविधाद्भुतम् 13_015_3553 अप्सरोगणसंघुष्टं विरजस्कमनन्तकम् 13_015_3554 श्राद्धानि पुष्टिकामा ये प्रकुर्वन्ति च पण्डिताः 13_015_3555 तेषां पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा 13_015_3556 धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम् 13_015_3557 कुलसंधारणं चेति श्राद्धमाहुर्मनीषिणः 13_015=3557 उमा 13_015_3558 भगवन्देवदेवेश मृतास्ते भुवि जन्तवः 13_015_3559 नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः 13_015_3560 पितरस्त्विति ते तत्र कथं तिष्ठन्ति देववत् 13_015_3561 पितॄणां कतमो देशः पिण्डानश्नन्ति ते कथम् 13_015_3562 अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत् 13_015_3563 एवं मया संशयितं भगवञ्छेत्तुमर्हसि 13_015=3563 नारदः 13_015_3564 एतद्विरुद्धं रुद्राण्यां पृच्छन्त्यां परिषद्भृशम् 13_015_3565 बभूव सर्वा मुदिता श्रोतुं परमकं हि तत् 13_015=3565 महेश्वरः 13_015_3566 स्थाने संशयितं देवि शृणु कल्याणि तत्त्वतः 13_015_3567 गुह्यानां परमं गुह्यं खिलानां परमं खिलम् 13_015_3568 यथा देवगणा देवि तथा पितृगणाः प्रिये 13_015_3569 दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः 13_015_3570 प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह 13_015_3571 तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः 13_015_3572 उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः 13_015_3573 दक्षिणस्यां तथा ते च तुष्यन्ति विविधैर्मखैः 13_015_3574 द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम् 13_015_3575 तयोर्हव्यक्रिया देवान्कव्यमाप्याययेत्पितॄन् 13_015_3576 प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते 13_015_3577 अपसव्यममङ्गल्यैः कव्यं चापि विधीयते 13_015_3578 सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च 13_015_3579 आप्यायिताश्च ते श्राद्धैः पुनराप्याययन्ति तान् 13_015_3580 अनिष्ट्वा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत् 13_015_3581 रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत् 13_015_3582 हव्यकव्यक्रिया तस्मात्कर्तव्या भुवि मानवैः 13_015_3583 कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते 13_015_3584 कव्येन संततिर्दृष्टा हव्ये भूतिः पृथग्विधा 13_015_3585 इति ते कथितं देवि देवगुह्यं सनातनम् 13_015=3585 Colophon. 13_015=3585 उमा 13_015_3586 एवं कृतस्य धर्मस्य श्रोतुमिच्छाम्यहं प्रभो 13_015_3587 प्रमाणं फलमानानां तन्मे शंसितुमर्हसि 13_015=3587 महेश्वरः 13_015_3588 प्रमाणकल्पनां देवि दानस्य शृणु भामिनि 13_015_3589 यत्सारस्तु नरो लोके तद्दानं चोत्तमं स्मृतम् 13_015_3590 सर्वदानविधिं प्राहुस्तदेव भुवि शोभने 13_015_3591 प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च 13_015_3592 प्रस्थसारस्तु तत्प्रस्थं ददन्महदवाप्नुयात् 13_015_3593 कोटिसारस्तु तां कोटिं ददन्महदवाप्नुयात् 13_015_3594 उभयं तन्महत्तच्च फलेनैव समं स्मृतम् 13_015_3595 धर्मार्थकामभोगेषु शक्यभावं तु मध्यमम् 13_015_3596 स्वद्रव्यादतिहीनं तु तद्दानमधमं स्मृतम् 13_015_3597 शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनम् 13_015_3598 आनन्त्यं च महच्चैव समं हीनं च पातकम् 13_015_3599 तेषां विशेषान्वक्ष्यामि शृणु देवि समाहिता 13_015_3600 दुस्त्यजस्य च वै दानं पात्र आनन्त्यमुच्यते 13_015_3601 दानं षड्गुणयुक्तं तु महदित्यभिधीयते 13_015_3602 यथाश्रद्धं तु वै दानं यथार्हं सममुच्यते 13_015_3603 गुणतस्तु तथा हीनं दानं हीनमिति स्मृतम् 13_015_3604 दानं पातकमित्याहुः षड्गुणानां विपर्यये 13_015_3605 देवलोके महत्कालमानन्त्यस्य फलं विदुः 13_015_3606 महतस्तु तथा दानं स्वर्गलोके तु पूज्यते 13_015_3607 समस्य तु तथा दानं मानुषं भोगमावहेत् 13_015_3608 दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे 13_015_3609 अथ वा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत् 13_015_3610 नरकं प्रेत्य तिर्यक्षु गच्छेदशुभदानतः 13_015=3610 उमा 13_015_3611 अशुभस्यापि दानस्य शुभं स्याच्च फलं कथम् 13_015=3611 महेश्वरः 13_015_3612 मनसा तत्त्वतः शुद्धमनृशंसपुरःसरम् 13_015_3613 प्रीत्या तु सर्वदानानि दत्त्वा फलमवाप्नुयात् 13_015_3614 रहस्यं सर्वदानानामेतद्विद्धि शुभेक्षणे 13_015_3615 अन्यानि सर्वकार्याणि शृणु सद्भिः कृतानि च 13_015_3616 आरामं देवगोष्ठानि संक्रमाः कूप एव च 13_015_3617 गोवाटं च तटाकं च सभाः शालाश्च सर्वशः 13_015_3618 भिक्षुकावसथाश्चैव पानीयं गोतृणानि च 13_015_3619 व्याधितानां च भैषज्यमनाथानां च भोजनम् 13_015_3620 अनाथशवसंस्कारस्तीर्थमार्गविशोधनम् 13_015_3621 व्यसनाभ्यवपत्तिश्च सर्वेषां च स्वशक्तितः 13_015_3622 एतत्सर्वं समासेन धर्मकार्यमिति स्मृतम् 13_015_3623 तत्कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे 13_015_3624 प्रेत्यभावे लभेत्पुण्यं नास्ति तत्र विचारणा 13_015_3625 रूपं सौभाग्यमारोग्यं बलं सौख्यं लभेन्नरः 13_015_3626 स्वर्गे वा मानुषे वापि तैस्तैराप्यायते हि सः 13_015=3626 उमा 13_015_3627 भगवँल्लोकपालेश धर्मस्तु कतिभेदकः 13_015_3628 दृश्यते चरितः सद्भिस्तन्मे शंसितुमर्हसि 13_015=3628 महेश्वरः 13_015_3629 शृणु देवि समुद्देशान्नानात्वं धर्मसंकटे 13_015_3630 धर्मा बहुविधा लोके श्रुता वेदमुखोद्भवाः 13_015_3631 स्मृतिधर्मश्च बहुधा सद्भिराचार इष्यते 13_015_3632 देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च 13_015_3633 जातिधर्माश्च वै धर्मा गणधर्माश्च शोभने 13_015_3634 शरीरकालवैषम्यादापद्धर्मश्च दृश्यते 13_015_3635 एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः 13_015_3636 कारणात्तत्र तत्रैव फलं धर्मस्य चेष्यते 13_015_3637 तत्कारणसमायोगे लभेत्कुर्वन्फलं नरः 13_015_3638 अन्यथा न लभेत्पुण्यमतदर्हः समादिशन् 13_015_3639 एवं धर्मस्य नानात्वं फलं कुर्वँल्लभेन्नरः 13_015_3640 श्रौतः स्मार्तस्तु धर्माणां प्राकृतो धर्म उच्यते 13_015_3641 इति ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि 13_015=3641 Colophon. 13_015=3641 उमा 13_015_3642 भगवन्सर्वभूतेश त्रिपुरार्दन शंकर 13_015_3643 श्रुतं पापकृतं दुःखं यमलोके वरप्रद 13_015_3644 श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम् 13_015_3645 कथं ते भुञ्जते लोकान्स्वर्गलोके महेश्वर 13_015_3646 कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् 13_015_3647 एतन्मे वद देवेश श्रोतुं कौतूहलं हि मे 13_015=3647 महेश्वरः 13_015_3648 शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि भामिनि 13_015_3649 विविधाः पुण्यलोकास्ते कर्माकर्मण्यतां गताः 13_015_3650 मेरुं हि कनकात्मानं परितः सर्वतोदिशम् 13_015_3651 भद्राश्वः केतुमालश्च उत्तराः कुरवस्तथा 13_015_3652 जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः 13_015_3653 तेषु भोगाः स्वयंभूताः प्रदृश्यन्ते यतस्ततः 13_015_3654 योजनानां सहस्रं तु एकैकं मानमात्रया 13_015_3655 नित्यपुष्पफलोपेतास्तत्र वृक्षाः समन्ततः 13_015_3656 आसक्तवस्त्राभरणाः सर्वे कनकसंनिभाः 13_015_3657 द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसंनिभाः 13_015_3658 विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान् 13_015_3659 कुशेशयवनैश्छन्ना नलिन्यश्च मनोरमाः 13_015_3660 तत्र वान्त्यनिला नित्यं दिव्यगन्धाः सुखावहाः 13_015_3661 सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः 13_015_3662 एवं बहुविधा देवि दिवि भोगाः सुखावहाः 13_015_3663 स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः 13_015_3664 रमन्ते तत्र चान्योन्यं कामरागसमन्विताः 13_015_3665 दिव्यभूषणसंयुक्ता दिव्यगन्धसमन्विताः 13_015_3666 मनोरमा महाभागाः सर्वे ललितकुण्डलाः 13_015_3667 एवं तत्रगता मर्त्याः प्रमदाः प्रियदर्शनाः 13_015_3668 नानाभावसमायुक्ता यौवनस्थाः सदैव तु 13_015_3669 कमनीयाः कामयुताः कामज्ञा ललितास्तथा 13_015_3670 मनोनुकूला मधुरा भोगिनामुपकल्पिताः 13_015_3671 प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा 13_015_3672 एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम् 13_015_3673 रमन्ते चेन्द्रियैः स्वस्थैः शरीरैर्भोगसंस्कृतैः 13_015_3674 कामहर्षौ गुणावास्तां नान्ये क्रोधादयः प्रिये 13_015_3675 क्षुत्पिपासा न चास्त्यत्र गात्रक्लेशाश्च शोभने 13_015_3676 सर्वतो रमणीयश्च सर्वर्तुकुसुमान्वितम् 13_015_3677 यावत्पुण्यफलं तावद्रमन्ते तत्र संगताः 13_015_3678 निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः 13_015_3679 तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः 13_015_3680 नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये 13_015_3681 स्वर्गलोकात्परिभ्रष्टा जायन्ते मानुषे पुनः 13_015_3682 पूर्वपुण्यावशेषेण विशिष्टाः संभवन्ति ते 13_015_3683 एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि 13_015_3684 अत ऊर्ध्वं पदान्यष्टौ कर्मण्यानि शृणु प्रिये 13_015_3685 भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् 13_015_3686 विद्याधराः किंपुरुषा यक्षगन्धर्वकिंनराः 13_015_3687 अप्सरो दानवा देवा यथाक्रममुदाहृताः 13_015_3688 तेषु स्थानेषु जायन्ते प्राणिनः पुण्यकर्मिणः 13_015_3689 तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः 13_015_3690 स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च 13_015_3691 रूपसत्त्वबलोपेताः सर्वे दीर्घायुषस्तथा 13_015_3692 तेषां सर्वक्रियारम्भो मानुषेष्वेव दृश्यते 13_015_3693 अतिमानुषमाश्चर्यमस्त्रमायाबलात्कृतम् 13_015_3694 जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते 13_015_3695 गुणदोषाश्च सन्त्यत्र आकाशगमनं तथा 13_015_3696 अन्तर्धानं बलं सर्वमायुश्च चिरजीवनम् 13_015_3697 तपोविशेषाज्जायन्ते तेषां कर्माणि भामिनि 13_015_3698 देवलोकप्रवृत्तिस्तु तेषामेव विधीयते 13_015_3699 न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः 13_015_3700 तत्र भोगमनिर्देश्यममृतत्वं च विद्यते 13_015_3701 विमानगमनं नित्यमप्सरोगणसेवितम् 13_015_3702 एवमन्यच्च तत्कर्म दैवतेभ्यो विशिष्यते 13_015_3703 प्रत्यक्षं तव तत्सर्वं देवलोकप्रवर्तनम् 13_015_3704 तस्मान्न वर्णये देवि विदितं हि त्वया शुभे 13_015_3705 तत्सर्वं सुकृतेनैव प्राप्यते चोत्तमं पदम् 13_015=3705 Colophon. 13_015=3705 उमा 13_015_3706 मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा 13_015_3707 अयं शुभगतिर्जीवन्नसौ त्वशुभभागिति 13_015_3708 एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि 13_015=3708 महेश्वरः 13_015_3709 तदहं ते प्रवक्ष्यामि जीवतां विद्यते यथा 13_015_3710 द्विविधाः प्राणिनो लोके दैवासुरसमाश्रिताः 13_015_3711 मनसा कर्मणा वाचा प्रतिकूला भवन्ति ये 13_015_3712 तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः 13_015_3713 रागद्वेषयुता ये तु निर्लज्जा निरपत्रपाः 13_015_3714 दर्पाहंकारसंयुक्ता नरा नरकगामिनः 13_015_3715 नास्तिकाश्च शठा घोराः परेषामुपतापिनः 13_015_3716 यथेष्टवृत्तयश्चैव नरा नरकगामिनः 13_015_3717 दुष्प्रतीतमना यस्तु चलचित्तो निराकृतिः 13_015_3718 शिश्नोदररतिर्मूढो निरयं याति सोऽधमः 13_015_3719 मांसपानप्रिया नित्यं कठोरा नीचवृत्तयः 13_015_3720 तादृशानासुरान्विद्धि सर्वे ते नरकालयाः 13_015_3721 हिंसाविहारा ये नित्यं निर्दयाः प्राणिनाशने 13_015_3722 स्वधर्मविमुखाश्चैव परस्वेष्वभिकाङ्क्षिणः 13_015_3723 युद्धमात्सर्यसंयुक्ता ग्राम्यभोगपरायणाः 13_015_3724 तादृशानासुरान्विद्धि नरान्नरकगामिनः 13_015_3725 दर्पोत्सेकसमायुक्ता मूर्खास्तत्त्वबहिष्कृताः 13_015_3726 श्रुतिविद्वेषिणो नित्यं ते नरा नरकालयाः 13_015_3727 नित्यं वदन्ति ये मोहादनृतं कटुकं वचः 13_015_3728 कृतघ्नाः पिशुना घोरा भवन्ति नरकालयाः 13_015_3729 हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शिनः 13_015_3730 नीचकर्मकरा ये च शौचमङ्गलवर्जिताः 13_015_3731 श्रुतिविद्वेषिणः पापा लोकचारित्रदूषकाः 13_015_3732 एवंयुक्तसमाचारा जीवन्तो नरकालयाः 13_015_3733 लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः 13_015_3734 वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान् 13_015_3735 अपरान्देवपक्षांस्तु शृणु देवि समाहिता 13_015_3736 मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये 13_015_3737 तादृशानमरान्विद्धि ते नराः स्वर्गगामिनः 13_015_3738 शौचार्जवपराधीनाः परार्थं न हरन्ति ये 13_015_3739 ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः 13_015_3740 भयाद्वा वृत्तिहेतोर्वा अनृतं न ब्रुवन्ति ये 13_015_3741 सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः 13_015_3742 धार्मिकाः शौचसंपन्नाः शुक्ला मधुरभाषिणः 13_015_3743 नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः 13_015_3744 दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम् 13_015_3745 ददत्येव च यत्किंचित्ते नराः स्वर्गगामिनः 13_015_3746 आस्तिका मङ्गलपराः सततं वृद्धसेविनः 13_015_3747 पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः 13_015_3748 स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनाम् 13_015_3749 शक्त्या चाभ्यवपद्यन्ते ते नराः स्वर्गगामिनः 13_015_3750 व्रतिनो दानशीलाश्च सुखशीलाश्च मानवाः 13_015_3751 ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः 13_015_3752 गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः 13_015_3753 कृतज्ञाः कृतविद्याश्च ते नराः स्वर्गगामिनः 13_015_3754 जितेन्द्रिया जितक्रोधा जितमानमदस्पृहाः 13_015_3755 लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः 13_015_3756 निर्ममा निरहंकाराः स्वानुक्रोशाः स्वबन्धुषु 13_015_3757 दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः 13_015_3758 ऐहिकेन तु वृत्तेन पारत्रमनुमीयते 13_015_3759 एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः 13_015_3760 यदन्यच्च शुभं लोके प्रजानुग्रहकारि च 13_015_3761 पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः 13_015_3762 तादृशान्देवपक्षस्थानिति विद्धि शुभानने 13_015_3763 शुभाशुभमयं लोके सर्वं स्थावरजङ्गमम् 13_015_3764 दैवं शुभमिति प्राहुरासुरं ह्यशुभं प्रिये 13_015=3764 Colophon. 13_015=3764 उमा 13_015_3765 भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः 13_015_3766 प्राणमोक्षं कथं कृत्वा परत्र हितमाप्नुयुः 13_015=3766 महेश्वरः 13_015_3767 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_3768 द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा 13_015_3769 तयोः स्वभावं नोपायं यत्नजं कारणोद्भवम् 13_015_3770 एतयोरुभयोर्देवि विधानं शृणु शोभने 13_015_3771 कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् 13_015_3772 यत्नजं नाम मरणमात्मत्यागो मुमूर्षया 13_015_3773 तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम् 13_015_3774 महाप्रस्थानगमनं तथा प्रायोपवेशनम् 13_015_3775 जलावगाहनं चैव अग्निचित्याप्रवेशनम् 13_015_3776 एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् 13_015_3777 एतेषां क्रमयोगेन विधानं शृणु शोभने 13_015_3778 स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः 13_015_3779 तत्रानृण्यं च संप्राप्य वृद्धो वा व्याधितोऽपि वा 13_015_3780 दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च 13_015_3781 संविधाय स्वबन्धूंश्च कर्मणां भरणं तथा 13_015_3782 दानानि विधिवत्कृत्वा धर्मकार्यार्थमात्मनः 13_015_3783 अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् 13_015_3784 अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना 13_015_3785 उपस्पृश्य प्रतिज्ञाय व्यवसायपुरःसरम् 13_015_3786 परित्यज्य ततो ग्रामं पश्चात्कुर्याद्यथेप्सितम् 13_015_3787 महाप्रस्थानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम् 13_015_3788 भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम् 13_015_3789 चेष्टाहानौ शयित्वापि तन्मनाः प्राणमुत्सृजेत् 13_015_3790 एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते 13_015_3791 प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः 13_015_3792 देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत् 13_015_3793 आप्राणान्तं शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः 13_015_3794 हरिं स्मरंस्त्यजेत्प्राणानेष धर्मः सनातनः 13_015_3795 एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते 13_015_3796 अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे 13_015_3797 कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा 13_015_3798 दैवतेभ्यो नमस्कृत्य कृत्वा चाग्निं प्रदक्षिणम् 13_015_3799 भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम् 13_015_3800 सोऽपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम् 13_015_3801 जलावगाहनं चेच्छेत्तेनैव विधिना शुभे 13_015_3802 ख्याते पुण्यतमे तीर्थे निमज्जेत्स्वकृतं स्मरन् 13_015_3803 सोऽपि पुण्यकृतां लोकान्निसर्गात्प्रतिपद्यते 13_015_3804 ततः कल्यशरीरस्य संत्यागं शृणु तत्त्वतः 13_015_3805 रक्षार्थं क्षत्रियस्येष्टः प्रजापालनकारणात् 13_015_3806 योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् 13_015_3807 गोब्राह्मणार्थं ग्रामार्थं सर्वेषां च विधीयते 13_015_3808 स्वराष्ट्ररक्षणार्थं वा कुनृपैः पीडिताः प्रजाः 13_015_3809 मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि 13_015_3810 सुसंनद्धो व्यवसितः संप्रविश्यापराङ्मुखः 13_015_3811 एवं राजा मृतः सद्यः स्वर्गलोके महीयते 13_015_3812 तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः 13_015_3813 भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते 13_015_3814 कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया 13_015_3815 स्वाम्यर्थं संत्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति 13_015_3816 स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा 13_015_3817 एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम् 13_015_3818 सोऽपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया 13_015_3819 इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः 13_015_3820 कामात्क्रोधाद्भयान्मोहाद्यदि चेत्संत्यजेत्तनुम् 13_015_3821 सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् 13_015_3822 स्वभावमरणं नाम न तु चात्मेच्छया भवेत् 13_015_3823 तथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि 13_015_3824 तत्रापि बोधसंत्यागान्मूढत्यागो विशिष्यते 13_015_3825 भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः 13_015_3826 निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम् 13_015_3827 माल्यगन्धैरलंकृत्य सुवर्णेन च भामिनि 13_015_3828 श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम् 13_015_3829 अथ वा निक्षिपेद्भूमौ शरीरं जीववर्जितम् 13_015_3830 दिवा च शुक्लपक्षश्च उत्तरायणमेव च 13_015_3831 मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् 13_015_3832 औदकं चाष्टकाश्राद्धं बहुभिर्बहुशः कृतम् 13_015_3833 आप्यायनं मृतानां तत्परलोके भवेच्छुभम् 13_015_3834 एतत्सर्वं मया प्रोक्तं मानुषाणां हिताय च 13_015=3834 Colophon. 