% Mahabharata: supplementary passages - Aranyakaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 03, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 03*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 03*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % D5 S (G4 M2 damaged), which om. the intro- % ductroy mantra, begin as follows. D5 begins with % śrīgaṇeśāya namaḥ; T1 hariḥ oṃ śubham astu | avighnam astu | āraṇya- % parva | śrīvedavyāsāya namaḥ; T2 oṃ. G1 begins with hariḥ % oṃ, which is followed by: 03*0002_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 03*0002_02 प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये % G2 begins with: 03*0003_01 ओं व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् 03*0003_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 03*0003_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 03*0003_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः % 3.1.10 % After 10, S ins.: 03*0004_01 ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत 03*0004_02 ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् % 3.1.28 % After 28, Dn D5 ins.: 03*0005_01 अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः % 3.1.43 % After 43, S ins.: 03*0006_01 राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः 03*0006_02 अशेत तां निशां राजा दुःखशोकसमाहतः % 3.2.17 % D5 G2 ins. after 17: D2, % after 16: 03*0007_01 शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा 03*0007_02 ऊहापोहोऽपि विज्ञानं तत्त्वज्ञानं च धीगुणाः % 3.2.21 % After 20, D1.2 ins.: 03*0008_01 व्याधयोऽत्र शरीरेऽस्मिन्वातपित्तकफोद्भवाः 03*0008_02 अजीर्णप्रभवाः सर्वे दुःखाः पापोद्भवास्तथा % 3.2.38 % After 38ab, G2 ins.: 03*0009_01 अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम् % 3.2.47 % After 47ab, K2 B % (except B1) D (except D3) ins.: 03*0010_01 धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता % 3.2.54 % After 54ab, N (K1.4 missing) ins.: 03*0011_01 उत्थाय चासनं दद्यादेष धर्मः सनातनः % 3.2.58 % After 58, N (K1.4 missing; K3 om. lines % 1-2) ins.: 03*0012_01 चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् 03*0012_02 अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः 03*0012_03 यो दद्यादपरिक्लिष्टमध्वनि वर्तते 03*0012_04 श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् % 3.3.5 % For 5d, D1 reads savitāraṃ % pitāmahaḥ, and cont.: 03*0013_01 सान्त्वयित्वा ततो देवः प्राणिकार्ये युयोज च % 3.3.13 % After % 13ab (transposed), K2 B2.4 Dn D4.6 ins.: 03*0014_01 विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः % while G2 ins.: 03*0015_01 ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम् 03*0015_02 अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् % 3.3.14 % After 14ab (transposed), K2 B Dc Dn D2.4.6 ins.: 03*0016_01 सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् % 3.3.15 % After the ref., S (except M2) ins. a % variant of 14abcd: 03*0017_01 पुष्पोपहारैर्बलिभिर्बहुशश्च यथाविधि 03*0017_02 सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः % After 15, S (except M2) ins.: 03*0018_01 मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम् 03*0018_02 भगवन्नास्ति चेद्गुह्यं तच्च मे ब्रूहि सांप्रतम् % 3.3.25 % After % 25ab, N (K1.4 missing) ins.: 03*0019_01 स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः 03*0019_02 अनन्तः कपिलो भानुः % 3.3.26 % After 26a, % N (K1.4 missing) ins.: 03*0020_01 सर्वधातुनिषेवितः % 3.4.3 % D3 (marg. sec. m.) S % ins. after 3ab: K2 Dn D5.6 (both latter marg.), % after 2: 03*0021_01 गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप 03*0021_02 यावद्वाञ्छति पाञ्चाली पात्रेणानेन सुव्रत % After 3cd, K2 B (except B1) Dn D4.6 ins.: 03*0022_01 इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि % 3.4.4 % After 4, B3.4 ins.: 03*0023=00 युधिष्ठिर उवाच 03*0023_01 त्वत्प्रसादाद्द्विजश्रेष्ठ यदिष्टं प्राप्तवानहम् % 3.5.3 % After 3, T2 G2-4 ins.: 03*0024_01 सौबलेनैव पापेन दुर्योधनहितैषिणा 03*0024_02 क्रूरमाचरितं कर्म न मे प्रियमनुष्ठितम् 03*0024_03 तथैवं हि कृते तत्र तद्भवान्वक्तुमर्हति 03*0024_04 उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम् 03*0024_05 नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः 03*0024_06 यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वनमागताः % 3.5.7 % Dn ins. after 7cd: Ś1 % K3, which om. 7cd, ins. after 7ab: 03*0025_01 यशो न नश्येज्ज्ञातिभेदश्च न स्याद् 03*0025_02 धर्मो न स्यान्नैव चैवं कृते त्वाम् % 3.5.10 % After 10, T G2-4 ins.: 03*0026_01 येषां राजा धर्मपुत्रो महात्मा 03*0026_02 तेषां लोके किं नु दुष्प्रापमस्ति % 3.5.12 % After % 12, G2 ins.: 03*0027_01 ध्रुवं विनाशस्तव पुत्रेण धीमन् 03*0027_02 सबन्धुवर्गेण सहैव राजभिः 03*0027_03 चतुर्दशे चैव वर्षे नरेन्द्र 03*0027_04 कुलक्षयं प्राप्स्यसि राजसिंह 03*0027_05 तस्मात्कुरुष्वाधिपत्ये नरेन्द्र 03*0027_06 युधिष्ठिरं धर्मवतां वरिष्ठम् % 3.6.20 % After 20, K2 ins.: 03*0028_01 तस्मात्सत्यं सततं वै ब्रुवाणो 03*0028_02 लोकस्य हृद्यो भवतीति सद्यः % 3.6.21 % After 21, K2 % ins.: 03*0029_01 मित्रैः पुत्रैर्भूमिहस्त्यश्वभूरि 03*0029_02 महीमिमां पालयितुं पुरस्तात् % 3.7.1 % After 1, K2 % Dn D6 ins.: 03*0030_01 विदुरस्य प्रभावं च संधिविग्रहकारितम् 03*0030_02 विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति % 3.7.2 % After 2, D2 ins.: 03*0031_01 पपात सहसा राजा छिन्नद्रुम इवावशः % 3.7.17 % After 17, % M1 ins.: 03*0032_01 सोऽभिगत्वा तदा वेश्म राज्ञः समभिवाद्य च 03*0032_02 उपातिष्ठन्महात्मानं राजानं प्रेष्यवत्तदा % 3.7.20 % After % 20ab, D3 ins.: 03*0033_01 धृतराष्ट्रो महाराज भ्रातृस्नेहादुवाच ह 03*0033_02 युधिष्ठिरस्तु कुशली भ्रातृभिः सह तिष्ठति 03*0033_03 अथ रात्रिं दिनं चाहं त्वत्कृते भरतर्षभ 03*0033_04 प्रीतस्त्वमेव मे नित्यं भ्राता सर्वगुणान्वितः % 3.8.9 % After 9ab, K3 (which om. 9cd) ins.: 03*0034_01 अथागमिष्यन्ति पुनः पाण्डवा वारणाह्वयम् % 3.8.11 % After 11, % M1 ins.: 03*0035_01 तथा तद्भविता राजन्नान्यथा तद्भविष्यति % K3 D1-3.6 (marg.) ins. after 11: Ś1 B4 Dn, after 12: 03*0036_01 नागमिष्यन्ति ते वीरा अकृत्वा कालसंविदम् 03*0036_02 आगच्छेयुश्च ते मोहात्पुनर्द्यूतं न संशयः % 3.8.20 % After 20, M ins.: 03*0037_01 एतत्कृत्यतमं राज्ञः कौरव्यस्य महात्मनः % 3.11.7 % After 7ab, K2 % ins.: 03*0038_01 तमागतमृषिं दृष्ट्वा धृतराष्ट्रो जनेश्वरः 03*0038_02 पूजयित्वा यथान्यायं पप्रच्छागमनक्रियाम् % 3.12.2 % After 2, D2 ins.: 03*0039_01 यं जघानैकचक्रायां भीमो भीमपराक्रमः 03*0039_02 राक्षसं क्रोधताम्राक्षं दर्पोत्सिक्तं बलाधिकम् 03*0039_03 तस्य भ्राता महावीर्यः कनीयानुरुविक्रमः 03*0039_04 भ्रातृनाशसमुत्थेन छन्नो व्यसनभस्मना 03*0039_05 भीमसेनान्तरप्रेप्सुश्चचार पृथिवीमिमाम् 03*0039_06 स निर्जितानुपाश्रौषीत्पाण्डवाननुलक्षये % 3.12.22 % After 22, D1 ins.: 03*0040_01 पैठीनगोत्रे उत्पन्नो नास्तिको वेदनिन्दकः % 3.12.28 % K2 D2 cont.: 03*0041_01 विस्मयं परमं गत्वा राक्षसो घोरदर्शनः % 3.13.2 % After 2a, T1 % ins.: 03*0042_01 धृष्टद्युम्नः प्रतापवान् 03*0042_02 शिशुपालसुतः श्रीमान् % 3.13.3 % After 3ab, K2 ins.: 03*0043_01 केशवः सात्यकिश्चैव धृष्टद्युम्नश्च पार्षतः 03*0043_02 अमात्यैः सह मित्रैश्च बलेन स्वजनेन च 03*0043_03 वने तेन ययुः पार्थानूचुः किं करवामहे % 3.13.4 % After 4, K2 B D (except D1-3) ins.: 03*0044_01 अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् % 3.13.5 % After 5, % B (except B1) Dn2 D1.2 ins.: 03*0045_01 एतान्निहत्य समरे ये च तेषां पदानुगाः 03*0045_02 तांश्च सर्वान्विनिर्जित्य सहितान्सनराधिपान् % 3.13.14 % After 14, K2 B2 Dc Dn ins.: 03*0046_01 लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् % 3.13.15 % After 15, % T2 G3.4 ins.: 03*0047_01 योगकर्ता हृषीकेश सांख्यकर्ता सनातनः 03*0047_02 शीलस्त्वं सर्वयोगानां वीराणां नियमस्य च % 3.13.25 % After 25, Dn D6 ins.: 03*0048_01 प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो 03*0048_02 अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः % 3.13.29 % After 29, B2-4 Dc Dn D4-6 ins.: 03*0049_01 एवमेते युधि हता भूयश्चान्याञ्शृणुष्व ह % 3.13.34 % After 34, K2 Dn ins.: 03*0050_01 युगादौ तव वार्ष्णेय नाभिपद्मादजायत 03*0050_02 ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत् 03*0050_03 तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ 03*0050_04 तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः 03*0050_05 ललाटाज्जातवाञ्शम्भुः शूलपाणिस्त्रिलोचनः 03*0050_06 इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ 03*0050_07 त्वन्नियोगकारावेताविति मे नारदोऽब्रवीत् % K2 Dn cont.: Ś1 K3 B Dc D1-6 ins. after 34: 03*0051_01 तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः 03*0051_02 इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने % 3.13.41 % After % the ref., K2 B (except B1) Dc Dn D4-6 ins.: 03*0052_01 एवमुक्ते तु वचने केशवेन महात्मना % while T G2.4 ins.: 03*0053_01 इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं प्रियम् 03*0053_02 प्रीयमाणो हृषीकेशस्तूष्णीमासां बभूव ह % 3.13.43 % B4 Dc2 D5 G2.4 ins. after % the ref.: Dc1 T G3 (which all om. the ref.), ins. % after 42: 03*0054_01 वासुदेव वसूनां च वासवो बहुधाच्युत 03*0054_02 देवदेवोऽसि लोकानां कृष्णद्वैपायनोऽब्रवीत् % 3.13.46 % After 46, K2 Dn ins.: 03*0055_01 ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः 03*0055_02 क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव % 3.13.55 % After 55, D2 ins.: 03*0056_01 कृष्यमाणां तथा दीनामनाथामिव माधव 03*0056_02 आहुश्चैतान्षण्डतिलान्पञ्च चैव तु पाण्डवान् 03*0056_03 पतिमन्यं वृणीष्वेति सर्वे ते मधुसूदन % 3.13.70 % After 70, Dc2 ins.: 03*0057_01 कालः सृजति भूतानि कालः संहरते प्रजाः 03*0057_02 तत्कालेन कृतं मन्ये न ते पौरुषवर्धनम् % 3.13.86 % After 86, N (K1.4 missing) ins.: 03*0058_01 सा दृष्ट्वा पाण्डवं तत्र शयानं भ्रातृभिः सह 03*0058_02 हृच्छयेनाभिभूता हि भीमसेनमकामयत् % 3.13.88 % After 88, all MSS. except T1 G1 M ins.: 03*0059_01 सैवमुक्ता तु भीमेन राक्षसी कामरूपिणी 03*0059_02 भीमसेनं महात्मानमिदमाह शुचिस्मिता 03*0059_03 पलायध्वमितः क्षिप्रं मम भ्राता सुवीर्यवान् 03*0059_04 आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् 03*0059_05 अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः 03*0059_06 नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् % Ś1 K3 D1-3.5 cont.: 03*0060_01 आगतं प्रतियोत्स्यामि राक्षसं भ्रातरं तव % 3.13.90 % On the other hand, K3 % D2.3.5 ins. before 90: 03*0061_01 अथैनामब्रवीत्क्रुद्धो राक्षसः पुरुषादकः % 3.13.92 % After 92, K3 % D3.5 (om. line 2) ins.: 03*0062_01 तमागतमभिप्रेक्ष्य भीमसेनो महाबलम् 03*0062_02 उत्थाय सहसा रक्षो निजग्राह महाबलः % 3.13.96 % Dn D2-6 ins. after 96: K3 (which om. 93-96) % cont. after 62*: 03*0063_01 विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ 03*0063_02 निजघान महावीर्यस्तं तदा निर्बलं बली % After line 1, D2 ins.: 03*0064_01 तलैरशनिकल्पैश्च मुष्टिभिश्चाहनत्तदा % On the other hand, B2 ins. after 96: 03*0065_01 ततो भीमो महाबाहू रूपमास्थाय वै महत् 03*0065_02 जघान राक्षसं क्रुद्धो वृत्रं देवपतिर्यथा % 3.13.113 % After % 113, N (K1.4 missing) ins.: 03*0066_01 चतुर्भिः कारणैः कृष्ण त्वया रक्ष्यास्मि नित्यशः 03*0066_02 संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव % 3.13.114 % After 114ab, B2.4 ins.: 03*0067_01 द्रौपद्यास्तद्वचः श्रुत्वा क्रोधामर्षसमन्वितः % while B3 ins.: 03*0068_01 सान्त्वयंश्च वरारोहां सुवाक्यैर्भरतर्षभ % 3.13.115 % D1.2.6 % ins. after 115: K3 (which om. 115cd) ins. after 115ab: 03*0069_01 त्वं श्रोष्यस्यनवद्याङ्गि दुर्योधनमुखान्रिपून् % 3.13.117 % N % (K1.4 missing) ins. after 117 (Ś1 K3 D1-3 however % read line 1 after 118): 03*0070_01 तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात् 03*0070_02 साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् 03*0070_03 आबभाषे महाराज द्रौपदीमर्जुनस्तदा 03*0070_04 मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः 03*0070_05 तथा तद्भविता देवि नान्यथा वरवर्णिनि % 3.13.118 % After 118, Ś1 K3 D1-3 ins. line 1 of 70*; % while D5 ins.: 03*0071_01 शकुनिं त्वक्षकितवं माद्रीपुत्रो हनिष्यति % 3.14.5 % After 5, M2 ins.: 03*0072_01 पुष्करेण नरेन्द्रेण ताञ्च वक्ष्यामि तस्य वै % 3.14.13 % After 13, D1 ins.: 03*0073_01 सर्वांस्ताननुगृह्णीम बद्ध्वा पाशैस्तु वारुणैः % 3.15.6 % After % 6, S (except M2) ins.: 03*0074_01 चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः % 3.15.15 % After 15, D1.2 ins.: 03*0075_01 गतः कौरव्य दुष्टात्मा मार्तिकावतिको नृपः % 3.15.22 % After 22, % K2 B Dc Dn D2.4-6 ins.: 03*0076_01 द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् % while D1 ins.: 03*0077_01 श्रुत्वैव तत्क्षणं वेगादागतोऽहं नराधिप % 3.16.16 % After 16, % T G3.4 M1 ins.: 03*0078_01 संक्रमा भेदिताः सर्वे प्राकाराश्च नवीकृताः % 3.18.15 % After 15, Ś1 K2 B D (except D1-3) ins.: 03*0079_01 तानापतत (सिच्!) बाणौघान्स चिच्छेद महाबलः 03*0079_02 ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम % 3.21.15 % After 15, S (except M2) % ins.: 03*0080_01 दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके % 3.21.16 % After % 16, T G2-4 M1 ins.: 03*0081_01 स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे 03*0081_02 मद्बाहुना च सेनायां शिष्टायां किंचिदेव च % 3.21.29 % After 29, N (except K3; K1.4 missing) ins.: 03*0082_01 पतितास्तेऽपि भक्ष्यन्ते समुद्राम्भोनिवासिभिः % 3.21.32 % K2 Dn D2 ins. after 32ab; K3 % (which om. 32ab) D1 ins. after 31: 03*0083_01 असयः शक्तिमुशलपाशार्ष्टिकणपाः शराः % 3.21.34 % After % 34, Ś1 K2 B D (except D1.2) ins.: 03*0084_01 अङ्गारपांशुवर्षं च शस्त्रवर्षं च भारत % 3.21.35 % K3 % (which om. 35ef and line 1 of the foll. passage) ins. % after 35cd: D1, after 35ef: 03*0085_01 स मोहयामास तदा मायया युधि दानवः 03*0085_02 ततो हतायां च मया मायायां युधि दानवः % 3.22.5 % After 5, K2 B Dc Dn1.n2 D4-6 ins.: 03*0086_01 अवस्थातुं न शक्यामि अङ्गं मे व्यवसीदति % 3.23.8 % After 8, B3 ins.: 03*0087_01 शरैर्नानाविधाकारैर्दिव्यास्त्रप्रतिमन्त्रितैः 03*0087_02 अस्त्रैः शस्त्रैश्च विविधैः खस्था ह्यन्तर्हिता अपि % 3.23.24 % After 24, G1 ins.: 03*0088_01 जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून् 03*0088_02 स एष नान्यैर्वध्यो हि त्वामृते नैव कैश्चन % 3.23.28 % After 28, K2 B D (except D2; % D1.3 missing) ins.: 03*0089_01 योजयं तत्र धनुषा दानवान्तकरं रणे % 3.23.41 % After 41, Dn2 % ins.: 03*0090_01 मय्यागतेऽथवा वीर द्यूतं न भविता तथा % On the other hand, K2 B Dc Dn ins. after 41 (Dn2, % after 90*): 03*0091_01 अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् % 3.23.43 % After 43, Ś1 K2.3 % B2.4 D (D1.3 missing) ins.: 03*0092_01 परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः 03*0092_02 संमानितश्च धौम्येन द्रौपद्या चार्चितोऽश्रुभिः % 3.26.4 % After 4, N (except K3; K1.4 % D1.3 missing) T2 G2-4 ins.: 03*0093_01 तमागतं ज्वलितहुताशनप्रभं 03*0093_02 महामनाः कुरुवृषभो युधिष्ठिरः 03*0093_03 अपूजयत्सुरऋषिमानवार्चितं 03*0093_04 महामुनिं ह्यनुपमसत्त्ववीर्यवान् % 3.28.5 % After 5, B1 Dc2 ins.: 03*0094_01 वचनान्यमनोज्ञानि दुर्वाच्यानि च संसदि % 3.28.16 % N (K1.4 D1.3 missing; Ś1 K3 D2.5 om. line 1) % ins. after 16cd: M2 ins. line 1 after 16ab and line 2 % after 16cd(!): 03*0095_01 सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे 03*0095_02 सर्वकामैः सुविहितैर्यदपूजयथा द्विजान् % 3.28.31 % After 31c, N % (K1.4 D1.3 missing) M2 ins.: 03*0096_01 कस्मात्क्षमसि पार्थिव 03*0096_02 नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ 03*0096_03 अदुःखार्हौ मनुष्येन्द्र % 3.28.32 % After 32ab, K2 B Dc % Dn D4-6 ins.: 03*0097_01 धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम् % 3.28.33 % After % 33ab, T1 G1 ins.: 03*0098_01 त्यक्तवांस्त्वं विनाशाय व्यक्तं भृगुपतिर्यथा % 3.29.22 % After 22, N (K1.4 D1.3 missing) M2 % ins.: 03*0099_01 काले काले तु संप्राप्ते मृदुस्तीक्ष्णोऽपि वा भवेत् % 3.29.31 % After 31ab, S ins.: 03*0100_01 अन्वीक्ष्य कारणं चैव कार्यं तेजः क्षमापि वा % 3.30.1 % Before 1, Dc1 D2 ins.: 03*0101=00 वैशंपायन उवाच 03*0101_01 द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम् 03*0101_02 उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः 03*0101_03 कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः 03*0101_04 येन क्रोधं महाप्राज्ञे बहुधा बहु मन्यसे 03*0101_05 क्रोधं मूलहरं शत्रुं कारणैः शृणु तं मम % 3.30.2 % After % 2ab, S (except M2) ins.: 03*0102_01 यो न संहरते क्रोधं तस्याभावो भवत्युत 03*0102_02 अभावकरणं तस्मात्क्रोधो भवति शोभने % 3.30.40 % After % 40, Ś1 K2 B D (D1.3 missing) ins.: 03*0103_01 क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः % 3.30.45 % K3 B D (D1.3 missing) M2 ins. after 45ab: % K2, after 45cd: G4, after 45ef: M1 after 46: 03*0104_01 कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति % 3.30.47 % After 47, D2 % ins.: 03*0105_01 यत्र पार्थो धनुष्पाणिर्भीमः कृष्णश्च वीर्यवान् % 3.30.48 % After 48ab, % D2 ins.: 03*0106_01 क्षयः सर्वस्य लोकस्य पृथिव्यामिति मे मतिः 03*0106_02 भीष्मो द्रोणश्च कर्णश्च किं शेषं तत्र पश्यसि % 3.31.1 % After 1, K2 B (except B1) Dc Dn D4-6 % ins.: 03*0107_01 कर्मभिश्चिन्तितो लोको गत्यागत्या पृथग्विधः 03*0107_02 तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति % 3.31.8 % After 8, B3 ins.: 03*0108_01 छायेवान्वेति पुरुषं धर्मः साधु मयार्जितः % 3.31.11 % After 11, K2 B Dc Dn D4-6 T2 G2-4 ins.: 03*0109_01 भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका % 3.31.13 % After 13, Dc2 Dn2 D5 ins.: 03*0110_01 श्वभ्यश्च श्वपचेभ्यश्च दत्त्वा शिष्टेन जीवसि % 3.32.4 % K2.3 B Dc1 Dn D4-6 ins. after 4ef (B4, after 4cd): % Ś1 K1 D2 (which om. 4ef), after 4cd: 03*0111_01 धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम् % 3.32.14 % Ś1 K1.2 B D (D1.3 missing) ins. after 14 % (D2, which om. 14cd, ins. after 14ab): 03*0112_01 उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान् % 3.32.20 % Ś1 K2 B D (D1.3 missing) T2 % G2-4 ins. after 20: K1, which om. 20, ins. after 19: 03*0113_01 यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भामिनि 03*0113_02 नैव तस्य परो लोको नायमस्तीति निश्चयः % 3.32.34 % After 34ab, Ś1 K1-3 B4 D (D1.3 missing) ins.: 03*0114_01 अपि कल्पसहस्रेण नरः श्रेयोऽधिगच्छति % 3.33.7 % After 7, N (K4 D1 missing) T2 % G1.3 ins.: 03*0115_01 अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन 03*0115_02 तदेवाभिप्रपद्येत न विहन्यात्कथंचन % 3.33.10 % After % 10ab, Ś1 K1.3 B4 Dc Dn D2.3.5 ins.: 03*0116_01 तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् % 3.33.36 % After 36ab, M1 ins.: 03*0117_01 आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् % After 36, S (except G4) % ins.: 03*0118_01 तत्तु निःसंशयं न स्यात्त्वय्यकर्मण्यवस्थिते % 3.34.13 % After 13, D2 ins.: 03*0119_01 अशक्यमिति वा कश्चित्क्षात्रं नैव स्मरिष्यसि % while T1 M2 ins.: 03*0120_01 दुर्मनुष्या हि निर्वेदादापन्नाः क्लीबजीविकाम् % 3.34.14 % After 14ab, B2.3 ins.: 03*0121_01 प्रतिपन्ना विषीदन्ति पङ्के गौरिव दुर्बला % B3 cont.: 03*0122_01 यदस्मान्सर्वकार्येषु समर्था धृतराष्ट्रजाः % 3.34.31 % After 31, T2 G (except % G1) ins.: 03*0123_01 कामार्थी चैव यः कामं न कामादन्यमृच्छति % 3.34.36 % After 36ab, D2 ins.: 03*0124_01 द्रव्यपरिग्रहायार्थो गरीयान्दुर्बलात्मनः % 3.34.50 % After 50, Ś1 K1.3 % B (except B3) Dc Dn D3-5 T2 (om. line 2) G2.3 % (om. line 2).4 ins.: 03*0125_01 स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान् 03*0125_02 धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय % 3.34.70 % After 70, K2 B Dc2 Dn D5.6 ins.: 03*0126_01 न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः 03*0126_02 यथा सृष्टेन युद्धेन विजयेनेतरेण वा % 3.34.77 % After 77, T2 G2-4 ins.: 03*0127_01 धार्तराष्ट्रीं महाराज न शंसन्ति मतिं जनाः % 3.34.79 % After 79, K1.2 B % Dc Dn D4-6 ins.: 03*0128_01 इमामवस्थां च गते सहास्माभिररिंदम 03*0128_02 हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति % 3.34.83 % After 83, % Dc ins.: 03*0129_01 कः परैर्ह्रियमाणानामात्मभावेन संसहेत् % 3.34.85 % K1 ins. after 128*: K2 B Dc Dn % D4-6, after 85: 03*0130_01 शत्रुहस्तगतां राजन्कथं स्विन्नाहरेर्महीम् 03*0130_02 इह यत्नमुपाहृत्य बलेन महतान्वितः % 3.35.1 % Before 1, K1.2 B Dc Dn D4-6 ins.: 03*0131=00 वैशंपायन उवाच 03*0131_01 स एवमुक्तस्तु महानुभावः 03*0131_02 सत्यव्रतो भीमसेनेन राजा 03*0131_03 अजातशत्रुस्तदनन्तरं वै 03*0131_04 धैर्यान्वितो वाक्यमिदं बभाषे % 3.36.6 % After 6, Ś1 K1 ins.: 03*0132_01 कालो नूनं मनुष्यस्य नित्यं संनिहितोऽमृतः % 3.36.18 % After 18, K2.4 B Dc Dn D4-6 ins.: 03*0133_01 श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः 03*0133_02 अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी % 3.36.20 % After 20, K1.2.4 B D (except D1; % D3 missing) ins.: 03*0134_01 धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः % while K3 ins.: 03*0135_01 ज्ञाने तपसि शौर्ये वा यस्य न प्रथितं यशः 03*0135_02 विद्यायामथ लाभे वा मातुरुच्चार एव सः % 3.37.1 % After 1, K2 B D (except D1.2; D3 missing) S ins.: 03*0136_01 श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक् 03*0136_02 आयत्यां च तदात्वे च यः पश्यति स पश्यति 03*0136_03 धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम् 03*0136_04 कथं बलात्करिष्यामि मेरोरिव विमर्दनम् % 3.37.23 % After 23ab, K2 B Dc Dn D4-6 ins.: 03*0137_01 दुर्योधनान्नृपसुतात्तथा दुःशासनादपि % 3.37.24 % After 24, % K2 B D (except D2; D3 missing) ins.: 03*0138_01 प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि % 3.37.39 % After 39a, K4 ins.: 03*0139_01 र्षयो देवपतिं यथा 03*0139_02 संप्राप्य तद्वनं रम्यं % 3.38.6 % After 6, K4 D2 ins.: 03*0140_01 ऐकात्म्यं च गताः सर्वे धार्तराष्ट्रेण भारत % 3.38.7 % After 7ab, K1.2 B D (except % D1-3) ins.: 03*0141_01 आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्त्युत % 3.38.8 % After 8ab, K2 Dc2 Dn ins.: 03*0142_01 सग्रामनगरा पार्थ ससागरवनाकरा % 3.38.12 % After 12, S ins.: 03*0143_01 अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते % 3.38.18 % After 18, N (except Dc) ins.: 03*0144_01 अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः % K1.2 B Dn D4-6 cont.: 03*0145_01 संसाधयस्व कौन्तेय ध्रुवोऽस्तु विजयस्तव % 3.38.21 % After 21, % N (K1 om. lines 2-4) ins.: 03*0146_01 इदं च मे परं दुःखं यत्त्वां पार्थ सुयोधनः 03*0146_02 दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि 03*0146_03 तस्माद्दुःखादिदं दुःखं गरीय इति मे मतिः 03*0146_04 यदस्मान्प्रति सभ्येषु बह्वयुक्तमभाषत % 3.38.24 % After 24, N (Ś1 K1.3.4 D1-3 om. line 2) % ins.: 03*0147_01 बलवद्भिर्विरुद्धेन कार्यमेतत्त्वयानघ 03*0147_02 प्रयाह्यविघ्नेनैवाशु विजयाय महाबल % 3.38.25 % After 25ab, K4 D2 ins.: 03*0148_01 धर्मस्त्वां द्विषतः पातु भास्करश्च विभावसुः % K4 D2 cont.: K2 B (B1 om. line 2) Dc Dn D4-6 % ins. after 25ab: 03*0149_01 ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती 03*0149_02 इमा वै तव पान्थस्य पालयन्तु धनंजय % K2.4 B (B1 om. line 1) D (except D1.3) cont. % after 149*: 03*0150_01 ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः 03*0150_02 प्रपद्येऽहं वसून्रुद्रानादित्यान्समरुद्गणान् 03*0150_03 विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ % After 25, K2 B Dc Dn % D4-6 ins.: 03*0151_01 एवमुक्त्वाशिषः कृष्णा विरराम यशस्विनी % while G4 ins. after 25ef (transposed): 03*0152_01 अवरोधाद्वने वासात्सर्वस्वहरणादपि 03*0152_02 इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनम् % For stanzas 20-25, S subst. the foll. passage % of 33 lines (with some v.l. which have been ignored): 03*0153_01 प्राञ्जलिः पाण्डवं कृष्णा देवानां कुर्वती नमः 03*0153_02 वाग्भिः परमशक्ताभिर्मङ्गलाभिरभाषत 03*0153_03 (25ab) नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम् 03*0153_04 धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः 03*0153_05 ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनंजय 03*0153_06 ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः 03*0153_07 प्रपद्येथा वसून्रुद्रानादित्यान्समरुद्गणान् 03*0153_08 विश्वेदेवांस्तथादित्याञ्शान्त्यर्थं भरतर्षभ 03*0153_09 (25cd) स्वस्ति तेऽस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ 03*0153_10 (25ef) पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः 03*0153_11 अवरोधाद्वने वासात्सर्वस्वहरणादपि 03*0153_12 इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् 03*0153_13 (21ab) मा स्माहं क्षत्रियकुले जातु चित्पुनराभवम् 03*0153_14 (21cd) ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका 03*0153_15 ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ 03*0153_16 वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे 03*0153_17 जेता यः सर्वशत्रूणां यः पावकमतर्पयत् 03*0153_18 जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ 03*0153_19 अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते 03*0153_20 त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा 03*0153_21 (20ab) यत्तत्कुन्ती महाबाहो जातस्यैच्छद्धनंजय 03*0153_22 (20cd) तत्ते सर्वं तथैवास्तु यथा च मनसेच्छसि 03*0153_23 वसुदेवस्वसा देवी त्वामार्या पुनरागतम् 03*0153_24 सा पश्यतु पृथा पार्थ सहस्राक्षमिवादितिः 03*0153_25 (22ab) नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे 03*0153_26 (22cd) रंस्यन्ते तव कर्माणि कीर्तयन्तः पुनः पुनः 03*0153_27 (23ab) नैव नः पार्थ भोगेषु न धने नोत जीविते 03*0153_28 (23cd) तुष्टा बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि 03*0153_29 आशा संजायते वीर त्वय्यरण्यं प्रपद्यति 03*0153_30 (24ab) त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठिते 03*0153_31 (24cd) जीवितं मरणं चैव स्वर्गोऽथ नरकस्तथा 03*0153_32 (24ef) आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव 03*0153_33 कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् % After 25, K2 B Dc Dn D4-6 ins.: 03*0154_01 एवमुक्त्वाशिषः कृष्णा विरराम यशस्विनी % 3.38.26 % After 26ab, K1 B4 Dc D1.3.5 % ins.: 03*0155_01 कृष्णाकटाक्षपाथेयं हृदि कृत्वा ततोऽर्जुनः % After 26, T G1.3.4 % M1 ins.: 03*0156_01 शनैरिव दिशं वीर उदीचीं भरतर्षभः 03*0156_02 संहरंस्तरसा वृक्षाँल्लतावल्लीश्च भारत 03*0156_03 असज्जमानो वृक्षेषु जगाम सुमहाबलः % 3.38.27 % After 27, K2 B D (except D1-3) ins.: 03*0157_01 सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् 03*0157_02 दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः % 3.38.30 % After % 30, K2.4 B D (except D1.3) ins.: 03*0158_01 तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः % K4 D2 (both om. lines 3-4) cont.: S (except G2 % M2) ins. after 30: 03*0159_01 गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः 03*0159_02 प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत् 03*0159_03 ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन 03*0159_04 समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः % 3.39.13 % After 13, % M1 ins.: 03*0160_01 गन्धर्वैरप्सरोभिश्च क्रीडद्भिरुपशोभितम् 03*0160_02 मत्तैः किंपुरुषैश्चैव पानभूमिगतैस्तथा 03*0160_03 तत्प्रियाभिः समन्ताच्च व्यावृत्य परिवीक्षितः 03*0160_04 जगाम नरशार्दूलो देवं द्रष्टुं पिनाकिनम् % 3.39.25 % After 25ab, % K (except K3) B Dn D4.6 M1 (most of which om. % 25cd) ins.: 03*0161_01 निवेदयिषवः पार्थं तपस्युग्रे समास्थितम् % 3.39.27 % After 27, K1.2 B D (except D1-3) % ins.: 03*0162_01 तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम् 03*0162_02 उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह % 3.39.28 % After % the ref., K1.2 B D (except D1-3) T2 G (except G1) % ins.: 03*0163_01 न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः % 3.40.6 % After 6, K4 D2 ins.: 03*0164_01 प्रेषयित्वा नु दितिजं मूकं वा पार्थनिश्चितम् 03*0164_02 मयेप्सितं मदीयैस्तु वस्तुं सह महाबलः 03*0164_03 तस्मादर्जुनबाणैस्त्वं निर्विद्धो हि ममैव च 03*0164_04 देहं त्यक्त्वा महाबाहो मामेवैष्यसि दानव % 3.40.12 % After 12, K1 ins.: 03*0165_01 मुमोच निशितं बाणं वज्राशनिसमं बलम् % 3.40.21 % After 21, K1 (om. lines % 5-8).2 B D (except D1-3) ins.: 03*0166_01 न मत्कृते त्वया वीर भीः कार्या वनमन्तिकात् 03*0166_02 इयं भूमिः सदास्माकमुचिता वसतां वने 03*0166_03 त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः 03*0166_04 वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन 03*0166_05 भवांस्तु कृष्णवर्त्माभः सुकुमारः सुखोचितः 03*0166_06 कथं शून्यमिमं देशमेकाकी विचरिष्यति 03*0166=06 अर्जुन उवाच 03*0166_07 गाण्डीवमाश्रयं कृत्वा नाराचांश्चाग्निसंनिभान् 03*0166_08 निवसामि महारण्ये द्वितीय इव पावकिः 03*0166_09 एष चापि मया जन्तुर्मृगरूपं समाश्रितः 03*0166_10 राक्षसो निहतो घोरो हन्तुं मामिह चागतः 03*0166=10 किरात उवाच 03*0166_11 मयैष धनुनिर्मुक्तैस्ताडितः पूर्वमेव हि 03*0166_12 बाणैरभिहतः शेते नीतश्च यमसादनम् % 3.40.24 % After 24, K1 B D % (except D1-3) T2 G3 (both latter om. lines 3-6) ins.: 03*0167_01 तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा 03*0167_02 रोषमाहारयामास ताडयामास चेषुभिः 03*0167_03 ततो हृष्टेन मनसा प्रतिजग्राह सायकान् 03*0167_04 भूयो भूय इति प्राह मन्द मन्देत्युवाच ह 03*0167_05 प्रहरस्व शरैरेतान्नाराचान्मर्मभेदिनः 03*0167_06 इत्युक्तो बाणवर्षं स मुमोच सहसार्जुनः % 3.40.38 % After 38, % B D (except D1-3) ins.: 03*0168_01 प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च 03*0168_02 मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः % 3.40.50 % After 50ab, K2 ins.: 03*0169_01 सुमुहूर्तं तथा ध्यात्वा सचेताः पुनरुत्थितः 03*0169_02 ततः प्रीतो भवस्तस्य भगवान्कामनाशनः % 3.40.51 % After 51ab, K1 reads line 1 of 173* (repeating it % after 54); while D1 ins.: 03*0170_01 आत्मानं दर्शयामास फाल्गुनः परवीरहा 03*0170_02 धृतिमास्थाय महतीं तोलयामास शंकरम् 03*0170_03 तावदास्थाय रूपं स्वमुवाच भगवान्भवः % After 51, K1 B D % (except D2.3) S ins.: 03*0171_01 स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः 03*0171_02 रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः 03*0171_03 शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम् 03*0171_04 मृन्मयं स्थण्डिलं कृत्वा माल्येनापूजयद्भवम् 03*0171_05 तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम् 