% Mahabharata: supplementary passages - Karnaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 08, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 8.1.1 % The introductory mantra: 08*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 08*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % T3 G1.3 cont. after 1*: 08*0002_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 08*0002_02 प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये % 8.1.39 % After % 39, K3.4 V1 B D (except D2; D1 om.) ins.: 08*0003_01 ययोर्लोके पुमानस्त्रे न समोऽस्ति चतुर्विधे 08*0003_02 तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः % 8.2.15 % For 15cd, Dn1 % subst.: 08*0004_01 पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव % 8.2.16 % After 16ab, % B2 Dn1 ins.: 08*0005_01 पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः % 8.2.17 % K3 Dn1 D3.4.7.8 ins. % after 17a; K4 after 17b (repeating 17b, after the % inserted passage): 08*0006_01 चक्रे सेनापतिं तदा 08*0006_02 तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ 08*0006_03 सेनापत्यमथासाद्य % 8.2.20 % For adhy. 8.1 and 8.2, S subst. the foll. passage: 08*0007_01 शिबिराद्धस्तिनपुरं प्राप्य भारत संजयः 08*0007_02 प्रविवेश महाप्राज्ञो धृतराष्ट्रनिवेशनम् 08*0007_03 शोकेनोपहतः सूतो विह्वलो भृशदुःखितः 08*0007_04 चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः 08*0007_05 अन्तःपुरं प्रविश्यैव संजयो राजसत्तम 08*0007_06 अश्रुकण्ठो भृशं त्रस्तो राजानमुपजग्मिवान् 08*0007_07 उपस्थाय च राजानं विनिःश्वस्य च सूतजः 08*0007_08 नातिहृष्टमना राजन्निदं वचनमब्रवीत् 08*0007=08 संजयः 08*0007_09 संजयोऽहं महाराज नमस्ते भरतर्षभ 08*0007_10 हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम् 08*0007_11 चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह 08*0007_12 कृत्वासौ कदनं शेते वातनुन्न इव द्रुमः 08*0007_13 गोष्ठमध्ये ऋषभ इव गोव्रजैः परिवारितः 08*0007_14 व्यालेन निहतो यद्वत्तथासौ निहतः परैः 08*0007_15 निराशान्पाण्डवान्कृत्वा जये राजन्ससात्यकान् 08*0007_16 पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः 08*0007_17 हत्वा शूरान्महेष्वासान्विद्राव्य च दिशो दश 08*0007_18 हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना 08*0007_19 वैरस्य गतमानृण्यं दुर्गमस्य दुरात्मभिः 08*0007_20 हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत् 08*0007_21 शोषणं सागराणां वा पातनं शशिसूर्ययोः 08*0007_22 पृथिव्या दारणं यादृक्तादृक्कर्णस्य पातनम् 08*0007_23 योधाश्च बहवो राजन्हतास्तत्र जयैषिणः 08*0007_24 राजानो राजपुत्राश्च शूराः परिघबाहवः 08*0007_25 रथौघाश्च नरौघाश्च हता राजन्सहस्रशः 08*0007_26 वारणा निहतास्तत्र वाजिनश्च महाहवे 08*0007_27 क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः 08*0007_28 परस्परमवेक्ष्यात्र परस्परकृतागसः 08*0007_29 किंचिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम् 08*0007_30 पार्थवेलां समासाद्य हतो वैकर्तनो वृषा 08*0007_31 जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप 08*0007_32 तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे 08*0007_33 प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः 08*0007_34 तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम् 08*0007_35 पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा 08*0007_36 चरितान्यहितान्येव तेषां ते फलमागतम् 08*0007_37 हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु 08*0007_38 प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे 08*0007_39 पीतं च क्षतजं तस्य धार्तराष्ट्रस्य सयुगे 08*0007_40 पाण्डवेन महाराज कृत्वा कर्म सुदुष्करम् % 8.3.3 % After 3, % K3.4 V1 B Da1 Dn1 D1.4-8 ins.: 08*0008_01 रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः % On the other hand, S (except G2; T2 missing) ins. % after 3: 08*0009_01 नेत्राणि वारिणापूर्य सरितः सागरं यथा % 8.3.12 % After 12cd, N (except % Da1 D1.5.6) T2 ins.: 08*0010_01 जये निराशः पुत्रो मे सततं जयकामुकः % On the other hand, M1 ins. after 12cd: 08*0011_01 ब्रूया निराशः सततं पुत्राणां शिवकामुकः % 8.3.14 % After 14, S ins.: 08*0012_01 एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः 08*0012_02 दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ संजय 08*0012_03 व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम् 08*0012_04 राजापि नाब्रवीत्किंचित्संजयो विदुरस्तथा 08*0012_05 तूष्णीं भूतस्तथा सोऽथ बभूव जगतीपतिः % 8.4.1 % Before the ref., S (except T3 G3) ins.: 08*0013=00 जनमेजयः 08*0013_01 श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैव पलायिनः 08*0013_02 धृतराष्ट्रो नृपश्रेष्ठो द्विजश्रेष्ठ किमब्रवीत् 08*0013_03 प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् 08*0013_04 काले यदुक्तवांस्तस्मिंस्तन्ममाचक्ष्व तत्त्वतः % 8.4.3 % After 3, D3 % ins.: 08*0014_01 एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय % 8.4.31 % K3.4 D8 % ins. after 31: T2 G1 M, after 33: 08*0015_01 असिचर्मधरः शूरः परेषां भयवर्धनः 08*0015_02 अग्निचक्रवदाघूर्णन्सोमदत्तो निपातितः % 8.4.33 % K3.4 V1 B D G2 ins. after 33 (G2 after 33ab): % T2 G1 M, ins. after 33, 15* and cont.: 08*0016_01 उभौ कलिङ्गवृषभौ भ्रातरौ युद्धदुर्मदौ 08*0016_02 कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् % 8.4.38 % After 38ab, K3.4 V1 B D S ins.: 08*0017_01 तेऽपावृत्तकवीराश्च निहताः सव्यसाचिना % 8.4.44 % After 44, % S ins.: 08*0018_01 विक्रान्ता बलवन्तश्च भ्रातरः सह भारत % 8.4.45 % After 45, S (M2 after 45ab) ins.: 08*0019_01 रिपूणां कदनं कृत्वा गता वैवस्वतक्षयम् % 8.4.50 % After 50, V1 B (except % B3) Da1 D1.3-5.7 ins.: 08*0020_01 निहताः समरे शूराः परस्परसमागमे % 8.4.53 % After 53, K3 V1 B D (D6 % om.) S (G1 om.) ins.: 08*0021_01 यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः % 8.4.56 % After 56ab, S ins.: 08*0022_01 न कृतं च त्वया पूर्वं दैवेन विधिना बलात् % 8.4.59 % After % 59, T1 ins.: 08*0023_01 नरश्चाश्वाः सनागाश्च रथाश्च शतशो नराः % T1 cont.: K3 V1 B D T2.3 G M ins. after 59: 08*0024_01 नारायणा बल्लवाश्च रामाश्च शतशोऽपरे 08*0024_02 अनुरक्ताश्च विजये भीष्मेण निहता रणे % 8.4.60 % After 60, % Ś1 K3 Dn1 D3.4.7.8 S ins.: 08*0025_01 पाञ्चालाश्च महेष्वासाः प्रायो राजन्नमर्षिताः 08*0025_02 द्रोणेन सह संगम्य गता वैवस्वतक्षयम् % 8.4.64 % N (Ś2 damaged) T G ins. after 64: M1, after % 64a: 08*0026_01 पटच्चरनिहन्ता च महत्या सेनया वृतः 08*0026_02 अम्बष्ठसहितः श्रीमान्मित्रहेतोः पराक्रमी 08*0026_03 आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे 08*0026_04 सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम् % 8.4.67 % K4 V1 B D M ins. after 67: T1 ins. % lines 1-2 after 65 and lines 3-4 after 70: T2.3 % G ins. after 65: 08*0027_01 सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत 08*0027_02 समुद्रसेनेन बलाद्गमितो यमसादनम् 08*0027_03 अनूपवासी नीलश्च व्याघ्रदत्तश्च वीर्यवान् 08*0027_04 अश्वत्थाम्ना महाराज गमितो यमसादनम् % 8.4.75 % For 75ab, V1 S subst.: 08*0028_01 अमितौजा जयत्सेनो जयानीकश्च वीर्यवान् % while B2 subst.: 08*0029_01 अमितौजा बृहत्क्षेत्रः क्षत्रदेवश्च पार्थिवः % After 75ab, K3.4 V1 (after 28*) B5 D1.3-5.7.8 % (K3 D8 om. line 1; D1.5 om. line 2) ins.: 08*0030_01 लक्ष्मणेन हतौ राजंस्तव पौत्रेण मारिष 08*0030_02 बृहत्क्षत्रो महेष्वासः क्षत्रदेवश्च पार्थिवः % 8.4.79 % After 79ab, K3.4 % V1 B (B3 after 78ab) D S (except M3) ins.: 08*0031_01 आयुधक्षयमासाद्य प्रशान्तिं परमां गतः % K3.4 V1 D2.3.6.8 cont.: 08*0032_01 पुरुजित्परमो राजा कृत्वा कदनमाहवे % K4 cont.: V1 B1 ins. after 80: B2-5 Da1 Dn1 % D1.4.5.7 S (except M3) ins. after 31*: 08*0033_01 सेनाबिन्दुर्नृपश्रेष्ठः शात्रवान्प्रतपन्युधि % 8.4.81 % Dn1 ins. after % 81; V1 B1 cont. after 33*: 08*0034_01 सेनाबिन्दुः कुरुश्रेष्ठः कृत्वा कदनमाहवे % 8.4.82 % B3 S ins. after 82: B4 Dn1 % after 85: 08*0035_01 विराटपुत्रः शङ्खश्च उत्तरश्च महारथः 08*0035_02 कुर्वन्तौ सुमहत्कर्म गतौ वैवस्वतक्षयम् % 8.4.83 % S ins. after 83: (G1, after 35*): 08*0036_01 मत्स्यादवरजः श्रीमाञ्शतानीको निपातितः % 8.4.85 % After % 85ab, S ins.: 08*0037_01 मागधः परमास्त्रज्ञो गमितो यमसादनम् % 8.4.86 % After % 86, S ins.: 08*0038_01 पाण्ड्यराजश्च विक्रान्तो बलवान्बाहुशालिना 08*0038_02 अश्वत्थाम्ना हतस्तत्र गमितो वै यमक्षयम् % 8.4.93 % K3.4 V1 B (B3 om.) D T2 % G1 M ins. after 93; T1.3 ins. after 40*: 08*0039_01 महाबलः केकयराजपुत्रः 08*0039_02 सदश्वयुक्तं च पताकिनं च 08*0039_03 रथाग्र्यमारुह्य कुरुप्रवीर 08*0039_04 व्यवस्थितो योद्धुकामस्त्वदर्थे % 8.4.96 % T1 G1.2 % M subst. for 96: T2 ins. after 96ab: T1.3 G3 ins. % after 93: 08*0040_01 गान्धारराजः ससुतश्च राजन् 08*0040_02 दुर्द्यूतदेवी कलहप्रियश्च 08*0040_03 गान्धारमुख्यैर्यवनैश्च राजन् 08*0040_04 व्यवस्थितो योद्धुकामस्त्वदर्थे % 8.4.101 % After % 101a, Dn1 D3.7.8 ins.: 08*0041_01 उग्रायुधः क्षणभोजी सुदर्शः 08*0041_02 जारासंधिः प्रथमश्चादृढश्च % 8.4.108 % After % 108cd, K4 V1 B Da1 Dn1 D1.3-7 ins.: 08*0042_01 मनो मुह्यति चाङ्गानि न च शक्नोमि धारितुम् 08*0042_02 इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः % 8.5.9 % After % 9, T1 ins.: 08*0043_01 उवाच च पुनर्वाक्यं संशयं भृशविह्वलः % 8.5.20 % For 20cd, S subst.: 08*0044_01 शबरान्परहूणांश्च प्राङ्मुखान्सरलानपि 08*0044_02 म्लेच्छराष्ट्रांधिपांश्चैव दुर्गानाटविकांस्तथा 08*0044_03 जित्वैतान्समरे वीरः सुतीक्ष्णैः कङ्कपत्रिभिः 08*0044_04 करमाहारयामास जित्वा सर्वानरींस्तथा % N ins. after 20; % T2 (om. line 1) after 44*: 08*0045_01 शरव्रातैः सुनिशितैः सुतीक्ष्णैः कङ्कपत्रिभिः 08*0045_02 दुर्योधनस्य वृद्ध्यर्थं वर्तते यो जयाय च 08*0045_03 सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित् 08*0045_04 घातितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः 08*0045_05 वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि 08*0045_06 तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुमः % After line 2, Dn1 T1 ins.: 08*0046_01 दिव्यास्त्रविन्महातेजाः कर्णो वैकर्तनो वृषः % 8.5.21 % After 21, V1 B Da1 Dn1 D1.3-7 ins.: 08*0047_01 योजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः 08*0047_02 दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत् % 8.5.23 % After 23ab, N (D2 missing) ins.: 08*0048_01 शोकार्णवे निमग्नोऽस्मि समुद्रे भिन्ननौरिव 08*0048_02 नृवृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम् % 8.5.26 % After % 26ab, S ins.: 08*0049_01 महाप्रस्थानगमनं जलं प्रायोपवेशनम् % After 26, Ś K1.2.4 ins.: 08*0050_01 चिन्तयन्नेव सीदामि मनो मेऽतीव मुह्यति % 8.5.47 % After 47ab, S ins.: 08*0051_01 पुत्रो दुर्योधनः संख्ये निहतो मम संजय % 8.5.56 % K4 Dn1 D7 T2 ins. after the % addl. colophon: D4 (marg.).8 T1.3 G M ins. after 56: 08*0052=00 वैशंपायन उवाच 08*0052_01 इत्येवं धृतराष्ट्रोऽथ विलप्य बहु दुःखितः 08*0052_02 प्रोवाच संजयं भूयः शोकव्याकुललोचनः % K4 Dn1 D4.7.8 T2 cont.: Ś K1-3 V1 B Da1 D1.3.5.6 % ins. after 56: 08*0053_01 योऽजयत्सवर्काम्बोजानम्बष्ठान्केकयैः सह 08*0053_02 गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे % 8.5.61 % After % 61ab, S (except T2) ins.: 08*0054_01 धर्मराजवचः श्रुत्वा अश्वत्थामा हतस्त्विति % 8.5.72 % After 72, Dn1 D3 T2 ins.: 08*0055_01 संशप्तकानां योधा ये आह्वयन्त सदान्यतः % Dn1 T2 cont.: 08*0056_01 एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे 08*0056_02 इति व्यपदिशन्पार्थो वर्जयन्सूतजं रणे 08*0056_03 स कथं निहतो वीरः पार्थेन परमाहवे % 8.5.79 % After 79, K2 (first line % only).4 Dn1 D4 (marg. sec. m.).7 T2 ins.: 08*0057_01 न सन्ति पतयः कृष्णे सर्वे षण्ढतिलैः समाः 08*0057_02 उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि 08*0057_03 इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन्रुषा 08*0057_04 सभायां सूतजः कृष्णां स कथं निहतः परैः 08*0057_05 यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः 08*0057_06 न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन 08*0057_07 सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः 08*0057_08 किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी 08*0057_09 स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः 08*0057_10 स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः % 8.5.89 % After 89c, % D8 ins.: 08*0058_01 किंचिद्दुर्योधनोऽब्रवीत् 08*0058_02 विषमे शोकदुःखाभ्यां % 8.5.90 % K1 V1 B D (except D4) % S (except M2; T1 om.) ins. after 90: K3, after 91: 08*0059_01 स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः 08*0059_02 प्रधानहतभूयिष्ठे किं स्विद्दुर्योधनोऽब्रवीत् % 8.5.98 % After 98, K3.4 V1 B Da1 D1.3-5.7 ins.: 08*0060_01 किमभाषत सौवीरो मद्राणामधिपो बली % K4 V1 B Da1 D1.3-5.7 cont.: 08*0061_01 दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः % 8.6.5 % After 5, S ins.: 08*0062_01 निवेश्य च बलं घोरं क्षुत्पिपासाभयैर्युतम् 08*0062_02 श्रमेण महता युक्तं तथा द्रोणवधेन च 08*0062_03 दीनरूपा रणे कृत्वा कर्म घोरां च शर्वरीम् 08*0062_04 निवेशं प्राप्य सा सेना विश्रम्य मुदिताभवत् % 8.6.7 % For 7cd, S subst.: 08*0063_01 उपविष्टेषु तेष्वेवं राजपुत्रेषु भारत % 8.6.15 % After 15ab, K4 % V1 B D (except D8) ins.: 08*0064_01 कर्णमेवाभिषेक्ष्यामः सैनापत्येन भारत % After 15, K3.4 V1 B D S ins.: 08*0065_01 एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः 08*0065_02 वैवस्वत इवासह्यः शक्तो जेतुं रणे रिपून् % K4 V1 B D (except D2.6) S cont.: 08*0066_01 एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः % Dn1 cont.: S subst. for 16ab: 08*0067_01 दुर्योधनो महाराज प्रियं प्रीतमनास्तदा % Dn1 S cont.: K4 V1 B Da1 D1.3-5.7 ins. after 66*: 08*0068_01 आशां बहुमतीं चक्रे कर्णं प्रति स वै तदा 08*0068_02 हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् 08*0068_03 तामाशां हृदये कृत्वा समाश्वस्य च भारत % 8.6.32 % After 32, Ś K V1 B Da1 % D1-8 (D2 om. line 3) ins.: 08*0069=00 संजय उवाच 08*0069_01 आशा बलवती राजन्पुत्रस्य तव याभवत् 08*0069_02 हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् 08*0069_03 तामाशां हृदये कृत्वा कर्णमेवं तदाब्रवीत् 08*0069_04 सूतपुत्र न ते पार्थः स्थित्वाग्रे संयुयुत्सति % On the other hand, Dn1 S ins. after 32: 08*0070=00 संजय उवाच 08*0070_01 एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह 08*0070_02 राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः 08*0070_03 हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः % 8.6.34 % After 34, K4 ins.: 08*0071_01 समं ज्वरद्रो[जरद्द्रो]णमहं महाहवे 08*0071_02 ब्रवीमि सर्वे कुरवो निबोधत 08*0071_03 न वा मदन्यः प्रहसेद्रणेऽर्जुनं 08*0071_04 क्रमागतं मृत्युमिवोत्तमामृतात् % 8.6.38 % After 38, N % T G ins.: 08*0072_01 ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्राश्च संमताः 08*0072_02 तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने 08*0072_03 ततोऽभिषिक्तो राजेन्द्र निष्कैर्गोभिर्धनेन च 08*0072_04 वाचयामास विप्राग्र्यान्राधेयः परवीरहा % After % line 3, T1 ins.: 08*0073_01 पूजयामास वस्त्रैश्च विप्रान्वेदविदस्ततः % T (T2 om. line 2) G cont.: M ins. after 38: 08*0074_01 स व्यरोचत राधेयः सूतमागधबन्दिभिः 08*0074_02 स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः 08*0074_03 ततः पुण्याहघोषेण वादित्रनिनदेन च 08*0074_04 जयशब्देन शूराणां तुमुलः सर्वतोऽभवत् 08*0074_05 जयेत्यूचुर्नृपाः सर्वे राधेयं तत्र संगताः % 8.6.42 % After 42, S (G1 missing) ins.: 08*0075=00 संजय उवाच 08*0075_01 स सत्कृतः स्तूयमानः सुहृद्गणवृतो वृषा 08*0075_02 कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम् 08*0075_03 दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह 08*0075_04 फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम् 08*0075_05 सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम् 08*0075_06 पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यसि 08*0075_07 नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिंदम 08*0075_08 सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा % 8.7.2 % For 2ab, S (G1 missing) subst.: 08*0076_01 हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः % 8.7.14 % For % 14ab, T3 G2.3 subst.: 08*0077_01 मकरव्यूहमास्थाय दंशितो रविनन्दनः % 8.8.12 % After 12ab, Dn1 % T2 ins.: 08*0078_01 तथाश्वनरनागानामन्योन्यं संकुलं बभौ % 8.8.41 % After 41, V1 B D (except % Dn1 D8) S (T1 om.) ins.: 08*0079_01 स पपात महानगो भीमसेनस्य भारत % 8.8.43 % After 43ab, S (except % M4) ins.: 08*0080_01 उद्धृत्य खड्गं निशितमभ्यधावत्स पाण्डवम् % 8.9.19 % After 19, Dn1 % ins.: 08*0081_01 सात्वतस्य धनुस्तत्र उभौ चिच्छिदतू रणे % 8.9.20 % After 20cd, S (except T2) ins.: 08*0082_01 अनुमृज्य च राजेन्द्र तद्धनुर्भारसाधनम् % 8.9.26 % After 26, K3.4 V1 B D S (G2 om.) ins.: 08*0083_01 तावन्योन्यस्य समरे धनुश्छित्त्वा महारथौ 08*0083_02 हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ 08*0083_03 विरथावसियुद्धाय समाजग्मतुराहवे % 8.9.28 % After 28, K4 V1 B % Da1 D1.3-5.7 ins.: 08*0084_01 अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् % 8.10.3 % After 3, K3.4 V1 B D S (G2 om.) ins.: 08*0085_01 सोऽतिविद्धो महाराज नाराचेन महात्मना 08*0085_02 मूर्छामभिययौ वीरः कश्मलं चाविवेश ह % 8.10.12 % After 12, T3 G ins.: 08*0086_01 नवत्या जगतीपालं छादयन्नतपर्वभिः % 8.10.16 % After 16cd, G2 ins. an addl. % colophon. K4 V1 B D S ins. after 16cd (G2 after % the addl. colophon): 08*0087_01 ते वध्यमानाः समरे तव पौत्रेण धन्विना 08*0087_02 व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः 08*0087_03 तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान्द्विषज्जये % 8.11.16 % After 16, K4 V1 Da1 D1-7 ins.: 08*0088_01 अथ तत्रैव संग्रामे वर्तमाने सुदारुणे % 8.11.29 % After 29ab, N % (except D8) ins.: 08*0089_01 अहो शौर्येण संपन्नावुभौ ब्राह्मणपाण्डवौ % 8.11.32 % After 32, K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08*0090_01 सिद्धचारणसंघानां विस्मयः समपद्यत 08*0090_02 प्रशंसन्ति तदा देवाः सिद्धाश्च परमर्षयः 08*0090_03 साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन् % 8.12.1 % After 1ab, S ins.: 08*0091_01 सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम् % S cont.: V1 B3-5 Da1 Dn1 D1.3-5.7 ins. after 1: % B1 after 1ab: 08*0092_01 अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च संजय % 8.12.21 % After 21, V1 B (except B3) Da1 Dn1 D1.3-5.7 ins.: 08*0093_01 आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे % 8.12.34 % After 34, % S (G1 om.) ins.: 08*0094_01 एवमुक्त्वास्य चिच्छेद भल्लैः संनतपर्वभिः 08*0094_02 धनुश्चित्रं पताकां च रथं शक्तिं गदां शुभाम् % 8.12.42 % After 42ab, M2-4 ins.: 08*0095_01 ते शराः सूर्यसंकाशाः पतन्तः सर्वतोदिशम् % 8.12.47 % After 47, T G2.3 ins.: 08*0096_01 स्थिताः संशप्तका राजन्दृष्ट्वा युद्धं महात्मनोः % 8.12.68 % After 68ab, K4 V1 B D (D6 om.) S ins.: 08*0097_01 भुजौ वरौ चन्दनसारदिग्धौ 08*0097_02 वक्षः शिरोऽथाप्रतिमौ तथोरू 08*0097_03 गाण्डीवमुक्तैः कुपितो विकर्णैर् 08*0097_04 द्रौणिं शरैः संयति निर्बिभेद % After % 68, Dn1 D4.7.8 S ins.: 08*0098_01 स तैर्हृतो वातजवैस्तुरंगैर् 08*0098_02 द्रौणिर्दृढं पार्थशराभिभूतः % 8.12.69 % After 69, Dn1 D8 T2.3 G3 M ins.: 08*0099_01 विवेश कर्णस्य बलं तरस्वी 08*0099_02 भग्नोत्साहः क्षीणबाणास्त्रयोगः % Dn1 T2 G3 cont.: Ś K V1 B Da1 D1-5.7 T1 G1.2 % ins. after 69: 08*0100_01 नियम्य तु हयान्द्रौणिः समाश्वस्य च मारिष 08*0100_02 रथाश्वनरसंबाधं कर्णस्य प्राविशद्बलम् % 8.13.7 % For 7, T1.3 % G M subst.: 08*0101_01 स नागयन्तॄन्समरे महारथान् 08*0101_02 सपत्तिसंघांस्तुरगान्ससादिनः 08*0101_03 द्विपांश्च बाणैर्निजघान वीर्यवान् 08*0101_04 समन्ततो घ्नन्निव कालचक्रवत् % 8.14.4 % After 4, S (T2 missing) % ins.: 08*0102_01 तं प्रवीरास्त्वदीयानां नर्दमानाभिदुद्रुवुः % 8.14.10 % After 10ab, % N (except D2) ins.: 08*0103_01 विध्वस्तायुधतूणीरान्विचक्ररथकेतनान् % 8.14.22 % After 22ab, G1.2 ins.: 08*0104_01 एते बलाधिकाः प्राप्ताः पार्थ किं क्रीडसेऽनघ % 8.14.25 % For 25cd, D8 subst.: 08*0105_01 ततस्ते हंससदृशास्तुरगा वातरंहसः 08*0105_02 तां सेनां विविशुर्हृष्टा हंसा इव महत्सरः % 8.14.30 % After 30, Ś1 K1 (both first time) read 33cd, % repeating it in its proper place. While, T3 G3 M % ins. after 30: G1 after 28: 08*0106_01 दण्डान्कनकचित्रांश्च संवृत्ता रणभूमयः % 8.14.33 % After 33ab, Ś V1 B D (all first % time) T1.3 G ins.: 08*0107_01 परिघान्भिण्डिपालांश्च भुशुण्डीः कुणपानपि % 8.14.43 % After % 43, N (both times; but B3 second time) T G ins.: 08*0108_01 अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान् % 8.14.47 % After 47ab, N % (first time) T G ins.: 08*0109_01 अश्वानां च युगापीडान्रत्नचित्रानुरश्छदान् % 8.14.50 % After 50, N T2 ins.: 08*0110_01 कुमुदोत्पलपत्राणां षण्डैः फुल्लैर्यथा सरः 08*0110_02 तथा महीभृतां वक्त्रैः कुमुदोत्पलसंनिभैः 08*0110_03 तारागणविचित्रस्य निर्मलेन्दुद्युतित्विषः 08*0110_04 पश्य गां नभसस्तुल्यां ग्रहनक्षत्रमालिनः % 8.14.57 % After 57, N (except V1 % B3) ins.: 08*0111_01 एवं ब्रुवंस्तदा कृष्णो ययौ येन युधिष्ठिरः 08*0111_02 अर्जुनश्चापि नृपतेर्दर्शनार्थं महारणे % K4 V1 B1.2.4.5 Da1 Dn1 D1-7 cont.: B3 ins. after 57: 08*0112_01 याहि याहीति गोविन्दं मुहुर्मुहुरचोदयत् % K4 V1 B Da1 Dn1 D1-7 cont.: Ś K1-3 D8 cont. % after 111*: 08*0113_01 तां युद्धभूमिं पार्थस्य दर्शयित्वा च माधवः % 8.15.3 % After 3, Dn1 D4 % (marg.).7.8 T2 ins.: 08*0114_01 यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान् 08*0114_02 न मेने चात्मना तुल्यं कंचिदेव नरेश्वरम् % 8.15.24 % After 24ab, N ins.: 08*0115_01 प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान् % 8.15.34 % After % 34, K4 V1 B D (except Dn1 D8) ins.: 08*0116_01 एतस्मिन्नन्तरे कर्णो गजानीकमुपाद्रवत् 08*0116_02 द्रावयामास स तदा पाण्डवानां महद्बलम् 08*0116_03 विरथान्रथिनश्चक्रे गजानश्वांश्च भारत 08*0116_04 गजान्बहुभिरानर्छच्छरैः संनतपर्वभिः 08*0116_05 अथ द्रौणिर्महेष्वासः पाण्ड्यं शत्रुनिबर्हणम् 08*0116_06 विरथं रथिनां श्रेष्ठं नाहनद्युद्धकाङ्क्षया % 8.15.35 % After 35ab, N ins.: 08*0117_01 तमाद्रवद्द्रौणिशराहतस्त्वरञ् 08*0117_02 जवेन कृत्वा प्रतिहस्तिगर्जितम् 08*0117_03 तं वारणं वारणयुद्धकोविदो 08*0117_04 द्विपोत्तमं पर्वतसानुसंनिभम् % 8.15.42 % After 42, K4 V1 B D (except D8) ins.: 08*0118_01 स तु द्विपः पञ्चभिरुत्तमेषुभिः 08*0118_02 कृतः षडंशश्चतुरो नृपस्त्रिभिः 08*0118_03 कृतो दशांशः कुशलेन युध्यता 08*0118_04 यथा हविस्तद्दशदैवतं तथा 08*0118_05 स पादशो राक्षसभोजनान्बहून् 08*0118_06 प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान् 08*0118_07 स्वधामिवाप्य ज्वलनः पितृप्रियस् 08*0118_08 ततः प्रशान्तः सलिलप्रवाहतः % 8.16.7 % T1.3 G1.3 M ins. after 7ab: % T2 ins. after 7: 08*0119_01 तदा रेणुः समभवत्पुनस्तत्र महारणे % N ins. after 7: M2.4 after 8: 08*0120_01 ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः 08*0120_02 भीमसेनमुखाः पार्थाः सूतपुत्रमुखा वयम् % 8.16.19 % After 19, T1.3 G M1.3.4 ins.: 08*0121_01 हस्तिनः सुमहामात्रान्साश्वारोहान्हयानपि 08*0121_02 रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत् % 8.16.33 % After 33, T G M1 ins.: 08*0122_01 वध्यतां दारुणः शब्दः पततां स्तनतामपि 08*0122_02 नराश्वेभरथानां हि नराश्वेभरथैस्तदा % 8.16.34 % After % 34ab, T1.3 G ins.: 08*0123_01 तथा हता रथाः पेतुरश्वारोहैः सहस्रशः % 8.16.38 % After 38, Ś K1.4 ins.: 08*0124_01 तथैव मुखवर्णश्च केषांचित्तत्र दृश्यते 08*0124_02 मदादिव प्रसुप्तानां विक्षिप्ताभरणस्रजाम् % 8.17.7 % After 7, K3.4 V1 B2.4.5 % Da1 Dn1 D1.5 ins.: 08*0125_01 वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः % 8.17.8 % After 8, N T2 ins.: 08*0126_01 समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान् % 8.17.38 % After 38, K3 V1 % B D S ins.: 08*0127_01 ततस्तं निशितं खड्गमाविध्य युधि सत्वरः 08*0127_02 धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान् % 8.17.42 % After 42c, K3 V1 B D S ins.: 08*0128_01 प्रेषयामास संयुगे 08*0128_02 तान्बाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिः शरैः 08*0128_03 ननाद सुमहानादं दारयाणो वसुंधराम् 08*0128_04 ततो दुःशासनो राजन्विद्ध्वा पाण्डुसुतं रणे 08*0128_05 सारथिं नवभिर्बाणैर् % 8.17.45 % After 45, D8 ins.: 08*0129_01 नादस्तु सुमहानासीन्नादयन्वै वसुंधराम् % 8.17.78 % After 78, K3 V1m B D % S ins.: 08*0130_01 तथैव सूतपुत्रेण प्रेषिताः परमाहवे 08*0130_02 पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः % 8.17.86 % After 86, S ins.: 08*0131_01 सुवर्णविकृतं तच्च धनुः सशरमाहवे % 8.17.92 % After 92, T1.2 G M1.3 ins.: 08*0132_01 अशोभत महाराज पाण्डुपुत्रस्तथा रणे % 8.17.108 % After 108ab, T1.3 G2.3 ins.: % G1 subst. for 108cd: 08*0133_01 वातायमानान्सहसा प्रपश्याम हयोत्तमान् % 8.17.109 % Ś K2-4 % V1 B D T2.3 G1.2 M1 ins. after 109: G3 after 111ab: 08*0134_01 निहतान्वध्यमानांश्च वेपमानांश्च भारत % V1 B D T2 M1 cont.: K3 ins. after 109ab: T1 ins. % after 114: T3 G ins. after 114ab: 08*0135_01 नानाङ्गावयवैर्हीनांस्तत्र तत्रैव भारत % On the other hand, T1 ins. after 109: 08*0136_01 विहयान्सहयांश्चापि वेष्टमानांस्ततस्ततः % 8.17.112 % T1.3 G ins. % after 112ab: M ins. after 114ab: 08*0137_01 रथांस्तु तत्र विच्छिन्नांस्तिलशः कर्णविक्रमैः % 8.17.115 % V1 ins. after % 115ab: D2.6 ins. after 114: 08*0138_01 छिन्नाञ्शरैस्तथा बाहूनूरूश्चापाञ्जनाधिप % On the other hand, B2 ins. after 115ab: 08*0139_01 शिरोभिर्बाहुभिश्छिन्नैश्चित्रैरूरुभिरेव च % 8.18.9 % After % 9, V1 B (except B3) D (except D8) T2 ins.: 08*0140_01 तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा 08*0140_02 तारारूपं यथा चित्रं निपपात महीतले % Dn1 cont.: 08*0141_01 यन्तुश्चिच्छेद समरे शिरः क्रोधसमन्वितः % 8.18.29 % After 29, V1 B D (except D6.8) ins.: 08*0142_01 भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम् 08*0142_02 संपातं समुदीर्यं च दर्शयामास संयुगे % 8.18.35 % After 35ab, D2 % ins.: 08*0143_01 सोऽन्यत्कार्मुकमादाय सुदृढं वेगवत्तरम् % 8.18.49 % After 49, K4 V1 B Da1 D1.3-7 ins.: 08*0144_01 व्यश्रूयन्त महाराज तयोस्तत्र समागमे % On the other hand, Dn1 D2 ins. after 49: 08*0145_01 विचेरुस्तत्र समरे गौतमाद्भयशंसकाः % 8.18.68 % After % 68ab, K3.4 V1 B D S ins.: 08*0146_01 ववाम रुधिरं गात्रैः कुम्भवक्त्रादिवोदकम् 08*0146_02 रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत 08*0146_03 वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः % 8.18.70 % After 70ab, S ins.: 08*0147_01 पोप्लूयमानौ हि यथा महान्तौ शोणितह्रदे 08*0147_02 तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ 08*0147_03 यथा च किंशुकौ फुल्लौ पुष्यमासेऽभ्युपागतौ 08*0147_04 रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ 08*0147_05 भुजगाविव संक्रुद्धौ रेजतुस्तौ नरोत्तमौ 08*0147_06 तावुभौ शरनुन्नाङ्गौ परस्परशरक्षतौ % 8.19.3 % After 3, Dn1 ins.: 08*0148_01 सुशर्मा च सुधर्मा च सुवर्मा चैव भारत % 8.19.9 % Ś K V1 B1.2.4 D T % G1.3 ins. after 9 (D2, after 8ab): 08*0149_01 स विद्धो बहुभिः संख्ये प्रतिविव्याध तान्नृपान् % Ś K V1 B1.2.4 D (except D6) T2 cont.: 08*0150_01 सौश्रुतिं सप्तभिर्विद्ध्वा सत्यसेनं त्रिभिः शरैः % On the other hand, D6 T1.3 G1.3 ins. after 149*: % G2, after 8ab: 08*0151_01 सौश्रुतिं पञ्चविंशत्या चन्द्रदेवं तथाष्टभिः % K3 V1 B1.2.4 Da1 Dn1 D1-5.7.8 ins. after 150*: 08*0152_01 शत्रुंजयं च विंशत्या चन्द्रदेवं तथाष्टभिः % K3 V1 B1.4 Da1 Dn1 D1-5.7.8 cont.: B3 ins. after 9: % M2-4 ins. after 9ab: D6 T1.3 G ins. after 150*: 08*0153_01 मित्रदेवं शतेनैव श्रुतसेनं त्रिभिः शरैः % K3 V1 B1.4 D T1.3 G M2-4 cont.: Ś T2 ins. after % 150*; M1 ins. after 9: 08*0154_01 नवभिर्मित्रवर्माणं सुशर्माणं तथाष्टभिः % Dn1 cont.: 08*0155_01 सुवर्माणं शतेनाजौ सुशर्माणं च पंचभिः 08*0155_02 भूयश्चैव सुशर्माणं सुवर्माणं तथाष्टभिः % 8.19.14 % K3 Dn1 D4m.7.8 % ins. after 14: T2 G1 after 15: T3 G3 M2.3 after 16ab: 08*0156_01 वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनंजयः 08*0156_02 क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह 08*0156_03 प्रापयाश्वान्महाबाहो सत्यसेनं प्रति प्रभो % K3 Dn1 D4m.7.8 cont.: 08*0157_01 यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् % while M2.3 ins. after 156*: 08*0158_01 ततः संचोदयामास सत्यसेनरथं प्रति % M2.3 cont.: T3 G3 ins. after 156*: 08*0159_01 अथ दिव्यास्त्रविच्छूरो जातमन्युर्धनंजयः % 8.19.20 % After 20, S ins.: 08*0160_01 नाराचेन सुतीक्ष्णेन सुमुक्तेन महायशाः % 8.19.22 % After 22, S ins.: 08*0161_01 कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः % 8.19.30 % After 30ab, S ins.: 08*0162_01 अर्जुनेन महाराज तत्र तत्र महारणे % 8.19.32 % For 32ab, S subst. % (G1 ins. after 32ab): 08*0163_01 आसादितस्ततो राजन्रथचक्रं विशां पते % 8.19.39 % After 39a, B3 ins.: 08*0164_01 प्रत्यगृह्णादभीतवत् 08*0164_02 त्वरया परया युक्तो % 8.19.45 % After 45, S ins.: 08*0165_01 ते शूराः समरे सर्वे प्राक्षीयन्त ततस्ततः % 8.19.47 % S ins. after 47ab (T2 after 46): 08*0166_01 तावकानां परेषां च चित्राणि च गुरूणि च % After 47, N T2 ins.: 08*0167_01 ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च % 8.19.51 % After 51, N T2 ins.: 08*0168_01 हयारोहाश्च बहवः परिवार्य गजोत्तमान् 08*0168_02 तलशब्दरवांश्चक्रुः संपतन्तस्ततस्ततः 08*0168_03 धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान् 08*0168_04 पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः % 8.19.56 % After 56, N T2 ins.: 08*0169_01 तांस्तु तत्र प्रसक्तान्वै परिवार्य पदातयः 08*0169_02 हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः 08*0169_03 अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महामृधे 08*0169_04 निपतन्तो विषाणाग्रैर्भृशं विद्धाः सुशिक्षितैः 08*0169_05 अपरे सहसा गृह्य विषाणैरेव सूदिताः 08*0169_06 सेनान्तरं समासाद्य केचित्तत्र महागजैः 08*0169_07 क्षुण्णगात्रा महाराज विक्षिप्य च पुनः पुनः 08*0169_08 अपरे व्यजनानीव विभ्राम्य निहता मृधे 08*0169_09 पुरःसराश्च नागानामपरेषां विशां पते 08*0169_10 शरीराण्यतिविद्धानि तत्र तत्र रणाजिरे % 8.19.58 % After % 58ab, S (except T2) ins.: 08*0170_01 नागाश्च शतशो राजन्निर्भिन्ना भूमिमाविशन् % 8.19.59 % After 59, T G1.3 M read % 58cd. N (B3 om.) ins. after 59: T G1.3 M1, after 58: 08*0171_01 तथा सावरणान्कांश्चित्तत्र तत्र विशां पते % 8.19.64 % B5 D3.4.7 % subst. for 64ab: B4 ins. after 64ab: B1 after 64: 08*0172_01 पततश्चापरो राजन्विजहारासिना शिरः % 8.19.73 % After 73, S % (except T2) ins.: 08*0173_01 शूराणां हर्षजननी भीरूणां भयवर्धिनी % 8.20.6 % After 6ab, S ins.: 08*0174_01 सर्वसैन्यमुदीक्ष्यैव क्रोधादुद्वृत्तलोचनः 08*0174_02 दृष्ट्वा धर्मसुतं चापि सैन्यमध्ये व्यवस्थितम् 08*0174_03 श्रिया ज्वलन्तं कौन्तेयं यथा वज्रधरं युधि % 8.20.11 % After 11, S (except T2; M4 om.) ins.: 08*0175_01 दुर्योधनस्य कौरव्य तव पुत्रस्य मारिष % 8.20.13 % After 13, S (except T2) ins.: 08*0176_01 युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान् 08*0176_02 रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान् % 8.20.15 % After 15, D8 % ins.: 08*0177_01 अन्तरं नागमत्तत्र राजा नैव सुयोधनः % 8.20.29 % After 29, S % (except T2) ins.: 08*0178_01 यमदण्डनिभां घोरां कालरात्रिमिवापरम् % 8.20.30 % After 30, K4 Dn1 D4 % (marg.).7.8 T2 ins.: 08*0179_01 भीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन् 08*0179_02 नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत % 8.20.32 % After 32cd, T1 ins.: 08*0180_01 दुर्योधनं समादाय पलायनपरोऽभवत् % After 32, K3 Dn1 D8 % T2 ins.: 08*0181_01 क्रुद्धानां पुरुषव्याघ्र निघ्नतामितरेतरम् % On the other hand, K4 B Da1 D1.3-5.7 ins. after % 32: 08*0182_01 अपराह्णे महाराज काङ्क्षतां विजयं युधि % Finally, V1 D2.6 ins. after 32: 08*0183_01 क्षयं नराश्वनागानां यमराष्ट्रविवर्धनम् % 8.21.14 % After 14, T1 % G1 M ins.: 08*0184_01 हस्तेन हस्तिपतिहस्तसमानहस्तस् 08*0184_02 तूणीमुखादथ शरान्मुहुराददानः 08*0184_03 वज्रीव दानवचमूं प्रगृहीतचापो 08*0184_04 भीमानुजस्तव नरेन्द्र चमूं जगाहे % 8.21.23 % K3.4 V1 B D T2 ins. after 23: % D8 (for the second time) T1 G1.2 M ins. after 29: 08*0185_01 न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून् 08*0185_02 रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः % K3 B1.3-5 Da1 D1.5.8 T2 cont. (om. line 1): T1.3 % G M ins. after 23: 08*0186_01 कर्णस्य स्फुरदत्यर्थं प्रास्यतः सायकान्धनुः 08*0186_02 ननाद त्रासजननं भूतानामहितान्तकम् % 8.21.41 % After 41, S (except T2) ins.: 08*0187_01 रणे प्रवृत्तान्यहनि कथयन्तः सुखं तथा % 8.22.3 % For 3ab, S (except T2) subst.: 08*0188_01 निवातकवचानां च तिस्रः कोटीर्जघान ह % 8.22.4 % After 4, % V1 B D (except D6.8) ins.: 08*0189_01 ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा % 8.22.10 % After 10ab, % K3 V1 B D S ins.: 08*0190_01 तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे % 8.22.13 % After % 13cd, K3 V1 B D S ins.: 08*0191_01 सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः % 8.22.16 % T3 G3 M ins. after 16: T1 G1.2 % after 18: 08*0192_01 मम चैव सदा मन्दः शंसते नित्यमग्रतः 08*0192_02 कर्णश्च तान्महेष्वासान्पाण्डुपुत्रान्महारथान् % 8.22.21 % N ins. % after 21: T3 after 194*: 08*0193_01 कर्णश्च रभसो नित्यं राजानं चाप्यनुव्रतः % On the other hand, S ins. after 21 (T2 line 1 only): 08*0194_01 कर्णं चाप्रतिमं युद्धे देवैरपि दुरुत्सहम् 08*0194_02 मन्यतेऽभ्यधिकं पार्थाद्दैवं चास्य हृदि स्थितम् % 8.22.24 % After the ref., K4 V1 B (except B3) D % (except Dn1 D8) ins.: 08*0195_01 राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय % 8.22.35 % After 35, K4 V1 B % (except B3) D S ins.: 08*0196_01 प्राणे शौर्ये च विज्ञाने विक्रमे चापि भारत 08*0196_02 निमित्तज्ञानयोगे च सव्यसाची न मत्समः % 8.22.38 % After % 38, S ins.: 08*0197_01 निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान् % 8.22.45 % After 45ab, K4 V1 B D % (except Dn1 D8) ins.: 08*0198_01 सारथिस्तस्य गोविन्दो मम तादृङ्न विद्यते % 8.22.56 % T2.3 G M ins. after 56ab: T1 after 54: 08*0199_01 वीर्यतः सारतश्चैव योगतः कर्मतोऽर्थतः % Ś K B2.3.5 D8 % ins. after 56: V1 B4 Da1 Dn1 D1-3.5.7 after 201*: % D6 after 57: 08*0200_01 समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः % On the other hand, V1 B4 Da1 Dn1 D1-3.5.7 ins. % after 56: K4 after 56ab: B1 after 57ab: B2.5 after % 200*: 08*0201_01 एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात् 08*0201_02 भवे युधि जयेयं च फाल्गुनं कुरुसत्तम % On the other hand, S ins. after 56 (cf. line 2 of % 201*): 08*0202_01 विजयेयमहं संख्ये फल्गुनं कुरुनन्दन % 8.22.57 % After 57ab, K4 V1 B2.4.5 D (except Dn1 D8) S % ins.: 08*0203_01 क्रियतामेष कामो मे मा वः कालोऽत्यगादयम् % 8.22.58 % After 58, K4 V1 D (except % Dn1 D2.8) S ins.: 08*0204_01 न हि मे समरे शक्ताः समुद्यातुं सुरासुराः 08*0204_02 किमु पाण्डुसुता राजन्रणे मानुषयोनयः 08*0204=02 संजय उवाच 08*0204_03 एवमुक्तस्तव सुतः कर्णेनाहवशोभिना 08*0204_04 संपूज्य संप्रहृष्टात्मा ततो राधेयमब्रवीत् % 8.23.1 % For 1ab, S subst.: 08*0205_01 एवमुक्तो महाराज तव पुत्रः प्रतापवान् 08*0205_02 मद्रेश्वरं प्रति रणे परसैन्यभयंकरम् 08*0205_03 सर्वं तथाकरोत्तूर्णं राधेयस्तद्यदब्रवीत् 08*0205_04 मद्रराजं च समरे प्रणम्य च महारथम् % 8.23.3 % After % 3, K4 V1 B Da1 D1.3.7 S ins.: 08*0206_01 तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह 08*0206_02 मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च % S cont. (cf. 5cd): 08*0207_01 त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत % 8.23.4 % After 4, V1 B D % (D8 marg. sec. m.) S ins.: 08*0208_01 त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते 08*0208_02 अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते % 8.23.5 % V1 B D % (D8 marg. sec. m.) ins. after 5ab: S after 208*: 08*0209_01 ऋते हि त्वां महाभाग वासुदेवसमं युधि % 8.23.6 % V1 % D2 ins. after 6: B1.4.5 Da1 D1.3-7 S subst. for 6: % B2 ins. after 208*: 08*0210_01 यथा च सर्वथापत्सु वार्ष्णेयः पाति पाण्डवम् 08*0210_02 तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय % 8.23.10 % After 10, V1 B D S ins.: 08*0211_01 तदिदं हतभूयिष्ठं बलं मम नराधिप 08*0211_02 पूर्वमप्यल्पकैः पार्थैर्हतं किमुत सांप्रतम् 08*0211_03 बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः 08*0211_04 बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव % V1 B2.4 D cont.: Ś K ins. after 10: 08*0212_01 हतवीरमिदं सैन्यं पाण्डवैः समरे विभो % 8.23.11 % After 11cd, % N ins.: 08*0213_01 शल्य कर्णोऽर्जुनेनाद्य योद्धुमिच्छति संयुगे % After 11, N ins.: 08*0214_01 तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन % On the other hand, S ins. after 11: 08*0215_01 तस्माज्जयाय मे वीर सारथ्यं कर्तुमर्हसि % 8.23.12 % After % 12ab, K4 V1 B (except B3) Dn1 D2-4.6.7 S ins.: 08*0216_01 तथा कर्णरथे राजंस्त्वमभीषुग्रहो भव % 8.23.13 % After 13ab, N T2 ins.: 08*0217_01 इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च 08*0217_02 कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम् % 8.23.14 % After 14, K3.4 V1 B D S ins.: 08*0218_01 अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति 08*0218_02 तथा कर्णेन सहितो जहि पार्थं महाहवे % K3.4 V1 B D cont.: Ś K1.2 ins. after 14: 08*0219_01 उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ 08*0219_02 कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः % 8.23.16 % B2.4 (marg.) % ins. after 16ab: Da1 D1-7 subst. for 16cd: 08*0220_01 संयोगो युवयोर्लोके नाभून्न च भविष्यति % 8.23.17 % T2.3 G ins. after 17: T1, after % 16: 08*0221_01 सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे 08*0221_02 यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम् 08*0221_03 तथा त्वमपि राधेयं रक्षस्व च महारणे % 8.23.19 % T G % ins. after 19ab: M after the ref.: 08*0222_01 धार्तराष्ट्रमथोवाच सृक्किणी परिलेलिहन् 08*0222_02 एवमुक्तस्तु स क्रोधात्पदा स्पृष्ट इवोरगः % 8.23.29 % After 29, S ins.: 08*0223_01 न चापि मम राधेयः कलामर्हति षोडशीम् 08*0223_02 सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः 08*0223_03 निबद्धांस्तान्रणे राजन्न मुच्येयं कथंचन 08*0223_04 तथापि शक्तं कौरव्य विहाय हृदयेन माम् 08*0223_05 न चाहं प्राकृतः कश्चिन्न चाप्यधिगतः स्वयम् % T3 G3 cont.: 08*0224_01 अयं चाप्यवमानो मे न कर्तव्यः कथंचन % 8.23.34 % After 34, B2 Da1 % D1.5 ins.: 08*0225_01 प्रजानां रक्षणं दानं युद्धं क्षत्रस्य निर्मितम् % 8.23.39 % After 39, S ins.: 08*0226_01 न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान् % 8.23.44 % After 44ab, G2 ins.: 08*0227_01 ज्ञातमेव हि पूर्वं ते वर्त्म राजर्षिसत्तम % 8.24.2 % After 2, S ins.: 08*0228_01 समुत्पन्ना हि राजानः प्रमोह इति निश्चयः 08*0228_02 कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान् % 8.24.3 % After 3ab, S ins.: 08*0229_01 सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन् 08*0229_02 ते निरस्ताः कृता देवैर्दानवा बलगर्विताः % After 3, S % ins.: 08*0230_01 भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा % 8.24.4 % After 4, Dn1 D2 ins.: Ś % K subst. for 3c-4d. 08*0231_01 कश्चित्प्रजापतिर्घोरस्तेन सार्धं महात्मना 08*0231_02 युद्धमासीन्महाघोरं दैवतैर्न इति श्रुतिः 08*0231_03 पराबभूवुरसुरा दानवैः सह संयुगे 08*0231_04 देवैर्निरस्ता ह्यसुरा निःश्वस्यामर्षितास्ततः % 8.24.9 % After 9, S ins.: 08*0232_01 वयमिच्छाम नगरं कर्तुं कामगमं शुभम् 08*0232_02 सर्वकामसमृद्धार्थमवध्यं देवदानवैः 08*0232_03 यक्षरक्षोरगगणैर्नानाजातिभिरेव च 08*0232_04 न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम् 08*0232_05 वध्येत त्रिपुरं देवं प्रसन्ने त्वयि सादरम् % 8.24.11 % After 11ab, S ins.: 08*0233=00 ब्रह्मोवाच 08*0233_01 विलयः समयस्यान्ते मरणं जीवितस्य च 08*0233_02 इति चिन्त्य वधोपायं कंचिदेव निशामय % 8.24.12 % After 12cd, S ins.: 08*0234_01 तेषां तद्वचनं श्रुत्वा दानवानां महायशाः % 8.24.18 % After 18ab, S ins.: 08*0235_01 दिव्यमाल्याम्बरधरा दैतेया राजसत्तम % 8.24.20 % After 20cd, N T2 ins.: 08*0236_01 मांसाशनाः सुदृप्ताश्च सुरैर्विनिकृतास्तथा % 8.24.25 % After 25, S ins.: 08*0237_01 पूर्णां दिव्यस्य तोयस्य पीयूषप्रतिमस्य वै % 8.24.26 % After 26, % S ins.: 08*0238_01 संपूर्णबलवीर्यस्तु राजञ्शौर्यसमन्वितः 08*0238_02 एवं वीर्येण संयुक्ताः कृतास्तेन महात्मना % 8.24.27 % After % 27ab, B2 ins.: 08*0239_01 वरलोकेऽवसत्सोऽपि हरिः परमतेजसा 08*0239_02 विधाय सर्वलोकानां हितं पथ्यं विधाय च 08*0239_03 ततः परमनिर्विग्नो हितकारी तावकात्मसु % After 27cd, S ins.: 08*0240_01 एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान् % 8.24.30 % After 30, S ins.: 08*0241_01 निस्थानाश्च कृता देवा ऋषयः पितृभिः सह 08*0241_02 दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः % S (except G3) cont.: K4 B (B3 damaged) D (D8 % marg. sec. m.) ins. after 29: 08*0242_01 पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः 08*0242_02 पुराण्यायोधयां चक्रे वज्रपातैः समन्ततः 08*0242_03 नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरंदरः 08*0242_04 पुराणि वरदत्तानि धात्रा तेन नराधिप 08*0242_05 तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ % 8.24.33 % After 33ab, N ins.: 08*0243_01 ममापि सोऽपराध्नोति यो युष्माकमसौम्यकृत् % On the other hand, S ins. after 33ab: 08*0244_01 श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम् % After 33, D2 ins.: 08*0245_01 न त्वास्तु तानहं मन्ये ये वै युष्मानपीडयन् % 8.24.34 % After 34, V1 B1.2.4.5 D (except % D8) S ins.: 08*0246_01 एकेषुणा विभेद्यानि तानि दुर्गाणि नान्यथा 08*0246_02 न च स्थाणुमृते शक्तो भेत्तुमेकेषुणा पुरः % 8.24.36 % For 36ab, S subst.: 08*0247_01 ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः 08*0247_02 दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः 08*0247_03 शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम् % 8.24.37 % After 37, S (except % T2) ins.: 08*0248_01 देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम् 08*0248_02 शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम् % 8.24.40 % After 40ab, S ins.: 08*0249_01 परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम् % 8.24.47 % Ś K % V1 B1.4.5 D (except D6) ins. after 47ab: B2 after 45: 08*0250_01 अर्हाय चैव शुद्धाय क्षयाय क्रथनाय च % 8.24.52 % After 52, S ins.: 08*0251_01 देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः % 8.24.53 % After 53, S ins.: 08*0252_01 इमान्यसुरदुर्गाणि लोकांस्त्रीनाक्रमन्ति च 08*0252_02 कश्च प्रजापतिर्घोरांस्तान्सर्वाञ्जहि माचिरम् % 8.24.54 % After 54, T G ins.: 08*0253_01 नास्त्यन्यो युधि तेषां वै निहन्ता इति नः श्रुतम् % 8.24.56 % After 56, K3.4 V1 B D % (except D8) S ins.: 08*0254_01 त्वत्प्रसाज्जगत्सर्वं सुखमैधत मानद 08*0254_02 शरण्यस्त्वं हि लोकेश ते वयं शरणं गताः % 8.24.61 % After 61, T G M1 ins.: 08*0255_01 वयं च सर्वथा देव रक्षणीयास्तथैव च 08*0255_02 स नो रक्ष महादेव त्वमेव जहि शात्रवान् % T G cont.: N ins. after 61: 08*0256=00 श्रीभगवानुवाच 08*0256_01 यदि शक्तिर्न वः काचिद्विभर्तुं मामकं बलम् 08*0256_02 अहमेतान्हनिष्यामि युष्मत्तेजोर्धबृंहितः % 8.24.67 % K4 V1 B (B3 damaged) Dn1 % D2-4.6.7 ins. after 67: B1.4.5 repeat lines 2 and % 3, and B2 line 2, after 84ab: Da1 D1.5 after 84ab: 08*0257_01 विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् 08*0257_02 शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशां पते 08*0257_03 कुड्मलश्चाभवद्विष्णुस्तस्मिन्निषुवरे तदा % 8.24.69 % K4 V1 B1.2.4 Dn1 D2.6 ins. % after 69: D3.4.7 (which om. 69cd) after 69ab: 08*0258_01 ईषा नक्षत्रवंशश्च युगः कृतयुगोऽभवत् 08*0258_02 कूबरश्च रथस्यासीद्वासुकिर्भुजगोत्तमः 08*0258_03 अपस्करमधिष्ठाने हिमवान्विन्ध्यपर्वतः 08*0258_04 उदयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः 08*0258_05 समुद्रमक्षमसृजन्दानवालयमुत्तमम् 08*0258_06 सप्तर्षिमण्डलं चैव रथस्यासीत्परिष्करः 08*0258_07 गङ्गा सरस्वती सिन्धुर्धुरमाकाशमेव च 08*0258_08 उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः 08*0258_09 अहोरात्राः कलाश्चैव काष्ठाश्च ऋतवस्तथा % 8.24.72 % V1 B1.2.4 Dn1 D3.4.6-8 ins. after % 72ab: K4 after 72: 08*0259_01 योक्त्राणि चक्रुर्नागांश्च निःश्वसन्तो महोरगान् % K4 ins. after 72ab: B4 Dn1 D3.4.7.8 % after 72: V1 B1 D2.6 after 259*: 08*0260_01 कालपृष्ठोऽथ नहुषः कर्कोटकधनंजयौ 08*0260_02 इतरे चाभवन्नागा हयानां वालबन्धनाः 08*0260_03 दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् % Dn1 D6.8 cont.: 08*0261_01 अश्वाश्च वेदाश्चत्वारः पुराणाङ्गविभूषिताः % 8.24.76 % K4 V1 B2.4 D2-4.7 ins. after 76: Dn1 D6.8, % after 261*: 08*0262_01 वषट्कारः प्रतोदोऽभूद्गायत्री शीर्षबन्धना 08*0262_02 यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः 08*0262_03 संवत्सरो धनुस्तद्वै सावित्री ज्या महास्वना 08*0262_04 दिव्यं च वर्म विहितं महार्हं रत्नभूषितम् 08*0262_05 अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम् 08*0262_06 ध्वजयष्टिरभून्मेरुः श्रीमान्कनकपर्वतः 08*0262_07 पताकाश्चाभवन्मेघास्तडिद्भिः समलंकृताः 08*0262_08 रेजुरध्वर्युमध्यस्था ज्वलन्त इव पावकाः 08*0262_09 क्लृप्तं तु तं रथं दृष्ट्वा विस्मिता देवताभवन् 08*0262_10 सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष 08*0262_11 युक्तं निवेदयामासुर्देवास्तस्मै महात्मने % 8.24.83 % After 83ab, K3.4 V1 % B1.2.4.5 D ins.: 08*0263_01 छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां रणे 08*0263_02 कालो हि भगवान्रुद्रस्तस्य संवत्सरो धनुः % 8.24.88 % After % 88, V1 B1 ins.: 08*0264_01 प्रमाथिभिर्बलं लेभे सवेगैर्दमने धृतः % 8.24.93 % After 93, N % (except D2) ins.: 08*0265_01 तमारुरुक्षुं देवेशं तुष्टुवुः परमर्षयः 08*0265_02 गन्धर्वा देवसंघाश्च तथैवाप्सरसां गणाः % D6 cont.: D2 S ins. after 93: 08*0266_01 महर्षिभिः स्तूयमानो वन्द्यमानश्च बन्दिभिः 08*0266_02 उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः % 8.24.105 % After 105cd, S (G2 % om. lines 1-6; M1 om. lines 10-12) ins.: 08*0267_01 त्वं देव शक्तो लोकेऽस्मिन्नियन्तुं प्रद्रुतानिमान् 08*0267_02 वेदाश्वान्सोपनिषदः सारथिर्भव नः स्वयम् 08*0267_03 योद्धुं बलेन सत्त्वेन वयसा विनयेन च 08*0267_04 अधिकः सारथिः कार्यो नास्ति चान्योऽधिको भवान् 08*0267_05 स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्यय 08*0267_06 भवानभ्यधिकस्त्वत्तो नान्योऽस्ति भविता त्विह 08*0267_07 त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर 08*0267_08 तं रथं त्वं समारुह्य संयच्छ परमान्हयान् 08*0267_09 तव प्रसादाद्वध्येयुर्देव दैवतकण्टकाः 08*0267_10 स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात् 08*0267_11 त्वं हि नो गतिरव्यग्र त्वं नो गोप्ता महाव्रत 08*0267_12 त्वत्प्रसादात्सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो % After 105, N ins.: 08*0268_01 जयाय त्रिदिवेशानां वधाय त्रिदशद्विषाम् % 8.24.107 % After the ref., S % ins.: 08*0269_01 एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवान् 08*0269_02 सारथित्वं करिष्यामि शंकरस्य महात्मनः 08*0269_03 सर्वथा रथिनः श्रेयान्कर्तव्यो रथसारथिः 08*0269_04 तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च संगतान् 08*0269_05 संगच्छामि हयानेष विबुधाः कालमर्दिने % For 107, S subst.: 08*0270=00 दुर्योधनः 08*0270_01 एवमुक्त्वा जटाभारं संयम्य प्रपितामहः 08*0270_02 परिधायाजिनं गाढं संन्यस्य च कमण्डलुम् 08*0270_03 प्रतोदपाणिर्भगवानारुरोह रथं तदा % 8.24.109 % V1 B1.4 Dn1 D2-8 ins. after 109: % Ś1 B5 Da1 D1 after 111: 08*0271_01 आरुह्य भगवान्देवो दीप्यमानः स्वतेजसा % B1.4 D cont.: V1 ins. after 111: B2 after 110: 08*0272_01 अभीषून्हि प्रतोदं च संजग्राह पितामहः % 8.24.110 % For 110, T G M1 subst.: 08*0273_01 उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम् 08*0273_02 वोढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम् % 8.24.111 % For 111, S subst.: 08*0274_01 अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः 08*0274_02 अस्तु वीर्यं च शौर्यं च वेदाश्वानामिति प्रभुः 08*0274_03 रथं संचोदयामास देवानां प्रभुरव्ययः % 8.24.114 % After 114ab, T2.3 G1.3 M ins.: 08*0275_01 पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम् % For 114cd, S (except T2) % subst.: 08*0276_01 ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः 08*0276_02 क्षणेन तानि दैत्यानां पुराणि प्रापयन्प्रभुम् % After 114, Ś K V1m B2.4.5 Da1 Dn1 D1.3-5.7.8 % ins.: 08*0277_01 पिबद्भिरिव चाकाशं तैर्हयैर्लोकपूजितैः 08*0277_02 जगाम भगवान्क्षिप्रं जयाय त्रिदिवौकसाम् % 8.24.119 % After % 119, S ins.: 08*0278_01 त्रीणि दृष्ट्वैकसंस्थानि पुराण्यथ पिनाकधृक् % 8.24.120 % After 120cd, K4 V1 B Dn1 D1.3-7 T2 ins.: 08*0279_01 उत्सृष्टे वै महाभाग तस्मिन्निषुवरे तदा 08*0279_02 महानार्तस्वरो ह्यासीत्पुराणां पततां भुवि % T2 (om. line 4) cont.: T1.3 G M ins. after 120cd: 08*0280_01 एकबाणेन तद्देवस्त्रिपुरं परमेश्वरः 08*0280_02 निजघ्ने सासुरगणं देवदेवो महेश्वरः 08*0280_03 बाणतेजोग्निदग्धे तत्प्रविशीर्णं सहस्रधा 08*0280_04 महदार्तस्वरं कृत्वा नावशेषमुपागतम् % 8.24.122 % After 122ab, S % ins.: 08*0281_01 त्रैलोक्यमवशेषेण पुनर्दग्धुं प्रचक्रमे 08*0281_02 कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः % 8.24.124 % After 124, N (D1, the prior half of % line 1 only) T2 ins.: 08*0282_01 एवं स भगवान्देवो लोकस्रष्टा महेश्वरः 08*0282_02 देवासुरगणाध्यक्षो लोकानां विदधे शिवम् % 8.24.125 % After 125ab, K3 V1 B D (D1 om.) % T2 M ins.: 08*0283_01 सारथ्यमकरोत्तत्र रुद्रस्य परमोऽव्ययः 08*0283_02 तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः % For line 1, M subst.: 08*0284_01 स्वयं लोकत्रयं स्रष्टा लोकानां हितकाम्यया % 8.24.126 % After % 126ab, S (except T2; G1 M om. line 2) ins. % (cf. 287*): 08*0285_01 बलतो रूपतो योगादस्त्रसंपद एव च 08*0285_02 समासक्तं महीपाल कुरु मे हितमीप्सितम् % 8.24.128 % After 128cd, V1 B2 Dn1 % D2.6 T2 ins.: 08*0286_01 त्वयि मद्रेश राज्याशा जीविताशा तथैव च 08*0286_02 विजयश्च तथैवाद्य कर्णसाचिव्यकारितः % On the other hand, T1.3 G M ins. after 128cd: 08*0287_01 त्वया राज्यं सुखं चैव जीवितं जयमेव च 08*0287_02 समासक्तं महीपाल कुरु मे हितमीप्सितम् 08*0287_03 संयच्छास्य हयान्राजन्मत्प्रियार्थं परंतप 08*0287=03 Colophon. % After 128, N T2 ins.: 08*0288_01 विजयश्चैव संग्रामे संयच्छाद्य हयोत्तमान् % 8.24.133 % After 133, S (except T1) ins.: 08*0289_01 प्रत्यक्षेण महादेवः स्वां तनुं सर्वशंकरः % 8.24.146 % After 146, V1 B (except B3) % Da1 D1-7 ins.: 08*0290_01 एवमुक्तः प्रत्युवाच त्र्यम्बकं वरदं प्रभुम् % While, Dn1 T2 ins. after 146: 08*0291_01 एवमुक्तस्तु देवेन भार्गवः सुमहायशाः 08*0291_02 प्रत्युवाचाथ देवेशं शंकरं स कृताञ्जलिः % 8.24.150 % After 150ab, V1 B D (except D8) ins.: 08*0292_01 मम युद्धं प्रयच्छध्वं दैत्या युद्धमदोत्कटाः 08*0292_02 प्रेषितो देवदेवेन वो विजेतुं महासुराः 08*0292_03 इत्युक्ता भार्गवेणाथ दैत्या युद्धं प्रचक्रमुः 08*0292_04 स तान्निहत्य समरे दैत्यान्भार्गवनन्दनः % 8.24.158 % For 158cd, S (except T2) subst.: 08*0293_01 सूतेन वर्धितो नित्यं न शूद्रो नृप एव सः 08*0293_02 विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदात्प्रभुः % 8.24.159 % After 159, K3 % V1 B D S ins.: 08*0294_01 विशिष्टमवबोधार्थं कुलस्येति मतिर्मम 08*0294_02 सर्वथा न ह्ययं शल्य कर्णः सूतकुलोद्भवः % 8.24.161 % After 161, K3.4 V1 B D S ins.: 08*0295_01 न त्वेष प्राकृतः कश्चित्कर्णो वैकर्तनो वृषः 08*0295_02 महात्मा ह्येष राजेन्द्र रामशिष्यः प्रतापवान् % 8.26.4 % After 4abc, Ś1 K4 V1 B D S ins.: 08*0296_01 ऽध्युषिते पर्युपस्थिते 08*0296_02 कर्णस्य यच्छ संग्रामे % 8.26.26 % After 26a, % T1 ins.: 08*0297_01 पाण्डवान्सजनार्दनान् 08*0297_02 संयोक्ष्यामि रणे शल्य % After 26, % S ins.: 08*0298=00 संजय उवाच 08*0298_01 एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत् % 8.26.29 % After 29, K3.4 V1 B D T2.3 G M ins.: 08*0299_01 यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे 08*0299_02 विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि 08*0299_03 यदा द्रक्ष्यसि संग्रामे धर्मपुत्रं यमौ तथा 08*0299_04 शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे 08*0299_05 अस्यतः क्षिण्वतश्चारीन्लघुहस्तान्दुरासदान् 08*0299_06 पार्थिवानपि चान्यांस्त्वं तदा नैवं वदिष्यसि % 8.26.39 % After 39cd, S (except M1) ins.: 08*0300_01 शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम् % 8.26.57 % After 57, T3 G ins.: 08*0301_01 अस्त्राणि दिव्यान्यददान्महात्मा % 8.26.58 % After 58ab, T3 G ins.: 08*0302_01 रथप्रबर्हं पुरुषप्रबर्हः % 8.27.3 % For 3, S (except T2) % subst.: 08*0303_01 अथ वा शकटं पूर्णं रत्नानां षड्गवायुतम् 08*0303_02 धुरि क्षमैर्बृहद्भिश्च गोभिर्युक्तमकालिकम् % 8.27.4 % After 4ab, Ś2 K4 read 6c-8d and % V1 B D (except Dn1 D2) S (except T2) ins.: 08*0304_01 शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम् % V1 B1.3.4 D3.4.6.7 cont.: 08*0305_01 शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने % V1 B1.3.4 D3.4.6.7 cont.: B2.5 Da1 D1.5.8 S % (except T2) ins. after 304*: 08*0306_01 तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम् 08*0306_02 युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्धनंजयम् % S (except T2) cont.: 08*0307_01 अथ वास्मै पुनर्दद्यां वरमन्यद्यथेप्सितम् 08*0307_02 युक्तं हयवरैर्जैत्रं काम्बोजैरभिनिष्ठितम् % S (except T2) cont.: V1 B1.4 D3.4.6.7 ins. after % 306*: 08*0308_01 स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् % 8.27.5 % Ś2 K1.3.4 V1 B Da1 D1.3-5.7.8 T2 % ins. after 5: Dn1 D2 after 4ab: D6 after 307*: 08*0309_01 स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 08*0309_02 तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान् 08*0309_03 सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान् 08*0309_04 ऋद्ध्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान् 08*0309_05 तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् 08*0309_06 दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्धनंजयम् % 8.27.7 % For 7, S (except T2; M2.3 % om.) subst.: 08*0310_01 अथ वास्मै विचित्राङ्गान्विचित्रमणिमण्डितान् 08*0310_02 रथाञ्जात्यैर्हयैर्युक्तान्दद्यामष्टादशैव तान् % T1.3 G M1.4 cont.: M2 ins. after 5: M3 after 6ab: 08*0311_01 अन्यमस्मै वरं दद्यां धुर्यान्दान्ताश्चतुःशतम् 08*0311_02 रोहिणी रूपसंपन्ना हेमशृङ्गीश्चतुःशतम् 08*0311_03 दद्यामस्मै पयस्विन्यो यो मे ब्रूयाद्धनंजयम् % 8.27.8 % After 8, Ś1 K2-4 V1 B D2-4.6-8 T2 ins.: 08*0312_01 स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् % 8.27.10 % After 10ab, T1 G1 (om. lines 2-5) M2-4 % ins.: 08*0313_01 दद्यां वर्णस्य वर्णस्य हयाग्र्याणां शतं शतम् 08*0313_02 धुर्याणां साधुदान्तानां शिक्षितानां नरोत्तमैः 08*0313_03 स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 08*0313_04 तस्मै दद्यां ग्रामशतं शतं हस्तीञ्शतं हयान् 08*0313_05 स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् % T1 G1 M2-4 cont.: K1 (om. lines 1, 2, 4, 5).4 % V1 B D T3 G3 M1 ins. after 10ab: 08*0314_01 अन्यं तस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश 08*0314_02 सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान् 08*0314_03 अकुतोभयान्सुसंपन्नान्राजभोज्यांश्चतुर्दश 08*0314_04 दासीनां निष्ककण्ठीनां मागधीनां शतं तथा 08*0314_05 प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनंजयम् 08*0314_06 स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् % 8.27.33 % After 33, S (except G2) ins.: 08*0315_01 खन्यादसिं तीक्ष्णधारं यथाज्ञः 08*0315_02 सुतेजनं निहितं वै पृथिव्याम् 08*0315_03 तथा खनस्यद्य शितान्पृषत्कान् 08*0315_04 यः प्रार्थयस्यर्जुनेनेह युद्धम् % 8.27.42 % For 42, S (except % T2) subst.: 08*0316_01 यथा वत्सतरो भूत्वा जातस्कन्धेन शुष्मिणा 08*0316_02 युद्धमिच्छेद्गोपतिना तथेच्छसि किरीटिना % 8.27.55 % K3.4 B D T2 ins. after 55c: % T3 G1.3 M1-3, after a repetition of 55c (cf. 56): 08*0317_01 विक्रमं च महात्मनः 08*0317_02 तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम् 08*0317_03 यथाहं शल्य जानामि % 8.27.82 % After 82, K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08*0318_01 तथैव संगतं कृत्वा नरः पतति मद्रकैः % On the other hand, T1 G1.2 M ins. after 82: % T3 G3 (repeating after 82), after 82ab: 08*0319_01 न तथा संगतं चापि मद्रकेष्विह विद्यते % 8.27.89 % After 89, S ins.: 08*0320_01 प्रमेहित्वा स्फिजा भूमिं कर्षन्त्यो हीनशोधनाः 08*0320_02 स्पृष्ट्वा वाग्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि % 8.28.1 % V1 B (except B3) D (D8 marg.) ins. after 1: % K3 after 2: 08*0321_01 जातोऽहं यज्वनां वंशे संग्रामेष्वनिवर्तिनाम् 08*0321_02 राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः % 8.28.15 % After 15, S ins.: 08*0322_01 एते निपातिनः पश्य सहितान्वियदाश्रितान् 08*0322_02 एभिस्त्वमभिशक्नोषि कस्मान्न प्रापितस्त्वया % 8.28.25 % Ś K1.2.4 % D6.8 T2 ins. after 25: K3 V1 B1.3-5 Da1 Dn1 D1-5.7 % after 325*: B2 after 324*: 08*0323_01 संपातं समुदीषं च ततोन्यद्व्यतिरिक्तकम् % K3 V1 B Da1 Dn1 D1-5.7 T3 G M ins. after 25: 08*0324_01 अवडीनं प्रडीनं च संडीनं डीनडीनकम् % K3 V1 B (except B2) Da1 Dn1 D1-5.7 cont.: 08*0325_01 संडीनोड्डीनडीनं च पुनर्डीनविडीनकम् % 8.28.26 % After 26, % N T2 ins.: 08*0326_01 तेषामन्यतमेनाहं पतिष्यामि विहायसम् 08*0326_02 प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम् % K4 V1 B (except B3) D (except D8) cont.: T1.3 % G M ins. after 26: 08*0327_01 ते वै ध्रुवं विनिश्चित्य पतध्वं न मया सह 08*0327_02 पातैरेभिः खलु खगाः पतितुं खे निराश्रये % 8.28.31 % After 31ab, T2 ins.: 08*0328=00 काकः 08*0328_01 अहमेकेन पातेन हंस पातशतं जये 08*0328_02 एकेनैव च हंस त्वं पातेनेह पतिष्यसि % 8.28.32 % After 32, S (except T2) % ins.: 08*0329_01 स्पर्धिनौ सहितौ तूर्णं खमास्थाय तरस्विनौ % After the above, S (except T2) reads (repeating % it in its proper place) 37ab, followed by: 08*0330_01 पूर्वमेव तु वै काकस्तूर्णं गन्तुं प्रचक्रमे % Thereafter, S reads 37cd, followed by: 08*0331_01 काकोऽथ हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन् 08*0331_02 वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः 08*0331_03 तुण्डेनाभ्यहनच्चैतं कुर्वन्नामापसव्यतः 08*0331_04 रोरूयन्निति चाप्येतं समाह्वयति वै मुहुः % 8.28.39 % After 39a, T1.3 % G M ins.: 08*0332_01 भाषितं पततां वरः 08*0332_02 विगाह्य हंसो विक्षोभ्य % T1 G1.2 M ins. after 39: T3 G3 after % 40ab: 08*0333_01 बहुसत्त्वसमाकीर्णं वीचीभिर्भीमदर्शनम् 08*0333_02 अथाचिरेण राधेय काको वेगादहीयत 08*0333_03 ततोऽतीव परिश्रान्तः कथंचिद्धंसमन्वगात् % 8.28.40 % After 40cd, D6 ins.: 08*0334_01 अवेक्षमाणस्तं काकं विह्वलं तं मुहुर्मुहुः % 8.28.43 % After 43, N ins.: 08*0335_01 यावद्गत्वा पतत्येष काको मामिति चिन्तयन् 08*0335_02 ततः काको भृशं श्रान्तो हंसमभ्यागमत्तदा % On the other hand, S ins. after 43: 08*0336_01 शनकैः परिहीयन्तं परिश्रान्तमचेतसम् 08*0336_02 तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा % 8.28.46 % After 46, K4 V1 B D (D8 marg.) S % ins.: 08*0337_01 प्रब्रूहि कतमे तत्र पाते वर्तसि वायस 08*0337_02 एह्येहि काक शीघ्रं त्वमेष त्वां प्रतिपालये % 8.28.47 % Ś K % V1 B1.2.4.5 D3.4.7.8 T2 ins. after 47ab: Dn1, after % line 2 of 342*: D6 (om. lines 1-3) ins. after % 342*: 08*0338_01 दृष्टो हंसेन दुष्टात्मन्निदं हंसं ततोऽब्रवीत् 08*0338_02 अपश्यन्नम्भसः पारं निपतंश्च श्रमान्वितः 08*0338_03 पातवेगप्रमथितो हंसं काकोऽब्रवीदिदम् 08*0338_04 वयं काकाः कुतो नाम चरामः काकपातिकाम् 08*0338_05 हंस प्राणैः प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् % B1.4.5 D3.4.7 cont.: D6 ins. after 47ab: 08*0339_01 स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च महार्णवम् % After 47, K4 % B (except B2) D (except Dn1 D8) T3 G M ins.: 08*0340_01 सागराम्भसि तं दृष्ट्वा पतितं दीनचेतसम् 08*0340_02 म्रियमाणमिदं काकं हंसो वाक्यमुवाच ह % 8.28.48 % B1.3.4 Da1 Dn1 D1.3-5.7 % T1.3 G M ins. after 48ab: K4 B5, after 48: 08*0341_01 श्लाघमानस्त्वमात्मानं काक भाषितवानसि % K4 B1.3.4 Da1 Dn1 D1.3-5.7 S (ex- % cept T2) cont. after 341*: V1 B5 D2.6 ins. after 48: 08*0342_01 स त्वमेकशतं पातं पतन्नभ्यधिको मया 08*0342_02 कथमेवं परिश्रान्तः पतितोऽसि महार्णवे 08*0342_03 प्रत्युवाच ततः काकः सीदमान इदं वचः 08*0342_04 उपरिष्ठं तदा हंसमभिवीक्ष्य प्रसादयन् % 8.28.49 % For 49, S (except T2) % subst.: B5 ins. after 49ab: D2.6 cont. after 338*: 08*0343_01 उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुवायसः 08*0343_02 सुपर्ण इति चात्मानं ज्ञातवान्बुद्धिलाघवात् 08*0343_03 शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम् % T1 G1.2 M cont.: 08*0344_01 हंसेदानीं परिश्रान्तमापदो मां समुद्धर % 8.28.50 % For 50, S (except T2) subst.: 08*0345_01 यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम् 08*0345_02 नैवं पुनर्हीनमपि क्षेप्ताहं खेविचारिणम् % 8.28.51 % After 51, S (except T2) ins.: 08*0346_01 कृपयाभिपरीतो वै कृपां चक्रे दुरात्मनि % 8.28.53 % After 53ab, S (except T2) ins.: 08*0347_01 अविस्मयंस्तदा कर्ण पुनरेनं समानयत् % After 53, S (except M3) ins.: 08*0348_01 उत्सृजंश्चाब्रवीन्मैवं पुनः कार्यं त्वयेति ह % 8.28.54 % B2.5 Dn1 % D2-4.6.7 S ins. after 54: K4, after 55ab: 08*0349_01 एवमुच्छिष्टपुष्टः स काको हंसपराजितः 08*0349_02 बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः % 8.28.64 % K4 % V1 B D ins. after 64: T G1.3 M cont. after 352*: 08*0350_01 यथाश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः 08*0350_02 तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनंजयम् % K4 B2.4.5 D (except D8) cont.: K3 ins. after 64: 08*0351_01 यदा त्वं युधि विक्रान्तौ वासुदेवधनंजयौ 08*0351_02 द्रष्टास्येकरथे कर्णं तदा नैवं वदिष्यसि 08*0351_03 यदा शरशतैः पार्थो दर्पं तव वधिष्यति 08*0351_04 तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च % T1.3 G1.3 M ins. after 64: 08*0352_01 त्वं शीघ्रमेव वार्ष्णेयं पाण्डवं च धनंजयम् % 8.28.65 % K3 V1 B D T2.3 % G3 ins. after 65ab: T1 G1.2 M after 65: 08*0353_01 तौ मावमंस्था मौर्ख्यात्त्वं खद्योत इव रोचनौ % K3 V1 B D T2 cont.: T1 G1.2 M ins. after 65ab: % T3 G3 after 64ab: 08*0354_01 सूर्याचन्द्रमसौ यद्वत्तद्वदर्जुनकेशवौ % 8.29.3 % S ins. after % 3: K3 after 3ab: D8 after 2: 08*0355_01 पुरा महेन्द्राद्रिवरे समृद्धे 08*0355_02 तपस्विनं राममुपेत्य शल्य 08*0355_03 अस्त्रार्थिनं माद्य शिष्यं गृहाणेत्य् 08*0355_04 अथाब्रुवं ब्राह्मणच्छद्मना च 08*0355_05 तत्रावसं ब्राह्मण इत्यविप्रो 08*0355_06 ब्रह्मास्त्रलोभादनृतेन चाहम् 08*0355_07 तज्जामदग्न्येन परं महास्त्रं 08*0355_08 समन्त्रयुक्तं विहितं ममासीत् 08*0355_09 अस्त्रं यदा तद्विदितं ममासीत् 08*0355_10 तदाब्रवीद्ब्राह्मणो मां महर्षिः 08*0355_11 आपद्गतेनास्त्रमिदं प्रयोज्यं 08*0355_12 त्वया रणे गच्छता साधयेति % 8.29.5 % After 5ab, K3.4 % V1 B (except B3) D (except D8) ins.: 08*0356_01 ममोरुमेत्य प्रबिभेद कीटः 08*0356_02 सुप्ते गुरौ तत्र शिरो निधाय 08*0356_03 ऊरुप्रभेदाच्च महान्बभूव 08*0356_04 शरीरतो मे घनशोणितौघः % After 5, K4 % V1 (marg.) B (except B3) D (except D8) S ins.: 08*0357_01 स धैर्ययुक्तं प्रसमीक्ष्य मां वै 08*0357_02 न त्वं विप्रः कोऽसि सत्यं वदेति 08*0357_03 तस्मै तदात्मानमहं यथावद् 08*0357_04 आख्यातवान्सूतवदेत्य शल्य % 8.29.6 % For 6ab, B2 Dn1 D2-4.7 S (except T2) subst.: % K4 V1 (marg.) D6 cont. after 357*: 08*0358_01 स मां निशम्याथ महातपस्वी 08*0358_02 संशप्तवान्रोषपरीतचेताः % 8.29.7 % Ś % K B Dn1 D3.4.7.8 T2 ins. after 7: V1 (marg.) Da1 % D1.5 after 360*: D6, after line 2 of 366*: 08*0359_01 योऽयं शल्य भरतेषूपपन्नः 08*0359_02 प्रकर्षणः सर्वहरोऽतिभीमः 08*0359_03 सोऽभिमन्ये क्षत्रियाणां प्रवीरान् 08*0359_04 प्रतापिता बलवान्वै विमर्दः % K4 B2.4 Dn1 D3.4.6.7 cont.: V1 (marg.) Da1 D1.2.5 % ins. after 7: T1.3 G, after 362*: M, after 363*: 08*0360_01 शल्योग्रधन्वानमहं वरिष्ठं 08*0360_02 तरस्विनं भीममसह्यवीर्यम् 08*0360_03 सत्यप्रतिज्ञं युधि पाण्डवेयं 08*0360_04 धनंजयं मृत्युमुखं नयिष्ये % K4 V1 B2.4 Da1 Dn1 D1.3-7 cont.: Ś K1-3 B1.3.5 % D8 T2 ins. after 359*: 08*0361_01 अस्त्रं हि मे तत्प्रतिपन्नमद्य 08*0361_02 येन क्षेप्स्ये समरे शत्रुपूगान् 08*0361_03 प्रतापिनं बलवन्तं कृतास्त्रं 08*0361_04 तमुग्रधन्वानममितौजसं च 08*0361_05 क्रूरं शूरं रौद्रममित्रसाहं 08*0361_06 धनंजयं संयुगेऽहं हनिष्ये % On the other hand, T1.3 G M ins. after 7: 08*0362_01 ध्रुवं कुरूणामयमन्तकालो 08*0362_02 महाभयः शोणितौघप्रवाही 08*0362_03 ध्रुवः क्षयः क्षत्रियपुंगवानां 08*0362_04 महाभयोऽयं समुपस्थितोऽद्य 08*0362_05 अस्त्रं हि मे न प्रतिभामुपैति 08*0362_06 येन क्षयं शत्रुगणान्नयिष्ये 08*0362_07 तस्मात्तमासादय मद्रराज 08*0362_08 दिव्यं धनुर्यस्य महेषवश्च 08*0362_09 अस्त्राणि दिव्यानि च सन्ति यस्मिंस् 08*0362_10 तस्मिन्रथं प्रापय शीघ्रमद्य 08*0362_11 श्रोष्यन्तीमं कथ्यमानं विचित्रं 08*0362_12 यावद्भूमौ भवितारो मनुष्याः % M cont.: 08*0363_01 कर्णः कृष्णौ जघ्निवानेकवीरः 08*0363_02 कृष्णौ कर्णं जघ्निवन्तावथापि % 8.29.13 % For 13ab, D3.4.6.7 % T1.3 G M subst.: 08*0364_01 सहस्ररश्मिप्रतिमं ज्वलन्तं 08*0364_02 दिशश्च सर्वाः प्रतपन्तमुग्रम् % 8.29.14 % B2.5 % Da1 Dn1 D1.3.5 S (except T2) ins. after 14: B1 % after 15: 08*0365_01 आशीविषं दुर्धरमप्रमेयं 08*0365_02 सुतीक्ष्णदंष्ट्रं ज्वलनप्रभावम् 08*0365_03 क्रोधप्रदीप्तं त्वहितं महान्तं 08*0365_04 कुन्तीपुत्रं शमयिष्यामि भल्लैः % 8.29.18 % After 18, K4 V1 B Da1 % D1-7 S ins.: 08*0366_01 मानी कृतास्त्रः कृतहस्तयोगो 08*0366_02 दिव्यास्त्रविच्छ्वेतहयः प्रमाथी 08*0366_03 तस्याहमद्यातिरथस्य कायाच् 08*0366_04 छिरो हरिष्यामि शितैः पृषत्कैः 08*0366_05 योत्स्याम्येनं शल्य धनंजयं वै 08*0366_06 मृत्युं पुरस्कृत्य रणे जयं वा 08*0366_07 अन्यो हि न ह्येकरथेन मर्त्यो 08*0366_08 युध्येत यः पाण्डवमिन्द्रकल्पम् % 8.29.22 % After 22, T1.3 G ins.: 08*0367_01 तथाप्यहं पाण्डववासुदेवौ 08*0367_02 योत्स्ये रणे मद्विधस्यैव कर्म 08*0367_03 न प्राकृतः सज्जते वै कदाचिद् 08*0367_04 यः प्रत्युदीयात्कृष्णधनंजयौ तौ % 8.29.23 % M2-4 ins. after 23ab: % T1.3 G, after 23: 08*0368_01 प्रमीयते भजतेर्यच्च मित्रं 08*0368_02 तच्चापि सर्वं मम दुर्योधनेऽस्ति % M2-4 cont. (cf. 23ab): 08*0369_01 मित्रं मित्रैर्नन्द्यते प्रीयते वा 08*0369_02 संत्रायते मानद मोदते वा % 8.29.24 % After 24, T1 ins.: 08*0370_01 शान्ते शत्रौ शासते कौरवेन्द्रो 08*0370_02 भूमिं सर्वां सर्वसंपत्समृद्धाम् 08*0370_03 प्रायेण त्वं वेत्सि शल्य प्रभावं 08*0370_04 दुर्योधनार्थं युध्यतो मे नरेन्द्र 08*0370_05 यशोर्थमर्थार्थमथेतरार्थं 08*0370_06 तस्मादहं पाण्डववासुदेवौ % 8.29.25 % After % 25, T1 ins.: 08*0371_01 याहि तत्त्वं संगतः पाण्डवेन 08*0371_02 धनंजयं मृत्युलोकं नयिष्ये 08*0371_03 तया चाहं मृत्युलोकं गमिष्ये 08*0371_04 यस्मादुपात्तं भार्गवादस्त्रवृन्दम् 08*0371_05 तस्मादस्त्रं शत्रुसंघे प्रमामि [?] % After the above, T1 reads 27 (repeating it in % its proper place) and cont.: T3 G3 ins. after % 26: G1.2 M, after 25: 08*0372_01 शल्याद्याहं संगतः पाण्डवेन 08*0372_02 मुच्येयं चेज्जीवमानः कथंचित् 08*0372_03 शश्वन्मृत्योः स्यामनाधृष्यरूपो 08*0372_04 व्यक्तं तस्मात्संयुगाद्विप्रमुक्तः % 8.29.30 % After 30, % K4 V1 B D (except D8; D2 om.) T2 ins.: 08*0373_01 कदाचिद्विजयस्याहमस्त्रहेतोरटन्नृप 08*0373_02 अज्ञानाद्धि क्षिपन्बाणान्घोररूपान्भयानकान् % 8.29.32 % V1 B Da1 Dn1 D1.3-7 T2 ins. after 32: K3 % D8 after 33: 08*0374_01 अदां तस्मै गोसहस्रं बलीवर्दांश्च षट्शतान् 08*0374_02 प्रसादं न लेभे शल्य ब्राह्मणान्मद्रकेश्वर % While; T1.3 G M ins. after 32: 08*0375_01 कदाचिद्ब्राह्मणस्याथ होमधेनोरहं नृप 08*0375_02 अजानन्नक्षिपं बाणं घोररूपं भयानकम् % 8.29.33 % After 33, K3 D8 % ins. 374* and K4 V1 B D (except D8; D2 om.) ins.: 08*0376_01 यस्मात्त्वया प्रमत्तेन होमधेन्वा हतः सुतः % While, S ins. after 33: 08*0377_01 यस्माद्वत्स त्वया चात्र होमधेन्वा हतः सुतः 08*0377_02 तस्मात्त्वमपि राधेय वाक्शल्यं महदाप्नुहि 08*0377_03 श्वभ्रे ते पतिता चक्रं % T1.3 G M cont.: T2 ins. after 31a: 08*0378_01 युध्यमानस्य शत्रुणा 08*0378_02 प्राप्त एकायने काले मृत्युसाधारणे त्वयि 08*0378_03 स्पर्धसे येन संग्रामे यदर्थं घटसेऽनिशम् 08*0378_04 तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे % T1.3 G M cont.: 08*0379_01 अहं प्रसादयां चक्रे ब्राह्मणं संशितव्रतम् 08*0379_02 गवां दशशतं वित्तं बलीवर्दांश्च षट्शतम् 08*0379_03 प्रयच्छन्नालभं कामं ब्राह्मणात्तमहं तदा 08*0379_04 दासीशतं निष्ककण्ठं शतमश्वतरीरथान् 08*0379_05 कन्यानां निष्ककण्ठीनां सहस्रं समलंकृतम् % On the other hand, T2 cont. after 378*: 08*0380_01 शल्यमुद्धर्तुमायान्तं % 8.29.34 % After 34a, T1 ins.: 08*0381_01 कुञ्जरान्षष्टिहायनान् 08*0381_02 अश्वानां च सहस्रे द्वे % 8.29.36 % For 36, T1.3 G M subst.: 08*0382_01 यत्किंचिन्मामकं वित्तं त्वदधीनं करोमि तत् 08*0382_02 इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत् 08*0382_03 क्रोधदीप्तेक्षणः शल्य निर्दहान्निव चक्षुषा % 8.29.39 % T1.3 G M ins. % after 39ab: T2 (om. lines 1, 2, 4, 7) after 39: 08*0383_01 नैतदव्याहृतं कुर्यात्सर्वलोकोऽपि सूतज 08*0383_02 यन्मयोक्तं सरोषेण गच्छ सूतज मा चिरम् 08*0383_03 इति मामसकृत्क्रुद्धः स उवाच द्विजोत्तमः 08*0383_04 एते हि सोमराजान ईश्वराः सुखदुःखयोः 08*0383_05 नाहं बिभेमि बीभत्सोर्न शल्य मधुसूदनात् 08*0383_06 तस्माद्बिभेम्यहं शापात्तेन सत्येन ते शपे 08*0383_07 सह युद्धं समेताभ्यामद्येदं समुपस्थितम् 08*0383_08 युद्धेऽस्मिञ्जीवितं मेऽद्य शल्य संशयमागतम् 08*0383_09 शक्रोऽप्यमरराट्ताभ्यामुपगम्याहवं सह 08*0383_10 संशयं परमं गच्छेत्कथं वा मन्यते भवान् % 8.30.3 % After 3ab, B2 ins. (= var. 8.29.29ab): 08*0384_01 नान्यस्मादपि कस्माच्चिदमितादाततायिनः % 8.30.4 % After 4, V1 Da1 D1.5.6 % ins.: 08*0385_01 दन्दह्यमानास्तीक्ष्णेन नीचाः परयशोग्निना 08*0385_02 अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे % 8.30.6 % After % 6, K4 V1 B D (except D8) S ins.: 08*0386_01 सखिभावेन सौहार्दान्मित्रभावेन चैव हि 08*0386_02 कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि सांप्रतम् 08*0386_03 राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम् 08*0386_04 मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम् 08*0386_05 कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव 08*0386_06 समयः परिपाल्यो मे तेन जीवसि मद्रक 08*0386_07 ऋते शल्यसहस्रेण विजयेयमहं परान् 08*0386_08 मित्रद्रोहस्तु पापीयानिति जीवसि सांप्रतम् 08*0386=08 Colophon. 08*0386=08 शल्य उवाच 08*0386_09 ननु प्रलापाः कर्णैते यान्ब्रवीषि परान्प्रति 08*0386_10 ऋते कर्णसहस्रेण शक्या जेतुं परे युधि 08*0386=10 संजय उवाच 08*0386_11 तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा 08*0386_12 परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम् % 8.30.17 % After 17ab, K4 V1 B (except B3) Dn1 % D3.4.6.7 ins.: 08*0387_01 अनावृता मैथुने ताः कामचाराश्च सर्वशः % 8.30.33 % After 33, T2 % G ins.: 08*0388_01 यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः 08*0388_02 विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत् % 8.30.37 % After 37ab, K4 ins.: 08*0389_01 श्राद्धतर्पणकर्मेषु ते विप्रा यत्र संस्थिताः 08*0389_02 तत्सर्वं विफलीभूतमिति सत्यवती श्रुतिः % 8.30.44 % After 44, % V1 B D (except D8) S (except T2) ins.: 08*0390_01 ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः % 8.30.47 % After 47ab, N T2 ins.: 08*0391_01 ब्राह्मणापसदा यत्र तुल्यकालाः प्रजापतेः 08*0391_02 वेदा न तेषां वेद्यं च यज्ञा यजनमेव च 08*0391_03 व्रात्यानां दाशमीयानामन्नं देवा न भुञ्जते 08*0391_04 प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः % 8.30.59 % After 59, K3.4 V1 B D S ins.: 08*0392_01 तस्मात्तेषां भागहरा भागिनेया न सूनवः % 8.30.66 % After 66ab, K3 % reads 67ab, repeating it in its proper place, while % K4 V1 B D (except D2.8) S ins. after 66ab: 08*0393_01 ब्रह्मणा निन्दिते धर्मे स त्वं लोके किमब्रवीः % 8.30.74 % After 74ab, K4 V1 B D (except D2.8) ins.: 08*0394_01 वाक्पारुष्यं गोवधो रात्रिचर्या 08*0394_02 बहिर्गेहं परवस्त्रोपभोगः % 8.30.78 % For 78ab, B1-4 Da1 Dn1 D1.3-5.7 T2 subst.: 08*0395_01 तथा रक्षः पिशाचाश्च हिमवन्तं नगोत्तमम् 08*0395_02 गुह्यकाश्च महाराज पर्वतं गन्धमादनम् % After 78, M2-4 ins.: 08*0396_01 नैव पाञ्चनदान्पापान्समदान्पाति कश्चन % 8.30.81 % After 81, Ś K2-4 V1 % B D T2 ins.: 08*0397_01 पृथिव्यां सर्वदेशानां मद्रको मलमुच्यते % K4 B D cont.: 08*0398_01 तथा स्त्रीणां च सर्वासां मद्रिका मल उच्यते % K4 B D cont.: Ś K2.3 V1 ins. after 397*: K1 after % 81: 08*0399_01 सीधोः पानं गुरुतल्पावमर्दो 08*0399_02 भ्रूणहत्या परवित्तापहारः % 8.30.82 % For 82, S (except T2) % subst.: 08*0400_01 एवं ज्ञात्वा जोषमास्स्व प्रतीपं 08*0400_02 मा स्म क्रुध्यः पापभृतां वरिष्ठः 08*0400_03 पूर्वं हत्वा त्वां सपुत्रं बलैश्च 08*0400_04 पश्चाद्धंस्ये वासुदेवार्जुनौ च % 8.30.87 % After 87, K4 V1 B (except % B3) Da1 Dn1 D1.4 (lines 1-6 on marg.).5-7 S (T2 % om. lines 1-4 and 7) ins.: 08*0401_01 सर्वत्र सन्ति राजानः स्वं स्वं धर्ममनुव्रताः 08*0401_02 दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः 08*0401_03 न कर्ण देशसामान्यात्सर्वः पापं निषेवते 08*0401_04 यादृशाः स्वस्वभावेन देवा अपि न तादृशाः 08*0401=04 संजय उवाच 08*0401_05 ततो दुर्योधनो राजा कर्णशल्याववारयत् 08*0401_06 सखिभावेन राधेयं शल्यं स्वाञ्जल्यकेन च 08*0401_07 ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष % 8.30.88 % After 88, % K4 V1 B1.2 Da1 D1.5.6 ins.: 08*0402_01 इदं तव मयाख्यातं क्षिप्तेन न त्वसौहृदात् % On the other hand, T1 G1.2 M ins. after 88: % T3 G3 after 411*: 08*0403_01 ततः प्रयान्तं राधेयं मद्रराजः स्मयन्निव 08*0403_02 अवस्फूर्ज्य इदं वाक्यमब्रवीत्कुरुसंनिधौ 08*0403_03 चमूं तवेमां विपुलां समृद्धाम् 08*0403_04 असंख्येयामश्वनराकुलां च 08*0403_05 तथा प्रवेष्टा समरे धनंजयः 08*0403_06 कक्षं दहन्दीप्त इवाश्रयाशीः 08*0403_07 रथे स्थितौ वीर रणे वरेण्यौ 08*0403_08 सिंहस्कन्धौ लोहितपद्मनेत्रौ 08*0403_09 द्रष्टा भवानद्य विना प्रयत्नात् 08*0403_10 तथा हि मे शकुना वेदयन्ति % 8.31.5 % After 5, K4 V1 % B2.5 D (except D2.4.8) ins.: 08*0404_01 सर्वानेव महेष्वासानजय्यानमरैरपि % 8.31.22 % After the first occurrence of 22cd, % T3 G M1 ins.: 08*0405_01 आरोहणैर्महामात्रैस्तोमराङ्कुशपाणिभिः % 8.31.24 % T1.3 G M ins. % after the first occurrence of 24: G2 repeats after % the second occurrence of 24: 08*0406_01 भिण्डिपालधराश्चैव शूलहस्ताः सुचक्रिणः 08*0406_02 तेषां समागमो घोरो देवासुररणोपमः % 8.31.36 % After 36, Dn1 ins.: 08*0407_01 अर्कवैश्वानरप्रख्यं समुच्छ्रितपताकिनम् % Dn1 cont.: Ś K2-4 B Da1 D1-8 T2 ins. after 36: 08*0408_01 अग्निर्वैश्वानरः पूर्वो ब्रह्मेन्दुः सप्तितां गतः 08*0408_02 तस्माद्यः प्रथमं जातस्तं देवा ब्राह्मणा विदुः % Dn1 cont.: 08*0409_01 तमाद्यं प्रथमं सृष्टं ब्रह्मणा लोककर्तृणा % Finally, Dn1 cont.: K1 ins. after 36: Ś K2-4 B D % T2 after 408*: 08*0410_01 ब्रह्मेशानेन्द्रवरुणान्क्रमशो योऽवहत्पुरा 08*0410_02 तमाद्यं रथमास्थाय प्रयातौ केशवार्जुनौ % On the other hand, S ins. after 36: 08*0411_01 धनंजयो महाराज दक्षिणं पक्षमास्थितः 08*0411_02 भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः 08*0411_03 सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः 08*0411_04 व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः 08*0411_05 स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः 08*0411_06 प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ 08*0411_07 तत्सादिनागकलिलं पदातिरथसंकुलम् 08*0411_08 धृष्टद्युम्नमुखं व्यूहमशोभत महाबलम् 08*0411=08 Colophon. % 8.31.37 % After 37, Dn1 T2 ins.: 08*0412_01 अवस्थितमिदं वाक्यं मद्रराजः स्मयन्निव % 8.31.38 % After 38ab, K4 Dn1 D7 ins.: 08*0413_01 दुर्वारः सर्वसैन्यानां विपाकः कर्मणामिव % 8.31.39 % After 39ab, N T2 ins.: 08*0414_01 ध्रुवमेतौ महात्मानौ वासुदेवधनंजयौ % 8.31.40 % After % 40ab, K4 Dn1 T2 ins.: 08*0415_01 चमूं तवेमां विपुलां समृद्धाम् 08*0415_02 असंख्येयामश्रुकुलाकुलां च 08*0415_03 ध्रुवं प्रवेक्षत्यजितो धनंजयः 08*0415_04 कथं दहन्दीप्त इवाश्रयाशः 08*0415_05 अमी हयाश्चन्द्रमरीचिवर्णाः 08*0415_06 कृष्णप्रतोदेन प्रतुद्यमानाः 08*0415_07 वहन्ति बीभत्सुमुदारसत्त्वाः 08*0415_08 सितप्रभाः स्वभ्रमिवाभ्रसंघाः % 8.31.42 % For 42cd, T1.3 G M subst.: 08*0416_01 ररास दीप्तलाङ्गूलमादित्यमभितः स्थितम् % 8.31.43 % After 43ab, T1.3 G ins.: 08*0417_01 आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सत्वराः % 8.31.51 % After 51ab, K4 % V1 B D (except D8) ins.: 08*0418_01 विभ्राजन्ति रणे कर्ण विमाने देवता यथा % K4 V1 B D T2 ins. after 51: T1.3 G M after % 39ab: 08*0419_01 पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम् 08*0419_02 प्रधर्षयितुमायान्तं कपिप्रवरकेतनम् % 8.31.54 % After 54, T2 ins.: 08*0420_01 यत्र कृष्णो जगन्नाथो यत्र राजा युधिष्ठिरः 08*0420_02 यत्र गाण्डीवधृक्पार्थो कथं त्वं हंसि तद्बलम् % 8.31.55 % After 55, T2 ins.: 08*0421_01 रथनेमिस्वनः संख्ये मेघस्येवाभिगर्जितः 08*0421_02 श्रूयते वै यथा व्यक्तमेतौ कृष्णधनंजयौ % 8.31.67 % After 67, K4 V1 % B1.2.4.5 D T2 ins.: 08*0422_01 असाविन्द्र इवासह्यः सात्यकिः सात्वतां वरः 08*0422_02 युयुत्सुरुपयात्यस्मान्क्रुद्धान्तकसमः पुरः % T2 cont.: T1 ins. after 67ab: T3 G ins. after 67: 08*0423_01 यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः 08*0423_02 तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः % 8.31.68 % After 68, K4 ins.: 08*0424_01 तदास्थितमनाज्ञाय प्रत्यमित्रमहद्बलम् 08*0424_02 अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्जयम् % 8.32.6 % After 6ab, N T2 ins.: 08*0425_01 दिव्यवर्मायुधभृतः शार्दूलसमविक्रमाः % 8.32.9 % T1.3 G M1.3 ins. after 9ab: T2 after 9: 08*0426_01 उदीर्यमाणं संरब्धं धनंजयमभिद्रवत् 08*0426_02 तदुद्यतं महत्सैन्यं सागरौघसमं जवे 08*0426_03 पार्थवेलां समासाद्य विष्ठितं समदृश्यत % 8.32.22 % K3.4 V1 B D ins. after 22: S after App. I % (No. 8): 08*0427_01 एवं मारिष संग्रामो नरवाजिगजक्षयः 08*0427_02 कुरूणां सृञ्जयानां च देवासुरसमोऽभवत् 08*0427=02 Colophon. % 8.32.38 % After 38, V1 (marg.) % B1.3.4 D3.4.7 ins.: 08*0428_01 परिवव्रुर्महाराज पाञ्चालानां रथा दश % 8.32.42 % After % 42ab, B2-4 ins.: 08*0429_01 नकुलः सहदेवश्च सात्यकिश्च महारथः % 8.32.62 % After 62, S ins.: 08*0430_01 सात्यकिर्वृषसेनं तु विद्ध्वा सप्तभिराशुगैः 08*0430_02 पुनर्विव्याध सप्तत्या सारथिं च त्रिभिः शरैः 08*0430_03 वृषसेनस्तु शैनेयं शरेण नतपर्वणा 08*0430_04 आजघान महाराज शङ्खदेशे महारथम् 08*0430_05 शैनेयो वृषसेनेन पत्रिणा परिपीडितः 08*0430_06 क्रोधं चक्रे महाराज क्रुद्धो वेगं च दारुणम् 08*0430_07 जग्राहेषुवरान्वीरः शीघ्रं स दश पञ्च च % 8.32.64 % After 64ab, N (D2 om.) T2 ins.: 08*0431_01 स रणे युयुधानेन विसूताश्वरथध्वजः % 8.32.67 % After 67ab, Ś K1.2.4 % V1 (marg.) B D (except Dn1 D6; D8 marg.) ins.: 08*0432_01 द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः 08*0432_02 भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः 08*0432_03 नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः 08*0432_04 शिखण्डिनं च दशभिर्धर्मराजं शतेन च 08*0432_05 एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्जयगृद्धिनः 08*0432_06 अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशां पते % 8.32.73 % After 73, T G ins.: 08*0433_01 सात्यकिं भीमसेनं च धृष्टद्युम्नं शिखण्डिनम् 08*0433_02 द्रौपदेयांश्च संरब्धान्यतमानान्महारथान् 08*0433_03 पश्यतां सर्वसैन्यानामथैतान्सूतनन्दनः 08*0433_04 विरथान्रथिनः श्रेष्ठान्निमेषार्धाच्चकार ह 08*0433_05 अमोघत्वाच्च बाणानां भूतसंघा विसिष्मियुः % 8.32.75 % T1.3 G M % ins. after 75: T2 after 78: 08*0434_01 प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् 08*0434_02 न तु पश्याम राजेन्द्र क्व नु कर्णो व्यतिष्ठत 08*0434_03 इषूनेव स्म पश्यामो विकिरन्तं समन्ततः 08*0434_04 छादयन्तो दिशो राजञ्शलभानामिव व्रजान् 08*0434_05 तस्य तैरिषुभिस्तीक्ष्णैः संपतद्भिः सहस्रशः 08*0434_06 मरीचिभिरिवोष्णांशोः शितैः संनतपर्वभिः 08*0434_07 व्याप्ताः सर्वा दिशो राजन्योधाश्च ददृशुस्तदा 08*0434_08 शरैः संवृतमाकाशं तत्राभ्रमिव चाभवत् % 8.32.76 % After 76, % S (except T2) ins.: 08*0435_01 ततः पुनरमेयात्मा कर्णो राजन्महारथः 08*0435_02 न्यहनत्समरे योधान्यौधव्रतमनुष्ठितः % 8.32.78 % T1.3 G ins. after 78: T2 ins. 434* (cf. v.l. 75) % after 78 and cont.: 08*0436_01 ते हन्यमानाः कर्णेन पलायन्ते दिशो दश 08*0436_02 नादयन्तो दिशः सर्वाः कर्णत्रस्ता विचेतसः % 8.32.80 % After 80, T3 G % ins.: 08*0437_01 ततस्ते विरथाः शूरा रथानन्यान्समास्थिताः 08*0437_02 परिवव्रुर्महाराज धर्मपुत्रं युधिष्ठिरम् % 8.32.81 % After 81, T3 G ins.: 08*0438_01 मुञ्चन्तो विविधान्बाणान्स्वर्णपुङ्खाञ्शिलाशितान् % 8.33.3 % After 3ab, Dn1 T2 ins.: 08*0439_01 प्रहर्तुकामानपरान्संधितेषूंस्तथापरान् 08*0439_02 प्रगृहीतायुधान्बाहूनन्येषां च प्रधावताम् 08*0439_03 निजघान रणे कर्णो नानाशस्त्रनिषेवितान् % 8.33.10 % After 10ab, S (except T2) ins.: 08*0440_01 तैर्योधैः प्रमुखे वीरं दृष्ट्वा विव्याध सायकैः 08*0440_02 कर्णः पार्थशरैर्विद्धस्तोत्त्रार्दित इव द्विपः 08*0440_03 प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत् 08*0440_04 ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम् % 8.33.21 % After 21ab, T3 G1.3 ins.: 08*0441_01 चोलं च चेरकं चैव सिंहलद्वीपवासिनम् 08*0441_02 कर्णो विव्याध संक्रुद्धो दाक्षिणात्यान्समन्ततः % 8.33.25 % After 25ab, S ins.: 08*0442_01 छाद्यमानैः शितैर्बाणैः स्वस्वनामाङ्कितैस्तदा 08*0442_02 न चचाल रणे कर्णो महेन्द्रो दानवैरिव % After 25, S ins.: 08*0443_01 निजघान महेष्वासान्पाञ्चालानेकविंशतिम् 08*0443=01 Colophon. 