13_015=3834 उमा 13_015_3835 देवदेव नमस्तेऽस्तु कालसूदन शंकर 13_015_3836 लोकेषु विविधा धर्मास्त्वत्प्रसादान्मया श्रुताः 13_015_3837 विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवमव्ययम् 13_015_3838 श्रोतुमिच्छाम्यहं धर्मं तत्र मुह्यति मे मनः 13_015_3839 केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः 13_015_3840 वानप्रस्थं पुनः केचिद्गार्हस्थ्यं केचिदाश्रमम् 13_015_3841 राजधर्माश्रयं केचित्केचित्स्वाध्यायमेव च 13_015_3842 ब्रह्मचर्याश्रमं केचित्केचिद्वाक्संयमाश्रयम् 13_015_3843 मातरं पितरं केचित्सेवमाना दिवं गताः 13_015_3844 अहिंसयापरः स्वर्गे सत्येन च महीयते 13_015_3845 आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः 13_015_3846 केचिदुञ्छव्रते सिद्धाः स्वर्गमार्गं समाश्रिताः 13_015_3847 आर्जवेनापरे युक्ता हताश्चानार्जवैर्जनैः 13_015_3848 ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः 13_015_3849 एवं बहुविधैर्लोके धर्मद्वारैः सुसंवृतैः 13_015_3850 ममापि मतिराविद्धा मेघलेखेव वायुना 13_015_3851 एतस्मिन्संशयस्थाने संशयच्छेदकारि यत् 13_015_3852 वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम् 13_015=3852 नारदः 13_015_3853 एवं पृष्टः स्वयं देव्या महादेवः पिनाकधृक् 13_015_3854 प्रोवाच मधुरं वाक्यं सूक्ष्ममध्यात्मसंज्ञितम् 13_015=3854 महेश्वरः 13_015_3855 न्यायतस्त्वं महाभागे श्रोतुकामासि निश्चयम् 13_015_3856 एतदेव विशिष्टं ते यत्त्वं पृच्छसि मां प्रिये 13_015_3857 सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः 13_015_3858 बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 13_015_3859 यस्मिन्यस्मिंश्च विषये यो यो याति विनिश्चयम् 13_015_3860 तं तमेवाभिजानाति नान्यं धर्मं शुचिस्मिते 13_015_3861 शृणु देवि समासेन मोक्षज्ञानमनुत्तमम् 13_015_3862 एतद्धि सर्वधर्माणां विशिष्टं गुह्यमव्ययम् 13_015_3863 नास्ति मोक्षात्परं देवि मोक्ष एव परा गतिः 13_015_3864 सुखमात्यन्तिकं श्रेष्ठमनिवर्ति च तद्विदुः 13_015_3865 नात्र देवि जरामृत्यू शोको वा दुःखमेव वा 13_015_3866 अनुत्तममचिन्त्यं च तद्देवि परमं सुखम् 13_015_3867 ज्ञानानामुत्तमं ज्ञानं मोक्षज्ञानं विदुर्बुधाः 13_015_3868 ऋषिभिर्देवसंघैश्च प्रोच्यते परमं पदम् 13_015_3869 नित्यमक्षरमक्षोभ्यमजरं शाश्वतं शिवम् 13_015_3870 उशन्ति तत्पदं प्राज्ञाः स्पृहणीयं सुरासुरैः 13_015_3871 दुःखादि च दुरन्तं च संक्षयं च विरोधि च 13_015_3872 मिथः सततकार्यं च त्रिवर्गं सुखमुच्यते 13_015_3873 तस्मान्मोक्षः प्रधानस्तु त्रिवर्गाच्च विशेषतः 13_015_3874 मोक्षस्य तस्य मार्गोऽयं श्रूयतां शुभलक्षणे 13_015_3875 ब्रह्मादिस्थावरान्तश्च संसारोऽयं प्रवर्तते 13_015_3876 शोकव्याधिजरादोषैर्मरणेन च संयुतः 13_015_3877 यथा ज्योतिर्गणा व्योम्नि निवर्तन्ते पुनः पुनः 13_015_3878 संसारे प्राणिनः सर्वे निवर्तन्ते तथा पुनः 13_015_3879 तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते 13_015_3880 अध्यात्मतत्त्वविज्ञानं ज्ञानमित्यभिधीयते 13_015_3881 ज्ञानस्य ग्रहणोपायमाचारं ज्ञानिनस्तथा 13_015_3882 यथावत्संप्रवक्ष्यामि तत्त्वमेकमनाः शृणु 13_015_3883 ब्राह्मणः क्षत्रियो वापि भूत्वा पूर्वं गृहे स्थितः 13_015_3884 आनृण्यं सर्वतः प्राप्य ततस्तान्संत्यजेद्गृहान् 13_015_3885 ततः संत्यज्य गार्हस्थ्यं निश्चितो वनमाश्रयेत् 13_015_3886 वने गुरुसमाज्ञातो दीक्षेत विधिपूर्वकम् 13_015_3887 दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत् 13_015_3888 गृह्णीयादप्युपाध्यायान्मोक्षज्ञानमतन्द्रितः 13_015_3889 द्विविधश्च पुनर्मोक्षः सांख्यो योग इति स्मृतः 13_015_3890 पञ्चविंशतिविज्ञानं सांख्यमित्यभिधीयते 13_015_3891 ऐश्वर्यं देवसायुज्यं योगशास्त्रस्य निर्णये 13_015_3892 तयोरन्यतरं ज्ञानं शृणुयाच्छिष्यतां गतः 13_015_3893 नामुण्डो नाप्यकाषायी नाप्यसंवत्सरोषितः 13_015_3894 सांख्ययोगौ न च श्राव्यौ गुरुणा स्नेहपूर्वकम् 13_015_3895 समः शीतोष्णहर्षादीन्विषहेत सदा मुनिः 13_015_3896 अधृष्यः क्षुत्पिपासाभ्यां भवेज्ज्ञानसमाधिना 13_015_3897 न कुर्वीतान्यमारम्भमनिवेद्य स्वकं गुरुम् 13_015_3898 छायाभूतोऽपरित्यागी नित्यमेव भवेद्गुरौ 13_015_3899 इन्द्रियाणीन्द्रियार्थेभ्य उचितेभ्यो निवर्तयेत् 13_015_3900 त्यजेत्संकल्पजान्ग्रन्थीन्सदा ध्यानपरो भवेत् 13_015_3901 कुण्डिकां चर्म संशिक्यं छत्रं यष्टिमुपानहौ 13_015_3902 चैलमित्येव नैतेषु स्थापयेत्स्वाम्यमात्मनः 13_015_3903 गुरोः पूर्वं समुत्तिष्ठेज्जघन्यं तस्य संविशेत् 13_015_3904 नाननुज्ञाप्य भर्तारमावश्यकमपि व्रजेत् 13_015_3905 द्विरह्नः स्नानशाटेन संध्ययोरभिषेचनम् 13_015_3906 एककालाशनं चास्य विहितं यतिभिः पुरा 13_015_3907 भैक्षं सर्वत्र गृह्णीयाच्चिन्तयेत्सततं निशि 13_015_3908 कारणे चापि संप्राप्ते न कुप्येत कदाचन 13_015_3909 ब्रह्मचर्यं वने वासः शौचमिन्द्रियसंयमः 13_015_3910 दया च सर्वभूतेषु तस्य धर्मः सनातनः 13_015_3911 विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः 13_015_3912 आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम् 13_015_3913 यदा भावं न कुरुते सर्वभूतेषु पापकम् 13_015_3914 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 13_015_3915 अनीर्ष्युरनहंकारो विमुक्तः सर्वबन्धनैः 13_015_3916 ब्राह्मं पदमवाप्नोति यत्प्राप्य न निवर्तते 13_015_3917 उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 13_015_3918 प्रियाप्रिये परित्यज्य ब्रह्मभूयाय कल्पते 13_015_3919 निर्ममो निरहंकारो निर्द्वंद्वो वीतमत्सरः 13_015_3920 वीतशोकभयाबाधः पदं प्राप्नोत्यनुत्तमम् 13_015_3921 तुल्यनिन्दास्तुतिर्मौनी समलोष्टाश्मकाञ्चनः 13_015_3922 समः शत्रौ च मित्रे च निर्वाणमधिगच्छति 13_015_3923 एवंयुक्तसमाचारस्तत्परोऽध्यात्मचिन्तकः 13_015_3924 ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम् 13_015=3924 Colophon. 13_015=3924 महेश्वरः 13_015_3925 अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले 13_015_3926 शोकव्याधिजरादुःखे निर्वाणं नोपपद्यते 13_015_3927 तस्मादुद्वेगजननं मनोवस्थापनं तथा 13_015_3928 ज्ञानं ते संप्रवक्ष्यामि तन्मूलममृतं हि वै 13_015_3929 शोकस्थानसहस्राणि भयस्थानशतानि च 13_015_3930 दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 13_015_3931 नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 13_015_3932 अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत् 13_015_3933 द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् 13_015_3934 ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति 13_015_3935 संप्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च 13_015_3936 मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः 13_015_3937 मृतं वा यदि वा नष्टं योऽतीतमनुशोचति 13_015_3938 संतापेन च युज्येत तच्चास्य न निवर्तते 13_015_3939 उत्पन्ने त्विह मानुष्ये गर्भप्रभृति मानवम् 13_015_3940 विविधान्युपवर्तन्ते दुःखानि च सुखानि च 13_015_3941 तयोरेकतरो मार्गो यद्येनमभिसंनमेत् 13_015_3942 सुखं प्राप्य न संहृष्येद्दुःखं प्राप्य न संज्वरेत् 13_015_3943 दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते 13_015_3944 अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते 13_015_3945 यथा काष्ठं च काष्ठं च समेयातां महोदधौ 13_015_3946 समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः 13_015_3947 अदर्शनादापतिताः पुनश्चादर्शनं गताः 13_015_3948 स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् 13_015_3949 कुटुम्बं पुत्रदारं च शरीरं धनसंचयः 13_015_3950 पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते 13_015_3951 पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 13_015_3952 सरःपङ्कार्णवे मग्ना जीर्णा इव महागजाः 13_015_3953 मातापितृसहस्राणि पुत्रदारशतानि च 13_015_3954 असंख्येयान्यतीतानि तथैवानागतानि च 13_015_3955 न तेषां च मया कार्यं न कार्यं मम तैरपि 13_015_3956 अतीतमनतीतं तदिति पश्यन्न मुह्यति 13_015_3957 दुःखोपघाते शारीरे मानसे वा समुत्थिते 13_015_3958 यस्मिन्न शक्यते कर्तुं यत्नात्तन्नानुचिन्तयेत् 13_015_3959 यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा 13_015_3960 आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् 13_015_3961 अनित्यं यौवनं रूपं जीवितं रत्नसंचयः 13_015_3962 ऐश्वर्यं स्वस्थता चेति न मुह्येत्तत्र पण्डितः 13_015_3963 सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे 13_015_3964 तत्रापि सुमहद्दुःखं सुखमल्पतरं भवेत् 13_015_3965 न नित्यं लभते दुःखं न नित्यं लभते सुखम् 13_015_3966 सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 13_015_3967 क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः 13_015_3968 संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 13_015_3969 उच्छ्रयान्विनिपातांश्च दृष्ट्वा प्रत्यक्षतः स्वयम् 13_015_3970 अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च 13_015_3971 अर्थानामार्जने दुःखमार्जितानां च रक्षणे 13_015_3972 नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् 13_015_3973 अर्थवन्तं नरं नित्यं पञ्च निघ्नन्ति शत्रवः 13_015_3974 राजतस्करदायादा भूतानि क्षय एव च 13_015_3975 अर्थ एव ह्यनर्थस्य मूलमित्यवधारय 13_015_3976 न ह्यनर्थाः प्रबाधन्ते नरमर्थविवर्जितम् 13_015_3977 अर्थप्राप्तिर्महद्दुःखमाकिंचन्यं परं सुखम् 13_015_3978 उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत् 13_015_3979 धनलाभेन तृष्णाया न तृप्तिरुपलभ्यते 13_015_3980 लब्ध्वा भूयो विवर्धेत समिद्भिरिव पावकः 13_015_3981 जित्वापि पृथिवीं कृत्स्नां चतुःसागरमेखलाम् 13_015_3982 सागराणां पुनः पारं जेतुमिच्छत्यसंशयम् 13_015_3983 अलं परिग्रहेणेह दोषवान्हि परिग्रहः 13_015_3984 कोशकारः कृमिर्देवि बध्यते हि परिग्रहात् 13_015_3985 य एकां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च 13_015_3986 एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः 13_015_3987 तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति 13_015_3988 नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम् 13_015_3989 एक एव प्रतिष्ठा स्यादावासं तद्गृहेऽपि च 13_015_3990 आवासे शयनं चैकं निशि यत्र प्रलीयते 13_015_3991 शयनस्यार्धमेवास्य स्त्रियास्त्वर्धं विधीयते 13_015_3992 तदनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते 13_015_3993 सर्वं ममेति संमूढो जनः पश्यति बालिशः 13_015_3994 एवं सर्वोपभोगेषु स्वल्पमस्य प्रयोजनम् 13_015_3995 तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम् 13_015_3996 ततो भूयस्तरो भागो दुःखाय पतनाय च 13_015_3997 नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् 13_015_3998 सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते 13_015_3999 या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 13_015_4000 योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 13_015_4001 न जातु कामः कामानामुपभोगेन शाम्यति 13_015_4002 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 13_015_4003 अलाभेनेह कामानां कामांस्त्यजति पण्डितः 13_015_4004 आयासविकटस्तीव्रः कामाग्निस्तर्षणारणिः 13_015_4005 इन्द्रियार्थेषु संमोहात्पचत्यकुशलं जनम् 13_015_4006 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 13_015_4007 नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति 13_015_4008 यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 13_015_4009 तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 13_015_4010 इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत् 13_015_4011 मनःषष्ठानि संयम्य नित्यमात्मनि योजयेत् 13_015_4012 इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम् 13_015_4013 संनियम्य तु तान्येव ततः सिद्धिमवाप्नुयात् 13_015_4014 षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति 13_015_4015 न स पापैर्न चानर्थैः संयुज्येत विचक्षणः 13_015_4016 अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः 13_015_4017 अरक्षितेषु तेष्वाशु नरो नरकमेति हि 13_015_4018 हृदि काममयश्चित्रो मोहसंचयसंभवः 13_015_4019 अज्ञानरूढमूलस्तु विधित्सापरिषेचनः 13_015_4020 रोषलोभमहास्कन्धः पुरादुष्कृतसारवान् 13_015_4021 आयासविटपस्तीव्रः शोकपुष्पो भयाङ्कुरः 13_015_4022 नानासंकल्पपत्राढ्यः प्रमादपरिवर्धितः 13_015_4023 महतीभिः पिपासाभिः समन्तात्परिवर्धितः 13_015_4024 संरोहत्यकृतप्रज्ञः पादपः कामसंभवः 13_015_4025 नैव रोहति तत्त्वज्ञे रूढो वा छिद्यते पुनः 13_015_4026 कृच्छ्रोपायेष्वनित्येषु निःसारेषु चलेषु च 13_015_4027 दुःखादिषु दुरन्तेषु कामभोगेषु का रतिः 13_015_4028 येन संवत्सरो दृष्टः सकृत्कामश्च सेवितः 13_015_4029 तेन सर्वमिदं दृष्टं पुनरावर्तकं जगत् 13_015_4030 भोगा भुक्ता मनुष्येण स्वप्ना इव भवन्ति ते 13_015_4031 स्वप्नोपभोगतुल्येषु कामभोगेषु का रतिः 13_015_4032 इन्द्रियेषु च जीर्यत्सु छिद्यमाने तथायुषि 13_015_4033 पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतः शुभे 13_015_4034 व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः 13_015_4035 नरस्याकृतकृत्यस्य किं सुखं भवति प्रिये 13_015_4036 संचिन्वानकमेवार्थं कामानामवितृप्तकम् 13_015_4037 व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति 13_015_4038 जन्ममृत्युजरादुःखैः सततं समभिद्रुतः 13_015_4039 संसारे पच्यमानस्तु पापान्नोद्विजते जनः 13_015=4039 उमा 13_015_4040 केनोपायेन मर्त्यानां निवर्तेते जरान्तकौ 13_015_4041 यद्यस्ति भगवन्मह्यमेतदाचक्ष्व माचिरम् 13_015_4042 तपसा वा सुमहता कर्मणा वा श्रुतेन वा 13_015_4043 रसायनप्रयोगैर्वा केनात्येति जरान्तकौ 13_015=4043 महेश्वरः 13_015_4044 नैतदस्ति महाभागे जरामृत्युनिवर्तनम् 13_015_4045 सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि 13_015_4046 न धनेन न राज्येन नोग्रेण तपसापि वा 13_015_4047 मरणं नातिवर्तन्ते विना मुक्त्या शरीरिणः 13_015_4048 अश्वमेधसहस्रेण वाजपेयशतेन च 13_015_4049 न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना 13_015_4050 ऐश्वर्यं धनधान्यं च विद्या लाभस्तपस्तथा 13_015_4051 रसायनप्रयोगश्च न तरन्ति जरान्तकौ 13_015_4052 दानयज्ञतपःशीला रसायनविदोऽपि वा 13_015_4053 स्वाध्यायनिरता वापि न तरन्ति जरान्तकौ 13_015_4054 देवदानवगन्धर्वकिंनरोरगराक्षसान् 13_015_4055 स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः 13_015_4056 न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः 13_015_4057 सोऽयं प्रपद्यतेऽध्वानमजस्रं ध्रुवमव्ययम् 13_015_4058 स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव 13_015_4059 आयुरादाय मर्त्यानामहोरात्राणि संततम् 13_015_4060 जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ 13_015_4061 आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च 13_015_4062 यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत् 13_015_4063 गाधोदके मत्स्य इव किं नु तस्य कुमारता 13_015_4064 मरणं हि शरीरस्य नियतं ध्रुवमेव च 13_015_4065 तिष्ठन्नेव क्षणं सर्वः कालस्यैति वशं पुनः 13_015_4066 न म्रियेरन्न जीर्येरन्यदि स्युः सर्वदेहिनः 13_015_4067 न चानिष्टं प्रवर्तेत शोको वा प्राणिनां क्वचित् 13_015_4068 अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति 13_015_4069 अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 13_015_4070 श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 13_015_4071 को हि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः 13_015_4072 वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः 13_015_4073 इति बालश्चिन्तयति अन्तरायं न बुध्यते 13_015_4074 इदं मे स्यादिदं मे स्यादित्येवंमनसो नराः 13_015_4075 अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति 13_015_4076 कालपाशेन बद्धानामहन्यहनि जीर्यताम् 13_015_4077 का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा 13_015_4078 युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् 13_015_4079 फलानामिव पक्वानां सदा हि पतनाद्भयम् 13_015_4080 मर्त्यस्य किमु तैर्दारैः पुत्रैर्भोगैः प्रियैरपि 13_015_4081 एकाह्ना सर्वमुत्सृज्य मृत्योर्हि वशमेयिवान् 13_015_4082 जायमानांश्च संप्रेक्ष्य म्रियमाणांस्तथैव च 13_015_4083 न संवेगोऽस्ति चेत्पुंसः काष्ठलोष्टसमो हि सः 13_015_4084 विनाशिनो ह्यध्रुवजीवितस्य 13_015_4085 किं बन्धुभिर्मित्रपरिग्रहैश्च 13_015_4086 विहाय यद्गच्छति सर्वमेव 13_015_4087 क्षणेन गत्वा न निवर्तते च 13_015_4088 एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम् 13_015_4089 उद्वेगो जायते नित्यं निर्वाणस्य पुरःसरः 13_015_4090 तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः 13_015_4091 विमर्शेनाथ वैराग्यं सर्वत्रास्योपजायते 13_015_4092 वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे 13_015_4093 मोक्षस्योपनिषद्देवि वैराग्यमिति कीर्तितम् 13_015_4094 एतत्ते कथितं देवि वैराग्योत्पादनं वचः 13_015_4095 एतत्सर्वं हि संचिन्त्य मुच्यन्ते हि मुमुक्षवः 13_015=4095 Colophon. 