03*0171_06 अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः 03*0171_07 पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः % K1 (om. line 2) B D (except D2.3; D1 om. line % 2) cont.: K2 ins. after 51: 03*0172_01 उवाच चैनं वचसा मेघगम्भीरगीर्हरः 03*0172_02 जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् % 3.40.54 % B D (except % D1-3) ins. after 54: K1 ins. after 51ab (repeating % line 1 only after 54): 03*0173_01 प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम् 03*0173_02 त्वं हि शक्तो मदीयं तच्छस्त्रं धारयितुं क्षणात् % 3.40.57 % N T2 G3.4 ins. after 57ab (Ś1 K2-4 D2.3 om. line 1; % K2 transp. line 2; see above): 03*0174_01 देवदेव महादेव नीलग्रीव जटाधर 03*0174_02 कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम् 03*0174_03 देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् 03*0174_04 अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः 03*0174_05 शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे 03*0174_06 दक्षयज्ञविनाशाय हरिरुद्राय वै नमः 03*0174_07 ललाटाक्षाय शर्वाय मीढुषे शूलपाणये 03*0174_08 पिनाकगोप्त्रे सूर्याय मार्जालीयाय वेधसे 03*0174_09 प्रसादये त्वां भगवन्सर्वभूतमहेश्वर 03*0174_10 गणेशं जगतः शंभुं लोककारणकारणम् 03*0174_11 प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् % 3.40.61 % After 61, all MSS. % except Ś1 K1.3 D1.3 ins.: 03*0175_01 परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः 03*0175_02 पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः % S (except M2) cont.: 03*0176_01 गङ्गाङ्कितजटः शर्वः पार्थस्यामिततेजसः 03*0176_02 प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् % 3.41.4 % After 4, B % D (except D1-3) S ins.: 03*0177_01 भविष्यति शरीरं च नीरुजं कुरुनन्दन % 3.41.8 % After 8, K1.4 B D (except D1-3) ins.: 03*0178_01 कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः 03*0178_02 त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि % After line 1, K4 ins.: 03*0179_01 ब्रह्मास्त्रज्ञानसंपन्नैर्भविता मे महाहवः % 3.42.4 % After 4, % K1 B D (except D1-3) T2 (marg. sec. m.) ins.: 03*0180_01 इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः % 3.42.18 % After 18, K1.2 % B Dc Dn D4-6 T2 G (except G1) ins.: 03*0181_01 भीष्मः परमधर्मात्मा संसाध्यश्च रणेऽनघ % On the other hand, K4 D1-3 ins. after 18: 03*0182_01 त्वया सह समुद्भूतो महावीर्यः पितामहः % 3.42.30 % After 30, T G ins.: 03*0183_01 ततस्तान्वारुणान्दिव्यानस्त्रानस्त्रविदां वरः 03*0183_02 प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा % 3.42.31 % After 31, K2 B D (except D1-3) ins.: 03*0184_01 प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाबल 03*0184_02 त्वया सह समागम्य अजितेन तथैव च % 3.42.32 % After 32, K1.2 B D % (except D1-3) ins.: 03*0185_01 दर्शनात्ते त्विदं दिव्यं प्रदिशामि नरर्षभ 03*0185_02 अमनुष्यान्महाबाहो दुर्जयानपि जेष्यसि % 3.42.33 % K2 B Dn D4.6 ins. after % 33a: Dc2 (om. line 1 and repeating 33b after line 3) % ins. after 33ab: 03*0186_01 गृह्णात्वस्त्रमनुत्तमम् 03*0186_02 अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि 03*0186_03 तदिदं प्रतिगृह्णीष्व % After 33, K1.2 B D (except D1-3) % ins.: 03*0187_01 महात्मना शंकरेण त्रिपुरं निहतं यदा 03*0187_02 तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः 03*0187_03 त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम 03*0187_04 त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव % 3.43.25 % After 25, K1.2 B D (except D1-3) S ins.: 03*0188_01 फलानि च सुगन्धीनि भक्षितानि ततस्ततः 03*0188_02 सुसुगन्धाश्च वार्योघास्त्वच्छरीरविनिःसृताः 03*0188_03 अमृतास्वादनीया मे पीताः प्रस्रवणोदकाः 03*0188_04 शिशुर्यथा पितुरङ्के सुसुखं वर्तते नग 03*0188_05 तथा तवाङ्के ललितं शैलराज मया प्रभो 03*0188_06 अप्सरोगणसंकीर्णे ब्रह्मघोषानुनादिते 03*0188_07 सुखमस्म्युषितः शैल तव सानुषु नित्यदा % 3.43.38 % After 38ab, K2 B D (except D1-3) % ins.: 03*0189_01 एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः % 3.44.9 % After 9, Dc2 ins.: 03*0190_01 पुष्पोत्करैः शुभैः सोऽथ कीर्यमाणो नरर्षभः % 3.44.23 % After 23ab, K1 % ins.: 03*0191_01 दिव्यकान्ताकराहूतवालव्यजनमारुतैः % 3.45.8 % After 8, % K2 B D (except D2.3) ins.: 03*0192_01 गीतवादित्रनृत्यानि भूय एवादिदेश ह 03*0192_02 तथापि नालभच्छर्म तरस्वी द्यूतकारितम् 03*0192_03 दुःशासनवधामर्षी शकुनेः सौबलस्य च 03*0192_04 ततस्तेनातुलां प्रीतिमुपगम्य क्वचित्क्वचित् 03*0192_05 गान्धर्वमतुलं नृत्यं वादित्रं चोपलब्धवान् 03*0192_06 स शिक्षितो नृत्यगुणाननेकान् 03*0192_07 वादित्रगीतार्थगुणांश्च सर्वान् 03*0192_08 न शर्म लेभे परवीरहन्ता 03*0192_09 भ्रातॄन्स्मरन्मातरं चैव कुन्तीम् % After line 9, D5 ins.: 03*0192a_01 तदिन्द्रस्तस्य विज्ञाय चिकीर्षितमनुत्तमम् % 3.45.18 % After 18, K1 (om. line 1).2 B D (except % D1-3) ins.: 03*0193_01 विख्यातौ त्रिषु लोकेषु नरनारायणावृषी 03*0193_02 कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम् % 3.45.27 % After 27, K1.2 B D (except D1-3.5) % ins.: 03*0194_01 सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान् 03*0194_02 निवातकवचान्सर्वान्नागानिव महाह्रदे 03*0194_03 किं तु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः 03*0194_04 तेजसः सुमहान्राशिः प्रबुद्धः प्रदहेज्जगत् % 3.45.36 % K2 B D (except D1-3) T2 G2-4 ins. % after 36 (T2 G2-4 om. lines 3-4): 03*0195_01 एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम् 03*0195_02 उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम् 03*0195_03 यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम 03*0195_04 दानं दद्याद्यथा चैव तथा कुरु महामुने % 3.46.23 % After 23, S ins.: 03*0196_01 लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः % 3.47.8 % After 8, S ins.: 03*0197_01 न तत्राविनयः कश्चिददृश्यत तदा द्विजः % 3.48.1 % K1.2 B D (except D2.3) ins. after vaiśaṃ. u.: T2 % G (except G1), after 199*: 03*0198_01 तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम् 03*0198_02 चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः % K1.2 B Dc Dn D4-6 T2 % G (except G1) ins. after 1: D1 (which om. 1) ins. % after 198*: 03*0199_01 न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वै क्षणम् 03*0199_02 संचिन्त्य दुर्नयं घोरमतीतं द्यूतजं हि तत् 03*0199_03 तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम् 03*0199_04 अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् % 3.48.22 % After 22ab, % M2 ins.: 03*0200_01 तांश्चान्यांश्च सुबहूनाहूतान्भरतर्षभ % 3.49.8 % S ins. after 8 (G1 % om. line 1, ins. after 9ab): 03*0201_01 यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः 03*0201_02 जितान्मन्यामहे सर्वान्धार्तराष्ट्रान्ससौबलान् % 3.49.14 % After 14c, Dc % D1 ins.: 03*0202_01 हृदयेन विचिन्त्यताम् 03*0202_02 तदुत्तिष्ठ महाबाहो % 3.49.33 % After % 33, K1.2 B D (except D1-3) S (T G M2 om. line % 10) ins.: 03*0203_01 पुनर्द्यूतेन मां जित्वा वनवासं सुदारुणम् 03*0203_02 प्राव्राजयन्महारण्यमजिनैः परिवारितम् 03*0203_03 अहं वने दुर्वसतीर्वसन्परमदुःखितः 03*0203_04 अक्षद्यूताधिकारे च गिरः शृण्वन्सुदारुणाः 03*0203_05 आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् 03*0203_06 अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन् 03*0203_07 यस्मिंश्चैव समस्तानां प्राणा गाण्डीवधन्वनि 03*0203_08 विना महात्मना तेन गतसत्त्व इवाभवम् 03*0203_09 कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् 03*0203_10 प्रियवादिनमक्षुद्रं दयायुक्तमतन्द्रितम् % S cont.: 03*0204_01 इति सर्वे महेष्वासं चिन्तयाना धनंजयम् 03*0204_02 अनेन तु विषण्णोऽहं कारणेन सहानुजः 03*0204_03 वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः 03*0204_04 जयन्तः प्रीयमाणा वै देवने भ्रातृभिः सह 03*0204_05 द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः 03*0204_06 आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम् 03*0204_07 पणे च मम नास्त्यर्थं विद्यते वसु किंचन 03*0204_08 एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम् 03*0204_09 न मत्तो दुःखिततरः पुमानस्तीह कश्चन % 3.49.34 % After 34, K4 D2 ins.: 03*0205_01 अल्पभाग्यतरो वापि कश्चिदस्ति महामुने % while D1.3 ins.: 03*0206_01 इति ब्रुवाणं राजानं बृहदश्वोऽब्रवीन्मुनिः % and finally, S ins.: 03*0207_01 एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः 03*0207_02 शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः % 3.49.35 % After the ref., S ins.: 03*0208_01 न विषादे मनः कार्यं त्वया बुद्धिमतां वर 03*0208_02 आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते % 3.50.1 % After 1, S ins.: 03*0209_01 यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः % 3.50.17 % After % 17, M2 ins.: 03*0210_01 कस्यचित्त्वथ कालस्य नलः पार्थिवसत्तमः % 3.50.20 % After 20, Dc1 D5 S (except M2) ins.: 03*0211_01 तव चैव यथा भार्या भविष्यति तथानघ 03*0211_02 विधास्यामि नरव्याघ्र सोऽनुजानातु मा भवान् % 3.50.31 % After 31, D1 ins.: 03*0212_01 वयं हि देवगन्धर्वाः शप्ताश्चेन्द्रेण कारणात् 03*0212_02 अस्मान्संस्पृश्य पाणिभ्यां यथा मोक्षे व्रजामहे 03*0212_03 एवमुक्तस्ततो हंसान्प्रममज्जाथ नैषधः 03*0212_04 नैषधेन तु संस्पृष्टा इन्द्रलोकं पुनर्गताः % 3.51.3 % After 3ab, N % ins.: 03*0213_01 पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना % 3.51.6 % After 6, K2 B D (except D2.3) T G ins.: 03*0214_01 किमर्थं दुहिता मेऽद्य नातिस्वस्थेव लक्ष्यते % 3.51.10 % After 10, K2 B D (except D1-3) ins.: 03*0215_01 तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् 03*0215_02 यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः % 3.52.7 % After 7, all MSS. except Ś1 K4 D1-3 % ins.: 03*0216_01 कथं तु जातसंकल्पः स्त्रियमुत्सहते पुमान् 03*0216_02 परार्थमीदृशं वक्तुं तत्क्षमन्तु महेश्वराः % S cont.: 03*0217_01 एवमुक्तो नैषधेन मघवान्पुनरब्रवीत् % 3.52.8 % After 8, T G ins.: 03*0218_01 स वै त्वमागतानस्मान्दमयन्त्यै निवेदय 03*0218_02 श्रेयसा योक्ष्यसे हि त्वं कुर्वन्नमरशासनम् % 3.52.9 % After 9, T2 G3 ins.: 03*0219_01 अस्माकं मायया छन्नस्त्वं प्रवेक्ष्यसि निश्चयम् 03*0219_02 इति शक्रो नैषधं तं पुनरेवाभ्यभाषत % 3.54.5 % After 5ab, T2 G (G1 missing) ins.: 03*0220_01 प्रविवेश नलो देवैः पुण्यश्लोको नराधिपः % After 5, D1 ins.: 03*0221_01 देवगन्धर्वपतयो ददृशुर्विस्मयान्विताः 03*0221_02 पौरजानपदाश्चैव ये तत्रासन्समाहिताः % 3.54.11 % After 11cd, S (G1 % missing) ins.: 03*0222_01 निर्विशेषवयोवेषरूपाणां तत्र सा शुभा % 3.54.19 % After % 19, K1.2 B Dn D4-6 ins.: 03*0223_01 यथेदं व्रतमारब्धं नलस्याराधने मया % 3.54.27 % After 27, % K1.2 B D (except D1-3) ins.: 03*0224_01 दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः 03*0224_02 आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना 03*0224_03 यत्त्वं भजसि कल्याणि पुमांसं देवसंनिधौ 03*0224_04 तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम् 03*0224_05 यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते 03*0224_06 तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते 03*0224_07 दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः 03*0224_08 तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान् 03*0224_09 तानेव शरणं देवाञ्जग्मतुर्मनसा तदा % 3.54.31 % After 31ab, Dc1 D1 ins.: 03*0225_01 वरद्वयं ददौ तस्मै प्रीयमाणोऽर्कनन्दनः % 3.54.32 % After 32, S % (except M2; G1 missing) ins.: 03*0226_01 एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत 03*0226_02 यथा स्वप्नं महाराज तथैव ददृशुर्जनाः 03*0226_03 ततः स्वयंवरं चक्रे भीमो राजातिमानुषम् 03*0226_04 समागतेषु सर्वेषु भूपालेषु विशां पते 03*0226_05 दमयन्त्यपि तद्दृष्ट्वा राजमण्डलमृद्धिमत् 03*0226_06 अन्वीक्ष्य नैषधं वव्रे भैमी धर्मेण भारत % 3.54.33 % After 33, K1.2 B D (except % D1-3) S (except M2; G1 missing) ins.: 03*0227_01 गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः 03*0227_02 विवाहं कारयामास दमयन्त्या नलस्य च % K1.2 B D (except D1-3) cont.: 03*0228_01 उष्य तत्र यथाकामं नैषधो द्विपदां वरः 03*0228_02 भीमेन समनुज्ञातो जगाम नगरं स्वकम् % 3.54.37 % After 37, Dc1 Dn D1-3 % ins.: 03*0229_01 जनयामास च नलो दमयन्त्यां महामनाः 03*0229_02 इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्याकाम् % 3.55.8 % K1.2 B % Dc Dn D4-6 T G (G1 missing) ins. after 8 (Dc2, % which om. 8, ins. after 7): M ins. line 1 only after 8ab: 03*0230_01 योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् 03*0230_02 नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मतः 03*0230_03 अहिंसानिरतो यश्च सत्यवादी दृढव्रतः % 3.55.9 % K2 B Dc Dn D4.6 ins. % after 9: K1, after 230*: 03*0231_01 एवंरूपं नलं यो वै कामयेच्छपितुं कले % 3.55.13 % After 13, T G (G1 missing) ins.: 03*0232_01 मम प्रिये कृते तस्मिन्कृतवांश्च भविष्यसि % 3.56.5 % After 5, K4 % ins.: 03*0233_01 एवमुक्तस्तु कलिना पुष्करस्तमभाषत % K4 (om. lines 2-3) cont.: K3 D1 ins. after 5: 03*0234=00 पुष्कर उवाच 03*0234_01 पणेन दीव्यते वीर नास्ति वित्तं पणाय मे 03*0234_02 वित्तहीनेन च नलः क्रीडते न मया सह 03*0234_03 पुष्करेणैवमुक्तस्तु कलिर्वचनमब्रवीत् 03*0234_04 भविष्येऽहं वृषश्रेष्ठस्तेन दीव्य पणेन वै % 3.56.8 % After 8, K3 ins.: 03*0235_01 आहूतो न निवर्तेत द्यूतादपि पणादपि % while S (M om. line 2) ins.: 03*0236_01 ततः स राजा सहसा देवितुं संप्रचक्रमे 03*0236_02 भ्रात्रा दैवाभिभूतेन दैवाविष्टो जनाधिपः % 3.56.15 % After 15cd, K1 ins. the reading of 15ab given by % Ś1 K4 etc. (see above): while S ins.: 03*0237_01 वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः 03*0237_02 आगतं सहितं राजंस्त्वत्प्रसादावलम्बिनम् % 3.57.3 % After 3, K1.2 % B D (except Dn2 D1-3) ins.: 03*0238_01 बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् 03*0238_02 हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् % 3.57.4 % After 4, S ins.: 03*0239_01 इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर 03*0239_02 उवाच देव्या वचनं मन्त्रिणां सा समीपतः % 3.57.15 % After 15ab, K1.2 B D (except D1-3) S ins.: 03*0240_01 ममापि च तथा वाक्यं नाभिनन्दति मोहितः % S cont.: 03*0241_01 यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे % 3.57.22 % After 22ab, T2 G % (except G1) ins.: 03*0242_01 क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः % 3.58.5 % After 5ab, T G ins.: 03*0243_01 उवाच विद्यतेऽन्यच्च धनं मम नराधम 03*0243_02 पणरूपेण निक्षिप्य पुण्यश्लोकस्तु दुर्मनाः 03*0243_03 उत्तरीयं तदा वस्त्रं तस्याश्चाभरणानि च % 3.58.10 % After 10, K1.2 B D (except % D1-3) ins.: 03*0244_01 पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन् 03*0244_02 प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् % 3.58.22 % After 22, K1.2 % B D (except D1-3) ins.: 03*0245_01 एतद्वाक्यं नलो राजा दमयन्तीं समाहितः 03*0245_02 उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत % 3.59.1 % For nala u., S subst.: 03*0246=00 बृहदश्वः 03*0246_01 इत्युक्तः स तदा देव्या नळो वचनमब्रवीत् % 3.59.13 % After 13, K1.2 B D (except D1-3) ins.: 03*0247_01 न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि 03*0247_02 यशस्विनी महाभागा मद्भक्तेयं पतिव्रता 03*0247_03 एवं तस्य तदा बुद्धिर्दमयन्त्यां न्यवर्तत 03*0247_04 कलिना दुष्टभावेन दमयन्त्या विसर्जने % 3.59.21 % After 21, K2 B D (except D1-3) T2 % (marg. sec. m.; om. line 4) G3 ins.: 03*0248_01 आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ 03*0248_02 रक्षन्तु त्वां महाभागे धर्मेणासि समावृता 03*0248_03 एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुवि 03*0248_04 कलिनापहृतज्ञानो नलः प्रातिष्ठदुद्यतः % 3.60.6 % After 6, K2 B D (except D1-3) ins.: 03*0249_01 नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ 03*0249_02 यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति % 3.60.8 % After ab, D2.3 ins.: 03*0250_01 आधार्यमाणेषु मया शोकमूलेषु दुःखितः % 3.60.10 % After 10ab, B4 ins.: 03*0251_01 सत्यवागसि मां त्यक्त्वा गतसत्यः कथं भवान् % 3.60.12 % After 12, D2.3 ins.: 03*0252_01 मां त्वं संभाषय विभो अनाथां निर्जने वने 03*0252_02 इतश्चेतश्च धावन्ती शोकव्याकुलचेतसा 03*0252_03 सहसा मुह्यते बाला मुहू रोदिति शोचती % 3.60.14 % After 14ab, D2.3 % ins.: 03*0253_01 पतिव्रता सा रुदती भर्तृशोकसमाकुला % 3.60.23 % After 23ab, Dn ins.: 03*0254_01 कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो % 3.60.26 % After 26, M2 ins.: 03*0255_01 समतिक्रम्य वेगेन सत्वरः स वनेचरः % 3.60.31 % After 31, K1 ins.: 03*0256_01 प्रफुल्लपद्मनयनां तथा मधुरभाषिणीम् % 3.61.9 % After 9, B4 ins.: 03*0257_01 अतिभीमे वने तत्र यूथभ्रष्टा मृगी यथा % 3.61.12 % After the % ref., B4 ins.: 03*0258_01 यथोक्तं च त्वया कान्त मत्समक्षं च मत्प्रियम् 03*0258_02 स्मर्तुमर्हसि कल्याण वचः पार्थिवनन्दन % 3.61.16 % After 16, B4 ins.: 03*0259_01 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 03*0259_02 अश्वमेधसहस्रात्तु सत्यमेवातिरिच्यते % 3.61.25 % After 25ab, T2 G2-4 M2 ins.: 03*0260_01 अनुव्रतां महाराज किं मां न प्रतिभाषसे % 3.61.30 % After 30, B4 % ins.: 03*0261_01 इति भ्रमन्ती ददर्श शार्दूलं च महाहनुम् 03*0261_02 तमुवाच रुदन्ती तु त्वमेवात्र नराधिपः % 3.61.32 % After 32, S (except M2; G1 missing) ins.: 03*0262_01 सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः % 3.61.38 % After % 38ab, K2 B (except B1) Dc Dn D4.6 ins.: 03*0263_01 कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् % After 38cd, T2 G2-4 % M1 ins.: 03*0264_01 पृथिव्या रुचिराकारं चूडामणिमिव स्थितम् % 3.61.48 % After 48ab, % T2 G3.4 ins.: 03*0265_01 पुण्यश्लोक इति ख्यातो ब्रह्मण्यो वेदवित्तमः % 3.61.51 % D1.3 ins. after 51: D2 subst. % for 51ef: 03*0266_01 यदि दृष्टः क्वचित्ते स नलो राजा मम प्रियः % T G2-4 M ins. after 51: 03*0267_01 महीधरसमो धैर्ये महीधर महीपतिः % 3.61.55 % After 55, N (except D1) ins.: 03*0268_01 भीतामाश्वासय च मां नृपते धर्मवत्सल % 3.61.61 % Ś1 K Dn D1-3.5.6 subst. for 61: T1 % (om. line 1) ins. after 63: 03*0269_01 नानामृगगणैर्जुष्टं शाखामृगगणैर्युतम् 03*0269_02 तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् % After 61, T2 G (except G1) ins.: 03*0270_01 सा दृष्ट्वैवाश्रमपदं दमयन्ती समाश्वसत् % 3.61.63 % After 63, M2 reads 61cd; % while T1 ins. line 2 of 269*. On the other hand, T2 % G2-4 ins. after 63: 03*0271_01 आश्वासिता तदा भैमी तापसैः सह संगता % 3.61.64 % After 65, T1 M2 ins.: 03*0272_01 पूजां चक्रे यथान्यायमृषीणां सा मनस्विनी % 3.61.66 % After % 66cd, S ins.: 03*0273_01 अपि स्वाध्याययोगेषु धर्मदेहेषु वा पुनः % 3.61.78 % After 78, S ins.: 03*0274_01 विवासितश्च नगराद्वनवासमुपेयिवान् % 3.61.84 % After 84, K4 D1.2 % ins.: 03*0275_01 नारीणामधमा नारी या भर्तुः प्राणसंक्षये 03*0275_02 पश्चाज्जीवति निस्तेजाः कलेव शशिनो दिवा % 3.61.92 % After 92, T1 G1 M ins.: 03*0276_01 चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम् % 3.61.94 % After 94, S (except M1) ins.: 03*0277_01 इत्येवं नरशार्दूल विस्मिता कमलेक्षणा % 3.61.98 % After 98, K4 D2 ins.: 03*0278_01 तमुवाच ततोऽशोकं विदर्भाधिपनन्दिनी 03*0278_02 कृताञ्जलिपुटा दीना भर्तृदर्शनलालसा % On the other hand, D1 ins. after 98: 03*0279_01 तमुवाच महावृक्षं दमयन्ती तथागता % Finally, T1 G1 M2 ins. after 98: 03*0280_01 अशोक शोकापनुद शोकोपहतचेतसम् 03*0280_02 त्वन्नामानं कुरु क्षिप्रं प्रियसंदर्शनाद्धि माम् % 3.61.119 % After % 119ab, K4 ins.: 03*0281_01 क्व नु मां कितवश्छित्वा वस्त्रार्धं प्रस्थितो मम 03*0281_02 उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय 03*0281_03 वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03*0281_04 आत्मानमात्मना सत्योत्थितसर्गा न संशयः 03*0281_05 क्व नु सा क्षुत्पिपासार्ता भ्रान्ताराते तपस्विनी 03*0281_06 स्मरन्ती तस्य मन्दस्य क्व वासायोपतिष्ठति % 3.61.123 % After 123cd, K1 B D (except D1-3.5) ins.: 03*0282_01 ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने % while T2 G2-4 M1 ins.: 03*0283_01 यतो वयं न पश्यामो नलं पार्थिवमत्र वै % 3.62.6 % Dn1.n2 ins. after 6: D6, % after 10: 03*0284_01 अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् 03*0284_02 ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा 03*0284_03 समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः 03*0284_04 तेषामापततां वेगः करिणां दुःसहोऽभवत् 03*0284_05 नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ 03*0284_06 स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवैः % 3.62.10 % K2 Dn % ins. after 10cd: D5, before 10ef: 03*0285_01 एवं प्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः % 3.62.11 % After 11, T G ins.: 03*0286_01 हन्यमाने तथा सार्थे दमयन्ती शुचिस्मिता 03*0286_02 ब्राह्मणैः सहिता तत्र वने तु न विनाशिता % 3.62.17 % After 17ab, K2 Dn D5 ins.: 03*0287_01 प्रलापानि तदा तानि दमयन्ती पतिव्रता % 3.62.18 % Before 18, D1-3 ins.: 03*0288=00 बृहदश्व उवाच 03*0288_01 एवं सा दुःखसंतप्ता भर्तृव्यसनकर्शिता % After 18cd, S ins.: 03*0289_01 सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम् % 3.62.21 % After 21, % K1-3 B D (except D1.2) ins.: 03*0290_01 धात्रीमुवाच गच्छैनामानयेह ममान्तिकम् 03*0290_02 जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी 03*0290_03 यादृग्रूपां च पश्यामि विद्योतयति मे गृहम् 03*0290_04 उन्मत्तवेषप्रच्छन्ना श्रीरिवायतलोचना % 3.62.29 % T1 G1 ins. after % 29ab: M2 (which om. 28a-29b) ins. after 27: 03*0291_01 स केनचिदमेयात्मा कारणेन वराङ्गने 03*0291_02 दुःखितः सर्वमुत्सृज्य प्रविवेश महावनम् 03*0291_03 ततस्तं दुःखितं दृष्ट्वा प्रविशन्तं च काननम् % 3.62.33 % After 33ab, K1 B D % (except D1-3.5) ins.: 03*0292_01 साहं कमलगर्भाभमपश्यन्ती हृदि प्रियम् % After % 33, S (except M1) ins.: 03*0293_01 इत्युक्त्वा सानवद्याङ्गी राजमातरमप्युत 03*0293_02 स्थिताश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता % 3.62.39 % After 39ab, % K1.2 B D (except D1-3) ins.: 03*0294_01 वध्यश्च तेऽसकृन्मन्द इति मे व्रतमाहितम् % 3.62.43 % K2 B D (except D1-3) ins. after % 43ab: K1, after 43cd: 03*0295_01 वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् % K2 B Dn D4.6 % ins. after 43: K1, after 43ab: 03*0296_01 ततः परमसंहृष्टा सुनन्दा गृहमागमत् 03*0296_02 दमयन्तीमुपादाय सखीभिः परिवारिता 03*0296_03 सा तत्र पूज्यमाना वै दमयन्ती व्यनन्दत 03*0296_04 सर्वकामैः सुविहितैर्निरुद्वेगावसत्तदा % On the other hand, Dc (Dc2 om. lines 3-4) D5 ins. % after 43: 03*0297_01 ततः सुनन्दा राजेन्द्र संप्रहृष्टमनाकृती 03*0297_02 सैरन्ध्रीसहितागच्छत्स्वमेवावसथं तदा 03*0297_03 ततः सुनन्दया सार्धं दमयन्त्यवसत्सुखम् 03*0297_04 सर्वकामैः समुदिता पतिदर्शनलालसा % And finally, S ins. after 43: 03*0298_01 सह सा न्यवसद्राजन्राजपुत्र्या सुनन्दया 03*0298_02 चिन्तयन्ती नलं वीरमनिशं वामलोचना % 3.63.1 % After the ref., D1 ins.: 03*0299_01 नलस्य चरितं राजञ्छृणु मे वदतोऽद्भुतम् % 3.63.5 % After 5, K1.2 B D % (except D1-3.5) ins.: 03*0300_01 तिष्ठ त्वं स्थावर इव यावदेव नलः क्वचित् 03*0300_02 इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात् % 3.63.13 % After 13, % D1 ins.: 03*0301_01 कर्कोटकस्य नागस्य दमयन्त्या नलस्य च 03*0301_02 ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् % 3.64.4 % After 4, S (except % M1) ins.: 03*0302_01 इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः 03*0302_02 उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते % 3.64.11 % After 11, K2.4 B Dc Dn D4-6 ins.: 03*0303_01 आयुष्मन्कस्य वा नारी यामेवमनुशोचसि % 3.65.3 % After 3, S ins.: 03*0304_01 हिरण्यं च सुवर्णं च दासीदासं तथैव च % 3.65.5 % After 5, Dn D1 ins.: 03*0305_01 नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् % 3.65.6 % After 6cd, S ins.: 03*0306_01 कृशां विवर्णां मलिनां भर्तृशोकपरायणाम् % 3.65.28 % After 28cd, M ins.: 03*0307_01 किं तु राजा दृढं भीमो जनित्री भ्रातरश्च ते % After 28, K2 B % (except B1) Dc Dn D6 ins.: 03*0308_01 अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् % 3.66.5 % After 5cd, T1 ins.: 03*0309_01 स दृष्टो बहुशो नाद्य लक्षितोऽन्तर्हितो मया % 3.66.20 % After 20, M2 ins.: 03*0310_01 प्राहिणोद्दमयन्तीं तां तदा विप्रपुरस्कृताम् % 3.67.12 % After 12, M1 ins.: 03*0311_01 तथा दहति शोकाग्निर्हृदयं मम नित्यशः % 3.68.8 % After 8, K1 B D % (except D2.3.5) S ins.: 03*0312_01 प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः % 3.68.13 % After 13, G1 ins.: 03*0313_01 अयमर्थो मृषा न स्याद्ब्राह्मणस्य कथंचन % 3.68.16 % After 16, S ins.: 03*0314_01 ऋतुपर्णस्य भवने निवसन्तमरिंदमम् % 3.68.17 % After % 17, S ins.: 03*0315_01 उवाच चैनं महता संपूज्य द्रविणेन वै % 3.69.1 % After 1ab, T2 G2-4 ins.: 03*0316_01 सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः 03*0316_02 कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा 03*0316_03 बाहुकं च समाहूय दमयन्त्याः स्वयंवरम् % 3.69.9 % After 9, D3 (marg. sec. m.) ins.: 03*0317_01 एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसंस्तदा 03*0317_02 यद्येवं भविता श्वो वै किं ते कामं करोम्यहम् % 3.69.11 % After 11ab, K1 B % D (except D1-3.5) ins.: 03*0318_01 अश्वाञ्जिज्ञासमानो वै विचार्य च पुनः पुनः % 3.69.12 % After 11, S ins.: 03*0319_01 दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि % 3.69.15 % After the ref., K2 B4 Dn D5 ins.: 03*0320_01 एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः 03*0320_02 द्वौ द्वौ वक्षसि विज्ञेयौ प्रयाणे चैक एव तु % 3.70.9 % After 9ab, B4 ins.: 03*0321_01 संख्यातानि मयैतानि सर्वाण्यस्य वनस्पतेः % On the other hand, after 9ab, D1 reads 10ab, which % in turn is followed by a variant of 10cd: 03*0322_01 प्रविलुप्तस्य शाखे द्वे पश्चान्या या प्रशाखिका % After 9, D1 ins.: 03*0323_01 अयुतं चैव पत्राणामनयोरपि शाखयोः % while D3 ins.: 03*0324_01 लक्ष्यं ह्यशीतिसाहस्रं पत्रेषु च फलेषु च % 3.70.11 % After 11, K2.4 Dn D5 ins.: 03*0325_01 प्रत्यक्षमेतत्कर्तास्मि शातयित्वा बिभीतकम् % 3.70.20 % K2 Dn ins. after 20ab: K4, after 20: 03*0326_01 एकदेशं च शाखायाः समादिष्टं मयानघ 03*0326_02 गणयस्वाश्वतत्त्वज्ञ ततस्त्वं प्रीतिमावह % K4 cont.: 03*0327_01 ततस्तं बाहुको राजञ्छाखैकोद्देशमप्युत 03*0327_02 फलानि परिसंख्यातुं त्वरमाणोपचक्रमे % 3.70.26 % After 26, D1.2 % ins.: 03*0328_01 ददावेकमना भूत्वा शुचिः पुरुषसत्तमः % 3.70.28 % After 28, G2 ins.: 03*0329_01 तं भ्रान्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः % 3.70.32 % K2.3 % B D (except D1.2.5) ins. after 32: K1, after 33: 03*0330_01 शरणं त्वां प्रपन्नोऽस्मि शृणु चेदं वचो मम % 3.70.33 % After 33, S (except M1) ins.: 03*0331_01 न तेषां मानसं किंचिच्छरीरं वाचिकं तथा 03*0331_02 भविष्यति नृणां राजन्कीर्तयिष्यन्ति ये नलम् % S (except M1) cont.: K2 B D (except B1.2.5) % ins. after 33: K1 ins. after 32: 03*0332_01 भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे % 3.70.34 % After 34cd, D1.2 ins.: 03*0333_01 कलिसंसर्गदोषेण अपवित्रो बिभीतकः % 3.70.36 % After % 36, K4 D1-3 ins.: 03*0334_01 ततः प्रभृति राजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन % 3.71.4 % After 4, K2.3 B D (except D1.2.5) % ins.: 03*0335_01 परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम् % 3.71.20 % After 20ab, Ś1 K2.3 Dn D1.3 (marg.).5 ins.: 03*0336_01 स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः 03*0336_02 स तत्र कुण्डिने रम्ये वसमानो महीपतिः 03*0336_03 न च किंचित्ततोऽपश्यत्प्रेक्ष्यमाणो मुहुर्मुहुः 03*0336_04 स तु राज्ञा समागम्य विदर्भपतिना तदा % 3.71.22 % After 22, T2 G2.3 M ins.: 03*0337_01 न चान्यं किंचिदारम्भं स्वयंवरविधिं प्रति % 3.71.24 % After 24, B2 D4.6 ins.: 03*0338_01 राज्ञश्चान्यानतिक्रम्य प्राप्तोऽयमभिवादकः % 3.71.25 % After 25, K2.4 % B2-4 Dn D3.4.6 ins.: 03*0339_01 पश्चादुदर्के ज्ञास्यामि कारणं यद्भविष्यति % 3.73.5 % After 5ab, K2 B3 Dn D5 ins. % (a v.l. of 7cd): 03*0340_01 निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम् % 3.73.17 % After 17, S ins.: 03*0341_01 चेष्टितानि विशालाक्षि बाहुकस्य समीपतः % 3.74.6 % After 6, N ins.: 03*0342_01 तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः 03*0342_02 आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः % 3.74.18 % After 18ab, K4 D2.3 ins.: 03*0343_01 कर्कोटकविषाद्दग्धो मम सत्येन शोभने % 3.74.20 % After 20ab, K3 ins.: 03*0344_01 आविष्टः शोकदुःखाभ्यां बाष्पधारापरिप्लुतः % 3.74.23 % After 23, Ś1 K3 ins.: 03*0345_01 कथमुत्सृज्य भर्तारं निभृतैव वधूश्चरेत् % 3.75.24 % After 24, N ins.: 03*0346_01 गृहे भीमस्य नृपतेः परस्परसुखैषिणौ 03*0346_02 वसेतां हृष्टसंकल्पौ वैदर्भी च नलश्च ह % 3.76.3 % After 3, S ins.: 03*0347_01 अनुजग्राह महता सत्कारेण क्षितीश्वरः % 3.76.10 % After 10ab, Dn D1.3 (marg. sec. m.) ins.: 03*0348_01 उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः % 3.76.14 % After % 14, Dn2.n3 ins.: 03*0349_01 अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमान्क्षन्तुमर्हसि % 3.76.18 % After 18ab, K1.2.4 B1.3.4 D % (except D1.2.5; D3 missing) ins.: 03*0350_01 निषधाधिपतेश्चापि दत्वाक्षहृदयं नृपः % 3.77.12 % After % 12, S ins.: 03*0351_01 पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम % 3.77.22 % After 22ab, % K1.2 B D (except D1.2.5; D3 missing) ins.: 03*0352_01 तथैव सर्वसंभारं स्वमंशं वितरामि ते % 3.77.29 % K2 B D % (except D2) ins. after 29: K1, after 4ab of the next % adhy.: 03*0353_01 पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः 03*0353_02 ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः 03*0353_03 अद्य स्म निर्वृता राजन्पुरे जनपदेऽपि च 03*0353_04 उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् % On the other hand, K4 ins. after 29: 03*0354_01 आश्वासयत्तदामात्यान्सर्वाञ्जानपदांस्तदा % Finally, S (except T2 G3) ins. after 29: 03*0355_01 हितेषु चैषां सततं पितेवावहितोऽभवत् % 3.78.1 % After 1, % T G ins.: 03*0356_01 पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः 03*0356_02 मुदा परमया युक्तो बभूव भरतर्षभ 03*0356_03 अथ हृष्टमना राजा महत्या सेनया सह 03*0356_04 सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते % 3.78.9 % After % 9, Dn2 ins.: 03*0357_01 अक्षाणां हृदये प्राप्ते ऋतुपर्णस्य संनिधौ 03*0357_02 नलेन याचितं राज्ञा कलिना च प्रतिश्रुतम् % Dn2 cont.: K2 Dc1 Dn1.n3 D1 ins. after 9: K4, after % 360*: 03*0358_01 कर्कोटकस्य नागस्य दमयन्त्या नलस्य च 03*0358_02 ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् % 3.78.10 % After 10ab, Dn2 ins. (another phalaśruti): 03*0359_01 य इदं पठते