% Mahabharata: supplementary passages - Sauptikaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 10, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 10*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 10*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % Before the introductory mantra, Ś1 ins.: ... 10*0002_01 ओं नमः सकलकल्याणदायिने चक्रपाणये 10*0002_02 विषयार्णवमग्नानां समुद्धरणसेतवे % 10.1.1 % After 1c, Ca % (wrongly) ins.: 10*0003_01 सर्वे सुमनसस्तदा 10*0003_02 समीपे पाण्डवावेत्य वासुदेवोऽब्रवीदिदम् % 10.1.31 % After 31, N G1 (inf. lin.) ins.: 10*0004_01 महार्हशयनोपेतौ भूमावेव ह्यनाथवत् % 10.1.52 % After 52, K2-4.6 ins.: 10*0005_01 न शत्रुघाते विद्वद्भिर्धर्मो द्रष्टव्य इत्युत 10*0005_02 येन केन प्रकारेण रिपुं हन्यात्तदाचरेत् 10*0005_03 न च वध्यः कदाचिद्धि रिपुर्न्यायमवेक्षता 10*0005_04 यदि शक्यो भवेत्कश्चिच्छेत्तुमामूलतो रिपुः 10*0005_05 तत्र यत्नः प्रकर्तव्यस्तस्य सिद्धिर्भवेद्यथा % 10.1.54 % After 53, K6 B Dn D1-5.7 G % (G3 marg.) ins.: 10*0006_01 तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबलौ % 10.2.4 % After 4, Dn2 ins.: 10*0007_01 न वा पुरुषकारेण संसिद्धिश्चैव सर्वशः % 10.2.30 % After 30ab, Ñ1 B Dn % D1-3.5.7 S ins.: 10*0008_01 तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति 10*0008_02 ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः % 10.3.25 % After 25, K2 ins.: 10*0009_01 अद्य तान्सूदितान्सर्वान्धृष्टद्युम्नपुरोगमान् % 10.3.30 % After 30ab, K2 ins. (cf. 32cd): 10*0010_01 गमिष्याम्यथ पञ्चानां पदवीमद्य दुर्गमाम् % T G1.2 ins. after 30: G3 M % subst. for 30cd: 10*0011_01 सूदयिष्यामि संहृष्टः पशूनिव पिनाकधृक् % 10.3.34 % After 34, K3 ins.: 10*0012_01 विरात्रे प्रमथिष्यामि खड्गेन निशि गौतम % 10.3.35 % After 35, K2-4.6 % ins.: 10*0013_01 श्रूयते जामदग्न्येन पितुर्वधममृष्यता 10*0013_02 त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा % 10.5.2 % After 2, K5 Ñ1 B % Dn D1-5.7 G3 ins.: 10*0014_01 चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह 10*0014_02 न स धर्मान्विजानाति दर्वी सूपरसानिव 10*0014_03 मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य ह 10*0014_04 क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव % 10.5.24 % After 24, K2-4.6 ins.: 10*0015_01 यास्याम्यपचितिं राज्ञः कौरवस्य पितुस्तथा % 10.5.38 % After 38, % K2-4 ins.: 10*0016=00 संजय उवाच 10*0016_01 ततस्तौ संविदं कृत्वा वासुदेववृषध्वजौ 10*0016_02 निश्चितौ तु वधे तेषां पाञ्चालानां महाव्रतौ 10*0016_03 ततोऽब्रवीन्महादेवं कृष्णमक्लिष्टकारिणम् 10*0016_04 योगमूर्तिधरो भूत्वा प्रविश्याभ्यन्तरं मनः 10*0016_05 तावत्कार्यमिदं युक्तं साधयाम्यहमञ्जसा 10*0016_06 एवं तु संविदं कृत्वा एकमूर्तिधरौ स्थितौ % 10.6.11 % After 11, N M1 ins.: 10*0017_01 अग्रसत्तांस्तथा भूतं द्रौणिना प्रहिताञ्शरान् % 10.7.14 % B1.3.4 % Dn1 D1.2.4 ins. after 14: Dn2 D3.5.7, after 15ab: % K2, after 15: 10*0018_01 रत्नचित्राङ्गदधराः समुद्यतकरास्तथा % 10.7.18 % After 18ab, Ś2 % ins.: 10*0019_01 शतशश्च सहस्राक्षास्तथैव च घटोदराः % 10.7.22 % N (except % B2 D7) ins. after 22ab (Ś2 after 20ab): 10*0020_01 ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः % 10.7.25 % After 25, % D1.2 ins.: 10*0021_01 चारुकुण्डलिनश्चैव तथा मुकुटधारिणः % 10.7.30 % After 30ab, B3 ins.: 10*0022_01 करालाक्षाः सकृद्भास्वच्छतवक्रास्तथैव च % 10.7.66 % After 66e, S ins.: 10*0023_01 यान्तं द्रौणिं महारथम् 10*0023_02 देवदेवं हरं स्थाणुं % After % 66, D1.2 ins.: 10*0024_01 यश्चेदं पठते स्तोत्रं श्रुत्वा भक्तिसमन्वितः 10*0024_02 सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति % 10.8.3 % T G1.2 M ins. % after 3ab: G3, after 26*: 10*0025_01 कृता प्रतिज्ञा सफला कच्चित्संजय सा निशि % After 3, G3 ins. (cf. 4ab): 10*0026_01 बलैर्वा निहतौ तौ तु कच्चिन्न पतितौ क्षितौ % On the other hand, T G1.2 M ins. after 3: % G3, after 25*: 10*0027_01 गत्वा तिष्ठत्यसौ द्रौणिः कृत्वा कर्म सुदुष्करम् 10*0027_02 धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल 10*0027_03 संछन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः % 10.8.8 % After 8, K2-4.6 Dn2 D1-5.7 M3.4 ins.: 10*0028_01 तथा भवद्भ्यां कार्यं स्यादिति मे निश्चिता मतिः % 10.8.10 % After 10ab, S ins.: 10*0029_01 द्रौणिः परमसंक्रुद्धः तेजसा प्रज्वलन्निव 10*0029_02 ततः पर्यचरत्सर्वं संप्रसुप्तजनं निशि % 10.8.17 % After % 17, S ins.: 10*0030_01 निष्पिष्य तु ततो भूमौ पाञ्चालं द्रौणिरोजसा 10*0030_02 धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः 10*0030_03 तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्छितः 10*0030_04 द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा % 10.8.18 % After 18, S ins.: 10*0031_01 स वार्यमाणस्तरसा बलाद्बलवता बली % 10.8.19 % After 19, K2 (om. line 1).5 Ñ1 B Dn D1-5.7 % ins.: 10*0032_01 एवमुक्त्वा तु वचनं विरराम परंतपः 10*0032_02 सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम् % 10.8.20 % After 20, S ins.: 10*0033_01 नृशंसेनातिवृत्तेन त्वया मे निहतः पिता 10*0033_02 तस्मात्त्वमपि वध्यस्तु नृशंसेन नृशंसकृत् % 10.8.34 % After 34, S ins.: 10*0034_01 गदाप्रहाराभिहतो नाकम्पद्द्रौणिराहवे % 10.8.36 % After % 36cd, S ins.: 10*0035_01 पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके % 10.8.51 % For 51cd, S (G1 om.) subst.: 10*0036_01 प्रासप्रहारं तु तदा विगृह्य द्रौणिराहवे % 10.8.57 % After 57, S ins.: 10*0037_01 शरैराच्छादितस्तेन द्रोणपुत्रो महारथः 10*0037_02 अदृश्यत महाराज श्वाविट्शललितो यथा % 10.8.65 % After 65, Ñ1 B Dn D1-5.7 S ins.: 10*0038_01 तथैव च महाराज न्यस्तशस्त्रान्महारथान् % 10.8.82 % After 82, Ñ1 ins. (cf. % 83ab): 10*0039_01 विक्रोशं चुक्रुशुश्चान्ये बहुबद्धं ततस्ततः % 10.9.8 % After 8ab, K3 ins.: 10*0040_01 दुःखादश्रूण्यमुञ्चन्त निःश्वासपरमा नृपः % 10.9.17 % For 17cd, K2 subst., while K3 ins. after 17: 10*0041_01 तमुपास्यन्त्यरण्येऽद्य मृगगोमायवः स्म ह % On the other hand, K5 Ñ1 (by corr.) B Dn D1-5.7 % subst. for 17cd: 10*0042_01 उपासते च तं ह्यद्य क्रव्यादा मांसहेतवः % while S subst. for 17cd: 10*0043_01 तमुपासन्त कौरव्यं क्रव्यादा मांसगृद्धिनः % 10.9.24 % After 24, K2.4.6 ins.: 10*0044_01 धिगस्तु तस्य पापस्य मिथ्या धर्मिष्ठवादिनः 10*0044_02 इदं पापं भीमसेनः कृतवाञ्छद्मना च यत् % 10.9.29 % After 29cd, % S ins. (cf. 5. 123. 