08*0443=01 संजयः 08*0443_02 ततः पुनरमेयात्मा चेदीनां प्रवरान्दश 08*0443_03 न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा 08*0443_04 तस्य बाणसहस्राणि संप्रपन्नानि मारिष 08*0443_05 दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः 08*0443_06 कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः 08*0443_07 नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः 08*0443_08 कर्णेनैकेन समरे चेदीनां प्रवरा रथाः 08*0443_09 सृञ्जयानां च सर्वेषां शतशो निहता रणे 08*0443_10 कर्णस्य शरसंछन्नं बभूव विपुलं तमः 08*0443_11 नाज्ञायत ततः किंचित्परेषामात्मनोऽपि वा 08*0443_12 तस्मिंस्तमसि भूते च क्षत्रियाणां भयंकरे 08*0443_13 विचचार महाबाहुर्निर्दहन्क्षत्रियान्बहून् % 8.33.26 % After 26, S % ins.: 08*0444_01 ततस्तेषां महाराज पाण्डवानां महारथाः 08*0444_02 सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः 08*0444_03 अस्त्रैः कर्णं महेष्वांस समन्तात्पर्यवारय % 8.33.31 % After 31ab, T G ins.: 08*0445_01 बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः 08*0445_02 स शरार्पितसर्वाङ्गश्छिन्नवर्माथ संयुगे 08*0445_03 क्षत्रधर्मं समास्थाय सिंहनादमथाकरोत् 08*0445_04 नदित्वा च चिरं कालं पाण्डवो रभसो रणे % 8.33.34 % After % 34ab, S ins.: 08*0446_01 जघान सूतं पार्थस्य पार्ष्णिं च नवभिः शरैः % After 34cd, K3 D8 ins.: 08*0447_01 हत्वा सूतं च पार्थस्य पृष्ठगोपं च सायकैः % N ins. % after 34: T2 after App. I (No. 10): 08*0448_01 कालवालास्तु ये पार्थं दन्तवर्णावहन्हयाः 08*0448_02 तैर्युक्तं रथमास्थाय प्रायाद्राजा पराङ्मुखः % 8.33.36 % After 36ab, Dn1 T2 ins.: 08*0449_01 वज्रच्छत्राङ्कुशैर्मत्स्यैर्ध्वजकूर्माम्बुजादिभिः 08*0449_02 लक्षणैरुपपन्नेन पाणिना पाण्डुनन्दनम् 08*0449_03 पवित्रीकर्तुमात्मानं स्कन्धोपरि समस्पृशत् 08*0449_04 ग्रहीतुमिच्छन्स बलात्कुन्तीवाक्यं च सोऽस्मरत् 08*0449_05 तं शल्यः प्राह मा कर्ण गृह्णीथाः पार्थिवोत्तमम् 08*0449_06 गृहीतमात्रो हत्वा त्वां मा करिष्यति भस्मसात् % 8.33.39 % After 39, Bom. ed. and S % ins.: 08*0450_01 वक्तव्या मारिषान्ये तु न वक्तव्यास्तु मादृशाः 08*0450_02 मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे 08*0450_03 स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ 08*0450_04 न हि त्वां समरे राजन्हन्यात्कर्णः कथंचन 08*0450=04 Colophon. % T1.3 G M cont.: 08*0451=00 संजयः 08*0451_01 वरप्रदानं कुन्त्यास्तु कर्णः स्मृत्वा महारथः 08*0451_02 वधप्राप्तं तु कौन्तेयं नावधीत्पुरुषोत्तमम् % 8.33.47 % After 47, S (except T2) ins.: 08*0452_01 उद्गतः प्रतिसृष्टानां शस्त्राणां च ततस्ततः % 8.33.51 % After % 51ab, B2 ins.: 08*0453_01 प्रलुत्वा वीर शैलानां शिखराणि द्विपोपमाः % 8.33.56 % After 56, Dn1 ins.: 08*0454_01 तवायं न तवैवायं ममायमिति वल्लभः % Dn1 cont.: T2 ins. after 56: 08*0455_01 परिष्वक्तो विजानाति नारीभिरुपरिस्थितः 08*0455_02 इति बाहुलतापाशपाशिनो दिव्यरूपिणः 08*0455_03 समाधायाप्सरःसंघा नानायानैर्दिवं ययुः % 8.34.1 % After 1ab, K4 V1 B Da1 Dn1 D1.3-5.7 % ins.: 08*0456_01 दुर्योधनो महाराज वारयामास सर्वशः 08*0456_02 योधांश्च स्वबलं चैव समन्ताद्भरतर्षभ % 8.34.3 % After 3ab, K4 V1 B Da1 Dn1 % D1-7 T2 ins.: 08*0457_01 मद्रराजमुवाचेदं याहि भीमरथं प्रति 08*0457_02 एवमुक्तश्च कर्णेन शल्यो मद्राधिपस्तदा % 8.34.21 % After 21, Dn1 T2 % ins.: 08*0458_01 संशयः सुमहाञ्शल्य प्राप्य भीममरिंदमम् % 8.34.22 % After 22, K4 Dn1 T2 % (om. lines 3-6) ins.: 08*0459_01 भीमसेनं समासाद्य मया शक्यं निवर्तितुम् 08*0459_02 मूर्तिमन्तमहं मन्ये मारुतिं मरुतां पतिम् 08*0459_03 युधिष्ठिरं भीममिहाथ शक्नुयां 08*0459_04 यमौ तथा दण्डधरं यमप्रभम् 08*0459_05 तैरेव नः सुखकरमाहवोऽस्तु 08*0459_06 व्रजामि बीभत्सुमहं गदाधरम् % 8.34.24 % For 24cd, S (except T2) subst.: 08*0460_01 निरपेक्षश्च युध्यस्व शक्तिं स्वां संप्रदर्शयन् % 8.34.26 % After 26cd, T G3 M ins.: 08*0461_01 एवमुक्त्वा ततो राजन्राधेयो रथिनां वरः % 8.34.30 % After 30e, S (except T2) ins.: 08*0462_01 नातिकृच्छ्राद्धसन्निव 08*0462_02 भीमसेनो महाबाहुः % 8.34.40 % After 40, T2.3 G ins.: 08*0463_01 रुधिरेणावसिक्ताङ्गो गतासुवदरिंदमः % 8.35.11 % After 11cd, S (except T2) ins.: 08*0464_01 अशोभत महाराज पूर्णचन्द्र इवाम्बरे % 8.35.22 % After % the above passage, K4 Dn1 D4.6.7 ins.: 08*0465_01 आजघ्ने बहुभिर्बाणैर्ध्वजमेकेषुणाहनत् 08*0465_02 सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे % K4 Dn1 D4.6.7 cont.: V1 B Da1 D1.3.5.8 S ins. % after App. I (No. 12): 08*0466_01 छित्त्वा च कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा % 8.35.24 % For, % 24ab, Dn1 D8 S subst.: 08*0467_01 ततोऽमर्षी महातेजा विरथो रथिनां वरः % Ś K V1 B % D1.3-5.7.8 ins. after 24: D2.6 ins. after 471*: 08*0468_01 अवप्लुत्य च वेगेन तव सैन्यं विशां पते 08*0468_02 व्यधमद्गदया भीमः शरन्मेघानिवानिलः % D8 cont.: Dn1 S ins. after 24: 08*0469_01 गदया च महाराज कर्णस्य रथकूबरम् 08*0469_02 पोथयामास संक्रुद्धः समरे शत्रुतापनः % S cont.: 08*0470_01 स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान् 08*0470_02 विद्राव्य गदया वीरस्तव पुत्रान्महाहवे % On the other hand, D2.6 ins. after 24: 08*0471_01 कर्णं शल्यं च युगपद्गदया प्रहसन्निव 08*0471_02 अपातयद्रथोपस्थे निहत्य विननाद ह % 8.35.26 % After 26, Dn1 S ins.: 08*0472_01 तेऽभ्यर्दिता मारुतिना विनदन्तो भृशातुराः % 8.35.54 % After 54ab, D2 ins.: 08*0473_01 उपासर्पत वेगेन अन्योन्येन नराधिप % 8.35.55 % After 55ab, T1.3 G ins.: 08*0474_01 हर्षेण महता युक्तैः कुरुपाण्डवसैनिकैः % 8.36.6 % After 6ab, T1.3 G ins.: 08*0475_01 हस्तिनोऽश्वान्रथांश्चैव % T1.3 G1.3 % M2-4 ins. after 6: M1 after 6abc: 08*0476_01 हयास्त्र्यङ्गं च मारिष % T1.3 G1.3 cont.: T2 ins. after 6: 08*0477_01 नराश्च ममृदुस्त्र्यङ्गं रथास्त्र्यङ्गं च मारिष % Finally, T G1.3 cont.: M ins. after 476*: 08*0478_01 शरतोमरनाराचैर्गदाशक्तिपरश्वधैः % 8.36.9 % T2.3 G2.3 M ins. after 9cd: T1 G1 % after 9: 08*0479_01 बद्धचूडामणिवरैः शिरोभिश्चारुकुण्डलैः 08*0479_02 उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुंधरा % After 9, T3 % G3 M ins.: 08*0480_01 भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः % 8.36.11 % After % 11, S ins.: 08*0481_01 अगम्यकल्पा पृथिवी सर्वतो भृशदुर्गमा % 8.36.13 % After 13, % T1.3 G1.3 M1 ins.: 08*0482_01 तथा रेजू रणे नागा रुधिरेण समाप्लुताः % 8.36.31 % After 31, K4 B Da1 Dn1 D1.3-5.7 M1 ins.: 08*0483_01 भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः % 8.37.7 % After 7, S (except T2) % ins.: 08*0484_01 विव्याध समरे राजन्सुशर्मा क्रोधमूर्च्छितः % 8.37.11 % After 11, % N ins.: 08*0485_01 निगृह्य तं प्रचुक्रुशुर्वध्यमानाः शितैः शरैः % D8 cont.: K4 Dn1 (reading line 2 after st. 14) % D2 S ins. after 12ab: 08*0486_01 निग्रहीतुमुपाक्रामन्क्रोधाविष्टाः समन्ततः 08*0486_02 निगृह्य तं रथं तस्य योधास्ते तु सहस्रशः % Dn1 D8 S (lines 4 and 5 after st. 14) cont.: 08*0487_01 रथबन्धं प्रचक्रुर्हि पाण्डवस्यामितौजसः 08*0487_02 रथमारुरुहुः केचित्पार्थकृष्णौ जिघृक्षवः 08*0487_03 संशप्तकानां योधास्ते सिंहनादांश्च नेदिरे 08*0487_04 स रथस्तैर्गृहीतस्तु पाण्डवस्य महात्मनः 08*0487_05 स्यन्दमानो नाशकत्तु तदद्भुतमिवाभवत् % Dn1 cont.: 08*0488_01 ततः पार्थो महाबाहुः संवृतस्तैर्महारथैः 08*0488_02 निगृहीतं रथं दृष्ट्वा तांश्चाभिद्रवतो बहून् % On the other hand, D2 cont. after 486*: 08*0489_01 रथवधं प्रचुक्षुस्ते सर्वे तत्र महाहवे % 8.37.16 % After 16ab, Dn1 S ins.: 08*0490_01 तांस्तापयित्वा समरे पार्थः परपुरंजयः % 8.37.18 % After 18, Dn1 D8 S ins.: 08*0491_01 पश्य तानद्य समरे मत्प्रयुक्तैः सुतेजनैः 08*0491_02 पत्यमानान्रणे कृष्ण शरैराशीविषोपमैः % 8.37.19 % After 19ab, S (except T2) ins.: 08*0492_01 व्यनादयदमेयात्मा देवदत्तं महामृधे 08*0492_02 देवदत्तस्वनं श्रुत्वा केशवोऽपि महायशाः % 8.37.21 % For 21, Dn1 D8 S subst.: 08*0493_01 नागमस्त्रं ततः पार्थः प्रादुश्चक्रे हसन्निव 08*0493_02 पादबन्धं स तेषां वै चक्रे तेन महास्त्रवित् % 8.37.24 % After 24, N ins.: 08*0494_01 ते बद्धाः पादबन्धेन न शेकुश्चेष्टितुं नृप 08*0494_02 ततस्तानवधीत्पार्थः शरैः संनतपर्वभिः 08*0494_03 सर्वयोधा हि समरे भुजगैर्वेष्टिताभवन् % 8.37.28 % After 28, Ś K V1 B D2-4.6-8 ins.: 08*0495_01 विविधानि च शस्त्राणि प्रत्यविध्यन्त सर्वशः % 8.37.30 % Dn1 T2 M % ins. after 30cd: T1.3 G after 31ab: 08*0496_01 सोऽतिविद्धो महेष्वासः शरैराशीविषोपमैः % T1.3 G M cont.: Dn1 T2 ins. after 31cd: 08*0497_01 सुशर्माणं महाराज क्रोधाविष्टो महारथः 08*0497_02 ततः शरशतैः पार्थः संछाद्यैनं क्षणाद्रणे 08*0497_03 दिश आवारयामास बाणैस्तत्र महास्त्रवित् 08*0497_04 विमुखीकृत्य समरे सुशर्माणं धनंजयः % After 30, N T G ins.: 08*0498_01 तत उच्चुक्रुशुः सर्वे हतः पार्थ इति स्म ह 08*0498_02 ततः शङ्खनिनादाश्च भेरीशब्दाश्च पुष्कलाः 08*0498_03 नानावादित्रनिनदाः सिंहनादाश्च जज्ञिरे % 8.37.32 % After 32, T3 G3 ins.: 08*0499_01 रराज समरे राजञ्शक्रो निघ्नन्निवासुरान् % 8.37.38 % After 38, T1.2 ins.: 08*0500_01 जित्वा तान्न्यहनत्पार्थः शत्रूञ्शक्र इवासुरान् % 8.38.3 % After 3, Dn1 T2 ins.: 08*0501_01 भीमसेनं सपाञ्चालं चेदिकैकेयसंवृतम् 08*0501_02 वैकर्तनः स्वयं युद्ध्वा वारयामास कार्मुकैः 08*0501_03 ततश्चेदिकरूषांश्च सृञ्जयांश्च महारथान् 08*0501_04 कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः % 8.38.5 % After 5, T G ins.: 08*0502_01 महदासीत्तदा युद्धं मुहूर्तादिव दारुणम् 08*0502_02 क्रुद्धयोः समरे राजन्रामरावणयोरिव % 8.38.8 % After 8ab, % T1.3 G ins.: 08*0503_01 ततस्तु निशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषणैः % 8.38.39 % For 39cd, Dn1 D8 M subst.: T2 ins. after 39ab: 08*0504_01 हार्दिक्यं छादयामास पार्षतो निशितैः शरैः % 8.39.28 % After 28c, T2.3 G ins.: 08*0505_01 तस्मिन्नेव चमूमुखे 08*0505_02 तद्बलं पाण्डवेयस्य द्रोणपुत्रशरार्चिषा 08*0505_03 तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान् 08*0505_04 तत्ताप्यमानं तीक्ष्णाग्रैर्ब्राह्मणस्य च सायकैः 08*0505_05 क्षुभ्यते पाण्डवं सैन्यं % After line 3, % G2 ins.: 08*0506_01 तद्भज्यमानं मर्षेण ब्राह्मणस्य शराहतम् % 8.39.30 % After 30, T G ins.: 08*0507_01 जानामि त्वां युधि श्रेष्ठं वीर्यवन्तं बलान्वितम् 08*0507_02 कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम् 08*0507_03 बलमेतद्भवान्सर्वं पार्षते यदि दर्शयेत् 08*0507_04 ततस्त्वां बलवन्तं च कृतवीर्यं च विद्महे 08*0507_05 स हि वै पार्षतं दृष्ट्वा समरे शत्रुसूदनम् 08*0507_06 भवेत्तव बलं किंचिद्ब्रवीमि त्वां न तु द्विज % 8.40.18 % After 18ab, % Dn1 ins.: 08*0508_01 नकुलः सहदेवश्च क्रोधं तीव्रं समास्थितौ 08*0508_02 तां बाणवृष्टिं राज्ञस्तु शरैः शतसहस्रभिः (sic) 08*0508_03 छादयामासतुरुभौ बाणौघैस्तनयं तव 08*0508_04 ततस्तयोर्महाराज सृजतोरनिशं शरान् % 8.40.19 % After 19ab, Dn1 ins.: 08*0509_01 क्रोधमास्थाय परमं निःश्वसंश्च यथोरगः 08*0509_02 बाणान्धकारं ससृजे तव पुत्रस्तयोस्तदा % 8.40.31 % D6 ins. after 31: D2 after 31ab: 08*0510_01 विव्याध विविधैर्बाणैः कालान्तकयमोपमैः % 8.40.64 % After 64ab, V1 B4 Dn1 % D3.4.7 ins.: 08*0511_01 पाञ्चालानथ निघ्नन्तं कर्णं दृष्ट्वा महारणे % 8.40.68 % After 68ab, T2 ins.: 08*0512_01 सात्यकिं च महाराज नात्यवर्तत संयुगे % After 68, N (Dn1 om. from line 3 up to 69ab) ins.: 08*0513_01 तैः कर्णस्याभवद्युद्धं घोररूपं विशां पते 08*0513_02 तादृग्यादृक्पुरा वृत्तं देवानां दानवैः सह 08*0513_03 तान्समेतान्महेष्वासाञ्शरवर्षौघवर्षिणः 08*0513_04 एकोऽभ्यभवदव्यग्रस्तमांसीव दिवाकरः % 8.40.69 % After 69ab, N (D2 after line 2 of 513*) ins.: 08*0514_01 सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः 08*0514_02 बाह्लीकान्केकयान्मत्स्यान्वासात्यान्मद्रसैन्धवान् % 8.40.71 % After 71, T1.2 G M1 ins.: 08*0515_01 ताडिताः सहसा नागा भीमसेनेन मारिष 08*0515_02 निपतन्ति स्म वेगेन वज्ररुग्णा इवाचलाः % T1.2 G M1 cont.: M2-4 ins. after 71: 08*0516_01 निहतैस्तैर्महाराज वेगवद्भिर्महागजैः 08*0516_02 शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः % 8.40.75 % After 75, K4 V1 % B Da1 Dn1 D1.3-5.7 ins.: 08*0517_01 तद्वत्तव बलं तद्वै निश्चलं समवस्थितम् % 8.40.76 % After 76cd, K4 V1 B Da1 Dn1 D1-5.7 % S ins.: 08*0518_01 तद्बलं भरतश्रेष्ठ वध्यमानं परस्परम् % After 76, Ś K B (except B5) % D3.4.7.8 M1 ins.: 08*0519_01 जगाम भरतश्रेष्ठ वध्यमानं परस्परम् % 8.40.80 % After 80ab, T G ins.: 08*0520_01 दुर्जया ह्येव समरे देवैरपि सवासवैः % After % 80, T G ins.: 08*0521_01 कुरवश्चापि धावन्ति भीमसेनभयार्दिताः % 8.40.82 % After 82ab, T G % ins.: 08*0522_01 दुर्जया ह्येष समरे देवदानवराक्षसैः % 8.40.87 % After 87, N ins.: 08*0523_01 मेघस्तनितनिर्ह्रादः स रथो वानरध्वजः 08*0523_02 चलत्पताकस्तां सेनां विमानं द्यामिवाविशत % 8.40.89 % After 89, S ins.: 08*0524_01 क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ 08*0524_02 मदोत्कटौ यथा नागौ दृष्टिसंचारचारिणौ % 8.40.94 % After 94cd, G ins.: 08*0525_01 दुर्योधनेन ते सार्धं जातवेगाः समन्ततः % After 94, K4 V1 B Da1 % D1.3-5.7 ins.: 08*0526_01 शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम् % 8.40.98 % After 98, N T G ins.: 08*0527_01 मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा 08*0527_02 स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिस्वनात् % 8.40.102 % After 102, M2-4 ins.: 08*0528_01 काम्बोजस्तु ततः क्रुद्धो दृष्ट्वा पार्थं महारथम् % 8.40.103 % After 103ab, % M2-4 ins.: 08*0529_01 अचोदयत यन्तारमर्जुनायैव मां वह 08*0529_02 ततस्तं रथिनां श्रेष्ठं बहुदक्षिणमाहवे 08*0529_03 अर्जुनस्य रथं क्षिप्रं प्रापयामास सारथिः 08*0529_04 ततोऽर्जुनं त्रिभिर्बाणैर्विद्ध्वा भारसहैर्युधि 08*0529_05 केशवं नवभी राजन्बाह्वोरुरसि चापर्यत् 08*0529_06 ततः क्रुद्धो महाराज पाण्डवः परवीरहा % 8.40.111 % After % 111, Ś K1.2.4 V1 B D ins.: 08*0530_01 क्रोधामर्षविवृत्तास्यो लोहिताक्षो बभौ बली 08*0530_02 अन्तकाले यथा क्रुद्धो मृत्युः किंकरदण्डभृत् 08*0530_03 ततः प्रासृजदुग्राणि शरवर्षाणि संघशः 08*0530_04 तैर्विसृष्टैर्महाराज व्यद्रवत्पाण्डवी चमूः 08*0530_05 स दृष्ट्वैव तु दाशार्हं स्यन्दनस्थं विशां पते 08*0530_06 पुनः प्रासृजदुग्राणि शरवर्षाणि मारिष % On the other hand, S ins. after 111: 08*0531_01 तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम् 08*0531_02 विसिष्मापयिषोर्लोकं यशश्चोत्तममिच्छतोः 08*0531_03 संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः 08*0531_04 सूतपुत्रस्तु पाञ्चालान्भूयोऽघ्नंस्त्वरिताः शरैः 08*0531_05 एवमेष महाराज विनाशः पृथिवीक्षिताम् 08*0531_06 आसीत्क्रुद्धेऽर्जुने कर्णे भीमसेने च दारुणे % T2.3 G2.3 M1 cont.: 08*0532_01 युद्धं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे % 8.40.123 % V1 B4.5 D % (except D8) ins. after 123: T G2.3 M after 124a: 08*0533_01 कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव % 8.40.124 % K4 V1 B % (except B3) D (except D8) ins. after 124: T G2.3 % M after 533*: 08*0534_01 उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे 08*0534_02 गुरुपुत्र इति ह्येनं मानयन्भरतर्षभ 08*0534_03 उपेक्षां कुरु मा पार्थ नायं काल उपेक्षितुम् % 8.40.130 % Ś K1.2.4 V1 B D ins. after % 130: K3 after 108a: 08*0535_01 वर्तमाने तथा रौद्रे राजन्वीरवरक्षये 08*0535_02 उत्थितान्यगणेयानि कबन्धानि समन्ततः 08*0535_03 युधिष्ठिरोऽपि संग्रामे प्रहारैर्गाढवेदनः 08*0535_04 क्रोशमात्रमपक्रम्य तस्थौ भरतसत्तम % 8.41.5 % After 5, % N ins.: 08*0536_01 अनुप्रयाति संग्रामे हतान्पश्य च सृञ्जयान् % 8.41.7 % N ins. after 7: S (except M1) after 8.42.57: 08*0537_01 एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते 08*0537_02 तावकानां परेषां च राजन्दुर्मन्त्रिते तव % 8.42.6 % After 6, T G M2-4 ins.: 08*0538_01 प्रयुध्यतोर्महारङ्गे बलिनोर्विजिगीषतोः % 8.42.8 % T1.3 G ins. after 8ab: T2 after 8cd: 08*0539_01 ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः % 8.42.11 % After % 11ab, V1 B Da1 D1.3-7 ins.: 08*0540_01 छादयामास समरे शरैराशीविषोपमैः % 8.42.18 % After 18, S % (except G1) ins.: 08*0541_01 स दृष्ट्वा समरे कर्णं पार्षतं च महारथम् % 8.42.19 % After 19ab, S ins.: 08*0542_01 रथं रथेन संपीड्य शत्रुवीर्यप्रणाशनः % 8.42.20 % For 20cdef, S % subst.: 08*0543_01 छादयामास समरे यतमानो महारथः 08*0543_02 यत्नतः परया शक्त्या धृष्टद्युम्नं महारणे % S cont.: 08*0544_01 योधयामास समरे क्रुद्धरूपो विशां पते % 8.42.21 % After 21, K3 B D % S ins.: 08*0545_01 स ज्ञात्वा समरेऽऽत्मानं शस्त्रेणावध्यमेव तु 08*0545_02 जवेनाभिययौ द्रौणिं कालः कालमिव क्षये % 8.42.22 % After 22, Dn1 ins.: 08*0546_01 ततो रोषपरीतात्मा धृष्टद्युम्नोऽप्यमर्षणः 08*0546_02 प्रोवाच चैनं संरब्धो द्रोणपुत्रं परंतपः % While S ins.: 08*0547_01 प्रगृह्य महती चापे शरासनविराजिते % 8.42.24 % After 24, Dn1 ins.: 08*0548_01 पतङ्गदर्शनेनाद्य दर्शनेन व्यपोह्यते 08*0548_02 शशिस्मरणतन्मात्रान्वंशान्कृतमपोह्यते 08*0548_03 मया मारयितव्यस्त्वं पशुमारेण पार्षत 08*0548_04 अद्य श्वो वा परश्वो वा सत्यमेतद्भविष्यति % 8.42.26 % After 26, % G1.2 ins.: 08*0549_01 एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः 08*0549_02 येन कृत्तं तव पितुर्यतमानस्य तच्छिरः % 8.42.32 % After 32ed, S ins.: 08*0550_01 सात्यकिं च महाराज योधांश्चान्यान्सहस्रशः % 8.42.33 % After 33ab, S ins.: 08*0551_01 क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम् % 8.42.34 % After 34ab, Dn1 ins.: 08*0552_01 स शक्तिं प्राहिणोत्तस्मै तां द्रौणिर्व्यधमच्छरैः 08*0552_02 तां निकृत्तां रणे दृष्ट्वा द्रौणिना पार्षतो बली 08*0552_03 परिघं घोरमादाय कार्तस्वरविभूषितम् 08*0552_04 चिक्षेप भुजवीर्येण पार्षतो वै पुरा नदन् 08*0552_05 तमापतन्तं परिघं द्रोणपुत्रस्य लाघवात् 08*0552_06 चिच्छेद बहुधा राजञ्शरैरतिरथो रणे % After 34, Dn1 ins.: 08*0553_01 पार्षतस्य ततः क्रुद्धो द्रोणपुत्रः परंतपः % 8.42.36 % After 36e, S ins.: 08*0554_01 धन्विनो बाहुशालिनः 08*0554_02 पश्यतां सर्वसैन्यानां % 8.42.38 % After 38, S (except % M1) ins.: 08*0555_01 प्रगृह्य विपुलं खड्गं जातरूपपरिष्कृतम् % 8.42.40 % For 40abcd, T1.3 subst.: 08*0556_01 एतस्मिन्नेव काले तु केशवः परवीरहा 08*0556_02 अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम् 08*0556_03 पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति % 8.42.47 % After 47ab, K1.3.4 B % D S ins.: 08*0557_01 उत्सृज्य समरे राजन्पाञ्चाल्यममितौजसम् % 8.43.1 % After the ref., S ins.: 08*0558_01 तेषां प्रवृत्ते संग्रामे विपुले शोणितोदके 08*0558_02 रराज लोहितेनोर्वी संरक्ता बहुधा भृशम् 08*0558_03 ततो रजसि संशान्ते रुधिरेण समन्ततः % T3 G3 cont.: 08*0559_01 तदा विलोक्य पार्थं च कृष्णो वचनमब्रवीत् % 8.43.17 % After 17, B2 ins.: 08*0560_01 कर्मे सुते कृतं राष्ट्रं जीवितं शत्रुतापनः % while, Dn1 D8 (om. line 2) ins. after 17: 08*0561_01 नित्यानशनसंग्रामे समाप्तव्रतनिश्चयः 08*0561_02 यो वत्सोदयिकं श्राद्धे विशेषेण महीभुजा % Dn1 D8 cont.: K4 V1 B Da1 D1-7 ins. after 17: % B2 (line 2 only) after 560*: 08*0562_01 कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः 08*0562_02 संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः % 8.43.20 % B2 % ins. after 20: Dn1 after 21ab: 08*0563_01 अस्त्रैर्नानाविधैश्चित्रैः कौरवाः पार्थ संयुगे % 8.43.26 % After 26ab, Dn1 ins.: 08*0564_01 द्राव्यमाणा रणे पार्थ कर्णेनामिततेजसा % 8.43.35 % Dn1 ins. after % 35ab: T1.3 G subst. for 35ab: 08*0565_01 त्रासयित्वा रणे पार्थ राधेयो रथिनां वरः % 8.43.37 % After 37, Dn1 ins.: 08*0566_01 राधेयः कौरवीं सेनां रक्षमाणः समन्ततः % 8.43.42 % After 42ab, K4 V1 % B (except B1) D (except D2.8) S ins.: 08*0567_01 प्रार्थयन्समरं पार्थ त्वया सह परंतप % After 42, K4 B5 Da1 % Dn1 D1.5 S ins.: 08*0568_01 एष ह्यमर्षी शूरश्च धार्तराष्ट्रहिते रतः 08*0568_02 त्वां न मर्षयते पार्थ नित्यमेव सुमन्दधीः % K4 S cont.: 08*0569_01 एकाकिनं च दृष्ट्वैनं धार्तराष्ट्रो रणाजिरे % S cont.: Dn1 ins. after 568*: 08*0570_01 त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम् % 8.43.43 % For 43ab, S % subst.: Dn1 ins. after 575*: 08*0571_01 असौ दुर्योधनः क्रुद्धो रथानीकेन दंशितः % 8.43.44 % Ś K V1 (repeating after % 49ab) B2.3 (both repeating after 49ab) Da1 D1-8 % (D8 repeating after 49) ins. after 44: B4.5 after % 48: Dn1 after 49: T G after 49ab (followed by % the repetition of 44cd in T2): 08*0572_01 अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः 08*0572_02 देवासुरे पार्थ मृधे देवदानवयोरिव % V1 B2-5 Dn1 D8 T G cont.: 08*0573_01 पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् % B2-5 G2 cont. after 573*: Ś K B1 Da1 D1-7 after % 572*: V1 after 49cd: D8 ins. after 577*: 08*0574_01 त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षभ 08*0574_02 असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते % 8.43.45 % After 45, K3 repeats line 2 of 574* and Dn1 ins.: 08*0575_01 सहितः स तु दुष्टात्मा धार्तराष्ट्रोऽभ्यवर्तते 08*0575_02 एष एव निहन्तव्यो मूलं वैरस्य भारत 08*0575_03 मूले छिन्ने यथा नाशः शाखानां जायते ध्रुवम् 08*0575_04 तथा दुर्योधने पार्थ हते स्युरखिला हताः 08*0575_05 धार्तराष्ट्रा महाबाहो सभृत्यामात्यबान्धवाः 08*0575_06 पश्य सर्वे यथा योधा यान्ति भीमरथं प्रति 08*0575_07 भीमोऽपि शे[रो]षताम्राक्षो हन्ति शत्रूनशेषतः 08*0575_08 एष धर्मसुतो राजा यमाभ्यां परिपालितः 08*0575_09 दुर्योधनोऽपि कर्णेन रक्ष्यते ससुतेन च 08*0575_10 कृतवर्मा कृपो द्रौणी रक्षन्तोऽन्योन्यमुत्तमाः 08*0575_11 कुलूकः शकुनिश्चैव कृत्वा रक्षां स्थितावुभौ % 8.43.48 % After 48, B4.5 % read 572*, 573* and 574*; while S and Bom. ed. ins. after 48: 08*0576_01 द्रोणपुत्रं पुरस्कृत्य ततः शीघ्रं च सूदय 08*0576_02 निकृत्यैतद्रथानीकं बलिनं लोकविश्रुतम् % 8.43.49 % After % 49, Dn1 ins. 572*, 573* and cont.: 08*0577_01 भूतानि चैव सर्वाणि कुरुपाञ्चालसृञ्जयाः % 8.43.63 % After 63, N ins.: 08*0578_01 शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः 08*0578_02 तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च 08*0578_03 शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च 08*0578_04 रथनागहया वीरा यशस्याः सर्व एव च % 8.43.64 % After 64ab, Dn1 D8 % ins. (D8 repeating the same after 66): 08*0579_01 पाञ्चालैर्मागधैश्चैव योधा नीता यमक्षयम् % After the above, D8 repeats line 3 of 578*. % On the other hand, S (except T2) ins. after 64ab: 08*0580_01 त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते % 8.43.65 % For 65, S (except T2) subst.: 08*0581_01 सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो 08*0581_02 निवारणे महेष्वासाः पाञ्चालानां परंतप % 8.43.66 % Ś K1.2.4 V1 B Da1 D1-7 ins. after 66cd: Dn1 % D8 after 65ab: 08*0582_01 पाञ्चालेष्वभिभूतेषु द्विषद्भिरपभीर्नदन् 08*0582_02 शत्रुपक्षमवस्कन्द्य शरानस्यति मारुतिः % On the other hand, T1.3 G M1.3.4 ins. after 66cd: % M2 after 66: 08*0583_01 रथाश्च विमुखाः सर्वे निवृत्ते भरतर्षभे % After 66, D8 % repeats 579*. K3.4 V1 B (except B3) Da1 Dn1 % D1-7 ins. after 66: D8 after the repetition of 579*: 08*0584_01 रथाश्चैते सुवित्रस्ता भीमसेनभयार्दिताः % 8.43.67 % For 67ab, Dn1 subst.: 08*0585_01 नाना नागा हता बाणैर्भीमेन प्रपतन्त्यमी % For 67, T2 M1 subst.: 08*0586_01 भीमसेनेन मातङ्गाः प्रापिता यमसादनम् 08*0586_02 गिरीणां शिखराणीव निपतन्ति नरर्षभ % 8.43.68 % After 68, S ins.: 08*0587_01 एते द्रवन्ति कुरवो भीमसेनभयार्दिताः 08*0587_02 त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः 08*0587_03 हस्त्यश्वरथपत्तीनं द्रवतां निस्वनं शृणु 08*0587_04 भीमसेनस्य निनदं द्रावयाणस्य कौरवान् % 8.43.75 % After 75, S and Bom. ed. % ins.: 08*0588_01 न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् 08*0588_02 मध्यंदिनगतं सूर्यं यथा दुर्बलचक्षुषः 08*0588_03 एते भीमस्य संत्रस्ताः सिंहस्येवेतरे मृगाः 08*0588_04 शरैः संत्रासिताः संख्ये न लभन्ते सुखं क्वचित् % T1.3 G cont.: 08*0589_01 राजानं च महाबाहुं पीडयन्त्यात्तमन्यवः 08*0589_02 राधेयो बहुभिः सार्धमसौ गच्छति वेगितः 08*0589_03 वर्जयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः 08*0589_04 तं पालयन्महाराजं धार्तराष्ट्रो बलान्वितः % 8.43.76 % After the ref., S and Bom. ed. ins.: 08*0590_01 एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनंजयः % 8.43.77 % After 77ab, K4 % V1 B Da1 D1.3-5.7 ins.: 08*0591_01 प्रभग्नाः समरे भीताः दिशो दश महाबलाः % For 77cd, % T1.3 G subst.: 08*0592_01 शक्रस्यातिथितां प्राप्ताः समपद्यन्त विज्वराः % While T2 M subst. for 77cd: 08*0593_01 विशोकाः समपद्यन्त शक्रस्यान्तिकतां गताः % S cont.: 08*0594_01 नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः 08*0594_02 उत्तमं वेगमास्थाय चण्डवायुर्घनानिव 08*0594_03 अन्वकीर्यन्त भीतास्ते तत्र तत्रैव भारत 08*0594_04 लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः % 8.44.2 % After 2ab, T1.3 G ins.: 08*0595_01 अवशेषं न पश्यामि मम सैन्येषु संजय 08*0595_02 अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम् 08*0595_03 जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम् 08*0595_04 कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान् 08*0595_05 बहुनाद्य किमुक्तेन दैवं तेषां परायणम् % 8.44.3 % After the ref., T1.3 G ins.: 08*0596_01 क्षयस्तेषां महाञ्जातो राजन्दुर्मन्त्रिते तव % After 3, T1.3 G ins.: 08*0597_01 तिष्ठ तिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम् 08*0597_02 अद्य त्वां प्रेषयिष्यामि यमस्य सदनं प्रति 08*0597_03 इत्युक्त्वा प्रययौ तूर्णं यत्र भीमो व्यवस्थितः % 8.44.14 % For 14, S subst.: 08*0598_01 युधामन्युं कृपो राजन्नुत्तमौजसमाहवे 08*0598_02 कृतवर्मा महेष्वासः पर्यवारयदाहवे % 8.44.21 % After 21ab, T1.3 G2.3 M2-4 ins.: 08*0599_01 संछिन्नकार्मुको राजन्सूतपुत्रेण संयुगे % 8.44.27 % After 27, T3 G ins.: 08*0600_01 आशीविषसमं बाणमाशु मारुतरंहसम् % 8.44.32 % After % 32, K4 V1 B D (except D8) S ins.: 08*0601_01 धृष्टद्युम्नं न पश्याम घटमानं महाबलम् 08*0601_02 दुःशासनेन संरुद्धं सिंहेनेव महागजम् 08*0601_03 ततः सरथनागाश्वाः पाञ्चालाः पाण्डुपूर्वज 08*0601_04 सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव % 8.44.38 % After 38cd, M ins.: 08*0602_01 एतस्मिन्नन्तरे कष्टं युद्धमासीद्विशां पते % After 38, T G M1 ins.: 08*0603_01 वृषसेनस्तु पाञ्चालान्पित्रा सार्धं विशां पते % 8.44.40 % After 40ab, T2.3 G ins.: 08*0604_01 निवारितः शरशतैः क्रुद्धेन रणमूर्धनि % 8.44.41 % After 41ab % T1.3 G ins.: 08*0605_01 अपयातस्ततस्तूर्णमुलूको रणमूर्धनि % B5 Da1 D1.5 subst. for 41cd: % K4 ins. after 41: B4 after 41ab: 08*0606_01 रथमन्यं समास्थाय जगाम पितुरन्तिकम् % 8.44.43 % After 43ab, G2 ins.: 08*0607_01 सारथिं प्रेषयामास यमस्य सदनं प्रति % 8.44.45 % For 45ef, S subst.: 08*0608_01 अपोवाह रथस्थं तं सात्यकस्याजिसागरात् % 8.44.48 % After 48, % D6 ins.: 08*0609_01 शत्रुणा विजितं ज्ञात्वा भयात्सुपुरुषर्षभ % 8.44.55 % For 55cd, K3 V1 B % Da1 D1.3-7 subst.: 08*0610_01 कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् % K4 ins. after 55; V1 B Da1 D1.3-7 ins. after 610*; % Dn1 after 613*; D8 after 612* two passages given in % App. I (No. 17 and No. 18). Dn1 D8 ins. after % 55: S after the colophon: 08*0611_01 युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत् 08*0611_02 चित्रसेनोऽपि कौन्तेयं संक्रुद्धः समवारयत् 08*0611_03 मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट् 08*0611_04 तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः % Dn1 D8 cont.: 08*0612_01 तस्मिन्प्रवृत्ते तुमुले नरवीरजनक्षये 08*0612_02 दुर्योधनः क्रोधमुपेत्य तीव्रं 08*0612_03 क्रोधाग्निनासौ परिदह्यमानः 08*0612_04 अन्यं रथं समुपेत्याशु चैव 08*0612_05 भीमं प्रविव्याध सुचित्रपुङ्खैः 08*0612_06 दुःशासनोऽद्यापि च चित्रसेनो 08*0612_07 दुर्द्यूतसेवी कितवः सौबलश्च % Dn1 cont.: 08*0613_01 गजानीकैः सर्वतो भीमसेनं 08*0613_02 तथाभ्यर्दितं सहसाभ्यधावत् % On the other hand, S cont. after 611*: 08*0614_01 तावकाश्च महाबाहो दुर्योधनपुरोगमाः % T1.2 G1.2 M ins. after 614*; T3 G3 after 615* a % passage given in App. I (No. 18). T2 G3 cont. % after 614*: 08*0615_01 युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यमवाक्षिपन् % 8.45.9 % After 9, K4 V1 B Da1 Dn1 D1-5.7 ins.: 08*0616_01 सर्वलोकवहां रौद्रां परलोकवहां नदीम् % K4 V1 B Dn1 D2-4.7 cont.: 08*0617_01 सरथान्रथिनः सर्वान्पार्थचापच्युतैः शरैः 08*0617_02 द्रौणेरपहतान्संख्ये ददृशुः स च तां तथा 08*0617_03 प्रावर्तयन्महाघोरां नदीं परवहां तथा 08*0617_04 तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे 08*0617_05 अमर्यादं योधयन्तः पर्यधावन्नितस्ततः 08*0617_06 रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः 08*0617_07 द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः 08*0617_08 पार्थेन समरे राजन्कृतो घोरो जनक्षयः % 8.45.11 % After 11ab, K4 V1 B Dn1 D2-4.7 ins.: 08*0618_01 अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान् 08*0618_02 विधुन्वानो महच्चापं कार्तस्वरविभूषितम् % 8.45.13 % After 13ab, K1 (om. lines 1-2).4 V1 B Da1 % Dn1 D1.3-5.7 ins.: 08*0619_01 गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः 08*0619_02 संछाद्य समरे द्रौणिं चिच्छेदास्य च चार्मुकम् 08*0619_03 स छिन्नधन्वा परिघं वज्रस्पर्शसमं युधि % For 13cd, V1 B % Da1 Dn1 D1.3-5.7 subst.: 08*0620_01 आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने % 8.45.14 % For 14bcd, V1 B Da1 Dn1 % D1.3-5.7 subst.: 08*0621_01 जाम्बूनदपरिष्कृतम् 08*0621_02 चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः % 8.45.15 % After 15, V1 B Da1 % Dn1 D1.3-5.7 ins.: 08*0622_01 ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः 08*0622_02 ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत् 08*0622_03 तस्येन्द्रजालावततं समीक्ष्य 08*0622_04 पार्थो राजन्गाण्डिवमाददे सः 08*0622_05 ऐन्द्रं जालं प्रत्यहनत्तरस्वी 08*0622_06 वरास्त्रमादाय महेन्द्रसृष्टम् 08*0622_07 विदार्य तज्जालमथेन्द्रमुक्तं 08*0622_08 पार्थस्ततो द्रौणिरथं क्षणेन 08*0622_09 प्रच्छादयामास तथाभ्युपेत्य 08*0622_10 द्रौणिस्तदा पार्थशराभिभूतः 08*0622_11 विगाह्य तां पाण्डवबाणवृष्टिं 08*0622_12 शरैः परं नाम ततः प्रकाश्य 08*0622_13 शतेन कृष्णं सहसाभ्यविध्यत् 08*0622_14 त्रिभिः शतैरर्जुनं क्षुद्रकाणाम् 08*0622_15 ततोऽर्जुनः सायकानां शतेन 08*0622_16 गुरोः सुतं मर्मसु निर्बिभेद 08*0622_17 अश्वांश्च सूतं च तथा धनुर्ज्याम् 08*0622_18 अवाकिरत्पश्यतां तावकानाम् % 8.45.16 % For 16ab, V1 % B Da1 Dn1 D1.3-5.7 subst.: 08*0623_01 स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा % 8.45.18 % T3 G3 subst. for 18cd: % T1.2 G1.2 M ins. after 18: 08*0624_01 तेनास्य समरे राजंस्तुष्टुवुः सर्वसैनिकाः % On the other hand, V1 Da1 Dn1 D1.3-5.7 ins. after % 18: B4 (marg.) ins. after 19ab: 08*0625_01 ततः प्रहस्य बीभत्सुर्द्रोणपुत्रस्य संयुगे % 8.45.44 % S ins. % after 44cd: K4 B (except B2) Da1 Dn1 D1.3-7 ins. % after 44: 08*0626_01 श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः % After 44, V1 % D2 ins.: 08*0627_01 अथार्जुनो महाबाहुः सर्वशस्त्रभृतां वरः 08*0627_02 दुःसहो वज्रिणाप्याजौ पराजित्य गुरोः सुतम् % 8.45.49 % After 49, V1 B (except B2) Dn1 D2-4.7 ins.: 08*0628_01 एवमुक्तस्तु पार्थेन कृष्णो मतिमतां वरम् 08*0628_02 धनंजयमुवाचेदं प्राप्तकालमरिंदमम् % B5 cont.: B1.3.4 D2 ins. after 51: Dn1 D3.4.7 after % 50: 08*0629_01 कर्णेन हि दृढं राजा कुन्तीपुत्रः परिक्षतः 08*0629_02 तं दृष्ट्वाश्वास्य च पुनः कर्णं पार्थ वधिष्यसि % While Dn1 cont. after 628*: 08*0630_01 प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम् 08*0630_02 कर्णमेकाकिनं हत्वा रथानीकेन भारत % On the other hand, S (G2 reading it twice) ins. % after 49: 08*0631_01 एष कर्णो रणे भाति मध्याह्न इव भास्करः 08*0631_02 निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति % 8.45.50 % For 50ab, T G subst.: 08*0632=00 संजय उवाच 08*0632_01 ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशां पते % After the above, T G ins.: 08*0633_01 रथेनापययौ क्षिप्रं संग्रामादिति भारत 08*0633_02 प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम् 08*0633_03 अलं विषहितुं ह्येष कुरूणां संप्रपद्यताम् % For 50cd, % T G subst.: 08*0634_01 कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति % After the above, T G ins.: M ins. after 50: 08*0635_01 विश्रमार्थं च कौरव्य पाण्डवस्य महात्मनः 08*0635_02 अपयातो रणाद्वीरो राजानं द्रष्टुमेव च % 8.45.52 % After 52ab, T G ins.: 08*0636_01 याहि याहीति बहुशो वासुदेवमचोदयत् 08*0636_02 राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः 08*0636_03 स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः % 8.45.65 % V1 B2.4.5 Dn1 % D3.4.6.7 ins. after 65ab: K4 Da1 D1.5 after 65: 08*0637_01 संशप्तकानीकमसह्यमेकः 08*0637_02 सुदुष्करं धारयामीति पार्थः 08*0637_03 उवाच नारायणमप्रमेयं 08*0637_04 कपिध्वजः सत्यपराक्रमस्य 08*0637_05 श्रुत्वा वचो भ्रातुरदीनसत्त्वस् 08*0637_06 तदाहवे सत्यवचो महात्मा % After 65, S ins.: 08*0638_01 राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः % 8.45.66 % After 66, S ins.: 08*0639_01 तं रथं चोदयामास बीभत्सोर्वचनाद्धरिः % 8.45.69 % After 69, V1 % B3 Da1 D1.5 ins.: 08*0640_01 क्षणेनैव तु राजानमासेदतुररिंदमौ % 8.45.70 % After 70, V1 ins.: 08*0641_01 जवेन गत्वा तु दाशार्हमुख्यः 08*0641_02 शयानमेकं कुरुराजं ददर्श 08*0641_03 प्रहर्षवेगेरितमानसावुभौ 08*0641_04 राजानमासाद्य परिस्रवद्व्रणम् % On the other hand, T G ins. after 70: 08*0642_01 इत्येवमभिसंगृह्य उभौ तु प्राञ्जली स्थितौ 08*0642_02 शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ 08*0642_03 निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात् % 8.45.73 % T2.3 G1.3 M1 ins. after 73a; T1 after 73: 08*0643_01 प्रीतः परपुरंजयः 08*0643_02 स भूत्वा पुरुषव्याघ्रौ % 8.46.1 % After the ref., N (except B1) T1.3 G ins.: 08*0644_01 अथोपयातौ पृथुलोहिताक्षौ 08*0644_02 शराचिताङ्गौ रुधिरप्रदिग्धौ % After the above, B3 ins. 646* for the first time. % K4 V1 B2.5 Da1 D1.5 cont.: B3 (lines 5-6 only) % ins. after 646*: 08*0645_01 युधिष्ठिरस्य प्रतिवेदयन्तौ 08*0645_02 प्रियं तदानीं पुरुषप्रवीरौ 08*0645_03 तावागतौ प्रेक्ष्य महेन्द्रकल्पौ 08*0645_04 युधिष्ठिरो दुःखपरीतचेताः 08*0645_05 कृच्छ्रेण राजा प्रतिलभ्य संज्ञां 08*0645_06 ततः पुनः प्रीतमना बभूव % K4 V1 B2.3 (ins. for the first time after 644*).5 % Da1 D1.5 cont.: Ś K1-3 B4 Dn1 D2-4.6-8 T1.3 G % ins. after 644*: 08*0646_01 समीक्ष्य सेनाग्रनरप्रवीरौ 08*0646_02 युधिष्ठिरो वाक्यमिदं बभाषे % 8.46.6 % For 6ab, T1.3 G M1 subst.: 08*0647_01 रामेण जामदग्न्येन अनुज्ञातं यशस्विना % After 6ab, N ins.: 08*0648_01 मुख्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम् % 8.46.10 % After % 10ab, S ins.: 08*0649_01 कृतं घोरं महाबाहो धृष्टद्युम्नस्य पश्यतः % 8.46.17 % After 16, D7 (sec. m.) ins.: 08*0650_01 कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहंगमः 08*0650_02 स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मसु % 8.46.31 % For 31cd, T2.3 G M subst.: 08*0651_01 दित्सन्नृणां शकटं रत्नपूर्णं 08*0651_02 कथं त्वयासौ निहतोऽद्य कर्णः % 8.46.37 % After 37, S ins.: 08*0652_01 कच्चिद्वचोऽस्य वितथं त्वया कृतं 08*0652_02 यत्तत्प्रियामवदत्तात कर्णः 08*0652_03 सभामध्ये रूक्षमनेकरूपं 08*0652_04 धिक्पाण्डवानपतिस्त्वं हि कृष्णे 08*0652_05 कच्चिद्ध्रुवं शत्रुरयं महात्मा 08*0652_06 ह्यधारयद्द्वादश यः समास्तु 08*0652_07 कर्णो व्रतं घोरममित्रसाहो 08*0652_08 दुर्योधनस्यार्थनिविष्टबुद्धिः % 8.46.38 % For 38, S subst.: 08*0653_01 पादौ न धावे यावदहं न हन्मि 08*0653_02 धनंजयं समरेषूग्रवेगम् 08*0653_03 कच्चिद्रणे फल्गुन तं निहत्य 08*0653_04 कच्चिद्व्रतं तस्य भग्नं त्वयाद्य % 8.46.40 % After 40a, T3 G1.3 ins.: 08*0654_01 महाबलः संयुगे शत्रुहन्ता % 8.46.46 % For 46, S subst.: 08*0655_01 यः प्राहिणोत्सूतपुत्रो दुरात्मा 08*0655_02 कृष्णां जितां सौबलेनानयेति 08*0655_03 स मन्दबुद्धिर्निहतः प्रसह्य 08*0655_04 वैकर्तनस्त्वद्य कच्चिन्महात्मन् % T1.3 G cont.: 08*0656_01 अनवाप्यां प्राप्तुमिच्छन्नचिन्त्यं 08*0656_02 शिशुर्यथा चन्द्रमसं ग्रहीतुम् 08*0656_03 स पापात्मा स तु नो विद्विषाणः 08*0656_04 कच्चित्कर्णो निहतो वा त्वया धिक् 08*0656_05 अस्मिन्संग्रामे भीमरूपे त्वयाद्य 08*0656_06 व्रतं तु भग्नं सूतपुत्रस्य पार्थ 08*0656_07 कच्चित्पापं वचनं द्यूतकाले 08*0656_08 यच्चाप्यसौ समितौ वासुदेवम् 08*0656_09 तदोक्तवान्परुषं सोऽतिकामम् 08*0656_10 हितं चरन्यः सततं कुरूणाम् 08*0656_11 कच्चित्स कर्णो निहतोऽद्य संखे 08*0656_12 यो धार्तराष्ट्रं परिपालयन्रणे 08*0656_13 एकः सदा शोषयन्मामकं बलं 08*0656_14 स पाञ्चालान्केकयांश्चैव सर्वान् 08*0656_15 श्रियं दिदित्सन्धार्तराष्ट्रीं स कर्णः 08*0656_16 कच्चिन्मह्यं प्रत्यवधीस्त्वमद्य 08*0656_17 अथो भासाश्च सृगालाश्च गृध्रा 08*0656_18 हतस्य मांसान्युद्धरन्ति स्म कायात् % 8.46.47 % After 47, S ins.: 08*0657_01 यत्तत्त्वया संश्रुतं मे किरीटिन् 08*0657_02 सभामध्ये द्वैरथेनेह भूयः 08*0657_03 अहं कर्णं सूदयिष्ये सपुत्रं 08*0657_04 तत्कर्म कृत्वा ह्यनृणोऽसि कच्चित् % 8.46.48 % After 48, N ins.: 08*0658_01 ब्रवीहि मे दुर्लभमेतदद्य 08*0658_02 कथं त्वया निहतः सूतपुत्रः 08*0658_03 अनुध्याये त्वां सततं प्रवीर 08*0658_04 वृत्रे हतेऽसौ भगवानिवेन्द्रः % 8.47.1 % After 1, % S ins.: 08*0659_01 द्रोणं हतं पार्थ कर्णो विदित्वा 08*0659_02 भिन्नां नावमिवात्यगाधे कुरूणाम् 08*0659_03 संमुह्यमानान्धार्तराष्ट्रान्विदित्वा 08*0659_04 निरुत्साहांश्च विजये परेषाम् 08*0659_05 सोदर्यवत्त्वरितोऽमितौजा 08*0659_06 उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान् 08*0659_07 रणे रथेनाधिरथिर्महात्मा 08*0659_08 ततो हि मां त्वरितः सोऽभ्यधावत् % 8.47.3 % For 3, S subst.: 08*0660_01 स मे दृष्ट्वा शूरतमो ध्वजाग्रं 08*0660_02 समादिशद्रथसंघाननेकान् 08*0660_03 तेषामहं पञ्चशतान्निहत्य 08*0660_04 आसादयं द्रोणपुत्रं नदन्तम् % S cont.: 08*0661_01 स द्रोणपुत्रः सदृशं महात्मा 08*0661_02 मामप्यरौत्सीत्तदनीकमध्ये 08*0661_03 किरञ्शरौघान्बहुरूपान्विचित्रांश् 08*0661_04 चित्रां गतः शुक्र इवातिवर्षन् 08*0661_05 स मे शरान्सर्वतः कङ्कपत्रान् 08*0661_06 अवासृजद्वै पृथिवीप्रकाशान् 08*0661_07 निवार्य तूर्णं परमाजिमध्ये 08*0661_08 ततो हि मां बाणगणैः समर्पयत् 08*0661_09 आकर्षणं वापि विकृष्य मुक्तं 08*0661_10 न दृश्यते तस्य महारथस्य % After the above, S ins. 663* (T1.2 G1 M % repeating it after 4). On the other hand, N ins. % after 3: 08*0662_01 स मां समासाद्य नरेन्द्र यत्तः 08*0662_02 समभ्ययात्सिंह इव द्विपेन्द्रः 08*0662_03 अकार्षीच्च रथिनामुज्जिहीर्षां 08*0662_04 महाराज वध्यतां कौरवाणाम् 08*0662_05 ततो रणे भारत दुष्प्रकम्प्य 08*0662_06 आचार्यपुत्रः प्रवरः कुरूणाम् 08*0662_07 मामर्दयामास शितैः पृषत्कैर् 08*0662_08 जनार्दनं चैव विषाग्निकल्पैः 08*0662_09 अष्टौ गवामष्टशतानि बाणान् 08*0662_10 मया प्रयुद्धस्य वहन्ति तस्य 08*0662_11 तांस्तेन मुक्तानहमस्य बाणैर् 08*0662_12 व्यनाशयं वायुरिवाभ्रजालम् % 8.47.5 % For 5, S (T1.2 G1 M ins. for the first time after % 661*) subst.: 08*0663_01 न संदधानः कुत आदधानो 08*0663_02 न व्याक्षिपन्नाविकर्षन्विमुञ्चन् 08*0663_03 सव्येन वा यदि वा दक्षिणेन 08*0663_04 न ज्ञायते कतरेणास्यतीति % S cont.: 08*0664_01 आचार्यवत्समरे पर्यवर्तन् 08*0664_02 महच्चित्रं दृश्यते सर्वतः स्म 08*0664_03 दृष्टिर्विषं चासुकरं परेषां 08*0664_04 सर्वा दिशः पूरयानं शरौघैः 08*0664_05 अलातचक्रप्रतिमं महात्मनः 08*0664_06 सदा नतं कार्मुकं ब्रह्मबन्धोः % On the other hand, N ins. after 5: 08*0665_01 तस्याततं मण्डलमेव सज्यं 08*0665_02 प्रदृश्यते कार्मुकं द्रोणसूनोः % 8.47.6 % For 6cd, S subst.: 08*0666_01 अभ्यघ्नं बाणैस्तमहं सुधारैर् 08*0666_02 निमेषमात्रेण सुवर्णपुङ्खैः % After 6, N ins.: 08*0667_01 क्षणाच्छ्वावित्समरूपो बभूव 08*0667_02 समार्दितो मद्विसृष्टैः पृषत्कैः % 8.47.7 % For 7, S % subst.: 08*0668_01 स निर्विद्धो विक्षरन्द्रोणपुत्रो 08*0668_02 रथानीकं चातिरथेर्विवेश 08*0668_03 मयाभिभूतान्स्वरथप्रबर्हान् 08*0668_04 अस्त्रं च पश्यन्रुधिरप्रदिग्धम् % 8.47.10 % After % 10, N ins. a passage given in App. I, (No. 19), % while, S ins. after 10: 08*0669_01 यास्यामि तांस्तारयिष्यन्बलौघान् 08*0669_02 दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः % 8.47.11 % After 11, S ins.: 08*0670_01 तानद्य यास्यामि रणाद्विमोक्तुं 08*0670_02 सर्वात्मना सूतपुत्रं च हन्तुम् 08*0670_03 रथप्रवीरेण महानुभाव 08*0670_04 द्विषत्सैन्यं निर्दहन्विस्तरेण % 8.47.12 % After 12ab, S ins.: 08*0671_01 एवं गते किं च मयाद्य शक्यं 08*0671_02 कार्यं कर्तुं निग्रहे सूतजस्य 08*0671_03 तथैव राज्ञश्च सुयोधनस्य 08*0671_04 ये चापि मां योद्धुकामाः समेताः % 8.48.1 % After 1, N % (except B3) ins.: 08*0672_01 विप्रद्रुता तात चमूस्त्वदीया 08*0672_02 तिरस्कृता चाद्य यथा न साधु % K3.4 V1 B1.2.4.5 D cont.: B3 ins. after 1c: 08*0673_01 भीतो भीमं त्यज्य चायास्तथा त्वं 08*0673_02 यन्नाशकः कर्णमथो निहन्तुम् 08*0673_03 स्तेयं त्वया पार्थ कृतं पृथाया 08*0673_04 गर्भं समाविश्य यथा न साधु % After line 2, B2.5 Da1 % D1.5.6 ins.: 08*0674_01 रौद्रं रणे दुष्प्रतिवार्यवीर्यः 08*0674_02 सौतिस्त्वया नाद्य शक्यो निहन्तुम् % K3.4 V1 B Da1 Dn1 D1.2.4-7 cont.: Ś K1.2 D8 ins. % after 672*: 08*0675_01 त्यक्त्वा रणे यदपायाः स भीमं 08*0675_02 यन्नाशकः सूतपुत्रं निहन्तुम् % K4 V1 B2.4.5 Da1 Dn1 D1.2.4-7 cont.: D3 ins. after % line 2 of 673*: 08*0676_01 यत्तद्वाक्यं द्वैतवने त्वयोक्तं 08*0676_02 हन्ता कर्णमेकरथेन सत्यम् 08*0676_03 त्यक्त्वा तं वै कथमद्यापयातः 08*0676_04 कर्णाद्भीतो भीमसेनं विहाय % Finally, S ins. after 1: 08*0677_01 इमां च वसतिं प्राप्तो भयात्कर्णेन बाधितः 08*0677_02 अहं त्वं भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 08*0677_03 वासुदेवेन सहिता वयं कर्णेन निर्जिताः 08*0677_04 पुनरेव वनं प्राप्य तपश्चर्यां चरामहे 08*0677_05 अथ वा धार्तराष्ट्राणां परिचर्यां चरामहे 08*0677_06 इत्येवमुक्त्वा बीभत्सुं रोषात्संरक्तलोचनः 08*0677_07 अब्रवीत्पुनरेवात्र धर्मराजो युधिष्ठिरः % 8.48.4 % For 4, % S subst.: 08*0678_01 अन्वास्य सत्येन यदात्थ पार्थ 08*0678_02 सत्यं शपन्वासुदेवेन सार्धम् 08*0678_03 तं नः सत्यमफलमकार्षीस्त्वं 08*0678_04 फलकाले पुष्पवृक्षं निकृन्तः % 8.48.5 % For 5, S (except T1) subst.: 08*0679_01 प्रच्छादितस्त्वं बालिश दुर्यशेना- 08*0679_02 नर्थवाक्योऽस्यर्जुन नैव साधुः 08*0679_03 त्यक्त्वा भीमं सर्वभीमेषु भीमं 08*0679_04 संयोजितस्त्वं सूतपुत्रं निहन्तुम् % On the other hand, N ins. after 5: 08*0680_01 त्रयोदशेमा हि समाः सदा वयं 08*0680_02 त्वामन्वजीविष्म धनंजयाशया 08*0680_03 काले वर्षं देवमिवोप्तबीजं 08*0680_04 तन्नः सर्वान्नरके त्वं न्यमज्जयः % 8.48.6 % For 6cd, % S subst.: 08*0681_01 अपापीयान्वासवात्कुन्तिजातो 08*0681_02 बहून्संग्रामानयमेव जेता % 8.48.7 % After 