13_015=4095 महेश्वरः 13_015_4096 सांख्यज्ञानं प्रवक्ष्यामि यथावत्ते शुचिस्मिते 13_015_4097 यज्ज्ञात्वा न पुनर्मर्त्यः संसारेषु प्रवर्तते 13_015_4098 ज्ञानेनैव विमुक्तास्ते सांख्याः संन्यासकोविदाः 13_015_4099 शारीरं तु तपो घोरं सांख्याः प्राहुर्निरर्थकम् 13_015_4100 पञ्चविंशतिकं ज्ञानं तेषां ज्ञानमिति स्मृतम् 13_015_4101 मूलप्रकृतिरव्यक्तमव्यक्ताज्जायते महान् 13_015_4102 महतोऽभूदहंकारस्तस्मात्तन्मात्रपञ्चकम् 13_015_4103 इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत 13_015_4104 तेभ्यो भूतानि पञ्च स्युरिति क्षेत्रसमुच्चयः 13_015_4105 अस्य क्षेत्रस्य संक्षेपश्चतुर्विंशतिरिष्यते 13_015_4106 पञ्चविंशतिरित्याहुः पुरुषेणेह संख्यया 13_015_4107 सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः 13_015_4108 तैः सृजत्यखिलं लोकं प्रकृतिः स्वात्मजैर्गुणैः 13_015_4109 इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः 13_015_4110 विकाराः प्रकृतेश्चैते वेदितव्या मनीषिभिः 13_015_4111 लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक् 13_015_4112 विस्तरेण प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु 13_015_4113 नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम् 13_015_4114 अग्राह्यमिन्द्रियैः सर्वैरेतदव्यक्तलक्षणम् 13_015_4115 अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् 13_015_4116 अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः 13_015_4117 तत्सूक्ष्मत्वादनिर्देश्यं तत्सदित्यभिधीयते 13_015_4118 तन्मूलं च जगत्सर्वं तन्मूला सृष्टिरिष्यते 13_015_4119 सत्त्वादयः प्रकृतिजा गुणास्तान्प्रब्रवीम्यहम् 13_015_4120 सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्त्विका गुणाः 13_015_4121 रागद्वेषौ सुखं दुःखं स्तम्भश्च रजसो गुणाः 13_015_4122 अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः 13_015_4123 श्रद्धा प्रहर्षो विज्ञानमसंमोहो दया धृतिः 13_015_4124 सत्त्वे प्रवृद्धे वर्धन्ते विपरीते विपर्ययः 13_015_4125 कामः क्रोधो मनस्तापो द्रोहो लोभस्तथा तृषा 13_015_4126 प्रवृद्धे परिवर्धन्ते रजस्येतानि नित्यशः 13_015_4127 विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा 13_015_4128 तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुभिः 13_015_4129 एवमन्योन्यमेतानि वर्धन्ते च पुनः पुनः 13_015_4130 हीयन्ते च तथा नित्यमभिभूतानि भूरिभिः 13_015_4131 तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् 13_015_4132 वर्तते सात्त्विको भाव इत्युपेक्षेत तत्तथा 13_015_4133 यदा संतापसंयुक्तं चित्तक्षोभकरं भवेत् 13_015_4134 वर्तते रज इत्येवं तदा तदभिचिन्तयेत् 13_015_4135 यदा संमोहसंयुक्तं यद्विषादकरं भवेत् 13_015_4136 अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् 13_015_4137 समासात्सात्त्विको धर्मः समासाद्राजसं धनम् 13_015_4138 समासात्तामसः कामस्त्रिवर्गे त्रिगुणक्रमात् 13_015_4139 ब्रह्मादिदेवसृष्टिर्या सात्त्विकीति प्रकीर्त्यते 13_015_4140 राजसी मानुषी सृष्टिस्तिर्यग्योनिस्तु तामसी 13_015_4141 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 13_015_4142 जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः 13_015_4143 देवमानुषतिर्यक्षु यद्भूतं सचराचरम् 13_015_4144 आदिप्रभृति संयुक्तं व्याप्तमेभिस्त्रिभिर्गुणैः 13_015_4145 अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः 13_015_4146 विज्ञानं च विवेकश्च महतो लक्षणं भवेत् 13_015_4147 महान्बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः 13_015_4148 महदादिक्रियायोगे महत्त्वं चोपजायते 13_015_4149 अभिमानः पुनस्तत्र महतो वैकृताद्भवेत् 13_015_4150 अहंकारः स विज्ञेयो लक्षणेन समासतः 13_015_4151 अहंकारेण भूतानां सर्वेषां प्रभवाप्ययौ 13_015_4152 अहंकारनिवृत्तिर्हि निर्वाणायोपपद्यते 13_015_4153 खं वायुरग्निः सलिलं पृथिवी चेति पञ्चमी 13_015_4154 महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 13_015_4155 शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् 13_015_4156 स्पर्शस्त्वक्प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः 13_015_4157 रूपं पाकोऽक्षिणी ज्योतिश्चत्वारस्तेजसो गुणाः 13_015_4158 रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः 13_015_4159 गन्धो घ्राणं शरीरं च पृथिव्यास्ते गुणास्त्रयः 13_015_4160 इति सर्वगुणा देवि व्याख्याताः पाञ्चभौतिकाः 13_015_4161 गुणान्पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तराणि तु 13_015_4162 तस्मान्नैकगुणाश्चेह दृश्यन्ते भूतसृष्टयः 13_015_4163 उपलभ्याप्सु ये गन्धं केचिद्ब्रूयुरनैपुणाः 13_015_4164 अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे 13_015_4165 तद्गन्धत्वमपां नास्ति पृथिव्या एव तद्गुणः 13_015_4166 भूमेर्गन्धो रसे स्नेहो ज्योतिश्चक्षुषि संस्थितम् 13_015_4167 प्राणापानाश्रयो वायुः खेष्वाकाशः शरीरिणाम् 13_015_4168 केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च 13_015_4169 पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम् 13_015_4170 यत्किंचिदपि कायेऽस्मिन्धातुदोषमलाश्रितम् 13_015_4171 तत्सर्वं भौतिकं विद्धि देहे नैवास्त्यभौतिकम् 13_015_4172 बुद्धीन्द्रियाणि कर्णस्त्वगक्षि जिह्वाथ नासिका 13_015_4173 कर्मेन्द्रियाणि वाक्पाणिः पादो मेढ्रं गुदं तथा 13_015_4174 शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 13_015_4175 बुद्धीन्द्रियार्थाञ्जानीयाद्भूतेभ्यस्त्वभिनिःसृतान् 13_015_4176 वाक्यं क्रिया गतिः प्रीतिरुत्सर्गश्चेति पञ्चधा 13_015_4177 कर्मेन्द्रियार्थाञ्जानीयात्ते च भूतोद्भवा मताः 13_015_4178 इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते 13_015_4179 प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम् 13_015_4180 नियुङ्क्ते च सदा तानि भूतात्मा मनसा सह 13_015_4181 नियमे च विसर्गे च मनसः कारणं प्रभुः 13_015_4182 इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना धृतिः 13_015_4183 भूताभूतविकारश्च शरीरमिति संज्ञितम् 13_015_4184 शरीराच्च परो देही शरीरं च व्यपाश्रितः 13_015_4185 शरीरिणः शरीरस्य योऽन्तरं वेत्ति वै मुनिः 13_015_4186 अरसस्पर्शगन्धं च रूपशब्दविवर्जितम् 13_015_4187 अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् 13_015_4188 अव्यक्तं सर्वदेहेषु मर्त्येष्वमरमाश्रितम् 13_015_4189 यः पश्येत्परमात्मानं बन्धनैः स विमुच्यते 13_015_4190 नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि 13_015_4191 मनसैष प्रदीपेन महानात्मा प्रदृश्यते 13_015_4192 स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च 13_015_4193 वसत्येको महावीर्यो नानाभावसमन्वितः 13_015_4194 नैव चोर्ध्वं न तिर्यक्च नाधस्तान्न कुतश्चन 13_015_4195 इन्द्रियैरिह बुद्ध्या वा न दृश्येत कदाचन 13_015_4196 नवद्वारं पुरं गत्वा हंसोऽसौ नीयते वशम् 13_015_4197 ईश्वरः सर्वभूतेषु स्थावरस्य चरस्य च 13_015_4198 तमेवाहुरणुभ्योऽणुं तं महद्भ्यो महत्तरम् 13_015_4199 बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतः 13_015_4200 क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः 13_015_4201 एवं संविमृशेज्ज्ञानी संयतः सततं हृदा 13_015_4202 पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् 13_015_4203 अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम् 13_015_4204 कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते 13_015_4205 पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते 13_015_4206 अजरोऽयमचिन्त्योऽयमव्यक्तोऽयं सनातनः 13_015_4207 देहे तेजोमयो देही तिष्ठतीत्यपरे विदुः 13_015_4208 ज्ञानमूष्मा च वायुश्च शरीरे जीवसंज्ञितः 13_015_4209 इत्येके निश्चिता बुद्ध्या तत्र ये बुद्धिचिन्तकाः 13_015_4210 अपरे सर्वलोकांश्च व्याप्य तिष्ठन्तमीश्वरम् 13_015_4211 ब्रुवते केचिदत्रैव तिले तैलवदास्थितम् 13_015_4212 अपरे नास्तिका मूढा हीनत्वात्सूक्ष्मलक्षणैः 13_015_4213 नास्त्यात्मेति विनिश्चित्य प्राहुस्ते निरयालयाः 13_015_4214 एवं नानाविधानेन विमृशन्ति महेश्वरम् 13_015_4215 ऊहवान्ब्राह्मणो लोके नित्यमव्ययमक्षरम् 13_015_4216 अस्त्यात्मा सर्वदेहेषु हेतुस्तत्र सुदुर्गमः 13_015_4217 ऋषिभिश्चापि देवैश्च व्यक्तमेष तु दृश्यते 13_015_4218 दृष्ट्वाततं महात्मानं पुनस्तन्न निवर्तते 13_015_4219 तस्मात्तद्दर्शनादेव विन्दते परमां गतिम् 13_015_4220 इति ते कथितो देवि सांख्यधर्मः सनातनः 13_015_4221 कपिलादिभिराचार्यैः सेवितः परमर्षिभिः 13_015=4221 Colophon. 13_015=4221 महेश्वरः 13_015_4222 सांख्यज्ञानेन युक्तानां तदेतत्कीर्तितं मया 13_015_4223 योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि मे शृणु 13_015_4224 स च योगो द्विधा भिन्नो ब्रह्मदेवर्षिसेवितः 13_015_4225 समानमुभयत्रापि वृत्तं शास्त्रप्रचोदितम् 13_015_4226 स चाष्टगुणमैश्वर्यमधिकृत्य विधीयते 13_015_4227 सायुज्यं सर्वदेवानां योगधर्मः परः स्मृतः 13_015_4228 ज्ञानं सर्वस्य योगस्य मूलमित्यवधारय 13_015_4229 व्रतोपवासनियमैस्तैस्तैस्तत्परिबृंहयेत् 13_015_4230 ऐकात्म्यं बुद्धिमनसोरिन्द्रियाणां च सर्वशः 13_015_4231 आत्मन्यव्ययिनि प्राज्ञे ज्ञानमेतत्तु योगिनाम् 13_015_4232 अर्चयेद्ब्राह्मणानग्नीन्देवतायतनानि च 13_015_4233 वर्जयेदशिवां वाचं भवेत्सत्त्वमुपाश्रितः 13_015_4234 दानमध्ययनं श्रद्धा व्रतानि नियमास्तथा 13_015_4235 सम्यगाहारशुद्धिश्च शौचमिन्द्रियनिग्रहः 13_015_4236 एतैस्तु वर्धते तेजः पापं चाप्यवधूयते 13_015_4237 धूतपाप्मा च तेजस्वी लघ्वाहारो जितेन्द्रियः 13_015_4238 निःशोको निर्मलो दान्तः पश्चाद्योगं समाचरेत् 13_015_4239 अवदध्यान्मनः पूर्वं मत्स्यघात इवामिषम् 13_015_4240 एकान्ते विजने देशे सर्वतः संवृते शुचौ 13_015_4241 कल्पयेदासनं तत्र स्वास्तीर्णं मृदुभिः कुशैः 13_015_4242 उपविश्यासने तस्मिन्नृजुकायशिरोधरः 13_015_4243 अव्यग्रः सुखमासीनः स्वाङ्गानि न विकम्पयेत् 13_015_4244 संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् 13_015_4245 भ्रुवोर्मध्ये मनः कृत्वा चिन्तयित्वा शरीरिणम् 13_015_4246 यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् 13_015_4247 ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् 13_015_4248 मनोवस्थापनं देवि योगस्योपनिषद्भवेत् 13_015_4249 तस्मात्सर्वप्रयत्नेन मनोऽवस्थापयेत्सदा 13_015_4250 त्वक्श्रोत्रं च ततो जिह्वां घ्राणं चक्षुश्च संहरेत् 13_015_4251 पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद्बुधः 13_015_4252 सर्वं चापोह्य संकल्पमात्मनि स्थापयेन्मनः 13_015_4253 यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि 13_015_4254 प्राणापानौ तदा तस्य युगपत्तिष्ठतो वशे 13_015_4255 प्राणे हि वशमापन्ने योगसिद्धिर्ध्रुवा भवेत् 13_015_4256 शरीरं चिन्तयेत्सर्वं विपाट्य च समीपतः 13_015_4257 अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत् 13_015_4258 ततो मूर्धानमग्निं च शारीरं परिपालयन् 13_015_4259 प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 13_015_4260 स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 13_015_4261 मनो बुद्धिरहंकारो भूतानि विषयांश्च सः 13_015_4262 बस्तिमूलं गुदं चैव पावकं च समाश्रितः 13_015_4263 वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते 13_015_4264 अधःप्रवृत्तिर्देहेषु कर्मापानस्य तन्मतम् 13_015_4265 उदीरयन्सर्वधातूनत ऊर्ध्वं प्रवर्तते 13_015_4266 उदान इति तं विद्युरध्यात्मकुशला जनाः 13_015_4267 संधौ संधौ संनिविष्टः सर्वचेष्टाप्रवर्तकः 13_015_4268 शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते 13_015_4269 धातुष्वग्नौ च विततः समानोऽग्निः समीरणः 13_015_4270 स एव सर्वचेष्टानामन्तकाले निवर्तकः 13_015_4271 प्राणानां संनिपातेषु संसर्गाद्यः प्रजायते 13_015_4272 ऊष्मा सोऽग्निरिति ज्ञेयः सोऽन्नं पचति देहिनाम् 13_015_4273 अपानप्राणयोर्मध्ये प्राणापानसमाहितः 13_015_4274 समन्वितः समानेन सम्यक्पचति पावकः 13_015_4275 अधस्त्वग्निरपानेन प्राणेन परिपाल्यते 13_015_4276 पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः 13_015_4277 शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः 13_015_4278 अग्नौ प्राणाश्च संसक्ताः प्राणेष्वात्मा व्यवस्थितः 13_015_4279 पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्मृतः 13_015_4280 नाभिर्मध्ये शरीरस्य सर्वप्राणास्तमाश्रिताः 13_015_4281 स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्चराः 13_015_4282 वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः 13_015_4283 योगिनामेष मार्गस्तु पञ्चस्वेतेषु तिष्ठति 13_015_4284 जितश्रमः समासीनो मूर्धन्यात्मानमादधेत् 13_015_4285 मूर्धन्यात्मानमाधाय भ्रुवोर्मध्ये मनस्तथा 13_015_4286 संनिरुध्य ततः प्राणानात्मानं चिन्तयेत्परम् 13_015_4287 प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि 13_015_4288 प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत् 13_015_4289 एवमन्तः प्रयुञ्जीत पञ्च प्राणान्परस्परम् 13_015_4290 विजने संमिताहारो मुनिस्तूष्णीं निरुच्छ्वसन् 13_015_4291 अश्रान्तश्चिन्तयेद्योगमुत्थाय च पुनः पुनः 13_015_4292 तिष्ठन्गच्छन्स्वपन्वापि युञ्जीतैवमतन्द्रितः 13_015_4293 एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः 13_015_4294 प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परः 13_015_4295 विधूम इव दीप्तोऽग्निरादित्य इव रश्मिमान् 13_015_4296 वैद्युतोऽग्निरिवाकाशे दृश्यते पुरुषोऽव्ययः 13_015_4297 दृष्ट्वा तदात्मानो ज्योतिरैश्वर्याष्टगुणैर्युतम् 13_015_4298 प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि 13_015_4299 इमान्योगस्य दोषांश्च दशैव परिचक्षते 13_015_4300 दोषैर्विघ्नो वरारोहे योगिनां कविभिः स्मृतः 13_015_4301 कामं क्रोधं भयं स्वप्नं स्नेहमत्यशनं तथा 13_015_4302 वैचित्यं व्याधिमालस्यं लोभं च दशमं स्मृतम् 13_015_4303 एतैस्तेषां भवेद्विघ्नो दशभिर्देवकारितैः 13_015_4304 तस्मादेतानपास्यादौ युञ्जीत चपलं मनः 13_015_4305 इमानपि गुणानष्टौ योगस्य परिचक्षते 13_015_4306 गुणैस्तैरष्टभिर्द्रव्यमैश्वर्यमधिगम्यते 13_015_4307 अणिमा महिमा चैव प्राप्तिः प्राकाश्यलाघवे 13_015_4308 ईशित्वं च वशित्वं च यत्रकामावसायिता 13_015_4309 एतानष्टौ गुणान्प्राप्य कथंचिद्योगिनां वराः 13_015_4310 ईशाः सर्वस्य लोकस्य देवानप्यतिशेरते 13_015_4311 योगोऽस्ति नैवात्यशिनो न चैकान्तमनश्नतः 13_015_4312 न चातिस्वप्नशीलस्य नातिजागरतस्तथा 13_015_4313 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु 13_015_4314 युक्तस्वप्नावबोधस्य योगो भवति दुःखहा 13_015_4315 अनेनैव विधानेन सायुज्येऽपि प्रकल्पते 13_015_4316 सायुज्यं देवसात्कृत्य प्रयुञ्जीतात्मभक्तितः 13_015_4317 अनन्यमनसा देवि नित्यं तद्गतचेतसा 13_015_4318 सायुज्यं प्राप्यते देवैर्यत्नेन महता चिरात् 13_015_4319 हविभिरर्चनैर्होमैः प्रणामैर्नित्यचिन्तया 13_015_4320 अर्चयित्वा यथाशक्ति स्वकं देवं विशन्ति ते 13_015_4321 सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा 13_015_4322 मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने 13_015_4323 इति ते कथितो देवि योगधर्मः सनातनः 13_015_4324 न शक्यं प्रष्टुमप्यन्यैर्योगधर्मस्त्वया विना 13_015=4324 Colophon. 