नित्यं य इदं शृणुयान्नरः 03*0359_02 न तस्य विद्यते राजन्भयं वै कलिकारकम् 03*0359_03 धर्मनित्यस्य युक्तस्य सदार्जवरतस्य च 03*0359_04 दान्तस्य च वदान्यस्य कलिः पुंसः करोति किम् % After 10, K4 ins.: 03*0360_01 इदमेवान्यदत्रैव व्यासेन परिकीर्तितम् 03*0360_02 कलिना च नृपे दत्तं राजन्वरमनुत्तमम् 03*0360_03 अक्षाणां हृदये प्राप्ते ऋतुपर्णस्य संनिधौ 03*0360_04 नलेन पठितः श्लोकः कलिनाशाय भारत % 3.78.11 % After 11c, K2 B2 Dc Dn D6 % ins.: 03*0361_01 न चिन्तयितुमर्हसि 03*0361_02 श्रुत्वेतिहासं नृपते % K2.3 Dn ins. % after 11: D5 (which om. 11cd) ins. after 11ab: 03*0362_01 व्यसने त्वं महाराज न विषीदितुमर्हसि % K2.3 Dn D5 cont.: Ś1 K1.4 B Dc D3.4.6 ins. % after 11: 03*0363_01 विषमावस्थिते दैवे पौरुषेऽफलतां गते 03*0363_02 विषादयन्ति नात्मानं सत्त्वापाश्रयिणो बुधाः % 3.78.15 % After 15ab, T2 ins.: 03*0364_01 उपपद्यति मत्तश्च भविष्यति न संशयः % 3.78.16 % After 16, T2 G2-4 % ins.: 03*0365_01 कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः % 3.78.17 % After 17ab, % S (except M1) ins.: 03*0366_01 लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत 03*0366_02 कथामेवं तथा कृत्वा नलस्य चरिताश्रयाम् 03*0366_03 आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह % 3.78.23 % After % 23, S ins.: 03*0367_01 प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः 03*0367_02 आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः 03*0367_03 स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः 03*0367_04 अपश्यन्नर्जुनं तत्र बभूवाश्रुपरिप्लुतः 03*0367_05 संतप्यमानः कौन्तेयो भीमसेनमुवाच ह 03*0367_06 कदा द्रक्ष्यामि वै भीम पार्थमत्र तवानुजम् 03*0367_07 मत्कृते हि कुरुश्रेष्ठस्तप्यते दुश्चरं तपः 03*0367_08 तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्वहम् 03*0367_09 स हि श्रुत्वाक्षहृदयं समुपात्तं मया विभो 03*0367_10 प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः % 3.79.1 % K3 (which om. the portion of the text from st. % 1 of this adhy. up to line 127ab of adhy. 81) ins. a % line which, along with the continuations added in % the margins (sec. m.), reads as follows: 03*0368=00 वैशंपायन उवाच 03*0368_01 तीर्थानां चैव माहात्म्यं पुलस्त्येनाभिभाषितान् 03*0368_02 कदाचित्तीर्थयात्रायां नारदो भगवानृषिः 03*0368_03 तीर्थानि पर्यटंस्तत्र युधिष्ठिरमुपागमत् 03*0368_04 विनयावनतो भूत्वा पर्यपृच्छद्युधिष्ठिरः 03*0368_05 तीर्थाभिधानं पुण्यं च नारदाय महात्मने 03*0368=05 नारद उवाच 03*0368_06 तत्तेऽहं कथयिष्यामि शृणु धर्मभृतां वर 03*0368=06 पुलस्त्य उवाच % 3.79.2 % After 2c, K4 ins.: 03*0369_01 रुद्राणां चैव शंकरः 03*0369_02 त्रिदशानां महेन्द्रश्च % 3.79.12 % After 12, M1 ins.: 03*0370_01 विना तेन महीनाथ शक्रप्रतिमतेजसा % 3.79.22 % N (Ś1 % K4 D1.2 om. line 1) ins. after 22 (K2 Dn D5, which % om. 22cd, ins. after 22ab): 03*0371_01 पश्यामि च दिशः सर्वास्तिमिरेणावृता इव 03*0371_02 ततोऽब्रवीत्साश्रुकण्ठो नकुलः पाण्डुनन्दनः % 3.79.23 % N ins. after % nakula u. (K1.4 Dn1.n2 D1, which om. the ref., ins. % after 371*): 03*0372_01 यस्मिन्दिव्यानि कर्माणि कथयन्ति रणाजिरे 03*0372_02 देवा अपि युधां श्रेष्ठं तमृते का रतिर्वने % 3.79.27 % After 27, B4 Dc S (except M1) ins.: 03*0373_01 येनार्धराज्यमाच्छिद्य द्रुपदस्य महात्मनः 03*0373_02 आचार्यदक्षिणा दत्ता गुरोर्द्रोणस्य भारत % 3.80.1 % After 1, N % (except D4.6; Ś1 K1 om. line 1; K3 missing) ins.: 03*0374_01 धनंजयोत्सुकानां तु भ्रातॄणां कृष्णया सह 03*0374_02 श्रुत्वा वाक्यानि विमना धर्मराजोऽप्यजायत % 3.80.2 % K2.4 D ins. after 2 (Dc ins. line 2 % after 4; D1.2 om. line 1, but ins. line 2 after 4): % Ś1 K1 ins. after 4: 03*0375_01 तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट् 03*0375_02 प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने % 3.80.4 % After 4, Ś1 K1 ins. 375*, while Dc D1.2 % ins. line 2 only of that insertion. On the other % hand, S ins. after 4: 03*0376_01 अर्घ्यं पाद्यमथानीय त्वभ्यवादयदच्युतम् 03*0376_02 नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत % T2 G2-4 cont.: 03*0377_01 ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम् 03*0377_02 यथार्हं पूजयामास विधिवत्कुरुनन्दनः % 3.80.21 % After 21ab, G2 ins.: 03*0378_01 ततः स मधुरेणाथ स्वरेण सुमहातपाः 03*0378_02 उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः % 3.80.44 % After 44ab, % T2 G2-4 M1 ins.: 03*0379_01 तपोविशेषैर्बहुभिः स्थानान्यापुर्महौजसः % 3.80.50 % After 50, T2 G2-4 ins.: 03*0380_01 अपि चाप्युदपात्रेण ब्राह्मणान्स्वस्ति वाचयेत् 03*0380_02 तेनापि पूजनेनाहुः प्रेत्यानन्त्याय कल्पते % 3.80.57 % After 57, Dn ins.: 03*0381_01 त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च 03*0381_02 पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम् % 3.80.70 % After 70, K2 % B D (except D1.2.5) S ins.: 03*0382_01 समृद्धमसपत्नं च श्रिया युक्तं नरोत्तम % S cont.: 03*0383_01 राज्ञश्चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् % 3.80.76 % After 76, D3 ins.: 03*0384_01 ततो गच्छेत तद्वृत्तं तीर्थं देवनिषेवितम् 03*0384_02 स्नात्वा तत्र नरो भाति विमलश्चन्द्रमा यथा % 3.80.77 % After % 77ab, S ins.: 03*0385_01 तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम् % 3.80.79 % After 79, % K2 B D (except D3.4.6) read 85cd; while S ins.: 03*0386_01 तत्र स्नात्वा च राजेन्द्र विमलार्कसमद्युतिः % 3.80.104 % After 104, K1.2 B Dc Dn D4.6 ins.: 03*0387_01 वितस्तां च समासाद्य संतर्प्य पितृदेवताः 03*0387_02 नरः फलमवाप्नोति वाजपेयस्य भारत 03*0387_03 काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च 03*0387_04 वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् % 3.80.106 % After 106, K1.4 Dn D1.2.3 % (marg. sec. m.).6 ins.: 03*0388_01 ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः 03*0388_02 गुह्यकाः किंनरा यक्षाः सिद्धा विद्याधरा नराः 03*0388_03 राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप 03*0388_04 नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम् 03*0388_05 विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा 03*0388_06 सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम् 03*0388_07 ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः 03*0388_08 यथाभिलषितानन्यान्कामान्दत्त्वा महीपते 03*0388_09 तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा 03*0388_10 नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत % 3.81.2 % After 2, K4 Dn D1.2 ins.: 03*0389_01 पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः 03*0389_02 अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 03*0389_03 दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च 03*0389_04 ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे % 3.81.37 % After 37e, K2 Dn D2.5 ins.: 03*0390_01 स्नात्वा नियतमानसः 03*0390_02 अर्चयित्वा पितॄन्देवान् % 3.81.50 % After % 50, B D (except D2.5) T2 G (except G1) ins.: 03*0391_01 गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम % 3.81.72 % After % 72, T2 G ins.: 03*0392_01 तत्र स्नात्वा नरो राजन्सर्वयज्ञफलं लभेत् % 3.81.77 % After 77, K1 ins.: 03*0393_01 स वै स्नात्वार्चयित्वा च मिश्रके पितृदेवताः % 3.81.83 % After 83, K2 B Dc Dn D4.6 M1 ins.: 03*0394_01 वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् % 3.81.89 % After % 89, Ś1 K1 B1.3 Dc D3 ins.: 03*0395_01 अमरैः सह संयाति विमानवरमास्थितः % 3.81.92 % After 92, T2 G2-4 ins.: 03*0396_01 तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् % 3.81.94 % After 94ab, K1.2 B D (except D1.2.5) T2 G1.2.4 ins.: 03*0397_01 ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् % 3.81.104 % After the ref., Ś1 K1 B D (except D1.2.5) % ins.: 03*0398_01 तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम % 3.81.115 % After 115, N (K3 missing) T2 ins.: 03*0399_01 एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत % 3.81.122 % After 122cd, D3 % ins. (the superfluous gloss): 03*0400_01 पापं प्रणश्यते तत्र स्नातमात्रस्य भारत % 3.81.152 % After 152ab, Ś1 K Dn D5.6 ins.: 03*0401_01 प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् % 3.81.160 % After 160, Dc ins.: 03*0402_01 तस्मिंस्तीर्थे नरः स्नात्वा स्थानं महदवाप्नुयात् % 3.81.169 % After 169ab, Ś1 K1.2 % B Dn D4.6 ins.: 03*0403_01 निःसंशयममावास्यां समेष्यन्ति नराधिप % After 169, N (except Dc D1.2; D3 missing) ins.: 03*0404_01 तीर्थसंनयनादेवं संनीता भुवि विश्रुता 03*0404_02 तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते 03*0404_03 अमावास्यां तु तत्रैव राहुग्रस्ते दिवाकरे 03*0404_04 यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु 03*0404_05 अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् 03*0404_06 स्नात एव तदाप्नोति कृत्वा श्राद्धं च मानवः % 3.82.1 % After 1ab, N (K3 om.; % D3 missing) ins.: 03*0405_01 यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः 03*0405_02 तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् % 3.82.2 % After 2ab, B2-4 ins.: 03*0406_01 कृच्छ्रेन महता गत्वा तत्र स्नात्वा समाहितः % 3.82.23 % After 23ab, S (except M1) ins.: 03*0407_01 अशीतिं योजनशतं पुष्करं स्वर्गमुच्यते 03*0407_02 अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः 03*0407_03 षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश 03*0407_04 संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम् % 3.82.24 % After 24ab, M2 ins.: 03*0408_01 कोटितीर्थं महाराज शुचिः प्रयतमानसः % After 24, % K2.4 B Dc Dn D4.6 ins.: 03*0409_01 उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् % 3.82.33 % After 33ab, K3 ins.: 03*0410_01 गोसहस्रमवाप्नोति कलेन * *तोत्तम % 3.82.37 % After 37ab, D1 ins.: 03*0411_01 तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते % After 37c, % K2 Dn D5 ins.: 03*0412_01 ब्रह्मचारी समाहितः 03*0412_02 अश्वमेधमवाप्नोति % 3.82.44 % After 44a, Dn D1.2 ins.: 03*0413_01 नरः स्नात्वा विकल्मषः 03*0413_02 देवान्पितॄंश्चार्चयित्वा % After 44, T G2-4 ins.: 03*0414_01 द्वादशाहस्य यज्ञस्य फलं स लभते नरः % 3.82.49 % After 49, B % Dc ins.: 03*0415_01 तीर्णस्तारयते जन्तुर्दश पूर्वान्दशापरान् 03*0415_02 दृष्ट्वा माहेश्वरं दिव्यं पदं सुरनमस्कृतम् 03*0415_03 कृतार्थः सर्वकृत्येषु न शोचेन्मरणं नरः % 3.82.50 % Ś1 K2.3 Dn D5 ins. after 50ab: K1, after 49: 03*0416_01 दशापरान्दश पूर्वान्नरानुद्धरते कुलम् % 3.82.60 % After 60ab, Ś1 K1.2 B2.4 % (marg.) Dn D4-6 ins.: 03*0417_01 तत्रोष्य रजनीमेकां स्वर्गलोके महीयते % 3.82.68 % After 68ab, Dn D5 ins.: 03*0418_01 अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः % 3.82.69 % After % 69, Ś1 K1.2 Dn D5 ins.: 03*0419_01 अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह 03*0419_02 दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया 03*0419_03 प्राणानुत्सृज्य तत्रैव मोक्षं प्राप्नोति मानवः % 3.82.70 % After 70ab, T G3.4 ins.: 03*0420_01 अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति % T G2-4 ins. after 70: M2, after 69: 03*0421_01 वाराणस्यां विशेषेण यत्र विश्वेश्वरः शिवः 03*0421_02 देव्या सह महाबाहो गङ्गां समवगाहते 03*0421_03 तत्र मासं वसेद्धीरो ब्रह्मचारी समाहितः 03*0421_04 यावज्जीवकृतं पापं मासेनैकेन शुध्यति % 3.82.85 % After % 85ab, T2 G3 ins.: 03*0422_01 यावज्जीवकृतं पापं मासेनैकेन शुध्यति 03*0422_02 ततो गयां समासाद्य ब्रह्मचारी समाहितः % 3.82.87 % K1 (om. line 5).2 % B3.4 Dc Dn D4.6 ins. after 87cd: D3, after 87ef: 03*0423_01 तत्र कूपोदकं पीत्वा तेन स्नातः शुचिस्तथा 03*0423_02 पितॄन्देवांस्तु संतर्प्य मुक्तपापं दिवं व्रजेत् 03*0423_03 मतङ्गस्याश्रमस्तत्र महर्षेर्भावितात्मनः 03*0423_04 तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम् 03*0423_05 गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः % K1 cont. (with a gloss): 03*0424_01 अष्टौ यस्य तु शुक्लानि लाङ्गूलककुदः शिरः 03*0424_02 उरः शिरश्च चत्वारः स वृषो नीड उच्यते % On the other hand, S (except T1) ins. after % 87cd: 03*0425_01 गत्वा च तत्र धर्मात्मन्नश्वमेधफलं लभेत् % 3.82.91 % After 91, D3 ins.: 03*0426_01 भुक्तवांस्तत्र मणिना तीर्थाभिगम्य मानवः % 3.82.96 % After 96, S % (except T1 G1 M1) ins.: 03*0427_01 ततो विपाशं धर्मज्ञ समाविश्य ततोऽनघ 03*0427_02 गुह्यलोके महाराज मोदते नात्र संशयः % 3.82.106 % After 106cd, % K2.3 B1.2.4 Dc1 Dn D3.4.6 ins.: 03*0428_01 यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 03*0428_02 आदित्या वसवो रुद्रा जनार्दनमुपासते % 3.82.111 % After 111, D3 ins.: 03*0429_01 तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः % 3.82.116 % After 116, % N ins.: 03*0430_01 त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् % 3.82.130 % After 130, Ś1 K B1 D % (except D3.4.6) M1 ins.: 03*0431_01 ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः % 3.82.131 % After 131, N % (except K4 D3-6) ins.: 03*0432_01 स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत् % 3.82.134 % After 134, D4.6 ins.: 03*0433_01 वाजिमेधफलं प्राप्य शक्रलोकं च गच्छति % 3.82.137 % After 137, T1 G1.2.4 ins.: 03*0434_01 मृगतुङ्गं समासाद्य विपाप्मा भवति द्विजः 03*0434_02 सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति % 3.83.6 % After 6c, D1.2 ins.: 03*0435_01 त्रिरात्रोपोषितो नरः 03*0435_02 अश्वमेधमवाप्नोति % 3.83.13 % After 13, Dn D5 ins. a variant of 3.82. % 142: 03*0436_01 तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः 03*0436_02 दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत् % Dn D5 cont. with a variant of 3.82.143: 03*0437_01 लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम् 03*0437_02 वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते % 3.83.20 % After 20, M2 ins.: 03*0438_01 कावेर्याः संगमे चैव स्नात्वा दशगुणो भवेत् 03*0438_02 सेतुतीर्थं समासाद्य ब्रह्महत्यामपोहति % 3.83.27 % After 27, Ś1 K1.2 B D % (except D1.2) ins.: 03*0439_01 अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति % 3.83.31 % After 31ab, D1.2 ins.: 03*0440_01 बाहुदासंगमे स्नात्वा वाजिमेधफलं लभेत् % 3.83.52 % After 52a, D1.2 ins.: 03*0441_01 नदीं पापप्रमोचनीम् 03*0441_02 तत्राभिषेकं कुर्वीत % On the other hand, T1 ins. after 52a: 03*0442_01 ब्रह्मचारी जितेन्द्रियः 03*0442_02 ब्राह्मणान्भोजयित्वा तु % 3.83.58 % After 58, T1 ins.: 03*0443_01 ततो गच्छेत राजेन्द्र तीर्थयात्रापरो नृप % while G1 ins.: 03*0444_01 गोसहस्रमवाप्नोति फलं चैव सुपुष्कलम् % 3.83.62 % After 62, Dn D5 ins.: 03*0445_01 तस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते % 3.83.63 % After % 63, B Dc Dn D4.6 ins.: 03*0446_01 ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः % 3.83.64 % After 64, Ś1 K B2.4 Dc Dn D3.5 ins.: 03*0447_01 तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते % 3.83.86 % After 86, B Dc (om. line 4) Dn % D4.6 ins.: 03*0448_01 श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम् 03*0448_02 मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम् 03*0448_03 अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् 03*0448_04 महीं विजयते राजा वैश्यो धनमवाप्नुयात् 03*0448_05 शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन् % 3.83.91 % After 91, T2 G2-4 ins.: 03*0449_01 सद्भिः शास्त्रार्थतत्त्वज्ञैर्ब्राह्मणैः सह गम्यताम् % 3.83.97 % After 97, B Dc Dn D4.6 ins.: 03*0450_01 एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता 03*0450_02 तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी % 3.83.99 % After 99ab, K1.2 B2-4 Dc Dn D4.6 % ins.: 03*0451_01 भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान् % 3.83.104 % After 104, K3 ins.: 03*0452_01 वशिष्ठश्च मुनिश्रेष्ठो दुर्वासाश्च महातपाः % 3.83.111 % After 111ab, N (except D1.2) ins.: 03*0453_01 त्रैलोक्यं पालयामास देवराड्विगतज्वरः % 3.84.7 % After 7, S (except % G1.3) ins.: 03*0454_01 सर्वे महारथाः ख्याताः सर्वे जितपरिश्रमाः % 3.85.2 % After 2, B Dc Dn D4.6 T2 (marg.) G3 ins.: 03*0455_01 याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह 03*0455_02 द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर 03*0455_03 श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव 03*0455_04 गत्वा शतगुणं चैव तेभ्य एव नरोत्तम % 3.85.7 % After 7, K1.2.4 % (om. line 2) Dc (om. line 2) Dn D4.6 T2 G2-4 (G2.4 % both om. line 2) ins.: 03*0456_01 यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् 03*0456_02 उत्तारयति संतत्या दश पूर्वान्दशावरान् % 3.85.15 % After 15ab, B2-4 Dc % Dn D4.6 ins.: 03*0457_01 तत्तथा तापसारण्यं तापसैरुपशोभितम् % 3.85.23 % After 23ab, D3 % ins.: 03*0458_01 विस्तारेण यथाबुद्धि दिक्षु तीर्थानि मे शृणु % 3.86.6 % K1.2 (both % om. lines 4-5) B2.4 Dc Dn D1.4.6 ins. after 6 (D1 % however ins. lines 1-5 after 4): 03*0459_01 पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे 03*0459_02 उद्धृतं भूतलस्थं वा वायुना समुदीरितम् 03*0459_03 पयोष्ण्या हरते तोयं पापमामरणान्तिकम् 03*0459_04 स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः 03*0459_05 स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत् 03*0459_06 एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः 03*0459_07 पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम % On the other hand, B3 T2 G3.4 M2 ins. after 6: 03*0460_01 मरुतः परिवेष्टारः सदस्याश्च दिवौकसः % 3.86.20 % After 20, T1 % ins.: 03*0461_01 एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः 03*0461_02 नागपर्यङ्कमुत्सृज्य ह्यागतो मथुरां पुरीम् % 3.86.23 % After 23ab, T1 ins.: 03*0462_01 मङ्गळं भगवान्विष्णुर्मङ्गळं मधुसूदनः 03*0462_02 मङ्गळं पुण्डरीकाक्षो मङ्गळं गरुडध्वजः % 3.86.24 % After 24ab, N % (except K3) ins.: 03*0463_01 अव्ययात्मा महात्मा च क्षेत्रज्ञः परमेश्वरः % 3.87.2 % After 2, K1 B Dc Dn D4.6 ins.: 03*0464_01 त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च 03*0464_02 सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः 03*0464_03 नर्मदायां कुरुश्रेष्ठ सह सिद्धर्षिचारणैः 03*0464_04 स्नातुमायान्ति पुण्यौघैः सदा वारिषु भारत % 3.88.1 % After 1, B (B3 om. line 2) Dc Dn % D4.6 ins.: 03*0465_01 शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो 03*0465_02 कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम् % 3.88.10 % After 10ab, B Dc Dn D4.6 M2 (om. lines % 2-4) ins.: 03*0466_01 न्यग्रोधाख्यस्तु पुण्याख्यः पाञ्चाल्यो द्विपदां वर 03*0466_02 दाल्भ्यघोषश्च दाल्भ्यश्च धरणीस्थो महात्मनः 03*0466_03 कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः 03*0466_04 आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः % 3.88.26 % After 26ab, B Dc Dn D4.6 % ins.: 03*0467_01 तत्परं परमं देवं भूतानामीश्वरेश्वरम् 03*0467_02 शाश्वतं परमं चैव धातारं परमं पदम् 03*0467_03 यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः % 3.89.19 % After 19ab, K1.2 B Dc Dn % D4.6 ins.: 03*0468_01 सत्यसंधं महोत्साहं महावीर्यं महाबलम् 03*0468_02 महाहवेष्वप्रतिमं महायुद्धविशारदम् 03*0468_03 महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् 03*0468_04 महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम् 03*0468_05 तथा ज्ञानगतिं स्कन्धं सहजोल्बणपौरुषम् % 3.90.8 % After 8ab, D1.2 ins.: 03*0469_01 आगतस्त्वां महाबाहो कुरु पुण्यं युधिष्ठिर % 3.90.19 % K1 B Dc Dn D4.6 ins. after 19ab (B3, which om. % 17a-19b, ins. after 16): 03*0470_01 क्षुत्तृष्णाध्वश्रमायासशीतार्तिमसहिष्णवः 03*0470_02 ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः 03*0470_03 पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः 03*0470_04 तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः 03*0470_05 मया यथोचिता जीव्यैः संविभक्ताश्च वृत्तिभिः % 3.91.10 % After 10, S ins.: 03*0471_01 भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च % 3.91.13 % After 13ab, % B3 ins.: 03*0472_01 नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च % 3.91.14 % After 14ab, K1.4 D1-3 ins.: 03*0473_01 ऋषिकुल्याश्च कार्त्स्न्येन लोडयस्व युधिष्ठिर % 3.92.4 % After 4, S (except M2) ins.: 03*0474_01 यत्र धर्मेण वर्धन्ते राजानो राजसत्तम 03*0474_02 सर्वान्सपत्नान्बाधन्ते राज्यं चैषां विवर्धते % 3.92.12 % After 12, S ins.: 03*0475_01 अधर्मरुचयो राजन्नलक्ष्म्या समधिष्ठिताः % 3.93.10 % B D (except D1-3.5) ins. after 10ab: % K1 (om. line 2) ins. after 9: 03*0476_01 वानीरमालिनी रम्या नदी पुलिनशोभिता 03*0476_02 दिव्यं पवित्रकूटं च पवित्रधरणीधरम् % 3.93.13 % After 13, B Dc % Dn D4.6 ins.: 03*0477_01 अक्षये देवयजने अक्षयं यत्र वै फलम् 03*0477_02 ते तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः % 3.93.26 % After 26, N (except D3.5) % ins.: 03*0478_01 सिकता वा यथा लोक यथा वा दिवि तारकाः 03*0478_02 यथा वा वर्षतो धारा असंख्येयाः स्म केनचित् 03*0478_03 तथा गणयितुं शक्या गययज्ञे न दक्षिणाः % 3.94.6 % After 6, Ś1 (om. lines 1-2) K (K2-4 om. % lines 1-2) B (B1.3 om. lines 3-4) D (Dc om. lines % 3-4; D1-3.5 om. lines 1-2) S (T1 G1.2.4 om. lines % 3-4; T2 reading lines 3-4 in marg.) ins.: 03*0479_01 तदा प्रभृति राजेन्द्र ब्रह्महासुरसत्तमः 03*0479_02 मन्युमान्भ्रातरं छागं मायावी प्रचकार ह 03*0479_03 मेषरूपी च वातापिः कामरूपोऽभवत्क्षणात् 03*0479_04 संस्कृत्य भोजयति तं विप्रान्स स्म जिघांसति % 3.94.8 % After 8, % K1 B D (except D2.3.5) S ins.: 03*0480_01 तामिल्वलेन महता स्वरेण गिरमीरिताम् 03*0480_02 श्रुत्वातिमायो बलवान्क्षिप्रं ब्राह्मणकण्टकः % 3.94.12 % After 12ab, S ins.: 03*0481_01 किमर्थं वेह लम्बध्वं गर्ते यूयमधोमुखाः % 3.94.15 % After 15, K3 ins.: 03*0482_01 स चाथ जनयामास भारतापत्यमुत्तमम् 03*0482_02 लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् % 3.94.16 % After 16, K3 % (marg. sec. m.) ins.: 03*0483_01 ऋषिर्हि प्रतपा नाम विधाय वरमुत्तमम् % 3.95.18 % After 18, B1.2.4 Dc Dn D4.6 T2 (marg.) % G3 ins.: 03*0484_01 अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी 03*0484_02 नैवापवित्रो विप्रर्षे भूषणोऽयं कथंचन % 3.95.24 % After 24a, Ś1 K D1.2.3 (om. line 2).5.6 (marg. % sec. m.) ins.: 03*0485_01 मम धर्मविलोपकः 03*0485_02 कामे कृते चरिष्यामि धर्मं दृष्टं यथास्मृति 03*0485_03 यद्ययं चेप्सितः कामः % 3.96.3 % After 3, M2 ins.: 03*0486_01 किमर्थमागमो ब्रह्मन्धन्योऽस्म्यागमनेन ते % 3.96.8 % After % 8, G2.4 ins.: 03*0487_01 वद कामं मुनिश्रेष्ठ धन्योऽस्म्यागमनेन ते % 3.97.6 % After 6ab, T2 G2-4 ins.: 03*0488_01 बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्मयन् % After 6, S ins.: 03*0489_01 वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी 03*0489_02 तपसा दुर्जयो यावदेष त्वां नातिवर्तते 03*0489_03 ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत् 03*0489_04 तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः 03*0489_05 स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः 03*0489_06 एष जीर्णोऽसि वातापे मया लोकस्य शान्तये 03*0489_07 इत्युक्त्वा स्वकराग्रेण उदरं समताडयत् 03*0489_08 त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव % 3.97.7 % After 7ab, K1.2 % B Dc Dn D1.4.6 ins.: 03*0490_01 शब्देन महता तात गर्जन्निव यथा घनः 03*0490_02 वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह 03*0490_03 तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः 03*0490_04 कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः % 3.97.13 % After 13cd, S ins.: 03*0491=00 लोमशः 03*0491_01 इल्वलस्तु मुनिं प्राह सर्वमस्ति यथात्थ माम् 03*0491_02 रथं तु यमवोचो मां नैनं विद्म हिरण्मयम् 03*0491=02 अगस्त्यः 03*0491_03 न मे वागनृता काचिदुक्तपूर्वा महासुर % After line 1, G2 % ins.: 03*0492_01 सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम् % 3.97.15 % After 15, T2 G2-4 ins.: 03*0493_01 इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत 03*0493_02 भस्म चक्रे महातेजा हुंकारेण महासुरम् % while M ins.: 03*0494_01 मुनेराश्रममश्वौ तौ निन्यतुर्वातरंहसौ % 3.97.25 % B D % (except D1-3.5) S ins. after 25ab: Ś1 K1.2, after % 21ab: 03*0495_01 एवं स जनयामास भारतापत्यमुत्तमम् % 3.97.26 % After 26ab, S ins.: 03*0496_01 ख्यातो भुवि महाराज तेजसा तस्य धीमतः % After 26c, S ins.: 03*0497_01 ब्रह्मघ्नो दुष्टचेतनः 03*0497_02 एवं विनाशितो राजन् % 3.99.8 % After 8, B D % (except D1-3.5) ins.: 03*0498_01 कालेयभयसंत्रस्तो देवः साक्षात्पुरंदरः 03*0498_02 जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् % 3.99.16 % After 16ab, Ś1 K1.2 read % 18cd; while S ins.: 03*0499_01 वृत्रं हतं संददृशुः पृथिव्यां 03*0499_02 वज्राहतं शैलमिवावकीर्णम् % 3.100.5 % After 5ab, S ins.: 03*0500_01 कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान् % 3.100.7 % After 7, S (except G1) ins.: 03*0501_01 क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् % 3.100.17 % after 17ab, % B D (except D1-3.5) ins.: 03*0502_01 शरण्यं शरणं देवं नारायणमजं विभुम् % 3.100.18 % After 18, S (G1 % missing) ins.: 03*0503_01 त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते % 3.100.24 % After 24, T2 G2-4 M1 ins.: 03*0504_01 शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः % 3.101.10 % After 10, N (except Ś1 K1.2) ins.: 03*0505_01 अन्यथा हि न शक्यास्ते विना सागरशोषणम् % 3.101.11 % After 11ab, S (G1 missing) ins.: 03*0506_01 विष्णुमेव पुरस्कृत्य ब्रह्माणं समुपस्थिताः 03*0506_02 ते तस्मै प्रणता भूत्वा तमेवार्थं न्यवेदयन् 03*0506_03 सर्वलोकविनाशार्थं कालेयाः कृतनिश्चयाः 03*0506_04 तेषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः 03*0506_05 उवाच परमप्रीतस्त्रिदशानर्थवद्वचः 03*0506_06 विदितं मे सुराः सर्वं दानवानां विचेष्टितम् 03*0506_07 मनुष्यादेश्च निधनं कालेयैः कालचोदितैः 03*0506_08 क्षयस्तेषामनुप्राप्तः कालेनोपहताश्च ये 03*0506_09 उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे 03*0506_10 अगस्त्य इति विख्यातो वारुणिः सुसमाहितः 03*0506_11 तमुपागम्य सहिता इममर्थं प्रयाचत 03*0506_12 स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम् 03*0506_13 समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ 03*0506_14 एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः % 3.102.16 % After 16, S ins.: 03*0507_01 सर्वे प्राञ्जलयो भूत्वा पुरंदरपुरोगमाः % 3.103.16 % After 16ab, % S (except G4; G1 missing) ins.: 03*0508_01 तांस्तथा सहितान्देवानगस्त्यः सपुरंदरान् % 3.103.19 % After 19cd, S (G1 miss- % ing) ins.: 03*0509_01 ते धातारमुपागम्य त्रिदशाः सह विष्णुना % 3.104.1 % After 1ab, % T2 G2.3 M ins.: 03*0510_01 निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा % 3.104.2 % After 2, Dc2 Dn2 % ins.: 03*0511_01 आनयिष्यद्यदा गङ्गां तदा पूर्णो भविष्यति % K1 B Dc Dn D4.6 ins. after 2 (Dc2 Dn2, after % 511*): 03*0512_01 पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः 03*0512_02 कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम् % After the above, B4 ins. colophon (omitted at the % end of adhy. 103). On the other hand, S (G1 miss- % ing) ins. after 2: 03*0513_01 पूरयिष्यति तोयौघैः समुद्रं निधिमम्भसाम् % 3.104.11 % After 11, K B1 Dc D1-3.5 ins.: 03*0514_01 लोकधातारमजरममरेशं पुरातनम् 03*0514_02 दिग्वाससं वृषरथमचिन्त्याद्भुतयोगिनम् % 3.104.16 % After 16, % S (G1 missing) ins.: 03*0515_01 कालं शंभुवरप्राप्तं प्रतीक्षन्सगरोऽनयत् % 3.105.1 % After % 1, K1.2 B (B3 om. lines 2-4) D (except D1-3.5) G2 % M2 ins.: 03*0516_01 एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः 03*0516_02 घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः 03*0516_03 धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः 03*0516_04 ततः कालेन महता समुत्तस्थुर्महाबलाः % 3.105.7 % After 7, M2 ins.: 03*0517_01 कपिलं ते समासाद्य विनशिष्यन्त्यसंशयम् % 3.105.9 % After 9, S ins.: 03*0518_01 सर्वैरेव महोत्साहैः स्वच्छन्दप्रचरो नृप % 3.105.11 % After 11, B1 ins. a variant of 17cd % (v.l. nāgantavyam ṛte hayaṃ for the posterior half); while % S ins.: 03*0519_01 ससमुद्रवनद्वीपां विचिन्वन्तो वसुंधराम् % 3.105.14 % After 14ab, S (T1 om.) ins.: 03*0520_01 स्थित्वा सर्वे महीपालाः सागराः सहितास्तदा % 3.105.19 % After 19ab, T1 G1.2.4 % M ins.: 03*0521_01 समुद्रे पृथिवीपाल पदमार्गं च वाजिनः % 3.105.24 % After 24ab, % M2 ins.: 03*0522_01 विदार्यमाणां पृथिवीं सागरैर्बलदर्पितैः % 3.105.25 % S % (T1 om.) ins. after 25 (G2 M2, after 25ab): 03*0523_01 दृष्ट्वा हि हृषिताः सर्वे बभूवुः सागरास्तदा % 3.106.3 % After 3, S (except % M2) ins.: 03*0524_01 षष्टिं सहस्राणि तदा युगपन्मुनिसत्तमः % 3.106.5 % After 5cd, S % (except G1) ins.: 03*0525_01 स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः % 3.106.10 % After 10cd, S ins.: 03*0526_01 क्रीडतः सहसासाद्य तत्र तत्र महीपते % 3.106.27 % After 27ab, S ins.: 03*0527_01 शलभत्वं गता एते मम क्रोधहुताशने % 3.106.38 % After 38, D1.2 ins.: 03*0528_01 स राजर्षिर्दिलीपस्तु युयुजे कालधर्मणा % 3.106.40 % After 40ab, S % (except G1) ins.: 03*0529_01 भगीरथं महात्मानं सत्यधर्मपरायणम् % 3.107.16 % After 16ab, S (except % G4) ins.: 03*0530_01 तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः % 3.107.18 % After 18, % Ś1 K D5 ins.: 03*0531_01 तावत्स्वर्गे न वत्स्यंति मम पूर्वपितामहाः % while B Dc Dn D3.4.6 ins.: 03*0532_01 तावत्तेषां गतिर्नास्ति सागराणां महानदि % 3.107.23 % After 23, S ins.: 03*0533_01 तपसाराधितः शंभुर्भगवाँल्लोकभावनः % 3.107.25 % After 25ab, K3 reads % 21cd-22ab; while S ins.: 03*0534_01 गङ्गावतरणं राजन्नयाचत महीपतिः % 3.108.4 % After 4cd, % S ins.: 03*0535_01 पितॄणां पावनार्थं ते तामहं मनुजाधिप % 3.108.11 % After 11, S (except % G1) ins.: 03*0536_01 क्वचिदाकाशमावर्तैः संक्षिपन्तीव सर्वशः % 3.108.14 % After % 14cd, M ins.: 03*0537_01 प्रापयामास धर्मज्ञः पितृदेवान्तिकं नदीम् % 3.108.16 % After % 16, D1.2 ins.: 03*0538_01 जह्नुना च धृता मुक्ता जाह्नवी तेन संस्मृता % 3.108.18 % After 18, S ins.: 03*0539_01 कालेयाश्च यथा राजंस्त्रिदशैर्विनिपातिताः % 3.109.4 % After 4ab, B D (except D1-3.5) % ins.: 03*0540_01 स्वाध्यायघोषश्च तथा श्रूयते न च दृश्यते % After 4, B D (except D1-3.5) ins.: 03*0541_01 मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः 03*0541_02 निर्वेदो जायते तत्र गृहाणि स्मरते जनः % 3.109.5 % After 5, S (except M2) % ins.: 03*0542=00 युधिष्ठिरः 03*0542_01 यदेतद्भगवंश्चित्रं पर्वतेऽस्मिन्महौजसि 03*0542_02 एतन्मे सर्वमाचक्ष्व विस्तरेण महाद्युते % 3.110.15 % After % 15ab, K1.2 B Dc Dn D3 (marg. sec. m.).4.6 T2 % (sec. m.) G3 ins.: 03*0543_01 सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा 03*0543_02 देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे % 3.110.19 % After 19, T1 ins.: 03*0544_01 प्रेमोषितापचारेण तस्य राज्ञो युधिष्ठिर % 3.110.20 % After % 20ab, S ins.: 03*0545_01 दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत % 3.110.27 % After 27, S ins.: 03*0546_01 स च ताः प्रतिजग्राह पितेव हितकृत्सदा % 3.110.31 % After 31, Ś1 K1.2 D3.5 ins.: 03*0547_01 नियोजयामास च तास्तस्य बालस्य लोभने % 3.111.11 % After 11, K1.2 B Dc Dn D3 (marg. % sec. m.).4.6 ins.: 03*0548_01 भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया 03*0548_02 व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया % 3.111.12 % For 12d, Dn2 D1.2 read priyālatiṃdūkamadhūni % yāni, and cont.: 03*0549_01 गृहाण कामाद्धि ममोपकारात् 03*0549_02 कुरुष्व कामं यदभीप्सितं मे % 3.112.4 % After 4, D1.2 ins.: 03*0550_01 अन्यच्च तस्याद्भुतदर्शनीया 03*0550_02 विभाति माला कनकप्रभासा 03*0550_03 कण्ठे स्थिता वक्षसि घूर्णमाना 03*0550_04 यथाक्षमाला भवता निबद्धा % 3.112.18 % K2 B2.4 Dn D3 (marg. sec. m.).4.6 ins. after 18: % K1, after 14: 03*0551_01 चर्तुं तथेच्छा हृदये ममास्ति 03*0551_02 दुनोति चित्तं यदि तं न पश्ये % 3.113.10 % After 10, D1 ins.: 03*0552_01 समायाते ऋष्यशृङ्गेऽथ राजन् % 3.113.13 % After 13, D1.2 ins.: 03*0553_01 तत्कोपशान्तेः प्रतिकारमेवं 03*0553_02 कृत्वा सुखी संबभूवाथ राजा % 3.113.17 % After 17, D2 ins.: 03*0554_01 गोपास्तथैते कर्षणं चैवमेते % 3.113.21 % After 21, D1.2 ins.: 03*0555_01 कृत्वा तथैवास्य नृपस्य राजन् % while G1 ins.: 03*0556_01 इत्युक्त्वासावृश्यशृङ्गं महात्मा 03*0556_02 विभण्डको रोमपादेन राजा 03*0556_03 संपूजितो हृष्टचेता महर्षिर् 03*0556_04 ययौ वनं मुनिवर्यैः प्रजुष्टम् % 3.113.24 % After 24ab, % D1.2 ins.: 03*0557_01 राकोदितेन्दूदयतुल्यकीर्तेः % T G ins. after 24ab (G4, which om. 24ab, ins. % after 23): 03*0558_01 यथा सीता दाशरथेर्महात्मनो 03*0558_02 यथा तव द्रौपदी पाण्डुपुत्र % 3.114.9 % After 9, D3 ins.: 03*0559_01 एष ते रुद्र भागो वै मा नो यज्ञमिमं जहि 03*0559_02 अयं ते पशुरित्येवमूचुर्देवाः समागताः % 3.114.20 % After 20, M ins.: 03*0560_01 इत्येवमुक्त्वा पृथिवी जगाम च रसातलम् 03*0560_02 निममज्ज कुरुश्रेष्ठ याच्यमानापि भारत % 3.114.23 % After % 23, N (except D5; D3 missing) ins.: 03*0561_01 सैषा सागरमासाद्य राजन्वेदी समाश्रिता 03*0561_02 एतामारुह्य भद्रं ते त्वमेकस्तर सागरम् % 3.114.24 % After 24, Dn D1.2.6 (marg.) ins.: 03*0562_01 ओं नमो विश्वगुप्ताय नमो विश्वपराय ते 03*0562_02 सांनिध्यं कुरु देवेश सागरे लवणाम्भसि % 3.114.25 % K1.2 B Dc % Dn D4.6 T2 (marg. sec. m.) G3 ins. after 25: D1.2, % after 562*: 03*0563_01 अग्निश्च ते योनिरिडा च देहो 03*0563_02 रेतोधा विष्णोरमृतस्य नाभिः 03*0563_03 एवं जपन्पाण्डव सत्यवाक्यं 03*0563_04 ततोऽवगाहेत पतिं नदीनाम् 03*0563_05 अन्यथा हि कुरुश्रेष्ठ देवयोनिरपां पतिः 03*0563_06 कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः % D1.2 ins. after line 2: 03*0564_01 घृतबर्हिर्घृतयोनिस्त्वगर्हो 03*0564_02 स तेषां वै पयसां संनिधानम् % After line 4, D2 ins.: 03*0565_01 आ जन्मशतसाहस्राद्यत्पापं कुरुते नरः 03*0565_02 मुच्यते सर्वपापेभ्यः स्नात्वा तु लवणाम्भसि % 3.115.6 % After 6, Ś1 K % Dc D1.2.4-6 ins.: 03*0566_01 तत्र द्रक्ष्यसि रामं त्वं कृष्णाजिनजटाधरम् % 3.115.9 % After % 9ab, B1 Dc ins.: 03*0567_01 कुशिकस्यात्मजो राजञ्जज्ञे वंशसमुद्भवः % 3.115.10 % After % 10ab, B4 ins.: 03*0568_01 बभूव शतपत्राक्षी रूपेणासदृशी भुवि % 3.115.17 % After 17, T2 G2-4 ins.: 03*0569_01 विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन् % 3.115.23 % After 23, K1.2 B Dc Dn D4.6 % T2 (marg. sec. m.) G3 ins.: 03*0570_01 चरुद्वयमिदं भद्रे जनन्याश्च तवैव च 03*0570_02 विश्वमावर्तयित्वा तु मया यत्नेन साधितम् 03*0570_03 प्राशितव्यं प्रयत्नेन तेत्युक्त्वादर्शनं गतः % 3.115.24 % K2 B Dc Dn D4.6 subst. % for 24cd (B1.2 ins. after 24): 03*0571_01 ततः पुनः स भगवान्काले बहुतिथे गते 03*0571_02 दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः % 3.115.25 % After 25ab, K1.2 B Dc Dn % D4.6 T2 (marg. sec. m.) G3 ins.: 03*0572_01 उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम् 03*0572_02 विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता % 3.115.28 % After 28ab, S ins.: 03*0573_01 कालं प्रतीक्ष्य तं गर्भं धारयामास यत्नतः % 3.116.1 % After 1, K4 D1.2 ins.: 03*0574_01 तं तप्यमानं ब्रह्मर्षिमूचुर्देवाः सवासवाः 03*0574_02 किमर्थं तप्यसे ब्रह्मन्कः कामः प्रार्थितस्तव 03*0574_03 एवमुक्तः प्रत्युवाच देवान्ब्रह्मर्षिसत्तमः 03*0574_04 स्वर्गहेतोस्तपस्तप्ये लोकाश्च स्युर्ममाक्षयाः 03*0574_05 तच्छ्रुत्वा वचनं तस्य तदा देवास्तमूचिरे 03*0574_06 नासंततेर्भवेल्लोकः कृत्वा धर्मशतान्यपि 03*0574_07 स श्रुत्वा वचनं तेषां त्रिदशानां कुरूद्वह % 3.116.8 % After % 8ab, T (T1 marg.) G2-4 ins.: 03*0575_01 अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे 03*0575_02 उत्तीर्य चापि सा यत्नाज्जगाम भरतर्षभ % 3.116.14 % After 14ab, G1 % ins.: 03*0576_01 इत्युक्तो गुरुणा राजन्क्रोधात्तु जमदग्निना % 3.116.24 % K1.2 B2-4 Dc Dn D4.6 T2 (marg.) G3 ins. % after 24: B1, after 24ab: 03*0577_01 अभिभूतः स रामेण संयुक्तः कालधर्मणा % B4 cont.: 03*0578_01 आगत्य कर्म तत्पित्रे निवेद्य गतवान्वनम् % 3.117.14 % Ś1 % K B1.2.4 D5 T1 ins. after 14ab: Dc G1, after 14: 03*0579_01 तपः सुमहदास्थाय महाबलपराक्रमः % 3.117.18 % After 18c, D1.2 ins.: 03*0580_01 महेन्द्रे पर्वतोत्तमे 03*0580_02 राममामन्त्र्य धर्मात्मा % 3.118.7 % After 7, M ins.: 03*0581_01 ततस्तु कावेरिमनन्ततोयां 03*0581_02 दिव्याश्रमैर्नित्यमुपात्ततोयाम् 03*0581_03 सहानुजः संप्रविगाह्य पुण्यां 03*0581_04 ननन्द नष्टक्लमशोकपापः % 3.119.7 % After 7ab, T1 G1 ins.: 03*0582_01 हृतस्वराज्यायतनार्थभार्ये 03*0582_02 दुर्योधनेनाल्पधिया च पार्थे % 3.119.19 % After 19, % Ś1 ins.: 03*0583_01 जिग्ये रणे तं नकुलं वनेषु 03*0583_02 संपश्यन्ते मेऽद्य मनः सुदीनम् % 3.120.1 % After 1ab, % D1.2 ins.: 03*0584_01 कुर्वीमहे यच्च हितं भवेत्तु 03*0584_02 राज्ञे ह्यस्मायाजमीढाय नित्यम् % 3.120.7 % After 7ab, B1.2.4 % D (except D1-3.5) ins.: 03*0585_01 यदर्थमैच्छन्मनुजाः सुपुत्रं 03*0585_02 शिष्यं गुरुश्चाप्रतिकूलवादम् % 3.120.13 % After 13ab, T G2-4 ins.: 03*0586_01 हतः स पापो युधि केवलेन 03*0586_02 युद्धेऽद्वितीयो हरितुल्यरूपः % After 13, S (except G4 M1) ins.: 03*0587_01 यथैव यत्तस्य पुरंदरस्य 03*0587_02 हरिध्वजं स्यन्दनमास्थितस्य % 3.120.14 % After % 14ab, D1 ins.: 03*0588_01 संप्राप्य वै तादृशीं योधलक्ष्मीं % 3.120.19 % After 19a, % D1.2 ins.: 03*0589_01 समाहितः पृथिवीं साधु राजा 03*0589_02 यशोभृतां धर्मभृतां वरिष्ठः 03*0589_03 युधिष्ठिरः पालयतां महात्मा % 3.120.30 % After 30ab, K1.2 B D (except D1.2.5; % D3 marg.) T G ins.: 03*0590_01 जगाम पुण्यां सरितं पयोष्णीं 03*0590_02 सभ्रातृभृत्यः सह लोमशेन % K1.2 B D % (except D1.5; D3 marg.) T G ins. after 30 (G4, % which om. 30cd, ins. after 590*): 03*0591_01 द्विजातिमुख्यैर्मुदितैर्महात्मा 03*0591_02 संस्तूयमानः स्तुतिभिर्वराभिः % 3.121.4 % After 4, N (except % K3) ins.: 03*0592_01 चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः % 3.121.7 % After 7, B % D (except D1-3.5) ins.: 03*0593_01 प्रसंख्यानानसंख्येयान्प्रत्यगृह्णन्द्विजातयः % 3.121.15 % After 15cd, S ins.: 03*0594_01 उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः % 3.122.20 % After 20c, T2 G2-4 ins.: 03*0595_01 चन्द्रादित्यसमप्रभम् 03*0595_02 ज्ञानवृद्धं वयोवृद्धं % 3.122.21 % After 21, D3 ins.: 03*0596_01 इमामेव च ते कन्यां ददामि सुदृढव्रत 03*0596_02 भार्यार्थी त्वं गृहाणेमां प्रसीदस्व च भार्गव % 3.122.22 % After 22ab, B D (except D1-3.5) ins.: 03*0597_01 अपमानादहं विद्धो ह्यनया दर्पपूर्णया % 3.123.4 % After 4, S ins.: 03*0598_01 नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता 03*0598_02 साहं सर्वात्मना नित्यं भर्तारमनुवर्तिनी % 3.123.6 % After 6, B D % (except D1-3.5) S ins.: 03*0599_01 अनाभरणसंपन्ना परमाम्बरवर्जिता 03*0599_02 शोभयस्यधिकं भद्रे वनमप्यनलंकृता % 3.123.18 % After 18cd, S (except G1) ins.: 03*0600_01 तमश्विनोरन्यतमं च्यवनं वा मनस्विनि % 3.123.19 % After 19, K4 D2 ins.: 03*0601_01 यद्यहं मनसा नान्यं पतिमिच्छे स्वकं विना 03*0601_02 तेन सत्येन मे देवौ प्रयच्छेतां पतिं मम % K4 D2 cont.: D1 ins. after 19: 03*0602_01 एवमुक्तौ तथा साध्व्या नासत्यौ सुरसत्तमौ 03*0602_02 दर्शयामासतुस्तस्याः सुकन्याया भृगोः सुतम् % Thereafter K4 repeats 19cd (!), and then cont.: 03*0603_01 ततो देवाः सुतुष्टाश्च च्यवनं तं पतिं ददुः % 3.123.23 % After 23, D1.2 ins.: 03*0604_01 तस्मिन्नेव सरस्तीरे बिभ्रतौ रूपमुत्तमम् % 3.124.19 % After % 19, Ś1 K1.2.4 D1-3 ins.: 03*0605_01 तस्य प्रमाणं वपुषा न तुल्यमिह विद्यते % 3.125.5 % After 5ab, S ins.: 03*0606_01 तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि % 3.125.6 % After 6cd, D1.2 % ins.: 03*0607_01 इह रिरंसया देवाः पितरश्च महर्षयः 03*0607_02 अर्चयन्ति महाप्राज्ञ क्रतुं तव महाबलाः % 3.125.10 % After 10, D1.2 ins.: 03*0608_01 अद्यापीह प्रगायन्ति गाथां तस्यैव धीमतः 03*0608_02 तां श्रुत्वा चक्षुषोर्हानिं नाप्नुवन्तीह मानवाः 03*0608_03 शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ 03*0608_04 ये भुक्त्वा संस्मरिष्यन्ति तेषां चक्षुर्न हीयते % 3.125.11 % After 11, T1 ins.: 03*0609_01 तर्पयाद्य पितॄन्देवान्पयसा पावनेन च % 3.125.12 % After % 12, K1.2 B1 (om. line 3).2.3 (om. line 4) D (except % D1-3.5) ins.: 03*0610_01 स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत 03*0610_02 संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च 03*0610_03 अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः 03*0610_04 अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने % 3.125.15 % After 15ab, B2 ins.: 03*0611_01 आदिसिद्धानि कौन्तेय न विद्मस्तत्र कारणम् % 3.126.2 % After 2, S ins.: 03*0612_01 सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयानघ % 3.126.4 % After 4ab, B1.4 ins.: 03*0613_01 यथा चासौ समभवच्चरितं तस्य धीमतः % 3.126.8 % After 8ab, K2 B Dc Dn D3 % (marg.).4.6 ins.: 03*0614_01 स कदाचिन्नृपो राजन्नुपवासेन दुःखितः % 3.126.10 % After 10, S ins.: 03*0615_01 तद्वारि विधिवद्राजन्यस्मिन्नासीत्सुसंस्कृतम् % 3.126.24 % After 24, K2 B Dc Dn % D4.6 ins.: 03*0616_01 गर्भधारणजं वापि न खेदं समवाप्स्यसि % while D5 ins.: 03*0617_01 इति श्रुत्वा वचस्तस्य राजा त्विति तथाब्रवीत् % and, finally, S ins.: 03*0618_01 न च प्राणैर्महाराज वियोगस्ते भविष्यति % 3.126.27 % After 27ab, K1.2 B2-4 Dc Dn % D4.6 ins.: 03*0619_01 ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् % 3.126.42 % After 42, T G ins.: 03*0620_01 तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः 03*0620_02 धर्मं कृत्वा महीं रक्षन्स्वर्गलोकमवाप्स्यसि % 3.126.43 % After 43, K1 B Dc Dn D3 (marg. sec. m.).4.6 % S ins.: 03*0621=00 वैशंपायन उवाच 03*0621_01 एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा 03*0621_02 पप्रच्छानन्तरं भूयः सोमकं प्रति भारत % 3.127.5 % After 5, D1.2 ins.: 03*0622_01 ममायमिति मन्वाना मनोभिः पुत्रमौरसम् % 3.127.17 % After % 17, D5 ins.: 03*0623_01 क्रियतामविचारेण ततः प्राप्स्यसि पुत्रकान् % 3.128.2 % After the ref., G1 ins.: 03*0624_01 स सोमकवचः श्रुत्वा ब्राह्मणो वेदपारगः % 3.128.8 % After 8, D1.2 ins.: 03*0625_01 राजा पृथिव्यां विख्यातः सदा धर्मपरायणः % 3.128.12 % After 12, S ins.: 03*0626_01 सोऽहमात्मानमाधास्ये नरके मुच्यतां गुरुः % 3.128.13 % After 13ab, D1 ins.: 03*0627_01 यदि तेऽस्य फलं राजन्नुपभोज्यं कथंचन % After 13, D1.2 ins.: 03*0628_01 दुष्कृतं चास्य विन्देथा मुच्यते त्वद्गुरुर्यथा % 3.128.17 % After 17ab, N M1 ins.: 03*0629_01 क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह % 3.129.2 % After 2, K4 D1.2 ins.: 03*0630_01 तेषामिष्टानि लिङ्गानि दृश्यन्तेऽद्यापि भारत 03*0630_02 येषां लिङ्गैर्महाराज संस्तीर्णैव च भूरियम् 03*0630_03 स्वयं प्रकाशबहवो वृक्षाश्चैते विशां पते 03*0630_04 देवाश्च ऋषयश्चैव समागच्छन्ति नित्यशः 03*0630_05 तप्तुं सायं तथा प्रातर्दृश्यन्ते ते हुताशनाः 03*0630_06 इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते 03*0630_07 कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः 03*0630_08 ततो नत्वाप्लुताङ्गस्त्वं कौशिकीमनुयास्यसि 03*0630_09 विश्वामित्रेण वै तत्र तपस्तप्तमनुत्तमम् 03*0630_10 ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः 03*0630_11 जगाम कौशिकीं पुण्यां रम्यां स्फीतजलां नदीम् 03*0630=11 Colophon. 03*0630=11 लोमश उवाच 03*0630_12 एषैव च नदी पुण्या कौशिकी नाम भारत 03*0630_13 विश्वामित्राश्रमो रम्य एष तत्र प्रकाशते 03*0630_14 आश्रमश्चैव पुण्याख्यः कश्यपस्य महात्मनः % 3.129.8 % After 8, D2.3 % (marg. sec. m.) ins.: 03*0631_01 अत्र स्थास्यन्ति ये नित्यं तेषां विघ्नो भवेदिति % 3.129.10 % After 10, D1.2 ins.: 03*0632_01 एवमेतद्विदित्वा त्वं रात्रिं वस महामते % 3.129.15 % After 15a, B D % (except D1-3.5) ins.: 03*0633_01 राजन्क्रतुभिरिष्टवान् 03*0633_02 हयमेधेन यज्ञेन % 3.129.20 % After 20ab, S (T1 G1 om.) ins.: 03*0634_01 इह स्नात्वा तपोयुक्तांस्त्रीँल्लोकान्सचराचरान् % 3.130.4 % After 4ab, % Ś1 ins.: 03*0635_01 क्षीणपापा शुभाँल्लोकान्प्राप्नुते नात्र संशयः % 3.130.8 % After 8ab, K4 % ins.: 03*0636_01 यत्र गयाशरो नाम पितॄणां तुष्टिकारकम् 03*0636_02 यत्र तीर्थान्यनेकानि देवतायतनानि च 03*0636_03 मुनीनामाश्रमाश्चैव सर्वाः स्वर्गमयाः शुभाः 03*0636_04 यत्र गयाशिरो नाम तीर्थं पापभयापहम् 03*0636_05 क्षेत्रमेतन्महीपाल प्रणमस्व यथाविधि 03*0636_06 सर्वतीर्थसमावासो दृश्यते विबुधाचलः % 3.130.9 % After 9, K4 ins.: 03*0637_01 सर्वतीर्थसमावासो दृश्यतेऽत्रार्बुदाचलः % 3.130.10 % Ś1 K2 % D1.2 ins. after 10cd: K1.3.4 D3.5 (which om. 10cd) % ins. after 10ab: B Dc Dn ins. after 16: 03*0638_01 वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम् 03*0638_02 महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम् % 3.130.13 % After 13, N ins.: 03*0639_01 इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ 03*0639_02 क्षीणे युगेऽपि कौन्तेय शर्वस्य सह पार्षदैः 03*0639_03 सहोमया च भवति दर्शनं कामरूपिणः 03*0639_04 अस्मिन्सरसि रम्ये वै चैत्रे मासि पिनाकिनम् 03*0639_05 यजन्ति याजकाः सम्यक्परिवारं शुभार्थिनः 03*0639_06 अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः 03*0639_07 क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः % 3.130.16 % After 16, B Dc Dn % D4.6 ins. 638*; while Ś1 K D1-3.5 ins.: 03*0640_01 मण्डवां च तथा संध्यां द्रक्ष्यस्यमितविक्रम % 3.131.1 % Before the ref., Dc ins.: 03*0641_01 शृणु त्वं तत्र वै राजञ्श्येनो यदभिभाषत % 3.131.5 % After 5, K1.2 B Dc Dn D4.6 G3 ins.: 03*0642_01 यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम् 03*0642_02 शरणागतं च त्यजते तुल्यं तेषां हि पातकम् % Dc2 Dn2 G3 cont.: D1 ins. after 5: 03*0643_01 एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः 03*0643_02 एकतो भयभीतस्य प्राणिनः प्राणधारणम् % 3.131.14 % After % 14, M1 ins.: 03*0644_01 ह्रियमाणं तथाहारमुत्पन्नं क्षुधितस्य वै % 3.131.20 % After 20ab, S ins.: 03*0645_01 कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम % 3.131.24 % After the ref., % K4 ins.: 03*0646_01 यदि प्राण्युपकाराय देहोऽयं नोपयुज्यते 03*0646_02 ततः किमुपचारोऽस्य प्रत्यहे क्रियते वृथा % 3.131.30 % After % 30, K1.2 B D (except D1-3.5) ins.: 03*0647_01 इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः 03*0647_02 उशीनरोऽपि धर्मात्मा धर्मेणावृत्य रोदसी 03*0647_03 विभ्राजमानो वपुषाप्यारुरोह त्रिविष्टपम् % 3.131.31 % D2.3 % ins. after the ref.: D1, after 30: 03*0648_01 इत्युक्त्वा तं दानपतिमिन्द्राग्नी तौ तदा नृप 03*0648_02 पूर्णदेहं स्वकं कृत्वा जग्मतुस्त्रिदशालयम् % 3.132.4 % K1.2 B Dc Dn % D1.3.4.6 ins. after 4: D2, after 4ab: Ś1 K3 D5 ins. % lines 1-4 after 5 and lines 5-6 after 6: K4 ins. lines % 5-6 after 4 and lines 1-4 after 5: 03*0649_01 उपास्स्व कौन्तेय सहानुजस्त्वं 03*0649_02 तस्याश्रमं पुण्यतमं प्रविश्य 03*0649_03 अष्टावक्रं यस्य दौहित्रमाहुर् 03*0649_04 योऽसौ बन्दिं जनकस्याथ यज्ञे 03*0649_05 वादी विप्राग्र्यो बाल एवाभिगम्य 03*0649_06 वादे भङ्क्त्वा मज्जयामास नद्याम् % 3.132.5 % After 5ab, S ins.: 03*0650_01 किं चाधिकृत्याथ तयोर्विवादो 03*0650_02 विदेहराजस्य समीप आसीत् % 3.132.7 % After 7ab, D1 ins.: 03*0651_01 तस्यैव शिष्यस्य परां च शिष्यतां 03*0651_02 ज्ञात्वा विकारांस्तत्सुतायास्तदानीम् % 3.132.8 % After 8, % K1 B Dc2 Dn2.n3 D6 ins.: 03*0652_01 वेदान्साङ्गान्सर्वशास्त्रैरुपेतान् 03*0652_02 अधीतवानस्मि तव प्रसादात् 03*0652_03 इहैव गर्भे तेन पितर्ब्रवीमि 03*0652_04 नेदं त्वत्तः सम्यगिवोपवर्तते % 3.133.2 % After 2, S ins.: 03*0653=00 लोमशः 03*0653_01 स एवमुक्तो मातुलेनैव सार्धं 03*0653_02 यथेष्टमार्गो यज्ञनिवेशनं तत् 03*0653_03 धर्मेण संप्राप्य निवारितः सन् 03*0653_04 द्वारि द्वाःस्थं वाक्यमिदं बभाषे % 3.133.4 % After % 4, D1.2 ins.: 03*0654_01 मा च त्वमावां व्याधिना तप्यमानाव् 03*0654_02 अभिभू त्वं बालकौ बालिशौ च 03*0654_03 समायातौ मातुलभागिनेयौ 03*0654_04 संमोक्तव्यौ द्वारपाल क्षणेऽस्मिन् % 3.133.14 % For % 14ab, B D subst. (changing over to anuṣṭubh % rhythm): 03*0655_01 द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः 03*0655_02 सह वादे विवृद्धे तु बन्दिनं चापि निर्जितम् % K4 T2 G3 ins. after 14ab: B D (except D1.2) ins. % after 655*: 03*0656_01 पश्यन्तु विप्राः परिपूर्णविद्याः 03*0656_02 सहैव राज्ञा सपुरोधमुख्याः % 3.133.15 % After 15a, D1.2 ins.: 03*0657_01 प्रवेक्ष्यसे बन्दिनं नानुमन्त्र्य % T2 G2-4 % M1 ins. after 15: T1 (which om. 15cd) ins. after % 15ab: 03*0658_01 एष राजा संश्रवणे स्थितस्ते 03*0658_02 स्तुह्येनं त्वं वचसा संस्कृतेन 03*0658_03 स चानुज्ञां दास्यति प्रीतियुक्तः 03*0658_04 प्रवेशने यच्च किंचित्तवेष्टम् % 3.133.19 % After 19, K4 B2-4 Dc Dn D4.5 (marg.).6 % T G ins.: 03*0659_01 आशंससे त्वं बन्दिनं वै विजेतुम् 03*0659_02 अविज्ञात्वा तु बलं बन्दिनोऽस्य 03*0659_03 समागता ब्राह्मणास्तेन पूर्वं 03*0659_04 न शोभन्ते भास्करेणेव ताराः 03*0659_05 आशंसन्तो बन्दिनं जेतुकामास् 03*0659_06 तस्यान्तिकं प्राप्य विलुप्तशोभाः 03*0659_07 विज्ञानमत्ता निःसृताश्चैव तात 03*0659_08 कथं सदस्यैर्वचनं विस्तरेयुः % 3.134.5 % After 5, D1.2 ins.: 03*0660_01 आसनं तु समास्यैवं संवादं बन्दिना सह 03*0660_02 अष्टावक्रः संचिकीर्षन्प्रजगर्ह हसन्मुहुः % D1 cont.: K1.2 B Dc Dn D4.6 T2 (marg. sec. m.) % G3 ins. after 5: 03*0661_01 यथा महेन्द्रः प्रवरः सुराणां 03*0661_02 नदीषु गङ्गा प्रवरा यथैव 03*0661_03 तथा नृपाणां प्रवरस्त्वमेको 03*0661_04 बन्दिं समभ्यानय मत्सकाशम् % 3.134.38 % After 38, % K1.2 B D (except D1.2.5; D3 marg.) ins.: 03*0662_01 ततोऽष्टावक्रं मातुरथान्तिके पिता 03*0662_02 नदीं समंगां शीघ्रमिमां विशस्व 03*0662_03 प्रोवाच चैनां स तथा विवेश 03*0662_04 समैरङ्गैश्चापि बभूव सद्यः 03*0662_05 नदी समंगा च बभूव पुण्या 03*0662_06 यस्यां स्नातो मुच्यते किल्बिषाद्धि 03*0662_07 त्वमप्येनां स्नानपानावगाहैः 03*0662_08 सभ्रातृकः सहभार्यो विशस्व % 3.134.39 % For 39cd, % B1 subst.: 03*0662a_01 पुण्यान्यन्यानि पास्यसि 03*0662a_02 पुण्यनद्याः सुतीर्थानि धुतपाप्मा गतक्लमः 03*0662a_03 भावेन दृढभक्त्या च मया सार्धं चरिष्यसि % 3.135.9 % After 9ab, D5 ins.: 03*0663_01 नानापुष्पसमाकीर्णः फलपुष्पोपशोभितः 03*0663_02 नानाविहगसंघुष्टस्तापसालय उत्तमः 03*0663_03 रैभ्यस्यैष महाराज आश्रमः पुण्यकर्मणः % 3.136.10 % After 10ab, T2 G2-4 ins.: 03*0664_01 मुनिस्तत्कारणं ज्ञात्वा स्वयं महिषरूपधृक् 03*0664_02 शृङ्गेणाद्रीनचलयत्ततोऽयं भस्मसादभूत् % 3.137.4 % G1 (which om. 5a-6a) % ins. after 4: 03*0665_01 अथाश्रमपदं प्राप्य यवक्रीतेन याचिता 03*0665_02 पतिव्रता यवक्रीत % 3.137.12 % After 12, G2 ins.: 03*0666_01 ततः स्नुषाकृतीकृत्य यवक्रीतमुपागमत् 03*0666_02 यवक्रीतोऽपि रैभ्यस्य स्नुषां मत्वा जगाम ताम् % 3.138.2 % After 2, T G ins.: 03*0667_01 पुत्रमृत्युजमाशौचं भरद्वाजो न जज्ञिवान् % 3.139.6 % After 6, G1 ins.: 03*0668_01 ततः समीपमासाद्य पितरं दृष्टवान्हतम् 03*0668_02 अज्ञानात्पितरं हत्वा मृगबुद्ध्या परावसुः 03*0668_03 विलप्य बहुधा राजन्रैभ्यस्य च महात्मनः % 3.139.10 % After 10, Ś1 K1.2.4 D1-3.5 % ins.: 03*0669_01 सोऽगच्छद्वनमेकाग्रो ब्रह्महत्याव्रतं चरन् % while G2 ins.: 03*0670_01 तच्छ्रुत्वार्वावसुः पश्चात्प्रायश्चित्तं विधाय च % 3.139.13 % After 13, % K2 B4 Dn D4.6 ins.: 03*0671=00 लोमश उवाच 03*0671_01 तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्पते % 3.139.15 % After 15, K1.2 B D (except % D1-3.5) S (except M2) ins.: 03*0672_01 स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः 03*0672_02 तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः 03*0672_03 उग्रं तपः समास्थाय दिवाकरमथाश्रितः 03*0672_04 रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः 03*0672_05 मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः % 3.139.18 % After 18, B D % (except D1-3.5) T2 (marg. sec. m.) G3 ins.: 03*0673_01 प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः 03*0673_02 एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः % 3.139.23 % After % 23, T G ins.: 03*0674_01 ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह 03*0674_02 अष्टौ दश च वर्षाणि त्रिंशतं च युधिष्ठिर % 3.140.3 % After 3, B D (except D2.3.5) ins.: 03*0675_01 एतद्दृश्यति देवानामाक्रीडं चरणाङ्कितम् 03*0675_02 अतिक्रान्तोऽसि कौन्तेय कालशैलं च पर्वतम् % 3.140.13 % After 13, K1.2 B D % (except D1-3.5) ins.: 03*0676_01 मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च 03*0676_02 स्वस्ति देवासुरेभ्यश्च वसुभ्यश्च महाद्युते % 3.140.14 % After % 14, N M1 ins.: 03*0677_01 उक्त्वा तथा सागरगां स विप्रो 03*0677_02 यत्तो भवस्वेति शशास पार्थम् % On the % other hand, S ins. after 14 (M1, after 677*): 03*0678_01 शिवप्रदा सर्वसरित्प्रधाने 03*0678_02 सभ्रातृकस्येह युधिष्ठिरस्य % 3.141.8 % After 8, M1 ins.: 03*0679_01 अपश्यन्तीह तं वीरमेवमेषा सुदुःखिता 03*0679_02 किं पुनर्नकुलं त्वां च तं च वीरं धनंजयम् % 3.141.9 % After 9ab, N ins.: 03*0680_01 गुडाकेशं महात्मानं संग्रामेष्वपलायिनम् % 3.142.11 % After 11, S (except M2) ins.: 03*0681_01 नारायणसमो युद्धे सत्यसंधो दृढव्रतः 03*0681_02 तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै % 3.143.16 % After 16, Ś1 K Dn % D3.5 ins.: 03*0682_01 भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव 03*0682_02 ततस्ताः चञ्चलाभासश्चेरुरभ्रे च विद्युतः % 3.144.24 % After 24, B4 ins.: 03*0683_01 एतच्छ्रुत्वा तु वचनं भीमसेनस्य धर्मराट् 03*0683_02 भीमं संपूजयंस्तुष्ट एवमस्त्वित्यभाषत % 3.145.6 % After 6, B D (except D1-3.5) ins.: 03*0684_01 अन्ये च शतशः शूरा विहगाः कामरूपिणः 03*0684_02 सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहितानघ % On the other hand, T G ins. after 6: 03*0685_01 मन्दं मन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम् % 3.145.12 % D2 ins. after 12: D3 (which % om. 12cd) ins. after 12ab: 03*0686_01 आसेवितान्किंपुरुषैर्गन्धर्वैश्च समन्ततः % 3.145.13 % After % 13, B Dc Dn D4.6 S (G4 om. line 1; T1 om. line 2) % ins.: 03*0687_01 सृमरैश्चमरैश्चैव वानरै रुरुभिस्तथा 03*0687_02 वराहैर्गवयैश्चैव महिषैश्च समावृतान् % G4 cont.: 03*0688_01 नानाविधैर्मृगैरन्यैरुपेतान्सौम्यदर्शनैः % 3.145.14 % After 14, B Dc Dn D4.6 S (except % T1) ins.: 03*0689_01 समदैश्चापि विहगैः पादपैरन्वितांस्तथा % 3.145.37 % After 37, N (except D2) ins.: 03*0690_01 पश्यन्तस्ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः % 3.145.38 % After 38, % B D (except D1-3.5) S ins.: 03*0691_01 मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा % 3.145.40 % After 40ab, K1.2 % D5 ins.: 03*0692_01 प्राप्य पुण्यां देवनदीं विशालां बदरीं तथा % 3.145.41 % After % 41, B D (except D1-3.5) S (except T2 G3) ins.: 03*0693_01 तस्मिन्देवर्षिचरिते देशे परमदुर्गमे 03*0693_02 भागीरथीपुण्यजले तर्पयां चक्रिरे तदा 03*0693_03 देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः % 3.146.10 % After 10ab, T2 G2-4 ins.: 03*0694_01 गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ % 3.146.15 % After 15, K4 B D (except D5) ins.: 03*0695_01 ददृशुः सर्वभूतानि महाबाणधनुर्धरम् 03*0695_02 न ग्लानिर्न च वैक्लव्यं न भयं न च संभ्रमः 03*0695_03 कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः % 3.146.21 % After 21, B Dc Dn % D4.6 ins.: 03*0696_01 वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना % 3.146.32 % After 32, % K4 ins.: 03*0697_01 यक्षराक्षसगन्धर्वनागकन्यापणाजिरे % 3.146.40 % After 40, S ins.: 03*0698_01 व्यनदत्सुमहानादं भीमसेनो महाबलः % 3.146.41 % After 41ab, % B Dc Dn D4.6 S ins.: 03*0699_01 गुहाः संतत्यजुर्व्याघ्रा निलिल्युर्बिलवासिनः % After 41, B Dc Dn D4.6 S (G4 om. % lines 1.7.8) ins.: 03*0700_01 ऋक्षाश्चोत्ससृजुर्वृक्षांस्तत्यजुर्हरयो गुहाम् 03*0700_02 व्यजृम्भन्त महासिंहा महिषाश्चावलोकयन् 03*0700_03 तेन वित्रासिता नागाः करेणुपरिवारिताः 03*0700_04 तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम् 03*0700_05 वराहमृगसंघाश्च महिषाश्च वनेचराः 03*0700_06 व्याघ्रगोमायुसंघाश्च प्रणेदुर्गवयैः सह 03*0700_07 रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः 03*0700_08 शुकाः पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः 03*0700_09 तथान्ये दर्पिता नागा महिषाश्च महाबलाः % 3.146.44 % After 44, S ins.: 03*0701_01 महान्तमकरोत्तत्र तरूणां पाण्डवो बली % S cont.: B D (except D5) ins. after 44: K4, after % 47ab: 03*0702_01 विमर्दं सुमहातेजा नृसिंह इव दर्पितः % 3.146.45 % After 45, B2.3 (om. line 1) T2 G1-3 M ins.: 03*0703_01 प्रविवेश ततः क्षिप्रं तानपास्य महाबलः 03*0703_02 वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः % B2 ins. after, and B3 before, line 2 of 703*: 03*0703a_01 दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः % 3.146.46 % B Dc Dn D4.6 T1 G1.2 % M ins. after 46ab: T2 G3, after 48: 03*0704_01 शकृन्मूत्रं च मुञ्चानां भयविभ्रान्तमानसाः % 3.146.54 % After 54, S ins.: 03*0705_01 क्षोभयन्सलिलं भीमः प्रभिन्न इव वारणः % 3.146.55 % After 55, B Dc Dn D4.6 ins.: 03*0706_01 आस्फोटयच्च बलवान्भीमः संनादयन्दिशः % 3.146.56 % After 56, Ś1 K D1-3.5 ins.: 03*0707_01 ततः शङ्खस्वनं श्रुत्वा नर्दितं च मुहुर्मुहुः 03*0707_02 वृक्षाणां भज्यमानानां शब्दं श्रुत्वा तदा गिरौ 03*0707_03 गन्धमादनपार्श्वस्थो रामस्याभिमतः सखा 03*0707_04 हनूमान्नाम स कपिर्लाङ्गूलमधुनोत्ततः 03*0707_05 तस्य दोधूयमानस्य लाङ्गूलं लीलया मुहुः 03*0707_06 तेन लाङ्गूलशब्देन स्वनन्तीव दिशो दश 03*0707_07 ततः पृथ्वी च शैलाश्च प्रकम्पितमिवाभवत् (!) % 3.146.59 % After % 59ab, N (B2 om. line 7) ins.: 03*0708_01 भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः 03*0708_02 दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात् 03*0708_03 अनेन हि पथा मा वै गच्छेदिति विचार्य सः 03*0708_04 आस्त एकायने मार्गे कदलीषण्डमण्डिते 03*0708_05 भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै 03*0708_06 मात्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः 03*0708_07 कदलीषण्डमध्यस्थ एवं संचिन्त्य वानरः % 3.146.60 % After 60ab, S ins.: 03*0709_01 तेन शब्देन महता व्याबुध्यत महाकपिः % 3.146.61 % B Dc Dn D4.6 M1 ins. % after 61: T G2-4, after 63: 03*0710_01 लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः 03*0710_02 विघूर्णमानशिखरः समन्तात्पर्यशीर्यत % 3.146.62 % After 62, Ś1 K D1.3.5 ins.: 03*0711_01 तस्य श्रुत्वा तु निनदं महामेघरवस्वनम् 03*0711_02 प्रतिनेदुर्गजाः सिंहा वित्रेसुश्च मृगद्विजाः % 3.146.68 % After 68ab, B % D (except D1-3.5) ins.: 03*0712_01 विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम् % 3.146.71 % K4 B D (except D3.5) G1 M2 ins. after % 71: T G2-4 M1, after 71ab: 03*0713_01 स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम् % K4 B D (except D3.5) cont.: 03*0714_01 दृष्ट्वा चैनं महाबाहुरेकस्तस्मिन्महावने % 3.146.72 % After 72ab, Ś1 K D1-3.5 (D1.2 om. line 1) ins.: 03*0715_01 भीमो भीमबलस्तत्र प्रविष्टः कदलीवनम् 03*0715_02 अपश्यद्वानरं सुप्तमेकायनगते पथि % 3.146.73 % After 73, T1 G2.4 M ins.: 03*0716_01 ततः पवनजः श्रीमानन्तिकस्थं महौजसम् % 3.146.78 % After 78, K4 B D (except D3.5) S % (except M2) ins.: 03*0717_01 क्व वा त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ % 3.146.79 % After 79, B D (except D1-3.5) % ins.: 03*0718_01 देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा % 3.146.80 % After 80, K4 B D (except D1-3.5) S ins.: 03*0719_01 स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ % 3.146.81 % After 81c, K4 B D (except D1-3.5) ins.: 03*0720_01 मा वृथा प्राप्स्यसे वधम् % 3.147.13 % After % 13, S ins.: 03*0721_01 इदं देशमनुप्राप्तः कारणेनास्मि केनचित् % 3.147.16 % After 16, B Dc Dn D4.6 % ins.: 03*0722=00 वैशंपायन उवाच 03*0722_01 एवमुक्ते हनुमता हीनवीर्यपराक्रमम् 03*0722_02 मनसाचिन्तयद्भीमः स्वबाहुबलदर्पितः 03*0722_03 पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम् 03*0722_04 सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम् % On the other hand, S (except M2) ins. after 16: 03*0723_01 एवमुक्तस्तु बलवान्भीमो भीमपराक्रमः % 3.147.22 % After 22, N (except Ś1) ins.: 03*0724_01 न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम % B Dc Dn D4.6 cont.: 03*0725_01 शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ % 3.147.26 % Ś1 K Dc D1-3.5 ins. after 26a: B1 (leaving % lacuna for line 2), after 25: 03*0726_01 तयोर्भ्रात्रोर्महात्मनोः 03*0726_02 तयोर्नासीत्समो वीर्ये % 3.147.30 % After 30ab, K4 B D (except D1-3.5) S ins.: 03*0727_01 राक्षसेन्द्रेण बलिना रावणेन दुरात्मना 03*0727_02 सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा % 3.147.32 % After 32, K4 B D % (except D1-3.5) S ins.: 03*0728_01 वानरान्प्रेषयामास शतशोऽथ सहस्रशः % 3.147.33 % After 33a, K4 % B D (except D1-3.5) S ins.: 03*0729_01 सहितोऽहं नरर्षभ 03*0729_02 सीतां मार्गन्महाबाहो % After 33, K3.4 B D (except D1-3.5) S ins.: 03*0730_01 संपातिना समाख्याता रावणस्य निवेशने % 3.147.34 % After 34ab, S % (except T1) ins.: 03*0731_01 संपातिगृध्राधिगतप्रवृत्तिः पाण्डुनन्दन % After 34, K3.4 B D (except % D1-3.5) S (except T1) ins.: 03*0732_01 अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम् 03*0732_02 सुतां जनकराजस्य सीतां सुरसुतोपमाम् % 3.147.35 % After 35ab, K3.4 B D (except D1.2.5; % D3 marg. sec. m.) S ins.: 03*0733_01 समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् 03*0733_02 दग्ध्वा लङ्कामशेषेण साट्टप्राकारतोरणाम् % After % 35, K4 B D (except D1.2.5; D3 marg. sec. m.) S % ins.: 03*0734_01 मद्वाक्यं चावधार्याशु रामो राजीवलोचनः 03*0734_02 अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ 03*0734_03 वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् % 3.147.36 % B D (except D1-3.5) ins. after 36ab: K4 S (M2 % om. line 1), after 734*: 03*0735_01 रणे स राक्षसगणं रावणं लोकरावणम् 03*0735_02 निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम् 03*0735_03 राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् 03*0735_04 धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलम् % After 36, K4 B % D (except D1-3.5) S ins.: 03*0736_01 तयैव सहितः साध्व्या पत्न्या रामो महायशाः 03*0736_02 गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः 03*0736_03 अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः % 3.147.37 % After 37ab, K4 B D (except D1-3.5) % S ins.: 03*0737_01 वरं मया याचितोऽसौ रामो राजीवलोचनः % After 37, K3.4 B D (except % D1-3.5) S ins.: 03*0738_01 सीताप्रसादाच्च सदा मामिहस्थमरिंदम 03*0738_02 उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः % 3.147.40 % After % 40cd, S ins.: 03*0739_01 त्वामनेन पथा यान्तं यक्षो वा राक्षसोऽपि वा % 3.148.5 % After 5, S ins.: 03*0740_01 ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम % 3.148.7 % After 7cd, S (except M1) ins.: 03*0741_01 कालं कालं समासाद्य नराणां नरपुंगव % 3.149.3 % After 3ab, S % ins. (a variant of 2cd): 03*0742_01 तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने % 3.149.44 % After 44, K4 ins.: 03*0743_01 सर्वं दोषकृतं येषां वैरं तत्र प्रतिष्ठितम् % 3.149.50 % After 50ab, B4 ins.: 03*0744_01 साम्ना मित्राणि दानेन ब्राह्मणं कृत्रिमानि च 03*0744_02 भेदेनारीन्प्रदमयेत्कुण्डेन साधयेत्प्रजाः % 3.149.51 % After 51, % S ins.: 03*0745_01 द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम् % 3.150.2 % After % 2, N (except K4) ins.: 03*0746_01 बलं चातिबलो मेने न मेऽस्ति सदृशः क्वचित् % 3.150.4 % For 4ab, D1-3 read: 03*0747_01 शीघ्रं तु कार्यसिध्यर्थं गच्छ त्वं पाण्डुनन्दन 03*0747_02 स्मर्तव्योऽस्मि त्वया वीर कथास्वमितविक्रम % 3.150.6 % After 6ab, B (B1 marg.) D (except D1.2.5; D3 % marg. sec. m.) ins.: 03*0748_01 रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम् 03*0748_02 सीतावक्त्रारविन्दार्कं दशास्यध्वान्तभास्करम् % 3.150.8 % After 8, D5 ins.: 03*0749_01 निहतान्धार्तराष्ट्रांस्तु तन्मे वद च भारत % 3.150.9 % B1 (marg.) Dn D5.6 ins. after 9ab: B2-4 Dc % D4, after 9: 03*0750_01 बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम् % 3.150.14 % After 14, S ins.: 03*0751_01 यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे % 3.150.15 % B2-4 Dc Dn D4.6 ins. after 15c: D5 (which om. % 13a-15c) ins. after 12 (om. line 1): 03*0752_01 सुखं येन हनिष्यथ 03*0752_02 एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम् 03*0752_03 मार्गमाख्याय भीमाय % On the other hand, D1.3 ins. after 15c: 03*0753_01 मा भूत्ते मानसो ज्वरः 03*0753_02 मया हि प्राणसर्वस्वं लाङ्गूले विनिवेशितम् 03*0753_03 शत्रुप्राणहरं योग्यं % 3.150.19 % After 19a, K1-3 B1 Dc % Dn1.n2 D1-3.5 ins.: 03*0754_01 सरांसि सरितस्तथा 03*0754_02 नानाकुसुमचित्राणि % After 19ab, B2-4 ins.: 03*0755_01 फुल्लपद्मविचित्राणि सरांसि सरितस्तथा % On the other hand S ins. after 19ab: 03*0756_01 नानाविहगजुष्टानि पश्यति स्म समन्ततः % 3.151.1 % After 1, % Ś1 K1.2 D1-3.5 ins.: 03*0757_01 नीलशाद्वलपर्यन्तां चित्रद्रुमपरिच्छदाम् % 3.151.3 % After 3ab, B (B1 % marg.) D (except D1-3.5) ins.: 03*0758_01 नानापक्षिगणाकीर्णां सूपतीर्थामकर्दमाम् 03*0758_02 अतीव रम्यां सुजलां जातां पर्वतसानुषु % 3.152.5 % After 5, S ins.: 03*0759_01 यक्षाधिपस्यानुमते कुबेरस्य महात्मनः % 3.152.7 % After 7, K4 ins.: 03*0760_01 तेषां तु वचनं श्रुत्वा वार्यमाणोऽपि पाण्डवः % while B (B1 marg.) D (except D1-3.5) ins.: 03*0761_01 आमन्त्र्य यक्षराजं वै ततः पिब हरस्व च 03*0761_02 नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुम् % 3.152.12 % After 12ab, B D (except D1-3.5) ins.: 03*0762_01 व्यगाहत महाबाहुर्नलिनीं तां महाबलः % On the other hand, S ins. after 12ab: 03*0763_01 तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः % 3.152.13 % For 13, Ś1 subst: 03*0764_01 बलाज्जग्राह पद्मानि रक्षसां पश्यतां तदा 03*0764_02 ते तं न ममृषुर्वीरा गृह्णन्तं कमलोत्तमान् % After 13, K1.2 % ins.: 03*0765_01 अगणय्य स तान्सर्वान्भीमसेनः प्रतापवान् 03*0765_02 पद्मान्यगृह्णात्सहसा पौरुषे स्वे व्यवस्थितः % 3.153.1 % After % 1, Dc2 ins.: 03*0765_01 एतस्मिन्नन्तरे राजन्युधिष्ठिरसमीपतः % 3.153.5 % After 5, B (B4 om.) D % (except D1.2.5; D3 marg. sec. m.) ins.: 03*0766_01 अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे % 3.153.24 % B (B1.4 reading line 1 % after line 3) Dc Dn D4 ins. after 24: 03*0767_01 भिन्नकायाक्षिबाहूरून्संचूर्णितशिरोधरान् 03*0767_02 तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् 03*0767_03 सक्रोधं स्तब्धनयनं संदष्टदशनच्छदम् % 3.153.29 % After 29, K4 ins.: 03*0768_01 उच्चुक्रुशुश्च तेऽन्योन्यं राक्षसा भीमदर्शनाः 03*0768_02 राज्ञस्ते वै कुबेरस्य नलिनीं वनचारिणः 03*0768_03 संभ्रान्तमनसः सर्वे व्याकुलेनान्तरात्मभिः 03*0768_04 उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् % 3.153.31 % After 31, B D (except % D5) S (except G4 M2) ins.: 03*0769_01 प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु % 3.154.1 % After 1ab, B D (except D5) ins.: 03*0770_01 पर्वतेन्द्रे द्विजैः सार्धं पार्थागमनकाङ्क्षया % Ś1 K1-3 D1.2.5 ins. after 1: D3, after 2ab: 03*0771_01 आजगाम तदा रक्षो नाम्ना ख्यातो जटासुरः % 3.154.2 % After 2, G1 ins.: 03*0772=00 जनमेजयः 03*0772_01 ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः 03*0772_02 जगाम कुत्र भीमश्च गतो राक्षसकण्टकः 03*0772_03 वक्तुमर्हसि विप्राग्र्य वृत्तमेतन्ममानघ % 3.154.3 % After 3ab, % Ś1 K1-3 D1-3.5 ins.: 03*0773_01 जामदग्न्यस्य शिष्योऽहं रामस्याक्लिष्टकर्मणः % 3.154.4 % After 4c, N % (except K3.4 D5) ins.: 03*0774_01 द्रौपद्या हरणं प्रति 03*0774_02 दुष्टात्मा पापबुद्धिः स % After 4, % B D (except D1-3.5) ins.: 03*0775_01 पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः 03*0775_02 बुबुधे न च तं पापं भस्मच्छन्नमिवानलम् % 3.154.5 % After 5ab, K3 D1.2.5 read 2ab. On the other % hand, B D (except D1-3.5) ins. after 5ab: 03*0776_01 घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः 03*0776_02 लोमशप्रभृतींस्तांस्तु महर्षींश्च समाहितान् 03*0776_03 स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान् % 3.154.7 % B Dn D4.6 ins. after 7ab: % Dc, after 6: 03*0777_01 विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः % 3.154.9 % After 9ab, B Dc (om. % line 1) Dn D4.6 ins.: 03*0778_01 धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः 03*0778_02 धर्मस्य राक्षसा मूलं धर्मं ते विदुरुत्तमम् 03*0778_03 एतत्परीक्ष्य सर्वं त्वं समये स्थातुमर्हसि 03*0778_04 देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षसाः % After 9cd, B D (except % D2.3.5) ins.: 03*0779_01 तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः % 3.154.12 % After % 12, B D (except D1-3) ins.: 03*0780_01 विघसाशान्यथाशक्त्या कुर्महे देवतादिषु 03*0780_02 गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा % 3.154.34 % After 34, S ins.: 03*0781_01 सोऽपि कालं समासाद्य तथाद्य न भविष्यसि % 3.154.40 % After 40cd, S ins.: 03*0782_01 ब्रुवन्वै तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः % 3.154.41 % After 41ab, N (except K4 D5) ins.: 03*0783_01 मुहुर्मुहुर्व्याददानः सृक्किणी परिसंलिहन् % After 41, T2 G ins.: 03*0784_01 भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः 03*0784_02 राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत % 3.154.58 % After % 58, S (except G1) ins.: 03*0785_01 ततः संपीड्य बलवद्भुजाभ्यां क्रोधमूर्छितः % 3.154.61 % M1 % (which om. 61b) ins. after 61a: 03*0786_01 दानवेन्द्रमिवेश्वरः 03*0786_02 बभूव पुरुषव्याघ्रः प्रहृष्ट इव पाण्डवः 03*0786_03 ततो युधिष्ठिरो राजा धौम्यः कृष्णा यमौ तथा 03*0786_04 भीमसेनमुपायान्तं ददृशुस्ते च पाण्डवम् 03*0786_05 उपसंहृत्य धौम्यं च पाण्डवं च युधिष्ठिरम् 03*0786_06 पर्यष्वजत दुर्धर्षो यमौ चापि वृकोदरः 03*0786_07 हतं जटासुरं दृष्ट्वा पाञ्चाली भीममच्युतम् 03*0786_08 मुदितं पूजयामास पौलोमीव पुरंदरम् 03*0786_09 संपूजितः * * सद्भिर्ब्राह्मणानभिवाद्य च 03*0786_10 जितारिर्मुदितो भीमो बभूव भरतर्षभः % 3.155.4 % After 4ab, K3 B D (except D1-3.5) ins.: 03*0787_01 पुष्पितैर्द्रुमखण्डैश्च मत्तकोकिलषट्पदैः 03*0787_02 मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम् 03*0787_03 व्याघ्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा 03*0787_04 श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम् 03*0787_05 फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः 03*0787_06 प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि 03*0787_07 महापुण्यं पवित्रं च सुरासुरनिषेवितम् % 3.155.21 % After 21, Ś1 K1.3 B2.3 D (except D4.6) ins.: 03*0788_01 परिबर्हं च तं शेषं परिदाय महात्मने % 3.155.28 % After 28, T2 G ins.: 03*0789_01 रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम् 03*0789_02 शिलाविहंगविटपं लतापादपसंकुलम् % 3.155.33 % After 33, Ś1 K1-3 Dc D1-3.5 ins.: 03*0790_01 गजसंघसमावासं सिंहव्याघ्रगणायुतम् % Ś1 K1-3 Dc D1-3.5 cont.: B Dn D4.6 ins. % after 35: 03*0791_01 शरभोन्नादसंघुष्टं नानामृगनिषेवितम् % 3.155.58 % After 58ab, D5 ins.: 03*0792_01 तथा वनस्पतीभारं भूरिभारासमद्युतिम् 03*0792_02 दधन्त्यः संगताश्चारुलतापुष्पसमागताः % 3.155.65 % After 65, N (except K4) ins.: 03*0793_01 भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः 03*0793_02 विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः 03*0793_03 पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम् 03*0793_04 स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् 03*0793_05 नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे 03*0793_06 उपगीयमाना भ्रमरै राजन्ते वनराजयः % 3.155.66 % After 66, M2 ins.: 03*0794_01 विविशुः क्रमशो वीरा अनन्यं शुभकाननम् 03*0794_02 पश्यन्ती विविधान्वृक्षांस्तत्र कृष्णा मनोहरान् 03*0794_03 अन्तिकस्थमथ प्रीत्या भीमसेनमुवाच ह % 3.155.67 % After 67cd, % N (except K4) ins.: 03*0795_01 सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान् 03*0795_02 विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः 03*0795_03 कमलोत्पलकह्लारपुण्डरीकसुगन्धिना 03*0795_04 सेव्यमाना वने तस्मिन्सुखस्पर्शेन वायुना 03*0795_05 ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः % N cont. (K4, which om. 38-60, ins. after 37): % M2 ins. after 794*: 03*0796_01 अहो श्रीमदिदं भीम गन्धमादनकाननम् % 3.155.68 % B Dc Dn % D4.6 ins. after 68cd: Ś1 K1-3 D1-3.5 (which all % transp. 68cd) ins. after 68ab: 03*0797_01 भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः % 3.155.88 % After 88, Ś1 K1.2 % B3 D1-3.5 ins.: 03*0798_01 द्रौपद्या सहिता वीरास्तैश्च विप्रैर्महात्मभिः % 3.156.14 % After 14, Ś1 K1.2 B D % (except D4.6) ins.: 03*0798a=00 युधिष्ठिर उवाच 03*0798a_01 भगवन्न्याय्यमाहैतद्यथावद्धर्मनिश्चयम् 03*0798a_02 यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया % 3.156.31 % After 31ab, S ins.: 03*0798b_01 चपलः सर्वभूतानां द्वेष्यो भवति मानवः % 3.157.1 % After the ref., Ś1 K1-3 Dn D1-3.5 ins.: 03*0799_01 आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः % After 1, N (except K4) ins.: 03*0800_01 किं चक्रुस्तत्र ते वीराः सर्वेऽतिबलपौरुषाः % 3.157.3 % After 3, S (except T1 G1) ins.: 03*0801_01 धनदाध्युषिते नित्यं वसतस्तस्य पर्वते % 3.157.19 % After % 19cd, T G ins.: 03*0802_01 दिव्यवर्णानि दिव्यानि दिव्यगन्धवहानि च 03*0802_02 मदयन्तीव गन्धेन मनो मे भरतर्षभ 03*0802_03 येषां तु दर्शनात्स्पर्शात्सौरभ्याच्च तथैव च 03*0802_04 नश्यतीव मनोदुःखं ममेदं शत्रुतापन 03*0802_05 ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः 03*0802_06 देवतान्यर्चयित्वाहमिच्छेयं संगमं त्वया 03*0802_07 इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम् 03*0802_08 गन्धसंस्थानसंपन्नं मम मानसवर्धनम् % After 19, T G ins.: 03*0803_01 वासुदेवसहायेन वासुदेवप्रियेण च % 3.157.23 % After 23, K3 % ins.: 03*0804_01 साशनं सततं कुर्युस्तथैव भरतर्षभ % 3.157.24 % After 24, T G % ins.: 03*0805_01 इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम् 03*0805_02 आनीयमानं क्षिप्रं वै त्वया भरतसत्तम % 3.157.35 % After 35, % K3 B D (except D1-3.5) ins.: 03*0806_01 प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः 03*0806_02 सर्वरत्नद्युतिमता सर्वोद्यानवता तथा 03*0806_03 शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना 03*0806_04 द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना 03*0806_05 विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः 03*0806_06 वायुना धूयमानाभिः पताकाभिरलंकृतम् 03*0806_07 धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना 03*0806_08 पश्यमानः स खेदेन द्रविणाधिपतेः पुरम् % 3.157.43 % After 43ab, S ins.: 03*0807_01 संरब्धानां महाघोषं सिंहानामिव नर्दताम् % 3.157.44 % After % 44, S ins.: 03*0808_01 शोणितस्य ततः पेतुर्घनानामिव भारत % 3.157.45 % B D (except D1-3.5) ins. after 45ab: T % G ins. after 45: 03*0809_01 गदापरिघपाणीनां रक्षसां कायसंभवाः % 3.157.63 % After 63, B1 (marg.).2.3 Dc Dn D3 (marg).6 % ins.: 03*0810_01 रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम् % 3.157.67 % After 67, % M2 ins.: 03*0811_01 ततस्तं गदया भीमो मणिमन्तं निशाचरः 03*0811_02 जघान सहसा मूर्ध्नि स पपात ममार च % 3.158.12 % After 12cd, K4 ins.: 03*0812_01 कर्मणां पार्थ सर्वेषां न पापात्परिमुच्यते % while S (except T1) ins.: 03*0813_01 साहसं बत भद्रं ते देवानामपि चाप्रियम् % 3.158.13 % After 13ab, S ins.: 03*0814_01 भीमसेनं महाबाहुमप्रधृष्यपराक्रमम् % 3.158.25 % After % 25ab, T2 G ins.: 03*0815_01 ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम् % 3.158.27 % After 27ab, S ins.: 03*0816_01 अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः % 3.158.28 % After % 28, K3 (om. line 2) B D (except D1-3.5) S ins.: 03*0817_01 गन्धमादनमाजग्मुः प्रकर्षन्तमिवाम्बरम् 03*0817_02 तत्केसरिमहाजालं धनाधिपतिपालितम् % S cont.: 03*0818_01 रम्यं चैव गिरेः शृङ्गमासेदुर्यत्र पाण्डवाः % 3.158.30 % After % 30, S ins.: 03*0819_01 सर्वे चेमे नरव्याघ्राः पुरंदरसमौजसः % S cont.: K3 B D (except D1-3.5) ins. after 30: 03*0820_01 देवकार्यं चिकीर्षन्स हृदयेन तुतोष ह % 3.159.5 % After % 5, N (except B1 D4.6) ins.: 03*0821_01 यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते % 3.159.9 % After 9, K4 ins.: 03*0822_01 तच्छ्रुत्वा धनदो वाक्यं पाण्डवानां समागमम् 03*0822_02 उत्थाय स ह तैः सार्धं चलितस्तत्क्षणाद्वृतम् 03*0822_03 कुबेरः प्राप्य राजानं युधिष्ठिरमभाषत % 3.159.25 % After the ref., B1 (marg.).4 D (except % D1-3.5) ins.: 03*0823_01 एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम् 03*0823_02 पाण्डवाश्च ततस्तेन बभूवुः संप्रहर्षिताः % 3.159.26 % After 26, T G ins.: 03*0824_01 विभवस्तात शैलाग्रे वसानः सह बन्धुभिः 03*0824_02 सुपर्णपितृदेवानां सततं मानकृद्भव 03*0824_03 ऋजुं पश्यत मा वक्रं सत्यं वदत मानृतम् 03*0824_04 दीर्घं पश्यत मा ह्रस्वं परं पश्यत मापरम् % 3.160.2 % After % 2, K4 Dc D1-3 S (except G1) ins.: 03*0825_01 आर्ष्टिषेणः परिष्वज्य पुत्रवद्भरतर्षभान् % 3.160.19 % K3 B Dc Dn % D4.6 T G ins. after 19: K4, after 22: D1-3, after 24: % M (which om. 17c-19d) ins. after 17ab: 03*0826_01 प्राच्यां नारायणस्थानं मेरावतिविराजते % Thereafter T1 reads 21-22 and 828*. K3 B Dc % Dn D4.6 T2 G (G1 om. lines 3-4) M cont.: K4 ins. % line 1 after 826* and lines 2-4 after 19: T1 ins. % after 828*: 03*0827_01 यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः 03*0827_02 भासयन्सर्वभूतानि सुश्रियाभिविराजते 03*0827_03 नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः 03*0827_04 प्राप्नुवन्ति गतिं ह्येतां यतीनां कुरुसत्तम % 3.160.22 % After 22, K3 B D % (except D1-3.5) S (except M2) ins.: 03*0828_01 स्वयंभुवं महात्मानं देवदेवं सनातनम् % 3.160.23 % After 23, N ins.: 03*0829_01 एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम् 03*0829_02 प्रदक्षिणमुपावृत्तौ कुरुतः कुरुसत्तम 03*0829_03 ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः 03*0829_04 परियान्ति महाराज गिरिराजं प्रदक्षिणम् % 3.160.28 % After 28ab, S (except G2) ins.: 03*0830_01 सोमश्च विभजन्कालं बहुधा पर्वसंधिषु % 3.161.15 % After 15, T1 ins.: 03*0831_01 संत्यज्य कामान्प्रव्रजितास्तदैव 03*0831_02 पार्थास्तदा शोकपरा बभूवुः % 3.161.16 % After % 16, N (except D4.5) ins. (a passage composed in % ślokas!): 03*0832_01 उषित्वा पञ्च वर्षाणि सहस्राक्षनिवेशने 03*0832_02 अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् 03*0832_03 आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् 03*0832_04 ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः 03*0832_05 यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य च 03*0832_06 तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् 03*0832_07 अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् 03*0832_08 आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धमादनम् % 3.161.26 % After 26ab, S ins.: 03*0833_01 साक्षात्सहस्राक्ष इव प्रतीतः 03*0833_02 श्रीमान्स्वदेहादवमुच्य जिष्णुः % 3.161.27 % After 27, B2-4 ins.: 03*0834_01 देवैस्तु दत्ता हि यथास्त्रमुख्याः 03*0834_02 प्रख्यापयद्वल्कलचीरवासाः % 3.162.1 % After the ref., N ins.: 03*0835_01 ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम् 03*0835_02 भ्रातृभिः सहितः सर्वैरवन्दत धनंजयः % 3.162.2 % After 2, S ins.: 03*0836_01 रवोन्मुखास्ते संप्रेक्ष्य प्रीयमाणाः कुरूद्वहाः 03*0836_02 मरुद्भिरन्वितं शक्रमापतन्तं विहायसा % 3.162.10 % After 10, B D (except D1-3.5) ins.: 03*0837_01 बभूव परमप्रीतो देवराजं च पूजयन् % 3.163.35 % After 35a, D1.2 % ins.: 03*0838_01 ततोऽहमपतं महीम् 03*0838_02 ततः प्रहस्य तद्भूतं % 3.163.39 % After % 39ab, T2 G3.4 ins.: 03*0839_01 ततश्चिन्तां समगमं पूजयिष्याम्यहं पुनः 03*0839_02 इति पुष्पाणि संगृह्य सैकतं शंकरं प्रभुम् 03*0839_03 पूजयिष्यंस्तमद्राक्षं किरातं पुष्पधारिणम् 03*0839_04 ततश्चान्यानि पुष्पाणि पूजयिष्यन्पुनः पुनः 03*0839_05 तानि सर्वाणि दृष्ट्वाहं किरातस्य च मूर्धनि 03*0839_06 इति कृत्वा महादेवं प्रणतोऽस्मि पुनः पुनः % 3.163.49 % After 49, K3 B Dc Dn D4-6 ins.: 03*0840_01 जगद्विनिर्दहेदेवमल्पतेजसि पातितम् % 3.164.22 % After 22ab, S ins.: 03*0841_01 दुश्चरं घोरमस्त्राणां तपसश्चोपदर्शनम् % S cont.: B Dc Dn D4.6 ins. after 22ab (B3, % after 22): 03*0842_01 स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन % 3.164.23 % After 23, S ins.: 03*0843_01 इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम् % 3.164.33 % After 33, B Dc Dn D4.6 ins.: 03*0844_01 देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत % 3.164.40 % After 40, % B Dc Dn D2.4.6 ins.: 03*0845_01 स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः 03*0845_02 ऋषयो देवताश्चैव पूजयन्ति नरोत्तम 03*0845_03 ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम् 03*0845_04 गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् % 3.165.2 % After 2, S ins.: 03*0846_01 अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः % 3.165.17 % After 17, S ins.: 03*0847_01 ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते % 3.166.2 % After 2, S % (M1 om.) ins.: 03*0848_01 नभसीव विमानानि विचरन्त्यो विरेजिरे % 3.166.7 % Ś1 % K1.2 B4 Dc Dn D2.4-6 ins. after 7ab: B2, after 7: 03*0849_01 रथं तं तु समाश्लिष्य प्राद्रवद्रथयोगवित् % 3.167.16 % After 16, S ins.: 03*0850_01 शरवेगैर्निहत्याहमस्त्रैः शरविघातिभिः 03*0850_02 ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः % 3.168.3 % After 3, K2 ins.: 03*0851_01 ततोऽहं वारुणास्त्रेण अश्मवर्षं विशातवान् % 3.168.19 % After 19, B4 ins.: 03*0852_01 बलप्रज्ञादयश्चापि तथान्येषां च पाण्डव % 3.169.29 % After 29, D6 (marg. sec. m.) % ins.: 03*0853_01 तथा देवैरवध्यत्वं पुरस्याभेद्यत्वमेव तु 03*0853_02 मनुष्याणां दुर्बलत्वादुपेक्ष्यैव महासुरैः % 3.170.12 % After 12cd, S ins.: 03*0854_01 सुरासुरैरवध्यानां दानवानां धनंजय % After 12, % B (B1 marg.) D (except D1.3.5) ins.: 03*0855_01 एतानपि रणे पार्थ कालकञ्जान्दुरासदान् 03*0855_02 वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान् % 3.170.37 % After % 37, T G ins.: 03*0856_01 ततोऽहं परमायस्तो मातलिं परिपृष्टवान् 03*0856_02 किमेते मम बाणौघैर्दिव्यास्त्रपरिमन्त्रितैः 03*0856_03 न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः 03*0856_04 स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ 03*0856_05 तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर 03*0856_06 एतच्छ्रुत्वा तु राजेन्द्र संप्रहृष्टस्तमूचिवान् 03*0856_07 निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् 03*0856_08 एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् 03*0856_09 ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः 03*0856_10 विचुक्रुशुर्महाराज स्वरेण महता तदा 03*0856_11 अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि 03*0856_12 अस्माभिः समरे भग्न इत्येवं संघशस्तदा % 3.170.38 % After 38ab, G1 % ins.: 03*0857_01 प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने % After 38, S ins.: 03*0858_01 अहं पाशुपतं दिव्यं सर्वलोकनमस्कृतम् % 3.170.39 % After 39; T G ins.: 03*0859_01 भक्तानुकम्पिनं देवं नागयज्ञोपवीतिनम् % 3.170.43 % After 43cd, T2 G2-4 ins.: 03*0860_01 ऋक्षाश्वमेषवक्त्राणामुलूकानां तथैव च 03*0860_02 मीनवायसरूपाणां नानावक्त्रप्रचारिणाम् % After 43, G1 ins.: 03*0861_01 शार्दूलानां वराहाणां शरभाणां प्रवल्गताम् % 3.170.44 % After 44ab, Dc ins.: 03*0862_01 वृक्षाणां पर्वतानां च समुद्राणां तथैव च % On the other hand, B Dn D2.4.6 ins. after 44ab: % Dc cont.: 03*0863_01 देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः % 3.170.53 % After % 53ab, S ins.: 03*0864_01 हतांस्तान्दानवान्दृष्ट्वा मया संख्ये सहस्रशः % After 53, T G ins.: 03*0865_01 ध्रुवं धनंजय प्रीतस्त्वयि शक्रः पुरार्दन % 3.170.56 % After 56ab, T2 G ins.: 03*0866_01 कुरर्य इव वाशन्त्यो दुःखिताश्च मुहुर्मुहुः % 3.170.63 % After 63, T G ins.: 03*0867_01 कालकेयवधं चैव अद्भुतं रोमहर्षणम् % 3.170.64 % After 64, % T G ins.: 03*0868_01 परिष्वज्य च मां प्रेम्णा मूर्ध्न्युपाघ्राय सस्मितम् % 3.171.14 % After 14ab, T G ins.: 03*0869_01 पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम् % 3.171.15 % After 15, K1 ins.: 03*0870_01 महाबला महामाया एकेन निहिता युधि % 3.172.4 % After 4ab, S ins.: 03*0871_01 नमस्कृत्य त्रिणेत्राय वासवाय च पाण्डवः % 3.172.13 % After 13, B D (except % D1-3.5) ins.: 03*0872_01 खेचराणि च भूतानि सर्वाण्येवावतस्थिरे % 3.172.16 % After 16, D1-3 ins.: 03*0873_01 देवतूर्याण्यवाद्यन्त रम्याणि मधुराणि च % 3.173.18 % After 18, Dn D6 % ins.: 03*0874_01 ततो महात्मा स विशुद्धबुद्धिः 03*0874_02 संप्रार्थयामास नगेन्द्रवर्यम् % 3.176.13 % After 13, K2.4 D1.2 % ins.: 03*0875_01 तपोभिः क्रतुभिश्चैव विद्ययाभिजनेन च 03*0875_02 त्रैलोक्यैश्वर्यमतुलं प्राप्तं मे विक्रमेण च 03*0875_03 अथ सर्वनृपोन्माथी मदो मां समुपाविशत् 03*0875_04 सहस्रं मुनिमुख्यानामुवाह शिबिकां मम 03*0875_05 ततो विभ्रंशितश्चाहमगस्त्येन महात्मना 03*0875_06 इमामवस्थां संप्राप्तः पश्य दैवमिदं मम 03*0875_07 न दैवं प्रज्ञया तात न बलोत्साहशक्तिभिः 03*0875_08 न सहायबलैश्चापि कश्चिदप्यतिवर्तते 03*0875_09 अथ प्रज्ञा च शौर्यं च संपदः कारणं भवेत् 03*0875_10 प्रज्ञावतां च शूराणां न कदाचिदसंपदः 03*0875_11 यथा प्राज्ञाश्च शूराश्च दृश्यन्ते दुःखजीविनः 03*0875_12 भीरुमूर्खाश्च सुखिनस्तस्माद्दैवं हि कारणम् % 3.176.14 % After 14, K2 ins. (a variant % of 18-19): 03*0876_01 पतितो हि विमानाग्र्यात्स मुनिः प्रार्थितो मया 03*0876_02 कुरु शापान्तमित्येवं प्रोवाचेदं दयान्वितः 03*0876_03 यस्तु ते व्याहृतान्प्रश्नान्प्रतिवक्ष्यति धर्मतः 03*0876_04 स त्वां मोक्षयिता शापात्कस्मिंश्चित्कालपर्यये 03*0876_05 न च ते मत्प्रसादेन स्मृतिभ्रंशो भविष्यति 03*0876_06 बलवानपि जन्तुस्ते गृहीतो वश्यमेष्यति % 3.176.19 % After 19ab, T2 G2-4 ins.: 03*0877_01 यस्त्वया वेष्टितो राजन्मोहमेति महाबलः % 3.176.47 % After 47ab, B3 Dc ins.: 03*0878_01 कथयामास तत्सर्वं मृगान्हन्तुमितो गतम् 03*0878_02 तच्छ्रुत्वा त्वरितो राजा भृशमुद्विग्नमानसः % 3.176.49 % After 49ab, B Dc Dn D4.6 ins.: 03*0879_01 मृगयामास कौन्तेय भीमसेनं महावने 03*0879_02 स प्राचीं दिशमास्थाय महतो गजयूथपान् % After 49, B Dc Dn D4.6 ins.: 03*0880_01 ततो मृगसहस्राणि मृगेन्द्राणां शतानि च 03*0880_02 पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः % 3.176.51 % B2-4 Dn D4.6 ins. after % 51ab: Dc, after 50: 03*0881_01 रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकटे 03*0881_02 ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले 03*0881_03 अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे % 3.177.3 % After 3, B Dc Dn D4.6 ins.: 03*0882=00 भीम उवाच 03*0882_01 अयमार्य महासत्त्वो भक्षार्थं मां गृहीतवान् 03*0882_02 नहुषो नाम राजर्षिः प्राणवानिव संस्थितः 03*0882=02 युधिष्ठिर उवाच 03*0882_03 मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः 03*0882_04 वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम् 03*0882=04 सर्प उवाच 03*0882_05 आहारो राजपुत्रोऽयं मया प्राप्तो मुखागतः 03*0882_06 गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत् 03*0882_07 व्रतमेतन्महाबाहो विषयं मम यो व्रजेत् 03*0882_08 स मे भक्षो भवेत्तात त्वं चापि विषये मम 03*0882_09 चिरेणाद्य मयाहारः प्राप्तोऽयमनुजस्तव 03*0882_10 नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये % 3.177.4 % After 4, B2-4 Dc Dn % D4.6 ins.: 03*0883_01 किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम % 3.177.14 % D2 ins. after 14ab: D1 (which om. 13a-14b) % ins. after 12: 03*0884_01 ब्रूहि यत्ते मया वाच्यं तत्त्वं धर्मभृतां वर % 3.177.16 % After 16, K4 D1.2 ins.: 03*0885_01 परेषां च गुणान्वेषी सततं पुरुषर्षभ 03*0885_02 सतोऽपि दोषान्राजेन्द्र न गृह्णाति कदाचन 03*0885_03 दीनानुकम्पी सततं सततं साधुवत्सलः 03*0885_04 नित्यं दानरतश्चैव तं देवा ब्राह्मणं विदुः 03*0885=04 सर्प उवाच 03*0885_05 यत्नेन ब्रूहि राजेन्द्र कः कालः श्राद्धदानयोः 03*0885_06 प्रश्नं प्रश्नविदां श्रेष्ठ सर्ववित्त्वं मतोऽसि मे 03*0885=06 युधिष्ठिर उवाच 03*0885_07 यत्र वै ब्राह्मणं पश्येच्छ्रोत्रियं ध्यानतत्परम् 03*0885_08 धनं मन्येद्विशिष्टं तु स कालः श्राद्धदानयोः 03*0885=08 सर्प उवाच 03*0885_09 किं वेद्यं परमं राजञ्शंस मे त्वं युधिष्ठिर 03*0885_10 सर्वज्ञोऽसि महाबाहो वाक्यैरनुमिमीमहे % 3.177.19 % After % 19, Dc D3 (marg.) ins.: 03*0886_01 तांश्च सर्वानशेषेण कथयस्व नराधिप % 3.177.29 % After 29ab, T G % (T2 G3 om. line 1) ins.: 03*0887_01 ततस्तु नामकरणं ततश्चौलं विधीयते 03*0887_02 ततोपनयनं प्रोक्तं द्विजातीनां यथाविधि % 3.178.29 % After 29ab, B1.3 Dc ins.: 03*0888_01 कथं च सर्पतां यातो भवान्व्याख्यातुमर्हति % 3.178.44 % After 44, S ins.: 03*0889_01 स चायं पुरुषव्याघ्र कालः पुण्य उपस्थितः 03*0889_02 तदस्मात्कारणात्पार्थ कार्यं मम महत्कृतम् % 3.178.45 % After the ref., S ins.: 03*0890_01 ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै 03*0890_02 अवपातेन महता तत्रावापतदुत्तमम् % 3.180.19 % After 19ab, D1.2 ins.: 03*0891_01 आपत्स्वपि त्वं न जहासि राजन् % 3.180.23 % After % 23ab, N ins.: 03*0892_01 दिष्ट्या समग्रासि धनंजयेन 03*0892_02 समागतेत्येवमुवाच कृष्णः % 3.180.31 % After 31, K2 ins.: 03*0893_01 योधास्तवार्थेषु नरेन्द्रयन्ता 03*0893_02 कुर्वन्तु कार्यं सरथाः सनागाः % 3.180.38 % After 38, T G read 37ab; while K3.4 B D % (D4 om. lines 1 and 2; D6 marg.) ins.: 03*0894_01 एषैव बुद्धिर्जुषतां सदा त्वां 03*0894_02 सत्ये स्थिताः केशव पाण्डवेयाः 03*0894_03 सदानधर्माः सजनाः सदाराः 03*0894_04 सबान्धवास्त्वच्छरणा हि पार्थाः % 3.180.39 % After 39, K4 B % Dc Dn D4.6 ins.: 03*0895_01 अजरश्चामरश्चैव रूपौदार्यगुणान्वितः 03*0895_02 व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः % K4 cont.: 03*0896_01 महावराहकोट्यां च ब्रह्मणामयुतानि च 03*0896_02 व्यचिन्तयन्महात्मा वै तथा रामं सलक्ष्मणम् % 3.181.8 % After 8, G1 ins.: 03*0897_01 एतत्सर्वं यथावृत्तं मुने वक्तुमिहार्हसि % 3.181.19 % After 19ab, T1 G1 M1 read 20ef; % while G2.4 ins.: 03*0898_01 काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः % 3.181.22 % After 22ab, B Dc ins.: 03*0899=00 मार्कण्डेय उवाच 03*0899_01 त्वद्युक्तोऽयमनुप्रश्नः शृणु भारत तत्त्वतः % 3.181.25 % After 25ab, D1 ins.: 03*0900_01 अनुशेते शयानं च तिष्ठन्तं चानुतिष्ठति 03*0900_02 अनुधावति धावन्तं पूर्वकर्म कृतं नरम् % 3.181.31 % After 31cd, N ins.: 03*0901_01 ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः % After 31, S ins.: 03*0902_01 कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ % 3.182.6 % After 6, S ins.: 03*0903_01 सुकुमारो महीपालो हेहयानां महीभृताम् % 3.182.16 % After 16, D1 reads 19; while % T1 G1 M1 ins.: 03*0904_01 शुद्धाचारा अनलसाः संध्योपासनतत्पराः 03*0904_02 सुशुद्धान्नाः शुद्धधना ब्रह्मचर्यव्रतान्विताः % and finally, T2 G2-4 M2 ins.: 03*0905_01 मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः % 3.182.19 % After 19ab, K4 Dc1 Dn D4.6 ins.: 03*0906_01 संभोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः 03*0906_02 क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः 03*0906_03 पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः % 3.183.10 % After 10, B D (except D1-3.5) % G2 M2 ins.: 03*0907_01 वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः % 3.183.19 % After 19, S ins.: 03*0908_01 ततस्तद्गौतमेनोक्तं वाक्यं वैन्यस्य संसदि % 3.183.20 % After 20, S (except M2) ins.: 03*0909_01 पप्रच्छुः प्रणताः सर्वे ब्रह्माणमिव सोमपाः % 3.183.22 % After 22ab, N (except B2 D4.6) % ins.: 03*0910_01 संयुक्तौ दहतः शत्रून्वनानीवाग्निमारुतौ % 3.183.25 % D2 ins. after 25: D1 (which reads 24-25 after % 910*) ins. after 23: 03*0911_01 पुरा यो ब्रह्मणा सृष्टः प्रजानां परिपालने 03*0911_02 दुष्टानां निग्रहं कर्ता स च राजाभिधीयते 03*0911_03 सत्यं मन्युर्दया रक्षा धर्माधर्मविलोकनम् 03*0911_04 विद्यन्ते यस्य चाराश्च स राजेत्यभिधीयते % On the other hand, S ins. after 25: 03*0912_01 अस्माभिर्ब्राह्मणैः क्षत्रं क्षत्रेण ब्रह्म चाव्ययम् % 3.183.27 % After % 27ab, D3 (marg. sec. m.) ins.: 03*0913_01 अत्रिणा व्याहृतं पूर्वं तत्तथैव न चान्यथा % 3.184.10 % After 10, N ins.: 03*0914_01 ददाति यो वै कपिलां सचैलां 03*0914_02 कांस्योपदोहां द्रविणोत्तरीयाम् 03*0914_03 तैस्तैर्गुणैः