7c, B2 (erroneously) reads % 8.52.4-22 for the first time, repeating the portion % in its proper place. % On the other hand, S ins. after 7c: 08*0682_01 दैत्यांश्च रक्षांसि समागतानि 08*0682_02 भूमिं च सर्वान्निखिलेन जेता % 8.48.14 % Ś K V1 B Dn1 D2-4.7.8 ins. after % 14: Da1 after 15: D1.5 ins. lines 1-2 after 15 and % lines 3-4 after 684*: 08*0683_01 राधेयमेवं यदि चाप्यशक्तश् 08*0683_02 चरन्तमुग्रं प्रतिबोधनाय 08*0683_03 यच्छान्यस्मै गाण्डिवमेतदद्य 08*0683_04 त्वत्तो योऽस्त्रैरभ्यधिको नरेन्द्रः % K4 B2 Dn1 D3.4 (marg.).7 cont.: D1.5.6 ins. % after 14: 08*0684_01 तस्मान्नैवं पुत्रदारैर्विहीनान् 08*0684_02 सुखाद्भ्रष्टान्राज्यनाशाच्च भूयः 08*0684_03 द्रष्टा लोकः पतितानप्यगाधे 08*0684_04 पापैर्जुष्टे नरके पाण्डवेय % D6 cont.: 08*0685_01 रथे स्थितः फाल्गुन केशवस्ते 08*0685_02 रश्मी समादाय रणे प्रयातु 08*0685_03 जहि त्वमद्यैव समेत्य कर्णं 08*0685_04 चैद्यं यथा केशवो राजमध्ये % 8.48.15 % After % 15, Da1 ins. 683* and D1.5 ins. lines 1-2 of 683*. % On the other hand, Dn1 D8 ins. after 15: 08*0686_01 धिग्गाण्डिवं धिक्च ते बाहुवीर्यम् 08*0686_02 असंख्येयान्बाणगणांश्च धिक्ते 08*0686_03 धिक्ते केतुः केसरिणः सुतस्य 08*0686_04 कृशानुदत्तं च रथं च ते धिक् % 8.49.6 % After 6ab, K4 B Dn1 D3.4.7 ins.: 08*0687_01 प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः % 8.49.9 % After 9, T1.3 G ins.: 08*0688_01 युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन % 8.49.13 % After 13cd, T G1.3 ins.: 08*0689_01 जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः % After 13, K4 V1 B D (except D8) S ins.: 08*0690=00 संजय उवाच 08*0690_01 धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः % 8.49.14 % After 14, K4 B2-4 Da1 Dn1 D1.3.4 % (marg. sec. m.).5-7 ins.: 08*0691_01 यथा त्वं पाण्डवाद्येह धर्मभीरुरपण्डितः % 8.49.22 % After 22e, N ins.: 08*0692_01 प्रमत्तस्य तथैव च 08*0692_02 न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव % 8.49.26 % After 26ab, S ins.: 08*0693_01 कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी % 8.49.29 % Dn1 D1.3-7 ins. after 29: K4 V1 B2 after the % repetition of 29cd: B1 after 28cd: B8 after 29ab: B4.5 % Da1 lines 1-2 after the repetition of 29cd (lines 3-4 % after 28 in B4 and after 29 in B5 Da1): 08*0694_01 विवाहकाले रतिसंप्रयोगे 08*0694_02 प्राणात्यये सर्वधनापहारे 08*0694_03 विप्रस्य चार्थे ह्यनृतं वदेत 08*0694_04 पञ्चानृतान्याहुरपातकानि % 8.49.30 % After % 30ab, K4 B1.3 Dn1 D3.4.7.8 ins.: 08*0695_01 भवेत्सत्यमवक्तव्यं न वक्तव्यमनुष्ठितम् % 8.49.45 % For % 45ab, S (except T2) subst.: 08*0696_01 सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस सः % After 45cd, N T2 ins.: 08*0697_01 इति तान्ख्यापयामास स तेभ्यः पार्थ कौशिकः % 8.49.49 % For 48c-49b, M2.4 (both reading % also as in text) subst.: 08*0698_01 श्रुतिर्धार्येयमित्येके वदन्ति बहवो जनाः 08*0698_02 न तान्पार्थाभ्यसूयामि न च सर्वत्र शिष्यति 08*0698_03 स्मृतिर्धार्या इति त्वेके वदन्ति बहवो जनाः 08*0698_04 न तु तान्प्रत्यसूयामि नात्र सर्वं विधीयते % After 49, T2 ins.: 08*0699_01 एवंविधा गतिर्वीर धर्मस्यातीव दुर्दृशा 08*0699_02 विद्याशीलवयोवृद्धाननुपास्यानधीत्य वा 08*0699_03 मन्वादीनां तु कृत्स्नं वै को धर्मं वक्तुमर्हति 08*0699_04 अधर्मादेव भवति धर्मेऽपि च महान्यथा 08*0699_05 व्याधकौशिकयोर्यद्वद्धर्माधर्मविरुद्धयोः 08*0699_06 वेदो मूलं हि धर्माणामिति सन्तो यदब्रुवन् 08*0699_07 जिज्ञासते हि विद्यानां साधनान्येव तत्त्ववित् 08*0699_08 वेदं ब्राह्मणमासाद्य पुण्यपापे परंतप 08*0699_09 स तु वेत्ति परं धर्ममहिंसां वेत्ति भारत % T2 cont.: K3.4 V1 B D (except Da1 D2) T1.3 G M % ins. after 49: 08*0700_01 यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः 08*0700_02 अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् % 8.49.52 % After 52, N ins.: 08*0701_01 यः कार्येभ्यो व्रतं कृत्वा कर्मणा नोपपादयेत् 08*0701_02 न तत्फलमवाप्नोति एवमाहुर्मनीषिणः % On the other hand, T1 ins. after 52: 08*0702_01 सत्ये सति न पापेभ्यो धनं देयं कदाचन % 8.49.53 % After 53, S ins.: 08*0703_01 सर्वदा हि वदेत्तत्तु नानृतः स्याद्विचक्षणः % 8.49.56 % After % 56ab, N (except B1) T2 ins.: 08*0704_01 यथाधर्मं यथाबुद्धि मया पार्थार्थितस्तव % 8.49.63 % After 63ab, % D3 ins.: 08*0705_01 एवं त्वं मां कृष्ण जानासि सर्वं 08*0705_02 कालं लोके हीनधर्मो हि जीवन् 08*0705_03 सत्याच्च्युतो लोकमिमं त्यजेयं 08*0705_04 तस्मात्क्रोधात्प्रतिक्षपेयं धर्मपुत्रम् % D8 cont.: Ś K V1 B Da1 Dn1 D1-7 ins. after 63ab: 08*0706_01 ध्यात्वा नूनं ह्येनसा चापि मुक्तो 08*0706_02 वधं राज्ञो भ्रष्टवीर्यो विचेताः % After 63, D8 ins.: 08*0707_01 एवं ज्ञात्वा यद्धितं मे सदैव 08*0707_02 तथार्हसि त्वं तु निबोधितुं च % 8.49.64 % After 64a, T2 ins.: 08*0708_01 शरार्दितः सूतपुत्रेण चैव % K3 (lines 3-6 only).4 % V1 B (except B1) Da1 Dn1 D1-7 ins. after 64ab: % D8 after 64: T2 after 710*: 08*0709_01 यश्चानिशं सूतपुत्रेण वीर 08*0709_02 शरैर्भृशं ताडितो युध्यमानः 08*0709_03 अतस्त्वमेतेन सरोषमुक्तो 08*0709_04 दुःखान्विते नेदमयुक्तरूपम् 08*0709_05 अकोपितो ह्येष यदि स्म संख्ये 08*0709_06 कर्णं न हन्यादिति चाब्रवीच्च 08*0709_07 जानाति तं पाण्डव एष चापि 08*0709_08 पापं लोके कर्णमसह्यमन्यैः 08*0709_09 ततस्त्वमुक्तो भृशरोषितेन 08*0709_10 राज्ञा समक्षं परुषाणि पार्थ % On the other hand, T2 ins. after 64ab: 08*0710_01 भृशार्दितश्चापि महामनस्वी % 8.49.65 % After 65ab, K4 V1 B D (D8 marg.) T2 % ins.: 08*0711_01 ततो वधं नार्हति धर्मपुत्रस् 08*0711_02 त्वया प्रतिज्ञार्जुन पालनीया 08*0711_03 जीवन्नयं येन मृतो भवेद्धि 08*0711_04 तन्मे निबोधेह तवानुरूपम् % K4 V1 B (except B5) D (D8 marg.) T2 cont.: K3 % T3 G1.3 M ins. after 65ab: 08*0712_01 यदा मानं लभते माननार्हस् 08*0712_02 तदा स वै जीवति जीवलोके % 8.49.66 % After % 66, T2 ins.: 08*0713_01 यदिदं धर्मशास्त्रार्थं वेदेषु च निदर्शनम् % while, T3 G1.3 M2-4 ins. after 66: 08*0714_01 शृणु पार्थ यथा नित्यो हतः स्याद्भवता गुरुः 08*0714_02 हतो भवेत्येवमुक्तो गुरुः शस्त्रभृतां वरः % 8.49.69 % After 69, K4 V1 B D (D8 marg.) % T2 ins.: 08*0715_01 अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः 08*0715_02 तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित् % 8.49.73 % D2.6 T2 subst. for 73ab: V1 ins. % after 73ab: 08*0716_01 मा वोचस्त्वं किंचिदिहाद्य राजंस् 08*0716_02 त्यक्त्वा युद्धं य इह व्यवस्थितस्त्वम् % 8.49.74 % After 74ab, N % T G ins.: 08*0717_01 रथप्रधानोत्तमनागमुख्यान् 08*0717_02 सादिप्रवेकानमितांश्च शूरान् % After 74, N T G ins.: 08*0718_01 काम्बोजानामयुत पार्वतीयान् 08*0718_02 मृगान्सिंहो विनिहत्येव चाजौ % 8.49.80 % After 80, N T G % M1 ins.: 08*0719_01 शतान्यष्टौ वारणानामपश्यं 08*0719_02 विशातितैः कुम्भकराग्रहस्तैः % Ś K V1 B Da1 Dn1 D1-5.7.8 cont.: 08*0720_01 भीमेनाजौ निहतान्यद्य बाणैः 08*0720_02 स मां क्रूरं वक्तुमर्हत्यरिघ्नः % while D6 cont. after 719*: 08*0721_01 महारथानामयुतं सुपूर्णम् 08*0721_02 अथाश्वानामयुतानि षट्च 08*0721_03 पदातिसंघान्बहुशो विमृद्य 08*0721_04 वीरान्हत्वा शतशोऽथाप्रमादी 08*0721_05 प्राणांस्त्यक्त्वा दुस्त्यजानाजिमध्ये 08*0721_06 संयुद्धे यो वैरिभिर्भीमसेनः % Finally, T2.8 G M1 cont. after 719*: 08*0722_01 यो भीमसेनो निहतारिसंघः 08*0722_02 स मामुपालब्धुमरिंदमोऽर्हति % 8.49.84 % T1.3 G M ins. after 84: T2 after the first % occurrence of 83: 08*0723_01 द्रोणो हतो यः सततोपकारी 08*0723_02 धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्य 08*0723_03 द्रौणिश्च क्रुद्धो सगणो महात्मा 08*0723_04 तथापि ते वै वचनं नृशंसवत् % T1.3 G M cont.: 08*0724_01 दुःखं प्रियं ते नरदेव कर्तुं 08*0724_02 यस्य प्रियं ते न करोम्यहं वै 08*0724_03 न मुच्यते वै दिवि चेह वा पुमान् 08*0724_04 यस्ते मदन्योऽप्रियमारभेत % 8.49.86 % After 86, N (K1 om.) T2 ins.: 08*0725_01 सुखं त्वत्तो नाभिजानीम किंचिद् 08*0725_02 यतस्त्वमक्षैर्देवितुं संप्रवृत्तः 08*0725_03 स्वयं कृत्वा परुषं पाण्डव त्वं 08*0725_04 भूयस्तीक्ष्णाः श्रावयस्यद्य वाचः 08*0725_05 शेतेऽस्माभिर्निहता शत्रुसेना 08*0725_06 छिन्नैर्गात्रैर्भूमितले नदन्ती 08*0725_07 त्वया हि तत्कर्म कृतं नृशंसं 08*0725_08 यस्माद्दोषः कौरवाणां वधश्च 08*0725_09 हता उदीच्या निहताः प्रतीच्या 08*0725_10 नष्टाः प्राच्या दाक्षिणात्या विशस्ताः 08*0725_11 कृतं कर्माप्रतिरूपं महद्भिस् 08*0725_12 तेषां योधैरस्मदीयैश्च युद्धे % 8.49.88 % After 88ab, % K4 V1 B D (except D2.8) ins.: 08*0726_01 बभूवासौ विमना धर्मभीरुः 08*0726_02 कृत्वा प्राज्ञः पातकं किंचिदेवम् % T3 G M subst. for 88cd: T1.2 ins. after 88ab: 08*0727_01 विनिश्वसञ्ज्येष्ठमनिष्टमुक्त्वा 08*0727_02 ततस्तु कोशादसिमुद्बबर्ह % T1.2 cont.: V1 B2.3.5 Da1 D1.5 ins. after 88: 08*0728_01 समुद्दधारासिमुदारकर्मा 08*0728_02 निहन्तुमात्मानममित्रसाहम् % 8.49.91 % After 91ab, K4 V1 % B D (except D2.8) T1.2 ins.: 08*0729_01 राजानमेनं त्वमितीदमुक्त्वा 08*0729_02 किं कश्मलं प्राविशः पार्थ घोरम् 08*0729_03 त्वं चात्मानं हन्तुमिच्छस्यरिघ्न 08*0729_04 नेदं सद्भिः सेवितं वै किरीटिन् 08*0729_05 धर्मात्मानं भ्रातरं ज्येष्ठमद्य 08*0729_06 खड्गेन चैनं यदि हन्या नृवीर 08*0729_07 धर्माद्भीतस्तत्कथं नाम ते स्यात् 08*0729_08 किं चोत्तरं वाकरिष्यस्त्वमेव 08*0729_09 सूक्ष्मो धर्मो दुर्विदश्चापि पार्थ 08*0729_10 विशेषतोऽज्ञैः प्रोच्यमानं निबोध 08*0729_11 हत्वात्मानमात्मना प्राप्नुयास्त्वं 08*0729_12 वधाद्भ्रातुर्नरकं चातिघोरम् % 8.49.97 % K4 V1 B D (except % D2.8) ins. after 97: T2 after 98cd: 08*0730_01 जैत्रं रथं भीममास्थाय कृष्ण 08*0730_02 प्रयाव शीघ्रं सूतपुत्रं निहन्तुम् 08*0730_03 राजा भवत्वद्य सुनिर्वृतोऽयं 08*0730_04 कर्णं रणे नाशयितास्मि बाणैः % 8.49.98 % K4 Dn1 D7 ins. after the % repetition of 98ab: V1 B Da1 D1.3-6 T3 G3 after % 98ab: 08*0731_01 विमुक्तशस्त्रास्त्रधनुर्विसृज्य 08*0731_02 कोशे च खड्गं विनिधाय तूर्णम् 08*0731_03 स व्रीडया नम्रशिराः किरीटी 08*0731_04 युधिष्ठिरं प्राञ्जलिरभ्युवाच % After 98cd, K4 B D (except D2.8) % ins.: 08*0732_01 सत्यं वदाम्यद्य न कर्णमाजौ 08*0732_02 शरैरहत्वा कवचं विमोक्ष्ये % 8.50.1 % K1 om. up to sa bhavān (in 4a) (cf. v.l. 8.49. % 81). Da1 D1.5 om. 1-4. K4 B Dn1 D6 ins. after % the ref.: Da1 D1.5 (which om. 1-4) before 5: 08*0733_01 धर्मराजस्य तच्छ्रुत्वा प्रीतियुक्तं वचस्ततः 08*0733_02 पार्थं प्रोवाच धर्मात्मा गोविन्दो यदुनन्दनः % 8.50.14 % After 14, T2 ins.: 08*0734_01 अब्रवीत्तं महेष्वासं धर्मराजो धनंजयम् % 8.50.15 % For 15cd, S subst.: 08*0735_01 हतः सूतो धनुश्चैव रथः शक्तिर्ध्वजः शराः % 8.50.18 % After 18, D8 % reads 20cdef, repeating it in its proper place; while % T G ins. after 18: 08*0736_01 अहमेनं नरश्रेष्ठ सामात्यं च महीपते % 8.50.22 % After % 22, S (except T2) ins.: 08*0737_01 एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत् % 8.50.34 % K4 V1 B (B2 repeating % only lines 7-8 here) D (except D8) S ins. after 34: % B2 (first time) after 27: 08*0738=00 संजय उवाच 08*0738_01 इति ब्रुवाणं सुमनाः किरीटिनं 08*0738_02 युधिष्ठिरः प्राह वचो बृहत्तरम् 08*0738_03 यशोऽक्षयं जीवितमीप्सितं ते 08*0738_04 जयं सदा वीर्यमरिक्षयं तदा 08*0738_05 प्रयाहि वृद्धिं च दिशन्तु देवता 08*0738_06 यथाहमिच्छामि तवास्तु तत्तथा 08*0738_07 प्रयाहि शीघ्रं जहि कर्णमाहवे 08*0738_08 पुरंदरो वृत्र इवात्मवृद्धये % B2.5 cont.: 08*0739_01 रथे स्थितः फाल्गुन केशवस्ते 08*0739_02 रश्मीन्समादाय रणे प्रयातु 08*0739_03 जहि त्वमद्यैव समेत्य कर्णं 08*0739_04 दैत्यं यथा केशवो राजमध्ये % 8.50.37 % After 37, N T2 ins.: 08*0740_01 प्रयातौ स्वोऽद्य गोविन्द सूतपुत्रजिघांसया % 8.50.39 % After 39, V1 B (except B1) D % (except D2.8) ins.: 08*0741_01 सज्जं निवेदयामास पाण्डवस्य महात्मनः % 8.50.40 % After 40ab, S (except T2) ins.: 08*0742_01 उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत् % 8.50.46 % After % 46, G1 M ins.: 08*0743_01 निमित्तानि च शुभ्राणि रुतं च मृगपक्षिणाम् % 8.50.47 % After 47, T3 G1.3 ins.: 08*0744_01 विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः 08*0744_02 संचोदयति तेजस्वी मधुहा वानरध्वजम् % 8.50.54 % M2-4 ins. after 54: % T G after 56: 08*0745_01 न चाभिमुखतो वाच्यो भवानेतद्वचो मया 08*0745_02 मानितस्य महादर्पो भविष्यति रणेऽर्जुन 08*0745_03 अवश्यमेव वक्तव्यमतस्त्वां प्रब्रवीम्यहम् % T2.3 G3 M2-4 cont.: T1 G1.2 ins. after 58: 08*0746_01 अतिमानाच्च तेनात्मा मन्तव्यो वै कथंचन 08*0746_02 जीवमाने रणे कर्णे सूतपुत्रे महारथे % T1 G1.2 cont.: N T2.3 G3 M1 ins. after 58: 08*0747_01 बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव 08*0747_02 त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम् 08*0747_03 परमं यत्नमास्थाय त्वया वध्यो महाहवे % T3 G cont.: T1.2 M ins. after 62: 08*0748_01 न हि कर्णं रणे प्राप्य शक्तो हि स्यात्पुरंदरः 08*0748_02 क्षेमी प्रत्यागमेत्पार्थ तादृशोऽस्य पराक्रमः 08*0748_03 त्वां तु प्राप्य महारङ्गे यत्नवानपि भारत 08*0748_04 निवर्तेत रणात्कर्ण इति मे धीयते मतिः % 8.50.61 % After % 61, T2 ins.: 08*0749_01 न भीषये त्वां पार्थाहं हर्षं संजनयामि ते % 8.50.63 % For 63, S subst.: 08*0750_01 देवैरपि हि संरब्धैः सर्वलोकेश्वरैरपि 08*0750_02 अशक्यं तं रणे मन्ये सर्वैरपि युयुत्सुभिः % 8.50.64 % After 64, N T2 ins.: 08*0751_01 तं सूतपुत्रं रथिनां वरिष्ठं 08*0751_02 निष्कालिकं कालवशं नयाद्य % Dn1 cont.: 08*0752_01 तं सूतपुत्रं रथिनां वरिष्ठं 08*0752_02 हत्वा प्रीतिं धर्मराजे कुरुष्व 08*0752_03 जानामि ते पार्थ वीर्यं यथावद् 08*0752_04 दुर्वारणीयं च सुरासुरैश्च % Dn1 cont.: Ś K V1 B Da1 D1-8 T2 ins. after 751*: 08*0753_01 सदावजानाति हि पाण्डुपुत्रान् 08*0753_02 असौ दर्पात्सूतपुत्रो दुरात्मा % 8.50.65 % After 65, N T2 ins.: 08*0754_01 खड्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम् 08*0754_02 दृप्तं पुरुषशार्दूलं जहि कर्णं धनंजय 08*0754_03 अहं त्वामनुजानामि वीर्येण च बलेन च 08*0754_04 जहि कर्णं रणे शूरं मातङ्गमिव केसरी 08*0754_05 यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते 08*0754_06 तमद्य पार्थ संग्रामे कर्णं वैकर्तनं जहि % 8.51.6 % After 6ab, S (except M1) ins.: 08*0755_01 मागधैः पारिजातैश्च दाक्षिणात्यैश्च केरलैः % 8.51.11 % After 11ab, B2 % ins.: 08*0756_01 हत्वा तु बलनिष्पिष्टौ भीष्मद्रोणौ महारणे % 8.51.14 % After 14, K4 % V1 B D (except D2.8) T2 ins.: 08*0757_01 त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह % 8.51.16 % After 16ab, S (except T2) ins.: 08*0758_01 नानादेशसमुत्थाश्च नानादेशसमुद्भवाः 08*0758_02 त्वां समासाद्य बीभत्सो हता नागाश्च संयुगे % 8.51.28 % After 28, K4 B2.5 Dn1 D4 (marg.).7 ins.: 08*0759_01 हन्याद्रथसहस्राणि एकेनैव तु मुष्टिना 08*0759_02 लक्षं नरद्विपान्हत्वा समेतान्स महाबलान् % After line 1, K4 ins.: 08*0760_01 हत्वा दशसहस्राणि संनाहं स्वशरीरतः 08*0760_02 प्रोत्सारयति गांगेय इति तस्याभवद्व्रतम् 08*0760_03 निहत्य नानानृपतीनायुधान्याहवे त्यजेत् % While T2 ins. after 28: 08*0761_01 तेन शूरेण बलिना मुक्तास्त्वयुतशः शराः % 8.51.30 % After 30, S ins.: 08*0761A_01 दशमेऽहनि संप्राप्ते कृत्वा घोरं पराक्रमम् % 8.51.33 % After 33cd, % B4 Dn1 D3.7 ins.: 08*0762_01 पदातिकोटिसाहस्राः प्रवरायुधपाणयः % 8.51.36 % For 36cd, S subst.: 08*0763_01 मृत्युर्जातोऽवधीद्भीष्मं शरौघैः पातयन्रथात् % 8.51.43 % For 43ab, S subst.: 08*0764_01 कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषब्रुवः % 8.51.51 % After 51, T2.3 G1.3 % M ins.: 08*0765_01 द्रोणपुत्रं कृपं शल्यं भोजमाधिरथिं तथा 08*0765_02 एतांस्तु वै नरव्याघ्र हत्वा वीरान्महारथान् % 8.51.56 % After 56, % T2 ins.: 08*0766_01 युद्ध्वा याम्यद्य तौ पार्थ संरब्धावाततायिनौ % 8.51.61 % After 61, K3 ins.: 08*0767_01 व्यनाशेय च युष्मासु अचर्मितः सुयोधनः (sic) % 8.51.66 % After the repetition of 66ab, T1 G2.3 M ins.: 08*0768_01 सर्वत्रानृजुरप्राज्ञः कर्णमाश्रित्य वै पुरा % 8.51.68 % After 68, % T1.3 G M ins.: 08*0769_01 प्राद्रवन्ति स्म समरे दिशो भीताभिमन्यवे % 8.51.74 % After 74ab, B2.5 (both line 1 only) S ins.: 08*0770_01 दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः 08*0770_02 नापयासीत्ततः पार्थः सोऽभिमन्योर्महारणे 08*0770_03 दृष्ट्वा द्रोणं वधोपायमभिमन्योस्तु पृष्टवान् % 8.51.76 % After 76, N T1.2 ins.: 08*0771_01 तस्मिन्विनिहते वीरे सर्वेषां दुःखमाविशत् % N T1.2 cont.: T3 G M1 ins. after 76: 08*0772_01 प्राहसत्स तु दुष्टात्मा कर्णः स च सुयोधनः % 8.51.79 % After 79, B2.4.5 S ins.: 08*0773_01 न पाण्डवाः प्रभवन्ति तव कृष्णे कथंचन 08*0773_02 दासभार्यासि पाञ्चालि स्वयं दासी च शोभने 08*0773_03 अद्य दुर्योधनो ह्येकः पृथिव्यां नृपतिः स्मृतः 08*0773_04 सर्वे चास्य महीपाला योगक्षेममुपासते 08*0773_05 पश्येदानीं यथा भद्रे विनष्टाः पाण्डवाः समम् 08*0773_06 अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा 08*0773_07 व्यक्तं षण्ढतिला ह्येते नरके च निमज्जिताः 08*0773_08 प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम् % 8.51.82 % After the first % occurrence of 82, T2 ins. App. I (No. 23). On the % other hand, T1.3 G M ins. after 82: T2 after % the repetition of 82: 08*0774_01 शान्तं कुरु परिक्लेशं कृष्णायाः शत्रुतापन 08*0774_02 हत्वा शत्रुं रणेऽश्लाघ्यं गर्जन्तमतिपौरुषम् 08*0774_03 अद्य चाधिरथिर्विद्धस्तव बाणैः समन्ततः 08*0774_04 मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम् 08*0774_05 गाण्डीवप्रसृतान्घोरानद्य गात्रैः स्पृशञ्शरान् 08*0774_06 एतु कर्णो रणे पार्थः श्वाविच्छललितो यथा % 8.51.85 % For 83-85, S (T1.3 ins. after 779*) subst.: 08*0775_01 गाण्डीवप्रेषितैर्भल्लैः शितैश्छिन्नतनुच्छदः 08*0775_02 न चेत्स्मरति राधेयो वचनं द्रोणभीष्मयोः 08*0775_03 सुवर्णपुङ्खाः शत्रुघ्ना नाराचा वैद्युतप्रभाः 08*0775_04 न चेदाधिरथेर्वर्म भित्त्वा पास्यन्ति शोणितम् 08*0775_05 उग्रास्त्वद्बाहुनिर्मुक्ता न चेन्मर्मच्छिदः शराः 08*0775_06 अद्य कर्णं महावेगाः प्रहिण्वन्ति यमक्षयम् % 8.51.86 % For 86ab, S subst.: 08*0776_01 तं च हाहाकृतं दीनं विषण्णं शरपीडितम् % 8.51.87 % After 87, S ins.: 08*0777_01 तच्चैवाद्य महद्वर्म गाण्डीवप्रेषितैः शरैः 08*0777_02 रथोपस्थे विशीर्येत ताराजालमिवाम्बरात् 08*0777_03 आशु चाद्य शरास्तस्य संपतन्तो महाहवे 08*0777_04 त्वच्छरैः संनिकृत्ताग्रा विशीर्यन्तां महीतले 08*0777_05 त्वया चाद्य हते तस्य विक्रमे भरतर्षभ 08*0777_06 विमुखाः सर्वराजानो भवन्तु गतजीविताः 08*0777_07 तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः 08*0777_08 मन्वानास्त्वां रथश्रेष्ठं सर्वलोकेषु धन्विनम् 08*0777_09 स चैवाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम् 08*0777_10 दुर्योधनो भयोद्विग्नो द्रवतु स्वपुरं प्रति 08*0777_11 तथाद्य तं हतं श्रुत्वा धार्तराष्ट्रो जनेश्वरः 08*0777_12 मोहेन निपतेद्भूमौ निःसंज्ञो वै महीपतिः 08*0777_13 अद्य जानन्तु ते पार्थ विक्रमं सर्वधन्विनः 08*0777_14 यानवोचत्सभामध्ये परुषान्भारत त्वयि % 8.51.89 % After 89, S Bom. ed. % ins.: 08*0778_01 न चेत्कर्णसुतं पार्थ सूतपुत्रस्य पश्यतः 08*0778_02 प्रतिज्ञापालनार्थाय निहनिष्यसि सायकैः % T2 M cont.: T1.3 G ins. after 774*: 08*0779_01 हतं कर्णः सुतं दृष्ट्वा प्रियं पुत्रं दुरात्मवान् 08*0779_02 स्मरतां द्रोणभीष्माभ्यां वचः क्षत्तुश्च मानद % 8.51.90 % After % 90, K4 B3-5 Da1 D1.5.6 S (except T2) ins.: 08*0780_01 असौ हि तावकान्पार्थ कर्णो निघ्नति संयुगे 08*0780_02 शक्रतुल्यबलो वीर्याच्छंकरप्रतिमोऽपि वा % 8.51.96 % T G and Bom. ed. ins. after % 96: M after 95: 08*0781_01 ते कथं कर्णमासाद्य विद्रवेयुर्महाबलाः 08*0781_02 यस्त्वेकः सर्वपाञ्चालानहन्यहनि नाशयन् 08*0781_03 कालवच्चरते वीरः पाञ्चालानां रथव्रजे 08*0781_04 तमप्यासाद्य समरे मित्रार्थे मित्रवत्सलाः % 8.51.99 % After % 99, S and Bom. ed. ins.: 08*0782_01 एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्द्रुतम् 08*0782_02 कर्णेन भरतश्रेष्ठ पश्य पश्य तथाकृतान् % 8.51.100 % For 100cd, S subst.: 08*0783_01 निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात् % T2 cont.: N ins. after 100: 08*0784_01 तद्भारत महेष्वासानगाधे मज्जतोऽप्लवे 08*0784_02 कर्णार्णवे प्लवो भूत्वा पाञ्चालांस्त्रातुमर्हसि % 8.51.103 % For 103cd, T1.3 G M subst.: 08*0785_01 भ्रमरा इव शत्रूणां पातयाना जनान्प्रभो % 8.52.7 % After 7ab, Ś K1.2.4 ins.: 08*0786_01 निर्जिता बहुशो योधाः पलायनपरायणाः % 8.52.9 % S ins. after 9: Bom. ed. after 10: 08*0787_01 गुणवन्तं हि यो हित्वा निर्गुणं कुरुते प्रभुम् 08*0787_02 स शोचति नृपः कृष्ण क्षिप्रमेवागते क्षये 08*0787_03 यथा हि पुरुषः कश्चिच्छित्त्वा चाम्रवणं महत् 08*0787_04 पलाशसेचने बुद्धिं कृत्वा शोचति मन्दधीः 08*0787_05 दृष्ट्वा पुष्पं फले गृध्नुः फलं दृष्ट्वानुशोचति 08*0787_06 तथेदं धृतराष्ट्रस्य पुष्पलुब्धस्य मानद 08*0787_07 फलं दृष्ट्वा भृशं दुःखं भविष्यति जनार्दन 08*0787_08 सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः % 8.52.10 % For 10, T1.3 % G M subst.: 08*0788_01 अद्य राज्याच्च पुत्राच्च श्रियश्चैव निराशवान् 08*0788_02 सुखाच्च विपुलात्कृष्ण धृतराष्ट्रो वियोक्ष्यति % 8.52.12 % After 12ab, K4 V1 B2 (both times).3.4 Da1 % D1.2.5.6 ins.: 08*0789_01 पुरा देवासुरे युद्धे वृत्रं बलभिदा यथा % 8.52.13 % After % 13, K3.4 V1 B (B2 both times) D T2 ins.: 08*0790_01 अद्य कुन्तीसुतस्याहं दृढं राज्ञः प्रजागरम् 08*0790_02 व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः % K3.4 V1 B (B2 both times) Da1 Dn1 D1.3-8 T2 % cont.: Ś K1.2 ins. after 13: 08*0791_01 अद्य कुन्तीसुतो राजा हते सूतसुते मया 08*0791_02 सुप्रहृष्टमनाः प्रीतश्चिरं सुखमवाप्स्यति 08*0791_03 अद्य चाहमनाधृष्यं केशवाप्रतिमं शरम् 08*0791_04 उत्स्रक्ष्यामीह यः कर्णं जीविताद्भ्रंशयिष्यति 08*0791_05 यस्य चैतद्व्रतं मह्यं वधे किल दुरात्मनः 08*0791_06 पादौ न धावये तावद्यावद्धन्यां न फल्गुनम् 08*0791_07 मृषा कृत्वा व्रतं तस्य पापस्य मधुसूदन 08*0791_08 पातयिष्ये रथात्कायं शरैः संनतपर्वभिः % 8.52.14 % After % 14abcd, K3.4 V1 B (B2 both times) Da1 Dn1 D1.3-8 % T2 ins.: 08*0792_01 अपतिर्ह्यसि कृष्णेति सूतपुत्रो यदब्रवीत् % K4 V1 B2 (both times).3-5 Da1 Dn1 D1.3-7 cont.: 08*0793_01 धृतराष्ट्रमते कर्णः श्लाघमानः स्वकान्गुणान् % K4 V1 B2 (both times).3-5 Da1 D1.3-7 cont.: K3 B1 % D8 T2 ins. after 792*: 08*0794_01 अनृतं तत्करिष्यन्ति मामका निशिताः शराः % K3.4 V1 B (B2 both times) D (D2 om.) cont.: T1 % G ins. after 14abcd: 08*0795_01 आशीविषा इव क्रुद्धास्तस्य पास्यन्ति शोणितम् % K4 V1 B (B2 both times) Da1 Dn1 D1.3-7 cont.: 08*0796_01 मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः % 8.52.17 % After 17ab, N (D2 om.; B2 % both times) T2 ins.: 08*0797_01 धृतराष्ट्रसुतान्कर्णः श्लाघमानोऽऽत्मनो गुणान् % After 17, T2 Bom. ed. ins.: 08*0798_01 अद्यागः पाण्डुपुत्राणां समाप्तिमुपयास्यति % 8.52.19 % After 19abcd, K4 T2 % ins.: 08*0799_01 हत्वाहं कर्णमाजौ हि तोषयिष्यामि भ्रातरम् 08*0799_02 शरान्नानाविधान्मुक्त्वा त्रासयिष्यामि शात्रवान् 08*0799_03 आकर्णमुक्तैरिषुभिर्यमराष्ट्रविवर्धनैः 08*0799_04 भूमिशोभां करिष्यामि पातितै रथकुञ्जरैः 08*0799_05 तत्राहवे महत्संख्ये संयते युद्धदुर्मदे % After line 2, % K4 ins.: 08*0800_01 हनिष्ये तस्य सैन्यं तु रथेभाश्वपदातिमत् % 8.52.22 % After 22, K3.4 V1 B (B2 both times) D S ins.: 08*0801_01 सपुत्रपुत्रौ सामात्यं सभृत्यं च निराशिषम् % On the other hand, T1.3 G M cont. after 801*: 08*0802_01 पित्र्ये राज्ये निराशश्च धार्तराष्ट्रो जनाधिपः % 8.52.28 % For 28ab, % T1.3 G M subst.: 08*0803_01 धृष्टद्युम्नस्य वीरस्य तथैव च शिखण्डिनः % After 28, S ins.: 08*0804_01 धर्मराजस्य वार्ष्णेय संश्रुत्य शपथं मिथः % 8.52.29 % After % 29, S ins.: 08*0805_01 इत्यप्यमित्रप्रवरमद्याहं हन्मि सूतजम् % 8.52.33 % After 33, N (V1 after 32) T1.2 ins.: 08*0806_01 इत्येवमुक्त्वाच्युतमेकवीरः 08*0806_02 क्षिप्रं रिपुक्षित्क्षतजोपमाक्षः 08*0806_03 भीमं मुमुक्षुः समरे प्रयातः 08*0806_04 कर्णस्य कायाच्च शिरो जिहीर्षुः % 8.53.1 % Before 1, N T2 ins.: 08*0807=00 धृतराष्ट्र उवाच 08*0807_01 महाभये पाण्डवसृञ्जयानां 08*0807_02 महाभये मामकानामगाधे 08*0807_03 धनंजये तात रणाय याते 08*0807_04 बभूव तद्युद्धमथो नु कीदृक् % For 1cd, S (T1 om.) % subst.: 08*0808_01 भेरीनिनादैर्मुखराण्यगर्जन् 08*0808_02 मेघा यथा प्रावृषि मारुतास्ताः % 8.53.3 % After 3, K4 V1 B D (except D8) T2 ins.: 08*0809_01 एकं रथं संपरिवार्य मृत्युं 08*0809_02 नयन्त्यनेके च रथाः समेताः 08*0809_03 एकस्तथैकं रथिनं रथाग्र्यांस् 08*0809_04 तथा रथश्चापि रथाननेकान् 08*0809_05 रथं ससूतं सहयं च कंचित् 08*0809_06 कश्चिद्रथी मृत्युवशं निनाय 08*0809_07 निनाय चाप्येकगजेन कश्चिद् 08*0809_08 रथान्बहून्मृत्युवशे तथाश्वान् % 8.53.4 % For 4cd, S (T1 om.) subst.: 08*0810_01 निनाय पार्थो बलगर्विताक्षो 08*0810_02 यथान्तकः सर्वहरो महौजाः % 8.53.9 % For 9cd, T2.3 G M subst.: 08*0811_01 व्यात्ताननः क्रूर इवान्तकाभः 08*0811_02 समासदद्भारत भीमसेनम् % 8.53.12 % After % 12, T2 ins.: 08*0812_01 पाञ्चालराजस्य सुतस्तरस्वी 08*0812_02 चक्रे शिखण्डी विरथं कृपं वै % 8.54.9 % After 9, S ins.: 08*0813_01 तद्विप्रकीर्णं त्वथ भारतं बलं 08*0813_02 पुनश्च भीमं परिवारयद्रणे % 8.54.10 % After 10ab, S ins.: 08*0814_01 त्वर त्वर ह्यद्य विशोक शीघ्रम् 08*0814_02 एतान्ध्वजाग्रांश्च रथांश्च पश्य % 8.54.14 % After 14ab, T1 ins.: 08*0815_01 कियन्तो मे इषवः सद्य एव % while, T3 G M subst. for 14ab: 08*0816_01 अवेक्षस्व मे इषुधी विशोक 08*0816_02 कियन्तो वा इषवो मेऽवशिष्टाः % After 14, S (M1 om. lines 3-11) ins.: 08*0817_01 कति वा सहस्राणि कति वा शतानि 08*0817_02 ह्याचक्ष्व मे सारथे क्षिप्रमेव 08*0817=02 विशोक उवाच 08*0817_03 सर्वं विदित्वैवमहं वदामि 08*0817_04 तवार्थसिद्धिप्रदमद्य वीर 08*0817_05 कैकेयकाम्भोजसुराष्ट्रबाह्लिका 08*0817_06 म्लेच्छाश्च सुह्माः परतङ्कणाश्च 08*0817_07 मद्राश्च वङ्गा मगधाः कुणिन्दा 08*0817_08 आनर्तकावर्तकाः पार्वतीयाः 08*0817_09 सर्वे गृहीतप्रवरायुधास्त्वां 08*0817_10 संवेष्ट्य संवेष्ट्य ततो विनेदुः 08*0817_11 रथे तवास्मिन्निशिताः सुपीतास् 08*0817_12 ततो भल्ला द्वादश वै सहस्राः % 8.54.15 % After 15c, S ins.: 08*0818_01 वत्सदन्तानां दश कर्णिनां च 08*0818_02 अर्धचन्द्रा द्वादश षट्शतं च 08*0818_03 विपाठानां प्रवराणां च सप्त 08*0818_04 शिलीमुखानां दश च त्रिंशतं च 08*0818_05 अयोमुखानां क्षुद्रकाणां च त्रिंशत् % 8.54.16 % For 16ab, S subst.: 08*0819_01 अस्त्रायुतं पाण्डव तेऽवशिष्टम् 08*0819_02 एतद्वहेच्छकटं षड्गवं यत् % After 16c, % T3 G ins.: 08*0820_01 शत्रूञ्जयस्वाशुसहस्रवीर % B2.5 % D (except D8) ins. after 16: T1 after line 1 of % 819*: T2 after 16ab: 08*0821_01 प्रासाश्च मुद्गराः शक्तयस्तोमराश्च 08*0821_02 मा भैषीस्त्वं संक्षयादायुधानाम् % 8.54.17 % T G2.3 M ins. after the ref.: G1 ins. after 16: 08*0822_01 अद्यैव नूनं कथयन्तु सिद्धां 08*0822_02 मम प्रतिज्ञां सर्वलोके विशोक 08*0822_03 न मोक्ष्यते वा समरे भीमसेन 08*0822_04 एकः शत्रून्समरे वाप्यजैषीत् 08*0822_05 आशंसितानामिदमेकमस्तु 08*0822_06 तन्मे देवाः सकलं साधयन्तु % 8.54.20 % For 20cd, T1.3 % G M subst.: 08*0823_01 आयातीह केशवसारथी रथ 08*0823_02 इन्द्रो यज्ञे सहसैवोपहूतः % T1.3 G M cont.: T2 ins. after 20: 08*0824_01 पश्यस्व पश्यस्व विशोक मे बलं 08*0824_02 बलं परेषामभितश्च भिन्नम् 08*0824_03 नानास्वरान्पश्य विमुच्य सर्वे 08*0824_04 तथा द्रवन्ते बलिनो धार्तराष्ट्राः % 8.54.21 % For 21cd, S subst.: 08*0825_01 धनंजयो नूनमायाति सूत 08*0825_02 तस्मादेषा दीर्यते भारती चमूः % 8.54.25 % After the ref., K4 V1 B D (D8 partly % damaged) T1.2 ins.: 08*0826_01 किं भीम नैनं त्वमिहाशृणोषि 08*0826_02 विस्फारितं गाण्डिवस्यातिघोरम् 08*0826_03 क्रुद्धेन पार्थेन विकृष्यतोऽद्य 08*0826_04 कच्चिन्नेमौ तव कर्णौ विनष्टौ % After 25, M1 ins.: 08*0827_01 दोधूयमानस्य धनंजयेन % 8.54.26 % After % 26ab, N (except K3 D1) ins.: 08*0828_01 वित्रासयन्द्विपसंघान्विमर्दे 08*0828_02 बिभेम्यस्मादात्मनैवाभिवीक्ष्य 08*0828_03 विभ्राजते चातिमात्रं किरीटं 08*0828_04 विचित्रमेतच्च धनंजयस्य % 8.54.27 % After 27ab, B3-5 D6 T2 ins.: 08*0829_01 महाबलं भीम विराजमानं 08*0829_02 पश्यस्व संख्ये द्विषतां निहन्तुः % On the other hand, T1 G1.2 M ins. after 27ab: 08*0830_01 पार्श्वे स्थितं पार्थ धनंजयस्य 08*0830_02 दिव्यं शङ्खं पाञ्चजन्यं च पश्य % 8.54.28 % For % 28ab, T1.3 G M subst.: 08*0831_01 चक्रं च पश्य ज्वलनप्रकाशं 08*0831_02 पार्श्वे स्थितं पार्थ धनंजयस्य % After 28, Ś K V1 B1-4 Da1 Dn1 D1-5.7.8 T2 ins. % a passage given in App. I (No. 26); B5 D6 ins. it % after 832*; while B5 (om. lines 2 and 5) D6 ins. % after 28: 08*0832_01 तथैव कृष्णस्य च पाञ्चजन्यं 08*0832_02 महार्हमेतद्विजमाजवर्णम् (?) 08*0832_03 कौन्तेय पश्योरसि कौस्तुभं च 08*0832_04 जाज्वल्यमानां विजयस्रजं च 08*0832_05 कृष्णस्येमां पश्य च भीमसेन % On the other hand, T1.3 G M ins. after 28: T2 % after App. I (No. 26): 08*0833_01 सविद्युतश्चैव घनस्य शब्दं 08*0833_02 विष्फार्यतो धनुषो गाण्डिवस्य 08*0833_03 धनंजयेनाभिपन्नस्य काले 08*0833_04 शब्दो घोरः श्रूयते तस्य नास्मिन् 08*0833_05 कच्चिच्छ्रोताहो बधिरोऽसि पार्थ % 8.55.1 % After 1, M2-4 ins.: 08*0834_01 जयतु भुवनभर्ता धर्मविद्धर्मराजो 08*0834_02 दिशतु शिवमिदानीं केशवः पाण्डवेभ्यः 08*0834_03 विपुलविजयवाजी जृम्भतां वै किरीटी 08*0834_04 रिपुकुलवनदाहौ माद्रिपुत्रौ भवेताम् % 8.55.5 % After 5, M2-4 ins.: 08*0835_01 त्रैलोकनाथस्य च चक्रपाणेः % 8.55.8 % After 8, T1.3 G2.3 ins.: 08*0836_01 विदीर्यमाणा वलिनात्र नागाः % while, M1 ins. after 8: 08*0837_01 दवाग्निदग्धैरिव वंशदग्धैः % 8.55.15 % After 15, K4 T2 ins.: 08*0838_01 शक्तिभिस्तोमरैर्बाणैः कुणपैः कुरमुद्गरैः 08*0838_02 शूलैस्त्रिमूलैः परिघैर्भिण्डिपालैः परश्वधैः 08*0838_03 करनालैर्गडैः खड्गैरिष्टिभिर्मुशलैस्तथा 08*0838_04 परिघैः पट्टिशैश्चैव गदाभिश्च परश्वधैः 08*0838_05 महायोधनरैः क्षिप्तैः सशर्करजपांशुभिः 08*0838_06 सशक्राशनिसंपातं जालैः पाशैः कडंगरैः 08*0838_07 प्रदीप्तशिखरावर्षैः शिलाभिः काष्ठशंकुभिः 08*0838_08 महार्ष्टिकाभिः कान्ताभिरयस्कान्तैर्विनाशिनैः 08*0838_09 प्रदुष्टचक्रेभहयैः ससंघैर्गूढमायुधैः 08*0838_10 शिबिरादेकमायान्तमर्जुनं सहकेशवम् 08*0838_11 नानादेश्या नृपवरा म्लेच्छाश्चायुतशोऽभ्ययुः % 8.55.22 % For 22ab, S subst.: 08*0839_01 तस्याभिद्रवतः कर्णं रथघोषो महानभूत् % 8.55.27 % After 27ab, K4 T2 ins.: 08*0840_01 रथं रथेनाभ्यहनत्तुरगांस्तुरगैस्तथा 08*0840_02 गजान्गजैर्नरवरान्नरैरेवानयत्क्षयम् 08*0840_03 कंचिद्गजं समुत्क्षिप्य गजं भीमोऽभ्यधावत 08*0840_04 महौषधिसमायुक्तं हनुमानिव पर्वतम् 08*0840_05 स तु तेनाहनत्क्रुद्धो गिरिणेव महागिरिम् 08*0840_06 कस्यचिद्दन्तमुत्पाट्य दन्तेनैवाहनद्गजम् 08*0840_07 यथैरावतमासाद्य कुम्भकर्णः पुरा रणे 08*0840_08 गजौ संगृह्य पाणिभ्यां संनिपातैरमारयत् 08*0840_09 रथान्हयान्नृपवरानाविष्ट इव पाण्डवः % 8.55.31 % After 31, G2 ins.: 08*0841_01 तस्मिन्रणे महाराज महेष्वासा नरास्तथा % 8.55.33 % After 33, N (except D2) T2 ins.: 08*0842_01 परिवेषी यथा सोमः परिपूर्णो विराजते % 8.55.41 % After 41ab, % D2 reads 42cd, followed by the repetition of % 41ab. After 41ab, K4 V1 B (except B2) D (except % D2.8) T2 ins.: 08*0843_01 हंसच्छत्रध्वजोपेतामुष्णीषवरफेनिलाम् 08*0843_02 हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम् 08*0843_03 आर्यवृत्तवतीं संख्ये सुतरां भीरुदुस्तराम् % 8.55.42 % After % 42, V1 B D (except D2.8) ins.: 08*0844_01 तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम् % while, T1.2 ins. after 42: 08*0845_01 तथा प्रावर्तयद्भीमो वीरयोधापहारिणीम् % 8.55.47 % After 47, T1.3 G ins.: 08*0846_01 भागिनेयवचः श्रुत्वा शकुनिः शठकृत्तमः % 8.55.55 % After 55, T2 ins.: 08*0847_01 ततो हृष्टो महाराज तव पुत्रो महीपतिः 08*0847_02 साधु साधु महाबाहो जहि भीमं शितैः शरैः 08*0847_03 अयमेव सुदुष्टात्मा सर्वदास्मान्प्रबाधते 08*0847_04 मर्दयैनं महाबाहो विनिहत्य सुखी भव % 8.55.58 % After 58, G2 ins.: 08*0848_01 भीमोऽपि परमामर्षी तां शक्तिं संनिवार्य च 08*0848_02 मुमोच शरवर्षाणि शकुनेः सर्वमर्मसु 08*0848_03 सौबलः सोऽपि दुष्टात्मा भीमसेनशरार्दितः 08*0848_04 पपात च रथोपस्थे पश्यतां सर्वभूभृताम् % 8.55.73 % After 73ab, B3 ins.: 08*0849_01 अगाधे मज्जतां तेषां कर्णो द्वीपोऽभवत्तदा % 8.56.3 % After 3ab, K4 V1 B D (except % D8) T1.2 ins.: 08*0850_01 यदेकः समरे सर्वान्योधमायास मामकान् % 8.56.4 % For 4ab, D6 S subst.: 08*0851_01 सर्वेषां कुरुयौधानां कर्णो वै शत्रुसूदनः % 8.56.7 % After 7, N % (except B4.5 Dn1 D6) ins.: 08*0852_01 अथ कर्णोऽब्रवीच्छल्यं पाञ्चालान्प्रापयस्व माम् % 8.56.21 % After 21ab, K3.4 V1 B D (except % D2) T3 G1.3 M1 ins.: 08*0853_01 सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष % 8.56.24 % K3 ins. after 24: % T2 after the repetition of 24ab: 08*0854_01 प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव % On the other hand, D6 T1.3 G M ins. after 24: 08*0855_01 ततस्तान्प्रहसन्वीरो विजिग्ये पाण्डवान्रणे % 8.56.25 % After 25c, D6 S ins.: 08*0856_01 यतमानान्महारथान् 08*0856_02 योधयामास समरे % 8.56.29 % For 29ab, Ś2 subst.: 08*0857_01 एकवीरो महेष्वासो विघ्नस्तापरिवाहिणम् (sic) % while, K4 subst. for 29ab: 08*0858_01 समर्दयञ्छरैस्तीक्ष्णैः पाञ्चालानां प्रवाहिनीम् % 8.56.44 % After 44ab, N (except D6) T2 ins.: 08*0859_01 पाञ्चालानां रथश्रेष्ठान्द्रावयञ्छात्रवांस्तथा % 8.57.1 % For 1, S subst.: 08*0860_01 हत्वा तु फल्गुनः सैन्यं कौरवाणां पृथक्पृथक् 08*0860_02 सूतपुत्रस्य संरम्भं दृष्ट्वा चापि महाहवे % 8.57.2 % K4 B Da1 Dn1 D1.2.5.6.8 % T2 ins. after 2ab: V1 after 2: 08*0861_01 मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् 08*0861_02 शूरास्थिचयसंकीर्णां काकगृध्रानुनादिताम् 08*0861_03 छत्रहंसप्लवोपेतां वीरवृक्षापहारिणीम् 08*0861_04 हारपद्माकरवतीमुष्णीषवरफेनिलाम् 08*0861_05 धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् 08*0861_06 चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् 08*0861_07 जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् 08*0861_08 तां नदीं प्रापयित्वा तु बीभत्सुः परवीरहा % 8.57.8 % After 8, D2 ins.: 08*0862_01 एवमुक्तस्तु पार्थेन कृष्णो राजंस्त्वरान्वितः % 8.57.10 % For 10ab, D6 S subst.: 08*0863_01 स प्रयातो रथेनाशु कृष्णो राजन्महाहवे % 8.57.11 % For 11, D6 S (except T2) subst.: 08*0864_01 रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह 08*0864_02 वासवास्त्रनिपातेन पर्वतेष्विव मारिष % 8.57.15 % K3.4 V1 B Da1 Dn1 % D1-5.7.8 T2 ins. after 15: D6 T1.3 G M after the % second occurrence of 15: 08*0865_01 त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् 08*0865_02 असज्जमानो राधेय तं याहि प्रति भारतम् % K4 T2 cont.: 08*0866_01 घृणां त्यक्त्वा प्रसादं च भृगोरस्त्रं च संस्मरन् 08*0866_02 दृष्टिं मुष्टिं च संधानं स्मृत्वा रामोपदेशजम् 08*0866_03 धनंजयं जये प्रेप्सुः प्रत्युद्गम्य महारथान् 08*0866_04 वाजिविद्यापरिज्ञाने न मे युद्धे बले हरिः 08*0866_05 न मां विजेष्यते कर्ण गदायुद्धे विशेषतः % 8.57.23 % For 23cd, % D6 S subst.: 08*0867_01 योऽर्जुनं सागरौघाभं क्रुद्धं वेलेव वारयेत् % 8.57.26 % For 26cd, V1 B (B5 om.) D T1 % subst.: 08*0868_01 सव्यसाचिनमायान्तं निवारय महारणे % 8.57.32 % After 32, K4 V1 B2.3 Da1 Dn1 D1.2.5.6 % ins.: 08*0869_01 प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः % On the other hand, T2 ins. after 32: 08*0870_01 यथैकेन त्वया पूर्वं कृतो दिग्विजयो महान् 08*0870_02 कलिङ्गाधिपतिं जित्वा तवानीता तदन्तरे 08*0870_03 दुर्योधनस्य महिषी जरासंधं विजित्य च 08*0870_04 तदेव सत्त्वमालम्ब्य जहि पार्थं धनंजयम् % 8.57.36 % For 36, D6 S (except % T2) subst.: 08*0871_01 निहतो वा गमिष्यामि नैकान्तोऽस्ति रणे जयः 08*0871_02 कृतार्थो वा गमिष्यामि हतो वा स्वगमाप्नुयाम् % After 36, K4 V1 B D (except D2.8) T2 ins.: 08*0872=00 शल्य उवाच 08*0872_01 अजय्यमेनं प्रवदन्ति युद्धे 08*0872_02 महारथाः कर्ण रथप्रवीरम् 08*0872_03 एकाकिनं किमु कृष्णाभिगुप्तं 08*0872_04 विजेतुमेनं क इहोत्सहेत % 8.57.37 % After 37ab, D6 S ins.: 08*0873_01 अद्याहं तं निहनिष्यामि संख्ये 08*0873_02 धनंजयं पश्यतस्ते समृद्धम् % 8.57.38 % For 38, D6 T1.3 G M subst.: 08*0874_01 रथान्वरानेति रथप्रवीरः 08*0874_02 शीघ्रैर्हयैः कौरवराजपुत्रः 08*0874_03 स चाद्य मां नेष्यति क्षिप्रमन्तं 08*0874_04 कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः % 8.57.40 % For 40, T1.3 G M subst.: 08*0875_01 गृह्णन्विमुञ्चन्स निमेषमात्रात् 08*0875_02 पुरंदरस्येव च तुल्यवीर्यः 08*0875_03 ते क्रोशमात्रे निपतन्त्यमोघा 08*0875_04 न पाण्डवस्य सदृशोऽस्ति कश्चित् % T1.3 G M cont.: D6 ins. after 40: 08*0876_01 अतीवान्यान्धनुषा राजपुत्रस् 08*0876_02 त्वतीवान्यान्केशवश्चक्रयुद्धे % 8.57.47 % After 47ab, N T2 ins.: 08*0877_01 तमाह्वयन्साहसमुत्तमं वै 08*0877_02 जाने स्वयं सर्वलोकस्य शल्य % 8.57.48 % After 48, K4 V1 B D (except % D6.8) T2 ins.: 08*0878_01 अतीव पार्थो युधि कार्मुकिभ्यो 08*0878_02 नारायणश्चाप्रति चक्रयुद्धे % K4 V1 B D (except D6.8) cont.: 08*0879_01 एवंविधौ पाण्डववासुदेवौ 08*0879_02 चलेत्स्वदेशाद्धि भवान्न कृष्णौ % while, T2 cont. after 878*: 08*0880=00 कर्णः 08*0880_01 किं मद्रराजार्जुनवर्णनेन 08*0880_02 मां भीषयस्यद्य रणेऽप्रमत्तम् 08*0880_03 नाहं त्वया भीषयितुं हि शक्यो 08*0880_04 बन्दीव तस्यैव गुणांश्च स्तौषि 08*0880_05 वीर्येण युक्तो युधि फल्गुनोऽसौ 08*0880_06 गुप्तो यथा केशवेनाद्य संख्ये 08*0880_07 तथापि ते पश्यतस्तं निहन्मि 08*0880_08 तूष्णीं स्थितश्चोदय तावदश्वान् 08*0880_09 दृष्ट्वा कृष्णावेकरथे समेताव् 08*0880_10 अतीव हर्षो मम जायतेऽद्य % 8.57.49 % After 49ab, D6 S ins.: 08*0881_01 एतादृशौ नरवीरौ समेतौ 08*0881_02 स्थानाच्च्युतौ देवकुमाररूपौ 08*0881_03 अग्न्यनिलाविन्द्रबृहस्पती वा 08*0881_04 यमान्तकौ वा शशिपूषणौ वा 08*0881_05 भगांशमित्रावरुणाश्विनौ वा 08*0881_06 मरुद्गणा वा वसवः सहेन्द्राः 08*0881_07 व्यस्ताः समस्ताश्च युधा न शक्ता 08*0881_08 जेतुं प्रसह्यार्जुनमच्युतं च % After 49, N T2 ins.: 08*0882_01 मनोरथो यस्तु ममाद्य शल्य 08*0882_02 मद्रेश युद्धं प्रति पाण्डवस्य 08*0882_03 नेदं चिरादाशु भविष्यतीदम् 08*0882_04 अत्यद्भुतं चित्रमतुल्यरूपम् % D6 T2 cont.: T1.3 G M ins. after 49: 08*0883_01 सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता 08*0883_02 सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः 08*0883_03 तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ 08*0883_04 मामेकमभियोद्धारौ सुजातं बत शल्य मे % S cont.: 08*0884_01 नैतच्चिरात्क्षिप्रमिमं रथं मे 08*0884_02 प्रवर्तयैतावभियामि चैव % T2 cont.: 08*0885_01 अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ 08*0885_02 ताभ्यां हतं वा युधि मां रिपुभ्याम् % 8.57.50 % For 50, T1.3 G M % subst.: 08*0886_01 अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ 08*0886_02 मया हतं वा युधि मामरिभ्याम् 08*0886_03 एवं ब्रुवाणः सहसा महारथस् 08*0886_04 त्वभ्यद्रवत्पाण्डवं सूतपुत्रः % 8.57.51 % For 51ef, T1.3 G M subst.: 08*0887_01 गुरोः सुतस्तत्र तवात्मजस्तथा 08*0887_02 पदातिसादिद्विरदा रथास्तथा % 8.57.53 % After 53ab, N % T2 ins.: 08*0888_01 शरैश्च जघ्नुर्युधि तं महारथा 08*0888_02 धनंजयं कर्णनिदेशकारिणः % 8.57.54 % For 54ab, D6 S % subst.: 08*0889_01 न संदधन्नैव समुद्धरञ्शरान् 08*0889_02 न चाभिमुञ्चन्नरिभिः स दृश्यते % 8.57.55 % After 55, Dn1 T2 ins.: 08*0890_01 शरोत्तमान्स प्रहितान्महारथैश् 08*0890_02 चिच्छेद पार्थः प्रहसञ्शरौघैः 08*0890_03 भूयश्च तानहनद्बाणसंघान् 08*0890_04 गाण्डीवधन्वायतपूर्णमण्डलम् 08*0890_05 यथोग्ररश्मिः शुचिशुक्रमध्यगः 08*0890_06 सुखं विवस्वान्हरते जलौघान् 08*0890_07 तथार्जुनो बाणगणान्निरस्य 08*0890_08 ददाह सेनां तव पार्थिवेन्द्र % 8.57.56 % After 56ab, N T2 ins.: 08*0891_01 महारथो द्रोणसुतश्च सायकैर् 08*0891_02 अवाकिरंस्तोयधरा यथाचलम् % while, T1 ins. after 56ab: 08*0892_01 जिघांसवः पाथमसह्यविक्रमं 08*0892_02 यथैव वह्निं शलभा महार्चिषम् % 8.57.59 % After 59, B4 ins.: 08*0893_01 स द्रोणपुत्रस्य शरासनं बली 08*0893_02 भल्लेन संछिद्य च तद्व्यपातयत् % 8.57.62 % V1 % B1.2.4.5 Da1 Dn1 D1.3.4 (marg.).5.7 ins. after % 62a: B3 after 61: 08*0894_01 शरैरनेकैर्युधि पाण्डवर्षभम् 08*0894_02 महारथाः संयुगमूर्धनि स्थिताः % After 62b, B5 ins.: 08*0895_01 महाबला वीतभया रणाजिरे % After 62, N (except % D6) T2 ins.: 08*0896_01 समार्पयद्बाहुसहस्रविक्रमस् 08*0896_02 तथा यथा वज्रधरः पुरा बलेः 08*0896_03 स पार्थबाणैर्विनिपातितायुधो 08*0896_04 ध्वजावमर्दे च कृते महाहवे 08*0896_05 कृतः कृपो बाणसहस्रयन्त्रितो 08*0896_06 यथापगेयः प्रथमं किरीटिना % 8.57.69 % For 69, S (except % T2) subst.: 08*0897_01 शरान्धकारं च कृतं महात्मभिस् 08*0897_02 तदा दिशो न प्रबभुः शरार्दिताः % 8.58.7 % After 7ab, N (except D6) T2 ins.: 08*0898_01 संछिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता 08*0898_02 सुदुर्गमा सुविषमा घोरात्यर्थं सुदुर्दृशा % For 7ed, D6 T1.3 G % M subst.: 08*0899_01 गतसत्त्वैः ससत्त्वैश्च संवृतासीद्वसुंधरा % 8.58.8 % For % 8, D6 T1.3 G M subst.: 08*0900_01 ससूतैर्हतसूतैश्च सादिहीनैश्च वाजिभिः 08*0900_02 ईषाचक्राक्षभग्नैश्च रथैः स्तीर्णा वसुंधरा % 8.58.11 % After 11ab, V1 B D % (except D8) ins.: 08*0901_01 समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः % 8.58.25 % After 25ab, N (D6 marg. sec. % m.) T1 ins.: 08*0902_01 नियुक्तान्हि स तान्मेने यमायाशु किरीटिना % 8.59.1 % After 1cd, N (except B2) T2 ins.: 08*0903_01 कृत्वा संशप्तका घोराञ्शपथान्ब्राह्मलौकिकान् % 8.59.6 % After 6ab, B5 % ins.: 08*0904_01 क्षिप्रमेवाभिसंक्रुद्धाः समरेऽरिजिघांसया % 8.59.18 % After % 18ab, D6 ins.: 08*0905_01 नर्दन्तः कूजमानाश्च मनुष्यगजवाजिनः % 8.59.19 % After 19, S ins.: 08*0906_01 असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति 08*0906_02 नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः % 8.59.23 % After 23, S ins.: 08*0907_01 गदापाणिं तदा भीमं दृष्ट्वा भारत भारताः 08*0907_02 मेनिरे