13_015=4324 उमा 13_015_4325 त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप 13_015_4326 त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर 13_015_4327 दक्षयज्ञप्रमथन शूलपाणेऽरिसूदन 13_015_4328 नमस्ते लोकपालेश लोकपाल वरप्रद 13_015_4329 नैकशाखमपर्यन्तमध्यात्मज्ञानमुत्तमम् 13_015_4330 अप्रतर्क्यमनिर्देश्यं सांख्ययोगसमन्वितम् 13_015_4331 भवता परितुष्टेन शृण्वन्त्या मम भाषितम् 13_015_4332 इदानीं श्रोतुमिच्छामि सायुज्यं त्वद्गतं विभो 13_015_4333 कथं परिचरन्त्येते भक्तास्त्वां परमेष्ठिनम् 13_015_4334 आचारः कीदृशस्तेषां केन तुष्टो भवेद्भवान् 13_015_4335 वर्ण्यमानं त्वया साक्षात्प्रीणयत्यधिकं हि माम् 13_015=4335 महेश्वरः 13_015_4336 हन्त ते कथयिष्यामि मम सायुज्यमद्भुतम् 13_015_4337 येन तेन निवर्तन्ते युक्ताः परमयोगिनः 13_015_4338 अव्यक्तोऽहमचिन्त्योऽहं पूर्वैरपि महर्षिभिः 13_015_4339 सांख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम् 13_015_4340 अर्चनीयोऽहमीशोऽहमव्ययोऽहं सनातनः 13_015_4341 अहं प्रसन्नो भक्तानां ददाम्यमरतामपि 13_015_4342 न मां विदुः सुरगणा मुनयश्च तपोधनाः 13_015_4343 त्वत्प्रियार्थमहं देवि मद्विभूतिं ब्रवीमि ते 13_015_4344 आश्रमेभ्यश्चतुर्भ्योऽहं चतुरो ब्राह्मणाञ्शुभे 13_015_4345 मद्भक्तान्निर्मलान्पुण्यान्समानीय तपस्विनः 13_015_4346 व्याचख्येऽहं तदा देवि योगं पाशुपतं महत् 13_015_4347 गृहीतं तच्च तैः सर्वं मुखाच्च मम दक्षिणात् 13_015_4348 श्रुत्वा च त्रिषु लोकेषु स्थापितं चापि तैः पुनः 13_015_4349 इदानीं च त्वया पृष्टस्त्वत्प्रियार्थमनिन्दिते 13_015_4350 तत्सर्वं कथयिष्यामि तत्त्वमेकमनाः शृणु 13_015_4351 अहं पशुपतिर्नाम मद्भक्ता ये च मानवाः 13_015_4352 सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः 13_015_4353 रक्षार्थं मङ्गलार्थं च पवित्रार्थं च भामिनि 13_015_4354 लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा 13_015_4355 तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः 13_015_4356 जटिला मुण्डिता वापि नानाकृतशिखण्डिनः 13_015_4357 विकृताः पिङ्गलाभाश्च नग्ना नानाप्रहारिणः 13_015_4358 भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः 13_015_4359 कपालहस्ता मद्भक्ता मन्निवेशितबुद्धयः 13_015_4360 चरन्तो निखिलं लोकं मम हर्षविवर्धनाः 13_015_4361 मम पाशुपतं दिव्यं योगशास्त्रमनुत्तमम् 13_015_4362 सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश्चरन्ति ते 13_015_4363 एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् 13_015_4364 उपायं चिन्तयाम्याशु येन मामुपयान्ति ते 13_015_4365 स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया प्रिये 13_015_4366 नमस्कारेण वा तस्य मुच्यते सर्वकिल्बिषैः 13_015_4367 इष्टं दत्तमधीतं च यज्ञाश्च सहदक्षिणाः 13_015_4368 शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम् 13_015_4369 अर्चया शिवलिङ्गस्य परितुष्याम्यहं प्रिये 13_015_4370 शिवलिङ्गार्चनायां तु विधानमपि मे शृणु 13_015_4371 गोक्षीरनवनीताभ्यामर्चयेद्यः शिवं मम 13_015_4372 इष्टस्य हयमेधस्य यत्फलं तस्य तद्भवेत् 13_015_4373 घृतमण्डेन यो नित्यमर्चयेद्धि शिवं मम 13_015_4374 स फलं प्राप्नुयान्मर्त्यो ब्राह्मणस्याग्निहोत्रिणः 13_015_4375 केवलेनापि तोयेन स्नापयेद्यः शिवं मम 13_015_4376 स चापि लभते पुण्यं मत्प्रियश्च भवेन्नरः 13_015_4377 सघृतं गुग्गुलुं सम्यग्धूपयेद्यः शिवान्तिके 13_015_4378 गोसवस्य तु यज्ञस्य यत्फलं तस्य तद्भवेत् 13_015_4379 यस्तु गुग्गुलुपिण्डेन केवलेनापि धूपयेत् 13_015_4380 तस्य रुक्मप्रदानस्य यत्फलं तस्य तद्भवेत् 13_015_4381 यस्तु नानाविधैः पुष्पैर्मम लिङ्गं समर्चयेत् 13_015_4382 स हि धेनुसहस्रस्य दत्तस्य फलमाप्नुयात् 13_015_4383 यस्तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् 13_015_4384 तस्मात्सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः 13_015_4385 एवं नानाविधैर्द्रव्यैः शिवलिङ्गं समर्चयेत् 13_015_4386 मत्प्रसादान्मनुष्येषु न पुनर्जायते नरः 13_015_4387 अर्चनाभिर्नमस्कारैरुपहारैः स्तवैरपि 13_015_4388 भक्तो मामर्चयेन्नित्यं शिवलिङ्गेष्वतन्द्रितः 13_015_4389 पलाशबिल्वपत्राणि राजवृक्षस्रजस्तथा 13_015_4390 अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः 13_015_4391 फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् 13_015_4392 दत्तं संप्रीणयेद्देवि भक्तैर्मद्गतमानसैः 13_015_4393 ममाभिपरितुष्टस्य नास्ति लोके सुदुर्लभम् 13_015_4394 तस्मात्ते सततं भक्ता मामेवाभ्यर्चयन्त्युत 13_015_4395 मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः 13_015_4396 मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः 13_015_4397 मद्द्वेषिणश्च ये मर्त्या मद्भक्तद्वेषिणस्तथा 13_015_4398 यान्ति ते नरकं क्षिप्रमिष्ट्वा क्रतुशतैरपि 13_015_4399 एतत्ते सर्वमाख्यातं योगं पाशुपतं मम 13_015_4400 मद्भक्तैर्मनुजैर्देवि श्राव्यमेतद्दिने दिने 13_015_4401 शृणुयाद्यः पठेद्वापि ममैतं धर्मनिश्चयम् 13_015_4402 स्वर्गं कीर्तिं धनं धान्यं लभेत स नरोत्तमः 13_015=4402 Colophon. 13_015=4402 नारदः 13_015_4403 एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः 13_015_4404 अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत 13_015=4404 महेश्वरः 13_015_4405 परावरज्ञे धर्माणां तपोवननिवासिनाम् 13_015_4406 दीक्षादमशमोपेते सततं व्रतचारिणि 13_015_4407 पृच्छामि त्वा वरारोहे पृष्टा वद ममेप्सितम् 13_015_4408 सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा 13_015_4409 लक्ष्मीर्विष्णोः प्रियतमा धृतिर्भार्या यमस्य तु 13_015_4410 मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य तु 13_015_4411 वरुणस्य तथा गौरी सवितुश्च सुवर्चला 13_015_4412 रोहिणी शशिनो भार्या स्वाहा वह्नेरनिन्दिता 13_015_4413 कश्यपस्यादितिश्चैव वसिष्ठस्याप्यरुन्धती 13_015_4414 एताश्चान्याश्च देव्यस्तु सर्वास्ताः पतिदेवताः 13_015_4415 श्रूयन्ते लोकविख्यातास्त्वया चैव सहोषिताः 13_015_4416 ताभिश्च पूजिता सा त्वमनुवृत्त्यानुभाषणैः 13_015_4417 तस्मात्त्वां परिपृच्छामि धर्मज्ञे लोकसंमते 13_015_4418 स्त्रीधर्मं श्रोतुमिच्छामि त्वयैव समुदाहृतम् 13_015_4419 सधर्मचारिणी मे त्वं समानव्रतचारिणी 13_015_4420 समानसारा वीर्येण मयैव त्वं शुभानने 13_015_4421 ममैवार्धाच्छरीरस्य निर्मितासि पुरा शुभे 13_015_4422 सुरकार्यं करोषि त्वं लोकसंधारणी तथा 13_015_4423 अयं हि स्त्रीगणस्त्वां तु अनुयाति न मुञ्चति 13_015_4424 त्वत्प्रसादाद्धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणे 13_015_4425 त्वया चोक्तं विशेषेण गुरुभूतं हि तिष्ठति 13_015_4426 स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये 13_015_4427 शश्वद्गौर्गोषु गच्छेत नान्यत्र रमते मनः 13_015_4428 एवं लोकगतिर्देवि आदिप्रभृति वर्तते 13_015_4429 प्रमदोक्तं तु यत्किंचित्तत्स्त्रीषु बहु मन्यते 13_015_4430 न तथा मन्यते स्त्रीषु पुरुषोक्तमनिन्दिते 13_015_4431 त्वयैव विदितो ह्यर्थः स्त्रीणां धर्मः सनातनः 13_015_4432 तस्मात्त्वा परिपृच्छामि पृष्टा वद ममेप्सितम् 13_015=4432 नारदः 13_015_4433 एवमुक्ता तदा देवी महादेवेन शोभना 13_015_4434 सोद्वेगा च सलज्जा च नावदत्तत्र किंचन 13_015_4435 पुनः पुनस्तदा देवो देवीं किमिति चाब्रवीत् 13_015_4436 बहुशश्चोदिता देवी सव्रीडा चेदमब्रवीत् 13_015=4436 उमा 13_015_4437 भगवन्देवदेवेश सुरासुरनमस्कृत 13_015_4438 त्वदन्तिके मया वक्तुं स्त्रीणां धर्मं कथं भवेत् 13_015=4438 महेश्वरः 13_015_4439 मन्नियोगादवश्यं तु वक्तव्यं हि मम प्रिये 13_015=4439 उमा 13_015_4440 इमा नद्यो महादेव सर्वतीर्थोदकान्विताः 13_015_4441 उपस्पर्शनहेतोस्त्वां न त्यजन्ति समीपतः 13_015_4442 एताभिः सह संमन्त्र्य प्रवक्ष्यामि तवेप्सितम् 13_015_4443 अयुक्तं सत्सु तज्ज्ञेषु तानतिक्रम्य भाषितुम् 13_015_4444 मया संमानिताश्चैव भविष्यन्ति सरिद्वराः 13_015=4444 नारदः 13_015_4445 इति मत्वा महादेवी नदीर्देवीः समाह्वयत् 13_015_4446 विपाशां च वितस्तां च चन्द्रभागां सरस्वतीम् 13_015_4447 शतद्रुं देविकां सिन्धुं गोमतीं कौशिकीं तथा 13_015_4448 यमुनां नर्मदां चैव कावेरीमथ निम्नगाम् 13_015_4449 तथा देवनदीं गङ्गां प्राप्तां त्रिपथगां शुभाम् 13_015_4450 सर्वतीर्थोदकवहां सर्वपापविनाशनीम् 13_015_4451 एता नदीः समाहूय समुद्वीक्ष्येदमब्रवीत् 13_015=4451 उमा 13_015_4452 हे हे पुण्याः सरिच्छ्रेष्ठाः सर्वपापविनोदकाः 13_015_4453 ज्ञानविज्ञानसंपन्नाः शृणुध्वं वचनं मम 13_015_4454 अयं भगवता प्रश्न उक्तः स्त्रीधर्ममाश्रितः 13_015_4455 न चैकया मया साध्यस्तस्माद्वस्त्वानयाम्यहम् 13_015_4456 युष्माभिस्तद्विचार्यैव वक्तुमिच्छामि शोभनाः 13_015_4457 तत्कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः 13_015=4457 नारदः 13_015_4458 इति पृष्टास्तया देव्या देवनद्यश्चकम्पिरे 13_015_4459 तासां श्रेष्ठतमा गङ्गा वचनं चेदमब्रवीत् 13_015_4460 धन्याश्चानुगृहीताः स्म अनेन वचनेन ते 13_015_4461 या त्वं सुरासुरैर्मान्या नदीर्मानयसेऽनघे 13_015_4462 तवैवार्हन्ति कल्याणि एवं सान्त्वप्रसादनम् 13_015_4463 अशक्यमपि ये मूर्खाः स्वात्मसंभावनायुताः 13_015_4464 वाक्यं वदन्ति संसत्सु स्वयमेव यथेष्टतः 13_015_4465 यः शक्तश्चानहंवादी सुदुर्लभतमो मतः 13_015_4466 त्वं हि शक्ता सती देवी वक्तुं प्रश्नमशेषतः 13_015_4467 व्याहर्तुं नेच्छसि स्त्रीत्वात्संपूजयसि नस्तथा 13_015_4468 त्वं हि देवसमा देवि ऊहापोहविशारदा 13_015_4469 दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनेधिता 13_015_4470 त्वमेवार्हसि तद्वक्तुं स्त्रीणां धर्मं शुभाशुभम् 13_015_4471 याचामहे वयं श्रोतुममृतं त्वन्मुखोद्गतम् 13_015_4472 कुरु देवि प्रियं देवि वद स्त्रीधर्ममुत्तमम् 13_015=4472 नारदः 13_015_4473 एवं प्रसादिता देवी गङ्गया लोकपूजिता 13_015_4474 प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी 13_015=4474 उमा 13_015_4475 भगवन्देवदेवेश सुरेश्वर महेश्वर 13_015_4476 त्वत्प्रसादात्सुरश्रेष्ठ तवैव प्रियकाम्यया 13_015_4477 तमहं कीर्तयिष्यामि यथावच्छ्रोतुमर्हसि 13_015=4477 Colophon. 13_015=4477 नारदः 13_015_4478 एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात् 13_015_4479 ऋषिगन्धर्वयक्षाणां योषितश्चाप्सरोगणाः 13_015_4480 नागभूतस्त्रियश्चैव नद्यश्चैव समागताः 13_015_4481 श्रोतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे 13_015_4482 उमा देवी मुदा युक्ता पूज्यमानाङ्गनागणैः 13_015_4483 आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति 13_015_4484 स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया 13_015_4485 वक्तुं वचनमारेभे स्त्रीणां धर्माश्रितं हितम् 13_015=4485 उमा 13_015_4486 भगवन्सर्वधर्मज्ञ श्रूयतां वचनं मम 13_015_4487 ऋतुप्राप्ता सुशुद्धा या कन्या सेत्यभिधीयते 13_015_4488 तां तु कन्यां पिता माता भ्राता मातुल एव वा 13_015_4489 पितृव्यश्चेति पञ्चैते दातुं प्रभवतां गताः 13_015_4490 विवाहाश्च तथा पञ्च तासां धर्मार्थकारणात् 13_015_4491 कामतश्च मिथो दानं भयाच्च प्रसभात्तथा 13_015_4492 दत्ता यस्य भवेद्भार्या एतेषां येन केनचित् 13_015_4493 दातारः संविमृश्यैव दातुमर्हन्ति नान्यथा 13_015_4494 उत्तमानां तु वर्णानां मन्त्रवत्पाणिसंग्रहः 13_015_4495 विवाहकरणं चाहुः शूद्राणां संप्रयोगतः 13_015_4496 यदा दत्ता भवेत्कन्या तस्मै भार्यार्थिने स्वकैः 13_015_4497 तदाप्रभृति सा नारी दशरात्रं विवर्ज्य च 13_015_4498 मनसा कर्मणा वाचा ह्यनुकूला च सा भवेत् 13_015_4499 इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना 13_015_4500 तदाप्रभृति सा नारी तत्तत्कुर्यात्पतिप्रियम् 13_015_4501 यद्यदिच्छति वै भर्ता धर्मकामार्थकारणात् 13_015_4502 तदैवानुप्रिया भूत्वा तथैवोपचरेत्पतिम् 13_015_4503 पतिव्रतात्वं नारीणामेतदेव समासतः 13_015_4504 तादृशा सा भवेन्नित्यं यादृशस्तु भवेत्पतिः 13_015_4505 शुभाशुभसमाचारे एतद्वृत्तं समासतः 13_015_4506 दैवतं सततं साध्वी भर्तारं यानुपश्यति 13_015_4507 दैवमेव भवेत्तस्याः पतिरित्यवगम्यते 13_015_4508 एतस्मिन्कारणे देव पौराणी श्रूयते श्रुतिः 13_015_4509 कथयामि प्रसादात्ते शृणु देव समाहितः 13_015_4510 कस्यचित्त्वथ विप्रस्य भार्ये हि द्वे बभूवतुः 13_015_4511 तयोरेका धर्मकामा देवानुद्दिश्य भक्तितः 13_015_4512 भर्तारमवमत्यैव देवतासु समाहिता 13_015_4513 चकार विपुलं धर्मं पूजनार्चनयान्वितम् 13_015_4514 अपरा धर्मकामा च पतिमुद्दिश्य शोभना 13_015_4515 भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम् 13_015_4516 एवं संवर्तमाने तु युगपन्मरणेऽध्वनि 13_015_4517 गते किल महादेव तत्रैका या पतिव्रता 13_015_4518 देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा 13_015_4519 देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता 13_015_4520 तां यमो लोकपालस्तु बभाषे पुष्कलं वचः 13_015_4521 मा शोचीस्त्वं निवर्तस्व न लोकाः सन्ति ते शुभे 13_015_4522 स्वधर्मविमुखासि त्वं तस्माल्लोका न सन्ति ते 13_015_4523 दैवतं हि पतिर्नार्याः स्थापितं सर्वदैवतैः 13_015_4524 अवमत्य शुभे तं त्वं कथं लोकान्गमिष्यसि 13_015_4525 मोहेन त्वं वरारोहे न जानीषे स्वदैवतम् 13_015_4526 पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पितस्त्विति 13_015_4527 तस्मात्त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम् 13_015_4528 तदा गन्तासि लोकांस्तान्यान्गच्छन्ति पतिव्रताः 13_015_4529 नान्यथा शक्यते प्राप्तुं पत्नीनां लोक उत्तमः 13_015_4530 यमेनैवंविधं चोक्त्वा निवृत्य पुनरेव सा 13_015_4531 बभूव पतिमालम्ब्य पतिप्रियपरायणा 13_015_4532 एवमेतन्महादेव दैवतं हि पतिः स्त्रियः 13_015_4533 तस्मात्पतिपरा भूत्वा पतिं परिचरेदिति 13_015=4533 Colophon. 13_015=4533 उमा 13_015_4534 पतिमत्या दिवारात्रं वृत्तान्तः श्रूयतां शुभः 13_015_4535 पत्युः पूर्वं समुत्थाय प्रातःकर्म समादिशेत् 13_015_4536 पत्युर्भावं विदित्वा तु पश्चात्संबोधयेत्पतिम् 13_015_4537 ततः पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि 13_015_4538 निवेद्य च तथाहारं यथा संपद्यतामिति 13_015_4539 तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत् 13_015_4540 यथा पत्युस्तथा भर्तुर्गुरूणां प्रतिपद्यते 13_015_4541 शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया 13_015_4542 भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः 13_015_4543 आगतं तु पतिं दृष्ट्वा सहसा परिचारकैः 13_015_4544 स्वयं कुर्वीत संप्रीत्या कायश्रमहरं परम् 13_015_4545 पाद्यासनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः 13_015_4546 अतिथीनामागमने प्रीतियुक्ता सदा भवेत् 13_015_4547 कर्मणा वचनेनापि तोषयेदतिथीन्सदा 13_015_4548 मङ्गल्यं गृहशौचं च सर्वोपकरणानि च 13_015_4549 सर्वकालमवेक्षेत कारयन्ती च कुर्वती 13_015_4550 धर्मकार्ये तु संप्राप्ते तद्वद्धर्मपरा भवेत् 13_015_4551 अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता 13_015_4552 सा यत्नं परमं कुर्यात्तस्य साहाय्यकारणात् 13_015_4553 युगंधरा भवेत्साध्वी पत्युर्धर्मार्थयोः सदा 13_015_4554 विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम् 13_015_4555 अलंकृत्य यथायोगं हावभावसमन्विता 13_015_4556 वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम् 13_015_4557 येन येन यथा तुष्येत्तथा सा तोषयेत्पतिम् 13_015_4558 कठोराणि न वाच्यानि अन्यदा प्रमदान्तरे 13_015_4559 यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरा भवेत् 13_015_4560 अप्रमादं पुरस्कृत्य मनसा जोषयेत्पतिम् 13_015_4561 अनन्तरं तथान्येषां भोजनावेक्षणं चरेत् 13_015_4562 दासीदासबलीवर्दांश्चण्डालांश्च शुनस्तथा 13_015_4563 अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च 13_015_4564 पूजयेद्बलिभैक्षेण पत्युर्धर्मविवृद्धये 13_015_4565 कुपितं वार्थहीनं वा श्रान्तं वोपचरेत्पतिम् 13_015_4566 यथा स तुष्टः स्वस्थश्च भवेत्संतोषयेत्पतिम् 13_015_4567 तथा कुटुम्बचिन्तायां विवादे चार्थसंशये 13_015_4568 आहूता च सहायार्थं तदा प्रियहितं वदेत् 13_015_4569 अप्रियं वा हितं ब्रूयात्तस्य कामार्थकाङ्क्षया 13_015_4570 एकान्तचर्याकथनं कलहं वर्जयेत्परैः 13_015_4571 बहिरालोकनं चैव मोहं व्रीडां च पैशुनम् 13_015_4572 बह्वाशित्वं दिवास्वप्नमेवमादीनि वर्जयेत् 13_015_4573 रहस्येकासनं साध्वी न कुर्यादात्मजैरपि 13_015_4574 यद्यद्दद्यान्निधत्स्वेति न्यासवत्परिपालयेत् 13_015_4575 विस्मृतं वा पतिद्रव्यं प्रतिदद्यात्स्वशौचतः 13_015_4576 यत्किंचित्पतिना दत्तं तल्लब्ध्वा सुमुखी भवेत् 13_015_4577 अतियाच्ञामतीर्ष्यां च दूरतः परिवर्जयेत् 13_015_4578 बालवद्वृद्धवन्नार्याः सदैवातुरवत्पतिः 13_015_4579 भार्यया व्रतमित्येव भर्तव्यः सततं विभो 13_015_4580 एतत्पतिव्रतावृत्तमुक्तं देव समासतः 13_015_4581 न च भोगे न चैश्वर्ये न धने न सुखे तथा 13_015_4582 स्पृहा यस्या यथा पत्यौ सा नारीणां पतिव्रता 13_015_4583 पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः 13_015_4584 नान्यां गतिमहं पश्ये प्रमदानां यथा पतिः 13_015_4585 जातिष्वपि च वै स्त्रीत्वं विशिष्टमिति मे मतिः 13_015_4586 कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम् 13_015_4587 तत्सर्वं लभते नारी सेवन्तीन्द्रियगोचरान् 13_015_4588 यथासुखं पतिमती सर्वं पत्यनुकूलतः 13_015_4589 ईदृशं धर्मसौकर्यं पश्यध्वं प्रमदाः प्रति 13_015_4590 एतद्विस्मृत्य वर्तन्ते कुस्त्रियः पापमोहिताः 13_015_4591 तपश्चर्या च दानं च पतौ तस्याः समर्पितौ 13_015_4592 रूपं कुलं यशः स्वर्गः सर्वं तस्मिन्प्रतिष्ठितम् 13_015_4593 एवंवृत्तसमाचारा स्ववृत्तेनैव शोभना 13_015_4594 पतिना च समं गच्छेत्पुण्यलोकान्स्वकर्मणा 13_015_4595 वृद्धो विरूपो बीभत्सुर्धनवान्निर्धनोऽपि वा 13_015_4596 एवंभूतोऽपि भर्ता वै स्त्रीणां भूषणमुत्तमम् 13_015_4597 आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् 13_015_4598 या पतिं तोषयेत्साध्वी सा नारीणां पतिव्रता 13_015_4599 दरिद्रांश्च विरूपांश्च प्रमूढान्कुष्ठसंयुतान् 13_015_4600 एवंविधान्पतीन्देव तोषयित्वा पतिव्रता 13_015_4601 उपर्युपरि ताँल्लोकान्पत्यैव सह गच्छति 13_015_4602 एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् 13_015_4603 तदानुमरणं गच्छेत्पुनर्धर्मं चरेत वा 13_015_4604 एतदेवं मया प्रोक्तं स्त्रीणां धर्माश्रितं हितम् 13_015=4604 Colophon. 