कामदुहाथ भूत्वा 03*0914_04 नरं प्रदातारमुपैति सा गौः 03*0914_05 यावन्ति रोमाणि भवन्ति धेन्वास् 03*0914_06 तावत्फलं लभते गोप्रदाने 03*0914_07 पुत्रांश्च पौत्रांश्च कुलं च सर्वम् 03*0914_08 आसप्तमं तारयते परत्र 03*0914_09 सदक्षिणां काञ्चनचारुशृङ्गीं 03*0914_10 कांस्योपदोहां द्रविणोत्तरीयाम् 03*0914_11 धेनुं तिलानां ददतो द्विजाय 03*0914_12 लोका वसूनां सुलभा भवन्ति 03*0914_13 स्वकर्मभिर्दानवसंनिरुद्धे 03*0914_14 तीव्रान्धकारे नरके पतन्तम् 03*0914_15 महार्णवे नौरिव वातयुक्ता 03*0914_16 दानं गवां तारयते परत्र 03*0914_17 यो ब्रह्मदेयां तु ददाति कन्यां 03*0914_18 भूमिप्रदानं च करोति विप्रे 03*0914_19 ददाति दानं विधिना च यश्च 03*0914_20 स लोकमाप्नोति पुरंदरस्य % 3.184.21 % After 21, N ins.: 03*0915_01 सांख्या योगाः परमं यं वदन्ति 03*0915_02 परं पुराणं तमहं न वेद्मि % 3.185.18 % After 18, N (except B2) % G3 ins.: 03*0916_01 निदेशे हि मया तुभ्यं स्थातव्यमनसूयता 03*0916_02 वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयानघ % 3.185.32 % After % 32ab, B3 D (except D1-3.5) ins.: 03*0917_01 ता न शक्या महत्यो वै आपस्तर्तुं मया विना % 3.186.2 % After 2, B D (except D1-3.5) S % ins.: 03*0918_01 न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मवित्तम % 3.186.6 % After 6, K3 B D % (except D1.2; D3.5 both marg. sec. m.) ins.: 03*0919_01 स्वप्रमाणमथो विप्र त्वया कृतमनेकशः 03*0919_02 घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया 03*0919_03 नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे 03*0919_04 भगवानेकशः कृत्वा त्वया विष्णोश्च विश्वकृत् 03*0919_05 कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः 03*0919_06 रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा % 3.186.13 % After 13ab, K3.4 B D ins.: 03*0920_01 अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने % 3.186.30 % After % 30, B3 ins.: 03*0921_01 युगान्ते मनुजव्याघ्र तथाकाराश्च भारत % 3.186.36 % After 36, G1 ins. (the gloss): 03*0922_01 अट्टमन्नमिति प्राहुः शूलं विक्रयमुच्यते 03*0922_02 वेदः शिवमिति प्रोक्तं ब्राह्मणाश्च चतुष्पथाः 03*0922_03 केशो भग इति प्रोक्तस्तं विक्रीयैव भुञ्जते % 3.186.42 % After 42, D1.2 S (except % G2 M2) ins.: 03*0923_01 पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः % 3.186.44 % After 44cd, N (except Ś1 K1.2) ins.: 03*0924_01 हिंसाभिरामश्च जनस्तथा संपद्यतेऽशुचिः % On the other hand S ins. after 14: 03*0925_01 फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते % 3.186.48 % After % 48, B3 Dn D4.6 ins. (cf. 51c, 48d): 03*0926_01 नगराणां विहारेषु विधर्माणो युगक्षये % 3.186.50 % After 50, % B3 D (except D1-3.5) ins.: 03*0927_01 नैतदस्तीति मनुजा वर्तन्ति निरपत्रपाः % 3.186.55 % After % 55, N (Ś1 K1.2.4 D1.2.5 om. the prior half of line % 1; D5 reading the same in marg. sec. m.) ins.: 03*0928_01 वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप 03*0928_02 भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत % 3.186.66 % After 66ab, T2 ins.: 03*0929_01 कारण्डकनिभाः केचित्केचिदिङ्गुलिकप्रभाः % 3.186.67 % After 67ab, M2 ins.: 03*0930_01 केचिद्दारिद्र्यसंकाशाः केचित्पीताः पयोधराः % 3.186.69 % After 69, S ins.: 03*0931_01 गर्जन्तः पृथिवीपाल पृथिवीधरसंनिभाः % 3.186.95 % After % 95cd, N (except K4 Dc) T2 (marg. sec. m.) M1 ins.: 03*0932_01 वितस्तां च महाराज कावेरीं च महानदीम् % 3.186.98 % After 98, S ins.: 03*0933_01 सपर्वतवनद्वीपां निमग्नाशतसंकुलाम् % 3.186.102 % After 102a, D3 ins.: 03*0933a_01 पारियात्रं च पर्वतम् 03*0933a_02 नैषधं चापि पश्यामि % 3.186.107 % After 107, N (B2 om.) ins.: 03*0934_01 साध्यान्रुद्रांस्तथादित्यान्गुह्यकान्पितरस्तथा 03*0934_02 सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि % 3.186.111 % After 111ab, S ins.: 03*0935_01 भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून् % 3.186.118 % After 118ab, B1 ins.: 03*0936_01 तं दृष्ट्वा देवदेवेशं मुनिर्वचनमब्रुवम् % 3.186.125 % After 125, B D % (except D1.2.5; D3 marg. sec. m.) ins.: 03*0937_01 निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो % 3.187.7 % After 7ab, % N ins.: 03*0938_01 द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसंभवाः % 3.187.19 % After 19, % B Dn ins.: 03*0939_01 मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये % 3.187.25 % After 25ab, M1 ins.: 03*0940_01 त्वमेवाप्यं विजानीहि नराणां भावितात्मनाम् % 3.187.32 % After % 32ab, S ins.: 03*0941_01 यदा भवति मे वर्णः कृष्णो वै मुनिसत्तम % 3.187.34 % Ś1 K % D1-3.5 ins. after 34: B Dc Dn D4.6, after 35: 03*0942_01 सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः % 3.187.49 % After 49, B1 % ins.: 03*0943_01 सूतात्मानं समाहृत चतुर्द्दशविधानतः 03*0943_02 परमात्मानमाविश्य सुपित्यमित्तधी * * % 3.188.9 % K2.3 B D (except D1-3; D5 marg. sec. m.) ins. % after the ref.: T2 G2-4 (all om. the ref. and line 2) % ins. after 8: 03*0944_01 शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च 03*0944_02 अनुभूतं च राजेन्द्र देवदेवप्रसादजम् % 3.188.12 % After 12ab, N (except Ś1 K1 D1) ins.: 03*0945_01 तामसं युगमासाद्य तदा भरतसत्तम % 3.188.21 % After 21c, Dc Dn ins.: 03*0946_01 येऽपि नित्यं धृतव्रताः 03*0946_02 तेऽपि लोभसमायुक्ता % 3.188.25 % After 25, % D1.2 ins.: 03*0947_01 रात्रौ भोक्ष्यन्ति व्रतिनो गृहिणोऽपि युगक्षये 03*0947_02 एवंविधं करिष्यन्ति कलौ शास्त्रविमोहिताः % 3.188.26 % After 26, % B3 Dn1.n2 D6 ins.: 03*0948_01 निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः % 3.188.64 % After 64ab, M ins.: 03*0949_01 धर्माचारपरिभ्रष्टा लोभमोहसमन्विताः % 3.188.70 % After 70, S ins.: 03*0950_01 अन्यायवर्तिनश्चापि भविष्यन्ति नराधिपाः % 3.188.72 % After 72ab, S (except G4) ins.: 03*0951_01 ब्राह्मणाः क्षत्रिया वैश्याः परित्यक्ष्यन्ति सत्क्रियाम् % 3.188.84 % T G M1 (om. line 2) % ins. after 84 (G4, which om. 84, ins. line 2 only % after 83): 03*0952_01 भोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः 03*0952_02 पाषण्डजनसंकीर्णा भविष्यन्ति युगक्षये % 3.188.88 % For % 88cd, T1 M subst.: 03*0953_01 दक्षिणानि भविष्यन्ति ग्रहाश्चाप्यनुलोमगाः 03*0953_02 प्रदक्षिणा भविष्यन्ति पूजयन्तः परस्परम् % 3.188.90 % After % 90ab, S ins.: 03*0954_01 महात्मा वृत्तसंपन्नः प्रजानां हितकृन्नृप % 3.189.8 % N ins. after 8ab: M2, after 7: 03*0955_01 पुष्करिण्यश्च विविधा देवतायतानि च % 3.189.16 % For 16ab, S subst.: 03*0956_01 सर्वमेतद्यथातत्त्वं कथितं तव सर्वशः % 3.189.20 % For 20, S subst.: 03*0957=00 युधिष्ठिरः 03*0957_01 एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम 03*0957_02 कथं चायं जितो लोको रक्षितव्यो भविष्यति % 3.189.24 % After 24, B Dc Dn % D4.6 T2 G2-4 ins.: 03*0958_01 प्राज्ञास्तात न मुह्यन्ति कालेनाभिप्रपीडिताः % 3.189.30 % After 30, B Dc Dn D4.6 T2 G2-4 ins.: 03*0959_01 विप्रर्षभाश्च ते सर्वे ये तत्रासन्समागताः % 3.190.1 % Before 1, B2-4 D3 (marg. sec. m.).6 G3 ins.: 03*0960=00 जनमेजय उवाच 03*0960_01 भूय एव ब्राह्मणानां माहात्म्यं वक्तुमर्हसि 03*0960_02 पाण्डवानां यथाचष्ट मार्कण्डेयो महातपाः % 3.190.2 % After % 2, K3 B2.4 Dn G3 ins.: 03*0961_01 अपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम् % while Dc D3 (marg. sec. m.).6 T2 G2-4 ins.: 03*0962_01 श्रूयतां कथयामीदं ब्रह्मर्षीणां पूर्वचरितम् % 3.190.48 % B4 Dc Dn % D2.3 (marg. sec. m.) G3 ins. after rājñe: K2 (which % om. rājñe) ins. after ācakhyau: 03*0963_01 ततः पुनः स राजा खड्गमुद्यम्य शीघ्रं कथयस्वेति तमाह 03*0963_02 हनिष्ये त्वामिति स तदाह राजभयभीतः सूतः % 3.190.64 % After 64abc, % B D (except D1-3) G3 ins.: 03*0964_01 चत्वारो वा यातुधानाः सुरौद्राः 03*0964_02 मया प्रयुक्तास्त्वद्वधमीप्समाना % 3.190.65 % After % 65, K2 B Dc Dn D3 (marg. sec. m.).4-6 G3 ins.: 03*0965=00 वामदेव उवाच 03*0965_01 ममैतौ वाम्यौ प्रतिगृह्य राजन् 03*0965_02 पुनर्ददानीति प्रपद्य मे त्वम् 03*0965_03 प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ 03*0965_04 यद्यात्मानं जीवितुं ते क्षमं स्यात् 03*0965=04 राजोवाच 03*0965_05 न ब्राह्मणेभ्यो मृगया प्रसूता 03*0965_06 न त्वानुशास्म्यद्य प्रभृति ह्यसत्यम् 03*0965_07 तवैवाज्ञां संप्रणिधाय सर्वां 03*0965_08 तथा ब्रह्मन्पुण्यलोकं लभेयम् % 3.190.80 % Ś1 K1-3 subst. % for 80: D5 ins. after the ref.: 03*0966_01 साध्वि स्थिरं चेयमदुष्टचित्ता 03*0966_02 धर्मे मतिस्ते सततं प्रयातु 03*0966_03 वरं च मत्तः प्रतिकाङ्क्षस्व सुभ्रु 03*0966_04 त्वया वृषः पालनीयो हि नित्यम् % 3.190.81 % After 81ab, % D1.2 ins.: 03*0967_01 वृत्तेन बुद्ध्या च विवृद्धिमेतु 03*0967_02 जीवेदसौ मम पुत्रोऽद्य विप्र % 3.191.3 % After 3, T2 G4 ins.: 03*0968_01 एवमुक्तः स राजर्षिरिन्द्रद्युम्नः पुनर्मामब्रवीत् । अथास्ति 03*0968_02 कश्चित्त्वत्तश्चिरजाततर इति । तं पुनः प्रत्यब्रुवम् । % For 3, Ś1 (om. all words up to mām uvāca) K D1-3.5 % subst.: 03*0969_01 तमहमब्रुवम् । आकुलत्वात्कार्यचेष्टानां न प्रत्यभिजाने 03*0969_02 ऽहम् । स मामुवाच । अस्त्यन्यश्चिरजाततर इति । तमब्रुवम् । % 3.192.1 % After the ref., N ins.: 03*0970_01 श्रुत्वा स राजा राजर्षेरिन्द्रद्युम्नस्य तत्तदा 03*0970_02 मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् % 3.192.3 % After 3ab, B2-4 D (except D1-3.5) % S ins.: 03*0971_01 देवगन्धर्वयक्षाणां किंनराप्सरसां तथा % 3.192.5 % After 5, B D (except D1.3; D5 marg.) G3 ins.: 03*0972=00 वैशंपायन उवाच 03*0972_01 युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः 03*0972_02 धौन्धुमारमुपाख्यानं कथयामास भारत % 3.192.26 % After 26, K2 B3 D (except D1.3.5) ins.: 03*0973_01 राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः % 3.193.23 % After 23, T2 G ins.: 03*0974_01 धुन्धुर्नामनमत्युग्रं दानवं रोमहर्षणम् 03*0974_02 समरे घोरमतुले विनाशय महेषुणा % 3.194.4 % After 4ab, S ins.: 03*0975_01 हनिष्यति महाबाहुस्तं वै धुन्धुं महासुरम् % 3.194.7 % After 7ab, S (T2 G3 om.) ins.: 03*0976_01 यस्य निःश्वासवातेन कम्पते भूः सपर्वता % 3.194.8 % After 8ab, N (except B1.3 % D1.4.6) ins.: 03*0977_01 कथ्यमानं महाप्राज्ञ विस्तरेण यथातथम् % 3.194.9 % After 9ab, N (except K3) % ins.: 03*0978_01 यमाहुर्मुनयः सिद्धाः सर्वलोकमहेश्वरम् % while T2 G2.3 ins.: 03*0979_01 चतुर्भुजमुदाराङ्गं दृष्टवानस्मि भारत % 3.194.13 % After 13ab, % D1 ins.: 03*0980_01 विष्णुकर्णमलोद्भूतौ योजनानां शतोच्छ्रितौ % 3.194.18 % After 18a, K1.2 % ins.: 03*0981_01 ब्रह्माणममितौजसम् 03*0981_02 तौ च वीर्यमदोन्मत्तौ % 3.194.21 % After 21ab, D3 (marg. sec. m.) ins.: 03*0982_01 विधारयन्वरं वीरौ प्रतिगृह्णामि कामतः % 3.194.26 % After 26, B2 ins.: 03*0983_01 विनाशे तेजसा युक्ता * * पुरुषसत्तम % 3.194.27 % After 27, K2 B D (except D1-3.5) ins.: 03*0984_01 अनृतं मा भवेद्देव यद्धि नौ संश्रुतं तदा % 3.195.10 % After 10ab, K3 B1-3 D (except D1-3) ins.: 03*0985_01 उत्तङ्कविप्रसहितः कुवलाश्वो महीपतिः 03*0985_02 पुत्रैः सह महीपालः प्रययौ भरतर्षभ % while G4 ins.: 03*0986_01 कुवलाश्वो नरपतिः पुत्रैश्च सहितः प्रभुः % 3.195.15 % After 15, G1.2.4 M ins.: 03*0987_01 प्रदक्षिणाश्चाप्यभवन्वन्यास्तस्य मृगद्विजाः % 3.195.18 % After 18ab, S ins.: 03*0988_01 हितार्थं सर्वलोकानामुदङ्कस्य वशे स्थितः % 3.195.20 % After 20cd, K3.4 D3.5 % ins.: 03*0989_01 युगान्ते सर्वभूतानि पावकस्येव धक्ष्यतः % After 20, D2 ins.: 03*0990_01 दीप्यमानस्ततो धुन्धुस्तेजसा च नरेश्वर % 3.195.29 % After 29cd, B D (except D1-3.5) % T2 (marg. sec. m.) G3 ins.: 03*0991_01 धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः % On the other hand, G1 ins. after 29cd: 03*0992_01 कुवलाश्वो महाबाहुर्धुन्धुं हत्वा जहर्ष च % 3.195.34 % After 34, B D (except D1-3.5) ins.: 03*0993_01 वंशस्य सुमहाभाग राज्ञाममिततेजसाम् % 3.196.6 % After 6ab, Ś1 K1.2 ins.: 03*0994_01 नान्यद्दैवतमित्येव स्त्रीणां भर्तुर्द्विजोत्तम % 3.196.10 % After 10, % S ins.: 03*0995_01 चिन्तयन्ति ततश्चापि किंशीलोऽयं भविष्यति % 3.196.17 % After 17, T1 ins.: 03*0996_01 ये चक्रुरेषु सर्वेषु वर्तमानजुगुप्सया % 3.196.18 % After 18, S ins.: 03*0997_01 मातुः पितुश्च राजेन्द्र सततं हितकारिणः % 3.197.4 % After 4ab, S (except G1.3.4) ins.: 03*0998_01 तां बलाकां महाराज विलीनां नगमूर्धनि % 3.197.19 % After 19, G2.4 ins.: 03*0999_01 क्षमस्व विप्रप्रवर क्षमस्व स्त्रीजडत्वताम् 03*0999_02 प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज % 3.197.22 % After 22, S (except T2) ins.: 03*1000_01 सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः % 3.197.23 % B % Dc Dn D2.4.6 ins. after the ref. (B3, after 999*): 03*1001_01 नाहं बलाका विप्रेन्द्र त्यज क्रोधं तपोधन 03*1001_02 अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि % 3.197.25 % After 25, % D6 (sec. m.) S ins.: 03*1002_01 कस्मात्परिभवेन्मूढो ब्राह्मणानमितौजसः % 3.197.31 % After 31ab, G4 ins.: 03*1003_01 मा स्म क्रुद्धो बलाकेव न वध्यास्मि पतिव्रता % 3.197.40 % After 40, B D (except D1-3.5) G2-4 ins.: 03*1004_01 यदि विप्र न जानीषे धर्मं परमकं द्विज 03*1004_02 धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम् % 3.197.41 % After 41, S % (except G3) ins.: 03*1005_01 व्याधः परमधर्मात्मा स ते छेत्स्यति संशयान् % 3.197.44 % After the ref., S ins.: 03*1006_01 धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम् % 3.198.4 % After 4e, K1.2 ins.: 03*1007_01 जनकेनाभिपालिताम् 03*1007_02 पथि पश्यन्नदी रम्याः % 3.198.17 % After 17ab, % S (except G3) ins.: 03*1008_01 अर्घ्येण च स वै तेन व्याधेन द्विजसत्तमः % 3.198.36 % After 36, S (except G3) ins.: 03*1009_01 पात्येष राजा जनकः पितृवद्द्विजसत्तम % 3.198.38 % After 38, D3 ins.: 03*1010_01 न किंचित्फलमाप्नोति स्वधर्मस्य च लोपनात् % 3.198.45 % After 45ab, S % (except G3) ins.: 03*1011_01 साधुसन्नीतिमानेव सर्वत्र द्विजसत्तम % 3.198.48 % After 48, M2 ins.: 03*1012_01 करिष्ये धर्ममेवेति तृतीयात्परिमुच्यते % 3.198.51 % After 51ab, B Dn D4.6 % G3 ins.: 03*1013_01 तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः % 3.198.52 % After 52ab, S (except G3) % ins.: 03*1014_01 अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति % 3.198.54 % After 54ab, T2 G1.2.4 M ins.: 03*1015_01 तस्मात्तौ विदुषां विप्र वर्जनीयौ प्रधानतः % 3.198.56 % After 56cd, N % (except Ś1) G3 ins.: 03*1016_01 एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतां वर % while T2 G1.2.4 M ins. (a v.l. of 57cd): 03*1017_01 पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा % 3.198.64 % After 64ab, M2 reads % 56ef-57cd; viz.: 03*1018_01 एतन्महामते व्याध प्रब्रवीहि यथातथम् 03*1018=01 व्याधः 03*1018_02 यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम 03*1018_03 पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा % 3.199.7 % B Dc Dn D4.6 G3 ins. after 7: T % G1.2.4 M (which all om. 7cd) ins. after 7ab: 03*1019_01 अहन्यहनि वध्येते द्वे सहस्रे गवां तथा % 3.199.34 % After 34ab, % G1 ins.: 03*1020_01 वेदधर्माविरुद्धं यत्प्रमाणैः प्रतितं शुभम् % 3.200.4 % After 4, G2 ins.: 03*1021_01 यत्करोत्यशुभं कर्म पश्य धर्मस्य सूक्ष्मताम् % 3.200.5 % After 5ab, T1 ins.: 03*1022_01 अस्य कर्तुर्गतिं सर्वां वक्ष्यामि द्विजसत्तम % 3.200.7 % T G1.4 M ins. after 7: G2 (which % om. 6a-7b) ins. after 5: 03*1023_01 शुभं बध्नाति वै कर्म पुरुषः पापनिश्चयः % 3.200.13 % After 13, S (except G3) ins.: 03*1024_01 न देहजा मनुष्याणां व्याधयो द्विजसत्तम % 3.200.21 % After 21, D1-3 ins.: 03*1025_01 वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः % 3.200.38 % After 38ab, all MSS. (except D1.3.5 T1 % G1; K1.2 om. line 2) ins.: 03*1026_01 तपोयोगसमारम्भं कुरुते द्विजसत्तम 03*1026_02 कर्मभिर्बहुभिश्चापि लोकानश्नाति मानवः % 3.200.39 % After 39ab, G2.4 ins.: 03*1027_01 पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति % 3.200.44 % After 44ab, M ins.: 03*1028_01 धर्मेण वृत्तिं कुरुते धर्मं चैव प्रशंसति % 3.201.16 % After 16ab, G2.4 ins.: 03*1029_01 वायुराकाशसंयुक्तः सर्वभूतेषु वर्तते % 3.202.16 % After 16, S ins.: 03*1030_01 तपसा हि समाप्नोति यद्यदेवाभिवाञ्छितम् % T2 G1.2.4 M2 cont.: Ś1 K1.2 Dn D5 ins. after 16: 03*1031_01 तदिन्द्रियाणि संयम्य तपो भवति नान्यथा % 3.203.16 % After 16, T1 M1 ins.: 03*1032_01 शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः % On the other hand, T2 G1.2.4 ins. after 16: 03*1033_01 अव्यक्तं सत्त्वसंज्ञं च जीवः कालः स चैव हि 03*1033_02 प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम 03*1033_03 जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः 03*1033_04 जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि 03*1033_05 तस्मिन्निरुद्धे विप्रेन्द्र मृत इत्यभिधीयते 03*1033_06 त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते % 3.203.20 % After 20, Dc ins. (a definition of dhātu, % extracted from some medical treatise): 03*1034_01 त्वङ्मांसमेदोमज्जास्थिरसरक्ताश्च धातवः % 3.203.28 % After 28, S (except G3) ins.: 03*1035_01 तावग्निसहितौ ब्रह्मन्विद्धि वै प्राणमात्मनि % 3.203.36 % After 36ab, T2 G2.4 ins.: 03*1036_01 सुखदुःखे हि संत्यज्य निर्द्वंद्वो निष्परिग्रहः % 3.203.47 % After % 47, K4 ins.: 03*1037_01 बाह्यस्पर्शेषु सक्तात्मा विन्दत्यात्मनि यत्सुखम् 03*1037_02 तद्ब्रह्मयोगयुक्ता[त्मा] सुखम[क्षय्यम]श्नुते % 3.204.7 % After 7cd, S (except G3) ins.: 03*1038_01 तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह % 3.204.8 % After 8cd, N (except B2-4 % D4.6; B1 marg.) ins.: 03*1039_01 गतिमिष्टां तथा ज्ञानमेवं च परवान्भव % After 8, S (except G3) ins.: 03*1040_01 सुखमावां वसावोऽत्र देवलोकगताविव % 3.204.27 % After 27, M ins.: 03*1041_01 कथितस्ते मया विप्र किं भूयः श्रोतुमिच्छसि % 3.205.9 % After % 9, S (except G3; T2 om.) ins.: 03*1042_01 तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि % 3.205.12 % After 12, K2 B D (except D1-3.5) S ins.: 03*1043_01 मातापित्रोः सकाशं हि गत्वा त्वं द्विजसत्तम % 3.205.25 % After 25ab, D3 (marg. sec. m.) ins.: 03*1044_01 ततो मृगान्वराहांश्च महिषांश्च महीपतिः 03*1044_02 जघान पुरुषव्याघ्रः स राजा ब्राह्मणोत्तम 03*1044_03 ततोऽहमपि क्रीडार्थं राज्ञः प्रियहिते रतः 03*1044_04 वरान्निघ्नन्वराहांश्च शरैः संनतपर्वभिः 03*1044_05 वनदुर्गेषु धर्मज्ञ समं राज्ञा महात्मना 03*1044_06 व्यचरं धनुरादाय मृगहा लुब्धको यथा 03*1044_07 तत्राश्रमसमभ्याशे मया धर्मविदां वर 03*1044_08 मृगस्य वज्रसंकाशः शरः क्षिप्तस्तदा द्विज % 3.206.5 % After % 5cd, S (except G3) ins.: 03*1045_01 भूत्वा च धार्मिको व्याधः पित्रोः शुश्रूषणे रतः % 3.206.9 % After 9, B (B1 marg.) D % (except D1.5) G3 ins.: 03*1046_01 लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण % 3.207.5 % After 5, B2 Dc % Dn3 ins.: 03*1047_01 वक्तुमर्हसि मे ब्रह्मन्नितिहासमिमं शुभम् % 3.207.7 % After 7, N (except % B2.3) G3 ins.: 03*1048_01 पुराङ्गिरा महाबाहो चचार तप उत्तमम् % 3.209.22 % After 22ab, K4 D1-3 ins.: 03*1049_01 मन्युमान्नाम भगवानग्निरेव महाबलः 03*1049_02 आरण्यानि तथा ग्राम्यान्यो दहन्संप्रकाशते 03*1049_03 स्वयमुत्पतितः श्रीमान्वृद्धिमान्नाम पावकः % while S (except G3) ins.: 03*1050_01 क्रोधः स तु महातेजा विज्ञेयः सर्वदेहिषु % 3.210.19 % After 19cd, S % (except G3) ins.: 03*1051_01 एतैः सह महाभाग तपस्तेजस्विभिर्नृप % 3.211.1 % After 1, S (except G3) ins.: 03*1052_01 सततं भरतश्रेष्ठ पावको वै महाप्रभः % 3.211.9 % After 9c, G1 ins.: 03*1053_01 तदा सा कन्यया सह 03*1053_02 भानोरङ्गिरसस्याथ % 3.212.6 % After 6, Dc Dn D5 ins.: 03*1054_01 स वन्हिः प्रथमो नित्यं देवैरन्विष्यते प्रभुः % 3.213.1 % Before the ref., T G1.2.4 ins.: 03*1055=00 वैशंपायनः 03*1055_01 श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् 03*1055_02 पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् 03*1055=02 युधिष्ठिरः 03*1055_03 कुमारस्तु यथा जातो यथा चाग्नेः सुतोऽभवत् 03*1055_04 यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च 03*1055_05 एतदिच्छाम्यहं श्रोतुं कौतूहलमतीव मे % 3.213.9 % After 9, K1.2 ins.: 03*1056_01 केशिन्ननिच्छतीं कन्यां विजने वरयस्व माम् 03*1056_02 मयि शास्तरि दुष्टानां वज्रहस्ते मदोदिते % 3.213.13 % After 13ab, S (except G3 M2) ins.: 03*1057_01 महामेघप्रतीकाशं चलत्पावकसंकुलम् % 3.213.31 % After 31, K2 B D (except % D2.3) G3 ins.: 03*1057_01 सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम् 03*1057_02 एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति 03*1057_03 सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम् 03*1057_04 शृगालिन्यग्निवक्त्रा च प्रत्यादित्यं विराविणी % 3.214.2 % After 2, S (except G3) % ins.: 03*1059_01 तवाप्यधर्मः सुमहान्भविता वै हुताशन % 3.214.6 % After 6ab, S (except G3) ins.: 03*1060_01 उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि % 3.214.11 % After 11, S (except G3) % ins.: 03*1061_01 नदीप्रस्रवणोपेतं नानातरुलताचितम् % 3.214.32 % After 32, S (except G3) ins.: 03*1062_01 घोरमार्तस्वरं सर्वे दृष्ट्वा क्रौञ्चं विदारितम् % 3.215.1 % After the ref., B Dc Dn D3 (marg. sec. m.).4.6 % G3 ins.: 03*1063_01 तस्मिञ्जाते महासत्त्वे महासेने महाबले 03*1063_02 समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः 03*1063_03 स्त्रीपुंसोर्विपरीतं च तथा द्वंद्वानि यानि च 03*1063_04 ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् % T1 G1.2 ins. after the ref.: T2 G4 before the ref.: 03*1064_01 इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् 03*1064_02 ततो युद्धं महद्घोरं षष्ठ्यां वृत्तं जनाधिप % 3.215.15 % K2 B2.4 D (except D1-3.5) G3 ins. after 15: B3, % after 15ab: 03*1065_01 न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते 03*1065_02 तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभाषसे % 3.215.18 % After 18, % B1.3 (both marg.) Dn D4.6 G3 ins.: 03*1066_01 तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः % 3.216.3 % After 3cd, K2 B D (except D1.2; D3 marg.) G3 ins.: 03*1067_01 आदाय वज्रं बलवान्सर्वैर्देवगणैर्वृतः % 3.216.6 % After 6, D5 ins.: 03*1068_01 अथ दृष्ट्वा स्थितं स्कन्दं श्वेतस्याग्रे महागिरेः % 3.218.16 % After 16ab, S % (except G3) ins.: 03*1069_01 त्वत्तेजसावमंस्यन्ति लोका मां सुरसत्तम % 3.218.23 % After the ref., G1 ins.: 03*1070_01 तस्य तद्वचनं श्रुत्वा स्कन्दस्य बलवृत्रहा 03*1070_02 ऋषिभिस्तं महासेनं हृष्टो देवगणैः सह 03*1070_03 सौवर्णे रत्नखचिते तरुणारुणभास्वरे 03*1070_04 दिव्यासने समास्थाप्य विमलैः पुण्यवारिभिः 03*1070_05 महासेनं तदा शक्रः सेनापत्येऽभिषिक्तवान् % 3.218.27 % After 27ab, S (except G3) ins.: 03*1071_01 कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः % After 27cd, T1 G1 M1 ins.: 03*1072_01 तच्छुक्लं भक्षयामास वह्निस्तस्माद्गुहोऽभवत् % 3.218.32 % After 32, % N G3 ins.: 03*1073_01 या चेष्टा सर्वभूतानां प्रभा शान्तिर्बलं तथा 03*1073_02 अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धिनी % 3.218.38 % After 38ab, B D (except % D1-3.5) G3 ins.: 03*1074_01 सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा % 3.218.45 % After 45, G1 % ins.: 03*1075_01 एवमुक्तो भगवता महासेनो महाबलः 03*1075_02 दृष्ट्वा कमलपत्राक्षीं तनुमध्यां यशस्विनीम् 03*1075_03 अतीव रूपसंपन्नां सर्वाभरणभूषिताम् 03*1075_04 सर्वलक्षणसंपन्नां देवसेनां शुचिस्मिताम् % 3.218.46 % After 46ab, G1 ins.: 03*1076_01 जग्राह भरतश्रेष्ठ देवसेनापतिस्ततः % 3.218.47 % After 47, S (except % G3) ins.: 03*1077_01 इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते % 3.219.3 % After 3a, K1.2 ins.: 03*1078_01 धर्मयुक्ता महाव्रताः 03*1078_02 भवदीयैकशरणाः % 3.219.14 % After 14, % K3.4 Dc D1.3.5 S (except G3) ins.: 03*1079_01 स तासां वचनं श्रुत्वा स्कन्दो वचनमब्रवीत् % 3.219.34 % After 34ab, B D (except % D1-3.5) G3 ins.: 03*1080_01 वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी % 3.220.10 % After 10, S (except G3) ins.: 03*1081_01 मिथुनं वै महाभाग तत्र तद्रुद्रसंभवम् % 3.221.1 % After 1, S (except G3) ins.: 03*1082_01 अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः % 3.221.21 % After 21ab, M ins.: 03*1083_01 स्वेन स्वेनानुयोगेन सर्वे तेऽनुययुर्हरम् % 3.221.24 % After 24cd, S (except G3) ins.: 03*1084_01 एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः % 3.221.29 % After 29ab, S (except G3) ins.: 03*1085_01 स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा % 3.221.54 % After 54ab, S % (except G3) ins.: 03*1086_01 महाकायं महाराज सतोयमिव तोयदम् % 3.221.60 % After 60a, T1 G1 M ins.: 03*1087_01 आहूय गुहमात्मजम् 03*1087_02 उवाच सस्मितं देवो विवित्सुः पुत्रविक्रमम् 03*1087_03 दौरात्म्यं पश्य पुत्र त्वं दानवस्य दुरात्मनः 03*1087_04 जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम् 03*1087_05 इत्युक्त्वा भगवान्स्कन्दं परिष्वज्य महेश्वरः 03*1087_06 अयोजयन्निग्रहार्थं महिषस्य गतायुषः 03*1087_07 तथाभूते तु भगवान् % 3.221.66 % After 66, K2 B D (except D1-3) G3 ins.: 03*1088_01 पतता शिरसा तेन द्वारं षोडशयोजनम् 03*1088_02 पर्वताभेन पिहितं तदगम्यं ततोऽभवत् 03*1088_03 उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुखम् % 3.221.68 % After 68ab, S (except G3) ins.: 03*1089_01 दानवेषु महाराज तस्मिन्देवासुरे युधि % 3.221.73 % After 73ab, S (except G3) ins.: 03*1090_01 अजय्यो युधि देवानां दानवः सुमहाबलः % 3.221.75 % After 75ab, S % (except G3) ins.: 03*1091_01 भवतोऽनुचरैर्वीर गणैः परमभीषणैः % 3.222.1 % After 1cd, S (except % G3) ins.: 03*1092_01 प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ % 3.222.5 % After % 5ab, the same MSS. ins.: 03*1093_01 न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे % 3.222.27 % After 27, G1 (which om. 28abcd) % repeats 17-18, followed by: 03*1094_01 निरताहं सदा सत्ये पापानां च विसर्जने % G1 cont.: T G2.4 M ins. after 27: 03*1095_01 अत्यालापमसंतोषं परव्यापारसंकथाः % 3.222.32 % After 32ab, S % (except G3) ins.: 03*1096_01 अनुतिष्ठामि तं सत्ये नित्यकालमतन्द्रिता % 3.224.9 % After 9, Ś1 K1.2.4 D1-3 ins.: 03*1097_01 ये च तत्र स्थिता राज्ञि तत्पक्षीयाः क्षितीश्वराः 03*1097_02 तेषां कालः क्षितीशानां प्राप्तः कृष्णे दुरासदः % 3.224.12 % After 12, % B (B1 marg.) Dc Dn D3 (marg. sec. m.).5.6 G3 ins.: 03*1098_01 दुःखिता तेन दुःखेन सुखेन सुखिता तथा % 3.226.2 % After 2, T G1.2.4 ins.: 03*1099_01 तवाद्य पृथिवी राजन्निखिला सागराम्बरा 03*1099_02 सपर्वतवनाकारा सहस्थावरजङ्गमा % 3.226.5 % After 5c, B4 D (except D1-3.5) G3 ins.: 03*1100_01 दृश्यते सा तवाद्य वै 03*1100_02 शत्रवस्तव राजेन्द्र % 3.226.8 % After 8, T G2.4 M ins.: 03*1101_01 नानाजनपदाकीर्णा स्फीतराष्ट्रा महाबला % 3.226.20 % After 20, S (except G3) ins.: 03*1102_01 दाराणां ते श्रियं दृष्ट्वा दीप्तामद्य जनाधिप % 3.229.13 % After 13cd, B2.3 (om. line 2) Dn D4.6 G3 ins.: 03*1103_01 मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम् 03*1103_02 सप्तच्छदसमाकीर्णं पुंनागबकुलैर्युतम् % 3.229.14 % After 14, S (except % G3) ins.: 03*1104_01 विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः % 3.229.15 % After 15, G1 ins.: 03*1105_01 भीमार्जुनयमैः सार्धं सराभ्याशे तदावसत् % 3.229.21 % After 21, K4 D1-3 ins.: 03*1106_01 ते समेत्य तदा प्रोचुर्गन्तुं नैवोपलभ्यते 03*1106_02 रक्षितं बहुभिः शूरै राजन्द्वैतवनं सरः % while B1.3 ins.: 03*1107_01 न्यवेदयंस्ततो राज्ञे गन्धर्वास्तत्र भारत % 3.230.3 % After 3, G2.4 ins.: 03*1108_01 वयमत्र यथाप्रीताः क्रीडिष्यामो निरन्तरम् % 3.230.6 % After 6ab, S (except G3) ins.: 03*1109_01 साम्नैव तत्र विक्रान्ता मा साहसमिति प्रभो % 3.230.22 % After 22ab, T2 G1.2.4 ins.: 03*1110_01 तेन मुक्ताः शरा घोराः सूर्यरश्मिसमप्रभाः 03*1110_02 वियत्संछादयामासुर्न ववौ तत्र मारुतः 03*1110_03 हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत 03*1110_04 हयारोहाश्च सहयै रथैश्च रथिनस्तथा 03*1110_05 पत्तयश्च यथा पेतुर्विशस्ताः शरवृष्टिभिः % 3.230.30 % B Dc ins. after 30ab: S (except G3), % after 30: 03*1111_01 प्रगृहीतायुधा वीराश्चित्रसेनपुरोगमाः % T G1.2.4 ins. after 30ab: 03*1112_01 अन्ये संपूर्णयामासुश्चक्रे चाक्षौ तथापरे % 3.230.31 % After 31ab, T G1.2.4 ins.: 03*1113_01 अंसावलम्बितधनुर्धावमानो महाबलः % 3.231.6 % After 6, S (except G3) % ins.: 03*1114_01 तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम् 03*1114_02 आरोप्य स्वं महाराज चित्रसेनो ननाद ह % 3.231.14 % After 14, D5 % ins.: 03*1115_01 प्रगृहीतायुधान्वीरांश्चित्रसेनपुरोगमान् % D5 cont.: B Dc Dn D4.6 ins. after 14: K4 D1.3, % after 16ab: D2, after 15ab: 03*1116_01 महता हि प्रयत्नेन संनह्य गजवाजिभिः % 3.231.16 % After 16ab, % K4 D1.3 ins. 1116*; while S (except G3) ins.: 03*1117_01 दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः % 3.232.1 % After % 1, D2 ins.: 03*1118_01 रक्षणीया महाबाहो मैवं वद महामते % 3.232.3 % Dn2 ins. after 3: T2, after 9ab: G2, after 9: 03*1119_01 परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् 03*1119_02 परस्परविरोधे तु वयं पञ्च शतं तु ते % 3.232.8 % After 8ab, B Dc Dn D4.6 G3 ins.: 03*1120_01 धृतराष्ट्रस्य पुत्राणां विमलाः काञ्चनध्वजाः 03*1120_02 सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान् % 3.232.12 % After 12, D1 (marg.) % ins.: 03*1121_01 एते शतं वयं पञ्च यावद्वयं परस्परम् 03*1121_02 परैस्तु परिभूतानां वयं पञ्च शतोत्तरम् % 3.232.14 % After 14, M1 ins. % (a v.l. of 1119*): 03*1122_01 परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् 03*1122_02 परस्परविरोधे तु वयं पञ्चैव ते शतम् % 3.232.15 % After 15ab, % G1 ins.: 03*1123_01 यथासौ मृदुयुक्तेन मुञ्चे भीम सकौरवान् % 3.232.18 % After 18, G2.4 ins.: 03*1124_01 वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम् % 3.233.2 % After 2, B D % (except D1-3) ins.: 03*1125_01 आयुधानि च दिव्यानि विविधानि समादधुः % 3.233.11 % After 11, B Dc Dn D4.6 G3 ins.: 03*1126_01 विसर्जयत राजानं भ्रातरं मे सुयोधनम् % 3.234.6 % After 6, K1.2 ins.: 03*1127_01 तान्समापततो राजन्दिव्यास्त्रैरभिवर्षयन् % 3.234.22 % After % 22, B Dc Dn D4.6 G3 ins.: 03*1128_01 दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः 03*1128_02 स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना % 3.234.25 % After 25, B Dc Dn D4.6 ins.: 03*1129_01 चित्रसेनस्तथोवाच सखायं युधि विद्धि माम् % 3.235.4 % After 4, B2 Dn D4.6 ins.: 03*1130_01 समस्थो विषमस्थांस्तान्द्रक्ष्यामीत्यनवस्थितान् % 3.235.7 % After 7, B Dc Dn D4.6 % G3 ins.: 03*1131_01 नेष्याम्येनं दुरात्मानं पाकशासनशासनात् % 3.235.16 % After % 16, S (except G3 M2) ins.: 03*1132_01 देवलोकं ततो गत्वा गन्धर्वैः सहितास्तदा 03*1132_02 न्यवेदयच्च तत्सर्वं चित्रसेनः शतक्रतोः % 3.235.17 % After % 17, D2 ins.: 03*1133_01 चित्रसेनस्तदा वाक्यमुवाच प्रौढया