तमनुप्राप्तं दण्डहस्तमिवान्तकम् % 8.59.25 % After 25ab, % B2.5 T2 ins.: 08*0908_01 गजानश्वान्हयारोहानुद्दिश्योद्दिश्य भारत % 8.59.26 % For 26cd, D6 T1.3 G M % subst.: 08*0909_01 क्षणेन भीमः संक्रुद्धस्तान्निन्ये वै यमक्षयम् % D6 T1.3 G M cont.: T2 ins. after 26: 08*0910_01 ततः स समरश्लाघी गजानीकमपातयत् 08*0910_02 गदया व्यधमत्संख्ये दण्डपाणिरिवान्तकः 08*0910_03 गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः 08*0910_04 न्यहनल्लीलया राजञ्शिक्षया च बलेन च 08*0910_05 ते गजा बह्वशोभन्त हन्यमाना महारणे 08*0910_06 विनदन्तो यथा तूर्णं पक्षवन्त इवाद्रयः 08*0910_07 निपेतुरुर्व्यां समरे भीमसेनेन पीडिताः 08*0910_08 छिन्नपक्षा यथा काले वज्ररुग्णा इवाद्रयः % T2 cont.: N (except D6) ins. after 26: 08*0911_01 दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः 08*0911_02 भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः 08*0911_03 असृङ्मांसवसाभिश्च तृप्ता मांसवसाशनाः 08*0911_04 अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा 08*0911_05 सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसा 08*0911_06 भीमोऽभ्यधावत्संक्रुद्धो गदापाणिरितस्ततः 08*0911_07 गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः 08*0911_08 मेनिरे समनुप्राप्तं कालं दण्डोद्यतं यथा 08*0911_09 स मत्त इव मातङ्गः संक्रुद्धः पाण्डुनन्दनः 08*0911_10 प्रविवेश गजानीकं मकरः सागरं यथा 08*0911_11 विगाह्य च गजानीकं प्रगृह्य महतीं गदाम् 08*0911_12 क्षणेन भीमः संक्रुद्धस्तान्निन्ये यमसादनम् 08*0911_13 गजान्सकङ्कटान्मत्तान्सरोहान्सपताकिनः 08*0911_14 पततः समपश्याम सपक्षान्पर्वतानिव % 8.59.29 % After 29, N (except D6) T2 ins.: 08*0912_01 नराश्वरथमातङ्गा युधि गाण्डीवधन्वना 08*0912_02 शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः % 8.59.30 % D2 ins. after 30ab: D6 % after 914*: 08*0913_01 शतशो वध्यमानानां निशितैरर्जुनेषुभिः % For 30, D6 T1.3 G M subst.: 08*0914_01 कुरूणां तु महाराज आसीदार्तस्वरो महान् 08*0914_02 नराश्वनागासुहरान्दृष्ट्वा बाणान्किरीटिनः % 8.59.31 % After 31, Ś2 K3 V1 B D (except D2) % ins.: 08*0915_01 ततस्तद्युद्धमभवत्कुरूणां सुमहद्बलम् 08*0915_02 न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः % while S ins.: 08*0916_01 ततः शरध्वस्तमभूत्कुरूणां सुमहद्बलम् 08*0916_02 न तत्रासीदनिर्भिन्नो रथो वाजी नरो गजः % 8.59.32 % After 32, D6 S ins.: 08*0917_01 तत्सैन्यं भरतश्रेष्ठ वध्यमानं शितैः शरैः 08*0917_02 न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम् 08*0917_03 तत्राद्भुतमपश्याम कौरवाणां पराक्रमम् 08*0917_04 वध्यमानापि यत्पार्थं न जहुः समरे प्रभो % 8.59.42 % For 42cd, D6 S (except % T2) subst.: 08*0918_01 विष्फारयित्वा दुर्धर्षश्चापमाधिरथिर्महत् % After 42cd, N (except D6) T2 ins.: 08*0919_01 तान्विद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः % K4 V1 B2-5 Dn1 D3.4 (marg.).7 cont.: 08*0920_01 संचिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन् 08*0920_02 विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः % 8.59.43 % For % 43cd, D6 S (except T2) subst.: 08*0921_01 शरौघैश्छादयामास महामेघ इवाचलम् % 8.59.44 % For 44cd, % D6 S (except T2) subst.: 08*0922_01 पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः % 8.60.9 % After 9, S (except T2) ins.: 08*0923_01 ततोऽपरे भारत दुष्प्रकम्प्याः 08*0923_02 पाञ्चालानां रथसंघाः समेताः 08*0923_03 प्रतिश्रुता ह्यन्तरिक्षे गताभा 08*0923_04 धनुःप्रवीरास्तु रथप्रवीराः % 8.60.12 % After 12, N T2 ins.: 08*0924_01 प्रीताः शुकाः प्राद्रवन्नन्तरिक्षे 08*0924_02 गुहा गिरीणामपतन्वयांसि 08*0924_03 यन्मण्डलज्येन विजृम्भमाणो 08*0924_04 रौद्रे मुहूर्तेऽभ्यपतत्किरीटी % 8.60.17 % For % 17ab, S subst.: 08*0925_01 तेषां ध्वजान्वाजिसूतान्पताकास् 08*0925_02 तूणीर्धनूंषि प्रचकर्त बाणैः % 8.60.33 % After % 33, Dn1 T1.2 ins.: 08*0926_01 ततः शरं सूर्यमरीचिसप्रभं 08*0926_02 सुवर्णवज्रोत्तमरत्नभूषितम् 08*0926_03 महेन्द्रवज्राशनिपातदुःसहं 08*0926_04 मुमोच भीमाङ्गविदारणक्षमम् % Dn1 T1.2 cont.: D2 ins. after 33: 08*0927_01 स तेन निर्भिन्नतनुर्वृकोदरो 08*0927_02 निपातितः स्रस्ततनुर्गतासुवत् 08*0927_03 प्रसार्य बाहू रथवर्यमाश्रितः 08*0927_04 पुनश्च संज्ञामुपलभ्य चानदत् % 8.61.1 % After the ref., D6 S (T3 % missing) ins.: 08*0928_01 स राजपुत्रेण समार्च्छदुग्रं 08*0928_02 दुःशासनेन निकृतो निकृत्या % After % 1ab, D6 S (T3 missing) ins.: 08*0929_01 यद्भीमसेनं प्रतियोधयद्रणे 08*0929_02 जम्भो यथा शक्रमुदारवीर्यम् % N ins. after 1: T1.2 % after 2ab: 08*0930_01 स तत्कृत्वा राजपुत्रस्तरस्वी 08*0930_02 विव्याध भीमं नवभिः पृषत्कैः % 8.61.4 % After 4, K2.4 Dn1 D8 ins.: 08*0931_01 दुःशासनं पाण्डवाः प्रेक्ष्य सर्वे 08*0931_02 हृष्टाः पाञ्चालाः सिंहनादानमुञ्चन् % On the other hand, T2 ins. after 4: K4 after % 934*: 08*0932_01 तं पातयित्वाथ वृकोदरोऽयं 08*0932_02 जगर्ज हर्षेण विनादयन्दिशः 08*0932_03 नादेन तेनाखिलपार्श्ववर्तिनो 08*0932_04 मूर्छाकुलाः पतितास्त्वाजमीढ 08*0932_05 स समीपस्थितो भीमो विसज्ञं वीक्ष्य ते सुतम् 08*0932_06 चकार खेदं मनसा चिन्तां च परमां ययौ 08*0932_07 अचेतनस्य रुधिरं कथं पास्याम्यहं रिपोः 08*0932_08 अजानतोऽस्य पापस्य दुर्मतेर्मित्रघातिनः 08*0932_09 एवं विचिन्तयद्भीमो ददर्शाथ विचेतनम् 08*0932_10 वस्त्रेणावीजयच्चैनं तेन संज्ञामवाप ह 08*0932_11 दृष्ट्वा ससंज्ञं सावज्ञं पादेनाक्रम्य वक्षसि 08*0932_12 प्रहृष्टरूपो भीमस्तु सासीः प्रोवाच तं तदा % After % line 4, T2 ins.: 08*0933_01 भीमोऽपि वेगादवतीर्य यानाद् 08*0933_02 दुःशासनं वेगवानभ्यधावत् % 8.61.5 % After % 5, K4 ins.: 08*0934_01 ततो भीमस्तमब्रवीन्महात्मा 08*0934_02 कथं द्रौपदीं केशपक्षे प्रधर्षीः 08*0934_03 वदाशु यद्गौरिति तद्ब्रुवाणो 08*0934_04 हृष्टः समं कर्णसुयोधनाभ्याम् 08*0934_05 तेषां समीक्ष्यापविते (sic) दुरात्मन् 08*0934_06 गच्छामि येनाद्य कुलप्रधानः 08*0934_07 श्रुत्वा तु तद्भीमवचः सुघोरं 08*0934_08 दुःशासनो भीममिदं निरीक्ष्य 08*0934_09 उवाच भीमं स तदा स्मितेन 08*0934_10 संपश्यतां कौरवसोमकानाम् 08*0934_11 स एष मे बाहुवरोऽस्तु भूय 08*0934_12 एष त्वया राज्यहरः समीक्ष्य 08*0934_13 द्यूतच्छलाद्वञ्चयिता समेतां 08*0934_14 क्लिष्टामार्यां पश्यतस्ते त्वनेन 08*0934_15 असौ करो गोधनवान्समर्थो 08*0934_16 विषस्य दाता भुजगेन्द्रकल्पः 08*0934_17 भिक्षाभुजो येन कृताः समस्ता 08*0934_18 अष्टादश द्वा च कुरुष्व यत्नम् % After the above, K4 ins. 932*. On the other % hand, D8 ins. after 5: 08*0935=00 भीमः 08*0935_01 द्रौपद्यास्तु कचग्राहे यः प्रयुक्तस्त्वया करः 08*0935_02 दिश्यतां च स मे पापिन्कं तमुत्पाटयाम्यहम् 08*0935=02 दुःशासनः 08*0935_03 अयं करिकराकारः कामिनीकुचमर्दनः 08*0935_04 गोसहस्रप्रदाता च क्षत्रियान्तकरः करः 08*0935=04 संजयः 08*0935_05 एतच्छ्रुत्वा तु वचनं भीमसेनोऽत्यमर्षणः 08*0935_06 उत्पाटयामास भुजं वामेतरमरिंदम % 8.61.6 % After 6abcd, N ins.: 08*0936_01 ततो निपात्यास्य शिरोऽपहृत्य 08*0936_02 तेनासिना तव पुत्रस्य राजन् 08*0936_03 सत्यां चिकीर्षुर्मतिमन्प्रतिज्ञां 08*0936_04 भीमोऽपिबच्छोणितमस्य कोष्णम् % 8.61.7 % After 7abcd, N T2 ins.: 08*0937_01 अन्यानि पानानि च यानि लोके 08*0937_02 सुधामृतस्वादुरसानि तेभ्यः % while, G ins. after 7abcd: 08*0938_01 तथेक्षुसारस्य मनोहरस्य % After 7, V1 B D (except % D2.8) ins.: 08*0939_01 अथाह भीमः पुनरुग्रकर्मा 08*0939_02 दुःशासनं क्रोधपरीतचेताः 08*0939_03 गतासुमालोक्य विहस्य सुस्वरं 08*0939_04 किं वा कुर्यां मृत्युना रक्षितोऽसि % 8.61.10 % N ins. a passage given in App. I (No. % 33) after 10; T2 after 952*. On the other hand, % after 10, T1 G M ins. an addl. colophon [Adhy. % name: T1 duḥśāsanavadhaḥ; T2 duḥśāsanapātanaṃ. - Adhy. % no.: T1 G 96; M1 97; M2-4 95.], which is % followed by: 08*0940=00 संजयः 08*0940_01 स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत % 8.61.11 % For 11ab, G subst.: 08*0941_01 इत्युच्चैर्वचनं प्राह प्रतिनृत्य वृकोदरः % After 11, V1 B (except B3) % D (except D2.8) S (T3 missing) ins.: 08*0942_01 ये तदास्मान्प्रनृत्यन्ति पुनर्गौरिति गौरिति 08*0942_02 तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति % 8.61.13 % After 13ab, Ś2 V1 B D T2 % ins.: 08*0943_01 द्रौपद्याः केशपक्षस्य ग्रहणं च सुदारुणम् % V1 B Da1 Dn1 % D1.3-7 T2 ins. after 13: K4 ins. after 12: 08*0944_01 विराटभवने यश्च क्लेशोऽस्माकं पृथग्विधः % K4 T2 cont.: 08*0945_01 शकुनेर्धार्तराष्ट्रस्य राधेयस्य च मन्त्रिते 08*0945_02 अनुभूतानि दुःखानि तेषां हेतुस्त्वमेव हि % 8.61.14 % After 14, D2 ins.: 08*0946_01 सुखान्येतानि जानीमो लब्धवन्तो न संशयः % 8.61.15 % After 15, N (except D6) T2 % (after the first occurrence) ins.: 08*0947_01 असृग्दिग्धो विस्रवल्लोहितास्यः 08*0947_02 क्रुद्धोऽत्यर्थं भीमसेनस्तरस्वी % On the other hand, D6 T1 G2.3 M ins. after 15: % T2 after the second occurrence of 15: 08*0948_01 रक्तार्द्रगात्रस्तु ततो महात्मा 08*0948_02 गदापाणिः काल इवान्तकाले 08*0948_03 विभीषयानस्तव पुत्रसैन्यम् 08*0948_04 इतस्ततो धावति वाहिनीं ते 08*0948_05 ततः क्षणाद्भारत शून्यमासीद् 08*0948_06 आयोधनं घोरतरं कुरूणाम् 08*0948_07 यत्राजिमध्ये प्रापिबद्भीमसेनो 08*0948_08 दुःशासनस्य रुधिरं क्रोधदीप्तः 08*0948_09 स हत्वा समरे राजन्राजपुत्रं महाबलम् 08*0948_10 पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटम् 08*0948_11 रुधिरार्द्रो महाराज ह्यशोभत परंतपः 08*0948_12 सपुष्पः किंशुक इव रक्ताद्रक्ततरो बभौ 08*0948_13 रुधिरार्द्रवपुर्घोरः क्रुद्धो राजन्वचोऽब्रवीत् % T1.2 G2.3 cont.: 08*0949_01 ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि % For 949*, M subst.: 08*0950_01 ब्रूहीदानीं पापमते नृशंस 08*0950_02 अपतिर्ह्यसि द्रुपदस्यात्मजा त्वम् % 8.61.16 % After 16, T1.2 G2.3 M ins.: 08*0951_01 या चापतिः सा सपतिर्हि जाता 08*0951_02 यास्ताः सपतयोऽपतयस्तु जाताः 08*0951_03 पश्यन्तु चित्रं विविधं हि लोके 08*0951_04 ये वै तिलाः षण्डतिला बभूवुः 08*0951_05 ते चेत्सिद्धा निधनं गताः परे 08*0951_06 किं चित्ररूपं बत जीवलोके % 8.61.17 % After % 17, D6 T1.2 G2.3 M ins.: 08*0952_01 दृष्ट्वा तु नृत्यन्तमुदग्ररूपं 08*0952_02 कालं यथा त्वन्तकाले प्रजानाम् 08*0952_03 महद्भयं चाधिरथिं विवेश 08*0952_04 जये निराशाश्च सुतास्त्वदीयाः % 8.62.4 % After 4, T1.2 G2.3 M ins.: 08*0953_01 ततः परिवृतो राजन्नवभिः शत्रुतापनैः 08*0953_02 दुःशासनादवरजैः पुत्रैस्तव वृकोदरः % 8.62.17 % For 17bcd, T1 G2.3 M subst.: 08*0954_01 भीमं समायान्तममित्रसाहम् 08*0954_02 बाणैः किरन्तं प्रतियात्य चोग्रं 08*0954_03 व्यात्ताननं कालमिवापतन्तम् % 8.62.21 % After % 21, N ins.: 08*0955_01 शराभिघाताच्च रुषा च राजन् 08*0955_02 स्वयं च भासास्त्रसमीरणाच्च 08*0955_03 जज्वाल कर्णस्य सुतोऽतिमात्रम् 08*0955_04 इद्धो यथा ज्याहुतिभिर्हुताशः % 8.62.22 % After 22ab, % S (T3 missing) ins.: 08*0956_01 आसीत्सुघोरं भरतप्रवीर 08*0956_02 युद्धं तदा कर्णजपाण्डवाभ्याम् % After 22, D6 S (T3 % missing) ins.: 08*0957_01 जघान चाश्वान्नकुलस्य वीरो 08*0957_02 रणाजिरे सूतपुत्रस्य पुत्रः % 8.62.24 % For % 24ab, D6 S (T3 missing) subst.: 08*0958_01 ततोऽस्य पक्षाननयद्यमाय 08*0958_02 द्विसाहस्रान्नकुलः क्षिप्रकारी % 8.62.26 % After 26a, % B2 ins.: 08*0959_01 कर्णस्य पुत्रः सहसाभिपत्य च 08*0959_02 रणे जिघांसुं निशितैरनेकैः % For 26ab, S % (T3 missing) subst.: 08*0960_01 भूमौ चरन्तं नकुलं रथस्थाः 08*0960_02 समन्ततः सायकैः प्रत्यगृह्णन् % After 26, Ś2 K3 V1 B1.3-5 D (except D2.6) ins.: 08*0961_01 महाभये रक्ष्यमाणो महात्मा 08*0961_02 भ्रात्रा भीमेनाकरोत्तत्र भीमम् % 8.62.27 % After 27, Dn1 T2 ins.: 08*0962_01 स तेन विद्धोऽतिभृशं तरस्वी 08*0962_02 महाहवे वृषसेनेन राजन् % 8.62.28 % After 28ab, Dn1 T2 ins.: 08*0963_01 वितत्य पक्षौ सहसा पतन्तं 08*0963_02 श्येनं यथैवामिषलुब्धमाजौ 08*0963_03 अवाकिरद्वृषसेनस्ततस्तं 08*0963_04 शितैः शरैर्नकुलमुदारवीर्यम् 08*0963_05 स तान्मोघांस्तस्य कुर्वञ्शरौघांश् 08*0963_06 चचार मार्गान्नकुलश्चित्ररूपान् 08*0963_07 अथास्य तूर्णं चरतो नरेन्द्र 08*0963_08 खड्गेन चित्रं नकुलस्य तस्य % 8.62.30 % After 30, N T2 ins.: 08*0964_01 कृत्वा तु तद्दुष्करमार्यजुष्टं 08*0964_02 नरैरन्यैः कर्म रणे महात्मा 08*0964_03 ययौ रथं भीमसेनस्य राजञ् 08*0964_04 शराभितप्तो नकुलो महात्मा % 8.62.31 % For % 31, T1 G M subst.: 08*0965_01 स भीमसेनस्य रथं च हत्वा 08*0965_02 ववर्ष वै शरवर्षं सुघोरम् % 8.62.49 % After 49a, D2 ins.: 08*0966_01 समागतो यत्र वृको महाबलः % T1.2 G2.3 M subst. for 49ab: G1 ins. % after 44: 08*0967_01 स पोथितो नागवरेण वीर्यवान् 08*0967_02 पराभिनद्द्वादशभिः शिलीमुखैः 08*0967_03 वृकेण बाणाभिहतोऽपतत्क्षितौ 08*0967_04 स वारणो बभ्रुसुतेन सार्धम् % T1 G2.3 M2.3 (damaged).4 cont.: 08*0968_01 कुणिन्दराजस्य सुतोऽपरस्तदा 08*0968_02 द्विपेन देवापृथु[दैवावृध?]मभ्यपीडयत् % 8.62.50 % After % 50ab, G3 ins.: 08*0969_01 निनाय वैवस्वतमन्दिरं रणे % 8.62.55 % After 55ab, N T1.2 ins.: 08*0970_01 माद्रीसुतं नकुलं लोकमध्ये 08*0970_02 समीक्ष्य कृष्णं भृशविक्षतं च % 8.62.56 % For 56ab, T1.2 G M % subst.: 08*0971_01 तमापतन्तं तरसोग्ररूपं 08*0971_02 कुरूत्तमं बाणसहस्रधारम् % After 56, S (T3 missing) ins.: 08*0972_01 तौ तत्र शूरौ रथकुञ्जरौ रणे 08*0972_02 परस्परस्याभिमुखौ महारथौ 08*0972_03 ससर्जतुः शरसंघाननेकान् 08*0972_04 संभ्रान्तरूपौ सुभृशं तदानीम् % 8.62.58 % After 58, K4 V1 B Da1 Dn1 D1.3-7 % T1.2 ins.: 08*0973_01 पूर्वं तथा वृषसेनेन विद्धो 08*0973_02 महाजवैः श्वेतहयः शरैस्तैः 08*0973_03 संरम्भमीषद्गमितो वधाय 08*0973_04 कर्णात्मजस्याथ मनः प्रदध्रे % 8.62.62 % After 62, Dn1 ins.: 08*0974_01 ततः समक्षं स्वसुतं विलोक्य 08*0974_02 कर्णो हतं श्वेतहयेन संख्ये 08*0974_03 संरम्भमागम्य परं महात्मा 08*0974_04 कृष्णार्जुनौ सहसैवाभ्यधावत् % while T2 G M ins.: 08*0975_01 शिरः करौ चैव धनुश्च पार्थ 08*0975_02 एकेषुणा वृषसेनस्य संख्ये 08*0975_03 चिच्छेद पार्थो ह्यङ्गराजस्य सैन्यं 08*0975_04 कोपाग्निना चतुरङ्गं ददाह % 8.63.4 % After 4ab, S % (T3 missing) ins.: 08*0976_01 रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे % 8.63.10 % For % 10cd, T1 G M subst.: 08*0977_01 राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः % 8.63.14 % After 14ab, N (except B1) T2 % ins.: 08*0978_01 कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ 08*0978_02 सिंहस्कन्धौ सिंहभुजौ रक्ताक्षौ हेममालिनौ 08*0978_03 चापविद्युद्ध्वजोपेतौ शस्त्रसंपत्तिशोभिनौ 08*0978_04 चमरव्यजनोपेतौ श्वेतच्छत्त्राभिशोभिनौ % 8.63.15 % Ś K V1 B2-5 D T2 ins. after 15ab: B1 % after 14c: 08*0979_01 सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ 08*0979_02 अन्योन्यस्पर्धिनौ राजन्नन्योन्यस्य वधैषिणौ 08*0979_03 अन्योन्यमभिधावन्तौ गोष्ठेष्विव महर्षभौ 08*0979_04 प्रभिन्नाविव मातङ्गौ संरब्धाविव चाचलौ % 8.63.17 % After % 17ab, N (except D6) T2 ins.: 08*0980_01 यदृच्छया समेयातां सूर्याचन्द्रमसाविव 08*0980_02 बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि % K3.4 V1 B Da1 Dn1 D1-5.7.8 T2 cont.: D6 ins. % after 17ab: 08*0981_01 तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव वेगितौ 08*0981_02 बभूव परमो हर्षस्तावकानां विशां पते 08*0981_03 संशयः सर्वभूतानां विजये समपद्यत % 8.63.18 % T1 G M subst. for 18ab: T2 ins. after 18ab: 08*0982_01 उभावस्त्रभृतां श्रेष्ठावुभौ सिंहपराक्रमौ % 8.63.24 % T2 om. (halp.) % from 24b up to the prior half of line 3 of 983*. T1 % G M ins. after 24ab: T2 after 24a: 08*0983_01 यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः 08*0983_02 नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः 08*0983_03 ते सर्वे सहिता हृष्टाः परिवव्रुर्धनंजयम् 08*0983_04 रिरक्षिषन्तः शत्रुघ्नाः पत्यश्वरथकुञ्जरैः 08*0983_05 धनंजयस्य विजये धृताः कर्णवधेऽपि च 08*0983_06 तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः 08*0983_07 दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे % 8.63.34 % After 34abc, Dn1 ins.: 08*0984_01 हृष्टरूपाः समन्ततः 08*0984_02 मुनयश्चारणाः सिद्धाः % 8.63.38 % After 38ab, G2.3 % ins.: 08*0985_01 मङ्गळ्याः पशवश्चैव सिंहव्याघ्रास्तथैव च % 8.63.39 % After 39ab, G1 ins.: 08*0986_01 अर्जुनस्य जये चास्तामश्विनावपि सप्रियौ % After % 39cd, T1.2 G1.3 M2-4 ins.: 08*0987_01 कर्णतः समपद्यन्त श्वसृगालवयांसि च 08*0987_02 मृगाश्च पशवश्चैव सिंहव्याघ्रास्तथैव च 08*0987_03 वसवश्च महेन्द्रेण मरुतश्च सहाग्निना % On the other hand, G2 ins. after 39cd: 08*0988_01 अग्नि(ग्नी ?) रुद्रश्च सोमश्च यमो वैश्रवणस्तदा % After 39, N (except B2) ins.: 08*0989_01 विशः शूद्राश्च सूताश्च वर्णसंकरजाश्च ये 08*0989_02 सर्वसत्त्वेषु ते राजन्राधेयमभजंस्तदा % 8.63.40 % After 40, N ins.: 08*0990_01 ब्रह्म क्षत्रं च यज्ञाश्च दक्षिणाश्चार्जुनं श्रिताः 08*0990_02 असुरा यातुधानाश्च क्रव्यादाश्च मृगाण्डजाः 08*0990_03 राक्षसाः सह यादोभिः श्वसृगालाश्च कर्णतः % 8.63.41 % For 41ab, S (T3 missing) % subst.: 08*0991_01 देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये % 8.63.46 % N T1 ins. after 46: T2 % after 29: 08*0992_01 समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनंजयौ 08*0992_02 अर्जुनो जयतां कर्णमिति शक्रोऽब्रवीत्स्वयम् 08*0992_03 जयतामर्जुनं कर्ण इति सूर्योऽभ्यभाषत 08*0992_04 हत्वार्जुनं मम सुतः कर्णो जयतु संयुगे 08*0992_05 हत्वा कर्णं जयत्वद्य मम पुत्रो धनंजयः 08*0992_06 इति सूर्यस्य चैवासीद्विवादो वासवस्य च 08*0992_07 पक्षसंस्थितयोस्तत्र तयोः पुरुषसिंहयोः 08*0992_08 द्वैपक्षमासीद्देवानामसुराणां तथैव च 08*0992_09 समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनंजयौ 08*0992_10 अकम्पन्त त्रयो लोकाः सहदेवर्षिचारणाः 08*0992_11 सर्वे देवगणाश्चैव सर्वभूतानि यानि च 08*0992_12 यतः पार्थस्ततो देवा यतः कर्णस्ततोऽसुराः 08*0992_13 रथयूथपयोः पक्षौ कुरुपाण्डववीरयोः % T1 cont.: T2 G M ins. after 46: 08*0993_01 ततः प्रजापतिस्तूर्णमाजगाम महीपते 08*0993_02 द्वैरथं युधि तं द्रष्टुं कर्णपाण्डवयोस्तदा 08*0993_03 विजित्य कर्णः स्विदिमां वसुंधराम् 08*0993_04 अथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम् 08*0993_05 इतीश्वरस्यापि बभूव संशयः 08*0993_06 प्रजापतेः प्रेक्ष्य तयोर्महद्बलम् 08*0993=06 Colophon. 08*0993=06 संजयः 08*0993_07 प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम् 08*0993_08 अब्रवीत्तु ततो राजन्पश्यतो वै स्वयंभुवः 08*0993_09 उभावतिरथौ शूरावुभौ दृढपराक्रमौ 08*0993_10 उभौ सदृशकर्माणौ वज्रिचक्रायुधोपमौ 08*0993_11 अहो बत महद्युद्धं कर्णार्जुनसमागमे 08*0993_12 भविष्यति महाघोरं वृत्रवासवयोरिव % 8.63.47 % After 47ab, Dn1 T1.2 ins.: 08*0994_01 कोऽनयोर्विजयी देव कुरुपाण्डवयोधयोः % 8.63.48 % After 48, Dn1 T1.2 ins.: 08*0995_01 स्वयंभो ब्रूहि नस्तथ्यमेतयोर्विजयं प्रभो % 8.63.49 % After 49ab, N ins.: 08*0996_01 व्यज्ञापयत देवेशमिदं मतिमतां वरः 08*0996_02 पूर्वं भगवता प्रोक्तं कृष्णयोर्विजयो ध्रुवः % On the other hand, S (T3 missing) ins. after 49ab: 08*0997_01 एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते 08*0997_02 इत्यब्रवीन्महाराज महान्ब्रह्मा प्रजापतिः 08*0997_03 द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ 08*0997_04 भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम् 08*0997_05 ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत् % 8.63.50 % Dn1 Bom. ed. ins. after 50: T1 % after the repetition of 55: T2 after the repetition % of 50cd: 08*0998_01 खाण्डवे येन हुतभुक्तोषितः सव्यसाचिना 08*0998_02 स्वर्गं च समनुप्राप्य साहाय्यं शक्र ते कृतम् 08*0998_03 कर्णश्च दानवः पक्ष अतः कार्यः पराजयः 08*0998_04 एवं कृते भवेत्कार्यं देवानामेव निश्चितम् 08*0998_05 आत्मकार्यं च सर्वेषां गरीयस्त्रिदशेश्वर 08*0998_06 महात्मा फल्गुनश्चापि सत्यधर्मरतः सदा 08*0998_07 विजयस्तस्य नियतं जायते नात्र संशयः 08*0998_08 तोषितो भगवान्येन महात्मा वृषभध्वजः 08*0998_09 कथं वा तस्य न जयो जायते शतलोचन % Dn1 T2 cont.: K4 B Da1 D1.3-7 ins. after 50: 08*0999_01 यस्य चक्रे स्वयं विष्णुः सारथ्यं जगतः प्रभुः % 8.63.51 % Dn1 ins. after 51: T2 % after the repetition of 51: 08*1000_01 पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः 08*1000_02 क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशम् 08*1000_03 संपन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः % 8.63.54 % Dn1 ins. after 54: % T2 after the repetition of 54: 08*1001_01 नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा 08*1001_02 अनुगम्य त्रयो लोकाः सह देवर्षिचारणैः 08*1001_03 सर्वदेवगणाश्चापि सर्वभूतानि यानि च 08*1001_04 अनयोस्तु प्रभावेन वर्तते निखिलं जगत् % 8.63.56 % After 56, S (T3 missing) ins.: 08*1002_01 क्लेशितो हि वने पार्थो दीर्घकालं पितामह 08*1002_02 तस्मादेष जयेद्युद्धे तपसाभ्यधिकोऽर्जुनः 08*1002_03 पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः 08*1002_04 तत्तथास्तु नमस्तेऽस्तु प्रभो ब्रूहि पितामह 08*1002_05 तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः 08*1002_06 नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः 08*1002_07 तस्मादाशां गतः शक्रस्तूष्णींभूते पितामहे 08*1002_08 विजयं पाण्डवेयस्य वधं कर्णस्य चाहवे % 8.63.59 % For % 59cd, T1 G M subst.: 08*1003_01 नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः % 8.63.61 % For 61cd, S (T3 % missing) subst.: 08*1004_01 विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः % After 61, N ins.: 08*1005_01 यौ तौ कर्णार्जुनौ राजन्प्रहृष्टावभ्यतिष्ठताम् % 8.63.64 % After 64ab, Dn1 T2 ins.: 08*1006_01 राहुकेतू यथाकाशे उदितौ जगतः क्षये % 8.63.70 % After 70, Dn1 T2 ins.: 08*1007_01 हया हयानभ्यहेषन्स्पर्धमानाः परस्परम् % 8.63.73 % After 73ab, D2 ins.: 08*1008_01 उवाच प्रणयाद्राजन्सामपूर्वमिदं वचः % 8.63.74 % Ś K V1 D1-3.5.8 ins. after the ref.: B % Da1 D6.7 ins. after 73: 08*1009_01 हते त्वयि ह्यहं हन्यामुभौ कृष्णधनंजयौ % 8.63.80 % After 80abcd, % K4 V1 B Da1 Dn1 D1.3-7 S (T3 missing) ins.: 08*1010_01 संचूर्णितमिवामर्दे पादपं पश्य दन्तिना 08*1010_02 अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् 08*1010_03 ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव 08*1010_04 ध्रुवमद्यैव द्रष्टासि विधवाः कर्णयोषितः % After 80, V1 B1.5 Da1 Dn1 D1.5.6 T2 G M % ins.: 08*1011_01 कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना 08*1011_02 अस्मांस्तथावहसता क्षिपता च पुनः पुनः % 8.63.82 % After 82ab, V1 B Da1 Dn1 % D1.3-7 T2 G M ins.: 08*1012_01 दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते % 8.64.4 % After 4, N ins.: 08*1013_01 बभूव युद्धं कुरुपाण्डवानां 08*1013_02 यथा सुराणामसुरैः सहाभवत् % 8.64.9 % After 9, Dn1 ins.: 08*1014_01 विरेजतुस्तौ पुरुषर्षभौ तदा % 8.64.15 % After 15, D2 % ins.: 08*1015_01 ते पञ्च वीराः सततं हता[या]रथाः 08*1015_02 निकृत्तदेहार्जुनबाणवेगैः 08*1015_03 प्रदुद्रुवुस्तत्र पदातयो भृशं 08*1015_04 रुरुह[हू] रथान्येषु पुनर्ययुश्च तम् % 8.64.17 % For 17, D8 subst.: 08*1016_01 तदा स तेषां युधि सव्यसाची 08*1016_02 क्षुरैः प्रचिच्छेद धनंजयश्च 08*1016_03 नागान्हयान्रथसूतांश्च तत्र 08*1016_04 शिरांसि तेषामिषुभिः किरीटी 08*1016_05 धनंजये युध्यमाने च तत्र 08*1016_06 क्षणेन सर्वं क्षयमाविवेश % 8.64.19 % After 19ab, D2 ins.: 08*1017_01 अहोऽर्जुनेनैव कृतं महत्तरं 08*1017_02 यदेकवीरो युयुधे महारथान् 08*1017_03 समीक्ष्य देवाश्च नृराजमुख्या[ः] 08*1017_04 शशंसु[ः] कृष्णार्जुनयोर्महद्यशः % 8.64.23 % After % 23, D8 ins.: 08*1018_01 न चेद्धतं श्रोष्यसि चैव कर्णं 08*1018_02 महाबलं पार्थिव सूतपुत्रम् 08*1018_03 विहाय राज्यं त्वखिलं समस्तं 08*1018_04 गन्तासि कर्णस्य पथं विचित्रम् % 8.64.25 % After 25, K4 T2 ins.: 08*1019_01 न चातितीव्रं पितृवैरमुद्यतं 08*1019_02 निहन्तुमुग्रे रिपुमुल्बणं युधि 08*1019_03 तथापि तत्पथ्यहितं न चेच्छतः 08*1019_04 प्रकाशितं साधुरिहाद्य पाण्डवैः % 8.64.27 % D8 ins. after 27ab: K3 after 28: 08*1020_01 मया हि पूर्वं कथितं कृपादिभिस् 08*1020_02 तथा हि राजा तव देहदेहजः 08*1020_03 अन्यैश्च सर्वैर्गुणभावविस्तरैः 08*1020_04 धनंजयान्नास्ति समो धनुर्धरः 08*1020_05 बभूव लोके परमास्त्रसंग्रही 08*1020_06 विष्णुः सखा यस्य सखा न विग्रहः 08*1020_07 कर्माणि यस्याखिलान्यद्भुतानि 08*1020_08 सर्वाणि वः संस्मर तानि पूर्वम् 08*1020_09 युद्धान्तमाच्छाद्य सुयोधनाद्य 08*1020_10 कर्णस्य पुत्रावधि मा व्यनीनशः 08*1020_11 न श्रोष्यसि त्वं यदि मे महारथ 08*1020_12 तथा हतं द्रक्ष्यसि पाण्डवैर्बलम् 08*1020_13 अथार्जुनं कालसमप्रभावं 08*1020_14 कथं न द्रष्टासि रणे चरन्तम् 08*1020_15 तेजस्विनामद्य रविं महाप्रभं 08*1020_16 कथं वरास्त्रं समरे न पश्यसि 08*1020_17 त्वयि प्रनष्टे नरवीरसत्कृतो 08*1020_18 भोक्ता हि राज्यं भुवि धर्मसूनुः % D8 cont.: 08*1021_01 इत्येवमुक्तो गुरुसूनुना कथं 08*1021_02 स मे स्थितश्चैव तथैव दुर्मनाः 08*1021_03 सखे त्वमेवाद्य कथं प्रवक्ता 08*1021_04 पार्थस्य पक्षाद्युधि जातहर्षात् 08*1021_05 विमुक्तबाहुः प्रहसन्सुदुर्बलो 08*1021_06 दुर्योधनो दुर्गतिकालचोदितः 08*1021_07 वृकोदरं हन्मि सबान्धवं रणे 08*1021_08 कथं बिभेमि प्रयतो महामृधे % 8.64.29 % After 29, T2 ins.: 08*1022_01 कोऽन्योऽस्ति मे दुःखसखः सदैव 08*1022_02 मुक्त्वा भवन्तं मम चैकवीरम् % 8.64.30 % K3.4 V1 B Da1 Dn1 D1-7 % S (T3 missing) ins. after 30: D8 cont. after 1021*: 08*1023_01 न चापि कर्णं प्रसहेद्रणेऽर्जुनो 08*1023_02 महागिरिं मेरुमिवोग्रमारुतः 08*1023_03 न चाश्वसिष्यन्ति पृथात्मजा मयि 08*1023_04 प्रसह्य वैरं बहुशो विचिन्त्य % 8.64.31 % S (T3 missing) % ins. after 31: D6 after line 2 of 1023*: 08*1024_01 वसुंधरायाः परिवर्तनं भवेद् 08*1024_02 व्रजेच्च शोषं मकरालयोऽर्णवः 08*1024_03 प्लवेयुरप्यद्रिवरा महाम्बुधौ 08*1024_04 न चार्जुनो जेष्यति कर्णमाहवे 08*1024_05 अपां पृथिव्या नभसो नभस्वतः 08*1024_06 सुतिग्मदीप्तेश्च हिरण्यरेतसः 08*1024_07 अभाव एषामपि सर्वतो भवेन् 08*1024_08 न चार्जुनो जेष्यति कर्णमाहवे % 8.65.1 % After 1, T1.2 G M1-3 ins.: 08*1025_01 आशीविषावग्निमिवोत्सृजन्तौ 08*1025_02 वैरं मुखाभ्यामभिनिश्वसन्तौ 08*1025_03 यशस्विनौ जज्वलतुर्मृधे तदा 08*1025_04 घृतावसिक्ताविव हव्यवाहौ % 8.65.3 % After 3, S (T3 missing) ins.: 08*1026_01 शरास्त्रशक्त्यृष्टिगदासिसर्पौ 08*1026_02 रोषानिलोद्भूतमहोर्मिमालौ 08*1026_03 यथाचलौ चाचलतस्तथा तौ 08*1026_04 यथार्णवौ चाययतुर्युगान्ते % 8.65.4 % After 4ab, G1 ins.: 08*1027_01 महामहीध्राविव पक्षवन्तौ % 8.65.9 % After 9, S (T3 missing) ins.: 08*1028_01 ततः कुरूणामथ सोमकानां 08*1028_02 शब्दो महान्प्रादुरभूत्समन्तात् 08*1028_03 यदार्जुनं सूतपुत्रोऽपराह्णे 08*1028_04 महाहवे शैलमिवाम्बुदोऽर्छत् 08*1028_05 तथैव चासीद्रथयोः समागमो 08*1028_06 महारणे शोणितमांसकर्दमे % 8.65.12 % For 12, S (T3 missing) subst.: 08*1029_01 कर्णोऽथ पूर्वं दशभिः पृषत्कैर् 08*1029_02 गाण्डीवधन्वानमविध्यदाशु 08*1029_03 जघान तं चापि ततः किरीटी 08*1029_04 शरैस्तथाष्टादशभिः सुमुक्तैः % S (T3 missing) cont.: 08*1030_01 पुनश्च कर्णस्त्वरितोऽथ पार्थं 08*1030_02 रथेषुभिस्तं दशभिर्जघान 08*1030_03 तं चापि पार्थो दशभिः शिताग्रैः 08*1030_04 कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत् 08*1030_05 कर्णस्ततो भारत सांपराये 08*1030_06 घोरेऽतिवेलं रणसंविमर्दी 08*1030_07 जघान पार्थं नवभिः शिताग्रैः 08*1030_08 कक्ष्यान्तरे नागमिव प्रभिन्नम् 08*1030_09 ततोऽपराभ्यां युधि सूतपुत्रो 08*1030_10 द्वाभ्यां क्षुराभ्यां हरिमाशुकारी 08*1030_11 समाजघान त्वरया महात्मा 08*1030_12 यथा सुरेन्द्रं नमुचिः प्रसह्य 08*1030_13 तं पाण्डवः पञ्चभिरायसाग्रैर् 08*1030_14 आकर्णपूर्णैर्निजघान कर्णम् 08*1030_15 ते शोणितं तस्य पपुस्तदानीं 08*1030_16 कालस्य दूता इव पार्थबाणाः 08*1030_17 कर्णोऽपि पार्थं सहवासुदेवं 08*1030_18 समाचिनोद्भारत वत्सदन्तैः % 8.65.13 % After 13, N ins.: 08*1031_01 ततोऽर्जुनः प्रासृजदुग्रधन्वा 08*1031_02 भुजावुभौ गाण्डिवं चानुमृज्य 08*1031_03 नाराचनालीकवराहकर्णान् 08*1031_04 क्षुरांस्तथा साञ्जलिकार्धचन्द्रान् 08*1031_05 ते सर्वतः समकीर्यन्त राजन् 08*1031_06 पार्थेषवः कर्णरथं विशन्तः 08*1031_07 अवाङ्मुखाः पक्षिगणा दिनान्ते 08*1031_08 विशन्ति केतार्थमिवाशु वृक्षम् 08*1031_09 यानर्जुनः सभ्रुकुटीकटाक्षः 08*1031_10 कर्णाय राजन्नसृजज्जितारिः 08*1031_11 तान्सायकैर्ग्रसते सूतपुत्रः 08*1031_12 क्षिप्तान्क्षिप्तान्पाण्डवस्येषुसंघान् % V1 B Da1 D1-7 cont.: K4 ins. after line 2 of 1046*: % D8 after line 8 of 1031*: 08*1032_01 ततः कर्णो भार्गवेणाभिसृष्टं 08*1032_02 प्रादुश्चक्रे ब्राह्ममस्त्रं महात्मा 08*1032_03 ततः प्रजज्वाल तदस्त्रमुग्रं 08*1032_04 युगान्तसूर्यज्वलनप्रकाशम् % D2 cont.: 08*1033_01 पातालमस्त्रेण निहत्य तेन 08*1033_02 जघान कर्णो नरनागसंघान् % K4 cont. after 1032*: Dn1 cont. after 1031*: S % (T3 missing) ins. after 13: 08*1034_01 ततोऽस्त्रमाग्नेयममित्रतापनं 08*1034_02 मुमोच कर्णाय सुरेश्वरात्मजः % K4 S (T3 missing) cont.: 08*1035_01 धनंजयः संयुगमूर्धनि ज्वलन्न् 08*1035_02 अथ प्रजज्वाल तदस्त्रमुत्तमम् % T2 cont.: 08*1036_01 ज्वालाभिरत्यर्थविनिःसृताभिर् 08*1036_02 अस्त्रस्य सूरस्य महेन्द्रसूनोः % T2 cont.: Dn1 cont. after 1034*: 08*1037_01 भूम्यन्तरिक्षे च दिशोऽर्कमार्गं 08*1037_02 प्रावृत्य देहोऽस्य बभूव दीप्तः % Dn1 T2 cont.: K4 cont. after 1034*: 08*1038_01 योधाश्च सर्वे ज्वलितान्तरार्ताः 08*1038_02 प्रदुद्रुवुस्तत्र विदग्धवस्त्राः 08*1038_03 शब्दश्च घोरोऽति बभूव तत्र 08*1038_04 यथा वने वेणुवनस्य दह्यतः % K4 Dn1 T2 cont.: T1 G M cont. after 1035*: 08*1039_01 समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं 08*1039_02 स वारुणं तत्प्रशमार्थमाहवे 08*1039_03 समुत्सृजन्सूतसुतः प्रतापवान् 08*1039_04 स तेन वह्निं शमयां बभूव 08*1039_05 बलाहकास्त्रेण दिशस्तरस्वी 08*1039_06 चकार सर्वांस्तिमिरेण संवृताः % Dn1 cont.: 08*1040_01 ततो धरित्रीधरतुल्यरोधसः 08*1040_02 समन्ततो वै परिवार्य वारिणा 08*1040_03 तैश्चातिवेगात्स तथाविधोऽपि 08*1040_04 नीतः शमं वह्निरतिप्रचण्डः 08*1040_05 बलाहकैश्चैव दिगन्तराणि 08*1040_06 व्याप्तानि सर्वाणि यथा नभश्च % Dn1 cont.: K4 (om. line 1) ins. after st. 14: 08*1041_01 तथा च सर्वास्तिमिरेण वै दिशो 08*1041_02 मेघैर्वृता न प्रदृश्येत किंचित् % K4 Dn1 cont.: S (T3 missing) cont. after 1039*: 08*1042_01 अपावहन्मेघगणांस्ततस्तान् 08*1042_02 समीरणास्त्रेण समीरितेन सः 08*1042_03 ततः सोऽस्त्रं दयितं देवराज्ञः 08*1042_04 प्रादुश्चक्रे वज्रममित्रतापनः 08*1042_05 गाण्डीवज्यां विमृशंश्चातिमन्युर् 08*1042_06 धनंजयः शत्रुसंघप्रमाथी 08*1042_07 ततः क्षुरप्राञ्जलिकार्धचन्द्रा 08*1042_08 नाराचनाळीकवराहकर्णाः 08*1042_09 गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः 08*1042_10 सहस्रशो वज्रसमानवेगाः % S (T3 missing) cont.: 08*1043_01 ते सर्वतः पर्यधावन्त घोराः 08*1043_02 पार्थेषवः कर्णरथं विहंगाः 08*1043_03 अधोमुखाः पक्षिगणा दिनान्ते 08*1043_04 निशानिकेतार्थमिवाशु वृक्षम् 08*1043_05 जग्राह तान्सूतपुत्रः पृषत्कैः 08*1043_06 क्षिप्तांस्तथा पाण्डवबाणसंघान् 08*1043_07 अमृष्यमाणस्य धनंजयस्य 08*1043_08 रणाजिरे त्वन्तकतुल्यकर्मा 08*1043_09 वैकर्तनो रोषपरीतचेता 08*1043_10 ज्योतिष्प्रभां यद्वदुदागतः सन् 08*1043_11 दिवाकरो नाशयते क्षणेन 08*1043_12 पार्थस्य तान्बाणगणान्समग्रान् 08*1043_13 व्यनाशयद्युध्यत एव कर्णः % T2 cont.: K4 Dn1 cont. after 1042*: 08*1044_01 ते कर्णमासाद्य महाप्रभावाः 08*1044_02 सुतेजना गार्ध्रपत्राः सुवेगाः 08*1044_03 गात्रेषु सर्वेषु हयेषु चापि 08*1044_04 शरासने युगचक्रे ध्वजे च 08*1044_05 निर्भिद्य तूर्णं विविशुः सुतीक्ष्णास् 08*1044_06 तार्क्ष्यत्रस्ता भूमिमिवोरगास्ते 08*1044_07 शराचिताङ्गो रुधिरार्द्रगात्रः 08*1044_08 कर्णस्तदा रोषविवृत्तनेत्रः % K4 Dn1 T2 cont.: T1 cont. after 1043*: 08*1045_01 दृढज्यमानाम्य समुद्रघोषं 08*1045_02 प्रादुश्चक्रे भार्गवास्त्रं महात्मा 08*1045_03 महेन्द्रशस्त्राभिमुखान्विमुक्तांश् 08*1045_04 छित्त्वा कर्णः पाण्डवस्येषुसंघान् % K4 Dn1 T2 cont.: V1 B Da1 D1.3.4-8 cont. after % 1032*: 08*1046_01 पार्थास्त्रमस्त्रेण निहत्य तेन 08*1046_02 जघान कर्णो नृगजाश्वसंघान् 08*1046_03 अमृष्यमाणस्तु महाविमर्दे 08*1046_04 महारथो भार्गवास्त्रप्रभावात् 08*1046_05 पाञ्चालानां प्रवरांश्चापि योधान् 08*1046_06 क्रोधाविष्टः सूतपुत्रस्तरस्वी 08*1046_07 बाणैर्विव्याधाहवे सुप्रमुक्तैः 08*1046_08 प्रहस्य कृष्णौ तु नरप्रवीरः 08*1046_09 ततः पाञ्चालाः सोमकाश्चापि राजन् 08*1046_10 कर्णेनाजौ पीड्यमानाः शरौघैः 08*1046_11 क्रोधाविष्टा विव्यधुस्तं समन्तात् 08*1046_12 तीक्ष्णैर्बाणैः सूतपुत्रं समेताः 08*1046_13 तानस्तांस्तैः स निकृत्याशु बाणान् 08*1046_14 पाञ्चालानां रथनागाश्वसंघान् 08*1046_15 अभ्यर्दयद्बाणगणैः प्रसह्य 08*1046_16 विक्षोभयन्समरे सूतपुत्रः 08*1046_17 ते भिन्नदेहा व्यसवो निपेतुः 08*1046_18 कर्णेषुभिर्भूमितले स्वनन्तः 08*1046_19 क्रुद्धेन सिंहेन यथैव नागा 08*1046_20 महाबला भीमबलेन तद्वत् 08*1046_21 पाञ्चालानां प्रवरान्संनिहत्य 08*1046_22 प्रस्पर्धमानान्बलिनो योधमुख्यान् 08*1046_23 ततः स राजन्विरराज कर्णः 08*1046_24 शरान्वमन्मेघ इवाम्बुधाराः 08*1046_25 कर्णस्य मत्वा तु जयं त्वदीयाः 08*1046_26 परां मुदं सिंहनादांश्च चक्रुः 08*1046_27 सर्वे ह्यमन्यन्त वशे कृतौ तौ 08*1046_28 कर्णेन कृष्णाविति कौरवेन्द्र 08*1046_29 तत्तादृशं प्रेक्ष्य महारथस्य 08*1046_30 कर्णस्य वीर्यं च परैरसह्यम् 08*1046_31 दृष्ट्वा तु कर्णेन धनंजयस्य 08*1046_32 संग्राममध्ये निहतं तदस्त्रम् % 8.65.14 % For 14abcd, Dn1 T2 subst.: 08*1047_01 ततस्त्वमर्षी क्रोधसंदीप्तनेत्रो 08*1047_02 वातात्मजः पाणिना पाणिमार्छत् 08*1047_03 भीमोऽब्रवीदर्जुनं सत्यसंधम् 08*1047_04 अमर्षितो निःश्वसञ्जातमन्युः % On the other hand, T1 (cont. after 1045*) G M % (all ins. it after 1043*) subst. for 14abcd: 08*1048_01 रोषात्प्रदीप्तः सुमहान्विमर्दे 08*1048_02 भीमस्ततोऽक्रुध्यददीनसत्त्वः 08*1048_03 पाणिं स पाणौ विनिपिष्य रोषाद् 08*1048_04 अमर्षितो वाक्यमुवाच पार्थम् % Dn1 T2 cont. after 1047*: D8 (marg.) after 1046*: 08*1049_01 कथं नु पापोऽयमपेतधर्मः 08*1049_02 सूतात्मजः समरेऽद्य प्रसह्य 08*1049_03 पाञ्चालानां योधमुख्याननेकान् 08*1049_04 निजघ्निवांस्तव जिष्णो समक्षम् % Dn1 D8 T2 cont.: K4 V1 B Da1 D1.3-7 cont. after % 1046*: Ś K1-3 after 1031*: D2 after 14abcd: 08*1050_01 पूर्वं दैत्यैरजितं कालकेयैः 08*1050_02 साक्षात्स्थाणोर्बाहुसंस्पर्शमेत्य % After % 14, K4 V1 B D T2 ins.: 08*1051_01 त्वया क्षिप्तांश्चाग्रसद्बाणसंघान्न् 08*1051_02 आश्चर्यमेतत्प्रतिभाति मेऽद्य 08*1051_03 कृष्णापरिक्लेशमनुस्मर त्वं 08*1051_04 यथाब्रवीत्षण्ढतिलान्स्म वाचः 08*1051_05 वाचः सुतीक्ष्णास्थिभिदोऽमनोज्ञाः 08*1051_06 सूतात्मजोऽयं गतभीर्दुरात्मा 08*1051_07 संस्मृत्य सर्वं तदिहाद्य पापं 08*1051_08 जह्याशु कर्णं युधि सव्यसाचिन् 08*1051_09 कस्मादुपेक्षां कुरुषे किरीटिन्न् 08*1051_10 उपेक्षितुं नायमिहाद्य कालः % 8.65.15 % After 15, S (T3 missing) ins.: 08*1052_01 समेत्य पार्थं स नृशंसवादी 08*1052_02 जीवन्नायं यास्यति कालपक्वः % 8.65.18 % After 18abc, B5 D6 % S (T3 missing) ins.: 08*1053_01 दर्पोत्सिक्तं वीर्यमन्तं किरीटिन् % After 18, B5 D6 ins.: 08*1054_01 कर्णं समासाद्य रिपुप्रमाथिन् % On the other hand, S (T3 missing) ins. after 18: 08*1055_01 पार्थाहवे व्यक्तमस्त्रं समर्थम् % 8.65.21 % After 21, N (except D2) ins.: 08*1056_01 स एवमुक्तोऽतिबलो महात्मा 08*1056_02 चकार बुद्धिं हि वधाय सौतेः % On the other hand, S (T3 missing) ins. after 21: 08*1057_01 कर्णं पुरस्कृत्य नदन्ति सर्वे 08*1057_02 तवास्त्रमुर्व्यां प्रतिहत्य वीराः 08*1057_03 कुरु प्रयत्नं भरतप्रवीर 08*1057_04 द्रवन्त्यमी सृञ्जयसोमकाश्च 08*1057_05 दृष्ट्वा च कर्णं समरे प्रहृष्टं 08*1057_06 त्वां चापि दृष्ट्वा परिहीयमानम् % 8.65.23 % After 23, % Dn1 S (T3 missing) ins.: 08*1058_01 इति स्मोक्त्वा पाण्डवः सव्यसाची 08*1058_02 नमस्कृत्वा ब्रह्मणे सोऽमितात्मा % 8.65.24 % After 24ab, N ins.: 08*1059_01 तदस्य हत्वा विरराज कर्णो 08*1059_02 मुक्त्वा शरान्मेघ इवाम्बुधाराः 08*1059_03 समीक्ष्य कर्णेन किरीटिनस्तु 08*1059_04 तथाजिमध्ये विहितं तदस्त्रम् 08*1059_05 ततोऽमर्षी बलवान्क्रोधदीप्तो 08*1059_06 भीमोऽब्रवीदर्जुनं सत्यसंधम् 08*1059_07 ननु त्वाहुर्वेदितारं महास्त्रं 08*1059_08 ब्राह्मं विधेयं परमं जनास्तत् 08*1059_09 पुनर्युक्तास्त्रमभितः किरीटिन्न् 08*1059_10 इति स्मोक्तोऽयोजयत्सव्यसाची % After % 24cd, K4 Dn1 S (T3 missing) ins.: 08*1060_01 गाण्डीवमुक्तैर्भुजगैरिवोग्रैर् 08*1060_02 दिवाकरांशुप्रतिमैर्ज्वलद्भिः % After 24, K4 Dn1 S (T3 % missing) ins.: 08*1061_01 प्राच्छादयन्कर्णरथं क्षणेन 08*1061_02 युगान्तवह्न्यर्ककरप्रकाशाः % K4 Dn1 T2 cont.: 08*1062_01 ततश्च शूलानि परस्वधानि 08*1062_02 चक्राणि नाराचशतानि चैव 08*1062_03 निश्चक्रमुर्घोरतराणि योधास् 08*1062_04 ततो न्यहन्यन्त समन्ततोऽपि 08*1062_05 छिन्नं शिरः कस्यचिदाजिमध्ये 08*1062_06 पपात योधस्य परस्य कायात् 08*1062_07 भयेन सोऽप्याशु पपात भूमाव् 08*1062_08 अन्यः प्रनष्टः पतितं विलोक्य 08*1062_09 अन्यस्य सासिर्निपपात कृत्तो 08*1062_10 योधस्य बाहुः करिहस्ततुल्यः 08*1062_11 अन्यस्य सव्यः सह चर्मणा च 08*1062_12 क्षुरप्रकृत्तः पतितो धरण्याम् 08*1062_13 एवं समस्तानपि योधमुख्यान् 08*1062_14 विध्वंसयामास किरीटमाली 08*1062_15 शरैः शरीरान्तकरैः सुघोरैर् 08*1062_16 दौर्योधनं सैन्यमशेषमेव % 8.65.30 % After 30, N T2 ins.: 08*1063_01 कर्णं ससूतं सरथाश्वकेतुम् 08*1063_02 अदृश्यमञ्जोगतिभिश्च चक्रे 08*1063_03 ततोऽक्रोशन्कुरवो वध्यमाना 08*1063_04 धनंजयेनाधिरथिं समन्तात् 08*1063_05 मुञ्चाभिविद्ध्यार्जुनमाशु कर्ण 08*1063_06 बाणैः पुरा हन्ति कुरून्समग्रान् 08*1063_07 स चोदितः सर्वयत्नेन कर्णो 08*1063_08 मुमोच बाणान्सुबहूनभीक्ष्णम् 08*1063_09 ते पाण्डुपाञ्चालगणान्निजघ्नुर् 08*1063_10 मर्मच्छिदः शोणितमांसदिग्धाः 08*1063_11 तावुत्तमौ सर्वधनुर्धराणां 08*1063_12 महाबलौ सर्वसपत्नसाहौ 08*1063_13 निजघ्नतुश्चाहितसैन्यमुग्राव् 08*1063_14 अन्योन्यमप्यस्त्रविदौ महास्त्रैः 08*1063_15 अथोपयातस्त्वरितो दिदृक्षुर् 08*1063_16 मन्त्रौषधाभ्यां विरुजो विशल्यः 08*1063_17 कृतः सुहृद्भिर्भिषजां वरिष्ठैर् 08*1063_18 युधिष्ठिरस्तत्र सुवर्णवर्मा 08*1063_19 तत्रोपयातं युधि धर्मराजं 08*1063_20 दृष्ट्वा मुदा सर्वभूतान्यनन्दन् 08*1063_21 राहोर्विमुक्तं विमलं समग्रं 08*1063_22 चन्द्रं यथैवाभ्युदितं तथैव % After % line 16, K4 T2 ins.: 08*1064_01 नासत्यदस्रात्रिसुतोद्भवाद्यैर् 08*1064_02 अष्टाङ्गविद्याश्रममुद्वहद्भिः 08*1064_03 आबद्धपट्टो व्रणलाघवेन 08*1064_04 यथा सुरेशो दितिजैः क्षताङ्गः % 8.65.31 % After 31, N T2 ins.: 08*1065_01 स कार्मुकज्यातलसंनिपातः 08*1065_02 सुमुक्तबाणस्तुमुलो बभूव 08*1065_03 घ्नतोस्तथान्योन्यमिषुप्रवैकैर् 08*1065_04 धनंजयस्याधिरथेश्च राजन् % 8.65.33 % Dn1 ins. after % 33: T2 after the first occurrence of 33cd: 08*1066_01 पूषात्मजो मर्मसु निर्बिभेद 08*1066_02 मरुत्सुतं चायुतशः शराग्रैः 08*1066_03 कृष्णं च पार्थं च तथा ध्वजं च 08*1066_04 पार्थानुजान्सोमकान्पातयंश्च % Dn1 T2 cont.: Ś K V1 B Da1 D1-8 ins. after 33: 08*1067_01 प्राच्छादयंस्ते निशितैः पृषत्कैर् 08*1067_02 जीमूतसंघा नभसीव सूर्यम् 08*1067_03 आगच्छतस्तान्विशिखैरनेकैर् 08*1067_04 व्यष्टम्भयत्सूतपुत्रः कृतास्त्रः 08*1067_05 तैरस्तमस्त्रं विनिहत्य सर्वं 08*1067_06 जघान तेषां रथवाजिनागान् 08*1067_07 तथा तु सैन्यप्रवरांश्च राजन्न् 08*1067_08 अभ्यर्दयन्मार्गणैः सूतपुत्रः 08*1067_09 ते भिन्नदेहा व्यसवो निपेतुः 08*1067_10 कर्णेषुभिर्भूमितले स्तनन्तः 08*1067_11 क्रुद्धेन सिंहेन यथाश्वयूथ्या 08*1067_12 महाबला भीमबलेन तद्वत् 08*1067_13 पुनश्च पाञ्चालवरास्तथान्ये 08*1067_14 तदन्तरं कर्णधनंजयाभ्याम् 08*1067_15 प्रस्कन्दन्तो बलिनः साधुमुक्तैः 08*1067_16 कर्णेन बाणैर्निहताः प्रसह्य 08*1067_17 जयं तु मत्वा विपुलं त्वदीयास् 08*1067_18 तलान्निजघ्नुः सिंहनादांश्च नेदुः 08*1067_19 सर्वे ह्यमन्यन्त वशे कृतौ तौ 08*1067_20 कर्णेन कृष्णाविति ते विनेदुः % T1 G M ins. after 33: T2 after the repetition of 33cd: 08*1068_01 ततो नवज्यां सुदृढां किरीटी 08*1068_02 स्वबाहुविक्षेपणजां प्रगृह्य 08*1068_03 समाददे गाण्डिवे क्षिप्रकारी 08*1068_04 निमेषमात्रेण महाधनुष्मान् 08*1068_05 ज्याच्छेदनं ज्याविधानं च तस्य 08*1068_06 नैवावबुध्यत्सूतपुत्रो लघुत्वात् 08*1068_07 पार्थस्य संख्ये द्विषतां निहन्तुस् 08*1068_08 तदद्भूतं तत्र बभूव राजन् % 8.65.34 % For % 34ab, S (T3 missing) subst.: 08*1069_01 पार्थोऽपि तां ज्यामवधाय तूर्णं 08*1069_02 शरासनज्यामाधिरथेर्विधम्य % After % 34cd, N T2 ins.: 08*1070_01 ज्यां चानुमृज्याभ्यहनत्तलत्रे 08*1070_02 बाणान्धकारं त्वकरोत्क्षणेन 08*1070_03 शल्यं च कर्णं च कुरूंश्च सर्वान् 08*1070_04 बाणैरविध्यद्युगपत्किरीटी % After 34, % N T2 ins.: 08*1071_01 वायुर्वियत्स्थैरमरैः समेत्य 08*1071_02 व्युवाह बाणानवलोकयद्भिः % 8.65.36 % After 36, K4 V1 B D (except % D2.8) ins.: 08*1072_01 प्रक्रीडमानोऽथ श्मशानमध्ये 08*1072_02 रौद्रे मुहूर्ते रुधिरार्द्रगात्रः % 8.65.40 % After 40ab, N ins.: 08*1073_01 तथा विनुन्नाङ्गमवेक्ष्य कृष्णं 08*1073_02 सर्पेषुभिः कर्णभुजप्रसृष्टैः % After 40, S (T3 missing) ins.: 08*1074_01 प्रादुश्चकाराथ शरान्महात्मा 08*1074_02 देहं विचिन्वन्निव सूतजस्य 08*1074_03 शरास्तु ते काञ्चनचित्रपुङ्खाः 08*1074_04 संपेतुरुर्व्यां शतशो महान्तः % 8.65.42 % After 42ab, S (T3 missing) ins.: 08*1075_01 भीता द्रवन्ति स्म निहन्यमाना 08*1075_02 महेषुभिः पार्थकरप्रणुन्नैः 08*1075_03 ततोऽर्जुनो वै भरतप्रवीरो 08*1075_04 महानुभावः समरे निहन्ता % 8.65.44 % After 44, S % (T3 missing, T2 om. lines 1-8) ins.: 08*1076_01 सर्वे प्रणेशुः कुरवो विहीनाः 08*1076_02 पार्थेषुभिः संपरितप्यमानाः 08*1076_03 सुयोधनेनाथ पुनर्वरिष्ठाः 08*1076_04 प्रचोदिताः कर्णरथानुयाने 08*1076_05 भोः क्षत्रियाः शूरतमाश्च सर्वे 08*1076_06 क्षात्रे च धर्मे निरताः स्थ यूयम् 08*1076_07 न युक्तरूपं भवतां समीपात् 08*1076_08 पलायनं कर्णमभिप्रहाय 08*1076_09 तवात्मजेनापि तथोच्यमानाः 08*1076_10 पार्थेषुभिः संपरितप्यमानाः 08*1076_11 नैवावतिष्ठन्त भयाद्विवर्णाः 08*1076_12 क्षणेन नष्टाः प्रदिशो दिशश्च % 8.65.45 % After 45c, T2 ins.: 08*1077_01 महारथः सूतपुत्रस्तथापि % 8.66.2 % After 2, N T2 ins.: 08*1078_01 कर्णः सुघोरेष्वसनं दृढज्यं 08*1078_02 विस्फारयित्वा विसृजञ्छरौघान् 08*1078_03 उदीर्यमाणं स्म कुरून्दहन्तं 08*1078_04 सुवर्णपुङ्खैरिषुभिर्महात्मा % 8.66.4 % After 4, K4 B2.5 Dn1 D2.6.8 S (T3 missing) ins.: 08*1079_01 