13_015=4604 उमा 13_015_4605 एवमेतन्मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः 13_015_4606 देवतानागगन्धर्वमनुष्या इति नैकधा 13_015_4607 सौम्यशीलाः शुभाचाराः सर्वास्ताः संभवन्ति हि 13_015_4608 अथाशुभं प्रवक्ष्यामि स्त्रीणां वृत्तं महेश्वर 13_015_4609 आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भवन्ति याः 13_015_4610 तासां वृत्तमशेषेण श्रूयतां लोककारणात् 13_015_4611 न्यायतो वान्यथा प्रोक्ता भावदोषसमन्विताः 13_015_4612 भर्तॄनपचरन्त्येव रागद्वेषबलात्कृताः 13_015_4613 स्वधर्मविमुखा भूत्वा प्रदुष्यन्ति यतस्ततः 13_015_4614 प्रवृद्धविषया नित्यं प्रतिकूलं वदन्ति च 13_015_4615 अर्थान्विनाशयन्त्येव न गृह्णन्ति हितं क्वचित् 13_015_4616 स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा 13_015_4617 गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव 13_015_4618 पुनर्भवन्ति पापिष्ठा विषमं वृत्तमाश्रिताः 13_015_4619 अनवस्थितमर्यादा बहुवेषा व्ययप्रियाः 13_015_4620 असंतुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम् 13_015_4621 भोगप्रिया हितद्वेष्याः कामभोगपरायणाः 13_015_4622 पतीन्परिभवन्त्येव प्रतिकूलपरायणाः 13_015_4623 प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः 13_015_4624 एवंयुक्तसमाचारा आसुरं भावमाश्रिताः 13_015_4625 अपराः पापकारिण्यः सततं कलहप्रियाः 13_015_4626 परुषा रूक्षवचना निर्घृणा निरपत्रपाः 13_015_4627 निःस्नेहाः कोपनाश्चैव भर्तृपुत्रस्वबन्धुषु 13_015_4628 घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च 13_015_4629 पतीन्व्यभिचरन्त्येवमुन्मार्गेण यथा तथा 13_015_4630 बन्धुभिर्भर्त्सिता भूत्वा गृहकार्याणि कुर्वते 13_015_4631 अथ वा भर्त्सिता देव नीचवृत्ताः स्वबन्धुषु 13_015_4632 तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः 13_015_4633 निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपनाः 13_015_4634 धर्मार्थरहिता घोराः सततं कुर्वते क्रियाः 13_015_4635 अनर्थनिपुणाः पापाः परप्राणेषु निर्दयाः 13_015_4636 एवंयुक्तसमाचाराः स्त्रियः पैशाच्यमाश्रिताः 13_015_4637 अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः 13_015_4638 अशुद्धा मलदिग्धाङ्गाः पानमांसरता भृशम् 13_015_4639 वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च 13_015_4640 दुष्प्रसादा महाक्रोधाः स्वप्नशीला निरन्तरम् 13_015_4641 तामस्यो नष्टतत्त्वार्था मन्दशीला महोदराः 13_015_4642 भुञ्जन्ति विविधं सिद्धं भोजनं तीव्रसंभ्रमाः 13_015_4643 गुणरूपवयोयुक्तं पतिं कामुकमुत्तमम् 13_015_4644 हित्वान्यानेव गच्छन्ति सर्वथा भृशपापिकाः 13_015_4645 निर्लज्जा धर्मसंदिग्धाः प्रतिकूलाः समन्ततः 13_015_4646 एवंयुक्तसमाचाराः स्त्रियो राक्षस्यमाश्रिताः 13_015_4647 एवंविधानां सर्वासां न परत्रेह वा सुखम् 13_015_4648 एतासामेव कुस्त्रीणां मृतानां च महेश्वर 13_015_4649 असंशयं चिरं कालं नरके वास इष्यते 13_015_4650 नरकाद्धि विमुक्तानां कथंचित्कालपर्ययात् 13_015_4651 इष्यते जन्म मानुष्यं कष्टं तत्रापि भुञ्जते 13_015_4652 तासां दुष्कृतसंयोगाद्दुःखं जन्मान्तरेष्वपि 13_015_4653 दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः 13_015_4654 विधवा दुर्भगा वापि लभन्ते दुःखमीदृशम् 13_015_4655 शतवर्षसहस्रान्तमात्मानं व्यभिचारिणी 13_015_4656 नयेज्जारं च निरयं पतिं पापेन योजयेत् 13_015_4657 एतद्यदि तु विज्ञाय पुनश्चेद्धितमात्मनः 13_015_4658 कुर्युर्भर्तारमाश्रित्य तथा धर्ममवाप्नुयुः 13_015_4659 अभिसंयान्ति ता लोकान्पुण्यान्परमशोभनान् 13_015_4660 अवमत्य तु याः पूर्वं पतिं दुष्टेन चेतसा 13_015_4661 वर्तमानाश्च सततं भर्तॄणां प्रतिकूलताम् 13_015_4662 भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः 13_015_4663 कामात्क्रोधाद्भयान्मोहादपहास्या भवन्ति ताः 13_015_4664 आदिप्रभृति कुस्त्रीणां तथानुमरणं वृथा 13_015_4665 आदिप्रभृति या साध्वी भर्तुः प्रियपरायणा 13_015_4666 ऊर्ध्वं गच्छति सा तत्र भर्त्रानुमरणं गता 13_015_4667 एवं मृताया वै लोकानहं पश्यामि चक्षुषा 13_015_4668 स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः 13_015_4669 अथ वा भर्तरि मृते वैधव्यं धर्ममाश्रिता 13_015_4670 मृतं च पतिमुद्दिश्य कुर्याच्चैवंविधं तपः 13_015_4671 एवं गच्छति सा नारी पतीनां लोकमुत्तमम् 13_015_4672 रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः 13_015_4673 प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता 13_015_4674 इति ते कथितं देव स्त्रीणां धर्ममनुत्तमम् 13_015_4675 तवैव प्रियकामिन्या यन्मयोक्तं तवाग्रतः 13_015_4676 चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति 13_015=4676 नारदः 13_015_4677 एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् 13_015_4678 तोषयामास देवेशो वाचा संपूजयन्प्रियाम् 13_015_4679 ऋषयो देवगन्धर्वाः सासुराः साप्सरोगणाः 13_015_4680 दैवतप्रमदाश्चापि देवनद्यश्च संगताः 13_015_4681 प्रणम्य शिरसा देवीं स्तुतिभिश्चापि तुष्टुवुः 13_015_4682 पूजयामासुरपरे देवदेवं मुदा युताः 13_015_4683 अपरे विस्मयान्नोचुस्तमर्थमभिचिन्त्य वै 13_015_4684 संप्रहृष्टमनाः शर्वः संवादं चिन्तयन्मुहुः 13_015_4685 तत्र तस्मिन्क्षणे देवीं देवो वचनमब्रवीत् 13_015_4686 शृणु कल्याणि मद्वाक्यं यदिदं तु त्वया मया 13_015_4687 कृतं संवादमभवत्तत्त्रिलोकं गमिष्यति 13_015_4688 पुण्यं पवित्रमाख्यानं भविता तन्न संशयः 13_015_4689 य इदं श्रावयेद्विद्वान्संवादं त्वावयोः प्रिये 13_015_4690 शुचिर्भूत्वा नरान्युक्तान्स यज्ञफलमाप्नुयात् 13_015_4691 ये त्वेनं शृणुयुर्नित्यं धर्म्यं तद्गतमानसाः 13_015_4692 श्रवणादेव तेषां तु महद्धर्मफलं भवेत् 13_015_4693 कथयेच्छृणुयाद्वापि यः कश्चिन्नित्यमाह्निकम् 13_015_4694 स भवेन्मत्प्रियो देवि तं स्मरामि दिने दिने 13_015_4695 य इमं पठते नित्यं संवादं चावयोः शुभम् 13_015_4696 कीर्तिमायुष्यमारोग्यं परत्रेह स विन्दति 13_015=4696 नारदः 13_015_4697 श्रुत्वा चेमं प्रयोक्ता तु कथं स न भवेन्महान् 13_015_4698 इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत 13_015_4699 देवीं देवं वयं तत्र नापश्याम प्रभावतः 13_015_4700 एवं पुरा मयाश्चर्यं दृष्टं हैमवते वने 13_015_4701 चरता तीर्थयात्रार्थं पुरा केशिनिषूदन 13_015_4702 तदद्य कथितं सर्वं तव केशव शृण्वतः 13_015=4702 भीष्मः 13_015_4703 एतावदुक्त्वा देवर्षिर्नारदो विरराम ह 13_015_4704 तदद्य निखिलेनैव कथितं ते युधिष्ठिर 13_015=4704 वैशंपायनः 13_015_4705 धर्मराजस्तु तच्छ्रुत्वा भ्रातृभिर्मुदितोऽभवत् 13_015_4706 तत्सर्वं निखिलं प्रोक्तं तवेह जनमेजय 13_015=4706 Colophon. % After 13.134, V1 B Dn D1.2.4-9 ins.: 13_016=0000 ऋषयः 13_016_0001 पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत 13_016_0002 माहात्म्यं वासुदेवस्य श्रोतुमिच्छाम शंकर 13_016=0002 महेश्वरः 13_016_0003 पितामहादपि वरः शाश्वतः पुरुषो हरिः 13_016_0004 कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः 13_016_0005 दशबाहुर्महातेजा देवतारिनिषूदनः 13_016_0006 श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः 13_016_0007 ब्रह्मा तस्योदरशयस्तथाहं च शिरोभवः 13_016_0008 शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः 13_016_0009 ऋषयो देहसंभूतास्तस्य लोकाश्च शाश्वताः 13_016_0010 पितामहगृहं साक्षात्सर्वदेवगृहं च सः 13_016_0011 सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः 13_016_0012 संहर्ता चैव भूतानां स्थावरस्य चरस्य च 13_016_0013 स देवरिपुजित्साक्षाद्देवनाथः परंतपः 13_016_0014 सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः 13_016_0015 परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः 13_016_0016 न तस्मात्परमं भूतं त्रिषु लोकेषु किंचन 13_016_0017 सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः 13_016_0018 न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः 13_016_0019 भुवने देवकार्याणि कर्तुं नायकवर्जिताः 13_016_0020 नायकः सर्वदेवानां सर्वभूतनमस्कृतः 13_016_0021 एतस्य देवनाथस्य देवकार्यपरस्य च 13_016_0022 ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च 13_016_0023 ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः 13_016_0024 सर्वाः सुखस्थिताश्चैव शरीरे तस्य देवताः 13_016_0025 स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः 13_016_0026 शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः 13_016_0027 उत्तमेन च शौचेन शीलेन च दमेन च 13_016_0028 पराक्रमेण वीर्येण वपुषा दर्शनेन च 13_016_0029 आरोहेण प्रमाणेन धैर्येणार्जवसंपदा 13_016_0030 आनृशंस्येन रूपेण बलेन च समन्वितः 13_016_0031 अस्त्रैः समुदितः सर्वैर्दिव्यैश्चाद्भुतदर्शनैः 13_016_0032 योगमायः सहस्राक्षो निरवद्यो महामनाः 13_016_0033 धीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः 13_016_0034 क्षमावाननहंवादी ब्रह्मण्यो ब्रह्मनायकः 13_016_0035 भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः 13_016_0036 शरण्यः सर्वभूतानां दीनानां पालने रतः 13_016_0037 श्रुतवानर्थसंपन्नः सर्वभूतनमस्कृतः 13_016_0038 समाश्रितानामुपकृच्छत्रूणामपि धर्मवित् 13_016_0039 मतिमान्नीतिसंपन्नो ब्रह्मचारी जितेन्द्रियः 13_016_0040 भवार्थमिह देवानां बुद्ध्या परमया युतः 13_016_0041 प्राजापत्ये शुभे मार्गे मानवे धर्मसंहिते 13_016_0042 समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः 13_016_0043 अङ्गनामा मनोः पुत्रस्त्वन्तर्धामा ततः परः 13_016_0044 अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः 13_016_0045 प्राचीनबर्हिर्भविता हविर्धामसुतो महान् 13_016_0046 तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः 13_016_0047 प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः 13_016_0048 दाक्षायिण्यास्तथादित्यो मनुरादित्यतस्तथा 13_016_0049 मनोश्च वंशज इडा सुद्युम्नश्च भविष्यति 13_016_0050 बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति 13_016_0051 नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः 13_016_0052 यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद्भविष्यति 13_016_0053 क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति 13_016_0054 वृजिनीवतो हि भविता उषद्गुरपराजितः 13_016_0055 उषद्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा 13_016_0056 तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति 13_016_0057 तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् 13_016_0058 यज्विनां सुविशुद्धानां वंशे ब्राह्मणसंमते 13_016_0059 स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः 13_016_0060 स्ववंशविस्तरकरं जनयिष्यति मानदः 13_016_0061 वसुदेव इति ख्यातं पुत्रमानकदुंदुभिम् 13_016_0062 तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति 13_016_0063 दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः 13_016_0064 राज्ञः सर्वांश्च रुद्धान्स मोक्षयिष्यति मानदः 13_016_0065 जरासंधं च राजानं निर्जित्य गिरिगह्वरे 13_016_0066 सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् 13_016_0067 पृथिव्यामप्रतिहतो वीर्येण च भविष्यति 13_016_0068 विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः 13_016_0069 शूरसेनेषु संभूतो द्वारकायां वसन्प्रभुः 13_016_0070 पालयिष्यति गां देवीं विजित्य नयवत्सदा 13_016_0071 तं भवन्तः समासाद्य वाङ्माल्यैरर्हणैर्वरैः 13_016_0072 अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् 13_016_0073 यो हि मां द्रष्टुमिच्छेत ब्रह्माणं वा पितामहम् 13_016_0074 द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् 13_016_0075 दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा 13_016_0076 पितामहो वा देवेश इति वित्त तपोधनाः 13_016_0077 स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति 13_016_0078 तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति 13_016_0079 यश्च तं मानवो लोके संश्रयिष्यति केशवम् 13_016_0080 तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति 13_016_0081 धर्माणां देशिकः साक्षात्स भविष्यति धर्मभाक् 13_016_0082 धर्मविद्भिः स देवेशो नमस्कार्यः सदोद्यतैः 13_016_0083 धर्म एव परो हि स्यात्तस्मिन्नभ्यर्चिते विभौ 13_016_0084 स हि देवो महातेजाः प्रजाहितचिकीर्षया 13_016_0085 धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह 13_016_0086 ताः सृष्टास्तेन विभुना पर्वते गन्धमादने 13_016_0087 सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः 13_016_0088 तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः 13_016_0089 वन्दितो हि स वन्देत मानितो मानयेत च 13_016_0090 अर्चितश्चार्चयेन्नित्यं पूजितः प्रतिपूजयेत् 13_016_0091 दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् 13_016_0092 अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः 13_016_0093 एतत्तस्यानवद्यस्य विष्णोर्वै परमं व्रतम् 13_016_0094 आदिदेवस्य महतः सज्जनाचरितं सदा 13_016_0095 भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः 13_016_0096 उभयेनानुरूपेण यजन्ते तमनुव्रताः 13_016_0097 कर्मणा मनसा वाचा नमस्यः स द्विजैः सदा 13_016_0098 यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः 13_016_0099 एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः 13_016_0100 तं दृष्ट्वा सर्वशो देवा दृष्टाः स्युर्मुनिसत्तमाः 13_016_0101 महावराहं तं देवं सर्वलोकपितामहम् 13_016_0102 अहं चैव नमस्यामि नित्यमेव जगत्पतिम् 13_016_0103 तत्र वस्त्रितयं दृष्टं भविष्यति न संशयः 13_016_0104 समस्ता हि वयं देवास्तस्य देहे वसामहे 13_016_0105 तस्य चैवाग्रजो भ्राता सिताभ्रनिचयप्रभः 13_016_0106 हली बल इति ख्यातो भविष्यति धराधरः 13_016_0107 त्रिशिरास्तस्य देवस्य शातकौम्भमयो द्रुमः 13_016_0108 ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः 13_016_0109 शिरो नागैर्महाभोगैः परिकीर्णं महात्मनः 13_016_0110 भविष्यति महाबाहोः सर्वलोकेश्वरस्य हि 13_016_0111 चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह 13_016_0112 अनन्तश्च स एवोक्तो भगवान्हरिरव्ययः 13_016_0113 समादिष्टः स विबुधैर्दर्शयन्तमिति प्रभो 13_016_0114 सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली 13_016_0115 अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः 13_016_0116 स च शेषे विचरते परया वै मुदा युतः 13_016_0117 अन्तर्वसति भोगेन परिरभ्य वसुंधराम् 13_016_0118 स एष विष्णुः सोऽनन्तो भगवान्वसुधाधरः 13_016_0119 यो रामः स हृषीकेशो योऽच्युतः स धराधरः 13_016_0120 तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यवपुर्धरौ 13_016_0121 द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ 13_016_0122 एष योऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः 13_016_0123 यं भवन्तो द्विजश्रेष्ठाः पूजयेयुः प्रयत्नतः 13_016=0123 Colophon. 