20ab): 10*0045_01 यावनाथौ कृतौ वीर त्वया नाथेन वध्यता % 10.9.55 % After 55, K2.3 ins.: 10*0046_01 समुत्सृष्टेषु विधिना प्राणेषु गगनं गते 10*0046_02 विद्युत्तेजःसमः प्रायात्कृपाद्याः कौतुकान्विताः % On the other hand, Ñ1 B Dn D1-5.7 ins. after 55: 10*0047_01 आक्रामत दिवं पुण्यां शरीरं क्षितिमाविशत् 10*0047_02 एवं ते निधनं यातः पुत्रो दुर्योधनो नृप 10*0047_03 अग्रे यात्वा रणे शूरः पश्चाद्विनिहतः परैः % 10.9.56 % K3 ins. after % 56ab: K2 after 46*: 10*0048_01 विमानसंस्थमाकाशे ददृशुस्ते सुयोधनम् 10*0048_02 ऐन्द्रैर्गणैः परिवृतं दिव्यमाल्यानुलेपनम् 10*0048_03 साधु साध्विति भाषन्तं कृपादीनां पुनः पुनः % 10.9.57 % After 57, Ś K Ñ1 B % Dn D1-5.7 G3 ins.: 10*0049_01 एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः 10*0049_02 घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव % 10.10 % The introductory mantra: 10*0050_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 10*0050_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % 10.10.4 % After 4, T1 G1.2 M ins.: 10*0051_01 विघुष्टनानाविहगफलभारानतस्य ह % 10.11.3 % After 3, T G1.2 M (M4 om.) ins.: 10*0052_01 कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम् 10*0052_02 प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः % 10.11.4 % For 4ab, T G1.2 M (M4 % om.) subst.: 10*0053_01 तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः % 10.11.18 % After 18, K3 % ins.: 10*0054_01 तं श्रुत्वागतमन्युतत्कम्पमानाभ्यपद्यत(sic) % 10.11.25 % After 25, K3 ins.: 10*0055_01 विस्फार्य सशरं चापं तूर्णमश्वांश्च नोदयन् 10*0055_02 तं पापं पुरुषव्याघ्र विनिहत्य सुखी भव % 10.12.3 % After 3, K4 repeats 40*, while K2 ins.: 10*0056_01 स्यास्तु मे परमं गुह्यं श्रुत्वा च क्रियतां पुनः % On the other hand, M ins. after 3: 10*0057_01 तं प्रयान्तं महाबाहुं भीमसेनं महाबलम् 10*0057_02 द्रोणपुत्रवधप्रेप्सुं कस्मान्नाभ्यवपत्स्यसे 10*0057_03 स हि क्रोधपरीतात्मा शांकरं वपुरास्थितः 10*0057_04 अवध्यः सर्वलोकानां द्रौणिः परमकोपनः 10*0057_05 क्रोधेन परमाविष्टं भीमं पुत्रवधार्दितम् 10*0057_06 दृष्टमात्रेण तं शूरो वधिष्यति महास्त्रवित् 10*0057_07 स शूरः स च विक्रान्तः समन्युर्नाशयिष्यति 10*0057_08 तस्माद्भीमं महाराज प्रयाम भरतर्षभ % 10.12.6 % After % 6ab, K2 D4 ins.: 10*0058_01 अथार्जुनस्य संप्राप्तं दृष्ट्वा ब्रह्मशिरस्तथा 10*0058_02 तमुवाच स्वपितरमश्वत्थामा महाबलः 10*0058_03 क्रोधेन महताविष्टो दृष्ट्वा स्नेहविपर्ययम् 10*0058_04 पुत्रोऽहं गुणवांस्तात किमर्थं मे न दत्तवान् 10*0058_05 ब्रह्मास्त्रं सरहस्यं च अर्जुनायोपपादितम् 10*0058_06 तं क्रुद्धमिति स ज्ञात्वा पुत्रस्नेहाच्च भारत % 10.12.7 % After 7ab, M1-3 ins.: 10*0059_01 क्रुद्धरूपस्य शूरस्य वीरस्याप्यत्यमर्षिणः % 10.12.34 % After 34, K2.4 ins.: 10*0060_01 धारणे न समर्थस्त्वं कुतः क्षेप्तुं महाहवे % 10.13.17 % After % 17b, Dn2 ins.: 10*0061_01 प्रधक्षन्निव कोपेन द्रौणिः परममन्युमान् % 10.14.16 % After 16ab, G1 ins.: 10*0062_01 संजहार हं [शरं] दिव्यं त्वरमाणो महारथाः[थः] % After 16, K2-6 Dn D1-4.6 % ins.: 10*0063_01 किमिदं साहसं वीरौ कृतवन्तौ महात्ययम् % 10.15.1 % After 1ab, T G1.2 M ins.: 10*0064_01 गाण्डीवधन्वा संचिन्त्य प्राप्तकालं महारथः % 10.15.31 % After 31, Ś1 K Ñ1 B Dn D1-4. % 6.8 ins.: 10*0065_01 न च शक्तोऽस्मि भगवन्संहर्तुं पुनरुद्यतम् 