ततोऽस्त्रसंघातसमावृतं तदा 08*1079_02 बभूव राजंस्तुमुलं रणाजिरम् 08*1079_03 तत्कर्णपार्थौ शरवृष्टिसंघैर् 08*1079_04 निरन्तरं चक्रतुरम्बरं तदा 08*1079_05 तद्बाणजालैकमयं महास्त्रं 08*1079_06 सर्वेऽद्राक्षुः कुरवः सोमकाश्च 08*1079_07 नान्यं च भूतं ददृशुस्तदा ते 08*1079_08 बाणान्धकारे तुमुले च तस्मिन् % A passage given in App. I (No. 39) is ins. in K4 % B2.5 Dn1 D2.6.8 after 1079*; in V1 Da1 D1.5 after % line 20 of App. I (No. 40); in B4 after st. 4; in % T1.2 after 1080*; whereas V1 B1.3 Da1 D1.3-5.7 ins. % a passage given in App. I (No. 40) after st. 4. % On the other hand, T1.2 G M cont. after 1079*: 08*1080_01 ततस्तु तौ वै पुरुषप्रवीरौ 08*1080_02 राजन्वरौ सर्वधनुर्धराणाम् 08*1080_03 त्यक्त्वात्मदेहौ समरेऽतिघोरे 08*1080_04 प्राप्तश्रमौ शत्रुदुरासदौ हि 08*1080_05 दृष्ट्वा तु तौ संप्रति संप्रयुक्तौ 08*1080_06 परस्परं छिद्रनिविष्टदृष्टी 08*1080_07 देवर्षिगन्धर्वगणाः सयक्षाः 08*1080_08 संतुष्टुवुस्तौ पितरश्च हृष्टाः 08*1080=08 Colophon. % 8.66.6 % After 6ab, K4 V1 B D (except D2.8) % S (T3 missing) ins.: 08*1081_01 आकर्णपूर्णं प्रविकृष्य कर्णः 08*1081_02 पार्थोन्मुखं संदधे तिग्ममन्युम् % After 6c, T1 ins.: 08*1082_01 मुमोच शीघ्रं स रिपुप्रमाथी % After 6, K4 V1 B D (except D2.8) S % (T3 missing) ins.: 08*1083_01 ततः प्रजज्वाल दिशो नभश्च 08*1083_02 उल्काश्च घोराः सहसा निपेतुः 08*1083_03 तस्मिंस्तु नागे धनुषि प्रयुक्ते 08*1083_04 हाहाकृताः सर्वलोकाः सशक्राः % K4 V1 B Da1 Dn1 D1.3-5.7 T2 cont.: 08*1084_01 न चापि तं बुबुधे सूतपुत्रो 08*1084_02 बाणे प्रविष्टं योगबलेन नागम् % Dn1 T2 cont.: 08*1085_01 दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं 08*1085_02 निहत इति सुतो मे स्रस्तगात्रो बभूव 08*1085_03 जलजकुसुमयोनिः श्रेष्ठभावोऽजितात्मा 08*1085_04 त्रिदशपतिमवोचन्मा व्यधिष्ठा जये श्रीः % On the other hand, D6 T1 G M cont. after 1083*: % T2 after 1085*: 08*1086_01 स सूतपुत्रस्तमपाङ्गदेशे 08*1086_02 अवाङ्मुखं संधयति स्म रोषात् 08*1086_03 न तं स्म जानाति महानुभावम् 08*1086_04 अपाङ्गदेशाभिनिविष्टमाजौ % 8.66.8 % After 8, D4 ins.: 08*1087_01 प्राप्तस्य पार्थः प्रणताः स्व स्वाहाः 08*1087_02 संस्थाप्य कृष्णेन पुनस्तदीयम् (sic) % 8.66.11 % K4 B1-4 D3.7 om. 11cd. V1 Da1 Dn1 D1.4-6 % T2 subst. for 10-11: B2.4 ins. after 9: 08*1088_01 स सायकः कर्णभुजाभिसृष्टो 08*1088_02 हुताशनार्कप्रतिमः सुघोरः 08*1088_03 गुणच्युतः प्राज्वलदन्तरिक्षे 08*1088_04 कुर्वन्सीमन्तं नभसो भीमरूपः 08*1088_05 तं प्रेक्ष्य दीप्तं युधि माधवस्तु 08*1088_06 त्वरान्वितः कंसरिपुः सलीलम् 08*1088_07 पदा विनिष्पिष्य रथोत्तमं तं 08*1088_08 प्रावेशयज्जगतीं किष्कुमात्रम् 08*1088_09 क्षितिं गता जानुभिस्ते तु वाहास् 08*1088_10 ततः शरः सोऽभ्यहनत्किरीटम् % On the other hand, T1 G M subst. for 10-11: % T2 cont. after 1088*: 08*1089_01 तमापतन्तं ज्वलितं निरीक्ष्य 08*1089_02 वियद्गतं वृष्णिकुलप्रवीरः 08*1089_03 रथस्य चक्रं सहसा निपीड्य 08*1089_04 पञ्चाङ्गुलं मज्जयति स्म वीरः % T1.2 G M cont.: V1 Da1 Dn1 D1.4-6 cont. after % 1088*: B1.3 D3.7 ins. after 11ab: B5 ins. after 11cd: 08*1090_01 ततोऽन्तरिक्षे सुमहान्निनादः 08*1090_02 संपूजनार्थं मधुसूदनस्य 08*1090_03 दिव्याश्च वाचः सहसा बभूवुर् 08*1090_04 दिव्यानि पुष्पाण्यथ सिंहनादाः 08*1090_05 तस्मिंस्तथा वै धरणीं निमग्ने 08*1090_06 रथे प्रयोगान्मधुसूदनस्य % Dn1 cont.: 08*1090A_01 ततः शरः सोऽभ्यहनत्किरीटं 08*1090A_02 तस्येन्द्रदत्तं सुदृढं च धीमतः % 8.66.15 % For 15ab, % D6 subst.: 08*1091_01 क्षतं नयद्रुद्रगणैः पिनाकिना 08*1091_02 सहायवान्पावकसंनिभैः शरैः % After 15c, T1 G2 ins.: 08*1092_01 चिरं धृतेनादितिनेह राजन् % B2 Da1 % Dn1 D1.4-7 M2 ins. after 15: K4 V1 B5 D3 after 16: % T1.2 G M1.3.4 cont. after 1090*: 08*1093_01 स दुष्टभावो वितथप्रतिज्ञः 08*1093_02 किरीटमभ्याहनदर्जुनस्य % K4 V1 B2.5 Da1 Dn1 D1.3-7 M2 cont.: T1.2 G1.2 % M1.3.4 ins. after 17: 08*1094_01 विशुद्धजाम्बूनदरत्नभूषितं 08*1094_02 पार्थोत्तमाङ्गादहरत्तरस्वी 08*1094_03 तद्धेमजालावततं सुघोषं 08*1094_04 जाज्वल्यमानं निपपात भूमौ % 8.66.19 % K4 % V1 B1-4 Da1 D1-3.5.7 ins. after 19ab: B5 Dn1 S (T3 % missing) after 18: D4.6 after 17: 08*1095_01 विना किरीटं शुशुभे स पार्थः 08*1095_02 श्यामो युवा शैल इवास्तशृङ्गः % K4 V1 B1-4 Da1 D1.3.5.7 cont.: Dn1 B5 ins. after 19: 08*1096_01 गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसंप्रेषिता 08*1096_02 गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभम् 08*1096_03 दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै 08*1096_04 गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशम् % 8.66.20 % For 20cd, % D6 subst.: B5 ins. after 20: 08*1097_01 किरीटमाकृष्य तथार्जुनस्य 08*1097_02 महोरगः कृतवैरः स तूर्णम् % After the above D6 cont.: 08*1098_01 यथासृजत्पार्थवधाय कर्णः 08*1098_02 समीक्ष्य सर्पः पुनरेति कर्णम् 08*1098_03 व्यावृत्य तस्माच्च ततः किरीटात् % On the other hand, K3 ins. after 20: 08*1099_01 तमुत्पतन्तं स किरीटमीक्ष्य 08*1099_02 पार्थोऽब्रवीद्वासुदेवं महात्मा % while K4 V1 B1-4 Da1 Dn1 D1.3-5.7 T2 ins. % after 20: B5 cont. after 1097*: D6 after 1098*: 08*1100_01 तं चापि दग्ध्वा तपनीयचित्रं 08*1100_02 किरीटमाकृष्य तदर्जुनस्य 08*1100_03 पुनः स मत्वा प्रविवेश तूणं 08*1100_04 पृष्टश्च कर्णेन ततोऽब्रवीदिदम् 08*1100_05 मुक्तस्त्वयाहं न समीक्ष्य कर्ण 08*1100_06 शिरो हृतं यन्न मयार्जुनस्य 08*1100_07 समीक्ष्य मां मुञ्च रणे त्वमाशु 08*1100_08 हन्तास्मि शत्रुं तव चात्मनश्च 08*1100_09 इत्येवमुक्तो युधि सूतपुत्रस् 08*1100_10 तमब्रवीत्को भवानुग्ररूपः % D4 reads 7-8 after 20. Finally, D8 ins. % after 20: 08*1101_01 ततः स नागः प्रहसन्निवाहितं 08*1101_02 पपात चावेक्ष्य तमर्जुनस्त्वरन् % 8.66.21 % For 21ab, T2 subst.: 08*1102=00 नागः 08*1102_01 नागोऽस्मि श्वेतः कृतवैरोऽर्जुनेन 08*1102_02 माता पुरा ह्युत्पतिता नभस्तः % T2 cont.: N ins. after 21ab: 08*1103_01 यदि स्वयं वज्रधरोऽस्य गोप्ता 08*1103_02 तथापि याता पितृराजवेश्मनि % After the above, Ś K1-3 D2.8 read 24, while, K4 % B3 T2 cont. after 1103*: V1 B1.2.4.5 Da1 Dn1 D1.3.5-7 % cont. after 1108*: D4 after 1109*: 08*1104=00 कर्णः 08*1104_01 न नाग कर्णोऽद्य रणे परस्य 08*1104_02 बलं समास्थाय जयं बुभूषेत् 08*1104_03 न संदधे द्विः शरमेव नाग 08*1104_04 यद्यर्जुनानां शतमेव हन्यात् % Dn1 cont.: T2 cont. after 1110*: 08*1105_01 तमाह कर्णः पुनरेव नागं 08*1105_02 तदाजिमध्ये रविसूनुसत्तमः % Dn1 T2 cont.: K4 V1 B D (except D8) cont. after % 1104*: 08*1106_01 व्यालास्त्रसर्गोत्तमयत्नमन्युभिर् 08*1106_02 हन्तास्मि पार्थं सुसुखी व्रज त्वम् 08*1106_03 स एवमुक्तो युधि नागराजः 08*1106_04 कर्णेन दीनो ह्यसहंस्तु वाक्यम् 08*1106_05 स्वयं प्रायात्पार्थवधाय राजन् 08*1106_06 कृत्वेषुरूपं विजिघांसुरर्जुनम् % After line 4, D6 ins.: 08*1107_01 ततोऽब्रवीद्वासुदेवं स पार्थः 08*1107_02 दाशार्ह को ह्येष महान्हि नागः % On the other hand, V1 B1.2.4.5 Da1 Dn1 D1.3.5-7 % cont. after 1103*: 08*1108_01 त्वं मावमंस्थाः कुरु मे वचोऽद्य 08*1108_02 निहन्मि शत्रुं तव मुञ्च मां त्वम् % while D4 cont. after 1103*: 08*1109_01 त्वया न संधानवताहं मुक्तस् 08*1109_02 तेनापि कृष्णेन च वञ्चितोऽसि % Finally, T2 cont. after 1104*: 08*1110_01 ममैव बाह्वोस्तु बलेन शक्तो 08*1110_02 युद्धेऽर्जुनानां शतमेव हन्तुम् 08*1110_03 व्रतं यदत्रापि न वेत्सि मे भवान् 08*1110_04 वदामि कृष्णस्य समक्षमेव 08*1110_05 एषोऽद्य हत्वा युधि पाण्डवानां 08*1110_06 हन्तास्मि युद्धे हि स्वति[वि]क्रमेण 08*1110_07 एतद्व्रतं जानमानः प्रयातु 08*1110_08 किं वै कृता पाण्डवे ते प्रतिज्ञा 08*1110=08 नागः 08*1110_09 जित्वा अहं युद्धगतं यमाय 08*1110_10 प्रवर्तितुं श्वो भवनं प्रयातुम् 08*1110=10 कर्णः 08*1110_11 मित्रार्थमेतन्मम जानतोऽपि 08*1110_12 यत्नः शरीरे यदपाति वीर 08*1110_13 हन्ता यदि त्वं रणमूर्ध्नि पार्थं 08*1110_14 किं वाभिशक्तोऽस्मि ह कौरवेयैः 08*1110=14 नागः 08*1110_15 सकृदेव हि वै कर्ण वासुदेवं महाबलम् 08*1110_16 अहमेव हनिष्यामि पार्थं चैव न संशयः % After % 21c, T2 ins.: 08*1111_01 तवाजिमध्ये रविसूनुसत्तमो 08*1111_02 नागास्त्रमङ्गे सुदृढं विमुक्तम् % T1 G M % subst. for 21: T2 ins. after 21: 08*1112_01 तमुत्पतन्तं द्विपदां वरिष्ठो 08*1112_02 दृष्ट्वा वचः पार्थमुवाच कृष्णः 08*1112_03 महोरगं पाण्डव पश्य पश्य 08*1112_04 प्रयोजितं त्वन्निधनार्थमुग्रम् % 8.66.22 % For 22cd, B5 subst.: 08*1113_01 ततोऽब्रवीद्वासुदेवं महात्मा 08*1113_02 दाशार्ह को न्वेष ममाद्य नागः 08*1113_03 धनुश्च्युतः शर इव शीघ्रवेगः 08*1113_04 स्वयं य आयाद्गरुडस्येव वक्त्रम् % 8.66.23 % After 23, K4 V1 B D (except D2.8) S % (T3 missing) ins.: 08*1114_01 स एष ते वैरमनुस्मरन्वै 08*1114_02 त्वामद्य चायाति वधाय पार्थ 08*1114_03 नभश्च्युतां प्रज्वलितां महोल्कां 08*1114_04 पश्यैनमायान्तममित्रसाह % 8.66.24 % After 24, K4 V1 B D (except % D2.3.8) ins.: 08*1115_01 हते तु तस्मिन्भुजगे किरीटिना 08*1115_02 स्वयं विभुः पार्थिवभूतलादथ 08*1115_03 समुज्जहाराशु महाभुजः स तं 08*1115_04 रथं भुजाभ्यां पुरुषोत्तमः पुनः % 8.66.29 % After 29ab, B2.5 D6 ins.: 08*1116_01 संछाद्य बाणैः स तु गार्ध्रपत्रैः % After 29, B2 ins.: 08*1117_01 जगर्ज चाजीवर्हि (?) हर्षयन्कुरुन् % 8.66.31 % After 31c, D6 ins.: 08*1118_01 पुरा रुषा गोत्रसमूहभिद्यता % 8.66.33 % After 33, S (T3 missing) % ins.: 08*1119_01 तस्येषुभिः खण्डितकुण्डलान्तः 08*1119_02 परिक्षतश्चाभ्यधिकं तदानीम् 08*1119_03 स लोहिताङ्गश्रवणश्चकाशे 08*1119_04 सलोहिताङ्गश्रवणो यथा दिवि % 8.66.41 % After 41, Dn1 T2 ins.: 08*1120_01 ततः स कर्णः समवाप्य धैर्यं 08*1120_02 बाणान्विमुञ्चन्कुपिताहिकल्पान् 08*1120_03 विव्याध पार्थं दशभिः पृषत्कैः 08*1120_04 कृष्णं च षड्भिः कुपिताहिकल्पैः % Dn1 T2 cont.: V1 B2-5 Da1 D1.3-7 ins. after 41: 08*1121_01 ततो महेन्द्राशनितुल्यनिस्वनं 08*1121_02 महाशरं सर्पविषानलोपमम् 08*1121_03 अयस्मयं रौद्रमहास्त्रसंमितं 08*1121_04 महाहवे क्षेप्तुमना धनंजयः % V1 B2-5 Da1 Dn1 D1.3-7 T2 cont.: B1 T1 G M Cv % ins. after 41: 08*1122_01 कालो ह्यदृश्यो नृप विप्रशापान् 08*1122_02 निदर्शयन्कर्णवधं ब्रुवाणः 08*1122_03 भूमिस्तु चक्रं ग्रसतीत्यवोचत् 08*1122_04 कर्णस्य तस्मिन्वधकालेऽभ्युपेते % V1 B Da1 Dn1 D1.3-7 cont.: 08*1123_01 ब्राह्मं महास्त्रं मनसि प्रनष्टं 08*1123_02 यद्भार्गवोऽप्यस्य ददौ महात्मा 08*1123_03 वामं चक्रं ग्रसते मेदिनी स्म 08*1123_04 प्राप्ते तस्मिन्वधकाले नृवीर 08*1123_05 ततो रथो घूर्णितवान्नरेन्द्र 08*1123_06 शापात्तदा ब्राह्मणसत्तमस्य % S (T3 missing) cont. after 1122*: 08*1124_01 न चास्य घोरं प्रतिभाति चास्त्रं 08*1124_02 यद्भार्गवो ह्यभ्यवदन्महात्मा 08*1124_03 चक्रं तु वामं ग्रसतेऽस्य भूमिर् 08*1124_04 यथास्य कालो मृत्युपतिर्व्यतिष्ठत् 08*1124_05 ततो रथो भारत घूर्णते स्म 08*1124_06 शापात्तदा ब्राह्मणसत्तमस्य 08*1124_07 प्राप्तं वधं शंसति चाप्यथास्त्रं 08*1124_08 प्रणश्यमानं द्विजमुख्यशापात् % 8.66.42 % Ś1 K D2.8 ins. % after 42ab: V1 B Da1 Dn1 D1.4-7 cont. after 1123*: 08*1125_01 सवेदिकश्चैत्य इवातिमात्रः 08*1125_02 सुपुष्पितो भूमितले निमग्नः % After 42, N T2 ins.: 08*1126_01 छिन्ने शरे सर्पमुखे च घोरे 08*1126_02 पार्थेन तस्मिन्विषसाद कर्णः % 8.66.43 % After 43cd, N ins.: 08*1127_01 वयं च नित्यं प्रयताम धर्मं 08*1127_02 चर्तुं यथाशक्ति यथाश्रुतं च % 8.66.45 % For 45, D6 T1 G M % subst.: 08*1128_01 ततः शरैर्भीमतरैरविध्यत् 08*1128_02 स्तनान्तरे कृष्णधनंजयौ सः % 8.66.53 % After 53, K4 Dn1 T2 % ins.: 08*1129_01 द्वितीयां च तृतीयां च चतुर्थीं पञ्चमीं तथा 08*1129_02 षष्ठीमथास्य चिच्छेद सप्तमीं च तथाष्टमीम् 08*1129_03 नवमीं दशमीं चास्य तथा चैकादशीं वृषः 08*1129_04 ज्याशतं शतसंधानः स कर्णो नावबुध्यते % 8.66.59 % After 59, K4 Dn1 T2 ins.: 08*1130_01 ततोऽवतीर्य राधेयो रथादाशु समुद्यतः 08*1130_02 चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः 08*1130_03 सप्तद्वीपा वसुमती सशैलवनकानना 08*1130_04 गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम् % 8.66.60 % Dn1 D4.6 ins. after 60ab: K4 after 60: 08*1131_01 अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत् 08*1131_02 भो भो पार्थ महेष्वास मुहूर्तं परिपालय % K4 Dn1 D4.6 cont.: V1 B2.3.5 ins. after 60: 08*1132_01 यावच्चक्रमिदं ग्रस्तमुद्धरामि महीतलात् % D4.6 cont.: 08*1133_01 क्षत्रधर्ममवेक्षस्व कर्तुमर्हसि पाण्डव % 8.66.61 % Dn1 T2 ins. % after 61: D4.6 cont. after 1133*: 08*1134_01 न त्वं कापुरुषाचीर्णं मार्गमास्थातुमर्हसि 08*1134_02 ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु 08*1134_03 विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव % 8.66.63 % For 63cdef, % V1 B Da1 Dn1 D1.3.5-7 S (T3 missing) subst.: 08*1135_01 न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः 08*1135_02 त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव % K3 ins. after 63: V1 B3.5 cont. after 1137*: % B1.2.4 D S (T3 missing) after 1135*: 08*1136_01 अभिज्ञो युद्धधर्माणां तस्मात्क्षम मम क्षणम् % B2.4 Dn1 D4.6 T2 cont.: V1 B3.5 cont. after 1135*: 08*1137_01 दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि % 8.66.64 % After % 64, B2.5 ins.: 08*1138_01 स्मृत्वा तु धर्मं शूराणां मुहूर्तं प्रतिपालय % 8.66.65 % After 65, K3 ins.: 08*1139_01 यावत्करोमि धनुषं सज्जं मतिमतां वर % 8.67.1 % After 1ab, S (T3 % missing) ins.: 08*1140_01 धर्मे हि गृद्धाः सततं हि पार्थास् 08*1140_02 तेभ्यस्ततो वृद्धिमसौ ददाति 08*1140_03 धर्मादपेताः परिबद्धलोभास् 08*1140_04 तस्माद्गता वै कुरवो विनाशम् % 8.67.3 % After 3ab, G2.3 ins.: 08*1141_01 कैतवात्सौवलोऽजैषीद्दयालुं सर्वजन्तुषु % After 3, T1 M % ins. 1145*. On the other hand, K3 V1 B1-4 Da1 % D1-4.6-8 T2 G1 ins. after 3: Dn1 after 1144*: D5 % G2 after line 1 of 1145*: T1 G3 M after 1145*: 08*1142_01 यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः 08*1142_02 आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः % V1 B1.3.4 Da1 Dn1 D1.5-7 T1.2 G1 M1 cont. after % 1142*: B2 ins. after 5: B5 D4 after 1144*: G2.3 % after 3: 08*1143_01 यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा 08*1143_02 आदीपयस्त्वं राधेय क्व ते धर्मस्तदा गतः % V1 B1.3.4 Da1 D1.5.7 T2 G1 cont.: K3 D3.8 cont. % after 1142*: B5 ins. after 5: D4 after 4: 08*1144_01 वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे 08*1144_02 न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः % 8.67.4 % After 4. D4 ins. 1144*. On the % other hand, B1.3-5 Da1 Dn1 D1.3.5.7 G2 ins. after 4: % V1 D8 cont. after 1144*: B2 after 1142*: T1 M % ins. after 3: T2 after 5cd: G3 cont. after 1143*: 08*1145_01 यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम् 08*1145_02 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 08*1145_03 पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम् 08*1145_04 उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः % 8.67.5 % After 5, B2 ins. % 1143* and B5 ins. 1144*. On the other hand, V1 % B3.4 Da1 Dn1 D1.3-5.7.8 T2 ins. after 5: K3 G1 % cont. after 1144*: B1 after 1145*: B2.5 D6 T1 M1 % after 1143*: D2 M2.3 after 1142*: G2 after line 1 % of 1143*: 08*1146_01 यदाभिमन्युं बहवो युद्धे जघ्नुर्महारथाः 08*1146_02 परिवार्य रणे बालं क्व ते धर्मस्तदा गतः % Dn1 T2 cont.: 08*1147_01 यद्येष धर्मस्तत्र न विद्यते हि 08*1147_02 किं सर्वथा तालुविशोषणेन 08*1147_03 अद्यैव धर्माणि विधत्स्व सूत 08*1147_04 तथापि नैवाद्य विमोक्ष्यसे त्वम् 08*1147_05 नलो ह्यक्षैर्निर्जितः पुष्करेण 08*1147_06 पुनर्यथा राज्यमवाप वीर्यात् 08*1147_07 प्राप्तास्तथा पाण्डवा बाहुवीर्यात् 08*1147_08 सर्वे समस्ताः परिवृत्तलोभाः 08*1147_09 निहत्य शत्रून्समरे प्रवृद्धान् 08*1147_10 ससोमका राज्यमवाप्नुयुस्ते 08*1147_11 तथा गता धार्तराष्ट्रा विनाशं 08*1147_12 धर्माभिगुप्तैः सततं नृसिंहैः % Dn1 T2 cont.: M2 cont. after 1146*: 08*1148=00 संजय उवाच 08*1148_01 एवमुक्तस्तदा कर्णो वासुदेवेन भारत 08*1148_02 लज्जयावनतो भूत्वा नोत्तरं किंचिदुक्तवान् 08*1148_03 क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत 08*1148_04 योधयामास वै पार्थं महावेगपराक्रमः 08*1148_05 ततोऽब्रवीद्वासुदेवः फल्गुनं पुरुषर्षभम् 08*1148_06 दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल % 8.67.8 % After 8cd, N T2 ins.: 08*1149_01 ब्रह्मास्त्रेणैव तं पार्थो ववर्ष शरवृष्टिभिः % while G1.3 ins. after 8cd: 08*1150_01 कर्णश्चापि ततो राजन्क्रोधरक्तान्तलोचनः % 8.67.11 % After 11, K4 V1 B D (except D2.8) T2 ins. a % passage given in App. I (No. 42). % On the other hand, T1 G M ins. after 11: T2 % after App. I (No. 42): 08*1151_01 तत्राद्भुतं भारत सूतपुत्रश् 08*1151_02 चक्रे चक्रे भूमिमनुप्रविष्टे 08*1151_03 यद्योधयत्पाण्डवमुग्रवेगं 08*1151_04 विव्याध चैनं दशभिः पृषत्कैः 08*1151_05 ततोऽतिविद्धो भरतप्रवीरः 08*1151_06 कर्णेन राजन्समरेऽर्जुनस्तु 08*1151_07 बभूव कोपेन भृशं प्रदीप्तो 08*1151_08 घृतावसिक्तः सदसीव वह्निः % 8.67.15 % After 15, K4 Dn1 S (T3 missing) ins.: 08*1152_01 दृष्ट्वा ध्वजं तं पतितं पृथिव्यां 08*1152_02 कुरुप्रवीरेण निकृत्तमाशु 08*1152_03 नाशंसिरे सूतपुत्रस्य सर्वे 08*1152_04 जयं जना भारत ये त्वदीयाः % 8.67.18 % After % 18, S (T3 missing) ins.: 08*1153_01 सुरेन्द्रसेनापतिशक्तिसंनिभम् % S (T3 missing) cont.: K4 Dn1 ins. after 18: 08*1154_01 जग्राह पार्थस्तमतिप्रहृष्टो 08*1154_02 यो देवसंघैरपि दुर्निवार्यः 08*1154_03 संपूजितो यः सततं महात्मा 08*1154_04 देवासुरान्यो विजयेन्महेषुः 08*1154_05 यं वै प्रकृष्टं प्रसमीक्ष्य युद्धे 08*1154_06 चचाल सर्वं सचराचरं जगत् 08*1154_07 स्वस्ति जगत्स्यादृषयः प्रचुक्रुशुस् 08*1154_08 तमुद्यतं प्रेक्ष्य महाहवेषुम् 08*1154_09 ततस्तु तं वै शरमप्रमेयं 08*1154_10 गाण्डीवधन्वा धनुषि न्ययोजयत् % 8.67.20 % After 20, T1 ins.: 08*1155_01 धर्मात्मा सत्यसंधश्च धर्मराजो दयापरः 08*1155_02 जितेन्द्रियः सत्यवादी तथैनं जहि सूतजम् % 8.67.22 % After 22, Dn1 S (T3 % missing) ins.: 08*1156_01 ततो विमुक्तो बलिना महेषुः 08*1156_02 प्रज्वालयामास दिशो नभश्च % 8.67.23 % T1 G M % subst. for 23: Dn1 ins. after 23: 08*1157_01 सैन्यान्यनेकानि च विप्रमोह्य 08*1157_02 गाण्डीवमुक्तैर्विजयेन भल्लैः 08*1157_03 तेनार्जुनः सन्नहनीयमध्याच् 08*1157_04 छिरोऽहरत्सूतपुत्रस्य राजन् % T1 G M cont.: T2 cont. after line 6 of 1159*: 08*1158_01 छिन्नं पपाताञ्जलिकेन तूर्णं 08*1158_02 कायोऽस्य पश्चाद्धरणीं जगाम % On the other hand, K4 V1 B Da1 D1.3-7 T2 ins. % after 23: Dn1 cont. after 1157*: 08*1159_01 ततोऽर्जुनस्तस्य शिरो जहार 08*1159_02 वृत्रस्य वज्रेण यथा महेन्द्रः 08*1159_03 शरोत्तमेनाञ्जलिकेन राजंस् 08*1159_04 तदा महास्त्रप्रतिमन्त्रितेन 08*1159_05 पार्थोऽपराह्णे शिर उच्चकर्त 08*1159_06 वैकर्तनस्याथ महेन्द्रसूनुः 08*1159_07 तत्प्रापतच्चाञ्जलिकेन छिन्नम् 08*1159_08 अथास्य कायो निपपात पश्चात् % 8.67.24 % After 24ab, K3 ins.: 08*1160_01 शरेण कर्णस्य शिरो जहार % 8.67.27 % K4 V1 B Da1 Dn1 D1.3.5-7 ins. % after 27: D4 after 28cd: T2 cont. after 1164*: 08*1161_01 ततः शङ्खान्पाण्डवा दध्मुरुच्चैर् 08*1161_02 दृष्ट्वा कर्णं पातितं फाल्गुनेन 08*1161_03 तथैव कृष्णश्च धनंजयश्च 08*1161_04 हृष्टौ तदा दध्मतुराशु शङ्खौ % After line 2, D4 ins.: 08*1162_01 अथान्तरिक्षेऽपि विगाह्य सूर्यं 08*1162_02 विवेश तेजो ज्वलितं हि तस्य 08*1162_03 हृतोत्तमाङ्गं च शरीरमाजौ 08*1162_04 पपात कर्णस्य शरावकीर्णम् % 8.67.28 % After 28cd, D4 ins. 1161*; while, % Ś K V1 B Da1 Dn1 D1-3.5.7.8 ins. after 28cd: D4 % cont. after 1161*: 08*1163_01 संवर्धयन्तश्च नरेन्द्रयोधाः 08*1163_02 पार्थं समाजग्मुरतीव हृष्टाः % 8.67.29 % K4 V1 % B D (except D2.8) ins. after 29: T1.2 G M cont. % after 1167*: 08*1164_01 रराज कर्णस्य शिरो निकृत्तम् 08*1164_02 अस्तं गतं भास्करस्येव बिम्बम् % After the above, T2 cont. 1161*, while B2.5 D6 % cont. after 1164*: 08*1165_01 हतोत्तमाङ्गश्च स तस्य देहः 08*1165_02 परिप्लुतः शोणितौघप्रसेकैः 08*1165_03 रराज कर्णस्य शरावकीर्णः 08*1165_04 स्वरश्मिजातावततो यथार्कः % B2.5 D6 cont.: Dn1 cont. after 1164*: T2 after % 1161*: 08*1166_01 प्रताप्य सेनां खलु पाण्डवीं रणे 08*1166_02 शरांशुभिः पावकतुल्यदीप्तिभिः 08*1166_03 किरीटिकालेन तु कर्णभास्करो 08*1166_04 व्यनीयतास्तं दिवसावसाने % On the other hand, T1.2 G M ins. after 29: 08*1167_01 तदाननं सूतपुरस्य राजन् 08*1167_02 विभ्राजते पद्ममिवापनालम् % 8.67.34 % After % 34, D6 S (T3 missing) ins.: 08*1168_01 तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम् 08*1168_02 यदृच्छया महाराज आदित्य इव गां गतः 08*1168_03 तं दृष्ट्वा समरविमर्दलब्धनिद्रं 08*1168_04 दष्टोष्ठं रुधिरपरीतकातराक्षम् 08*1168_05 राधेयं रथवरपृष्ठसंनिषण्णं 08*1168_06 हीनांशुर्दिवसकरो मुहूर्तमासीत् 08*1168_07 निःशब्दतूर्यं हतयौधमुख्यं 08*1168_08 प्रशान्तदर्पं धृतराष्ट्रसैन्यम् 08*1168_09 न शोभते सूर्यसुतेन हीनं 08*1168_10 वृन्दं ग्रहाणामिव चन्द्रहीनम् % 8.67.36 % For 36, D6 subst.: 08*1169_01 हते तु कर्णे कुरवः प्राद्रवन्त भयार्दिताः 08*1169_02 गाढविद्धाश्च संख्ये ते बाणैर्गाण्डीवधन्वना 08*1169_03 अवेक्षमाणाः पार्थस्य ध्वजं भीषणवानरम् 08*1169_04 प्रतीपसैन्यहन्तारं प्राद्रवंस्ते दिशो दश % On the other hand, S (T3 missing) (which % reads it after 8.68.6) subst. for 36: 08*1170_01 कर्णे हते पार्थभयात्प्रदुद्रुवुर् 08*1170_02 वैकर्तने धार्तराष्ट्राः सशल्याः 08*1170_03 अवेक्षमाणा मुहुरर्जुनस्य 08*1170_04 केतुं महान्तं यशसा ज्वलन्तम् % 8.67.37 % After 37, D6 T1 G ins.: 08*1171_01 व्यूढोरस्कं कमलनयनं तप्तहेमावभासं 08*1171_02 कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम् 08*1171_03 पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो 08*1171_04 मन्दं मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः % 8.68.1 % For 1cd, D4 subst.: 08*1172_01 निपातिते चाधिरथौ महारथे 08*1172_02 ध्वज* ये सोमकपाण्डवैश्च % while D6 S (T3 missing) subst. for 1cd: 08*1173_01 ययौ स तेनैव रथेन तूर्णं 08*1173_02 हेलीकृतः सृञ्जयसोमकैश्च % On the other hand, B1.2.4 D3.7 subst. for 1: 08*1174_01 शल्यस्तु कर्णे निहते किरीटिना 08*1174_02 त्रस्तं बलं प्रसमीक्ष्यार्तरूपम् 08*1174_03 ययौ हते चाधिरथौ पदानुगे 08*1174_04 रथेन संच्छिन्नपरिच्छदेन % 8.68.2 % After 2, Ś K Da1 Dn1 D1.2.5.8 ins.: 08*1175=00 धृतराष्ट्र उवाच 08*1175_01 कथं नु कर्णार्जुनयोर्विमर्दे 08*1175_02 दग्धस्य रौद्रेऽहनि विद्रुतस्य 08*1175_03 बभूव रूपं कुरुसृञ्जयानां 08*1175_04 बलस्य बाणोन्मथितस्य संख्ये % 8.68.5 % After 5, D5 repeats 4cd. % K4 V1 B Da1 Dn1 D1.3.4.6.7 ins. after 5: D5 after % the repetition of 4cd: S (T3 missing) after 1170*: 08*1176_01 भीमश्च भीमेन महास्वनेन 08*1176_02 नादं कृत्वा रोदसी कम्पयानः 08*1176_03 आस्फोटयन्वल्गते नृत्यते च 08*1176_04 हते कर्णे त्रासयन्धार्तराष्ट्रान् 08*1176_05 तथैव राजन्सोमकाः सृञ्जयाश्च 08*1176_06 शङ्खान्दध्मुः सस्वजुश्चापि सर्वे 08*1176_07 परस्परं क्षत्रिया हृष्टरूपाः 08*1176_08 सूतात्मजे निहते वै तदानीम् % 8.68.6 % After 6ab, V1 B Da1 Dn1 % D1.3-5.7 ins.: 08*1177_01 तीर्णा प्रतिज्ञा पुरुषर्षभेण 08*1177_02 वैरस्यान्तं गतवांश्चापि पार्थः % 8.68.13 % After the above, K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08*1178=00 संजय उवाच 08*1178_01 दृष्ट्वा तु सैन्यं विनिवर्त्यमानं 08*1178_02 पुत्रेण ते मद्रपतिस्तदानीम् 08*1178_03 संत्रस्तरूपः परिमूढचेता 08*1178_04 दुर्योधनं वाक्यमिदं बभाषे % 8.68.18 % After 18a, N (except D6; D4 om.) % ins.: 08*1179_01 बलापविद्धै रथवीरसंघैः % 8.68.19 % Ś K V1 B Da1 Dn1 D1-3.5.7.8 ins. % after 19ab: D4 after 17ab: 08*1180_01 विशीर्णदन्तैः क्षतजं वमद्भिः 08*1180_02 स्फुरद्भिरार्तैः करुणं रणाजिरे 08*1180_03 सुयोधवर्मायुधपादगोप्तृभिः 08*1180_04 प्रकीर्णतूणीरपताककेतुभिः 08*1180_05 सुवर्णजालावततैर्भृशाहतैर् 08*1180_06 मही वियद्द्यौर्जलदैरिवावृता % After line 5, K3 D8 ins.: 08*1181_01 संयंतृयोधाचरणैर्महागजैः % 8.68.20 % After 20cd, N (except D6) ins.: 08*1182_01 कर्णार्जुनाभ्यां शरभिन्नगात्रैर् 08*1182_02 हतैः प्रवीरः कुरुसृञ्जयानाम् % 8.68.31 % After % 31abc, D2 ins.: 08*1183_01 गता इतः स्वर्गलोकाय राजन् % V1 B % Da1 Dn1 D1.3.5-8 S (T3 missing) ins. after 31: D2 % after 32a: 08*1184_01 निवर्त दुर्योधन यान्तु सैनिका 08*1184_02 व्रजस्व राजञ्शिबिराय मानद 08*1184_03 दिवाकरो ह्येष विलम्बते प्रभो 08*1184_04 पुनस्त्वमेवात्र नरेन्द्र कारणम् % 8.68.32 % For 32cd, % D6 S (T3 missing) subst.: 08*1185_01 युद्धाय राजन्विनिविष्टबुद्धिं 08*1185_02 हा कर्ण हा कर्ण इति ब्रुवाणम् % 8.68.41 % After 41, V1 B Da1 Dn1 D1.3.5-7 S (T3 missing) % ins.: 08*1186_01 निष्टप्तहेमवपुषं ज्वलनार्कसमत्विषम् 08*1186_02 जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे 08*1186_03 हतस्यापि महाराज सूतपुत्रस्य संयुगे 08*1186_04 वित्रेसुः सर्वभूतानि सिंहस्येवेतरे मृगाः % B2.5 Dn1 D6 S (T3 missing) cont.: 08*1187_01 हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते % B2.5 Dn1 D6 S (T3 missing) cont.: V1 B1.3.4 Da1 % D1.3.5.7 cont. after 1186*: 08*1188_01 नाभवद्विकृतं किंचिन्मृतस्यापि महात्मनः 08*1188_02 चारुवेषधरं राजञ्चारुमौलिशिरोधरम् 08*1188_03 तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति % 8.68.42 % D6 S (T3 % missing) ins. after 42ab: Dn1 ins. after 43: 08*1189_01 वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम् 08*1189_02 श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च % Dn1 T2 cont.: 08*1190_01 हतो वैकर्तनः कर्णः सपुत्रः सहवाहनः 08*1190_02 अर्थिनां पक्षिसंघस्य कल्पवृक्षो निपातितः % 8.68.43 % After 43ab, V1 B Da1 % Dn1 D1.3.5-7 S (T3 missing) ins.: 08*1191_01 स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा 08*1191_02 यथा हि ज्वलनो दीप्तो जलमासाद्य शाम्यति 08*1191_03 कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः 08*1191_04 प्रगृह्य च यशो दीप्तं सुयुद्धेनात्मनो भुवि % V1 B Da1 Dn1 D1.3.5.7 cont.: Ś K D8 ins. after 42: 08*1192_01 विसृज्य शरवर्षाणि प्रताप्य च दिशो दश % 8.68.46 % After 46ab, % V1 B Da1 Dn1 D1.3.5-7 S (T3 missing) ins.: 08*1193_01 स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम् 08*1193_02 यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम् % 8.68.53 % After % 53cd, Dn1 D4.6 S (T3 missing) ins.: 08*1194_01 महेन्द्रवाहप्रतिमेन तावुभौ 08*1194_02 महेन्द्रवीर्यप्रतिमानपौरुषौ % 8.68.55 % After 55c, D4 ins.: 08*1195_01 उभौ तदा यादवपाण्डुनन्दनौ % 8.68.57 % After 57, K4 V1 B Da1 Dn1 D1.3-7 S (T3 % missing) ins.: 08*1196_01 वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम 08*1196_02 शङ्खशब्देन शूरस्य माधवस्यार्जुनस्य च % 8.68.63 % After 63, K4 V1 B Da1 Dn1 D1.3-7 S % (M1 om.; T3 missing) ins.: 08*1197_01 यथानुरूपं प्रतिपूज्य तानथ 08*1197_02 प्रशस्यमानावतुलैश्च कर्मभिः 08*1197_03 ननन्दतुस्तौ ससुहृद्गणौ तदा 08*1197_04 बलिं नियम्येव सुरेशकेशवौ % 8.69.5 % After % 5, K4 ins. 1200*. B Da1 Dn1 D1.3.5.7 ins. after 5: % K4 after 8: 08*1198_01 वर्तमाने तु युद्धे वै तव कर्णस्य चोभयोः 08*1198_02 द्रष्टुमायोधनं पूर्वमागतो धर्मनन्दनः 08*1198_03 सुभृशं गाढविद्धत्वान्नाशकत्स्थातुमाहवे 08*1198_04 ततः स्वशिबिरं यातः स राजा पुरुषर्षभ % 8.69.6 % After % 6, B1.3 Da1 Dn1 D1.3.5.7 ins.: 08*1199_01 एवमुक्त्वार्जुनं कृष्णः सैनिकानिदमब्रवीत् % 8.69.8 % After % 8, K4 ins. 1198*. B3.4 Da1 Dn1 D1.3.5.7 ins. % after 8: K4 after 5: 08*1200_01 तावद्भवद्भिर्यत्तैस्तु भवितव्यं नराधिपैः % 8.69.11 % After 11, K4 V1 B Da1 Dn1 % D1.3.5.7 ins.: 08*1201_01 उत्थाय स महाबाहुः पुनः पुनररिंदमः 08*1201_02 वासुदेवार्जुनौ प्रेम्णा पुनश्च परिषस्वजे % V1 B2 Da1 D5 cont.: 08*1202_01 वासुदेवं च वार्ष्णेयं पप्रच्छ कुरुनन्दनः % 8.69.18 % After 18, K4 Dn1 ins.: 08*1203_01 हतामित्रामिमामुर्वीमनुशाधि महाभुज 08*1203_02 यत्तो भूत्वा सहास्माभिर्भुङ्क्ष्व भोगांश्च पुष्कलान् % Dn1 cont.: 08*1204=00 संजय उवाच 08*1204_01 इति श्रुत्वा वचस्तस्य केशवस्य महात्मनः % 8.69.20 % After 20, Dn1 % Bom. ed. ins.: 08*1205_01 न तच्चित्रं महाबाहो युष्मद्बाहुप्रसादजम् % 8.69.25 % After 25, Dn1 ins.: 08*1206_01 भीष्मो द्रोणश्च कर्णश्च महात्मा गौतमः कृपः 08*1206_02 अन्ये च बहवः शूरा ये च तेषां पदानुगाः % Dn1 cont.: D2 ins. after 25: 08*1207_01 त्वद्बुद्ध्या निहते कर्णे हता गोविन्द सर्वथा % 8.69.29 % After 29ab, K4 % Dn1 ins.: 08*1208_01 यथा कदम्बकुसुमं केसरैः सर्वतो वृतम् 08*1208_02 चितं शरशतैः कर्णं धर्मराजो ददर्श ह 08*1208_03 गन्धतैलावसिक्ताभिः काञ्चनीभिः सहस्रशः 08*1208_04 दीपिकाभिः कृतोद्द्योतं पश्यते वै वृषं तदा % K4 cont.: Dn1 subst. for 29cd: 08*1209_01 संछिन्नभिन्नकवचं बाणैश्च विदलीकृतम् % 8.69.30 % After 30ab, K4 Dn1 ins.: 08*1210_01 संजातप्रत्ययोऽतीव वीक्ष्य चैवं पुनः पुनः % 8.69.33 % K4 ins. after 33: % Dn1 after saputraṃ in line 1 of 1212*: 08*1211_01 त्रयोदश समास्तीर्णा जागरेण सुदुःखिताः 08*1211_02 स्वप्स्यामोऽद्य सुखं रात्रौ त्वत्प्रसादान्महाभुज % 8.69.34 % After 34, V1 B Da1 Dn1 D1.3-5.7 ins.: 08*1212=00 संजय उवाच 08*1212_01 दृष्ट्वा च कर्णं निहतं सपुत्रं पार्थसायकैः 08*1212_02 पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः % V1 B2.5 Dn1 cont.: 08*1213_01 समेत्य च महाराज कुन्तीपुत्रं युधिष्ठिरम् % B5 cont.: 08*1214_01 प्रशशंसुस्ततः सर्वे राजानो भूरितेजसः % 8.69.41 % D8 om. the ref. After the ref., B2 ins.: 08*1215_01 एवमेतन्महच्चासीद्युद्धं परमदारुणम् % After 41, Dn1 ins.: 08*1216_01 शुशोच बहुलालापैः कर्णस्य निधनं युधि % 8.69.43 % After 43ab, V1 % B2-5 Da1 Dn1 D4.5 ins.: 08*1217_01 स दैवं परमं मत्वा भवितव्यं च पार्थिवः % Dn1 cont.: 08*1218_01 परां पीडां समाश्रित्य नष्टचित्तो महातपाः 08*1218_02 चिन्ताशोकपरीतात्मा न जज्ञे मोहपीडितः % N ins. after 43: S (T3 missing) ins. after 1224*: 08*1219_01 इदं महायुद्धमखं महात्मनोर् 08*1219_02 धनंजयस्याधिरथेश्च यः पठेत् 08*1219_03 स सम्यगिष्टस्य मखस्य यत्फलं 08*1219_04 तदाप्नुयात्संश्रवणाच्च भारत 08*1219_05 मखो हि विष्णुर्भगवान्सनातनो 08*1219_06 वहन्ति तं चाग्न्यनिलेन्दुभानवः 08*1219_07 अतोऽनसूयुः शृणुते पठेच्च यः 08*1219_08 स सर्वलोकांश्च जयेत्सुखी भवेत् % After line 4, K3 % ins.: 08*1220_01 सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् 08*1220_02 तत्फलं लभते मर्त्यः कर्णाख्यानं शृणोति हि 08*1220_03 हिरण्यवस्त्रधान्यानि गां सवत्सामुपानहौ 08*1220_04 तेन ब्रह्मा च विष्णुश्च रुद्राश्च वसवस्तथा 08*1220_05 पूजिता मुनयः सर्वे पितरश्च तथाश्विनौ 08*1220_06 यः शृणोति सदा भक्त्या कर्णाख्यानमनुत्तमम् 08*1220_07 धर्मार्थकाममोक्षाणां चतुर्विधफलं लभेत् % Dn1 cont.: 08*1221_01 तां सर्वदा भक्तिमुपागता नराः 08*1221_02 पठन्ति पुण्यां वरसंहितामिमाम् 08*1221_03 धनेन धान्येन यशसा च मानुषा 08*1221_04 नन्दन्ति ते नात्र विचारणास्ति 08*1221_05 अतोऽनसूयुः शृणुयात्सदा तु वै 08*1221_06 नरः स सर्वाणि सुखानि चाप्नुयात् 08*1221_07 विष्णुः स्वयंभूर्भगवान्भवश्च 08*1221_08 तुष्यन्ति ये यस्य नरोत्तमस्य 08*1221_09 वेदावाप्तिर्ब्राह्मणस्येह दृष्टा 08*1221_10 रणे बलं क्षत्रियाणां जयो युधि 08*1221_11 धनज्येष्ठाश्चापि भवन्ति वैश्याः 08*1221_12 शूद्रारोग्यं प्राप्नुवन्तीह सर्वे % Dn1 cont.: V1 B1.3-5 D3.7 ins. after 1219*: 08*1222_01 तथैव विष्णुर्भगवान्सनातनः 08*1222_02 स चात्र देवः परिकीर्त्यते यतः 08*1222_03 ततः स कामाँल्लभते सुखी नरो 08*1222_04 महामुनेस्तस्य वचोऽर्चितं यथा % Finally, Dn1 cont.: 08*1223_01 कपिलानां सवत्सानां वर्षमेकं निरन्तरम् 08*1223_02 यो दद्यात्सुकृतं तद्धि श्रवणात्कर्णपर्वणः % For adhy. 69 (st. 1-43), D6 S (T3 missing) subst.: 08*1224_01 चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे 08*1224_02 अर्जुनस्य जयं युद्धे चिन्तयानाः पुनः पुनः 08*1224_03 पाण्डवानां महेष्वासा न्यविशन्त परंतपाः 08*1224_04 प्रहृष्टमनसः सर्वे जित्वा शत्रून्महारथान् 08*1224_05 ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम् 08*1224_06 समेत्य सर्वे पञ्चाला वर्धयन्तो यथाविधि 08*1224_07 अर्जुनस्तु रथात्तूर्णमवरुह्य महायशाः 08*1224_08 धर्मराजस्य चरणौ पीडयामास हृष्टवत् 08*1224_09 तमुत्थाप्य महाराज धर्मपुत्रः प्रतापवान् 08*1224_10 सस्वजे भरतश्रेष्ठमुपजिघ्रन्नुपस्पृशन् 08*1224_11 नकुलः सहदेवश्च पाण्डवश्च वृकोदरः 08*1224_12 अभिवाद्य महाराजमस्वजन्त स्म फल्गुनम् 08*1224_13 धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः 08*1224_14 वर्धयन्ते स्म राजानं निहते सूतनन्दने 08*1224_15 ततः कृष्णो महाराज सात्यकिश्चापि सात्वतः 08*1224_16 अवर्धयेतां राजानं निहते सूतनन्दने 08*1224_17 वासुदेवश्च कौन्तेयं प्रणयादिदमब्रवीत् 08*1224_18 अद्य राजन्हताः सर्वे धार्तराष्ट्राः सराजकाः 08*1224_19 हते वैकर्तने कर्णे रथानां प्रवरे रथे 08*1224_20 यदि लोकास्त्रयः सर्वे योधयेयुः सवासवाः 08*1224_21 तथापि दुर्जयः सूतस्तव कोपात्तु सूदितः 08*1224_22 एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् 08*1224_23 तव प्रसादाद्गोविन्द हतः कर्णो महायशाः 08*1224_24 पाण्डवाश्च जयं प्राप्ता नाशिताश्चापि शत्रवः 08*1224_25 त्वं हि शक्तो भयात्त्रातुं यस्य कस्यचिदाहवे 08*1224_26 त्वमस्य जगतो गोप्ता पाण्डवानां च सर्वदा 08*1224_27 त्वां समासाद्य शक्रोऽपि मोदते दिवि नित्यशः 08*1224_28 त्वं पाता पाण्डुपुत्राणां यथैव जगतस्तथा 08*1224_29 अनाश्चर्यो जयस्तेषां भक्तिर्येषां त्वयि प्रभो 08*1224_30 त्वया नाथेन गोविन्द नाथवन्तो वयं युधि 08*1224_31 यथेन्द्रेण पुरा देवास्त्वया चापि जनार्दन 08*1224_32 स्वप्स्याम्यद्य सुखं कृष्ण निद्रां लप्स्ये वसन्क्षपाम् 08*1224_33 विगतं हि भयं मेऽद्य त्वत्प्रसादान्न संशयः 08*1224_34 एवमुक्तस्तु पार्थेन केशवः प्राह पाण्डवम् 08*1224_35 निमित्तमात्रं तु वयं तव ह्यस्मिन्मुदागमे 08*1224_36 यस्य ते भ्रातरः शूरा भीमसेनादयो नृप 08*1224_37 संबन्धिनश्चेन्द्रवीर्याः पार्षतप्रमुखास्तथा 08*1224_38 अर्हते च भवान्वक्तुं प्रियं नित्यं हि मद्धितम् 08*1224_39 प्रियो हि मे त्वमेतेन वचनेन नरोत्तम 08*1224_40 इत्युक्तो धर्मराजस्तु स्वरथं हेमभूषितम् 08*1224_41 दन्तवर्णैर्हयैर्युक्तं कालवालैर्महीपतिः 08*1224_42 आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः 08*1224_43 प्रययौ बहुवृत्तान्तं द्रष्टुमायोधनं प्रति 08*1224_44 संभाषमाणौ तौ वीरावुभौ पाण्डवमाधवौ 08*1224_45 स ददर्श रणे कर्णं शयानं पुरुषर्षभ 08*1224_46 गाण्डीवमुक्तैर्विशिखैः सर्वतः सुनिपीडितम् 08*1224_47 सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः 08*1224_48 प्रशशंस नरव्याघ्रावुभौ पाण्डवमाधवौ 08*1224_49 अद्य राजास्मि सर्वस्यां पृथिव्यां मधुसूदन 08*1224_50 दिष्ट्या जयसि गोविन्द दिष्ट्या शत्रुर्निपातितः 08*1224_51 एवं सुबहुशो राजन्प्रशशंस जनार्दनम् 08*1224_52 अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः 08*1224_53 दृष्ट्वा च निहतं कर्णं सपुत्रं पार्थसायकैः 08*1224_54 पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः 08*1224_55 समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम् 08*1224_56 वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः 08*1224=56 संजय उवाच 08*1224_57 एवमेष क्षयो वृत्तः सुमहान्रोमहर्षणः 08*1224_58 तव दुर्मन्त्रिते राजन्दिष्ट्या त्वमनुशोचसि 08*1224=58 वैशंपायन उवाच 08*1224_59 श्रुत्वैतद्विप्रियं राजा धृतराष्ट्रो महीपतिः 08*1224_60 पपात भूमौ निश्चेष्टः कौरव्यः परमासनात् 08*1224_61 तथा सत्यव्रता देवी गान्धारी दिव्यदर्शिनी 08*1224_62 ततस्तूर्णं तु विदुरस्तं नृपं संजयस्तथा 08*1224_63 पर्याश्वासयतां चैतावुभावेव तु भूमिपम् 08*1224_64 तथैवाश्वासयामास गान्धारी राजसत्तमम् 08*1224_65 स दैवं परमं मेने भवितव्यं च तत्तथा 08*1224_66 ताभ्यामाश्वासितो राजा तूष्णीमास्ते विशां पते 08*1224_67 एवमाख्याय राज्ञे च संजयो राजसत्तम 08*1224_68 जगाम शिबिरं भूयो हते कर्णे महात्मनि 08*1224_69 स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम् 08*1224_70 योधांश्च सुबहून्राजन्सैनिकांश्च सहस्रशः 08*1224_71 तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य संजयः 08*1224_72 सौप्तिके द्रौणिना राजन्हतवाजिनरद्विपान् 08*1224_73 स हि दृष्ट्वा हतान्सर्वान्समन्ताद्युधि संजयः 08*1224_74 प्रयातो हस्तिनपुरं शोकार्तो भयविह्वलः 08*1224_75 हतेषु पुनरेतेषु प्रभूतगजवाजिषु 08*1224_76 योधैश्चैव महाराज नानादेशसमुद्भवैः 08*1224_77 कुरुक्षेत्रं तु तत्सर्वं शून्यमासीज्जगत्पते 08*1224_78 निहतैः पाण्डवेयैश्च धार्तराष्ट्रैश्च संयुगे 08*1224_79 यथाविषयजं वृत्तं धार्तराष्ट्रस्य संजयः 08*1224_80 न्यवेदयत तत्सर्वं यथावृत्तं यथाविधि % After line 6, T2 ins.: 08*1225_01 शशंसुर्निहितं कर्णं फल्गुनेन महात्मना % After line 44, T1 ins.: 08*1226_01 ययतुस्तत्र तौ तूर्णं यत्रासीद्वीरसंक्षयः % while T2 ins.: 08*1227_01 प्रदीपहस्ताः शतशः समन्तात्प्रत्ययुर्नराः % After line 54, T2 ins.: 08*1228_01 पुनश्च शिबिरं प्राप्तो भ्रातृभिर्भरतर्षभः 08*1228_02 यत्कृत्वा तु च कर्तव्यं सुखासीनं युधिष्ठिरम् %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 08, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % T1 G1.2 M2-4 ins. after the colophon of adhy. % 11: T2.3 G3 M1 after the addl. colophon following % 8.17.29: 08_001=0000 संजय उवाच 08_001_0001 श्रुतकीर्तिमथायान्तं किरन्तं निशिताञ्शरान् 08_001_0002 मद्रराजो महाराज वारयामास हृष्टवत् 08_001_0003 मद्रराजं समासाद्य श्रुतकीर्तिर्महारथः 08_001_0004 विव्याध भल्लैस्त्रिंशत्या कार्तस्वरविभूषितैः 08_001_0005 प्रतिविव्याध तं शल्यस्त्रिभिस्तूर्णमजिह्मगैः 08_001_0006 सारथिं चास्य भल्लेन भृशं विव्याध भारत 08_001_0007 स शल्यं शरवर्षेण छादयामास संयुगे 08_001_0008 मुमोच निशितान्बाणान्मद्रराजरथं प्रति 08_001_0009 ततः शल्यो महाराज श्रुतकीर्तिभुजच्युतान् 08_001_0010 चिच्छेद समरे बाणान्बाणैः संनतपर्वभिः 08_001_0011 श्रुतकीर्तिस्ततः शल्यं भित्त्वा नवभिरायसैः 08_001_0012 सारथिं त्रिभिरानर्छत्पुनः शल्यं च पञ्चभिः 08_001_0013 तस्य शल्यो धनुश्छित्त्वा हस्तावापं निकृत्य च 08_001_0014 विव्याध समरे तूर्णं सप्तभिस्तं शरोत्तमैः 08_001_0015 अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः 08_001_0016 मद्रेश्वरं चतुःषष्ट्या बाह्वोरुरसि चार्पयत् 08_001_0017 ततस्तु समरे राजंस्तेन विद्धः शिलीमुखैः 08_001_0018 प्रतिविव्याध तं चापि नवत्या निशितैः शरैः 08_001_0019 तस्य मद्रेश्वरश्चापं पुनश्चिच्छेद मारिष 08_001_0020 संछिन्नधन्वा समरे गदां चिक्षेप सत्वरः 08_001_0021 पट्टैर्जाम्बूनदैर्बद्धां रूप्यपट्टैश्च भारत 08_001_0022 भ्राजमानां यथा नारीं दिव्यवस्त्रविभूषिताम् 08_001_0023 तामापतन्तीं सहसा दीप्यमानाशनिप्रभाम् 08_001_0024 शरैरनेकसाहस्रैर्व्यष्टम्भयत मद्रराट् 08_001_0025 विष्टभ्य च गदां वीरः पातयित्वा च भूतले 08_001_0026 श्रुतकीर्तिमथायत्तो राजन्विव्याध पञ्चभिः 08_001_0027 तस्य शक्तिं रणे भूयश्चिक्षेप भुजगोपमाम् 08_001_0028 तां द्विधा चाच्छिनच्छल्यो मेदिन्यां सा त्वशीर्यत 08_001_0029 तस्य शल्यः क्षुरप्रेण यन्तुः कायाच्छिरोऽहरत् 08_001_0030 बालहस्ताद्यथा श्येन आमिषं वै नरोत्तम 08_001_0031 स पपात रथोपस्थात्सारथिस्तस्य भारत 08_001_0032 ततस्ते प्राद्रवन्संख्ये हयास्तस्य महात्मनः 08_001_0033 पलायमानैस्तैरश्वैः सोऽपनीतो रणाजिरात् 08_001_0034 श्रुतकीर्तिर्महाराज पश्यतां सर्वयोधिनाम् 08_001_0035 ततो मद्रेश्वरो राजा पाण्डवानामनीकिनीम् 08_001_0036 व्यगाहत मुदा युक्तो नलिनीं द्विरदो यथा 08_001_0037 लोलयामास स बलं सिंहः पशुगणानिव 08_001_0038 शल्यस्तत्र महारङ्गे पाण्डवानां महात्मनाम् 08_001_0039 निहत्य पाण्डुपाञ्चालान्पृतनासु व्यवस्थितः 08_001_0040 अशोभत रणे शल्यो विधूमोऽग्निरिव ज्वलन् 08_001_0041 सेनाकक्षं महद्दग्ध्वा कक्षमग्निरिवोत्थितः 08_001_0042 स्थितो रराज समरे पुरं दग्ध्वेव शंकरः 08_001=0042 Colophon. % For 8.24.62a-84b, S subst.: 08_002_0001 बलार्धं यदि मे देवा न धारयितुमाहवे 08_002_0002 शक्ताः सर्वे हि संगम्य यूयं तत्प्रब्रवीमि वः 08_002_0003 समा भवन्ति मे सर्वे दानवाश्चामराश्च ये 08_002_0004 शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः 08_002_0005 किं त्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः 08_002_0006 तस्माद्वध्या मयाप्येते युष्माकं च हितेप्सया 08_002_0007 शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् 08_002_0008 साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून् 08_002_0009 दीयतां च बलार्धं मे सर्वैरपि पृथक्पृथक् 08_002_0010 पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु पीडिताः 08_002_0011 पशूनां तु पतित्वं मे भवत्वद्य दिवौकसः 08_002_0012 एवं न पापं प्राप्स्यामि पशून्हत्वा सुरद्विषः 08_002_0013 कल्पयध्वं च मे दिव्यं रथं चाश्वान्मनोजवान् 08_002_0014 धनुः शरं सारथिं च ततो जेष्यामि वो रिपून् 08_002_0015 इति श्रुत्वा वचो देवा देवदेवस्य भूपते 08_002_0016 विषादमगमन्सर्वे पशुत्वं प्रति शङ्किताः 08_002_0017 तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत् 08_002_0018 मा वोऽस्तु पशुभावेऽस्मिन्भयं विबुधसत्तमाः 08_002_0019 श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः 08_002_0020 यो वः पशुपतेश्चर्यां चरिष्यति स मोक्ष्यते 08_002_0021 पशुत्वादिति सत्यं वः प्रतिजाने समागमे 08_002_0022 ये चाप्यन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति तेऽप्युत 08_002_0023 नैष्ठिकं द्वादशाब्दं वा योऽब्दमर्धमृतुत्रयम् 08_002_0024 मासं द्वादशरात्रं वा स पशुत्वाद्विमुच्यते 08_002_0025 तस्मात्परमिदं गुह्यं व्रतं दिव्यं चरिष्यथ 08_002_0026 तं तथेत्यब्रुवन्देवा देवदेवनमस्कृतम् 08_002_0027 ऊचुश्चेदं गृहाणेदं तेजसोऽर्धमिति प्रभुम् 08_002_0028 प्रत्युवाच तथेत्येव शूलधृग्राजसत्तम 08_002_0029 ततस्ते प्रददुः सर्वे तेजसोऽर्धं महात्मने 08_002_0030 सर्वमादाय सर्वेषां तेजसोऽर्धं दिवौकसाम् 08_002_0031 तेजसाप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत् 08_002_0032 ततः प्रभृति देवानां देवदेवोऽभवद्भवः 08_002_0033 पतिश्च सर्वभूतानां पशूनां चाभवत्तदा 08_002_0034 तस्मात्पशुपतिश्चोक्तो भवत्वाच्च भवेति वै 08_002_0035 अर्धमादाय सर्वेषां तेजसा प्रज्वलन्निव 08_002_0036 भासयामास तान्सर्वान्देवदेवो महाद्युतिः 08_002_0037 ततोऽभिषिषिचुः सर्वे सुरा रुद्रं पुरारिणम् 08_002_0038 (63cd) महादेव इति ह्यासीद्देवदेवो महेश्वरः 08_002=0038 Colophon. 