13_016=0123 नारदः 13_016_0124 अथ व्योम्नि महाञ्शब्दः सविद्युत्स्तनयित्नुमान् 13_016_0125 मेघैश्च गगनं नीलैः संरुद्धमभवद्घनैः 13_016_0126 प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः 13_016_0127 नभश्चैवाभवद्घोरं दिशश्च न चकाशिरे 13_016_0128 ततो देवगिरौ तस्मिन्रम्ये पुण्ये सनातने 13_016_0129 न शर्वं भूतसंघं वा ददृशुर्मुनयस्तदा 13_016_0130 व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत 13_016_0131 तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम् 13_016_0132 तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताभवन् 13_016_0133 शंकरस्योमया सार्धं संवादं तत्कथाश्रयम् 13_016_0134 भगवान्पुरुषव्याघ्रो ब्रह्मभूतः सनातनः 13_016_0135 यदर्थमनुशिष्टाः स्मो गिरिपृष्ठे महात्मना 13_016_0136 द्वितीयमद्भुतमिदं त्वत्तेजःकृतमद्य वै 13_016_0137 दृष्ट्वातिविस्मिताः कृष्ण सा च नः स्मृतिरागता 13_016_0138 एतत्ते देवदेवस्य माहात्म्यं कथितं विभो 13_016_0139 कपर्दिनो गिरीशस्य महाबाहो जनार्दन 13_016_0140 इत्युक्तः स तदा कृष्णस्तपोवननिवासिभिः 13_016_0141 मानयामास तान्सर्वानृषीन्देवकिनन्दनः 13_016_0142 अथर्षयः संप्रहृष्टाः पुनस्ते कृष्णमब्रुवन् 13_016_0143 पुनः संदर्शयस्वास्मान्सदैव मधुसूदन 13_016_0144 न हि नः सा रतिः स्वर्गे या च त्वद्दर्शने विभो 13_016_0145 तादृशं च महाबाहो यथाह भगवान्भवः 13_016_0146 एतत्ते सर्वमाख्यातं रहस्यमरिकर्शन 13_016_0147 त्वमेव ह्यर्थतत्त्वज्ञः पृष्टोऽस्मान्पृच्छसे सदा 13_016_0148 तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम् 13_016_0149 न च तेऽविदितं किंचित्त्रिषु लोकेषु विद्यते 13_016_0150 जन्म चैव प्रसूतिश्च यच्चान्यत्कारणं भुवि 13_016_0151 वयं तु बटुचापल्यादशक्ता गुह्यधारणे 13_016_0152 ततः स्थिते त्वयि विभो लघुत्वात्प्रलपामहे 13_016_0153 न हि किंचित्तदाश्चर्यं यन्न वेत्ति भवानिह 13_016_0154 दिवि वा भुवि वा देव सर्वं हि विदितं तव 13_016_0155 साधयाम वयं देव वृद्धिं पुष्टिमवाप्नुहि 13_016_0156 पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति 13_016_0157 महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभो 13_016=0157 भीष्मः 13_016_0158 ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम् 13_016_0159 प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः 13_016_0160 सोऽयं नारायणः श्रीमान्दीप्त्या परमया युतः 13_016_0161 व्रतं यथावत्तच्चीर्त्वा द्वारकां पुनरागमत् 13_016_0162 पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः 13_016_0163 रुक्मिण्यां संमतो जज्ञे शूरो वंशधरः प्रभो 13_016_0164 स कामः सर्वजन्तूनां सर्वभागवतो नृप 13_016_0165 सुराणामसुराणां च चरत्यन्तर्गतः सदा 13_016_0166 सोऽयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः 13_016_0167 संश्रितः पाण्डवान्प्रेम्णा भवन्तश्चैनमाश्रिताः 13_016_0168 कीर्तिर्लक्ष्मीर्धृतिश्चैव स्वर्गमार्गस्तथैव च 13_016_0169 यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः 13_016_0170 सेन्द्रा देवास्त्रयस्त्रिंशत्स्थिता नात्र विचारणा 13_016_0171 आदिदेवो महादेवो भूतानां च प्रतिश्रयः 13_016_0172 अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः 13_016_0173 स्वयंजातो महातेजाः सुराणामर्थसिद्धये 13_016_0174 सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः 13_016_0175 तव पार्थ जयः कृत्स्नस्तव कीर्तिस्तथातुला 13_016_0176 तवेयं पृथिवी कृत्स्ना नारायणसमाश्रयात् 13_016_0177 अयं नाथस्तवाचिन्त्यो यस्य नारायणो हृदि 13_016_0178 स भवान्भूमिपाध्वर्यू रणाग्नौ हुतवान्नृपान् 13_016_0179 कृष्णः स्रुवेण महता युगान्ताग्निसमेन वै 13_016_0180 दुर्योधनस्तु शोच्योऽसौ सपुत्रभ्रातृबान्धवः 13_016_0181 कृतवान्योऽबुधः कोपाद्धरिगाण्डीवविग्रहम् 13_016_0182 दैतेया दानवेन्द्राश्च महाकाया महाबलाः 13_016_0183 चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव 13_016_0184 प्रतियोद्धुं न शक्यो हि मानुषैरेष संयुगे 13_016_0185 निहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः 13_016_0186 जयो योऽयं युगान्ताभः सव्यसाची रणाग्रगः 13_016_0187 तेजसा हतवान्सर्वं सुयोधनबलं नृप 13_016_0188 यत्तु वै वृषभाङ्केन मुनिभ्यः समुदाहृतम् 13_016_0189 पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु 13_016_0190 यावदस्योद्भवस्तुष्टिस्तेजो वीर्यं पराक्रमः 13_016_0191 प्रभावः सन्नतिर्जन्म कृष्णे तत्त्रितयं विभो 13_016_0192 न शक्यमन्यथा कर्तुं तद्यदि स्यात्तथाप्यणु 13_016_0193 यत्र कृष्णो हि भगवांस्तत्र तुष्टिरनुत्तमा 13_016_0194 वयं हि बालमतयः परनेत्राः सुविक्लवाः 13_016_0195 ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमुत्तमम् 13_016_0196 भवांश्चाप्यार्जवपरः सर्वं कृत्वा प्रतिश्रयम् 13_016_0197 राजवृत्तान्न चलते प्रतिज्ञापालने रतः 13_016_0198 अप्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे 13_016_0199 न हि प्रतिज्ञया दत्तं तं प्रहातुमरिंदम 13_016_0200 कालेनायं जनः सर्वो निहतो रणमूर्धनि 13_016_0201 वयं च कालेन हताः कालो हि परमेश्वरः 13_016_0202 न हि कालेन कालज्ञ स्पृष्टः शोचितुमर्हति 13_016_0203 कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः 13_016_0204 तस्मात्कुन्तीसुत ज्ञातीन्नेह शोचितुमर्हसि 13_016_0205 व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन 13_016_0206 माधवस्य च माहात्म्यं श्रुतं यत्कथितं मया 13_016_0207 तदेव तव पर्याप्तं सज्जनस्य निदर्शनम् 13_016_0208 व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः 13_016_0209 स्वयं चैव महाराज कृष्णस्यार्हत्तमस्य वै 13_016_0210 प्रभावश्चर्षिपूगस्य कथितः सुमहान्मया 13_016_0211 महेश्वरस्य संवादः शैलपुत्र्याश्च भारत 13_016_0212 धारयिष्यति यश्चेमं महापुरुषसंभवम् 13_016_0213 शृणुयात्कथयेद्वा यः स वै श्रेयो लभेत्परम् 13_016_0214 भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः 13_016_0215 प्रेत्य माहेश्वरं लोकं लभते नात्र संशयः 13_016_0216 नायं श्रेयोभिकामेन प्रतिपत्तुं जनार्दने 13_016_0217 एष वै चाक्षयो विप्रैः स्मृतो राजञ्जनार्दनः 13_016_0218 महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः 13_016_0219 ते त्वया मनसा धार्याः कुरुराज दिवानिशम् 13_016_0220 एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च 13_016_0221 प्रजापालनदक्षस्य स्वर्गलोको भविष्यति 13_016_0222 धर्मेण हि सदा राजा प्रजा रक्षितुमर्हति 13_016_0223 यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते 13_016_0224 स एष कथितो राजन्मया सज्जनसंनिधौ 13_016_0225 शंकरस्योमया सार्धं संवादो धर्मसंहितः 13_016_0226 श्रुत्वा वा श्रोतुकामो वाप्यर्चयेद्वृषभध्वजम् 13_016_0227 विशुद्धेन हि भावेन य इच्छेद्भूतिमात्मनः 13_016_0228 एष तस्यानवद्यस्य नारदस्य महात्मनः 13_016_0229 संदेशो देवपूजार्थं तं तथा कुरु पाण्डव 13_016_0230 एतदत्यद्भुतं वृत्तं पुण्यं हैमवते गिरौ 13_016_0231 वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम् 13_016_0232 दश वर्षसहस्राणि बदर्यामेष सात्वतः 13_016_0233 तपश्चचार विपुलं सह गाण्डीवधन्वना 13_016_0234 त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 13_016_0235 विदितौ नारदादेतौ मम व्यासाच्च पार्थिव 13_016_0236 बाल एव महाबाहुश्चकार कदनं महत् 13_016_0237 कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात् 13_016_0238 कर्मणामस्य कौन्तेय नान्तं संख्यातुमुत्सहे 13_016_0239 शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर 13_016_0240 ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम् 13_016_0241 यस्य ते पुरुषव्याघ्रः सहायोऽयं जनार्दनः 13_016_0242 दुर्योधनं तु शोचामि प्रेत्यलोकेऽतिदुर्मतिम् 13_016_0243 यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा 13_016_0244 दुर्योधनापराधेन कर्णस्य शकुनेस्तथा 13_016_0245 दुःशासनचतुर्थानां कुरवो निधनं गताः 13_016=0245 वैशंपायनः 13_016_0246 एवं प्रभाषमाणे तु गाङ्गेये पुरुषर्षभे 13_016_0247 तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् 13_016_0248 तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः 13_016_0249 संपूज्य मनसा कृष्णं सर्वे प्राञ्जलयोऽभवन् 13_016_0250 ऋषयश्चापि ते सर्वे नारदप्रमुखास्तथा 13_016_0251 प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च 13_016_0252 इत्येतदखिलं सर्वं पाण्डवो भ्रातृभिः सह 13_016_0253 श्रुतवान्सुमहच्चित्रं पुण्यं भीष्मानुशासनम् 13_016_0254 युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम् 13_016_0255 पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः 13_016=0255 Colophon. % After 13.134, D10 S Kumbh. ed. Madras ed. ins.: 13_017=0000 युधिष्ठिरः 13_017_0001 क उपायो वरप्राप्तौ सर्वेषां पापकर्मणाम् 13_017_0002 ज्ञानस्य च परस्येह तन्मे ब्रूहि पितामह 13_017=0002 भीष्मः 13_017_0003 उपायोऽयं वरप्राप्तौ परमः परिकीर्तितः 13_017_0004 नारायणस्य तु ध्यानमर्चनं यजनं स्तुतिः 13_017_0005 श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा 13_017_0006 विद्वच्छुश्रूषणप्रीतिरुपदेशानुपालनम् 13_017_0007 संध्यानेन जपेनाशु मुच्यते प्राकृतोऽपि च 13_017_0008 जपश्चतुर्विधः प्रोक्तो वैदिकस्तान्त्रिकोऽपि च 13_017_0009 पौराणिकोऽथ विद्वद्भिः कथितः स्मार्त एव च 13_017_0010 द्विजशुश्रूषया ज्ञानं विद्वत्संरक्षणेन वा 13_017_0011 नासाध्यं ज्ञानिनां किंचित्तस्माद्रक्ष्या द्विजास्त्वया 13_017_0012 सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु 13_017_0013 आसीदाश्वासिता विद्वत्संरक्षणफलात्किल 13_017_0014 विप्रस्य मरणे हेतुस्तत्पत्नी पितृशोकदा 13_017_0015 वैश्या त्वमभिलाषेयं विप्रकन्येति सांप्रतम् 13_017_0016 इत्युक्ताश्वासितापृच्छत्केनैवं पापसंयुता 13_017_0017 जाता विप्रकुले सम्यक्श्रेयश्चापि ब्रवीहि मे 13_017=0017 यमः 13_017_0018 अन्यजन्मनि विद्वांसं प्रहारैरभिपीडितम् 13_017_0019 चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका 13_017_0020 इत्युक्ताष्टाक्षरध्यानजपादिश्रेयसा तु सा 13_017_0021 यमेनानुगृहीताभूत्पुण्यलोकनिवासिनी 13_017_0022 तन्नित्यं विदुषां रक्षातत्परो भव भूपते 13_017_0023 तेषां संरक्षणात्तुष्टः सर्वपापैः प्रमुच्यते 13_017=0023 Colophon. % After 13.135, V1 B Dn D4.5.8 ins.: 13_018=0000 युधिष्ठिरः 13_018_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13_018_0002 किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत् 13_018_0003 प्रस्थाने वा प्रवेशे वा प्रवृत्ते वापि कर्मणि 13_018_0004 दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम् 13_018_0005 शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम् 13_018_0006 जप्यं यद्ब्रह्मसमितं तद्भवान्वक्तुमर्हति 13_018=0006 भीष्मः 13_018_0007 व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप 13_018_0008 सावित्र्या विहितं दिव्यं सद्यः पापविमोचनम् 13_018_0009 शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयानघ 13_018_0010 यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते 13_018_0011 रात्रावहनि धर्मज्ञ येन पापैर्न लिप्यते 13_018_0012 तत्तेऽहं संप्रवक्ष्यामि शृणुष्वैकमना नृप 13_018_0013 आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज 13_018_0014 पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते 13_018_0015 सेवितं सततं राजन्पुरा राजर्षिसत्तमैः 13_018_0016 क्षत्रधर्मपरैर्नित्यं सत्यव्रतपरायणैः 13_018_0017 इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा 13_018_0018 नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा 13_018_0019 नमो वसिष्ठाय महाव्रताय 13_018_0020 पराशरं वेदनिधिं प्रणम्य 13_018_0021 नमोऽस्त्वनन्ताय महोरगाय 13_018_0022 नमोऽस्तु सिद्धेभ्य इहाक्षयेभ्यः 13_018_0023 नमोऽस्त्वृषिभ्यः परमं परेषां 13_018_0024 देवेषु देवं वरदं वराणाम् 13_018_0025 सहस्रशीर्षाय नमः शिवाय 13_018_0026 सहस्रनामाय जनार्दनाय 13_018_0027 अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः 13_018_0028 ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः 13_018_0029 वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा 13_018_0030 एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः 13_018_0031 शतमेतत्समाख्यातं शतरुद्रे महात्मनाम् 13_018_0032 अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः 13_018_0033 तथा धातार्यमा चैव जयन्तो भास्करस्तथा 13_018_0034 त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते 13_018_0035 इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः 13_018_0036 धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः 13_018_0037 प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः 13_018_0038 नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि 13_018_0039 मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ 13_018_0040 अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः 13_018_0041 अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च 13_018_0042 अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः 13_018_0043 शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः 13_018_0044 विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः 13_018_0045 मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः 13_018_0046 शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम् 13_018_0047 प्रजापतिकृतानेताँल्लोकान्दिव्येन तेजसा 13_018_0048 वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु 13_018_0049 प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः 13_018_0050 धर्मार्थकामैर्विपुलैर्युज्यते स हि नित्यशः 13_018_0051 लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान् 13_018_0052 एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः 13_018_0053 नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः 13_018_0054 ईश्वराः सर्वलोकानां गणेश्वरविनायकाः 13_018_0055 सौम्या रौद्रगणाश्चैव योगभूतगणास्तथा 13_018_0056 ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः 13_018_0057 पृथिव्यां तपसा सिद्धाः स्थावराश्च चराश्च ह 13_018_0058 हिमवान्गिरयश्चैव चत्वारश्च महार्णवाः 13_018_0059 भवस्यानुचराः सर्वे हरतुल्यपराक्रमाः 13_018_0060 विष्णुर्देवोऽथ जिष्णुश्च स्कन्दश्चाम्बिकया सह 13_018_0061 कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते 13_018_0062 अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान् 13_018_0063 यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू 13_018_0064 औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः 13_018_0065 ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा 13_018_0066 ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः 13_018_0067 लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः 13_018_0068 भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः 13_018_0069 महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः 13_018_0070 प्रयतः कीर्तयन्नेताञ्शक्रलोके महीयते 13_018_0071 उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान् 13_018_0072 दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा 13_018_0073 मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् 13_018_0074 धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः 13_018_0075 दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान् 13_018_0076 एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः 13_018_0077 अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा 13_018_0078 वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः 13_018_0079 अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः 13_018_0080 गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः 13_018_0081 ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान् 13_018_0082 धनेश्वरस्य गुरवः सप्तैते उत्तरां श्रिताः 13_018_0083 अपरे मुनयः सप्त दिक्षु सर्वासु धिष्ठिताः 13_018_0084 कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः 13_018_0085 धर्मः कामश्च कालश्च वसुर्वासुकिरेव च 13_018_0086 अनन्तः कपिलश्चैव सप्तैते धरणीधराः 13_018_0087 रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः 13_018_0088 इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा 13_018_0089 शान्तिस्वस्तिकरा लोके दिशां पालाः प्रकीर्तिताः 13_018_0090 यस्यां यस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत् 13_018_0091 स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः 13_018_0092 संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः 13_018_0093 सांख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः 13_018_0094 अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः 13_018_0095 अपरे रुद्रसंकाशाः कीर्तिता ब्रह्मलौकिकाः 13_018_0096 अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् 13_018_0097 तथा धर्मार्थकामेषु सिद्धिं च लभते नरः 13_018_0098 पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता 13_018_0099 प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम् 13_018_0100 आदित्यवंशप्रभवं महेन्द्रसमविक्रमम् 13_018_0101 पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम् 13_018_0102 बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम् 13_018_0103 त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत् 13_018_0104 गवामयेन यज्ञेन येनेष्टं वै कृते युगे 13_018_0105 रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम् 13_018_0106 विश्वजित्तपसोपेतं लक्षण्यं कामलक्षणम् 13_018_0107 तथा श्वेतं च राजर्षिं कीर्तयेत्परमद्युतिम् 13_018_0108 स्थाणुः प्रसादितो येन यस्यार्थे ह्यन्धको हतः 13_018_0109 महादेवप्रसादेन येन गङ्गावतारिता 13_018_0110 भगीरथं दुराधर्षं कीर्तयेत्परमद्युतिम् 13_018_0111 सगरस्यात्मजा येन प्लावितास्तारितास्तथा 13_018_0112 हुताशनसमानेतान्महारूपान्महौजसः 13_018_0113 उग्रकोपान्महासत्त्वान्कीर्तयेत्कीर्तिवर्धनान् 13_018_0114 देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान् 13_018_0115 सांख्यं योगं च परमं हव्यं कव्यं तथैव च 13_018_0116 कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम् 13_018_0117 मङ्गल्यं सर्वभूतानां पवित्रं बहुकीर्तितम् 13_018_0118 व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम् 13_018_0119 प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत 13_018_0120 एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च 13_018_0121 एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः 13_018_0122 नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः 13_018_0123 साक्षिभूता महात्मानः पापस्य सुकृतस्य च 13_018_0124 एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते 13_018_0125 नाग्निचोरभयं तत्र न मार्गप्रतिरोधनम् 13_018_0126 एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम् 13_018_0127 मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् 13_018_0128 दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः 13_018_0129 न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः 13_018_0130 रोगार्तो वाभियुक्तो वा पठन्पापात्प्रमुच्यते 13_018_0131 