गिरा 03*1133_02 मुञ्चध्वं सानुजामात्यं सदारं च सुयोधनम् 03*1133_03 गन्धर्वास्तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम् 03*1133_04 राजानं मोक्षयामासुर्बद्धं निगडबन्धनैः 03*1133_05 सदारं सानुगामात्यं बाणजालमये वने 03*1133_06 लुठन्तश्चापि ते सर्वे युधिष्ठिरसमीपतः 03*1133_07 पतिता लज्जिताश्चैव तस्थुश्चाधोमुखास्तदा 03*1133_08 युधिष्ठिरोऽपि दयया तान्समीक्ष्य तथागतान् % 3.235.23 % After % 23ab, B2-4 Dc Dn D4-6 G3 ins.: 03*1134_01 अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः % 3.237.3 % After 3, M ins.: 03*1135_01 असमर्थास्ततस्तांस्तु प्रतियोद्धुं वियद्गतान् % 3.237.7 % After 7, T1 G2.4 ins.: 03*1136_01 इत्यब्रुवन्रणान्मुक्ता धर्मराजमुपागताः % 3.237.10 % After 10ab, % S (except G3) ins.: 03*1137_01 आकाशचारिणो वीरा नदन्तो जलदा इव % 3.237.15 % After 15cd, S (except G3) ins.: 03*1138_01 परस्परं समागम्य प्रीत्या परमया युताः % 3.238.3 % After 3, S (except G3) ins.: 03*1139_01 स्थितो राज्ये च्युतान्स्थानाच्छ्रिया हीनाञ्श्रियावृताः % 3.238.12 % After 12, T G2.4 ins.: 03*1140_01 कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः % On the other hand, G1 ins. after 12: 03*1141_01 कारणैरस्म्यभिहितः शत्रुभिर्वै विमानितः 03*1141_02 अकारणेऽस्म्यभिजितः शत्रुभिर्वै विमानितः % 3.238.31 % After 31cd, % S (except G3) ins.: 03*1142_01 शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः % 3.238.35 % After 35, G1 ins.: 03*1143_01 धृतिमन्तो जयं शत्रूञ्शोचन्तौ नाभविष्यथ % 3.238.37 % After 37cd, S (except % T1 G3) ins.: 03*1144_01 तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप % 3.238.38 % After 38ab, S (except G3) ins.: 03*1145_01 अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम् % 3.238.45 % After % 45cd, S (except G3) ins.: 03*1146_01 तदलं ते महाबाहो बुद्धिः प्रायोपवेशने % 3.239.3 % After 3, K4 D1-3 ins.: 03*1147_01 यः शोकं समनुप्राप्तं न नियच्छति भारत 03*1147_02 तमीदृशं नरं न श्रीः कदाचिदपि सेवते % 3.239.17 % After 17, S (except % G3) ins.: 03*1148_01 तस्थौ प्रायोपवेशेऽथ मतिं कृत्वा सुनिश्चयाम् % 3.239.21 % After 21, S (except % G3) ins.: 03*1149_01 अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः % 3.239.22 % After 22ab, G1 ins.: 03*1150_01 तस्मिन्यज्ञे दानवानां वर्तमाने नराधिप % 3.239.23 % After 23ab, G1 ins.: 03*1151_01 कृत्यां सुतीक्ष्णदन्ताग्रां दीप्तां * * [शि]रोरुहाम् % 3.239.26 % After 26cd, % S (except G3) ins.: 03*1152_01 दृढमेनं परिष्वज्य पृष्ट्वा च कुशलं तदा % 3.240.9 % After 9ab, G1 reads 5cd; while T2 ins.: 03*1153_01 यैः सुरापि घृणां त्यक्त्वा योत्स्यन्ते सह वैरिभिः % 3.240.17 % After 17, S (except G3) ins.: 03*1154_01 प्रहरिष्यन्ति ते वीरास्तवारिषु महाबलाः % 3.240.29 % After 29cd, S (except G3) ins.: 03*1155_01 संस्मृत्य तानि वाक्यानि दानवोक्तानि दुर्मतिः % 3.240.34 % After 34, S (except G3) % ins.: 03*1156_01 कृत्ययानार्यकथितं यदस्य निशि दानवैः % 3.240.43 % After 43, S % (except G3) ins.: 03*1157_01 हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता % 3.240.46 % After 46ab, M ins.: 03*1158_01 प्रत्युद्गताश्च कुरुभिर्नागरैर्ब्राह्मणैरपि % 3.240.47 % After % 47cd, S (except G3) ins.: 03*1159_01 प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः % 3.241.6 % After % 6cd, T1 G2.4 ins.: 03*1160_01 व्यपयात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनः पुनः % 3.241.26 % After 26ab, S (except % G3) ins.: 03*1161_01 ब्राह्मणैः सहितो धीमान्ये तत्रासन्समागताः % 3.241.33 % After 33, S (except T1 G3) ins.: 03*1162_01 तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम् % 3.242.19 % After 19ab, Ś1 ins.: 03*1163_01 प्राप्तान्सर्वान्नृपान्दृष्ट्वा धार्तराष्ट्रो महामनाः % 3.242.23 % After % 23ab, M1 ins.: 03*1164_01 स्नातश्चावभृथो राजा धार्तराष्ट्रो महामनाः % 3.243.4 % After 4, T1 G1.2.4 M ins.: 03*1165_01 प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता % 3.243.14 % After % 14ab, S (except G3) ins.: 03*1166_01 राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः % 3.243.15 % After % 15, K2 B Dc Dn D2.3 (marg. sec. m.).4-6 G3 ins.: 03*1167_01 कीलालजं न खादेयं करिष्ये चासुरव्रतम् 03*1167_02 नास्तीति नैव वक्ष्यामि याचितो येन केनचित् % 3.243.16 % After 16, S (except G3) ins.: 03*1168_01 तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते % 3.243.17 % After 17, K4 D1.2 ins.: 03*1169_01 कर्णोऽपि स्वगृहं गत्वा मुदितो बान्धवैः सह 03*1169_02 प्रददौ वित्तमर्थिभ्यो धनाध्यक्ष इवापरः % while S (except G3) ins.: 03*1170_01 स्वानि स्वानि महाराज भीष्मद्रोणादयो नृपाः % 3.243.20 % After 20ab, S % (except G3) ins.: 03*1171_01 अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन् % 3.243.23 % After 23ab, S (except G3) % ins.: 03*1172_01 सततं प्रीयमाणो वै देविना सौबलेन च % 3.244.12 % After 12, S (except G3) ins.: 03*1173=00 अर्जुनः 03*1173_01 त्वदधीना वयं राजन्मा त्वमस्मिन्विचारय 03*1173_02 यत्रैव मन्यसे पार्थ तत्र गच्छामहे वयम् % 3.244.13 % After 13, T2 G1.2.4 ins.: 03*1174=00 वैशंपायनः 03*1174_01 इत्युक्तास्ते महात्मानः पाण्डवेन महात्मना % 3.245.6 % After 6cd, S (except G3) ins.: 03*1175_01 चिरस्य जातधर्मज्ञं सासूयमिव ते तदा % 3.245.18 % After 18, K4 D2.3 ins.: 03*1176_01 कर्मभूमिरियं तात फलभूमिरसौ परा % 3.245.19 % After 19ab, B Dc % D5 ins.: 03*1177_01 मूले सिक्तस्य वृक्षस्य फलं शाखासु दृश्यते % 3.245.24 % After 24ab, S (except G3) ins.: 03*1178_01 विन्दते सुखमत्यन्तमिह लोके परत्र च % 3.245.27 % After 27, D2 % ins.: 03*1179_01 राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम् % 3.245.28 % After 28c, T2 G1 ins.: 03*1180_01 शास्त्रार्थकुशला भुवि 03*1180_02 तथैव प्रतिपद्यन्ते % 3.245.30 % After 30, G1 ins.: 03*1181_01 तद्दुष्करतरं दानं तस्माद्दानं विशिष्यते % 3.245.31 % After 31, D2 ins.: 03*1182_01 श्रद्धया विधिवत्पात्रे दत्तस्यान्तो न विद्यते % 3.245.33 % After 33, K4 ins.: 03*1183_01 देशे काले च पात्रे च मुद्गलः श्रद्धयान्वितः 03*1183_02 व्रीहिद्रोणं प्रदायाथ परमं पदमाप्तवान् % 3.246.5 % After 5ab, T1 G4 M ins.: 03*1184_01 मुनिः स तु महाराज महात्मा नियतव्रतः % 3.246.17 % After 17ab, % K4 ins.: 03*1185_01 शेषे* * * *लिप्य हसन्गायन्प्रधावति 03*1185_02 नृत्यते धावते चैव बुद्ध्या तत्क्रोशते यथा % 3.246.27 % After 27ab, K4 D1-3 % ins.: 03*1186_01 सद्भिः समागमो नित्यं सर्वपापहरः स्मृतः % while S (except G3) ins.: 03*1187_01 पावनं परमं मन्ये दर्शनं ते महामुने % 3.246.28 % After % 28ab, K4 D1-3 ins.: 03*1188_01 लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः 03*1188_02 धर्मोऽपि धार्यते ब्रह्मन्धृतियुक्तात्मना त्वया % while S (except G3) ins.: 03*1189_01 विशुद्धसत्त्वसंपन्नो न त्वदन्योऽस्ति कश्चन % 3.247.1 % After 1, K4 D1-3 ins.: 03*1190_01 नन्दनादीनि रम्याणि तत्रोद्यानानि मुद्गल 03*1190_02 सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः % 3.247.6 % After 6, K3 (line 2 in marg. sec. m.) ins.: 03*1191_01 देवानामपि मौद्गल्य काङ्क्षिता सा परा गतिः 03*1191_02 न दुःखमसुखं चापि रागद्वेषौ कुतो मुने % 3.247.34 % After 34, % M1 ins.: 03*1192_01 तत्र गत्वा निवर्तन्ते न बुधा योगिनस्तथा % 3.247.40 % Dn (!) % ins. after 40: D3, after 35: 03*1193=00 मुद्गल उवाच 03*1193_01 महान्तस्तु अमी दोषास्त्वया स्वर्गस्य कीर्तिताः 03*1193_02 निर्दोष एव यस्त्वन्यो लोकं तं प्रवदस्व मे 03*1193=02 देवदूत उवाच 03*1193_03 ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् 03*1193_04 शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः 03*1193_05 न तत्र विप्र गच्छन्ति पुरुषा विषयात्मकाः 03*1193_06 दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः 03*1193_07 निर्ममा निरहंकारा निर्द्वंद्वाः संयतेन्द्रियाः 03*1193_08 ध्यानयोगपराश्चैव तत्र गच्छन्ति मानवाः % 3.247.42 % After 42, K4 D1-3 ins.: 03*1194_01 निगृहीतेन्द्रियग्रामं समयोजयदात्मनि 03*1194_02 युक्तचित्तं तथात्मानं युयोज परमेश्वरे % 3.249.6 % After 6ab, S (except G3) ins.: 03*1195_01 वश्येन्द्रियः सभ्यरुचिर्वरोरु 03*1195_02 वृद्धोपसेवी गुरुपूजकश्च % 3.249.7 % For 7cd, K1 subst.: 03*1196_01 सुविस्मितः पर्वतवासनिद्रो 03*1196_02 न चापि जानीम तवेह नाथम् % 3.251.1 % After 1ab, B2-4 D (except % D1.2) ins.: 03*1197_01 यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत् % D5 cont.: 03*1198_01 वाक्यं यथार्थं तच्छ्रुत्वा कोटिकाश्यमुखोद्गतम् % On the other hand, after 1ab, G2.4 ins.: 03*1199_01 कोटिकाश्यो जगामाशु सिन्धुराजनिषेवितम् % 3.251.10 % K2 B1 Dc Dn D2.4-6 ins. after the ref.: B2-4 % ins. after 10: T G ins. after 1201*: 03*1200_01 अपि ते कुशलं राज्ये राष्ट्रे कोशे बले तथा 03*1200_02 कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः 03*1200_03 अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया % After 10, B2-4 ins. 1200*; % while T G ins.: 03*1201_01 अपि त्वं कुशली राजन्सहामात्यः सहप्रजः % 3.251.21 % After 21, T G1.2.4 ins.: 03*1202=00 द्रौपदी 03*1202_01 नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे 03*1202_02 पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी 03*1202_03 दुःशला नाम तस्यास्त्वं भर्ता राजकुलोद्भवः 03*1202_04 मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ 03*1202_05 धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे 03*1202=05 वैशंपायनः 03*1202_06 इत्युक्तः सिन्धुराजोऽपि वाक्यमुत्तरमब्रवीत् 03*1202_07 राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि 03*1202_08 साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः 03*1202_09 स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च 03*1202_10 संगृह्णन्ति च राजानस्ताश्च तत्र नृपोद्भवाः % 3.252.18 % After 18ab, N T1 G3 ins.: 03*1203_01 यदा द्रष्टास्यर्जुनं वीर्यशालिनं 03*1203_02 तदा स्वबुद्धिं प्रतिनिन्दितासि % 3.253.11 % After 11ab, S ins.: 03*1204_01 गतेष्वरण्यं हि सुतेषु पाण्डोः 03*1204_02 क्वचित्परैर्नापकृतं वनेऽस्मिन् 03*1204_03 पर्याकुला सा तु समीक्ष्य सूतम् 03*1204_04 अभ्यापतन्तं द्रुतमिन्द्रसेनम् 03*1204_05 उरो घ्नती कष्टतरं तदानीम् 03*1204_06 उच्चैः प्रचुक्रोश हृतेति देवी % After 11, D1.3 ins.: 03*1205_01 पतिव्रता सत्यसंधा तथैव 03*1205_02 क्व सा नीता केन वा शंस तथ्यम् % while S (except G3) ins.: 03*1206_01 केनात्मनाशाय वदापनीता 03*1206_02 छिद्रं समासाद्य नरेन्द्रपत्नी % 3.253.19 % After 19cd, T1 ins.: 03*1207_01 पुरा हि पार्थाश्च हतौ च कापिलम् 03*1207_02 प्रसिच्यते क्षीरधारा यतध्वम् % After 19, Dc1 D1-3 ins.: 03*1208_01 श्रुतिं च सम्यक्प्रकृतिं महाध्वरे 03*1208_02 ग्राम्यो जनो यद्वदसौ न नाशयेत् % while S (except G3) ins.: 03*1209_01 पुरा हि मन्त्राहुतिपूजितायां 03*1209_02 हुताग्निवेद्यां बलिभुङ्निलीयते % 3.253.20 % After 20, K4 Dc2 D1-3 ins.: 03*1210_01 शीघ्रं प्रधावध्वमितो नरेन्द्रो 03*1210_02 यावन्न दूरं व्रजतीति पापः % while S (except G3) ins.: 03*1211_01 प्रत्याहरध्वं द्विषतां सकाशाल् 03*1211_02 लक्ष्मीमिव स्वां दयितां नृसिंहाः % 3.254.14 % After 14ab, S (except G3) ins.: 03*1212_01 बन्धुप्रियः शस्त्रभृतां वरिष्ठो 03*1212_02 महाहवेष्वप्रतिवार्यवीर्यः % 3.254.15 % After 15a, D1 ins.: 03*1213_01 शूरः कृतज्ञो दृढसौहृदश्च 03*1213_02 महाहवे यश्च रिपुप्रमाथी % 3.255.26 % After 26, T1 ins.: 03*1214_01 तदा तु संप्रवृत्ते तु तुमुले योधसंक्षये 03*1214_02 अङ्गारकः कुञ्जरश्च संजयो गुप्तकस्तथा 03*1214_03 शत्रुंजयः सुप्रबुद्धो शुभकृद्भ्रमका अपि 03*1214_04 शूरः पराकुः कुहको द्वादशैते महारथाः 03*1214_05 सुबलाः सैन्धवाश्चैव त्रिगर्ताश्च महाबलाः 03*1214_06 इक्ष्वाकुयोधाः प्रबला रथिनः सह यद्द्विपाः 03*1214_07 कोटीकृत्य च पार्थं तु शरवर्षैरवाकिरन् 03*1214_08 अर्जुनस्तु ततः क्रुद्धः शरवर्षं निहत्य च % 3.255.32 % After 32, T1 ins.: 03*1215_01 विद्राव्यमाने सैन्ये तु मकरैरर्णवो यथा % 3.255.56 % T2 G1.2.4 M ins. after 56ab: % T1 (which om. 54a-56b) ins. after 53: 03*1216_01 रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत् % 3.255.59 % After 59a, K4 ins.: 03*1217_01 अर्जुनेन च धीमता 03*1217_02 सैन्धवोऽपि च पापात्मा % 3.256.1 % After 1, % T1 ins.: 03*1218_01 सलताभिः *संवृते किरीटं रत्नभास्वरम् 03*1218_02 आपे विद्रव्य धावन्तं निलीयन्तं वनान्तरम् 03*1218_03 भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम् 03*1218_04 मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूषितात् % 3.256.10 % After 10ab, % T1 ins. a corrupt variant of 13ab: 03*1219_01 तं तथा न विचेष्टन्तमबुध्वाप वृकोदरः % 3.256.18 % After 18, T1 ins.: 03*1220_01 एवमुक्तः स भीमस्तु भ्रात्रा चैव च कृष्णया 03*1220_02 मुमोच तं महापापं जयद्रथमचेतसम् % while G1 ins.: 03*1221_01 स मु[मो]चैवमुक्तस्तु भीमस्तं बन्धनात्तदा % 3.256.21 % After 21, T2 G1.2.4 M1 ins.: 03*1222_01 कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते % 3.256.25 % After 25ab, T1 % ins.: 03*1223_01 निराहारो जितक्रोधः पादाङ्गुष्ठाग्रविष्ठितः % 3.256.28 % After 28c, % B D (except D1) G3 ins.: 03*1224_01 नरं नाम सुरेशवरम् 03*1224_02 बदर्यां तप्ततपसं नारायणसहायकम् 03*1224_03 अजितं सर्वलोकानां % On the other hand, K1.2.4 ins. after 28d: 03*1225_01 मम पाशुपतास्त्रेण गुप्तं सर्वत्र सर्वदा % 3.256.29 % After 29ab, B D (except D1) G3 ins.: 03*1226_01 श्रीवत्सधारिणं देवं पीतकौशेयवाससम् % After 29, B D (except % D1) G3 ins.: 03*1227_01 सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः 03*1227_02 समानस्यन्दने पार्थमास्थाय परवीरहा 03*1227_03 न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः 03*1227_04 कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति 03*1227_05 तमेकं वर्जयित्वा तु सर्वं यौधिष्ठिरं बलम् 03*1227_06 चतुरः पाण्डवान्राजन्दिनैकं जेष्यसे रिपून् 03*1227=06 वैशंपायन उवाच 03*1227_07 इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः 03*1227_08 उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः 03*1227_09 वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः 03*1227_10 वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः 03*1227_11 त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः 03*1227_12 उमासहायो भगवांस्तत्रैवान्तरधीयत % On the other hand, T1 ins. after 29: 03*1228_01 तस्मात्त्वं पार्थरहितान्पाण्डवान्वारयिष्यसि 03*1228_02 एकदा पुरुषव्याघ्र मया दत्तं वरं तव % 3.257.3 % After % 3, B D (except D1.5) G3 ins.: 03*1229=00 युधिष्ठिर उवाच 03*1229_01 भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित् 03*1229_02 संशयं परिपृच्छामि छिन्धि मे हृदि संस्थितम् % B Dn D3.4.6 G3 cont.: Dc D2 ins. after 5: 03*1230_01 द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता 03*1230_02 अयोनिजा महाभागा स्नुषा पाण्डोर्महात्मनः % 3.258.1 % After 1ab, K2 D5 ins.: 03*1231_01 व्यसनं पितृशोकादि भार्याया हरणं महत् 03*1231_02 पितुर्निदेशाद्वसतो वनेऽस्य स्वर्गतः पिता % 3.258.3 % After 3, B3.4 Dc D1.2 ins.: 03*1232_01 ततस्तं बलवान्रामो रिपुं भार्यापहारिणम् 03*1232_02 सह वानरसैन्येन जघान रणमूर्धनि % 3.258.5 % After 5ab, K4 ins.: 03*1233_01 त्वया प्रत्यक्षतो दृष्टं यथा सर्वमशेषतः % 3.258.6 % After the ref., B4 D1 ins.: 03*1234_01 शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् 03*1234_02 सभार्येण यथा प्राप्तं दुःखं रामेण भारत % 3.258.16 % After 16, B2.4 Dc % Dn2 D1-3 ins.: 03*1235_01 विमानं पुष्पकं नाम कामगं च ददौ प्रभुः 03*1235_02 यक्षाणामाधिपत्यं च राजराजत्वमेव च % 3.259.19 % After 19, D5 ins.: 03*1236_01 विभीषणदशग्रीवौ तेपाते उत्तमं तपः 03*1236_02 दश वर्षसहस्राणि वायुभक्षौ परंतपौ 03*1236_03 सरके दश वर्षाणि अष्ट वर्षाणि सागरे 03*1236_04 ऊषुर्वर्षसहस्राणि गोकर्णेऽस्मिंस्तपोवने 03*1236_05 चेरतुस्तृणपर्णाणि मृगैः सार्धमरिंदमौ 03*1236_06 बादर्यास्त्वाश्रमे राजन्तेपाते परमं तपः 03*1236_07 आराधयन्तौ शौचेन ब्रह्माणं सुतपस्विनौ % 3.259.28 % K4 (which om. % 28ab) ins. after 28ab: 03*1237_01 कुम्भकर्ण महाबाहो वरं वरय सुव्रत % S (except G3) ins. after 28ab: 03*1238_01 वरं वृणीष्व भद्रं ते प्रीतोऽस्मीति पुनः पुनः % 3.260.1 % For 1, D5 subst.: 03*1239_01 ततो देवाः समागम्य सर्वे शक्रपुरोगमाः 03*1239_02 अग्नौ वाक्यं समाधाय ब्रह्मणे तेऽभ्यवादयन् 03*1239_03 ततः कृशानुर्भगवान्भगवन्तं पितामहम् 03*1239_04 प्रणम्योवाच लोकेशं कृताञ्जलिरिदं वचः % 3.260.7 % After 7, B3.4 (om. % line 2) Dc2 D1 ins.: 03*1240_01 ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् 03*1240_02 ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः % 3.260.8 % B3 (marg.).4 % Dc1 D1.2 ins. after 8: Dc2 (om. lines 1-2), after % 1240*: 03*1241_01 ऋषयश्च महात्मानः सिद्धाश्च सह किंनरैः 03*1241_02 चारणाश्चासृजन्घोरान्वानरान्वनचारिणः 03*1241_03 ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः 03*1241_04 अप्रमेयबलाः शूरा वानराः कामरूपिणः 03*1241_05 यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम् 03*1241_06 अजायन्त समास्तेन तस्य तस्य सुतास्तदा % 3.261.1 % After 1ab, G1 ins.: 03*1242_01 जन्मादि चरितं सर्वं विवाहादि मया श्रुतम् % 3.261.3 % After the ref., D1 ins. (cf. Rām. 1.7.3): 03*1243_01 वृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः 03*1243_02 अशोको धर्मपालश्च सुमन्त्रश्चाष्टमोऽभवत् 03*1243_03 एतेष्टौ दशरथामात्याः % 3.261.15 % After 15, B1.3 % (marg.) Dc D1.2 ins.: 03*1244_01 श्व एष पुष्यो भविता यत्र रामः सुतो मया 03*1244_02 यौवराज्येऽभिषेक्तव्यः पौरैश्च सह मन्त्रिभिः % 3.261.23 % After 23, N (except K1.3.4) G3 % ins.: 03*1245_01 पृथिव्यां राजराजोऽस्मि चातुर्वर्ण्यस्य रक्षिता 03*1245_02 यस्तेऽभिलषितः कामो ब्रूहि कल्याणि माचिरम् % 3.261.25 % After 25, B3.4 % Dc D1.2 ins.: 03*1246_01 नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः 03*1246_02 चीराजिनजटाधारी रामो वसतु तापसः % 3.261.34 % After 34ab, G2 ins.: 03*1247_01 संस्कृत्य पितरं वृत्तं भरतो धर्मवत्सलः % 3.261.37 % K4 D1 ins. after 37: 03*1248_01 उवाच प्राञ्जलिर्भूत्वा प्रणिपत्य रघूत्तमम् 03*1248_02 शशंस मरणं राज्ञः सोऽनाथांश्चैव कोशलान् 03*1248_03 नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान् 03*1248_04 तस्य तद्वचनं श्रुत्वा रामः परमदुःखितः 03*1248_05 चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् 03*1248_06 अब्रवीच्च तदा रामो भरतं भ्रातृवत्सलम् 03*1248_07 पादुके मे भविष्येते राज्यगोप्ते परंतप 03*1248_08 एवमस्त्विति तं प्राह भरतः प्रणतस्तदा % On the other hand, T1 (which om. 37cd) ins. after % 37ab: G1.2.4, after 37: 03*1249_01 स रामो भरतं दृष्ट्वा श्रुत्वा स्वर्गगतिं पितुः 03*1249_02 कृत्वा तस्योदकं सम्यगुवाच भ्रातरं प्रियम् 03*1249_03 गच्छ तात प्रजा रक्ष सत्यं रक्षाम्यहं पितुः % 3.261.43 % After 43, D1 ins.: 03*1250_01 तेन शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश 03*1250_02 हतानि युधि रामेण शरैस्तीक्ष्णैः पदातिना % 3.261.51 % After 51, B2-4 Dc D1.2 (Dc D2 om. % line 2) ins.: 03*1251_01 ततो ज्ञातिवधं श्रुत्वा रावणः कालनोदितः 03*1251_02 रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत् % 3.262.5 % After 5ab, N % (except K3 D1) G3 ins.: 03*1252_01 समासेनैव कार्याणि क्रोधमर्षसमन्वितः % 3.262.27 % After % 27, G1 ins.: 03*1253_01 पिबेयं वा विषं घोरं त्यजाम्यात्मानमद्य वै % 3.262.29 % After 29, B3 (marg.) Dc Dn D1.2 ins.: 03*1254_01 अवेक्षमाणो वैदेहीं प्रययौ लक्ष्मणस्तदा % 3.262.30 % After 30, T2 G1.2.4 ins.: 03*1255_01 उपागच्छत्स वैदेहीं रावणः पापनिश्चयः % 3.262.36 % After 36ab, S (except G3) ins.: 03*1256_01 शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत् 03*1256_02 उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम् % 3.262.39 % After 39ab, K2 % B D (except D1) G3 ins.: 03*1257_01 क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः % 3.263.5 % After 5ab, B3 Dc D1.2 ins.: 03*1258_01 अभिदुद्राव संक्रुद्धः पतगेन्द्रं दशाननः % 3.263.9 % After 9, B4 Dc D1.2 ins.: 03*1259_01 अथ लङ्केश्वरो मानी समुत्तीर्य महोदधिम् 03*1259_02 सीतां निवेशयामास भवने नन्दनोपमे % B4 Dc D2 cont.: B1-3 Dn D3-6 G3 ins. after 9: 03*1260_01 अचिरेणातिचक्राम खेचरः खे चरन्निव 03*1260_02 ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् 03*1260_03 प्राकारवप्रसंबाधां निर्मितां विश्वकर्मणा 03*1260_04 प्रविवेश पुरीं लङ्कां ससीतो राक्षसेश्वरः % On the other hand, G1 ins. after 9: 03*1261_01 एवं हृत्वा रामपत्नीं रावणोऽगात्स्वकां पुरीम् % 3.263.21 % After 21, M ins.: 03*1262_01 अहो धन्यः सुभाग्योऽसौ जटायुरिति भारतीम् 03*1262_02 दिवि शृण्वन्गतः सिद्धिं सिद्धानामपि दुर्लभाम् % 3.263.32 % After 32ab, S (except G3) ins.: 03*1263_01 शक्तो धर्षयितुं वीर सुमित्रानन्दिवर्धन % 3.263.41 % After 41, N (except K1.3.4 D1) G3 ins.: 03*1264_01 तेन त्वं सह संगम्य दुःखमूलं निवेदय 03*1264_02 समानशीलो भवतः साहायं स करिष्यति % 3.264.11 % After 11, G4 ins.: 03*1265_01 ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम् 03*1265_02 दुःखमाख्यातवान्सर्वं रामायामिततेजसे % 3.264.21 % K2 ins. after 21: K1 % (which om. 21), after 20: 03*1266_01 श्रूयते दाशरथी रामो वने पितुरनुज्ञया % 3.264.28 % For 28ab, B1 subst.: 03*1267_01 इत्युक्तस्तु जहासोच्चैः सुग्रीवो भ्रातरं प्रति 03*1267_02 हेतुमद्वचनं भ्रात्रे प्रोवाचेदं महात्मने % 3.264.33 % After 33ab, B3 Dc D2 ins.: 03*1268_01 प्रज्ञानार्थं तदा रामो निश्चित्य मनसा तदा % 3.264.67 % After 67, B1 ins.: 03*1269_01 मोक्षिता त्वां भयादस्माद्रामः शत्रुनिषूदनः % 3.265.18 % After 18cd, S (except G3) ins.: 03*1270_01 व्यवस्थाप्य कथंचित्सा विषादादतिमोहिता % 3.266.22 % After % 22a, G1 ins.: 03*1271_01 आयाता वानरास्तदा 03*1271_02 दिशस्तिस्रो वानरेन्द्राः % 3.266.49 % After 49, % S (except G3) ins.: 03*1272_01 द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम् % 3.266.67 % After 67, S (except G3) ins.: 03*1273_01 एकाक्षी विकलः काकः सुदुष्टात्मा कृतश्च वै % 3.267.3 % After 3, % T1 ins.: 03*1274_01 कुमुदोऽपि महावीर्यः प्लवगर्षभसत्तम % 3.267.35 % After 35, S (except G3) ins.: 03*1275_01 एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् % 3.267.36 % After 36, S % (except G3) ins.: 03*1276_01 राक्षसं सानुबन्धं तु मम भार्यापहारिणम् % 3.267.52 % After 52ab, K3 ins.: 03*1277_01 द्रष्टुं सेनामनुप्राप्तौ रावणप्रियकारिणौ % 3.268.25 % After 25, B2-4 D (except D1.5) G3 ins.: 03*1278_01 प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम् 03*1278_02 ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यवस्थिताः % 3.269.5 % After 5ab, N % G3 ins.: 03*1279_01 राक्षसानां बलैर्घोरैः पिशाचानां च संवृतः 03*1279_02 युद्धशास्त्रविधानज्ञ उशना इव चापरः % 3.270.4 % After 4, D2 ins.: 03*1280_01 कृत्तोत्तमाङ्गं सह्यं तदनयानुगतासवाम् 03*1280_02 पपात रक्षः सहसा वातरुग्ण इव द्रुमः % 3.270.13 % After 13, B2-4 Dc D2.5 ins.: 03*1281_01 शिरस्यभ्यहनत्पूर्वं कालया च पुनः पुनः 03*1281_02 तृणराजेन महता लोहसारथिभेदिना % 3.270.14 % After % 14, Dc2 repeats 12ab. Dc2 cont.: B3.4 ins. after 14: 03*1282_01 वेगेन महताविष्टो राक्षसानां महद्बलम् 03*1282_02 योधयामास राजेन्द्र शिलावर्षैः समन्ततः % 3.271.1 % After 1, N (except K2) G1.3 ins.: 03*1282a_01 स वीक्षमाणस्तत्सैन्यं रामदर्शनकाङ्क्षया 03*1282a_02 अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम् % 3.271.2 % After 2ab, S (except G3) ins.: 03*1283_01 शैलवृक्षायुधा नादानमुञ्चन्भीषणास्ततः % 3.271.10 % After 10ab, K4 D2 % ins.: 03*1284_01 गच्छन्संबोधयामास प्रहारेणाल्पचेतसम् 03*1284_02 ततः संलब्धसंज्ञस्तु हृत्वा कर्णोष्टनासिकाम् 03*1284_03 सुग्रीवः कुम्भकर्णस्य जगाम हरिवाहिनीम् 03*1284_04 अथ क्रुद्धः कुम्भकर्णो मिश्रितान्हरिराक्षसान् 03*1284_05 भक्षयामास बलवान्ममर्द पदयोरपि 03*1284_06 भक्ष्यमाणान्हरीन्सर्वान्कुम्भकर्णेन रक्षसा % 3.271.13 % After 13ab, S (except G3) ins.: 03*1285_01 वेगेन महताविष्टस्तिष्ठ तिष्ठेति चाब्रवीत् % 3.271.16 % After 16ab, % G1 ins.: 03*1286_01 सौमित्रिरद्भुतं दृष्ट्वा क्रूरः समरकोविदः % 3.272.13 % After 13, S (except G3) ins.: 03*1287_01 सायका रावणेराजौ शतशः शकलीकृताः % 3.273.4 % After 4, K4 Dc2 D1.2 % ins.: 03*1288_01 ततः समीरवचनाद्रामाध्यातः खगेश्वरः 03*1288_02 आगम्यामोचयद्वीरौ सर्पबन्धात्सुदारुणात् % Dc2 D1.2 cont.: 03*1289_01 क्षणेन गरुडस्तात पतत्री समदृश्यत 03*1289_02 दर्शनात्पक्षिराजस्य पन्नगाश्च प्रदुद्रुवुः 03*1289_03 स चागत्य महापक्षी तावुभौ रामलक्ष्मणौ 03*1289_04 परामृज्य करेणाथ ययौ येन पथागतः % 3.273.14 % After 14, D1 ins.: 03*1290_01 ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् 03*1290_02 पौलस्त्यमेतदालक्ष्य प्राप मूर्छां स लक्ष्मणः 03*1290_03 अवहारं ततः कृत्वा राघवः सर्ववानरान् 03*1290_04 वाक्यमित्यब्रवीद्दीनं तन्मे निगदतः शृणु 03*1290_05 राज्यभङ्गो वने वासः सीता नीता पिता मृतः 03*1290_06 लक्ष्मणो मोहमापन्नः किं नो दुःखमतः परम् 03*1290_07 बिभीषणो हनुमता रामस्तं बोध्य बुद्धिमान् 03*1290_08 आनाय्यौषधयो दिव्या लक्ष्मणं समजीवयत् % 3.273.20 % After 20, D1 ins.: 03*1291_01 तांश्चिच्छेद * सौमित्रिः शरानष्टावनागतान् % while M1 ins.: 03*1292_01 तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद रघुनन्दनः % 3.273.21 % After 21ab, S (except % G3) ins.: 03*1293_01 वारयामास नाराचैः सौमित्रिर्मित्रनन्दनः 03*1293_02 असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः % 3.273.24 % After 24ab, S (except G3) % ins.: 03*1294_01 पपात वसुधायां तु छिन्नमूल इव द्रुमः % 3.274.11 % After 11ab, G1.2 ins.: 03*1295_01 इत्युक्तो लक्ष्मणं पार्थ तदा गन्तुं समुद्यतः % 3.274.13 % After 13ab, S (except G3) ins.: 03*1296_01 त्वदर्थमिह संप्राप्तः संदेशाद्वै शतक्रतोः % 3.274.18 % After 18, B1.3.4 Dc D2 ins.: 03*1297_01 ततः प्रववृते युद्धं रामरावणयोर्महत् % B4 cont.: B2 Dn D3.4.6 G3 ins. after 18: 03*1298_01 दशकन्धरराजसून्वोस्तथा युद्धमभून्महत् % B1.3 Dc D2 ins. after 1297*: B2.4 Dn D3.4.6 G3, % after 1298*: 03*1299_01 अलब्धोपममन्यत्र तयोरेव तथाभवत् % 3.274.27 % After 27, B2-4 D (except Dc1 D3; % D4 missing) G3 ins.: 03*1300_01 मुक्तमात्रेण रामेण दूराकृष्टेन भारत % On the other hand, G1 ins. after 27: 03*1301_01 अमोघमविषह्यं च स देवासुरपन्नगैः 03*1301_02 भासयन्तं दिशः सर्वाः स्वया दीप्त्या महाप्रभा % 3.275.24 % After 24, N (D4 missing) T1 % G3 ins.: 03*1302_01 यथाहं त्वदृते वीर नान्यं स्वप्नेऽप्यचिन्तयम् 03*1302_02 तथा मे देवनिर्दिष्टस्त्वमेव हि पतिर्भव % 3.275.28 % After 28, D1 ins.: 03*1303_01 पारं परं त्वमेवासीर्विष्णुब्रह्मात्मरूपवान् 03*1303_02 अपारपारोऽसि हरे पारेभ्योऽपि परः सदा 03*1303_03 ब्रह्मपारोऽसि विश्वेश परपारनयस्तथा 03*1303_04 पराणां च परास्यसि पारः पारः सदैव सः 03*1303_05 सर्वभूतनिवासी च भूमन्स परमस्तथा % while T1 G1 M ins.: 03*1304=00 यमः 03*1304_01 धर्मराजोऽस्मि काकुत्स्थ साक्षी लोकस्य कर्मणाम् 03*1304_02 शुभाशुभानां सीतेयमपापा प्रतिगृह्यताम् % 3.275.37 % After 37, N (D4 missing) G3 ins.: 03*1305_01 संपूर्णानि हि वर्षाणि चतुर्दश महाद्युते % 3.275.61 % After 61ab, G2.4 % ins.: 03*1306_01 नन्दिग्रामगतं रामः सशत्रुघ्नं स राघवः % 3.275.69 % After % 69, D1 ins.: 03*1307_01 दश वर्षसहस्राणि दश वर्षशतानि च 03*1307_02 राज्यं कारितवान्रामः पश्चात्स त्रिदिवं गतः % 3.276.1 % After 1, G1 ins.: 03*1308_01 तदुक्तं भवतां सर्वं रामायणमनुत्तमम् 03*1308_02 आयुष्यमिदमाख्यानं शृण्वतामघनाशनम् 03*1308_03 पुत्रपौत्रप्रदं पुंसामायुरारोग्यवर्धनम् 03*1308_04 तस्मात्त्वमपि राजेन्द्र भ्रातृभिः सह धर्मज % 3.276.13 % For 13cd, % G1 subst.: 03*1309_01 श्रुत्वा रामायणं सर्वं त्यक्त्वा दुःखं युधिष्ठिरः 03*1309_02 मार्कण्डेयं पुनः प्राह भ्रातृभिः सह संमतैः % 3.277.11 % After 11, S (except G3) ins.: 03*1310_01 सा तमश्वपतिं राजन्सावित्री नियमस्थितम् % 3.277.15 % After 15, B ins.: 03*1311_01 एवमुक्त्वा तु सावित्री प्रत्युवाच च तं नृपम् % 3.278.18 % After 18, S (except G3) ins.: 03*1312_01 स वदान्यः स तेजस्वी स धीमान्स क्षमान्वितः % 3.278.22 % D3 missing (cf. v.l. 2). After the ref., K3 % B2-4 D (except D1.5) G3 ins.: 03*1313_01 एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति 03*1313_02 स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् % 3.278.28 % After 28ab, K1.2 % ins.: 03*1314_01 विलम्बो नात्र कर्तव्यो निश्चिते कर्मणि ध्रुवम् % 3.279.23 % After 23, G1 ins.: 03*1315_01 तदा प्रभृति सावित्री गणयामास वासरान् % 3.280.10 % After 10, % G1 ins.: 03*1316_01 व्रतं समाप्य सावित्री स्नात्वा शुद्धा यशस्विनी % 3.280.18 % G1 (om. 18d) ins. after 18abc: 03*1317_01 कठिनं च तथा करे 03*1317_02 खनित्रं सत्यवान्गृह्य प्रस्थितश्च वनं प्रति 03*1317_03 तं प्रणम्याब्रवीत्साध्वी नारदोक्तं वशानुगा % 3.281.5 % After 5, K1.2 ins.: 03*1318_01 भ्रमतीव दिशः सर्वाश्चक्रारूढं मनो मम % 3.281.7 % After 7, S (except G3) ins.: 03*1319_01 हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती % 3.281.13 % After 13, % Dn D6 G3 ins.: 03*1320=00 सावित्र्युवाच 03*1320_01 श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान् 03*1320_02 नेतुं किल भवान्कस्मादागतोऽसि स्वयं प्रभो % 3.281.18 % After 18cd, S (except G3) ins.: 03*1321_01 भर्तुः शरीररक्षां च विधाय हि तपस्विनी 03*1321_02 भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा % 3.281.19 % After 19, D3 ins.: 03*1322_01 एष मार्गो विशालाक्षि न केनाप्यनुगम्यते % 3.281.44 % For 44, G2.4 subst.: 03*1323_01 वरं वृणे सत्यवतो मयि प्रभो 03*1323_02 भवेत्सुतानां शतमेतदीप्सितम् % 3.281.45 % For 45, G2.4 subst.: 03*1324_01 तथास्तु ते पुत्रशतं शुभानने 03*1324_02 द्रुतं निवर्तस्व परिश्रमो न ते % 3.281.55 % After 55ab, S (except G3) ins.: 03*1325_01 तोषितेन त्वया साध्वी वाक्यैर्धर्मार्थसंहितैः % 3.281.93 % After 93, S (except % G3) ins.: 03*1326_01 परमं दैवतं तौ मे पूजनीयौ सदा मया % T G1.2.4 cont.: K1.2 ins. after 93: 03*1327_01 तयोस्तु मे सदास्त्येवं व्रतमेतत्पुरातनम् % 3.281.98 % After 98ab, S (except G3) ins.: 03*1328_01 अपि नाम गुरू तौ हि पश्येयं ध्रियमाणकौ % 3.281.108 % After 108, M1 ins.: 03*1329_01 सावित्रीसहितः श्रीमान्सत्यवान्संशितव्रतः % 3.282.8 % After 8c, T2 G2.4 ins.: 03*1330_01 सावित्र्या दर्शनानि च 03*1330_02 शोकं जग्मतुरन्योन्यं % 3.282.9 % After 9, B Dn D4.6 G3 ins.: 03*1331_01 ब्राह्मणः सत्यवाक्तेषामुवाचेदं तयोर्वचः % 3.282.21 % After 21, T G2.4 % M1 ins.: 03*1332_01 दृष्ट्वा चोत्पतिताः सर्वे हर्षं जग्मुश्च ते द्विजाः 03*1332_02 कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदताम् % 3.283.16 % After 16, B D (except D3) G2-4 ins. (the % phalaśruti): 03*1333_01 यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम् 03*1333_02 स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः % 3.285.12 % After % 12, T G1.2.4 ins.: 03*1334_01 पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृक् % 3.286.17 % After 17ab, S (except G3 M2) ins.: 03*1335_01 कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव 03*1335_02 प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत 03*1335_03 चकार निश्चयं राजञ्शक्त्यर्थं