08_002=0038 दुर्योधनः 08_002_0039 तेजसोऽर्धं सुरा दत्त्वा शंकराय महात्मने 08_002_0040 पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम् 08_002_0041 ऊचुः सर्वे समाभाष्य रथः संकल्प्यतामिति 08_002_0042 विश्वकर्मापि संचिन्त्य रथं दिव्यमकल्पयत् 08_002_0043 (68ab) समेतां पृथिवीं देवीं विशालां पुरमालिनीम् 08_002_0044 (68cd) सपर्वतवनद्वीपां चक्रे भूतधरां रथम् 08_002_0045 ईषां नक्षत्रवंशं च छत्त्रं मेरुं महागिरिम् 08_002_0046 अनेकद्रुमसंछन्नं रत्नाकरमनुत्तमम् 08_002_0047 हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम् 08_002_0048 अवस्करं प्रतिष्ठानं कल्पयामास वै तदा 08_002_0049 अस्तं गिरिमधिष्ठानं नानाद्विजगणायुतम् 08_002_0050 चकार भगवांस्त्वष्टा उदयं रथकूबरम् 08_002_0051 मीननक्रझषावासं दानवालयमुत्तमम् 08_002_0052 समुद्रमक्षं विदधे पत्तनाकरशोभितम् 08_002_0053 चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम् 08_002_0054 दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम् 08_002_0055 गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः 08_002_0056 अलंकारा रथस्यासन्नापगाः सरितस्तथा 08_002_0057 त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम् 08_002_0058 (70ab) अनुकर्षान्ग्रहान्दीप्तान्वरूथांश्चापि तारकाः 08_002_0059 (70ef) ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत् 08_002_0060 अलंचकार च रथं मासपक्षर्तुभिर्विभुः 08_002_0061 अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा 08_002_0062 (72cd) द्यां युगं युगपर्वाणि संवर्तकबलाहकान् 08_002_0063 (73ab) शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च 08_002_0064 (80c) ऋग्वेदं सामवेदं च धुर्यावश्वावकल्पयत् 08_002_0065 (81a) पृष्ठाश्वौ च यजुर्वेदः कल्पितोऽथर्वणस्तथा 08_002_0066 अश्वानां चाप्यलंकारं विदधे पदसंचयम् 08_002_0067 (74cd) सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम् 08_002_0068 (74ef) योक्त्राणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान् 08_002_0069 {259* } { कालपृष्ठोऽथ नहुषः कर्कोटकधनंजयौ 08_002_0070 {ll. 1-2} { इतरे चाभवन्नागा हयानां वालबन्धनम् 08_002_0071 अभीषवः षडङ्गानि कल्पितानि महीपते 08_002_0072 ओंकारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा 08_002_0073 यज्ञाः सर्वे पृथक्कॢप्ता रथाङ्गानि च भागशः 08_002_0074 (75cd) अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती 08_002_0075 (76ab) नानावर्णानि चाभ्राणि पताकाः पवनेरिताः 08_002_0076 (76cd) विद्युदिन्द्रधनुर्युक्ता रथं दीप्त्या व्यदीपयत् 08_002_0077 वर्म योद्धुश्च विहितं नभो ग्रहगणाकुलम् 08_002_0078 अभेद्यं भानुमच्चित्रं कालचक्रपरिष्कृतम् 08_002_0079 कॢप्तं तु तं रथं दृष्ट्वा विस्मिता देवताभवन् 08_002_0080 सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष 08_002_0081 युक्तं निवेदयामासुः देवास्तस्मै महात्मने 08_002_0082 (77ab) एवं तस्मिन्महाराज कल्पिते रथसत्तमे 08_002_0083 (77cd) त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धनः 08_002_0084 (78ab) स्वान्यायुधानि दिव्यानि न्यदधाच्छंकरो रथे 08_002_0085 (78cd) ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम् 08_002_0086 (79ab) ब्रह्मदण्डः कालदण्डो रुद्रदण्डश्च ते ज्वराः 08_002_0087 (79cd) परिष्कारा रथस्यासन्समन्ताद्दिशमुद्यताः 08_002_0088 (83ab) विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः 08_002_0089 (263*) { छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम् 08_002_0090 { कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः 08_002_0091 (83cd) तस्माद्रौद्रा कालरात्रिर्ज्या कृता धनुषोऽजरा 08_002_0092 ततो रथे रथाश्वांस्तानृषयः समयोजयन् 08_002_0093 एकैकशः सुसंहृष्टानादाय सुधृतव्रताः 08_002_0094 दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः 08_002_0095 सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः 08_002_0096 पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः 08_002_0097 इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः 08_002_0098 एवं ते वाजिनो युक्ता यज्ञविद्भिस्तदा रथे 08_002_0099 अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः 08_002_0100 कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत् 08_002_0101 चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम् 08_002_0102 शरं संकल्पयां चक्रे विश्वकर्मा महामनाः 08_002_0103 तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा 08_002_0104 पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम 08_002_0105 अग्नीषोमौ शरमुखे कल्पयामास वै तदा % After 8.24.111, K4 V1 B1.4.5 D Cc ins.: 08_003_0001 तत उत्थाप्य भगवांस्तान्हयाननिलोपमान् 08_003_0002 बभाषे च तदा स्थाणुमारोहेति सुरोत्तमः 08_003_0003 ततस्तमिषुमादाय विष्णुसोमाग्निसंभवम् 08_003_0004 आरुरोह तदा स्थाणुर्धनुषा कम्पयन्परान् 08_003_0005 तमारूढं तु देवेशं तुष्टुवुः परमर्षयः 08_003_0006 गन्धर्वा देवसंघाश्च तथैवाप्सरसां गणाः 08_003_0007 स शोभमानो वरदः खड्गी बाणी शरासनी 08_003_0008 प्रदीपयन्रथे तस्थौ त्रीँल्लोकान्स्वेन तेजसा 08_003_0009 ततो भूयोऽब्रवीद्देवो देवानिन्द्रपुरोगमान् 08_003_0010 न हन्यादिति कर्तव्यो न शोको वः कथंचन 08_003_0011 हतानित्येव जानीत बाणेनानेन चासुरान् 08_003_0012 ते देवाः सत्यमित्याहुर्निहता इति चाब्रुवन् 08_003_0013 न च तद्वचनं मिथ्या यदाह भगवान्प्रभुः 08_003_0014 इति संचिन्त्य वै देवाः परां तुष्टिमवाप्नुवन् 08_003_0015 ततः प्रयातो देवेशः सर्वैर्देवगणैर्वृतः 08_003_0016 रथेन महता राजन्नुपमा नास्ति यस्य ह 08_003_0017 स्वैश्च पारिषदैर्देवः पूज्यमानो महायशाः 08_003_0018 नृत्यद्भिरपरैश्चैव मांसभक्षैर्दुरासदैः 08_003_0019 धावमानैः समन्ताच्च तर्जमानैः परस्परम् 08_003_0020 ऋषयश्च महाभागास्तपोयुक्ता महागुणाः 08_003_0021 आशंसुर्वै जयं देवा महादेवस्य सर्वशः 08_003_0022 एवं प्रयाते देवेशे लोकानामभयंकरे 08_003_0023 तुष्टमासीज्जगत्सर्वं देवताश्च नरोत्तम 08_003_0024 ऋषयस्तत्र देवेशं स्तुवन्तो बहुभिः स्तवैः 08_003_0025 तेजश्चास्मै वर्धयन्तो राजन्नासन्पुनः पुनः 08_003_0026 गन्धर्वाणां सहस्राणि प्रयुतान्यर्बुदानि च 08_003_0027 वादयन्ति प्रयाणेऽस्य वाद्यानि विविधानि च % After 277*, K3.4 V1 B (except B2) D (except D8) % T2 Ca.c.n ins.: 08_004_0001 प्रयाते रथमास्थाय त्रिपुराभिमुखे भवे 08_004_0002 ननाद सुमहानादं वृषभः पूरयन्दिशः 08_004_0003 वृषभस्यास्य निनदं श्रुत्वा भयंकरं महत् 08_004_0004 विनाशमगमंस्तत्र तारकाः सुरशत्रवः 08_004_0005 अपरेऽवस्थितास्तत्र युद्धायाभिमुखास्तदा 08_004_0006 ततः स्थाणुर्महाराज शूलधृक्क्रोधमूर्छितः 08_004_0007 त्रस्तानि सर्वभूतानि त्रैलोक्यं भूः प्रकम्पते 08_004_0008 निमित्तानि च घोराणि तत्र संदधतः शरम् 08_004_0009 तस्मिन्सोमाग्निविष्णूनां क्षोभेण ब्रह्मरुद्रयोः 08_004_0010 स रथो धनुषः क्षोभादतीव ह्यवसीदति 08_004_0011 ततो नारायणस्तस्माच्छरभागाद्विनिःसृतः 08_004_0012 वृषरूपं समास्थाय उज्जहार महारथम् 08_004_0013 सीदमाने रथे चैव नर्दमानेषु शत्रुषु 08_004_0014 स संभ्रमात्तु भगवान्नादं चक्रे महाबलः 08_004_0015 वृषभस्य स्थितो मूर्ध्नि हयपृष्ठे च मानद 08_004_0016 तदा स भगवान्रुद्रो निरैक्षद्दानवं पुरम् 08_004_0017 वृषभस्यास्थितो रुद्रो हयस्य च नरोत्तम 08_004_0018 स्तनांस्तदाशातयत खुरांश्चैव द्विधाकरोत् 08_004_0019 ततः प्रभृति भद्रं ते गवां द्वैधीकृताः खुराः 08_004_0020 हयानां च स्तना राजंस्तदा प्रभृति नाभवन् 08_004_0021 पीडितानां बलवता रुद्रेणाद्भुतकर्मणा % After 8.25.2, K4 V1 B D T2 Ca.c.n ins.: 08_005_0001 यथा देवगणैस्तत्र वृतो यत्नात्पितामहः 08_005_0002 तथास्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः 08_005_0003 यथा देवैर्महाराज ईश्वरादधिको वृतः 08_005_0004 तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः 08_005_0005 नियच्छ तुरगान्युद्धे राधेयस्य महाद्युते 08_005=0005 शल्य उवाच 08_005_0006 मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः 08_005_0007 कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम् 08_005_0008 यथा च चक्रे सारथ्यं भवस्य प्रपितामहः 08_005_0009 यथासुराश्च निहता इषुणैकेन भारत 08_005_0010 कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत् 08_005_0011 यथा पितामहो जज्ञे भगवान्सारथिस्तदा 08_005_0012 अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः 08_005_0013 एतदर्थं विदित्वापि सारथ्यमुपजग्मिवान् 08_005_0014 स्वयंभूरिव रुद्रस्य कृष्णः पार्थस्य भारत 08_005_0015 यदि हन्याच्च कौन्तेयं सूतपुत्रः कथंचन 08_005_0016 दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः 08_005_0017 शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम् 08_005_0018 न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः 08_005_0019 स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव 08_005=0019 संजय उवाच 08_005_0020 तं तथा भाषमाणं तु मद्रराजमरिंदमः 08_005_0021 प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव 08_005_0022 मावमंस्था महाबाहो कर्णं वैकर्तनं रणे 08_005_0023 सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपारगम् 08_005_0024 यस्य ज्यातलनिर्घोषं श्रुत्वा भयंकरं महत् 08_005_0025 पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश 08_005_0026 प्रत्यक्षं ते महाबाहो यथा रात्रौ घटोत्कचः 08_005_0027 मायाशतानि कुर्वाणो हतो मायापुरस्कृतः 08_005_0028 न चातिष्ठत बीभत्सुः प्रत्यनीके कथंचन 08_005_0029 एतांश्च दिवसान्सर्वान्भयेन महता वृतः 08_005_0030 भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः 08_005_0031 उक्तश्च संज्ञया राजन्मूढ औदरिको यथा 08_005_0032 माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे 08_005_0033 कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष 08_005_0034 येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः 08_005_0035 निर्जित्य समरे शूरो विरथश्च बलात्कृतः 08_005_0036 सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः 08_005_0037 असकृन्निर्जिताः संख्ये स्मयमानेन संयुगे 08_005_0038 तं कथं पाण्डवा युद्धे विजेष्यन्ति महारथम् 08_005_0039 यो हन्यात्समरे क्रुद्धो वज्रहस्तं पुरंदरम् 08_005_0040 त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः 08_005_0041 बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन 08_005_0042 त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे 08_005_0043 ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन 08_005_0044 तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः 08_005_0045 तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः 08_005_0046 यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते 08_005_0047 तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम् 08_005_0048 किमर्थं समरे सैन्यं वासुदेवो न्यवारयत् 08_005_0049 किमर्थं च भवान्सैन्यं न हनिष्यति मारिष 08_005_0050 त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष 08_005_0051 सोदराणां च वीराणां सर्वेषां च महीक्षिताम् 08_005=0051 शल्य उवाच 08_005_0052 यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद 08_005_0053 विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि 08_005_0054 एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः 08_005_0055 युध्यतः पाण्डवाग्र्येण यथा त्वां वीर मन्यसे 08_005_0056 समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति 08_005_0057 उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ 08_005=0057 संजय उवाच 08_005_0058 तथेति राजन्पुत्रस्ते सह कर्णेन मारिष 08_005_0059 अब्रवीन्मद्रराजानं सर्वक्षत्रस्य संनिधौ 08_005_0060 सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा 08_005_0061 दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे 08_005_0062 अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव 08_005_0063 जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव 08_005_0064 स शल्येनाभ्युपगते हयानां संनियच्छने 08_005_0065 कर्णो हृष्टमना भूयो दुर्योधनमभाषत 08_005_0066 नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते 08_005_0067 राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै 08_005_0068 ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली 08_005_0069 दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम् 08_005_0070 पूरयन्निव घोषेण मेघगम्भीरया गिरा 08_005_0071 शल्य कर्णोऽर्जुनेनाद्य योद्धव्यमिति मन्यते 08_005_0072 तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि 08_005_0073 कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति 08_005_0074 तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः 08_005_0075 पार्थस्य सचिवः कृष्णो यथाभीषुग्रहो वरः 08_005_0076 तथा त्वमपि राधेयं सर्वतः परिपालय % After 8.31.4, S (except T2) ins.: 08_006_0001 कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च 08_006_0002 संग्रहेण च रश्मीनां समकम्पन्त सृञ्जयाः 08_006_0003 तानि सर्वाणि सैन्यानि कर्णं दृष्ट्वा विशां पते 08_006_0004 बभूवुः संप्रहृष्टानि तावकानि युयुत्सया 08_006_0005 अश्रूयन्त ततो वाचस्तावकानां विशां पते 08_006_0006 कर्णार्जुनमहायुद्धमेतदद्य भविष्यति 08_006_0007 अद्य दुर्योधनो राजा हतामित्रो भविष्यति 08_006_0008 अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति 08_006_0009 अद्य तावद्रथं युद्धे कर्णस्यैवानुगामिनः 08_006_0010 कर्णबाणमयं युद्धं भीमं द्रक्ष्याम संयुगे 08_006_0011 चिरकालोद्यतमिदमद्येदानीं भविष्यति 08_006_0012 अद्य द्रक्ष्याम संग्रामं घोरं देवासुरोपमम् 08_006_0013 अद्येदानीं महद्युद्धं भविष्यति भयानकम् 08_006_0014 अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे 08_006_0015 अर्जुनं किल राधेयो वधिष्यति महारणे 08_006_0016 अथ वा कं नरं लोके न स्पृशन्ति मनोरथाः 08_006_0017 इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन 08_006_0018 आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः 08_006_0019 भेरीशङ्खांश्च विविधान्सिंहनादांश्च पुष्कलान् 08_006_0020 मुरजानां महाशब्दानानकानां शुभान्रवान् 08_006_0021 नृत्यमानाश्च बहवस्तर्जमानाश्च मारिष 08_006_0022 अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः % Ś K1-3 ins. after 8.31.51: K4 V1 B D Cc.n after % 419*: T2 Cv after 8.31.52ab: 08_007_0001 एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः 08_007_0002 दृश्यते वानरो भीमो द्विषतामघवर्धनः 08_007_0003 एतच्चक्रं गदा शार्ङ्गं शङ्खः कृष्णस्य धीमतः 08_007_0004 अत्यर्थं भ्राजते कृष्णे कौस्तुभस्तु मणिस्ततः 08_007_0005 एष शार्ङ्गगदापाणिर्वासुदेवोऽतिवीर्यवान् 08_007_0006 वाहयन्नेति तुरगान्पाण्डुरान्वातरंहसः 08_007_0007 एतत्कूजति गाण्डीवं विकृष्टं सव्यसाचिना 08_007_0008 एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः 08_007_0009 विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः 08_007_0010 एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् 08_007_0011 एते सुपरिघाकाराः पुण्यगन्धानुलेपनाः 08_007_0012 उद्यतायुधशौण्डानां पात्यन्ते सायुधा भुजाः 08_007_0013 निरस्तनेत्रजिह्वान्ता वाजिनः सह सादिभिः 08_007_0014 पतिताः पात्यमानाश्च क्षितौ क्षीणाश्च शेरते 08_007_0015 एते पर्वतशृङ्गाणां तुल्यरूपा हता द्विपाः 08_007_0016 संछिन्नभिन्नाः पार्थेन प्रपन्त्यद्रयो यथा 08_007_0017 गन्धर्वनगराकारा रथा हतनरेश्वराः 08_007_0018 विमानानीव पुण्यानि स्वर्गिणां निपतन्त्यमी 08_007_0019 व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना 08_007_0020 नानामृगसहस्राणां यूथं केसरिणा यथा 08_007_0021 घ्नन्त्येते पार्थिवान्वीराः पाण्डवाः समभिद्रुताः % After 8.32.22, S ins.: 08_008_0001 तद्विगाह्य रथानीकं सूतपुत्रो महारथः 08_008_0002 नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम् 08_008_0003 शोणितोदां क्षुद्रमत्स्यां नागनक्रां दुरत्ययाम् 08_008_0004 मांसमज्जाकर्दमिनीं चक्रकूर्मां रथोडुपाम् 08_008_0005 पतितैर्मेघसंकाशैस्तत्र तत्र महाद्विपैः 08_008_0006 अशनीभिरिव ध्वस्ता मही राजन्विराजते 08_008_0007 तां शरोर्मिमहावर्तां छत्त्रहंससमाकुलाम् 08_008_0008 तनुत्रोष्णीषसंघाटां हस्तिपाषाणसंकुलाम् 08_008_0009 अपारामनपारां तां शङ्खदुन्दुभिघोषिणीम् 08_008_0010 रौद्रां नदीं महाराज रजसा सर्वतो वृताम् 08_008_0011 अतितीक्ष्णां नदाकीर्णां नदीमन्तकगामिनीम् 08_008_0012 समं च विषमं चैव समायान्तीं महाभयाम् 08_008_0013 आ गुल्फाच्चात्र सीदन्तीं नराञ्शोणितकर्दमे 08_008_0014 नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः 08_008_0015 ततस्ते तत्र तत्रैव प्रतरन्तो महानदीम् 08_008_0016 विचेरुः सर्वतो योधा नौवारणमहासनैः 08_008_0017 शोणितेन समं राजन्कृतमासीत्समन्ततः 08_008_0018 नदीवेगैर्यथा भूमिस्तद्वदासीद्विशां पते % After 8.33.14, K3.4 V1 B D S ins.: 08_009_0001 सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण मारिष 08_009_0002 प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः 08_009_0003 ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम् 08_009_0004 समाधत्त शितं बाणं गिरीणामपि दारणम् 08_009_0005 ततः पूर्णायतं तीक्ष्णं यमदण्डनिभं शरम् 08_009_0006 मुमोच त्वरितो राजा सूतपुत्रजिघांसया 08_009_0007 स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः 08_009_0008 विवेश सहसा कर्णं सव्ये पार्श्वे महारथम् 08_009_0009 स तु तेन प्रहारेण पीडितः प्रमुमोह वै 08_009_0010 स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य स्यन्दने 08_009_0011 ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत् 08_009_0012 विवर्णमुखभूयिष्ठं कर्णं दृष्ट्वा तथागतम् 08_009_0013 सिंहनादश्च संजज्ञे क्ष्वेडाः किलकिलास्तथा 08_009_0014 पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम् 08_009_0015 प्रतिलभ्य तु राधेयः संज्ञां नातिचिरादिव 08_009_0016 दध्रे राजविनाशाय मनः क्रूरपराक्रमः 08_009_0017 स हेमविकृतं चापं विस्फार्य विजयं महत् 08_009_0018 अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः % After 8.33.34, S ins.: 08_010_0001 एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः 08_010_0002 ववर्षुः शरवर्षाणि राधेयं प्रति भारत 08_010_0003 सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः 08_010_0004 अवर्षतां महाराज राधेयं शत्रुकर्शनम् 08_010_0005 शैनेयं तु ततः क्रुद्धः कर्णः पञ्चभिरायसैः 08_010_0006 विव्याध समरे राजंस्त्रिभिश्चान्यैः शिलीमुखैः 08_010_0007 दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽप्यविध्यत 08_010_0008 सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः 08_010_0009 अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 08_010_0010 सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति 08_010_0011 अपरेणाथ भल्लेन धनुश्छित्त्वा महारथः 08_010_0012 सारथेः सशिरस्त्राणं शिरः कायादपाहरत् 08_010_0013 हताश्वसूते तु रथे स्थितः स शिनिपुंगवः 08_010_0014 शक्तिं चिक्षेप कर्णाय वैडूर्यमणिभूषिताम् 08_010_0015 तामापतन्तीं सहसा द्विधा चिच्छेद भारत 08_010_0016 कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत् 08_010_0017 ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान् 08_010_0018 न्यवारयदमेयात्मा शिक्षया च बलेन च 08_010_0019 अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव 08_010_0020 पीडयन्धर्मराजानं शरैः संनतपर्वभिः 08_010_0021 अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः % After 463*, S ins.: 08_011_0001 एतस्मिन्नन्तरे दृष्ट्वा मद्रराजो वृकोदरम् 08_011_0002 जिह्वां छेत्तुं समायान्तं सान्त्वयन्निदमब्रवीत् 08_011_0003 भीमसेन महाबाहो यत्त्वा वक्ष्यामि तच्छृणु 08_011_0004 वचनं हेतुसंपन्नं श्रुत्वा चैतत्तथा कुरु 08_011_0005 अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः 08_011_0006 तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः 08_011=0006 भीम उवाच 08_011_0007 दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम 08_011_0008 राज्ञस्तु धर्षणं पापः कृतवान्मम संनिधौ 08_011_0009 ततः क्रोधाभिभूतेन शेषं न गणितं मया 08_011_0010 पतिते चापि राधेये न मे मन्युः शमं गतः 08_011_0011 जिह्वोद्धरणमेवास्य प्राप्तकालं मतं मम 08_011_0012 अनेन तु नृशंसेन समवेतेषु राजसु 08_011_0013 अस्माकं शृण्वतां कृष्णा यानि वाक्यानि मातुल 08_011_0014 असह्यानि च नीचेन बहूनि श्रावितानि भोः 08_011_0015 नूनं ते तत्परिज्ञातं दूरस्थस्यापि पार्थिव 08_011_0016 छेदनं चास्य जिह्वायास्तदेवाकाङ्क्षितं मया 08_011_0017 राज्ञस्तु प्रियकामेन कालोऽयं परिपालितः 08_011_0018 भवता तु यदुक्तोऽस्मि वाक्यं हेत्वर्थसंहितम् 08_011_0019 तद्गृहीतं महाराज कटुकस्थमिवौषधम् 08_011_0020 हीनप्रतिज्ञो बीभत्सुर्न हि जीवेत कर्हिचित् 08_011_0021 अस्मिन्विनष्टे नष्टाः स्मः सर्व एव सकेशवाः 08_011_0022 अद्य चैव नृशंसात्मा पापः पापकृतां वरः 08_011_0023 गमिष्यति पराभावं दृष्टमात्रः किरीटिना 08_011_0024 युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत् 08_011_0025 त्वया संरक्षितस्त्वद्य मत्समीपादुपायतः % After 8.35.22, K4 V1 B D (except D2) S Ca.c.n ins.: 08_012_0001 ततो भीमो रणश्लाघी छादयामास पत्रिभिः 08_012_0002 कर्णं रणे महाराज पुत्राणां तव पश्यताम् 08_012_0003 ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः 08_012_0004 विव्याध परमास्त्रज्ञो भल्लैः संनतपर्वभिः 08_012_0005 आहतः स महाबाहुर्भीमो भीमपराक्रमः 08_012_0006 आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः 08_012_0007 ततः कर्णो महाराज आशीविष इव श्वसन् 08_012_0008 शरवर्षेण महता छादयामास पाण्डवम् 08_012_0009 भीमोऽपि तं शरव्रातैश्छादयित्वा महारथम् 08_012_0010 पश्यतां कौरवेयाणां विननर्द महाबलः 08_012_0011 ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम् 08_012_0012 भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः 08_012_0013 कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च 08_012_0014 ततो भीमो महाबाहुर्हेमपट्टविभूषितम् 08_012_0015 परिघं घोरमादाय मृत्युदण्डमिवापरम् 08_012_0016 कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन् 08_012_0017 तमापतन्तं परिघं वज्राशनिसमस्वनम् 08_012_0018 चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः 08_012_0019 ततः कार्मुकमादाय भीमो दृढतरं तदा 08_012_0020 छादयामास विशिखैः कर्णं परबलार्दनम् 08_012_0021 ततो युद्धमभूद्घोरं कर्णपाण्डवयोर्मृधे 08_012_0022 हरीन्द्रयोरिव मुहुः परस्परवधैषिणोः 08_012_0023 ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः 08_012_0024 आकर्णमूलं विव्याध दृढमायम्य कार्मुकम् 08_012_0025 सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः 08_012_0026 घोरमादत्त विशिखं कर्णकायावदारणम् 08_012_0027 तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः 08_012_0028 प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः 08_012_0029 स तेनातिप्रहारेण व्यथितो विह्वलन्निव 08_012_0030 संचचाल रथे कर्णः क्षितिकम्पे यथाचलः 08_012_0031 ततः कर्णो महाराज रोषामर्षसमन्वितः 08_012_0032 पाण्डवं पञ्चविंशत्या नाराचानां समार्पयत् % T1.3 G ins. after 8.38.38: T2 after 8.38.39: 08_013_0001 यथा रुक्मरथेनाजौ वाहान्वाहैरमिश्रयत् 08_013_0002 तथैव सात्वतो राजन्वाहान्वाहैरमिश्रयत् 08_013_0003 गृहीत्वा चर्म खड्गं च रथं तस्यावपुप्लुवे 08_013_0004 मिश्रितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते 08_013_0005 दृष्ट्वापदानं तस्याशु गदां जग्राह सात्वतः 08_013_0006 गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः 08_013_0007 तमदृष्ट्वा रथोपस्थे सारथिं समताडयत् 08_013_0008 खड्गेन शितधारेण स हतः प्रापतद्रथात् 08_013_0009 कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह 08_013_0010 पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनः पुनः 08_013_0011 स तं न ममृषे युद्धे तलशब्दं समीरितम् 08_013_0012 यथा नागः सदा मत्तस्तलशब्दं समीरितम् 08_013_0013 अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः 08_013_0014 अभ्ययात्स तु तं तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 08_013_0015 कृतवर्मा सुसंक्रुद्धो दिधक्षुरिव पावकः 08_013_0016 धृष्टद्युम्नमुखान्सर्वान्पाण्डवान्पर्यवारयत् 08_013_0017 ततो राजन्महेष्वासः कृतवर्माणमाशु वै 08_013_0018 गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत् 08_013_0019 सोऽतिविद्धो बलवता न्यपतन्मूर्छया हतः 08_013_0020 ततो राजन्महेष्वासं कृतवर्माणमाशु वै 08_013_0021 श्रुतवान्रथमारोप्य अपोवाह रणाजिरात् % N Ca.c.n ins. after the colophon of 8.40: T G % after the colophon of 8.31: 08_014=0000 संजयः 08_014_0001 दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ 08_014_0002 अब्रवीन्मद्रराजं च तथैवान्यान्महारथान् 08_014_0003 यदृच्छयोपसंप्राप्तं स्वर्गद्वारमपावृतम् 08_014_0004 सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम् 08_014_0005 सदृशैः क्षत्रियैः शूरैः शूराणां युध्यतां युधि 08_014_0006 इष्टं भवति राधेय तदिदं समुपस्थितम् 08_014_0007 हत्वा वा पाण्डवान्युद्धे स्फीतामुर्वीमवाप्स्यथ 08_014_0008 निहता वा परैर्युद्धे वीरलोकमवाप्स्यथ 08_014_0009 दुर्योधनस्य तच्छ्रुत्वा वचनं क्षत्रियर्षभाः 08_014_0010 हृष्टा नादानुदक्रोशन्वादित्राणि च सर्वशः 08_014_0011 ततः प्रमुदिते तस्मिन्दुर्योधनबले तदा 08_014_0012 हर्षयंस्तावकान्योधान्द्रौणिर्वचनमब्रवीत् 08_014_0013 प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् 08_014_0014 न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 08_014_0015 स तेनाहममर्षेण मित्रार्थे चापि पार्थिवाः 08_014_0016 सत्यं वः प्रतिजानामि तद्वाक्यं मे निबोधत 08_014_0017 धृष्टद्युम्नमहत्वाहं न विमोक्ष्यामि दंशनम् 08_014_0018 अनृतायां प्रतिज्ञायां नाहं स्वर्गमवाप्नुयाम् 08_014_0019 अर्जुनो भीमसेनश्च यश्च मां प्रत्युदेष्यति 08_014_0020 सर्वांस्तान्प्रमथिष्येऽहमिति मे नास्ति संशयः 08_014_0021 एवमुक्ते ततः सर्वा सहिता भारती चमूः 08_014_0022 अभ्यद्रवत कौन्तेयांस्तथा ते चापि पाण्डवाः 08_014_0023 स संनिपातो रथयूथपानां 08_014_0024 महात्मनां भारत मोहनीयः 08_014_0025 जनक्षयः कालयुगान्तकल्पः 08_014_0026 प्रावर्तताग्रे कुरुसृञ्जयानाम् 08_014_0027 ततः प्रवृत्ते युधि संप्रहारे 08_014_0028 भूतानि सर्वाणि सदैवतानि 08_014_0029 आसन्समेतानि सहाप्सरोभिर् 08_014_0030 दिदृक्षमाणानि नरप्रवीरान् 08_014_0031 दिव्यैश्च माल्यैर्विविधैश्च गन्धैर् 08_014_0032 दिव्यैश्च रत्नैर्विविधैर्नराग्र्यान् 08_014_0033 रणे स्वकर्मोद्वहतः प्रवीरान् 08_014_0034 अवाकिरन्नप्सरसः प्रहृष्टाः 08_014_0035 समीरणस्तांश्च निषेव्य गन्धान् 08_014_0036 सिषेव सर्वानपि योधमुख्यान् 08_014_0037 निषेव्यमाणास्त्वनिलेन योधाः 08_014_0038 परस्परघ्ना धरणीं निपेतुः 08_014_0039 सा दिव्यपुष्पैरवकीर्यमाणा 08_014_0040 सुवर्णपुङ्खैश्च शरैर्विचित्रैः 08_014_0041 नक्षत्रसंघैरिव चित्रिता द्यौः 08_014_0042 क्षितैर्बभौ योधवरैर्विचित्रा 08_014_0043 ततोऽन्तरिक्षादपि साधुवादैर् 08_014_0044 वादित्रघोषैः समुदीर्यमाणः 08_014_0045 ज्याघोषनेमिस्वननादचित्रः 08_014_0046 समाकुलः सोऽभवत्संप्रहारः 08_014=0046 Colophon. % After line 38 of App. I (No. 14), T G ins.: 08_015_0001 तथा तु तस्मिंस्तुमुले प्रवृत्ते 08_015_0002 दुर्योधनः क्रोधममृष्यमाणः 08_015_0003 अभ्येत्य भीमं बलिनं बलिष्ठः 08_015_0004 समर्पयत्क्षुद्रकाणां शतेन 08_015_0005 दुःशासनश्चित्रसेनश्च वीरस् 08_015_0006 तथा चैवं कितवः सौबलश्च 08_015_0007 गजानीकैः सर्वतो भीमसेनं 08_015_0008 तथा विषक्तं सहसैवाभ्यगच्छन् 08_015_0009 तमापतन्तं संप्रेक्ष्य गजानीकं वृकोदरः 08_015_0010 दुर्योधनं महाबाहुः शरवर्षैरवाकिरत् 08_015_0011 दुर्योधनं तथा भीमः सायकैः शतशः शितैः 08_015_0012 पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली 08_015_0013 ततः पावकसंकाशैर्भीमो बाणैरवक्रगैः 08_015_0014 शलभैरिव नागांस्तानर्दयामास पाण्डवः 08_015_0015 ततः कुञ्जरयूथानि भीमसेनो महाबलः 08_015_0016 व्यधमन्निशितैर्बाणैर्महाभ्राणीव मारुतः 08_015_0017 अन्वयुस्तद्रथानीकं मणिजालैश्च कुञ्जराः 08_015_0018 रूप्यजाम्बूनदाभासाः क्षुरमाल्याभ्यलंकृताः 08_015_0019 वध्यमानाः शरै राजन्भीमसेनेन ते गजाः 08_015_0020 विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि 08_015_0021 निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः 08_015_0022 अशोभत महाराज धातुचित्रैरिवाचलैः 08_015_0023 दीप्ताभरणवद्भिश्च गजपृष्ठान्निपातितैः 08_015_0024 स रणः शुशुभे राजन्क्षीणपुण्यैरिवामरैः 08_015_0025 महापरिघसंकाशौ चन्दनागरुरूषितौ 08_015_0026 अपश्यन्भीमसेनस्य धनुर्विक्षिपतो भुजौ 08_015_0027 तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम् 08_015_0028 श्रुत्वा ह्यभ्यद्रवन्नागा भीमसेनं भयार्दिताः 08_015_0029 तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः 08_015_0030 अपश्याम महाराज तदद्भुतमिवाभवत् 08_015=0030 Colophon. % N Ca cont. after App. I (No. 14): 08_016=0000 संजय उवाच 08_016_0001 एवमेष महानासीत्संग्रामः पृथिवीक्षिताम् 08_016_0002 क्रुद्धेऽर्जुने तथा कर्णे भीमसेने च पाण्डवे 08_016_0003 द्रोणपुत्रं पराजित्य जित्वा चान्यान्महारथान् 08_016_0004 अब्रवीदर्जुनो राजन्वासुदेवमिदं वचः 08_016_0005 पश्य कृष्ण महाबाहो द्रवन्तीं पाण्डवीं चमूम् 08_016_0006 कर्णं पश्य च संग्रामे कालयन्तं महारथान् 08_016_0007 न च पश्यामि दाशार्ह धर्मराजं युधिष्ठिरम् 08_016_0008 नापि केतुर्युधां श्रेष्ठ धर्मराजस्य दृश्यते 08_016_0009 त्रिभागश्चावशिष्टोऽयं दिवसस्य जनार्दन 08_016_0010 न च मां धार्तराष्ट्रेषु कश्चिद्युध्यति संयुगे 08_016_0011 तस्मात्त्वं मत्प्रियं कुर्वन्याहि यत्र युधिष्ठिरः 08_016_0012 दृष्ट्वा कुशलिनं युद्धे धर्मपुत्रं सहानुजम् 08_016_0013 पुनर्योद्धास्मि वार्ष्णेय शत्रुभिः सह संयुगे 08_016_0014 ततः प्रायाद्रथेनाशु बीभत्सोर्वचनाद्धरिः 08_016_0015 यतो युधिष्ठिरो राजा सृञ्जयाश्च महारथाः 08_016_0016 अयुध्यंस्तावकैः सार्धं मृत्युं कृत्वा निवर्तनम् % K4 ins. after 8.44.55: V1 B Da1 D1.3-7 Cc after % 610*: Dn1 after 613*: D8 after 612*: 08_017_0001 दुःशासनः सौबलश्च गजानीकेन पाण्डवम् 08_017_0002 महता परिवार्यैव क्षुद्रकैरभ्यताडयत् 08_017_0003 ततो भीमः शरशतैर्दुर्योधनममर्षणम् 08_017_0004 विमुखीकृत्य तरसा गजानीकमुपाद्रवत् 08_017_0005 तमापतन्तं सहसा गजानीकं वृकोदरः 08_017_0006 दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत् 08_017_0007 गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान् 08_017_0008 ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम् 08_017_0009 छादयामास समरे गजान्निघ्नन्वृकोदरः 08_017_0010 ततः कुञ्जरयूथानि समेतानि सहस्रशः 08_017_0011 व्यधमत्तरसा भीमो मेघसंघानिवानिलः 08_017_0012 सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः 08_017_0013 रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः 08_017_0014 ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः 08_017_0015 केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि 08_017_0016 पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः 08_017_0017 अशोभत मही तत्र विशीर्णैरिव पर्वतैः 08_017_0018 दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः 08_017_0019 रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः 08_017_0020 ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा 08_017_0021 दुद्रुवुः शतशः संख्ये भीमसेनशराहताः 08_017_0022 केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः 08_017_0023 व्यद्रवञ्शरविद्धाङ्गा धातुचित्रा इवाचलाः 08_017_0024 महाभुजगसंकाशौ चन्दनागरुरूषितौ 08_017_0025 अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ 08_017_0026 तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम् 08_017_0027 विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम् 08_017_0028 भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः 08_017_0029 निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ % T1.2 G1.2 M ins. after 614*: T3 G3 after 615*: % K4 V1 B Da1 Dn1 D1.3-8 Ca.c cont. After App. I % (No. 17): 08_018=0000 संजय उवाच 08_018_0001 ततः श्वेताश्वसंयुक्ते नारायणसमाहिते 08_018_0002 तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत 08_018_0003 तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे 08_018_0004 व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानलः 08_018_0005 दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने 08_018_0006 अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः 08_018_0007 पर्यवारयदायान्तं युधिष्ठिरममर्षणम् 08_018_0008 क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम् 08_018_0009 अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः 08_018_0010 स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत् 08_018_0011 ततोऽधावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम् 08_018_0012 दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः 08_018_0013 आजग्मुस्तं परीप्संतः कुन्तीपुत्रं युधिष्ठिरम् 08_018_0014 नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 08_018_0015 अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्ठिरम् 08_018_0016 भीमसेनश्च समरे मृद्नंस्तव महारथान् 08_018_0017 अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम् 08_018_0018 तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो नृप 08_018_0019 शरवर्षेण महता प्रत्यवारयदागतान् 08_018_0020 शरौघान्विसृजन्तस्ते प्रेरयन्तश्च तोमरान् 08_018_0021 न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम् 08_018_0022 तांश्च सर्वान्महेष्वासान्सर्वशस्त्रास्त्रपारगः 08_018_0023 महता शरवर्षेण राधेयः प्रत्यवारयत् 08_018_0024 दुर्योधनं तु विंशत्या शीघ्रमस्त्रमुदीरयन् 08_018_0025 अविध्यत्तूर्णमभ्येत्य सहदेवो महामनाः 08_018_0026 स विद्धः सहदेवेन रराजाचलसंनिभः 08_018_0027 प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः 08_018_0028 दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः 08_018_0029 अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः 08_018_0030 दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः 08_018_0031 तेन यौधिष्ठिरं सैन्यमवधीत्पार्षतं तथा 08_018_0032 ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना 08_018_0033 सहसा प्राद्रवद्राजन्सूतपुत्रशरार्दितम् 08_018_0034 विविधा विशिखास्तत्र संपतन्तः परस्परम् 08_018_0035 फलैः पुङ्खान्समाजघ्नुः सूतपुत्रधनुश्च्युताः 08_018_0036 अन्तरिक्षे शरौघाणां पततां च परस्परम् 08_018_0037 संघर्षेण महाराज पावकः समजायत 08_018_0038 ततो दश दिशः कर्णः शलभैरिव यायिभिः 08_018_0039 अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः 08_018_0040 रक्तचन्दनसंदिग्धौ मणिहेमविभूषितौ 08_018_0041 बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन् 08_018_0042 ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन् 08_018_0043 अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम् 08_018_0044 ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः 08_018_0045 निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत् 08_018_0046 बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम् 08_018_0047 हाहाकारो महानासीत्तावकानां विशां पते 08_018_0048 वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष 08_018_0049 सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः 08_018_0050 भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि 08_018_0051 यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत् 08_018_0052 तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ 08_018_0053 कर्णोऽपि भृशसंक्रुद्धो धर्मराजं युधिष्ठिरम् 08_018_0054 नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे 08_018_0055 अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः 08_018_0056 सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत् 08_018_0057 युधिष्ठिरश्चापि शतं स्वर्णपुङ्खैः शितैः शरैः 08_018_0058 प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः 08_018_0059 उरस्यविध्यद्राजानं त्रिभिर्भल्लैश्च पाण्डवम् 08_018_0060 स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः 08_018_0061 उपविश्य रथोपस्थे सूतं याहीत्यचोदयत् 08_018_0062 प्राक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः 08_018_0063 गृहीध्वमिति राजानमभ्यधावन्त सर्वशः 08_018_0064 ततः शताः सप्तदश केकयानां प्रहारिणाम् 08_018_0065 पाञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन् 08_018_0066 तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये 08_018_0067 दुर्योधनश्च भीमश्च समेयातां महाबलौ 08_018=0067 Colophon. 08_018_0068 कर्णोऽथ शरजालेन केकयानां महारथान् 08_018_0069 व्यधमत्परमेष्वासानग्रतः पर्यवस्थितान् 08_018_0070 तेषां प्रयतमानानां राधेयस्य निवारणे 08_018_0071 रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम् 08_018_0072 अविषह्यं ततो दृष्ट्वा राधेयं युधि योधिनः 08_018_0073 भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः 08_018_0074 रथानीकं विदार्यैव शरजालैरनेकधा 08_018_0075 कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत् 08_018_0076 सेनानिवेशमार्छन्तं मार्गणैः क्षतविक्षतम् 08_018_0077 यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम् 08_018_0078 समासाद्य तु राजानं दुर्योधनहितेप्सया 08_018_0079 सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः 08_018_0080 तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे 08_018_0081 शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान् 08_018_0082 चक्ररक्षौ तु पार्थस्य माद्रीपुत्रौ परंतपौ 08_018_0083 तावप्यधावतां कर्णं राजानं मा वधीरिति 08_018_0084 तौ पृथक्शरवर्षाभ्यां राधेयमभ्यवर्षताम् 08_018_0085 नकुलः सहदेवश्च परमं यत्नमास्थितौ 08_018_0086 तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान् 08_018_0087 भल्लाभ्यां शितधाराभ्यां महात्मानावरिंदमौ 08_018_0088 दन्तवर्णांस्तु राधेयो निजघान मनोजवान् 08_018_0089 युधिष्ठिरस्य संग्रामे कालवालान्हयोत्तमान् 08_018_0090 ततोऽपरेण भल्लेन शिरस्त्राणमपातयत् 08_018_0091 कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः 08_018_0092 तथैव नकुलस्यापि हयान्हत्वा प्रतापवान् 08_018_0093 ईषां धनुश्च चिच्छेद माद्रीपुत्रस्य धीमतः 08_018_0094 तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ 08_018_0095 भ्रातरावारुरुहतुः सहदेवरथं तदा 08_018_0096 तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा 08_018_0097 अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया 08_018_0098 योद्धव्यमद्य पार्थेन फल्गुनेन त्वया सह 08_018_0099 किमर्थं धर्मराजेन युधय्से भृशरोषितः 08_018_0100 क्षीणशस्त्रास्त्रकवचः क्षीणबाणो विबाणधिः 08_018_0101 श्रान्तसारथिवाहश्च छन्नोऽस्त्रैररिभिस्तथा 08_018_0102 पार्थमासाद्य राधेय उपहास्यो भविष्यसि 08_018_0103 एवमुक्तोऽपि कर्णस्तु मद्रराजेन संयुगे 08_018_0104 तथैव कर्णः संरब्धो युधिष्ठिरमताडयत् 08_018_0105 शरैस्तीक्ष्णैः पराविध्य माद्रीपुत्रौ च पाण्डवौ 08_018_0106 प्रहस्य समरे कर्णश्चकार विमुखं शरैः 08_018_0107 ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह 08_018_0108 रथस्थमतिसंरब्धं युधिष्ठिरवधे धृतम् 08_018_0109 यदर्थं धार्तराष्ट्रेण सततं मानितो भवान् 08_018_0110 तं पार्थं जहि राधेय किं ते हत्वा युधिष्ठिरम् 08_018_0111 शङ्खयोर्ध्मायतोः शब्दः सुमहानेष कृष्णयोः 08_018_0112 श्रूयते चापघोषोऽयं प्रावृषीवाम्बुदस्य ह 08_018_0113 असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः 08_018_0114 सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे 08_018_0115 पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ 08_018_0116 उत्तरं चास्य वै शूरश्चक्रं रक्षति सात्यकिः 08_018_0117 धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम् 08_018_0118 भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते 08_018_0119 यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम् 08_018_0120 तथा राधेय क्रियतां राजा मुच्येत नो यथा 08_018_0121 पश्यैनं भीमसेनेन ग्रस्तमाहवशोभिनम् 08_018_0122 यदि त्वासाद्य मुच्येत विस्मयः सुमहान्भवेत् 08_018_0123 परित्राह्येनमभ्येत्य संशयं परमं गतम् 08_018_0124 किं नु माद्रीसुतौ हत्वा राजानं च युधिष्ठिरम् 08_018_0125 इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते 08_018_0126 दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे 08_018_0127 राजगृद्धी भृशं चैव शल्यवाक्यप्रचोदितः 08_018_0128 अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ 08_018_0129 तव पुत्रं परित्रातुमभ्यधावत वीर्यवान् 08_018_0130 मद्रराजप्रणुदितैरश्वैराकाशगैरिव 08_018_0131 गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः 08_018_0132 अपायाज्जवनैरश्वैः सहदेवस्य मारिष 08_018_0133 ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः 08_018_0134 प्राप्य सेनानिवेशं च मार्गणैः क्षतविक्षतः 08_018_0135 अवतीर्णो रथात्तूर्णमाविशच्छयनं शुभम् 08_018_0136 अपनीतशल्यः सुभृशं हृच्छल्याभिनिपीडितः 08_018_0137 सोऽब्रवीद्भ्रातरौ राजा माद्रीपुत्रौ महारथौ 08_018_0138 अनीकं भीमसेनस्य पाण्डवावाशु गच्छताम् 08_018_0139 जीमूत इव नर्दंस्तु युध्यते स वृकोदरः 08_018_0140 ततोऽन्यं रथमास्थाय नकुलो रथपुंगवः 08_018_0141 सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ 08_018_0142 तुरगैरग्र्यरंहोभिर्यात्वा भीमस्य शुष्मिणौ 08_018_0143 अनीकं सहितौ तत्र भ्रातरौ पर्यवस्थितौ 08_018=0143 Colophon. % After 8.47.10, N Ca ins.: 08_019_0001 रथांस्तु तान्सप्तशतान्निमग्नांस् 08_019_0002 तदा कर्णः प्राहिणोन्मृत्युसद्म 08_019_0003 न चाप्यभूत्क्लान्तमनाः स राजन् 08_019_0004 यावन्नास्मान्दृष्टवान्सूतपुत्रः 08_019_0005 श्रुत्वा तु त्वां तेन दृष्टं समेतम् 08_019_0006 अश्वत्थाम्ना पूर्वतरं क्षतं च 08_019_0007 मन्ये कालमपयानस्य राजन् 08_019_0008 क्रूरात्कर्णात्तेऽहमचिन्त्यकर्मन् 08_019_0009 न मे कर्णस्यास्त्रमिदं पुरस्ताद् 08_019_0010 युद्धे दृष्टं पाण्डव चित्ररूपम् 08_019_0011 न ह्यन्ययोद्धा विद्यते सृञ्जयानां 08_019_0012 महारथं योऽद्य सहेत कर्णम् 08_019_0013 शैनेयो मे सात्यकिश्चक्ररक्षौ 08_019_0014 धृष्टद्युम्नश्चापि तथैव राजन् 08_019_0015 युधामन्युश्चोत्तमौजाश्च शूरौ 08_019_0016 पृष्ठतो मां रक्षतां राजपुत्रौ 08_019_0017 रथप्रवीरेण महानुभाव 08_019_0018 द्विषत्सैन्ये वर्तता दुस्तरेण % After 8.48.13, S and Bom. ed. ins.: 08_020_0001 पूर्वं यदुक्तं हि सुयोधनेन 08_020_0002 न फल्गुनः प्रमुखे स्थास्यतीति 08_020_0003 कर्णस्य युद्धे हि महाबलस्य 08_020_0004 मौर्ख्यात्तु तन्नावबुद्धं मयासीत् 08_020_0005 तेनाद्य तप्स्ये भृशमप्रमेयं 08_020_0006 यन्मित्रवर्गो नरकं प्रविष्टः 08_020_0007 तदैव वाच्योऽस्मि ननु त्वयाहं 08_020_0008 न योत्स्येऽहं सूतपुत्रं कथंचित् 08_020_0009 ततो नाहं सृञ्जयान्केकयांश्च 08_020_0010 समानयेयं सुहृदो रणाय 08_020_0011 एवं गते किं च मयाद्य शक्यं 08_020_0012 कार्यं कर्तुं निग्रहे सूतजस्य 08_020_0013 तथैव राज्ञश्च सुयोधनस्य 08_020_0014 ये चापि मां योद्धुकामाः समेताः 08_020_0015 धिगस्तु मज्जीवितमद्य कृष्ण 08_020_0016 योऽहं वशं सूतपुत्रस्य यातः 08_020_0017 मध्ये कुरूणां ससुयोधनानां 08_020_0018 ये चाप्यन्ये योद्धुकामाः समेताः 08_020_0019 एकस्तु मे भीमसेनोऽद्य नाथो 08_020_0020 येनाभिपन्नोऽस्मि रणे महाभये 08_020_0021 विमोच्य मां चापि रुषान्वितस्ततः 08_020_0022 