वास्तुमध्ये तु पठतः कुलस्वस्त्ययनं भवेत् 13_018_0132 क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति 13_018_0133 गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन् 13_018_0134 आत्मनश्च सुतानां च दाराणां च धनस्य च 13_018_0135 बीजानामोषधीनां च रक्षामेतां प्रयोजयेत् 13_018_0136 एतान्संग्रामकाले तु पठतः क्षत्रियस्य तु 13_018_0137 व्रजन्ति रिपवो नाशं क्षेमं च विनिवर्तते 13_018_0138 एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि 13_018_0139 भुञ्जते पितरो हव्यं कव्यं च त्रिदिवौकसः 13_018_0140 न व्याधिश्वापदभयं न द्विपान्न हि तस्करात् 13_018_0141 कश्मलं लघुतां याति पाप्मना च प्रमुच्यते 13_018_0142 यानपात्रे च याने च प्रवासे राजवेश्मनि 13_018_0143 परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन् 13_018_0144 न च राजभयं तेषां न पिशाचान्न राक्षसात् 13_018_0145 नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते 13_018_0146 चतुर्णामपि वर्णानामाश्रमस्य विशेषतः 13_018_0147 करोति सततं शान्तिं सावित्रीमुत्तमां पठन् 13_018_0148 नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते 13_018_0149 न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः 13_018_0150 न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम् 13_018_0151 ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम् 13_018_0152 गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः 13_018_0153 प्रस्थाने वा प्रवेशे वा सर्वावस्थागतः पठेत् 13_018_0154 जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम् 13_018_0155 ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप 13_018_0156 याथातथ्येन संगम्य इतिहासं पुरातनम् 13_018_0157 पराशरमतं दिव्यं शक्राय कथितं पुरा 13_018_0158 तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम् 13_018_0159 हृदयं सर्वभूतानां श्रुतिरेषा पुरातनी 13_018_0160 सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा 13_018_0161 पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिम् 13_018_0162 अभ्याशे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च 13_018_0163 मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा 13_018_0164 वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः 13_018_0165 शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मर्षिभिः सेवितम् 13_018_0166 भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः 13_018_0167 सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः 13_018_0168 यो गोशतं कनकशृङ्गमयं ददाति 13_018_0169 विप्राय वेदविदुषे च बहुश्रुताय 13_018_0170 दिव्यां च भारतकथां कथयेच्च नित्यं 13_018_0171 तुल्यं फलं भवति तस्य च तस्य चैव 13_018_0172 धर्मो विवर्धति भृगोः परिकीर्तनेन 13_018_0173 वीर्यं विवर्धति वसिष्ठनमोनतेन 13_018_0174 संग्रामजिद्भवति चैव रघुं नमस्यन् 13_018_0175 स्यादश्विनौ च परिकीर्तयतो न रोगः 13_018_0176 एषा ते कथिता राजन्सावित्री ब्रह्म शाश्वती 13_018_0177 विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत 13_018=0177 Colophon. % After 13.148, D4-9 ins.: 13_019=0000 युधिष्ठिरः 13_019_0001 मानसानीह तीर्थानि प्रशंसन्ति महर्षयः 13_019_0002 तानि मे कुरुशार्दूल यथावद्वक्तुमर्हसि 13_019=0002 भीष्मः 13_019_0003 शृणु तीर्थानि गदतो मानसानीह मानद 13_019_0004 येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम् 13_019_0005 सत्यं तीर्थं क्षमा तीर्थं सत्यमिन्द्रियनिग्रहः 13_019_0006 सर्वभूतदया तीर्थं तीर्थमार्जवमेव च 13_019_0007 दानं तीर्थं दमस्तीर्थं संतोषस्तीर्थमुत्तमम् 13_019_0008 ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता 13_019_0009 ज्ञानं तीर्थं तपस्तीर्थं धृतिस्तीर्थमुदाहृतम् 13_019_0010 तीर्थानामपि यत्तीर्थं विशुद्धिर्मनसः परा 13_019_0011 नोदकक्लिन्नगात्रो हि स्नात इत्यभिधीयते 13_019_0012 स स्नातो यो दमस्नातः सुविशुद्धमनोमलः 13_019_0013 यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः 13_019_0014 सर्वतीर्थेष्वपि स्नातः पापो मलिन एव सः 13_019_0015 न च गच्छन्ति ते स्वर्गमविशुद्धमनोमलाः 13_019_0016 विषयेष्वपि संरागो मानसो मल उच्यते 13_019_0017 तेष्वेव च विरागोऽस्य निर्मलत्वमुदाहृतम् 13_019_0018 चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति 13_019_0019 शतशोऽपि जले धौतं सुराभाण्डमिवाशुचि 13_019_0020 निगृहीतेन्द्रियग्रामो यत्रैव निवसेन्नरः 13_019_0021 तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं गया 13_019_0022 ज्ञानह्रदे सत्यजले रागद्वेषमलापहे 13_019_0023 यः स्नातो मानसे तीर्थे स याति परमां गतिम् 13_019=0023 Colophon. 13_019=0023 युधिष्ठिरः 13_019_0024 पापस्य किमधिष्ठानं का प्रसूतिश्च भारत 13_019_0025 किं चास्य कारणं प्रोक्तं तन्मे ब्रूहि पितामह 13_019=0025 भीष्मः 13_019_0026 लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च 13_019_0027 अत्र ते संशयो मा भूल्लोभः पापस्य कारणम् 13_019_0028 लोभात्क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्तते 13_019_0029 लोभान्मोहश्च माया च मानान्मात्सर्यमेव च 13_019_0030 नार्थैः पूरयितुं शक्यो लोभो बहुविधैरपि 13_019_0031 नित्यं गम्भीरतोयाभिरापगाभिरिवार्णवः 13_019_0032 सर्वभूतेष्वविश्वासः सर्वभूतेष्वनिर्दयः 13_019_0033 सर्वभूतेष्वजिह्मश्च लोभाद्भवति भारत 13_019_0034 सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः 13_019_0035 छेत्तारः संशयानां च लोभग्रस्ताः प्रत्यान्त्यधः 13_019_0036 लोभक्षये क्षयं यान्ति सर्वपापानि देहिनाम् 13_019_0037 लोभवृद्धौ च वर्धन्ते नृपते नात्र संशयः 13_019_0038 तस्मात्सर्वप्रयत्नेन त्यज लोभं युधिष्ठिर 13_019_0039 यदीच्छसि महाराज शाश्वतीं गतिमात्मनः 13_019=0039 Colophon. % After 13.150, D4-8 ins.: 13_020=0000 युधिष्ठिरः 13_020_0001 पितामह महाबाहो सर्वधर्मभृतां वर 13_020_0002 सत्यार्जवगुणोपेतं सौम्यं धर्मं वदस्व मे 13_020_0003 भवतः श्रोतुमिच्छामि सत्यवाक्यमनुत्तमम् 13_020_0004 यत्प्राग्बहुलया प्रोक्तं तन्मे त्वं वक्तुमर्हसि 13_020=0004 भीष्मः 13_020_0005 सौम्य धर्मं प्रवक्ष्यामि सत्यार्जवसमन्वितम् 13_020_0006 कामरूपस्य व्याघ्रस्य धेन्वा संवादमुत्तमम् 13_020_0007 माथुरे विषये रम्ये धनधान्यसमन्विते 13_020_0008 नानाजनपदाकीर्णे यज्ञवाटविभूषिते 13_020_0009 तत्र सा नगरी रम्या यमुनातीरमाश्रिता 13_020_0010 अर्धचन्द्रप्रतीकाशा विद्वज्जनविभूषिता 13_020_0011 इन्द्रयष्टिध्वजाकीर्णा गोपीभिरुपशोभिता 13_020_0012 बहुद्विजसमाकीर्णा नानापण्योपशोभिता 13_020_0013 सुप्रमाणा सुरम्या च स्वातिनक्षत्रनिर्मिता 13_020_0014 प्राकाराट्टप्रतोलीभिर्दुर्जया परिखादिभिः 13_020_0015 आम्रातककपित्थैश्च राजवृक्षैश्च शोभिता 13_020_0016 देवतायतनैर्दिव्यैः कदलीखण्डमण्डिता 13_020_0017 हंसमालाप्रतीकाशैर्दीप्यते धवलैर्गृहैः 13_020_0018 पनसैर्बकुलैस्तालैः प्रियालैर्नागकेसरैः 13_020_0019 करवीरैः कर्णिकारैः पाटलाशोकचम्पकैः 13_020_0020 मल्लिकाकुन्दजातीभिः कुब्जाह्लादकुरण्टकैः 13_020_0021 सुवर्णश्वेतयूथीभिः किंकिरातोत्पलादिभिः 13_020_0022 पुंनागवृक्षबकुलैरुद्यानैरुपशोभिता 13_020_0023 संपूर्णा धनधान्यैश्च गोधनैरुपशोभिता 13_020_0024 वेदाध्ययनघोषैश्च पवित्रीकृतमङ्गला 13_020_0025 वेदीशृङ्गाटकै रम्यैस्त्रिकचत्वरशोभिता 13_020_0026 रावणस्येव रत्नाढ्या लङ्का चैव महापुरी 13_020_0027 इन्द्रसेनो नृपस्तत्र राजधर्मसमन्वितः 13_020_0028 धर्मे चाभिरतो नित्यं देवतातिथिपूजकः 13_020_0029 क्षत्रधर्मे रतः श्रीमान्प्रजापतिसमः क्षितौ 13_020_0030 तेन सा नगरी रम्या राजसिंहेन पालिता 13_020_0031 नित्योत्सवप्रमुदिता शङ्खवादित्रनादिता 13_020_0032 सुसंगीतविदग्धैश्च प्रेक्षणीयैः समाकुला 13_020_0033 अन्तरापणवीथीभिः सुविभक्तैश्चतुष्पथैः 13_020_0034 दीर्घिकाकूपवापीभिस्तडागैरुपशोभिता 13_020_0035 सभाप्रपासमाकीर्णा विवाहमखसंकुला 13_020_0036 पुरी चन्द्रवती नाम दृष्टा ते यदि वा श्रुता 13_020_0037 तस्यां पुर्यां पुरा वृत्तं तत्त्वं शृणु युधिष्ठिर 13_020_0038 कस्यचिद्द्विजमुख्यस्य कल्याणी धेनुरुत्तमा 13_020_0039 हृष्टपुष्टा सुसंतुष्टा बहुला नाम विश्रुता 13_020_0040 गोधनस्य च सा मुख्या हंसवर्णा घटस्रवा 13_020_0041 दीर्घघोणा विभक्ताङ्गी श्रेष्ठलोमतनुत्वचा 13_020_0042 विस्तीर्णजघना दिव्या पीनश्रोणिपयोधरा 13_020_0043 सर्वलक्षणसंपन्ना सर्वावयवसुन्दरी 13_020_0044 नीलकण्ठा शुभग्रीवा घण्टाली मधुरस्वरा 13_020_0045 सा च यूथस्य सर्वस्य चचाराग्रे सुनिर्भया 13_020_0046 ग्रामधान्यं चरेच्छन्नं गत्वैकैव यथासुखम् 13_020_0047 सान्द्रं सुपुष्पितं सुरभि अच्छिन्नं चरते तृणम् 13_020_0048 रोहितो नाम तत्रान्यः पर्वतो यमुनातटे 13_020_0049 अनेककन्दरदरीनिर्झरैरुपशोभितः 13_020_0050 तस्य पूर्वोत्तरे भागे घोरे तृणसमाकुले 13_020_0051 संकटे विषमे दुर्गे भैरवे लोमहर्षणे 13_020_0052 मृगसिंहसमाकीर्णे बहुश्वापदसेविते 13_020_0053 वल्लीवृक्षादिगहने शिवाशतनिनादिते 13_020_0054 दुर्गेऽस्मिन्वसते रौद्रः कामरूपी भयंकरः 13_020_0055 द्वीपी शोणितमांसाशी महादंष्ट्रो महाबलः 13_020_0056 महापर्वतसंकाशो मेघगर्जितनिस्वनः 13_020_0057 महागुहादरीवक्त्रस्तीक्ष्णदंष्ट्रो नखायुधः 13_020_0058 नन्दी नाम स धर्मात्मा स च गोपहिते रतः 13_020_0059 अच्छिन्नाग्रैस्तृणैर्दीर्घैर्गोधनं परिरक्षति 13_020_0060 तस्य यूथपरिभ्रष्टा बहुला तृणतृष्णया 13_020_0061 चरन्ती व्याघ्रपुरतः सा धेनुः समुपस्थिता 13_020_0062 अभिद्रवंश्च तां व्याघ्रस्तिष्ठ तिष्ठेति चाब्रवीत् 13_020_0063 त्वमद्य विहितो भक्षः स्वयं प्राप्तासि मे वनम् 13_020_0064 व्याघ्रस्य वचनं श्रुत्वा निष्ठुरं लोमहर्षणम् 13_020_0065 सुतं रूपान्वितं बालं चन्द्ररूपसमप्रभम् 13_020_0066 वत्सं स्मरति सा धेनुः स्नेहार्ता गद्गदस्वरा 13_020_0067 दह्यन्ती पुत्रशोकेन बहुला पुत्रवत्सला 13_020_0068 रुदन्ती करुणं सा तु निराशा पुत्रदर्शने 13_020_0069 दृष्ट्वा तु बहुलां व्याघ्रः क्रन्दमानां सुदुःखिताम् 13_020_0070 उवाच वचनं घोरं बहुले किं प्ररुद्यते 13_020_0071 दैवाद्यथोपपन्नासि भक्षस्त्वं मे यदृच्छया 13_020_0072 न रुदन्त्या वा हसन्त्या वा तथा ते जीवितं भवेत् 13_020_0073 विहितं भुज्यते लोके स्वयं प्राप्तासि धेनुके 13_020_0074 मृत्युस्ते विहितोऽद्यैव वृथा किमनुशोचसि 13_020_0075 पप्रच्छ च पुनर्व्याघ्रः किमर्थं रुदितं त्वया 13_020_0076 कौतुकं मेऽद्य संजातमशेषं कथयस्व नः 13_020_0077 व्याघ्रस्य वचनं श्रुत्वा बहुला वाक्यमब्रवीत् 13_020_0078 क्षन्तुमर्हसि मे नाथ कामरूप नमोऽस्तु ते 13_020_0079 त्वां समालोक्य लोकस्य परित्राणं न विद्यते 13_020_0080 जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया 13_020_0081 जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च 13_020_0082 तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि 13_020_0083 देवैरपि सदा सर्वैर्मर्तव्यमवशैर्ध्रुवम् 13_020_0084 तस्मात्तन्नाहमेवैकं व्याघ्र शोचामि जीवितम् 13_020_0085 किं तु स्नेहवशाद्व्याघ्र दुःखेन रुदितं मया 13_020_0086 अस्ति मे हृदि संतापस्तं च त्वं श्रोतुमर्हसि 13_020_0087 अग्रे वयसि वर्तन्ती प्रसूताहं मृगाधिप 13_020_0088 इष्टः प्रथमजातस्तु सुतश्च मम बालकः 13_020_0089 क्षीरं पिबति मे वत्सस्तृणं नाद्यापि जिघ्रति 13_020_0090 स च गोपकुले बद्धः क्षुधितो मामुदीक्षते 13_020_0091 सुतं तमनुशोचामि कथं जीविष्यते सुतः 13_020_0092 तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशानुगा 13_020_0093 पाययित्वा च तं वत्समवलिह्य च मूर्धनि 13_020_0094 सखीनामर्पयित्वा च संदिश्य च हिताहितम् 13_020_0095 पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि 13_020_0096 शीघ्राहमागमिष्यामि महाव्याघ्र तवान्तिकम् 13_020_0097 बहुलाया वचः श्रुत्वा मृगेन्द्रः पुनरब्रवीत् 13_020_0098 किं ते पुत्रेण कर्तव्यं मरणं किं न पश्यसि 13_020_0099 त्रसन्ति सर्वभूतानि मां निरीक्ष्य म्रियन्ति च 13_020_0100 त्वं पुनः कृपयाविष्टा पुत्र पुत्रेति भाषसे 13_020_0101 न मन्त्रा न तपो दानं न माता न पिता सुतः 13_020_0102 शक्नुवन्ति परित्रातुमागतां मत्समीपतः 13_020_0103 कथं तद्गोकुलं गत्वा गोपीजनसमाकुलम् 13_020_0104 वृषभैर्नादितं रम्यं बालवत्सविभूषितम् 13_020_0105 भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः 13_020_0106 नित्यं प्रमुदितं रम्यं सर्वदैवतपूजितम् 13_020_0107 पवित्रं तत्पवित्राणां मङ्गलानां च मङ्गलम् 13_020_0108 यत्तीर्थं सर्वतीर्थानां रम्याणां रम्यमुत्तमम् 13_020_0109 समस्तगुणसंकीर्णमीश्वरायतनं महत् 13_020_0110 यत्स्थानं सर्वसिद्धानां भूमिस्वर्गमनुत्तमम् 13_020_0111 गर्गरीरवशब्देन यत्र लक्ष्मीर्न हन्यते 13_020_0112 यत्र वत्साश्च हुंकारं करुणं मातृकाङ्क्षया 13_020_0113 यद्गोपैः पालितं शूरैर्बाहुयुद्धविशारदैः 13_020_0114 प्रगीतनृत्यसंलापं वल्गुतास्फोटनादितम् 13_020_0115 इतस्ततः स्थितैर्वत्सैरर्घ्यमानैः समन्ततः 13_020_0116 सरोवद्भ्राजते गोष्ठं श्रीमद्भिरिव पङ्कजैः 13_020_0117 तच्छ्रीनिकेतनं रम्यं मातरं भ्रातरं सुतम् 13_020_0118 दृष्ट्वा सखीजनं भूयः कथं प्रत्यागमिष्यसि 13_020_0119 पञ्च भूतानि मे भद्रे पिबन्तु रुधिरं तव 13_020_0120 न निराशानि भूतानि वाङ्मात्रेण करोम्यहम् 13_020=0120 बहुला 13_020_0121 प्रथमं दृष्टवत्साहं मृगेन्द्र शृणु मे वचः 13_020_0122 दृष्ट्वा सखीजनं बालं गोपांश्च परिचारकान् 13_020_0123 गोपीजनं समागम्य जननीं च विशेषतः 13_020_0124 शपथैरागमिष्यामि मन्यसे यदि मुञ्च माम् 13_020=0124 व्याघ्रः 13_020_0125 शपथाः कीदृशा भद्रे ये त्वया परिनोदिताः 13_020_0126 प्रत्ययं चैवमाख्याहि बहुले मम यत्नतः 13_020=0126 बहुला 13_020_0127 यदि ते नास्ति विश्वासो ममोपरि मृगाधिप 13_020_0128 शपथैरागमिष्यामि सत्यं ब्रूयां न संशयः 13_020_0129 मा ददस्वेति यो ब्रूयाद्गुर्वग्निब्राह्मणेषु च 13_020_0130 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0131 मधुमांसे च यत्पापं लाक्षाविक्रयणे तथा 13_020_0132 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0133 यो वेदविक्रयी विप्रश्चत्वरे पठते तु यः 13_020_0134 असंतोषी च यो विप्रो नित्यं भवति याचकः 13_020_0135 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0136 मत्सरी गोत्रभावेन भूतानां गुणनाशकः 13_020_0137 कौमारं चापि भर्तारं या नारी नानुमन्यते 13_020_0138 परद्रव्योपयोगेन यज्ञं कुर्वन्ति ये द्विजाः 13_020_0139 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0140 स्वपाकं च परित्यज्य परपाकरताश्च ये 13_020_0141 ये सक्ता गुरुदारेषु स्वामिदारेषु ये नराः 13_020_0142 ब्राह्मणो वृषलीं गत्वा न तु तीर्थानि सेवते 13_020_0143 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0144 ब्राह्मणः कृतसंस्कारः शूद्रप्रेक्षणकारकः 13_020_0145 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0146 अनृतं धनसंबद्धे कूटसाक्ष्यं वदन्ति ये 13_020_0147 यत्पापं ब्रह्महत्यायां मातापितृवधेन च 13_020_0148 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0149 यत्पापं लुब्धकानां च म्लेच्छानां गरदायिनाम् 13_020_0150 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0151 पादेन स्पृशते गाश्च शिरोभिर्न नमन्ति ये 13_020_0152 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0153 गोष्ववज्ञां प्रकुर्वन्ति शपन्ते ताडयन्ति च 13_020_0154 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0155 सकृद्दत्त्वा तु यः कन्यां द्वितीयाय प्रयच्छति 13_020_0156 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0157 कथायां क्रियमाणायामन्तरायं करोति यः 13_020_0158 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0159 गृहे यस्यागतो विप्रो निराशः प्रतिगच्छति 13_020_0160 तेन पापेन लिप्यामि यत्तेऽहं नागमे पुनः 13_020_0161 द्विभार्यः पुरुषो यस्तु एकां स्नेहेन पश्यति 13_020_0162 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0163 एकाकी मृष्टमश्नाति यः कश्चित्पुरुषाधमः 13_020_0164 तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः 13_020_0165 यस्त्रीन्हले बलीवर्दान्विषमं वाहयेत यः 13_020_0166 तेन पापेन लिप्येऽहं यदि नायां तवान्तिकम् 13_020_0167 इत्येतैः पातकैर्घोरैरागमिष्याम्यहं पुनः 13_020_0168 लब्ध्वा स प्रत्ययं व्याघ्रः पुनर्वचनमब्रवीत् 13_020_0169 संजातः प्रत्ययोऽस्माकं शपथैर्बहुले तव 13_020_0170 कदाचिन्मन्यसे गत्वा मूर्खोऽसौ वञ्चितो मया 13_020_0171 लोकेऽस्मिन्नास्तिकाः केचिन्मूर्खाः पण्डितमानिनः 13_020_0172 भ्रामयन्ति च ते बुद्धिं चक्रारूढ इवेक्षणम् 13_020_0173 अतथ्यान्यपि तथ्यानि दर्शयन्त्यपि पेशलाः 13_020_0174 समे निम्नोन्नतानीव चित्रं कर्मविदो जनाः 13_020_0175 प्रायः कृतार्थो लोकोऽयं मन्यते नोपकारिणम् 13_020_0176 वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् 13_020_0177 न तं पश्यामि लोकेऽस्मिन्कृते प्रतिकरोति यः 13_020_0178 सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते 13_020_0179 ऋषिदेवासुरगणैः शपथाः कार्यसिद्धये 13_020_0180 कृताः परस्परं पूर्वं तन्न मन्यामहे कथम् 13_020_0181 सत्येनाभिशपेद्यस्तु देवाग्निगुरुसंनिधौ 13_020_0182 तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति 13_020_0183 मा ते बुद्धिर्भवेदेवं शपथैरेव यन्त्रिता 13_020_0184 तेनैवं दर्शितं पूर्वं यथेष्टं कुरु सांप्रतम् 13_020_0185 बहुले गच्छ पश्य त्वं पुत्रकं पुत्रवत्सले 13_020_0186 पाययित्वा च तं वत्समवलिह्य च मूर्धनि 13_020_0187 मातरं भ्रातरं