10*0065_02 एतदस्त्रमतश्चैव गर्भेषु विसृजाम्यहम् 10*0065_03 न च वाक्यं भगवतो न करिष्ये महामुने % On the other hand, T G1.2 M ins. after 31: 10*0066_01 प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः % 10.15.33 % After the ref., T G1.2 % M ins.: 10*0067_01 तमुवाच हृषीकेशः पाण्डवानां हिते रतः 10*0067_02 भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम् 10*0067_03 अहमेकं ददाम्येषां पिण्डदं कीर्तिवर्धनम् 10*0067_04 राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम् 10*0067_05 एवं कुरु न चान्या ते बुद्धिः कार्या कथंचन 10*0067_06 आ गर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति % 10.16.8 % After % 8ab, K3 reads 9ab, while T G1.2 M ins. after 8ab % (M1, after 6ab): 10*0068_01 अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः 10*0068_02 अहमेतं मृतं जातं जीवयिष्यामि बालकम् % After 8, T G1.2 M ins.: 10*0069_01 इत्युक्तः प्रत्युवाचेदं द्रोणपुत्रः स्मयन्निव 10*0069_02 यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति % 10.16.15 % After 15cd, Ś K Ñ1 B Dn % D1-4.6.8 ins.: 10*0070_01 अहं तं जीवयिष्यामि दग्धमस्त्राग्नितेजसा % 10.16.19 % After 19b, K2 ins.: 10*0071_01 प्रययौ जाह्नवीकच्छात्क्षिप्तास्त्रश्चोत्तरां दिशम् %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 10, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 10.11.11, K2.4 ins.: 10_001_0001 राजन्राज्यं प्रदाय त्वमनुजानां मया सह 10_001_0002 वनं व्रज परित्यज्य कष्टां राज्यस्पृहां विभो 10_001_0003 एवंविधं फलं कष्टं राज्यस्य कटुकोदयम् 10_001_0004 यत्र ज्ञातिवधं कृत्वा राज्येन सुखमीप्स्यते 10_001_0005 यदर्थमिष्यते राज्यं भोगाश्चार्था धनानि च 10_001_0006 द्रौणिरूपेण दैवेन हताः पशुवदेव ते 10_001_0007 नूनं वज्रेण घटितं हृदयं तव पार्थिव 10_001_0008 तथा हि मन्दभाग्याया मम दुःखानि सर्वदा 10_001_0009 पश्यन्त्या लोकनाथेभ्यो भर्तृभ्यः सुरसंमिते 10_001_0010 स्मृत्वा तेषां सुखं चाद्य यौवनं च नराधिप 10_001_0011 चेष्टाश्च विविधास्तेषां वयःकालानुरूपिकाः 10_001_0012 कथं शक्ष्यसि राजेन्द्र मुहूर्तमपि जीवितुम् 10_001_0013 भ्रातरो मम राजेन्द्र भृत्या इव वशे तव 10_001_0014 तानपश्यन्कथं राजन्भविष्यसि विचिन्त्य वै 10_001_0015 कथमास्थाय काले त्वं रतिं प्राप्स्यसि पार्थिव 10_001_0016 पुत्रपौत्रैर्विहीनो हि श्यालैर्बन्धुभिरेव च 10_001_0017 बान्धवैः कृतकृत्यैश्च सुहृद्भिर्ज्ञातिभिस्तथा 10_001_0018 अथ वा राज्यलब्धस्थो भोगेच्छः कृपणोऽसि चेत् 10_001_0019 कामं तेऽस्तु यथाजोषमहं त्यक्ष्यामि जीवितम् 10_001_0020 चितां कुरुत मे क्षिप्रं प्रवेक्ष्यामि हुताशनम् 10_001_0021 न करिष्यथ मे जातु वचनं ह्येतदेव हि 10_001_0022 विषेण रज्ज्वा पातेन परित्यक्ष्यामि जीवितम् 10_001_0023 तस्य पापकृतो द्रौणेर्जीवतो जीवितं न मे 10_001_0024 निमेषमपि च स्थातुं कथं युक्तं नरेश्वर 10_001_0025 इहैव प्रायमासिष्ये दर्भान्संस्तर वा शुभे 10_001_0026 वज्रपातोपमं दुःखं साहं शक्ष्ये कथं त्वहम् 10_001_0027 हा हेति परिदेवन्त्याः स्मृत्वा पुत्रांस्तथागतान् 10_001_0028 मरणं सर्वथा श्रेष्ठं न तु मे जीवितं क्षमम् 10_001_0029 येन मे निशि सुप्तस्य भ्रातृवर्गस्य पार्थिव 10_001_0030 जीवितं दू[हृ]तमेवेह पशूनामिव तस्य तु 10_001_0031 जीवतो जीवितुं नाहं धारयिष्ये मुहूर्तकम् 10_001_0032 एषा त्यजाम्यहं प्राय आस्थायेदं तवाग्रतः