शरेण तीक्ष्णेन बिभेद कर्णम् 08_020_0023 त्यक्त्वा प्राणान्समरे भीमसेनश् 08_020_0024 चक्रे युद्धं कुरुमुख्यैः समेतैः 08_020_0025 गदाग्रहस्तो रुधिरोक्षिताङ्गश् 08_020_0026 चरन्रणे काल इवान्तकाले 08_020_0027 असौ हि भीमस्य महान्निनादो 08_020_0028 मुहुर्मुहुः श्रूयते धार्तराष्ट्रैः 08_020_0029 यदि स्म जीवेत्समरे निहन्ता 08_020_0030 महारथानां प्रवरो नरोत्तमः 08_020_0031 तवाभिमन्युस्तनयोऽद्य पार्थ 08_020_0032 न चास्मि गन्ता समरे पराभवम् 08_020_0033 अथापि जीवेत्समरे घटोत्कचस् 08_020_0034 तथापि नाहं समरे पराङ्मुखः 08_020_0035 भीमस्य पुत्रः समराग्रयायी 08_020_0036 महास्त्रविच्चापि तवानुरूपः 08_020_0037 यत्नं समासाद्य रिपोर्बलं नो 08_020_0038 निमीलिताक्षं भयविप्लुतं भवेत् 08_020_0039 चकार योऽसौ निशि युद्धमेकस् 08_020_0040 त्यक्त्वा रणं यस्य भयाद्द्रवन्ते 08_020_0041 स चेत्समासाद्य महानुभावः 08_020_0042 कर्णं रणे बाणगणैः प्रमोह्य 08_020_0043 धैर्ये स्थितेनापि च सूतजेन 08_020_0044 शक्त्या हतो वासवदत्तया तया 08_020_0045 ममैव भाग्यानि पुरा कृतानि 08_020_0046 पापानि नूनं फलवन्ति युद्धे 08_020_0047 तृणं च कृत्वा समरे भवन्तं 08_020_0048 ततोऽहमेवं निकृतो दुरात्मना 08_020_0049 वैकर्तनेनेह तथा कृतोऽहं 08_020_0050 यथा ह्यशक्तः क्रियते ह्यबान्धवः 08_020_0051 आपद्गतं यश्च नरं विमोक्षयेत् 08_020_0052 स बान्धवः स्नेहयुतः सुहृद्वै 08_020_0053 एवं पुराणा ऋषयो वदन्ति 08_020_0054 धर्मः सदा सद्भिरनुष्ठितश्च % T2.3 G M1 ins. after 722*: T1 after 719*: M2-4 % after 8.49.80: 08_021_0001 रथाश्च नागाश्च हयाश्च राजन् 08_021_0002 भीमेनाजौ निहताः संघशोऽद्य 08_021_0003 राजानश्च बहवो महाबलाः 08_021_0004 स मामुपालब्धुमरिंदमोऽर्हति 08_021_0005 धृतराष्ट्रपुत्रा बलिनश्च येन 08_021_0006 महाबला निहताः प्रायशो वै 08_021_0007 शूरो युद्धेष्वप्रतिवार्यवीर्यः 08_021_0008 स मामुपालब्धुमरिंदमोऽर्हति 08_021_0009 प्रतापयंस्तद्बलमुग्ररूपं 08_021_0010 योऽसौ रणे धार्तराष्ट्रस्य वीरः 08_021_0011 एकः सहेताप्रतिसह्यपौरुषस् 08_021_0012 तेनास्मि वाच्यो न त्वया वै कदाचित् 08_021_0013 महारथा यत्र यत्रैव युद्धे 08_021_0014 भिन्दन्ति सैन्यं तव कामतोऽद्य 08_021_0015 तत्रैव तत्रैव रणे महात्मा 08_021_0016 दृढं भीमः परसंघानमृद्नात् 08_021_0017 तेनास्मि वाच्यो न त्वयाहं कदाचित् 08_021_0018 मा मा वोचः क्रूरमिहाद्य पार्थ 08_021_0019 नास्मद्विधो वै भवता तु वाच्यो 08_021_0020 यथा भवान्सर्वलोकस्य वाच्यः 08_021_0021 एवं हि मा ते ब्रुवतो नरेन्द्र 08_021_0022 कथं न दीर्येच्छतधाद्य जिह्वा 08_021_0023 अहो बतेदं सुनृशंसरूपं 08_021_0024 भवानपि ह्यत्र कर्णाद्बिभेति % After the first occurrence of 8.49.81, S ins.: 08_022_0001 नकुलेन राजन्गजवाजियोधा 08_022_0002 हताश्च शूराः सहसा समेत्य 08_022_0003 त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी 08_022_0004 स मामुपालब्धुमरिंदमोऽर्हति 08_022_0005 कृतं कर्म सहदेवेन दुष्करं 08_022_0006 यो युध्यते परसैन्यावमर्दी 08_022_0007 न चाब्रवीत्किंचिदिहागतो बली 08_022_0008 पश्यान्तरं तस्य चैवात्मनश्च 08_022_0009 धृष्टद्युम्नः सात्यकिर्द्रौपदेया 08_022_0010 युधामन्युश्चोत्तमौजाः शिखण्डी 08_022_0011 एतेऽद्य सर्वे युधि संप्रपीडितास् 08_022_0012 ते मामुपालब्धुमर्हन्ति न त्वम् 08_022_0013 त्वन्मूलमस्माभिरिदं हि वैरं 08_022_0014 प्राप्तं तथा व्यसनं चातिघोरम् 08_022_0015 द्यूते प्रमत्तेन कृतं त्वयासकृत् 08_022_0016 कस्मादुपालब्धुमिहार्हसि त्वम् 08_022_0017 त्वमेव राजन्सततं प्रमत्तस् 08_022_0018 त्वमेव मूढो भारतानामसाधुः 08_022_0019 त्वां प्राप्य राज्यं च विनष्टमेतत् 08_022_0020 प्राप्ता महत्पाण्डवाश्चैव दास्यम् 08_022_0021 त्वत्तः कृते स्याद्वनवासदुःखं 08_022_0022 राज्यस्य नाशो ह्यभिमन्योश्च घोरः 08_022_0023 आत्मानमेवं सुनृशंसरूपं 08_022_0024 ज्ञात्वा किमर्थं गर्हसे माद्य वीर 08_022_0025 लज्जस्व राजन्यदि तेऽस्ति लज्जा 08_022_0026 तूष्णीं भूतः पश्य सर्वं कृतं नः 08_022_0027 भीमो नित्यं समरस्य कर्ता 08_022_0028 दर्पस्य भेत्ता पुनरेव नित्यम् 08_022_0029 स्वयं ह्यशक्तेन नरेन्द्र युद्धे 08_022_0030 नरेण कार्या सततं क्षमैव % T1.3 G M ins. after 8.51.81; T2 after the first % occurrence of 8.51.82: 08_023_0001 अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया 08_023_0002 प्रतपन्तमिवादित्यं स्वर्गद्वारगतं यथा 08_023_0003 अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः 08_023_0004 सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम् 08_023_0005 अद्य कङ्का वला गृध्रा वायसा जम्बुकास्तथा 08_023_0006 विप्रकर्षन्तु गात्राणि सूतपुत्रस्य भारत 08_023_0007 अद्यातिरथिराक्षिप्तो निहतश्च त्वया रणे 08_023_0008 कुरूणां शोकमाधत्तां पाण्डवानां मुदं तथा 08_023_0009 अद्य त्वां प्रतिनन्दन्तु पाञ्चालाः पाण्डवैः सह 08_023_0010 यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम् 08_023_0011 अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः 08_023_0012 विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः 08_023_0013 नारसिंहवपुः कृत्वा यथा शस्तो महासुरः 08_023_0014 हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना 08_023_0015 तथा त्वमपि राधेयं घोरं कृत्वा महद्वपुः 08_023_0016 जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान् % Ś K1.2 T2 ins. after 8.52.22: K3.4 V1 B (B2 both % times) D Ca.c ins. after 801*: 08_024_0001 अद्य राज्ये करिष्यामि धृतराष्ट्रं जनेश्वरम् 08_024_0002 अद्य कर्णस्य चक्राङ्गाः क्रव्यादाश्च पृथग्विधाः 08_024_0003 शरैश्छिन्नानि गात्राणि विचरिष्यन्ति केशव 08_024_0004 अद्य राधासुतस्याहं संग्रामे मधुसूदन 08_024_0005 शिरश्छेत्स्यामि कर्णस्य मिषतां सर्वधन्विनाम् 08_024_0006 अद्य तीक्ष्णैर्विपाठैश्च क्षुरैश्च मधुसूदन 08_024_0007 रणे छेत्स्यामि गात्राणि राधेयस्य दुरात्मनः 08_024_0008 अद्य राजा महत्कृच्छ्रं संत्यक्ष्यति युधिष्ठिरः 08_024_0009 संतापं मानसं वीरश्चिरसंभृतमात्मनः 08_024_0010 अद्य केशव राधेयमहं हत्वा सबान्धवम् 08_024_0011 नन्दयिष्यामि राजानं धर्मपुत्रं युधिष्ठिरम् 08_024_0012 अद्याहमनुगान्कृष्ण कर्णस्य कृपणान्युधि 08_024_0013 हन्ता ज्वलनसंकाशैः शरैः सर्पविषोपमैः 08_024_0014 अद्याहं हेमकवचैराबद्धमणिकुण्डलैः 08_024_0015 संस्तरिष्यामि गोविन्द वसुधां वसुधाधिपैः 08_024_0016 अद्याभिमन्योः शत्रूणां सर्वेषां मधुसूदन 08_024_0017 प्रमथिष्यामि गात्राणि शिरांसि च शितैः शरैः 08_024_0018 अद्य निर्धार्तराष्ट्रां च भ्रात्रे दास्यामि मेदिनीम् 08_024_0019 निरर्जुनां वा पृथिवीं केशवानुचरिष्यसि % After 802*, T1.3 G M ins.: 08_025_0001 अद्य राजा धर्मपुत्रो हतामित्रो भविष्यति 08_025_0002 अद्य दुर्योधनो दीप्तां श्रियं राज्यं च हास्यति 08_025_0003 हते वैकर्तने कर्णे भीष्मे द्रोणे च संयुगे 08_025_0004 कतरत्तद्बलं कृष्ण प्रविष्टं मोक्ष्यते तु यत् 08_025_0005 अद्यप्रभृति राजानं धर्मशीलं युधिष्ठिरम् 08_025_0006 अनुमोदन्तु सुहृदो ज्ञातपूर्वाश्च ब्राह्मणाः 08_025_0007 अद्य तं निहतं श्रुत्वा कर्णं वैकर्तनं मया 08_025_0008 करोतु पटहोन्मिश्रं देवतास्थानपूजनम् 08_025_0009 अद्य कृष्ण हते कर्णे कुरुतां चिरसंभृतम् 08_025_0010 याजनं वै महाबाहो देवतानां यथाविधि 08_025_0011 अद्य त्वम्बा च कृष्णा च त्वरमाणे परस्परम् 08_025_0012 सस्वजेतां हृषीकेश संपूर्णेऽस्मिन्मनोरथे 08_025_0013 अद्य त्वां पाण्डवो ज्येष्ठस्तथार्यश्च वृकोदरः 08_025_0014 उदीक्षेतां हते कर्णे कृष्ण सौम्येन चक्षुषा 08_025_0015 अभिवाद्य गुरूनद्य कनिष्ठैश्चाभिवादितः 08_025_0016 सस्वजानो ह्यहं दोर्भ्यां प्राप्स्यामि विपुलं यशः 08_025_0017 अद्य कर्णे हते कृष्ण प्रशंसन्तोऽर्जुनं सुराः 08_025_0018 त्रिदिवं यान्तु संहृष्टाः संगताश्च तपोधनाः 08_025_0019 अद्य लोकास्त्रयः कृष्ण जानन्तु मम पौरुषम् 08_025_0020 दृष्ट्वा कर्णं हतं युद्धे द्वैरथे सव्यसाचिना % Ś K V1 B1-4 Da1 Dn1 D1-5.7.8 T2 Ca.c.n ins. after % 8.54.28: B5 D6 after 832*: 08_026_0001 महाद्विपानां सरलद्रुमोपमाः 08_026_0002 करा निकृत्ताः प्रपतन्त्यमी क्षुरैः 08_026_0003 किरीटिना तेन पुनः ससादिनः 08_026_0004 शरैर्निकृत्ताः कुलिशैरिवाद्रयः 08_026_0005 तथैव कृष्णस्य च पाञ्चजन्यं 08_026_0006 महार्हमेतद्द्विजराजवर्णम् 08_026_0007 कौन्तेय पश्योरसि कौस्तुभं च 08_026_0008 जाज्वल्यमानं विजयां स्रजं च 08_026_0009 ध्रुवं रथाग्र्यः समुपैति पार्थो 08_026_0010 विद्रावयन्सैन्यमिदं परेषाम् 08_026_0011 सिताभ्रवर्णैरसितप्रयुक्तैः 08_026_0012 हयैर्महार्है रथिनां वरिष्ठः 08_026_0013 रथान्हयान्पत्तिगणांश्च सायकैर् 08_026_0014 विदारितान्पश्य पतन्त्यमी यथा 08_026_0015 तवानुजेनामरराजतेजसा 08_026_0016 महावनानीव सुपर्णवायुना 08_026_0017 चतुःशतान्पश्य रथानिमान्हतान् 08_026_0018 सवाजिसूतान्समरे किरीटिना 08_026_0019 महेषुभिः सप्त शतानि दन्तिनां 08_026_0020 पदातिसादींश्च रथाननेकशः 08_026_0021 अयं समभ्येति तवान्तिकं बली 08_026_0022 निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः 08_026_0023 समृद्धकामोऽसि हतास्तवाहिता 08_026_0024 बलं तवायुश्च चिराय वर्धताम् % After 8.57.15, D6 T1.3 G M and Bom. ed. ins.: 08_027_0001 धनुर्ज्या चन्द्रतारार्कपताका किङ्किणीयुता 08_027_0002 पश्य कर्णार्जुनस्यैषा सौदामिन्यम्बरे यथा 08_027_0003 एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः 08_027_0004 दृश्यते वानरो भीमो वीक्षतां भयवर्धनः 08_027_0005 एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो 08_027_0006 दृश्यते पाण्डवरथे वाहयानस्य वाजिनः 08_027_0007 एतत्कूजति गाण्डीवं विकृष्टं सव्यसाचिना 08_027_0008 एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः 08_027_0009 विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः 08_027_0010 एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् 08_027_0011 एते परिघसंकाशाः पुण्यगन्धानुलेपनाः 08_027_0012 उद्यता रणशौण्डानां पात्यन्ते सायुधा भुजाः 08_027_0013 निरस्तजिह्वानेत्रान्ता वाजिनः सहसादिभिः 08_027_0014 पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते 08_027_0015 एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः 08_027_0016 संछिन्नहस्ताः पार्थेन प्रपतन्त्यद्रयो यथा 08_027_0017 गन्धर्वनगराकारा रथा हतनरेश्वराः 08_027_0018 विमानानीव पुण्यान्ते स्वर्गिणां निपतन्त्यमी 08_027_0019 व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना 08_027_0020 नानामृगसहस्राणां यूथं केसरिणा यथा % After 8.60.31, D6 S ins.: 08_028_0001 आलोक्य तौ चैव परस्परं ततः 08_028_0002 समं च शूरौ च ससारथी तदा 08_028_0003 भीमोऽब्रवीद्याहि दुःशासनाय 08_028_0004 दुःशासनो याहि वृकोदराय 08_028_0005 तयो रथौ सारथिभ्यां प्रचोदितौ 08_028_0006 समं रथौ तौ सहसा समीयतुः 08_028_0007 नानायुधौ चित्रपताकिनध्वजौ 08_028_0008 दिवीव पूर्वं बलशक्रयो रणे 08_028=0008 भीमः 08_028_0009 दिष्ट्यासि दुःशासन अद्य दृष्ट 08_028_0010 ऋणं प्रतीच्छेः सहवृद्धिमूलम् 08_028_0011 चिरोदितं तं यन्मया ते सभायां 08_028_0012 कृष्णाभिमर्शेन गृहाण मत्तः 08_028_0013 स एवमुक्तस्तु ततो महात्मा 08_028_0014 दुःशासनो वाक्यमुवाच वीरः 08_028_0015 सर्वं स्मरे नैव च विस्मरामि 08_028_0016 उदीर्यमाणं शृणु भीमसेन 08_028_0017 स्मरामि चात्मप्रभवं चिराय 08_028_0018 यज्जातुषे वेश्मनि रात्र्यहानि 08_028_0019 विश्वासहीना मृगयां चरन्तो 08_028_0020 वसन्ति सर्वत्र निराकृतास्तु 08_028_0021 महद्भयाद्रात्र्यहनि स्मरन्तस् 08_028_0022 तथोपभोगाच्च सुखाच्च हीनाः 08_028_0023 वनेष्वटन्तो गिरिगह्वराणि 08_028_0024 पाञ्चालराजस्य पुरं प्रविष्टाः 08_028_0025 मायां यूयं कामपि संप्रविष्टा 08_028_0026 यतो वृतः कृष्णया फल्गुनो वः 08_028_0027 संभूय पापैस्तदनार्यवृत्तं 08_028_0028 कृतं तदा मातृकृतानुरूपम् 08_028_0029 एको वृतः पञ्चभिः साभिपन्ना 08_028_0030 ह्यलज्जमानैश्च परस्परस्य 08_028_0031 स्मरे सभायां सुबलात्मजेन 08_028_0032 दासीकृताः स्थ सह कृष्णया तु 08_028=0032 संजयः 08_028_0033 तेनैवमुक्तस्तु तवात्मजेन 08_028_0034 सुबालचित्तेन वृकोदरोऽपि 08_028_0035 प्रगृह्य चापं भृकुटीं ललाटे 08_028_0036 कृत्वा तु रोषोज्ज्वलताम्रनेत्रः % T1.2 ins. after 930*: Dn1 ins. after 8.61.2ab: 08_029_0001 ततः क्रुद्धो भीमसेनस्तरस्वी 08_029_0002 शक्तिं चोग्रां प्राहिणोत्ते सुताय 08_029_0003 तामापतन्तीं सहसातिघोरां 08_029_0004 दृष्ट्वा सुतस्ते ज्वलितामिवोल्काम् 08_029_0005 आकर्णपूर्णैरिषुभिर्महात्मा 08_029_0006 चिच्छेद पुत्रो दशभिः पृषत्कैः 08_029_0007 दृष्ट्वा तु तत्कर्म कृतं सुदुष्करं 08_029_0008 प्रापूजयन्सर्वयोधाः प्रहृष्टाः 08_029_0009 अथाशु भीमं च शरेण भूयो 08_029_0010 गाढं स विव्याध सुतस्त्वदीयः 08_029_0011 चुक्रोध भीमः पुनराशु तस्मै 08_029_0012 भृशं प्रजज्वाल रुषाभिवीक्ष्य 08_029_0013 विद्धोऽस्मि वीराशु भृशं त्वयाद्य 08_029_0014 सहस्व भूयोऽपि गदाप्रहारम् 08_029_0015 उक्त्वैवमुच्चैः कुपितोऽथ भीमो 08_029_0016 जग्राह तां भीमगदां वधाय 08_029_0017 उवाच चाद्याहमहं दुरात्मन् 08_029_0018 पास्यामि ते शोणितमाजिमध्ये 08_029_0019 अथैवमुक्तस्तनयस्तवोग्रां 08_029_0020 शक्तिं वेगात्प्राहिणोन्मृत्युरूपाम् 08_029_0021 आविध्य भीमोऽपि गदां सुघोरां 08_029_0022 विचिक्षिपे रोषपरीतमूर्तिः 08_029_0023 सा तस्य शक्तिं सहसा विरुज्य 08_029_0024 पुत्रं तवाजौ ताडयामास मूर्ध्नि % G1.2 M ins. after 8.61.2ab: T1 after line 8 of App. % I (No. 29), T2 ins. lines 1-4 after line 8 of App. I % (No. 29), and lines 17-24 after line 16 of App. I % (No. 29): G3 after 929*: 08_030_0001 स कार्मुकं गृह्य तु भारसाधनं 08_030_0002 भीमस्तदा राजपुत्रं ह्यविध्यत् 08_030_0003 पञ्चाशता बाणगणैः स्तनान्तरे 08_030_0004 तोत्त्रैर्यथातीव भिनद्द्विपेन्द्रम् 08_030_0005 ततोऽतिविद्धो विरथं महात्मा 08_030_0006 दुःशासनो भीमसेनं चकार 08_030_0007 निहत्य संख्ये चतुरोऽस्य वाहाञ् 08_030_0008 छित्त्वा रथेषां पुनरेव चाक्षिपत् 08_030_0009 ततः क्षितिस्थो ह्यवरुह्य यानाद् 08_030_0010 वृकोदरो गदया तस्य वाहान् 08_030_0011 यमक्षयं प्रेषयित्वा महात्मा 08_030_0012 रथं समाकर्षत राजसूनोः 08_030_0013 तस्मादवप्लुत्य रथात्ससर्ज 08_030_0014 दुःशासनस्तोमरमुग्रवेगम् 08_030_0015 स तेन विद्धो ह्युरसि ह्यप्रमेयो 08_030_0016 गदां तस्मै विससर्जाप्रमेयाम् 08_030_0017 ततः क्रोधाद्भीमसेनः कृतानि 08_030_0018 सर्वाणि दुःखान्यनुसंस्मरन्वै 08_030_0019 संस्मृत्य संस्मृत्य तथा प्रतिज्ञाम् 08_030_0020 उग्रामथो राजपुत्रो न्यषीदत् 08_030_0021 संचिन्तयन्रोषमतीव कोपात् 08_030_0022 त्रयोदशाब्दं पुरुषप्रवीरः 08_030_0023 प्रगृह्य वज्राशनितुल्यवेगां 08_030_0024 गदां करेणाथ वृकोदरो रुषा 08_030_0025 निपातयित्वा पृथिवीतले भृशं 08_030_0026 संताडयामास बली वृकोदरः 08_030_0027 अतीव संताडितभिन्नगात्रो 08_030_0028 दुःशासनो वै निपपात भूमौ 08_030_0029 आक्रम्य कण्ठे युधि राजपुत्रं 08_030_0030 संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम् 08_030_0031 तद्ब्रूहि किं त्वं परिमार्गमाणो 08_030_0032 ह्यस्मान्पराभूय इहागतान्पुनः 08_030_0033 तदिदमद्य भृशसंभृतं मे 08_030_0034 चिरार्जितं रोषमतिप्रदीप्तम् 08_030_0035 मधु प्रपास्ये तव कोष्ठभाजनाद् 08_030_0036 इत्यब्रवीद्भीमसेनस्तरस्वी 08_030_0037 दुःशासनं कण्ठदेशे प्रमृद्नंस् 08_030_0038 ततः क्रूरं भीमसेनश्चकार 08_030_0039 तं व्यंसयित्वा सहसा ससार 08_030_0040 बलादसौ धार्तराष्ट्रस्तरस्वी 08_030_0041 सपत्नतां दर्शयन्धार्तराष्ट्रे 08_030_0042 भीमोऽभिदुद्राव सुतं त्वदीयम् 08_030_0043 मृगं मुहुः सिंहशिशुर्यथा वने 08_030_0044 तथाश्वभिद्रुत्य महाबलं बली 08_030_0045 निगृह्य चैनं परमेण कर्मणा 08_030_0046 उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम् 08_030_0047 भूमौ तदा निष्पिपेषाथ वीरः 08_030_0048 असिं विकोशं विमलं चकार 08_030_0049 कण्ठे समाक्राम्य च वेपमानं 08_030_0050 कृत्वा तु रूपं परमं सुघोरम् 08_030_0051 कालान्तकाभ्यां प्रतिमं तदानीं 08_030_0052 विदार्य वक्षः स महारथस्य 08_030_0053 दुःशासनस्य रिपुशासनस्य % After 8.61.5ab, K4 V1 B D (except D2.8) ins.: 08_031_0001 तस्मिन्सुघोरे तुमुले वर्तमाने 08_031_0002 प्रधानभूयिष्ठतरैः समन्तात् 08_031_0003 दुःशासनं तत्र समीक्ष्य राजन् 08_031_0004 भीमो महाबाहुरचिन्त्यकर्मा 08_031_0005 स्मृत्वाथ केशग्रहणं च देव्या 08_031_0006 वस्त्रापहारं च रजस्वलायाः 08_031_0007 अनागसो भर्तृपराङ्मुखाया 08_031_0008 दुःखानि दत्तान्यपि विप्रचिन्त्य 08_031_0009 जज्वाल क्रोधामर्षेण भीम 08_031_0010 आज्यप्रसिक्तो हि यथा हुताशः 08_031_0011 तत्राह कर्णं च सुयोधनं च 08_031_0012 कृपं द्रौणिं कृतवर्माणमेव 08_031_0013 निहन्मि दुःशासनमद्य पापं 08_031_0014 संरक्ष्यतामद्य समस्तयोधाः 08_031_0015 इत्येवमुक्त्वा सहसाभ्यधावन् 08_031_0016 निहन्तुकामोऽतिबलस्तरस्वी 08_031_0017 तथा तु विक्रम्य रणे वृकोदरो 08_031_0018 महागजं केसरिणो यथैव 08_031_0019 निगृह्य दुःशासनमेकवीरः 08_031_0020 सुयोधनस्याधिरथेः समक्षम् % After 8.61.6ab, K4 D2 (lines 9-10 only) T2 ins.: 08_032_0001 ये राजसूयावभृथे पवित्रा 08_032_0002 जाताः कचा याज्ञसेन्या दुरात्मन् 08_032_0003 ते पाणिना कतरेणावकृष्टाः 08_032_0004 प्रब्रूहि त्वां पृच्छते भीमसेनः 08_032_0005 उक्तस्तथाजौ स तदा सरोषं 08_032_0006 जगाद भीमं परिवृत्य नेत्रे 08_032_0007 अयं करिकराकारः पीनस्तनविमर्दनः 08_032_0008 गोसहस्रप्रदाता च क्षत्रियान्तकरः करः 08_032_0009 अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः 08_032_0010 पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम् 08_032_0011 एवं त्वसौ राजसुतं निशम्य 08_032_0012 ब्रुवन्तमाजौ विनिपीड्य वक्षः 08_032_0013 भीमो बलाद्बाहुमुधृत्य दोर्भ्याम् 08_032_0014 उच्चैर्ननादाथ समस्तयोधान् 08_032_0015 उवाच यस्यास्ति बलं कुलं च 08_032_0016 रक्षत्वसौ मेऽद्य निरस्तबाहुः 08_032_0017 दुःशासनं जीवितमुत्सृजन्तम् 08_032_0018 आक्षिप्य योधास्तरसा महाबलम् 08_032_0019 क्रुद्धो रणेऽतीव करं करेण 08_032_0020 उत्पाट्य वीरः सहसैव राजन् 08_032_0021 दुःशासनं तेन तु वीरमध्ये 08_032_0022 जघान वज्राशनिसंनिभेन % N ins. after 8.61.10: T2 ins. after 952*: 08_033_0001 तस्मिन्कृते भीमसेनेन रूपे 08_033_0002 दृष्ट्वा च तच्च्छोणितं पीयमानम् 08_033_0003 संप्राद्रवंश्चित्रसेनेन सार्धं 08_033_0004 भीमं रक्षो भाषमाणा भयार्ताः 08_033_0005 युधामन्युः प्रद्रुतं चित्रसेनं 08_033_0006 महानीकं स्माभ्ययाद्राजपुत्रः 08_033_0007 विव्याध चैनं निशितैः पृषत्कैर् 08_033_0008 व्यपेतभीः सप्तभिराशुमुक्तैः 08_033_0009 पदाक्रान्तः सर्पवल्लेलिहानो 08_033_0010 महोरगः क्रोधविषं सिसृक्षुः 08_033_0011 निवृत्य पाञ्चालजमभ्यविध्यत् 08_033_0012 त्रिभिः शरैः सारथिं चाप्यविध्यत् 08_033_0013 ततः सुपुङ्खेन सुपत्रितेन 08_033_0014 सुसंशिताग्रेण शरेण शूरः 08_033_0015 आकर्णमुक्तेन समाहितेन 08_033_0016 युधामन्युस्तस्य शिरो जहार 08_033_0017 तस्मिन्हते भ्रातरि चित्रसेने 08_033_0018 क्रुद्धः कर्णः पौरुषं दर्शयानः 08_033_0019 दुद्राव तत्पाण्डवानामनीकं 08_033_0020 प्रत्युद्यातो नकुलेनामितौजाः 08_033_0021 भीमोऽपि हत्वा तत्रैव दुःशासनममर्षणम् 08_033_0022 पूरयित्वाञ्जलिं भूयो रुधिरस्योग्रनिस्वनः % After 8.62.31, N T2 Ca.c ins.: 08_034_0001 ततः क्रुद्धो वृषसेनो महात्मा 08_034_0002 ववर्ष ताविषुजालेन वीरः 08_034_0003 महारथावेकरथे समेतौ 08_034_0004 शरैः प्रभिन्दन्निव पाण्डवेयौ 08_034_0005 तस्मिन्रथे निहते पाण्डवस्य 08_034_0006 क्षिप्रं च खड्गे विशिखैर्निकृत्ते 08_034_0007 भीमार्जुनौ वृषसेनाय क्रुद्धौ 08_034_0008 ववर्षतुः शरवर्षं सुघोरम् 08_034_0009 अथाब्रवीन्मारुतिः फल्गुनं तु 08_034_0010 पश्यस्वैनं नकुलं पीडयन्तम् 08_034_0011 अयं च नो बाधते कर्णपुत्रस् 08_034_0012 तस्माद्भवान्प्रत्युपयातु कार्णिम् 08_034_0013 स तन्निशम्यैव वचः किरीटी 08_034_0014 रथं समासाद्य वृकोदरस्य 08_034_0015 कपिध्वजं केशवसंगृहीतं 08_034_0016 प्रैषीदुग्रो वृषसेनाय वाहम् % After 8.62.59ab, K4 Dn1 D4 (marg.) 6-8 ins.: 08_035_0001 मुमोच तूर्णं विशिखान्महात्मा 08_035_0002 वधे धृतः कर्णसुतस्य संख्ये 08_035_0003 आरक्तनेत्रोऽन्तकशत्रुहन्ता 08_035_0004 उवाच कर्णं भृशमुत्स्मयंस्तदा 08_035_0005 दुर्योधनं द्रौणिमुखांश्च सर्वान् 08_035_0006 अहं रणे वृषसेनं तमुग्रम् 08_035_0007 संपश्यतः कर्ण तवाद्य संख्ये 08_035_0008 नयामि लोकं निशितैः पृषत्कैः 08_035_0009 यमस्य यावद्धि जना वदन्ति 08_035_0010 भवद्भिः सर्वैर्मम सूनुर्हतोऽसौ 08_035_0011 एको रथो मद्विहीनस्तरस्वी 08_035_0012 अहं हनिष्ये भवतां समक्षम् 08_035_0013 संरक्ष्यतां रथसंस्थाः सुतोऽयम् 08_035_0014 अहं हनिष्ये वृषसेनमेनम् 08_035_0015 पश्चाद्वधिष्ये त्वामपि संप्रमूढम् 08_035_0016 अहं हनिष्येऽर्जुन आजिमध्ये 08_035_0017 तमद्य मूलं कलहस्य संख्ये 08_035_0018 दुर्योधनापाश्रयजातदर्पम् 08_035_0019 त्वामद्य हन्तास्मि रणे प्रसह्य 08_035_0020 अस्यैव हन्ता युधि भीमसेनः 08_035_0021 दुर्योधनस्याधमपूरुषस्य 08_035_0022 यस्यानयादेष महान्क्षयोऽभवत् 08_035_0023 स एवमुक्त्वा विनिमृज्य चापं 08_035_0024 लक्ष्यं हि कृत्वा वृषसेनमाजौ % K4 V1 B Da1 Dn1 D1.3-7 Cc ins. after 8.62: T2 % after 8.63.2: 08_036=0000 संजयः 08_036_0001 तमायान्तमभिप्रेक्ष्य वेलोद्वृत्तमिवार्णवम् 08_036_0002 गर्जन्तं सुमहाकायं दुर्निवारं सुरैरपि 08_036_0003 अर्जुनं प्राह दाशार्हः प्रहस्य पुरुषर्षभः 08_036_0004 अयं स रथ आयाति श्वेताश्वः शल्यसारथिः 08_036_0005 येन ते सह योद्धव्यं स्थिरो भव धनंजय 08_036_0006 पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव 08_036_0007 श्वेतवाजिसमायुक्तं युक्तं राधासुतेन च 08_036_0008 नानापताकाकलिलं किङ्किणीजालमालिनम् 08_036_0009 उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः 08_036_0010 ध्वजं च पश्य कर्णस्य नागकक्षं महात्मनः 08_036_0011 आखण्डलधनुःप्रख्यमुल्लिखन्तमिवाम्बरम् 08_036_0012 पश्य कर्णं समायान्तं धार्तराष्ट्रप्रियैषिणम् 08_036_0013 शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् 08_036_0014 एष मद्रेश्वरो राजा रथाग्रे पर्यवस्थितः 08_036_0015 नियच्छति हयानस्य राधेयस्यामितौजसः 08_036_0016 शृणु दुन्दुभिनिर्घोषं शङ्खशब्दं च दारुणम् 08_036_0017 सिंहनादांश्च विविधाञ्शृणु पाण्डव सर्वशः 08_036_0018 अन्तर्धाय महाशब्दान्कर्णेनामिततेजसा 08_036_0019 दोधूयमानस्य भृशं धनुषः शृणु निस्वनम् 08_036_0020 एते दीर्यन्ति सगणाः पाञ्चालानां महारथाः 08_036_0021 दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने 08_036_0022 सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम् 08_036_0023 न हि कर्णशरानन्यः सोढुमुत्सहतेऽनघ 08_036_0024 सदेवासुरगन्धर्वांस्त्रीँल्लोकान्सचराचरान् 08_036_0025 त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम 08_036_0026 भीममुग्रं महादेवं त्र्यक्षं शर्वं कपर्दिनम् 08_036_0027 न शक्ता द्रष्टुमीशानं किं पुनर्योधितुं प्रभुम् 08_036_0028 त्वया साक्षान्महादेवः सर्वभूतशिवः शिवः 08_036_0029 युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव 08_036_0030 तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः 08_036_0031 जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा 08_036_0032 श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि 08_036=0032 अर्जुन उवाच 08_036_0033 ध्रुव एव जयः कृष्ण मम नास्त्यत्र संशयः 08_036_0034 सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन 08_036_0035 चोदयाश्वान्हृषीकेश रथं मम महारथ 08_036_0036 नाहत्वा समरे शत्रुं निवर्तिष्यति फल्गुनः 08_036_0037 अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम् 08_036_0038 मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः 08_036_0039 उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम् 08_036_0040 यज्जनाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति 08_036_0041 एवं ब्रुवंस्तदा पार्थः कृष्णमक्लिष्टकारिणम् 08_036_0042 प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा 08_036_0043 पुनश्चाह महातेजाः पार्थः कृष्णमरिंदमम् 08_036_0044 चोदयाश्वान्हृषीकेश कालोऽयमतिवर्तते 08_036_0045 एवमुक्तस्तदा तेन पाण्डवेन महात्मना 08_036_0046 जयेन संपूज्य स पाण्डवं तदा 08_036_0047 प्रचोदयामास हयान्मनोजवान् 08_036_0048 स पाण्डुपुत्रस्य रथो मनोजवः 08_036_0049 क्षणेन कर्णस्य रथाग्रतोऽभवत् 08_036=0049 Colophon. % After 8.63.42ab, T1.2 G M ins.: 08_037_0001 सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः 08_037_0002 किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः 08_037_0003 अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः 08_037_0004 विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम् 08_037_0005 यान्यन्तकाले पुरुषं विपरीतमुपद्रुतम् 08_037_0006 प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते 08_037_0007 ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम् 08_037_0008 ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ 08_037_0009 मनस्तुष्टिर्जयश्चापि तथानन्दो नृपोत्तम 08_037_0010 ईदृशाश्च नरव्याघ्र तस्मिन्संग्रामसागरे 08_037_0011 निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे 08_037_0012 ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम् 08_037_0013 ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः 08_037_0014 द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ 08_037_0015 विमानानि विचित्राणि गुणवन्ति च सर्वतः 08_037_0016 समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः 08_037_0017 दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् 08_037_0018 अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः 08_037_0019 एवं सर्वेषु भूतेषु द्विधाभूतेषु भारत 08_037_0020 आशंसमानेषु जयं राधेयस्यार्जुनस्य च 08_037_0021 विमानायुतसंबाधमाकाशमभवत्तदा % After 8.64.24ab, T1.2 G M ins.: 08_038_0001 वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम् 08_038_0002 कृपालुर्धर्मराजो हि याचितः शममेष्यति 08_038_0003 यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः 08_038_0004 विपश्चित्सुमतिर्वीरः सर्वशास्त्रार्थतत्त्ववित् 08_038_0005 वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः 08_038_0006 न विग्रहमतिः कृष्णः स्वजने प्रतिनन्दति 08_038_0007 भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ 08_038_0008 वासुदेवमते चैव पाण्डवस्य च धीमतः 08_038_0009 स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात् 08_038_0010 रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् 08_038_0011 जीविते यत्नमातिष्ठ जीवन्भद्राणि पश्यति 08_038_0012 राज्यं श्रीश्चैव भद्रं ते जीवमाने तु कल्प्यते 08_038_0013 मृतस्य खलु कौरव्य नैव राज्यं कुतः सुखम् 08_038_0014 लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत 08_038_0015 शाम्य त्वं पाण्डवैः सार्धं रक्ष शेषं कुलस्य च 08_038_0016 मा भूत्स कालः कौरव्य यदाहमहितं वचः 08_038_0017 ब्रूयां कामं महाबाहो मावमंस्था वचो मम 08_038_0018 धर्मिष्ठं हितमत्यन्तं राज्ञश्चैव कुलस्य च 08_038_0019 एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये 08_038_0020 प्रजाहितं च गान्धारे कुलस्य च सुखावहम् 08_038_0021 पथ्यमायतिसंयुक्तं कर्णो ह्यर्जुनमाहवे 08_038_0022 न जेष्यति नरव्याघ्रमिति मे धीयते मतिः 08_038_0023 रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम् 08_038_0024 अतोऽन्यथा हि राजेन्द्र विनाशः सुमहान्भवेत् % K4 B2.5 Dn1 D2.6.8 ins. after 1079*: V1 Da1 D1.5 % after line 20 of App. I (No. 40): B4 after 8.66.4: % T1.2 after 1080*: 08_039_0001 तौ संदधानावनिशं स्म राजन् 08_039_0002 समस्यन्तौ चापि शराननेकान् 08_039_0003 संदर्शयन्तौ युधि मार्गान्विचित्रान् 08_039_0004 धनुर्धराणां प्रवरौ कृतास्त्रौ 08_039_0005 तयोरेवं युध्यतोराजिमध्ये 08_039_0006 सूतात्मजोऽभूदधिकः कदाचित् 08_039_0007 पार्थः कदाचित्त्वधिकः किरीटी 08_039_0008 वीर्यास्त्रसम्यग्बललाघवैस्तु 08_039_0009 दृष्ट्वा ततस्तं युधि संप्रहारं 08_039_0010 परस्परस्यान्तरप्रेक्षिणो ये 08_039_0011 घोरं तदा दुर्विषहं रणेऽन्यैर् 08_039_0012 योधाः सर्वे विस्मयमभ्यगच्छन् 08_039_0013 ततोऽथ भूतान्यन्तरिक्षे स्थितानि 08_039_0014 कर्णार्जुनौ तौ प्रशशंसुर्नरेन्द्र 08_039_0015 भोः कर्ण साध्वर्जुन साधु चेति 08_039_0016 हृष्टाः प्रोचुः संघशः प्रीतिमन्तः % K4 B2.4.5 Dn1 D2.6 (om. lines 13-25).8 (om. % lines 17-25) T1 (om. lines 1-25).2 cont. after App. I % (No. 39): V1 B1.3 Da1 D1.3.5.7 Ca.c ins. after % 8.66.4: 08_040_0001 तस्मिन्विमर्दे रथवाजिनागाः 08_040_0002 पदातिसंघा वसुधां व्यकम्पयन् 08_040_0003 ततस्तु पातालतले शयानो 08_040_0004 नागोऽश्वसेनः कृतवैरोऽर्जुनेन 08_040_0005 राजंस्तदा खाण्डवदाहमुक्तो 08_040_0006 कृत्वा सुवेगं वसुधातलस्थः 08_040_0007 अथोत्पपातोर्ध्वगतिर्जवेन 08_040_0008 संदृश्य कर्णार्जुनयोर्विमर्दम् 08_040_0009 अयं हि कालोऽस्य दुरात्मनो वै 08_040_0010 पार्थस्य वैरप्रतियातनाय 08_040_0011 संचिन्त्य तूणं प्रविवेश चैव 08_040_0012 कर्णस्य राजञ्शररूपधारी 08_040_0013 ततोऽस्त्रसंघातसमाकुलं तदा 08_040_0014 बभूव जालं विततांशुजालम् 08_040_0015 तत्कर्णपार्थौ शरसंघवृष्टिभिर् 08_040_0016 निरन्तरं चक्रतुरम्बरं तदा 08_040_0017 तद्बाणजालैकमयं महान्तं 08_040_0018 सर्वेऽत्रसन्कुरवः सोमकाश्च 08_040_0019 नान्यत्किंचिद्ददृशुः संपतद्वै 08_040_0020 बाणान्धकारे तुमुलेऽतिमात्रम् 08_040_0021 ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ 08_040_0022 त्यक्तप्राणौ रणे वीरौ युद्धश्रममुपागतौ 08_040_0023 समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा 08_040_0024 सतालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः 08_040_0025 शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ 08_040_0026 कर्णस्तु पार्थं न विशेषयद्यदा 08_040_0027 दृढं च पार्थेन शरैर्निपीडितः 08_040_0028 ततः स कर्णः शरविक्षताङ्गो 08_040_0029 मनो दधे ह्येकशयस्य तस्य % Ś K1.2.4 D2 ins. after 8.66.19cd (following % 8.66.36): K3 V1 B Da1 Dn1 D1.3.5-8 T2 Ca.c % after 8.66.36: D4 after 8.66.25: 08_041_0001 ततोऽर्जुनः कर्णमवक्रगैर्नवैः 08_041_0002 सुवर्णपुङ्खैः सुदृढैरयस्मयैः 08_041_0003 यमाग्निदण्डप्रतिमैः स्तनान्तरे 08_041_0004 पराभिनत्क्रौञ्चमिवाद्रिमग्निजः 08_041_0005 ततः शरावापमपास्य सूतजो 08_041_0006 धनुश्च तच्छक्रशरासनोपमम् 08_041_0007 तताप तस्थौ न मुमोह चस्खले 08_041_0008 दृढाहतः संश्च पुनस्ततस्ततः 08_041_0009 न ह्यर्जुनस्तं व्यसने तदेयिवान् 08_041_0010 निहन्तुमार्यः पुरुषव्रते स्थितः 08_041_0011 ततस्तमिन्द्रावरजोऽपि संभ्रमाद् 08_041_0012 उवाच किं पाण्डव हे प्रमाद्यसि 08_041_0013 नैवाहितानां सततं विपश्चितः 08_041_0014 क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम् 08_041_0015 विशेषतोऽरीन्व्यसनेषु पण्डितो 08_041_0016 निहत्य धर्मं च यशश्च विन्दति 08_041_0017 तमेकवीरं तव चाहितं सदा 08_041_0018 त्वरस्व कर्णं सहसाभिमर्दितुम् 08_041_0019 पुरा समर्थः समुपैति सूतजो 08_041_0020 विध्य त्वमेनं नमुचिं यथा हरिः 08_041_0021 तथास्तु देवेत्यभिपूज्य सत्वरं 08_041_0022 जनार्दनं कर्णमविध्यदर्जुनः 08_041_0023 शरोत्तमैः सर्वकुरूत्तमस्त्वरंस् 08_041_0024 तथा यथा शम्बरमम्बराधिपः % After 8.67.11, K4 V1 B D (except D2.8) T2 % ins.: 08_042_0001 ततः शरं महाघोरं ज्वलन्तमिव पावकम् 08_042_0002 आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया 08_042_0003 योज्यमाने ततस्तस्मिन्बाणे धनुषि पूजिते 08_042_0004 चचाल पृथिवी राजन्सशैलवनकानना 08_042_0005 ववौ सशर्करो वायुर्दिशश्च रजसा वृताः 08_042_0006 हाहाकारश्च संजज्ञे सुराणां दिवि भारत 08_042_0007 तमिषुं संधितं दृष्ट्वा सूतपुत्रेण मारिष 08_042_0008 विषादं परमं जग्मुः पाण्डवा दीनचेतसः 08_042_0009 स सायकः कर्णभुजप्रमुक्तः 08_042_0010 शक्राशनिप्रख्यरुचिः शिताग्रः 08_042_0011 भुजान्तरं प्राप्य धनंजयस्य 08_042_0012 विवेश वल्मीकमिवोरगोत्तमः 08_042_0013 स गाढविद्धः समरे महात्मा 08_042_0014 विघूर्णमानः श्लथहस्तगाण्डिवः 08_042_0015 चचाल बीभत्सुरमित्रमर्दनः 08_042_0016 क्षितेः प्रकम्पे च यथाचलोत्तमः 08_042_0017 तदन्तरं प्राप्य वृषो महारथो 08_042_0018 रथाङ्गमुर्वीगतमुज्जिहीर्षुः 08_042_0019 रथादवप्लुत्य निगृह्य दोर्भ्यां 08_042_0020 शशाक दैवान्न महाबलोऽपि 08_042_0021 ततः किरीटी प्रतिलभ्य संज्ञां 08_042_0022 जग्राह बाणं यमदण्डकल्पम् 08_042_0023 दीप्तोऽर्जुनः प्राञ्जलिकं महात्मा 08_042_0024 ततोऽब्रवीद्वासुदेवोऽपि पार्थम् 08_042_0025 छिन्ध्यस्य मूर्धानमरेः शरेण 08_042_0026 न यावदारोहति वै रथं वृषः 08_042_0027 तथैव संपूज्य स तद्वचः प्रभोस् 08_042_0028 ततः क्षुरं प्रज्वलितं प्रगृह्य 08_042_0029 जघान कक्षाममलार्कवर्णां 08_042_0030 महारथे रथचक्रे विमग्ने % After the addl. colophon following 8.68.13 % K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08_043=0000 धृतराष्ट्र उवाच 08_043_0001 तस्मिंस्तु कर्णार्जुनयोर्विमर्दे 08_043_0002 दग्धस्य रौद्रेऽहनि विद्रुतस्य 08_043_0003 बभूव रूपं कुरुसृञ्जयानां 08_043_0004 बलस्य बाणोन्मथितस्य कीदृक् 08_043=0004 संजय उवाच 08_043_0005 शृणु राजन्नवहितो यथा वृत्तो महाक्षयः 08_043_0006 घोरो मनुष्यदेहानामाजौ नरवरक्षयः 08_043_0007 यत्र कर्णे हते पार्थः सिंहनादमथाकरोत् 08_043_0008 तदा तव सुतान्राजन्नाविवेश महद्भयम् 08_043_0009 न संधातुमनीकानि न चैवाथ पराक्रमे 08_043_0010 आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् 08_043_0011 वणिजो नावि भिन्नायामगाधे ह्यप्लवा यथा 08_043_0012 अपारे पारमिच्छन्तो हते द्वीपे किरीटिना 08_043_0013 सूतपुत्रे हते राजन्वित्रस्ताः शरविक्षताः 08_043_0014 अनाथा नाथमिच्छन्तो मृगाः सिंहैरिवार्दिताः 08_043_0015 भग्नशृङ्गा इव वृषा भग्नदष्ट्रा इवोरगाः 08_043_0016 प्रत्यपायाम सायाह्ने निर्जिताः सव्यसाचिना 08_043_0017 हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः 08_043_0018 सूतपुत्रे हते राजन्पुत्रास्ते व्यद्रवन्भयात् 08_043_0019 विशस्त्रकवचाः सर्वे कांदिशीका विचेतसः 08_043_0020 अन्योन्यमवमृद्नन्तो वीक्ष्यमाणा भयार्दिताः 08_043_0021 मामेव तूर्णं बीभत्सुर्मामेव च वृकोदरः 08_043_0022 अभियातीति मन्वानाः पेतुर्मम्लुश्च संभ्रमात् 08_043_0023 हयानन्ये रथानन्ये गजानन्ये महारथाः 08_043_0024 आहत्य जवसंपन्नाः पादाताः प्राद्रवन्भयात् 08_043_0025 कुञ्जरैः स्यन्दनाः क्षुण्णाः सादिनश्च महारथैः 08_043_0026 पदातिसंघाश्चाश्वौघैः पलायद्भिर्भयार्दिताः 08_043_0027 व्यालतस्करसंकीर्णे सार्थहीना यथा वने 08_043_0028 तथा त्वदीया निहते सूतपुत्रे तदाभवन् 08_043_0029 हतारोहास्तथा नागाश्छिन्नहस्तास्तथा नराः 08_043_0030 सर्वं पार्थमयं लोकं संपश्यन्तो भयातुराः 08_043_0031 तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् 08_043_0032 दुर्योधनोऽथ स्वं सूतं वाहेत्युक्त्वेदमब्रवीत् 08_043_0033 नातिक्रमिष्यते पार्थो धनुष्पाणिर्व्यवस्थितः 08_043_0034 जघन्य एव सैन्यानां शनैरश्वानचोदयत् 08_043_0035 जघन्ये युध्यमानं हि कौन्तेयो मां न संशयः 08_043_0036 नोत्सहेत व्यतिक्रान्तुं वेलामिव महोदधिः 08_043_0037 अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् 08_043_0038 निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् 08_043_0039 तच्छ्रुत्वा कुरुराजस्य शूरार्थसदृशं वचः 08_043_0040 सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् 08_043_0041 रथाश्वगजहीनास्तु पादातास्तव मारिष 08_043_0042 पञ्चविंशतिसाहस्रा युद्धायैव व्यवस्थिताः 08_043_0043 तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः 08_043_0044 बलेन चतुरङ्गेण परिक्षिप्य निजघ्नतुः 08_043_0045 प्रत्ययुध्यन्त ते सर्वे भीमसेनं सपार्षतम् 08_043_0046 पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी 08_043_0047 अक्रुध्यत तदा भीमस्तै रणे प्रत्युपस्थितैः 08_043_0048 सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत 08_043_0049 न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः 08_043_0050 योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः 08_043_0051 जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 08_043_0052 अवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः 08_043_0053 पदातिनोऽपि संरब्धास्त्यक्त्वा जीवितमात्मनः 08_043_0054 भीममभ्यद्रवन्संख्ये पतंगा इव पावकम् 08_043_0055 आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः 08_043_0056 विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् 08_043_0057 श्येनवद्व्यचरद्भीमो गदाहस्तो महाबलः 08_043_0058 पञ्चविंशतिसाहस्रांस्तावकानामपोथयत् 08_043_0059 हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः 08_043_0060 धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः 08_043_0061 धृष्टद्युम्नोऽपि च महानमित्रगणमर्दनः 08_043_0062 पुत्रः पाञ्चालराजस्य धनुर्धरवरो युधि 08_043_0063 विप्रलीनान्रथाश्वेन पदातीयान्समन्ततः 08_043_0064 पञ्चविंशतिसाहस्रानवधीन्निशितैः शरैः 08_043_0065 शरैर्निकृत्ताः समरे धृष्टद्युम्नेन तावकाः 08_043_0066 पञ्चविंशतिसाहस्राः कालमार्छन्पदातयः 08_043_0067 हत्वा तत्पुरुषानीकं धृष्टद्युम्नो महाबलः 08_043_0068 भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत 08_043_0069 तं पारावतवर्णाश्वं क्रुद्धं क्रुद्धान्तकोपमम् 08_043_0070 धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् 08_043_0071 धनंजयो रथानीकमभ्यवर्तत वीर्यवान् 08_043_0072 माद्रीपुत्रौ तु शकुनिं सात्यकिश्च महारथः 08_043_0073 जवेनाभ्यपतन्हृष्टा निघ्नन्तः सौबलं बलम् 08_043_0074 तस्याश्ववारान्सुबहून्विनिहत्य शितैः शरैः 08_043_0075 तमभ्यधावंस्त्वरितास्ततो युद्धमभूत्तदा 08_043_0076 धनंजयोऽपि चाभ्येत्य रथानीकं तव प्रभो 08_043_0077 विश्रुतं त्रिषु लोकेषु व्याक्षिपद्गाण्डिवं धनुः 08_043_0078 कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् 08_043_0079 अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन्भयात् 08_043_0080 विप्रहीना रथाश्वेन गजैश्च परिवर्जिताः 08_043_0081 पञ्चविंशतिसाहस्राः कालमार्छन्पदातयः 08_043_0082 हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः 08_043_0083 पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः 08_043_0084 भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत 08_043_0085 महाधनुर्धरः श्रीमानमित्रगणसूदनः 08_043_0086 पारावतसवर्णाश्वं कोविदारमहाध्वजम् 08_043_0087 धृष्टद्युम्नरथं दृष्ट्वा प्राद्रवन्त भयाद्भृशम् 08_043_0088 गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ 08_043_0089 न चिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी 08_043_0090 चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष 08_043_0091 हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् 08_043_0092 ते सर्वे तावकान्प्रेक्ष्य द्रवमाणान्पराङ्मुखान् 08_043_0093 अभ्यद्रवञ्जिघांसन्तो वृषाञ्जित्वा यथा वृषाः 08_043_0094 सेनावशेषं तं दृष्ट्वा तव सैन्यं पराङ्मुखम् 08_043_0095 व्यवस्थितं सव्यसाची चुक्रोध बलवत्तदा 08_043_0096 धनंजयो रथानीकमभ्यवर्तत वीर्यवान् 08_043_0097 विश्रुतं त्रिषु लोकेषु व्याक्षिपद्गाण्डिवं धनुः 08_043_0098 तत एताञ्शरै राजन्सहस्रान्समवारयन् 08_043_0099 रजसा चोद्धतेनाथ न स्म किंचिद्व्यदृश्यत 08_043_0100 अन्यकारीकृते लोके शरभूते महीतले 08_043_0101 दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् 08_043_0102 भज्यमानेषु सैन्येषु कुरुराजो विशां पते 08_043_0103 परानभिमुखांश्चैव सुतस्ते समुपाद्रवत् 08_043_0104 ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् 08_043_0105 युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः 08_043_0106 त एनमभिवर्तन्त सहिताः समुपाद्रवन् 08_043_0107 नानाशस्त्रसृजः सर्वे भर्त्सयन्तो मुहुर्मुहुः 08_043_0108 दुर्योधनोऽप्यसंभ्रान्तस्तानरीन्निशितैः शरैः 08_043_0109 व्यधमद्युधि राजेन्द्र घोररूपो विशां पते 08_043_0110 तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् 08_043_0111 यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् 08_043_0112 नातिदूरापयातं तु कृतबुद्धिं पलायने 08_043_0113 दुर्योधनः स्वकं सैन्यमपश्यच्छरविक्षतम् 08_043_0114 ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः 08_043_0115 हर्षयन्निव तान्योधानिदं वचनमब्रवीत् 08_043_0116 न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च 08_043_0117 यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः 08_043_0118 अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ 08_043_0119 यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 08_043_0120 विप्रयातांश्च नो भिन्नान्पाण्डवाः कृतकिल्बिषाः 08_043_0121 अनुसृत्य वधिष्यन्ति श्रेयान्नः समरे वधः 08_043_0122 सुखं सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् 08_043_0123 मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते 08_043_0124 शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः 08_043_0125 यदा शूरं च भीरुं च मारयत्यन्तको यमः 08_043_0126 को नु मूढो न युध्येत मादृशः क्षत्रियव्रतः 08_043_0127 द्विषतो भीमसेनस्य क्रुद्धस्य वशमेष्यथ 08_043_0128 पितामहैराचरितं न धर्मं हातुमर्हथ 08_043_0129 न हि धर्मोऽस्ति पापीयान्क्षत्रियस्य पलायनात् 08_043_0130 न युद्धधर्माच्छ्रेयोऽन्यः पन्थाः स्वर्गस्य कौरवाः 08_043_0131 अचिरेण हता लोकं सर्वे योधाः समाप्नुत 08_043_0132 एवं ब्रुवति ते पुत्रे सैनिका भृशविक्षताः 08_043_0133 अनवेक्ष्यैव तद्वाक्यं प्राद्रवन्सर्वतोमुखम् 08_043=0133 Colophon. % K4 V1 B D (except D2.8) T1.2 G M2-4 ins. after % 8.68: M1 ins. (lines 13-16 only) after 8.68.60: 08_044=0000 संजय उवाच 08_044_0001 हते वैकर्तने कर्णे कुरवो भयपीडिताः 08_044_0002 वीक्षमाणा दिशः सर्वाः पलायन्ते स्म सर्वतः 08_044_0003 वीरं तु निहतं श्रुत्वा शत्रुभिः परमाहवे 08_044_0004 सर्वे दिशोऽन्वकीर्यन्त तावका भयमोहिताः 08_044_0005 ततोऽवहारं चक्रुस्ते राजन्योधाः समन्ततः 08_044_0006 वार्यमाणा भयोद्विग्नास्तव पुत्रेण भारत 08_044_0007 तेषां तु मतमाज्ञाय पुत्रस्ते भरतर्षभ 08_044_0008 अवहारं ततश्चक्रे शल्यस्यानुमते नृप 08_044_0009 योधैर्महारथैः सार्धं वृतो भारत तावकैः 08_044_0010 हतावशेषैस्त्वरितः शिबिरायैव दुद्रुवे 08_044_0011 गान्धाराणां सहस्रेण शकुनिः परिवारितः 08_044_0012 हतमाधिरथिं दृष्ट्वा शिबिरायैव दुद्रुवे 08_044_0013 कृपः शारद्वतो राजन्नागानीकेन संवृतः 08_044_0014 महता मेघकल्पेन शिबिरायैव दुद्रुवे 08_044_0015 अश्वत्थामा ततः शूरो विनिःश्वस्य मुहुर्मुहुः 08_044_0016 पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे 08_044_0017 संशप्तकावशेषेण बलेन महता वृतः 08_044_0018 सुशर्मापि ययौ राजन्वीक्षमाणो भयातुरान् 08_044_0019 दुर्योधनोऽपि नृपतिर्हतसर्वस्व आतुरः 08_044_0020 ययौ शोकसमाविष्टश्चिन्तयन्विमना बहु 08_044_0021 छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः 08_044_0022 प्रययौ शिबिरायैव वीक्षमाणो दिशो दश 08_044_0023 ततोऽपरे सुबहवो भारतानां महारथाः 08_044_0024 प्राद्रवन्त रणं हित्वा भयाविष्टा विचेतसः 08_044_0025 अश्रुकण्ठा भयोद्विग्ना वेपमानाः सुविह्वलाः 08_044_0026 कुरवः प्रद्रुताः सर्वे दृष्ट्वा कर्णं निपातितम् 08_044_0027 प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः 08_044_0028 व्यद्रवन्त दिशो भीताः कुरवः कुरुसत्तम 08_044_0029 तेषां योधसहस्राणां तावकानां महामृधे 08_044_0030 नासीत्तत्र पुमान्कश्चिद्यो युद्धाय मनो दधे 08_044_0031 हते कर्णे महाराज निराशाः कुरवोऽभवन् 08_044_0032 जीवितेष्वथ राज्येषु दारेषु च धनेषु च 08_044_0033 तान्समानीय पुत्रस्ते यत्नेन महता विभो 08_044_0034 निवेशाय मनो दध्रे दुःखशोकसमन्वितः 08_044_0035 तस्याज्ञां शिरसा तेऽपि प्रतिगृह्य विशां पते 08_044_0036 विवर्णवदना दीना न्यविशन्त महारथाः 08_044=0036 Colophon.