दृष्ट्वा सखीः स्वजनबान्धवान् 13_020_0188 सत्यमेवाग्रतः कृत्वा शीघ्रमागमनं कुरु 13_020=0188 भीष्मः 13_020_0189 एवं सा प्रत्ययं कृत्वा बहुला सत्यवादिनी 13_020_0190 अनुज्ञाता मृगेन्द्रेण प्रयाता पुत्रवत्सला 13_020_0191 अश्रुपूर्णमुखी दीना वेपमाना सुदुःखिता 13_020_0192 कुररी निःश्वसन्तीव पतिता शोकसागरे 13_020_0193 करिणीव हि नागेन गृहीता सलिलाशये 13_020_0194 अशक्तात्मपरित्राणे विलपन्ती मुहुर्मुहुः 13_020_0195 सा तु गोपकुलं गत्वा बहुला हृतविक्रमा 13_020_0196 श्रुत्वात्मवत्सं क्रोशन्तं पर्यधावत तन्मुखी 13_020_0197 उपासर्पत तं वत्सं बाष्पपर्याकुलेक्षणा 13_020_0198 स प्राप्तां मातरं वत्सः शङ्कितः परिपृच्छति 13_020_0199 न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यसे 13_020_0200 उद्विग्ना चापि ते दृष्टिर्भीतभीता च दृश्यते 13_020=0200 बहुला 13_020_0201 पिब पुत्र स्तनं मह्यं कारणं यदि पृच्छसि 13_020_0202 आगता च तव स्नेहात्कुरु तृप्तिं यथेप्सिताम् 13_020_0203 अपश्चिममिदं वत्स दुर्लभं मातृदर्शनम् 13_020_0204 एकाहमथ मां पीत्वा प्रत्यूषे कस्य पास्यसि 13_020_0205 मया तु पुत्र गन्तव्यं शपथैरागता ह्यहम् 13_020_0206 कामरूपस्य व्याघ्रस्य दातव्यं जीवितं मया 13_020_0207 बहुलाया वचः श्रुत्वा वत्सो वचनमब्रवीत् 13_020_0208 अहं तत्र गमिष्यामि यत्र त्वं गन्तुमिच्छसि 13_020_0209 श्लाघ्यं ममापि मरणं त्वया सह न संशयः 13_020_0210 एकाकिनापि मर्तव्यं मयावश्यं त्वया विना 13_020_0211 यदि मां सहितं मातर्वने व्याघ्रो हनिष्यति 13_020_0212 या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति 13_020_0213 तस्मादवश्यं यास्यामि त्वया सह न संशयः 13_020_0214 अथ मातश्च तिष्ठ त्वं शपथाः सन्तु ते मम 13_020_0215 जनन्या विप्रयुक्तस्य जीविते किं प्रयोजनम् 13_020_0216 अनाथस्य वने नित्यं को मे नाथो भविष्यति 13_020_0217 नास्ति मातृसमो बन्धुर्बालानां क्षीरपायिनाम् 13_020_0218 नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः 13_020_0219 नास्ति मातृसमः स्नेहो नास्ति मातृसमं सुखम् 13_020_0220 नास्ति मातृसमो देव इहलोके परत्र च 13_020_0221 एष नः परमो धर्मः प्रजापतिविनिर्मितः 13_020_0222 ये तु तिष्ठन्ति सत्पुत्रास्ते यान्ति परमां गतिम् 13_020_0223 ममैव विहितो मृत्युर्न त्वं पुत्र गमिष्यसि 13_020_0224 न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना 13_020_0225 अपश्चिममिमं पुत्र मातुः संदेशमुत्तमम् 13_020_0226 अनुतिष्ठस्व मद्वाक्यं तत्र शुश्रूषणं परम् 13_020_0227 वने जले च विचरन्मा प्रमादं करिष्यसि 13_020_0228 प्रमादात्सर्वभूतानि विनश्यन्ति न संशयः 13_020_0229 न च लोभेन वर्तव्यं विषमस्थं तृणं क्वचित् 13_020_0230 लोभाद्विनाशः सर्वेषामिह लोके परत्र च 13_020_0231 समुद्रमटवीं युद्धं विशन्तो लोभमोहिताः 13_020_0232 लोभादकार्यमत्युग्रं विद्वानपि समाचरेत् 13_020_0233 लोभात्प्रमादाद्विश्रम्भात्त्रिभिर्वै बध्यते पुमान् 13_020_0234 तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वसेत् 13_020_0235 आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः 13_020_0236 सर्पेभ्यः श्वापदेभ्यश्च म्लेच्छचोरादिसंकटे 13_020_0237 तिरश्चां पापजातीनामेकत्र वसतामपि 13_020_0238 विपरीतानि चित्तानि न ज्ञायन्ते ह पुत्रक 13_020_0239 नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम् 13_020_0240 विश्वासो नैव कर्तव्यः स्त्रीणां वेश्याजनस्य च 13_020_0241 न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् 13_020_0242 विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति 13_020_0243 न विश्वसेत्स्वदेहेऽपि चलतो जीवचेतसः 13_020_0244 तद्व्यक्तिमूढमत्यर्थं सदा सुप्तं विचारयेत् 13_020_0245 गन्धः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः 13_020_0246 गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति ब्राह्मणाः 13_020_0247 चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः 13_020_0248 नैकस्तिष्ठेद्वने घोरे धर्ममेकश्च चिन्तयेत् 13_020_0249 न चोद्वेगस्त्वया कार्यः सर्वस्य मरणं ध्रुवम् 13_020_0250 यथा हि पथिकः कश्चिच्छायामाश्रित्य विश्रमेत् 13_020_0251 विश्रम्य च पुनर्गच्छेत्तद्वद्भूतसमागमः 13_020_0252 यत्रानित्यं जगत्सर्वं तत्रैकः शोच्यते कथम् 13_020_0253 वत्सान्तःशोकमुत्सृज्य मद्वाक्यमनुपालय 13_020_0254 शिरस्याघ्राय तं वत्समवलिह्य च मूर्धनि 13_020_0255 शोकेन महताविष्टा बाष्पव्याकुललोचना 13_020_0256 विनिःश्वसन्ती मार्गीव व्याघ्राणां वशमागता 13_020_0257 पुत्रहीना जगत्सर्वं पश्यन्त्यन्धेव साभवत् 13_020_0258 महापङ्कविनिर्मग्ना तिष्ठन्त्येवात्र सीदति 13_020_0259 विलप्य बहुला पुत्रमुवाचेदं पुनर्वचः 13_020_0260 नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् 13_020_0261 नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा गतिः 13_020_0262 अपुत्रस्य जगच्छून्यमपुत्रस्य गृहं कुतः 13_020_0263 पुत्रेण जयते लोकान्पुत्रेण नरकं जयेत् 13_020_0264 अनृतं वदते लोकश्चन्दनं किल शीतलम् 13_020_0265 पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः 13_020_0266 दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् 13_020_0267 पुण्यैर्विना न पश्यन्ति गङ्गाधरमिवात्मजम् 13_020_0268 किं चन्दनेन पीयूषबिन्दुना किं किमिन्दुना 13_020_0269 पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि 13_020_0270 इति पुत्रगुणानुक्त्वा निरीक्ष्य च मुहुर्मुहुः 13_020_0271 स्वमातरं सखीर्गोपान्क्रमात्ताननुपृच्छति 13_020_0272 यूथस्याग्रे चरन्तीं मामाससाद मृगाधिपः 13_020_0273 मुक्ताहं तेन शपथैः कुलं दृष्ट्वागमिष्यसि 13_020_0274 साहं भवन्तं संद्रष्टुं मातरं स्वकुलं सुतम् 13_020_0275 आगता सत्यवाक्येन पुनर्यास्यामि तत्र च 13_020_0276 मातः क्षमस्व तत्सर्वं बालत्वे यत्कृतं मया 13_020_0277 न्यासस्तवायं दौहित्रः किमन्यत्प्रब्रवीमि ते 13_020_0278 विपुले चम्पके दामे भद्रे सुरभि मालिनि 13_020_0279 वसुधारे श्रिये नन्दे महानन्दे घटस्रवे 13_020_0280 अज्ञानाज्ज्ञानतो वापि यदुक्तं क्वचिदप्रियम् 13_020_0281 तत्क्षमध्वं महाभागाः पश्चाद्यच्च कृतं मया 13_020_0282 सर्वाः सर्वगुणोपेताः सर्वलोकस्य मातरः 13_020_0283 सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकम् 13_020_0284 अनाथमबलं दीनं सीदन्तं मम पुत्रकम् 13_020_0285 मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ 13_020_0286 भगिनीनामयं पुत्रः सांप्रतं च विशेषतः 13_020_0287 बालोऽबलाभिः सर्वाभिः पोष्यः पाल्यश्च पुत्रवत् 13_020_0288 चरन्तं विषमे स्थाने गच्छन्तं परगोकुले 13_020_0289 अकार्येषु प्रवर्तन्तं हे सख्यो वारयिष्यथ 13_020_0290 परपुत्रात्मपुत्रेषु यासां चित्तं समं भवेत् 13_020_0291 ता धन्यास्ताः कृतार्थाश्च ताः स्त्रियस्ताश्च मातरः 13_020_0292 मोदन्ते देवलोकेषु ता गावस्ताश्च योषितः 13_020_0293 याः पालयन्त्यनाथांश्च परपुत्रानात्मपुत्रवत् 13_020_0294 तस्मादनाथं मत्पुत्रं पुत्रवत्पालयिष्यथ 13_020_0295 रक्षध्वं च महाभागा यास्यामि सत्यसंश्रयात् 13_020_0296 यतः सर्वस्य जातस्य स्थितं मरणमग्रतः 13_020_0297 न चास्मद्गमने मन्युः सख्यः कार्यः कथंचन 13_020_0298 श्रुत्वैतद्बहुलावाक्यं माता सख्यश्च विह्वलाः 13_020_0299 विषादं परमं जग्मुरिदमूचुः सुविस्मिताः 13_020_0300 अहो सुमहदाश्चर्यं यद्व्याघ्रवदनं महत् 13_020_0301 प्रवेष्टुमुद्यता भीमं बहुला सत्यवाक्यतः 13_020_0302 शपथैः सत्यवाक्येन वञ्चयित्वा यतो भयम् 13_020_0303 नाशितव्यं प्रयत्नेन तत्कथं गम्यते पुनः 13_020_0304 बहुले नैव गन्तव्यं धर्मोऽयं कतमस्तव 13_020_0305 यद्बालं स्वकुलं त्यक्त्वा सत्यलोभेन गम्यते 13_020_0306 अत्र गाथाः पुरा गीता ऋषिभिस्तत्त्वदर्शिभिः 13_020_0307 प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकम् 13_020_0308 उक्त्वानृतं भवेद्यत्र प्राणिनां प्राणरक्षणम् 13_020_0309 अनृतं तत्र वै सत्यं सत्यं चैवानृतं भवेत् 13_020_0310 कामिनीषु विवाहेषु गवां कार्ये तथैव च 13_020_0311 ब्राह्मणाभ्युपपत्तौ च शपथैर्नास्ति पातकम् 13_020=0311 बहुला 13_020_0312 परेषां प्राणरक्षार्थं वदाम्येवानृतं वचः 13_020_0313 नात्मार्थमुत्सहे वक्तुं स्वल्पमप्यनृतं क्वचित् 13_020_0314 एकः संश्लिष्यते गर्भे जायेतैको म्रियेत च 13_020_0315 भुङ्क्ते चैकः सुखं दुःखं मातः सत्यं वदाम्यहम् 13_020_0316 सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः 13_020_0317 उदधिः सत्यवाक्येन मर्यादां न विलङ्घति 13_020_0318 विष्णवे पृथिवीं दत्त्वा बलिः पातालमाश्रितः 13_020_0319 छद्मना च बलिर्बद्धः सत्यवाक्येन तिष्ठति 13_020_0320 प्रवर्धमानः शैलेन्द्रः शतयोजनमुच्छ्रितः 13_020_0321 सत्येन संस्थितो विन्ध्यो न प्रवृद्धः स सांप्रतम् 13_020_0322 स्वर्गापवर्गनरकाः सर्वे वाचि प्रतिष्ठिताः 13_020_0323 यस्तां लोपयते वाचमशेषं तेन लोपितम् 13_020_0324 योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते 13_020_0325 किं तेन न कृतं पापं चोरेणात्मापहारिणा 13_020_0326 तस्मान्नैवाहमात्मानमसत्येन च लोपये 13_020_0327 यास्यामि नरकं घोरं विलोप्यात्मानमात्मना 13_020_0328 अगाधे विपुले शुद्धे सत्यतीर्थे क्षमाह्रदे 13_020_0329 स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिम् 13_020_0330 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13_020_0331 अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते 13_020_0332 सत्यं साधु तपः श्रुतं च परमं क्लेशादिभिर्वर्जितं 13_020_0333 स्वाधीनं च सुदुर्लभं च जगतः साधारणं भूषणम् 13_020_0334 साधूनां निकषं सतां कुलधनं सर्वाश्रमाणां बलं 13_020_0335 यन्म्लेच्छोऽपि विधाय गच्छति दिवं तत्त्यज्य तिष्ठेत्कथम् 13_020=0335 सख्यः 13_020_0336 बहुले त्वं नमस्कार्या सर्वैरपि सुरासुरैः 13_020_0337 मा त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान् 13_020_0338 ब्रूमः किमत्र कल्याणि या त्वं धर्मधुरंधरा 13_020_0339 त्यागेनानेन यत्प्राप्यं त्रैलोक्ये कः समोऽस्ति ते 13_020_0340 अधियोगं च पश्यामस्त्यागादस्मात्सुतेन ते 13_020_0341 न हि कल्याणचित्तानामापदः सन्ति कुत्रचित् 13_020_0342 दृष्ट्वा गोपाञ्जनं सर्वं परिक्रम्य च गोकुलम् 13_020_0343 बहुला प्रस्थिता देवान्वृक्षांश्चापृच्छ्य तान्पुनः 13_020_0344 क्षितिं च जलमग्निं च वायुं खार्कनिशाकरम् 13_020_0345 दशदिग्देवतामद्रीन्नक्षत्राणि ग्रहांस्तथा 13_020_0346 सर्वान्विज्ञापयाम्यद्य प्रणिपत्य मुहुर्मुहुः 13_020_0347 स्वैः स्वैः प्रभावै रक्षध्वमनाथं मम वत्सकम् 13_020_0348 करुणाहितचित्तानां न स्यात्परजनो यतः 13_020_0349 तस्मात्करुणया बालमनाथं पालयिष्यथ 13_020_0350 ये संश्रिता वने सिद्धाः सर्वाश्च वनदेवताः 13_020_0351 वने चरन्तं मे बालं ते रक्षन्तु सुतं मम 13_020_0352 चम्पकाशोकपुंनागसरलार्जुनकिंशुकाः 13_020_0353 शृण्वन्तु पादपाः सर्वे संदेशं मम विक्लवम् 13_020_0354 बालमेकाकिनं दीनं चरन्तं विषमे वने 13_020_0355 रक्षध्वं वत्सकं बालं स्नेहात्पुत्रमिवौरसम् 13_020_0356 मातापितृविनिर्मुक्तमनाथं दीनमातुरम् 13_020_0357 विचरन्तमिमां भूमिं क्रन्दमानं सुदुःखितम् 13_020_0358 तस्येहाक्रन्दमानस्य मत्पुत्रस्य महावने 13_020_0359 मातृशोकाभिभूतस्य क्षुत्पिपासातुरस्य च 13_020_0360 न्यस्तस्यैकाकिनः शून्यं जगत्सर्वं प्रपश्यतः 13_020_0361 चरमाणस्य कर्तव्यं सानुक्रोशस्य रक्षणम् 13_020_0362 एवं संदिश्य बहुला पुत्रस्नेहवशं गता 13_020_0363 शोकाग्निनातिसंतप्ता छिन्नाशा पुत्रदर्शने 13_020_0364 वियुक्ता चक्रवाकीव लतेव पतिता तरोः 13_020_0365 अन्धेव यष्टिरहिता प्रस्खलन्ती पदे पदे 13_020_0366 गत्वा तु सा पुनस्तत्र यत्रासौ पिशिताशनः 13_020_0367 आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रो भयानकः 13_020_0368 व्याघ्रं दृष्ट्वा तु सा धेनुरिदं वचनमब्रवीत् 13_020_0369 आगताहं महाभाग सत्यधर्मव्यवस्थया 13_020_0370 कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम् 13_020_0371 तर्पयस्व स्वभूतानि पञ्चास्य शोणितेन मे 13_020=0371 व्याघ्रः 13_020_0372 स्वागतं तव कल्याणि बहुले सत्यवादिनि 13_020_0373 न हि सत्यवतां किंचिदशुभं विद्यते क्वचित् 13_020_0374 त्वयोक्तं बहुले पूर्वं सत्यात्प्रत्यागता पुनः 13_020_0375 तेन नः कौतुकं जातं प्राप्तागच्छेत्कथं पुनः 13_020_0376 अन्यथा मां समासाद्य जीवन्ती यास्यसे कथम् 13_020_0377 तच्च नः कौतुकं पूर्णं दृष्टं सत्यं गवां मया 13_020_0378 तस्मादनेन सत्येन विमुक्तासि मयाधुना 13_020_0379 सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः 13_020_0380 सत्ये प्रतिष्ठितं ज्ञानं सर्वं सत्ये प्रतिष्ठितम् 13_020_0381 सत्येन देवास्तुष्यन्ति सत्येन पितरस्तथा 13_020_0382 सत्येन ऋषयः सिद्धाः सर्वं सत्ये प्रतिष्ठितम् 13_020_0383 धन्या गावः क्षितिर्धन्या धन्या त्वमपि धेनुके 13_020_0384 धन्यः स राजा यत्र त्वं वससे सत्यवादिनि 13_020_0385 धन्यः सराष्ट्रः सतृणः प्राणिवृक्षसमन्वितः 13_020_0386 चचार बहुला यत्र दिष्ट्या पापविनाशिनी 13_020_0387 ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् 13_020_0388 तैः प्राप्तं जन्मनः सारं ये पिबन्ति गवां पयः 13_020_0389 मृगेन्द्रः प्रत्ययं गत्वा विस्मयं परमं गतः 13_020_0390 प्रत्यादेशोऽयमस्माकं सर्वैर्देवैः प्रदर्शितः 13_020_0391 तत्करिष्याम्यहं कर्म येन मोक्ष्यामि किल्बिषात् 13_020_0392 मया जीवसहस्राणि भक्षितानि हतानि च 13_020_0393 गतिं कां नु गमिष्यामि दृष्ट्वा गोसत्यमीदृशम् 13_020_0394 अहं पापी दुराचारो नृशंसो जीवघातकः 13_020_0395 काँल्लोकान्हि गमिष्यामि कृत्वा कर्म सुदारुणम् 13_020_0396 गमिष्ये पुण्यतीर्थानि करिष्ये कायशोधनम् 13_020_0397 पतिष्ये गिरिमासाद्य विशे वापि हुताशनम् 13_020_0398 बहुले यन्मया कार्यं तपः पापविशुद्धये 13_020_0399 तदादेशय संक्षेपान्न कालो विस्तरस्य मे 13_020=0399 बहुला 13_020_0400 तपः कृते प्रशंसन्ति त्रेतायां यज्ञकर्म च 13_020_0401 द्वापरे ध्यानयोगं च दानमेकं कलौ युगे 13_020_0402 सर्वेषामेव दानानामिदमेवैकमुत्तमम् 13_020_0403 अभयं सर्वभूतानां नास्ति दानमतः परम् 13_020_0404 चराचराणां भूतानामभयं यः प्रयच्छति 13_020_0405 स सर्वभयनिर्मुक्तः परं ब्रह्माधिगच्छति 13_020_0406 नास्त्यहिंसापरं दानं नास्त्यहिंसापरो दमः 13_020_0407 यथा हस्तिपदेनान्यत्पदं सर्वं प्रलीयते 13_020_0408 सर्वे धर्मास्तथा व्याघ्र विधीयन्ते ह्यहिंसया 13_020_0409 योगवृक्षस्य या छाया तापत्रयविनाशिनी 13_020_0410 धर्मज्ञानसुपुष्पस्य स्वर्गमोक्षफलस्य च 13_020_0411 दुःखत्रयार्कसंतप्तश्छायां योगतरोः श्रितः 13_020_0412 न बध्यते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम् 13_020_0413 इत्येवं परमं श्रेयः कीर्तितं ते समासतः 13_020_0414 ज्ञातं चैतत्त्वया सर्वं केवलं मां हि पृच्छसि 13_020=0414 व्याघ्रः 13_020_0415 अहं देवैः पुरा सर्वैर्व्याघ्ररूपेण पातितः 13_020_0416 तत्र प्राणिवधे घोरे अशेषं मम विस्मृतम् 13_020_0417 त्वत्संपर्कोपदेशेन संजातं स्मरणं पुनः 13_020_0418 मुक्तशापश्च संजातः प्रसादात्तव धेनुके 13_020_0419 बहुले गच्छ तुष्टोऽस्मि पुत्रेण सहिता भव 13_020_0420 त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिम् 13_020_0421 ततो योगं समाश्रित्य व्याघ्रस्तद्गतमानसः 13_020_0422 प्राणायामैः स्वकं देहं परित्यज्य दिवं गतः 13_020_0423 सर्वपापविशुद्धात्मा योगैश्वर्यसमन्वितः 13_020_0424 विमाने हंससंयुक्ते महता अप्सरोगणैः 13_020_0425 विमानसंस्थितं दृष्ट्वा विस्मयं परमं गतः 13_020_0426 बहुला हृष्टतुष्टाङ्गी गोकुलं पुनरागता 13_020_0427 आगत्य च यथावृत्तं व्याघ्रसंवादमुत्तमम् 13_020_0428 सखीभ्यः कथयामास पुत्रस्य च विशेषतः 13_020_0429 बहुला पुत्रसंयुक्ता सुप्रीता सुनिराकुला 13_020_0430 गोधनैर्वृषभैर्वत्सैर्गोपगोपीजनैर्वृता 13_020_0431 विचचाराटवीं सर्वामशेषभयवर्जिता 13_020_0432 यथेष्टचेष्टमभवद्गोकुलं तत्प्रभावतः 13_020_0433 सराष्ट्रभृत्यराजानं सान्तःपुरपरिच्छदम् 13_020_0434 सर्वान्गोपांश्च तान्दृष्ट्वा गोपीगोमण्डलानि च 13_020_0435 इति संगृह्य तान्सर्वान्बहुला प्रस्थिता दिवम् 13_020_0436 महाविमानैः श्रीमद्भिरसंख्यैः सर्वतोवृतम् 13_020_0437 प्राप्य स्वर्गं क्रमादूर्ध्वमशेषैः सहिता पुनः 13_020_0438 उपर्युपरि लोकानां गत्वा गोलोकमास्थिता 13_020_0439 तत्र संभोगसंकीर्णे असंख्यातैः पुरोत्तमैः 13_020_0440 क्रीडते सहिता सर्वैर्यावदाभूतसंप्लवम् 13_020=0440 भीष्मः 13_020_0441 इत्येतत्सत्यवाक्यस्य माहाभाग्यमुदाहृतम् 13_020_0442 यः पठेच्छृणुयाद्वापि स्वर्गलोकं स गच्छति 13_020_0443 बहुलाव्याघ्रसंवादं यः पठेत्सततं द्विजः 13_020_0444 शृणुयादेकचित्तश्च स व्याघ्रैर्नाभिभूयते 13_020_0445 वियुक्ता या सुतैर्नारी नरो वापि पठेत्सदा 13_020_0446 सोऽपि पापैर्विनिर्मुक्तः पुत्रैर्भवति संगतः 13_020_0447 यः पठेत्प्रातरुत्थाय चतुर्दश्यष्टमीषु च 13_020_0448 सतां पुण्यकृतां लोकान्गच्छते नात्र संशयः 13_020_0449 गवां गोष्ठे च पठतां गोवृद्धिर्नात्र संशयः 13_020_0450 क्षेत्रमध्ये च पठतां सस्यवृद्धिः प्रजायते 13_020_0451 गृहमध्ये च पठतां बालानां शान्तिवर्धनम् 13_020_0452 भवेद्ग्रहाभिभूतानां रक्षामेतां च यः पठेत् 13_020_0453 दुर्गेषु पठतां नित्यमटव्यायतनेषु च 13_020_0454 दिवा वा यदि वा रात्रौ न भयं विद्यते क्वचित् 13_020_0455 दुःस्वप्नारिष्टदुर्मित्रं श्रुत्वेदं संप्रणश्यति 13_020_0456 वन्ध्यायाश्च भवेत्पुत्रः संमतश्च पतिर्भवेत् 13_020_0457 कुमारी च सदा शृण्वन्वीरं पतिमवाप्नुयात् 13_020_0458 नारी वा पुरुषो वापि दुर्भगः सुभगो भवेत् 13_020_0459 गवां पर्वसु भक्त्या च माहात्म्यं पुरतः पठेत् 13_020_0460 स गोवृद्धिमवाप्नोति गोलोकं चैव गच्छति 13_020=0460 Colophon.