वदतां वर 03*1335_04 यदि मामिन्द्र आयाति कुण्डलार्थं परंतपः 03*1335_05 शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह 03*1335_06 स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ 03*1335_07 ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत् 03*1335_08 विधिना राजशार्दूल मुहूर्तमजपत्ततः % 3.287.2 % After 2, M ins.: 03*1336_01 यत्तद्विवस्वतो गुह्यं यादृशे कुण्डले च ते 03*1336_02 उभयं तद्यथा ब्रह्मंस्तन्ममाचक्ष्व सत्तम % 3.288.10 % After 10, N (D3 missing) G3 ins.: 03*1337_01 एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च 03*1337_02 इति चेति च कर्तव्यं राजा सर्वमथादिशत् % 3.288.19 % K1 ins. after 19ab: K2, after % 3.289.1ab: 03*1338_01 परिचर्यापरा राजन्कुं[? read नक्तं]दिनमतन्द्रिता % 3.290.3 % After 3, N (D3 missing) G3 ins.: 03*1339_01 ततो हर्म्यतलस्था सा महार्हशयनोचिता % 3.290.4 % After 4ab, N (except K1.2; D3 % missing) G1.3 ins.: 03*1340_01 तत्र बद्धमनोदृष्टिरभवत्सा समुध्यमा % 3.290.15 % After 15ab, % B Dc Dn D2.4-6 G3 ins.: 03*1341_01 यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम् % 3.290.25 % After 25ab, B Dc Dn % D2.4-6 G3 ins.: 03*1342_01 असमेत्य त्वया भीरु मन्त्राहूतेन भाविनि % After 25cd, S (except % G3) ins.: 03*1343_01 गच्छेयमेवं सुश्रोणि गतोऽहं वै निराकृतः % 3.291.17 % After 17, B4 ins.: 03*1344_01 तिग्मरश्मे महाबाहो संगमिष्ये दुहा[read रा]सद % while T2 G1 ins.: 03*1345_01 अस्तु मे संगमो देव अनेन समयेन ते % 3.292.6 % After 6ab, % S (except G3 M2) ins.: 03*1346_01 उत्स्रष्टुकामा तं गर्भं कारयामास भारत 03*1346_02 मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम् 03*1346_03 प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप 03*1346_04 अजिनैर्मृदुभिश्चैव संस्तीर्णशयनां तथा % 3.293.3 % After 3, S (except G3 M2) ins.: 03*1347_01 विवर्तमानां बहुशः पुनः पुनरितस्ततः 03*1347_02 ततः सा वायुना राजन्स्रोतसा च बलीयसा 03*1347_03 उपानीता यतः सूतः सभार्यो जलमाश्रितः % 3.293.6 % After 6, S (except G3 M2) ins.: 03*1348_01 परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् 03*1348_02 स तं परमया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम् % 3.293.10 % After 10, S (except G3) ins.: 03*1349_01 स्तन्यं समास्रवच्चास्या दैवादित्यथ निश्चयः % 3.293.11 % After 11, S (except G3 M2) ins.: 03*1350_01 नामकर्म च चक्राते कुण्डले तस्य दृश्यते 03*1350_02 कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम् % 3.293.19 % B Dn % D4-6 G3 ins. after 19: T G1.2.4, after 3.292.27: 03*1351_01 एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः 03*1351_02 यः सूर्यसंभवः कर्णः कुन्त्यां सूतकुले तदा % 3.293.22 % After 22, G1 ins.: 03*1352_01 एतस्मिन्नेव काले तु पाण्डवानां हिते रतः % 3.294.9 % After % 9ab, S (except G3) ins.: 03*1353_01 विनास्य सहजं वर्म कुण्डले च विशां पते % 3.294.29 % After the ref., T G1.2.4 ins.: 03*1354_01 एवमेतद्यथात्थ त्वं दानवानां निषूदन 03*1354_02 वधिष्यामि रणे शत्रुं यो मे स्थाता पुरःसरः % 3.294.38 % After 38, T1 G1.2.4 % ins.: 03*1355_01 ततो देवो मुदितो वज्रपाणिर् 03*1355_02 दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम् % 3.295.2 % After % the ref., K4 D1 ins.: 03*1356_01 सर्वे पुष्पफलाहाराः सर्व एव मिताशनाः % After % 2ab, M1 ins.: 03*1357_01 प्रतिलभ्य ततः कृष्णां यदकुर्वन्त तच्छृणु % 3.295.6 % After 6, B D % (except D1.5; D3 missing) G3 ins.: 03*1358_01 तस्मिन्प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः 03*1358_02 वने क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि तच्छृणु 03*1358_03 अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः 03*1358_04 मृगस्य घर्षमाणस्य विषाणे समसज्जत 03*1358_05 तदादाय गतो राजंस्त्वरमाणो महामृगः 03*1358_06 आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः 03*1358_07 ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम 03*1358_08 त्वरितोऽभ्यागमत्तत्र अग्निहोत्रपरीप्सया % On the other hand, T2 G2.4 M ins. after 6: 03*1359_01 तेषां च वसतां तत्र पाण्डवानां महारथम् % 3.296.3 % After 3, K4 D1 ins.: 03*1360=00 नकुल उवाच 03*1360_01 धार्तराष्ट्राः कुत्सयन्तो यन्मे न निहतास्तदा 03*1360_02 द्यूतकाले महाराज तेनेमामापदं गताः % 3.296.7 % After 7a, T2 G2.4 ins.: 03*1361_01 भ्रातुर्ज्येष्ठस्य शासनात् 03*1361_02 तत उत्थाय मतिमान् % 3.296.20 % After 20, N (D3 % missing) G3 M1 ins.: 03*1362_01 त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः % 3.296.22 % After 22, S (except G3) ins.: 03*1363_01 विगतासू नरव्याघ्रौ शयानौ वसुधातले % 3.296.29 % After 29, M1 ins.: 03*1364_01 सोऽप्यदृश्याय भूताय नभस्यामिततेजसे 03*1364_02 उत्ससर्ज महाबाहुर्बाणजालं धनंजयः 03*1364_03 ततस्तानिषुसंघातान्गाण्डीवधनुषश्च्युतान् 03*1364_04 मेघान्कृत्वा जहासोच्चैस्तदद्भुतमिवाभवत् % 3.296.30 % After 30, B Dc Dn D2.4.6 G3 ins.: 03*1365_01 एवमुक्तस्ततः पार्थः सव्यसाची धनंजयः % 3.296.36 % After 36, Dc D2 ins.: 03*1366_01 वागुवाचाथ सुस्पष्टमदृश्या पाण्डुनन्दनम् % 3.296.38 % After 38, B3 ins.: 03*1367_01 ततः कुन्तीसुतो राजा धर्मपुत्रो युधिष्ठिरः % while B4 ins.: 03*1368_01 ततश्चिरगतान्भ्रातॄनथ ज्ञातुं युधिष्ठिरः % B3.4 cont. (cf. 1370* below): 03*1369_01 चिरायमानान्बहुशः पुनः पुनरुवाच ह 03*1369_02 माद्रेयौ किं चिरायेते गाण्डीवी किं चिरायते 03*1369_03 महाबलधरस्तत्र किं नु भीमश्चिरायते 03*1369_04 गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः % 3.296.39 % After 39ab, K4 B2-4 (see below) Dc D2 % ins.: 03*1370_01 आत्मनात्मानमेतच्च चिन्तयन्निदमब्रवीत् 03*1370=01 Colophon. 03*1370=01 वैशंपायन उवाच 03*1370_02 ततश्चिरगतान्भ्रातॄनथ राजा युधिष्ठिरः 03*1370_03 चिरायमाणान्बहुशः पुनः पुनरुवाच ह 03*1370_04 किं स्विद्वनमिदं द्रष्टुं किं स्विद्दृष्टो मृगो भवेत् 03*1370_05 प्राहसन्वा महाभूतं शप्तास्तेनाथ तेऽपतन् 03*1370_06 न पश्यन्त्यथ वा वीराः पानीयं यत्र ते गताः 03*1370_07 अन्विषद्भिर्वने तोयं कालोऽयमिति पातितः 03*1370_08 किं नु तत्कारणं येन नायान्ति पुरुषर्षभाः 03*1370_09 गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः % B4 cont.: 03*1371=00 वैशंपायन उवाच 03*1371_01 एवमादीनि वाक्यानि विमृषन्नृपसत्तमः % 3.296.41 % After 41, S (except % G3) ins.: 03*1372_01 मृदुशाड्वलसंकीर्णं भूमिभागं मनोहरम् % 3.296.43 % After % 43cd, S (except G3) ins.: 03*1373_01 ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः % 3.297.4 % After 4, S (except G3) ins.: 03*1374_01 भ्रातॄणां व्यसनं घोरं सममेव महात्मनाम् % 3.297.7 % After 7, T % G1.2 M ins.: 03*1375_01 आचार्यं किं नु वक्ष्यामि कृपं भीष्ममहं नु किम् % T2 G2 cont.: 03*1376_01 विदुरं किं नु वक्ष्यामि बृहस्पतिसमं नये % T2 G2 cont.: T1 G1 M ins. after 1375*: G4 ins. after 7: 03*1377_01 अम्बां च किं नु वक्ष्यामि सदा दुःखस्य भागिनीम् 03*1377_02 दृष्ट्वा मां भ्रातृभिर्हीनं पृच्छन्तीं पुत्रगृद्धिनीम् 03*1377_03 यदा त्वं भ्रातृभिः सर्वैः शक्रतुल्यपराक्रमैः 03*1377_04 सार्धं वनं गतो वीरैः कथमेकस्त्वमागतः % 3.297.8 % After 8ab, % B Dc Dn D2.4.6 G3 ins.: 03*1378_01 मृतानामपि चैतेषां विकृतं नैव जायते % 3.297.15 % After 15ab, S (except G3) ins.: 03*1379_01 विनिघ्नता महेष्वासांश्चतुरोऽपि ममानुजान् % 3.297.19 % After 19, T1 G1 ins.: 03*1380_01 ततो राजन्नपाक्रम्य तस्माद्देशादवस्थितः % 3.297.21 % After 21, T G1.2.4 ins.: 03*1381_01 उवाच यक्षः कौन्तेयं भ्रातृशोकाभिपीडितम् % 3.297.45 % After 45, B Dc Dn % D2.4.6 G3 ins.: 03*1382=00 यक्ष उवाच 03*1382_01 कोऽतिथिः सर्वभूतानां किं स्विद्धर्मं सनातनम् 03*1382_02 अमृतं किं स्विद्राजेन्द्र किं स्वित्सर्वमिदं जगत् 03*1382=02 युधिष्ठिर उवाच 03*1382_03 अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् 03*1382_04 सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् % 3.297.57 % After 57, B Dc Dn D2.4.6 T2 G2-4 ins.: 03*1383=00 यक्ष उवाच 03*1383_01 किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके 03*1383_02 किमर्थं चैव भृत्येषु किमर्थं चैव राजसु 03*1383=02 युधिष्ठिर उवाच 03*1383_03 धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके 03*1383_04 भृत्येषु भरणार्थं वै भयार्थं चैव राजसु 03*1383=04 यक्ष उवाच 03*1383_05 केन स्विदावृतो लोकः केन स्विन्न प्रकाशते 03*1383_06 केन त्यजति मित्राणि केन स्वर्गं न गच्छति 03*1383=06 युधिष्ठिर उवाच 03*1383_07 अज्ञानेनावृतो लोकस्तमसा न प्रकाशते 03*1383_08 लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति % 3.297.64 % After 64ab, % T2 G2.4 ins.: 03*1384_01 समत्वं यस्य सर्वेषु स वै पुरुष उच्यते 03*1384_02 भूतभव्यभविष्येषु निःस्पृहः शान्तमानसः % 3.297.71 % After the ref., % B2.4 Dc Dn D2.4.6 G3 ins.: 03*1385_01 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः 03*1385_02 तस्माद्धर्मं न त्यजामि मा नो धर्मो हतो वधीत् % 3.297.72 % B2.4 % Dc Dn D2.4.6 ins. after 72: T2 G1.2.4 M, after 70: 03*1386_01 कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम 03*1386_02 उभे सपुत्रे स्यातां वै इति मे धीयते मतिः % 3.298.10 % After 10, K4 ins. (a gloss on % the word ṣaṭpadī of stanza 9): 03*1387_01 कामक्रोधौ तु प्रथमौ लोभमोहौ तु मध्यमौ 03*1387_02 अन्ते भयविषादौ च एषा सा षट्पदी स्मृता % 3.298.20 % After % 20, B1.3.4 Dc Dn D2.4.6 G3 ins.: 03*1388_01 प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते 03*1388_02 न तृप्यामि नरश्रेष्ठ प्रयच्छन्वै वरांस्तव % 3.299.5 % After 5, S ins.: 03*1389_01 दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 03, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 3.3.14, K2 B D (except D1; D3 missing) % ins.: 03_001_0001 शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः 03_001=0001 युधिष्ठिर उवाच 03_001_0002 त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् 03_001_0003 त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् 03_001_0004 त्वं गतिः सर्वसांख्यानां योगिनां त्वं परायणम् 03_001_0005 अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् 03_001_0006 त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते 03_001_0007 त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया 03_001_0008 त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः 03_001_0009 स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चितम् 03_001_0010 तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः 03_001_0011 सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः 03_001_0012 त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः 03_001_0013 सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः 03_001_0014 उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः 03_001_0015 दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः 03_001_0016 गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः 03_001_0017 ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् 03_001_0018 वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः 03_001_0019 वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः 03_001_0020 सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च 03_001_0021 न तद्भूतमहं मन्ये यदर्कादतिरिच्यते 03_001_0022 सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च 03_001_0023 न तु तेषां तथा दीप्तिः प्रभावो वा यथा तव 03_001_0024 ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः 03_001_0025 त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः 03_001_0026 त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा 03_001_0027 देवारीणां मदो येन नाशितः शार्ङ्गधन्वना 03_001_0028 त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् 03_001_0029 सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि 03_001_0030 तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः 03_001_0031 विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः 03_001_0032 न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः 03_001_0033 शीतवातार्दितं लोके यथा तव मरीचयः 03_001_0034 त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् 03_001_0035 त्रयाणामपि लोकानां हितायैकः प्रवर्तसे 03_001_0036 तव यद्युदयो न स्यादन्धं जगदिदं भवेत् 03_001_0037 न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः 03_001_0038 आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः 03_001_0039 त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः 03_001_0040 यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम् 03_001_0041 तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः 03_001_0042 मनूनां मनुपुत्राणां जगतोऽमानवस्य च 03_001_0043 मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः 03_001_0044 संहारकाले संप्राप्ते तव क्रोधविनिःसृतः 03_001_0045 संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते 03_001_0046 त्वद्दीधितिसमुत्पन्ना नानावर्णा महाघनाः 03_001_0047 सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम् 03_001_0048 कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः 03_001_0049 संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः 03_001_0050 त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः 03_001_0051 त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् 03_001_0052 त्वं हंसः सविता भानुरंशुमाली वृषाकपिः 03_001_0053 विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च 03_001_0054 सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः 03_001_0055 मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा 03_001_0056 दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः 03_001_0057 आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे 03_001_0058 सप्तम्यामथ वा षष्ठ्यां भक्त्या पूजां करोति यः 03_001_0059 अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् 03_001_0060 न तेषामापदः सन्ति नाधयो व्याधयस्तथा 03_001_0061 ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम् 03_001_0062 सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः 03_001_0063 त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः 03_001_0064 त्वं ममाप्यन्नकामस्य सर्वातिथ्यं चिकीर्षतः 03_001_0065 अन्नमन्नपते दातुमभितः श्रद्धयार्हसि 03_001_0066 ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः 03_001_0067 माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् 03_001_0068 क्षुभया सहिता मैत्री याश्चान्या भूतमातरः 03_001_0069 ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् 03_001=0069 वैशंपायन उवाच 03_001_0070 एवं स्तुतो महाराज भास्करो लोकभावनः % After 3.4.3, N (except K3 D1; K1.4 missing) ins.: 03_002_0001 इमं स्तवं प्रयतमानाः समाधिना 03_002_0002 पठेदिहान्योऽपि वरं समर्थयन् 03_002_0003 तत्तस्य दद्याच्च रविर्मनीषितं 03_002_0004 तदाप्नुयाद्यद्यपि तत्सुदुर्लभम् 03_002_0005 यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः 03_002_0006 पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् 03_002_0007 विद्यार्थी लभते विद्यां पुरुषोऽप्यथ वा स्त्रियः 03_002_0008 उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि 03_002_0009 आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् 03_002_0010 एतद्ब्रह्मा ददौ पूर्वं शक्राय सुमहात्मने 03_002_0011 शक्राच्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम् 03_002_0012 धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् 03_002_0013 संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु 03_002_0014 मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति % After 3.38.13ab, K4 D2.5 ins. the foll. passage % (which is in part corrupt and in part identical with % passage No. 4): 03_003_0001 योगयुक्तस्य ते पार्थ तत्र नास्ति विचारणा 03_003_0002 प्रवरामतुलां सत्यां निर्दोषां सर्वदा सताम् 03_003_0003 तामेकः पाण्डवेष्वद्य अस्त्रं प्राप्तो धनंजयः 03_003_0004 न चाधर्ममिमं देवा नासिद्धं नातपस्विनम् 03_003_0005 द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं कथंचन 03_003_0006 रोरूयमाणं कटुक ईर्षुकः कटुकाक्षरम् 03_003_0007 दुष्टः श्लाघनकः क्षेप्ता हन्ताथ विचिकित्सितः 03_003_0008 विश्वस्तहन्ता मायावी क्रोधनोऽनृतभाषिता 03_003_0009 अत्याशी नास्तिकोऽदान्तो मित्रधृक्सर्वशङ्कितः 03_003_0010 आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः 03_003_0011 स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः 03_003_0012 संभावितात्मा चात्यर्थं नृशंसः परुषश्च ह 03_003_0013 नैते लोकानाप्नुवन्ति निर्लोकास्ते धनंजय 03_003_0014 आनृशंस्यमनुक्रोशं सत्यं करुणवेदिता 03_003_0015 दमः स्थितिर्धृतिर्धर्मः क्षमा रूपमनुत्तमम् 03_003_0016 दया दमश्च धर्मश्च गुरुपूजा कृतज्ञता 03_003_0017 मित्रता द्विजभक्तिश्च वसन्ति त्वयि फाल्गुन 03_003_0018 व्यपेक्षा सर्वभूतेषु क्षमा दानं मतिः स्मृतिः 03_003_0019 तस्मात्कौरव्य शक्रेण समेष्यसि धनंजय 03_003_0020 त्वादृशेन हि देवानां श्लाघनीयः समागमः 03_003_0021 सुहृदां सोदराणां च सर्वेषां भरतर्षभ 03_003_0022 त्वं गतिः परमा तात वृत्रहा मरुतामिव 03_003_0023 तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते 03_003_0024 सर्वेऽभिसंश्रयिष्यन्ति बाहुवीर्यं महाबल 03_003_0025 स पार्थ पितरं गच्छ सहस्राक्षमरिंदम 03_003_0026 मुष्टिग्रहणमादत्स्व सर्वास्त्राणि च वासवात् 03_003_0027 शतशृङ्गे महाबाहो मघवानिदमब्रवीत् 03_003_0028 शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि 03_003_0029 विदितः सर्वभूतानां दिवं तात गमिष्यसि 03_003_0030 प्राप्य पुण्यकृतां लोकान्रंस्यते जयतां वरः 03_003_0031 मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि 03_003_0032 अवाप्य परमास्त्राणि पृथिवीं पुनरेष्यसि 03_003_0033 गुणांस्ते वासवस्तात खाण्डवं दह्यतस्तव 03_003_0034 शृण्वतां किल भूतानां पुनः पुनरभाषत 03_003_0035 तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवे 03_003_0036 किंचिद्दिशमितः प्राप्य तपोयोगमना भव 03_003_0037 कर्तुमर्हसि कौन्तेय मघवद्वचनं हितम् % After 3.38.18cd, K4 D2.5 S ins.: 03_004_0001 सिद्धचारणसंघाश्च गन्धर्वाश्च तमब्रुवन् 03_004_0002 स्वस्ति व्रतं समाधत्स्व संकल्पस्तव सिध्यताम् 03_004_0003 मनोरथाश्च ते सर्वे समृध्यन्तां महारथ 03_004_0004 एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा 03_004_0005 तपोयोगमनाः पार्थः पुरोहितमवन्दत 03_004_0006 ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत 03_004_0007 सहोदरावतिरथौ युधिष्ठिरवृकोदरौ 03_004_0008 संक्लान्तमनसौ तूर्णमभिगम्य महारथौ 03_004_0009 यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ 03_004_0010 अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम् 03_004_0011 अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात् 03_004_0012 अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि 03_004_0013 गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम् 03_004_0014 त्वमेकः पाण्डवेष्वद्य संप्राप्तोऽसि धनंजय 03_004_0015 न चाधर्मविदं देवा नासिद्धं नातपस्विनम् 03_004_0016 द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च 03_004_0017 रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः 03_004_0018 शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता 03_004_0019 विश्वस्तहन्ता मायावी क्रोधनोऽनृतभाषिता 03_004_0020 अत्याशी नास्तिकोऽदाता मित्रधृक्सर्वशङ्कितः 03_004_0021 आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः 03_004_0022 स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः 03_004_0023 संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः 03_004_0024 नैते लोकानाप्नुवन्ति निर्लोकास्ते धनंजय 03_004_0025 आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता 03_004_0026 दमः स्थितिर्धृतिर्धर्मः क्षमा रूपमनुत्तमम् 03_004_0027 दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता 03_004_0028 मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन 03_004_0029 व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः 03_004_0030 तस्मात्कौरव्य शक्रेण समेष्यसि धनंजय 03_004_0031 त्वादृशेन हि देवानां श्लाघनीयः समागमः 03_004_0032 सुहृदां सोदराणां च सर्वेषां भरतर्षभ 03_004_0033 त्वं गतिः परमा तात वृत्रहा मरुतामिव 03_004_0034 तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते 03_004_0035 सर्वे हि संश्रयिष्यन्ति बाहुवीर्यं महाबल 03_004_0036 स पार्थ पितरं गच्छ सहस्राक्षमरिंदमम् 03_004_0037 मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् 03_004_0038 शतशृङ्गे महाबाहो मघवानिदमब्रवीत् 03_004_0039 शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि 03_004_0040 विदितः सर्वभूतानां दिवं तात गमिष्यसि 03_004_0041 प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतां वर 03_004_0042 मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि 03_004_0043 अवाप्य परमास्त्राणि पृथिवीं पुनरेष्यसि 03_004_0044 गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि 03_004_0045 शृण्वतां सर्वभूतानां पुनः पुनरभाषत 03_004_0046 तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम् 03_004_0047 कंचिद्देशमितः प्राप्य तपोयोगमना भव 03_004_0048 कर्तुमर्हसि कौरव्य मघवद्वचनं हितम् 03_004_0049 दीक्षितोऽद्यैव गच्छ त्वं द्रष्टासि त्वं पुरंदरम् 03_004_0050 तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाभिभो 03_004_0051 अभ्यवादयत प्रीतः तपस्विप्रवरानपि % In K4 D2.5, some of these lines have already % occurred in a passage which is ins. in those MSS. % after 13ab (cf. passage No. 3 above). % No. 5 is cancelled, being taken up in the footnotes % to the constituted text. % K2 B Dc Dn D1.4-6 ins. after 192*: K4 D2.3, % after 3.45.8: S, after adhy. 44: 03_006=0000 वैशंपायन उवाच 03_006_0001 आदावेवाथ तं शक्रश्चित्रसेनं रहोऽब्रवीत् 03_006_0002 पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासव 03_006_0003 गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसां वराम् 03_006_0004 उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम् 03_006_0005 यथार्चितो गृहीतास्त्रो विद्यया मन्नियोगतः 03_006_0006 तथा त्वया विधातव्यं स्त्रीषु सङ्गविशारदः 03_006_0007 एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात् 03_006_0008 गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् 03_006_0009 तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया 03_006_0010 सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् 03_006_0011 विदितं तेऽस्तु सुश्रोणि प्रहितोऽहमिहागतः 03_006_0012 त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना 03_006_0013 यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः 03_006_0014 श्रिया शीलेन रूपेण व्रतेन च दमेन च 03_006_0015 प्रख्यातो बलवीर्येण संमतः प्रतिभानवान् 03_006_0016 वर्चस्वी तेजसा युक्तः क्षमावान्वीतमत्सरः 03_006_0017 साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान् 03_006_0018 योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम् 03_006_0019 ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च 03_006_0020 एको वै रक्षिता चैव त्रिदिवं मघवानिव 03_006_0021 अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः 03_006_0022 सुहृदश्चान्नपानेन विविधेनाभिवर्षति 03_006_0023 सत्यवाक्पूजितो वक्ता रूपवाननहंकृतः 03_006_0024 भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः 03_006_0025 प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः 03_006_0026 विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्नुयात् 03_006_0027 तव शक्राभ्यनुज्ञातः पादावद्य प्रपद्यताम् 03_006_0028 तदेवं कुरु कल्याणि प्रपन्नस्त्वां धनंजयः 03_006_0029 एवमुक्ता स्मितं कृत्वा संमानं बहुमन्य च 03_006_0030 प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता 03_006_0031 यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम 03_006_0032 तं श्रुत्वाव्यथयं पुंसो वृणुयां किमतोऽर्जुनम् 03_006_0033 महेन्द्रस्य नियोगेन त्वत्तः संप्रणयेन च 03_006_0034 तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा 03_006_0035 गच्छ त्वं हि यथाकाममागमिष्याम्यहं सुखम् 03_006=0035 Colophon. 03_006=0035 वैशंपायन उवाच 03_006_0036 ततो विसृज्य गन्धर्वं कृतकृत्यं शुचिस्मिता 03_006_0037 उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा 03_006_0038 स्नानालंकरणैर्हृद्यैर्गन्धमाल्यैश्च सुप्रभैः 03_006_0039 धनंजयस्य रूपेण शरैर्मन्मथचोदितैः 03_006_0040 अतिविद्धेन मनसा मन्मथेन प्रदीपिता 03_006_0041 दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे 03_006_0042 चित्तसंकल्पभावेन सुचित्तानन्यमानसा 03_006_0043 मनोरथेन संप्राप्तं रमन्त्येनं हि फाल्गुनं 03_006_0044 निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे 03_006_0045 प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति 03_006_0046 मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा 03_006_0047 केशहस्तेन ललना जगामाथ विराजती 03_006_0048 भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयापि च 03_006_0049 शशिनं वक्त्रचन्द्रेण साह्वयन्तीव गच्छती 03_006_0050 दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ 03_006_0051 गच्छन्त्या हारविकचौ स्तनौ तस्या ववल्गतुः 03_006_0052 स्तनोद्वहनसंक्षोभान्नाम्यमाना पदे पदे 03_006_0053 त्रिवलीदामचित्रेण मध्येनातीव शोभिना 03_006_0054 अधो भूधरविस्तीर्णं नितम्बोन्नतपीवरम् 03_006_0055 मन्मथायतनं शुभ्रं रसनादामभूषितम् 03_006_0056 ऋषीणामपि दिव्यानां मनोव्याघातकारणम् 03_006_0057 सूक्ष्मवस्त्रधरं रेजे जघनं निरवद्यवत् 03_006_0058 गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली 03_006_0059 कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ 03_006_0060 सीधुपानेन चाल्पेन तुष्ट्याथ मदनेन च 03_006_0061 विलासनैश्च विविधैः प्रेक्षणीयतराभवत् 03_006_0062 सिद्धचारणगन्धर्वैः सा प्रयाता विलासिनी 03_006_0063 बह्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः 03_006_0064 सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता 03_006_0065 तनुरभ्रावृता व्योम्नि चन्द्रलेखेव गच्छती 03_006_0066 ततः प्राप्ता क्षणेनैव मनःपवनगामिनी 03_006_0067 भवनं पाण्डुपुत्रस्य फाल्गुनस्य शुचिस्मिता 03_006_0068 तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता 03_006_0069 अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना 03_006_0070 उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम् 03_006_0071 स शङ्कितमना राजन्प्रत्युद्गच्छत तां निशि 03_006_0072 दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः 03_006_0073 तदाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान् 03_006=0073 अर्जुन उवाच 03_006_0074 अभिवादये त्वां शिरसा प्रवराप्सरसां वरे 03_006_0075 किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः 03_006=0075 वैशंपायन उवाच 03_006_0076 फाल्गुनस्य वचः श्रुत्वा गतसंज्ञा तदोर्वशी 03_006_0077 गन्धर्ववचनं सर्वं श्रावयामास तं तदा 03_006=0077 उर्वश्युवाच 03_006_0078 यथा मे चित्रसेनेन कथितं मनुजोत्तम 03_006_0079 तत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता 03_006_0080 उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे 03_006_0081 तवागमनतो वृत्ते स्वर्गस्य परमोत्सवे 03_006_0082 रुद्राणां चैव सांनिध्यमादित्यानां च सर्वशः 03_006_0083 समागमेऽश्विनोश्चैव वसूनां च नरोत्तम 03_006_0084 महर्षीणां च संघेषु राजर्षिप्रवरेषु च 03_006_0085 सिद्धचारणयक्षेषु महोरगगणेषु च 03_006_0086 उपविष्टेषु सर्वेषु स्थानमानप्रभावतः 03_006_0087 ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु 03_006_0088 वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन 03_006_0089 दिव्ये मनोरमे गेये प्रवृत्ते पृथुलोचन 03_006_0090 सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह 03_006_0091 त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान् 03_006_0092 तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम् 03_006_0093 तव पित्राभ्यनुज्ञाता गताः स्वं स्वं गृहं सुराः 03_006_0094 तथैवाप्सरसः सर्वा विसृष्टाः स्वगृहं गताः 03_006_0095 अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः 03_006_0096 ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम् 03_006_0097 प्राप्तः कमलपत्राक्ष स च मामब्रवीदथ 03_006_0098 त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि 03_006_0099 प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह 03_006_0100 शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम् 03_006_0101 पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाब्रवीत् 03_006_0102 ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ 03_006_0103 तवान्तिकमनुप्राप्ता शुश्रूषितुमरिंदम 03_006_0104 त्वद्गुणाकृष्टचित्ताहमनङ्गवशमागता 03_006_0105 चिराभिलषितो वीर ममाप्येष मनोरथः 03_006=0105 वैशंपायन उवाच 03_006_0106 तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जावृतोऽर्जुनः 03_006_0107 उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये 03_006_0108 दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भाविनि 03_006_0109 गुरुदारैः समाना मे निश्चयेन वरानने 03_006_0110 यथा कुन्ती महाभागा यथेन्द्राणी शची मम 03_006_0111 तथा त्वमपि कल्याणी नात्र कार्या विचारणा 03_006_0112 यच्चेक्षितासि विस्पष्टं विशेषेण मया शुभे 03_006_0113 तच्च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते 03_006_0114 इयं पौरववंशस्य जननी मुदितेति ह 03_006_0115 त्वामहं दृष्टवांस्तत्र विज्ञायोत्फुल्ललोचनः 03_006_0116 न मामर्हसि कल्याणि अन्यथा ध्यातुमप्सरः 03_006_0117 गुरोर्गुरुतरी मे त्वं मम वंशविवर्धिनी 03_006=0117 उर्वश्युवाच 03_006_0118 अनावृताश्च सर्वाः स्म देवराजाभिनन्दन 03_006_0119 गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि 03_006_0120 पूरोर्वंशे हि ये पुत्रा नप्तारो वा त्विहागताः 03_006_0121 तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः 03_006_0122 तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि 03_006_0123 हृच्छयेन च संतप्तां भक्तां च भज मानद 03_006=0123 अर्जुन उवाच 03_006_0124 श्रुणु सत्यं वरारोहे यत्त्वां वक्ष्याम्यनिन्दिते 03_006_0125 शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः 03_006_0126 यथा कुन्ती च माद्री च शची चैव ममानघे 03_006_0127 तथा स्ववंशजननी त्वं हि मेऽद्य गरीयसी 03_006_0128 गच्छ मूर्ध्ना प्रपन्नोऽस्मि पादौ ते वरवर्णिनि 03_006_0129 त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया 03_006=0129 वैशंपायन उवाच 03_006_0130 एवमुक्ता तु पार्थेन उर्वशी क्रोधमूर्छिता 03_006_0131 वेपन्ती भ्रुकुटीवक्रा शशापाथ धनंजयम् 03_006=0131 उर्वश्युवाच 03_006_0132 तव पित्राभ्यनुज्ञातां स्वयं च गृहमागताम् 03_006_0133 यस्मान्मां नाभिनन्देथाः कामबाणवशं गताम् 03_006_0134 तस्मात्त्वं नर्तनः पार्थ स्त्रीमध्ये मानवर्जितः 03_006_0135 अपुमानिति विख्यातः षण्ढवद्विचरिष्यसि 03_006=0135 वैशंपायन उवाच 03_006_0136 एवं दत्त्वार्जुने शापं स्फुरदोष्ठी श्वसन्त्यथ 03_006_0137 पुनः प्रत्यागता क्षिप्रमुर्वशी गृहमात्मनः 03_006_0138 ततोऽर्जुनस्त्वरमाणश्चित्रसेनमरिंदमः 03_006_0139 संप्राप्य रजनीवृत्तं तदुर्वश्या यथा तथा 03_006_0140 निवेदयामास तदा चित्रसेनाय पाण्डवः 03_006_0141 तत्र चैवं यथावृत्तं शापं चैव पुनः पुनः 03_006_0142 न्यवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः 03_006_0143 तत आनाय्य तनयं विविक्ते हरिवाहनः 03_006_0144 सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत 03_006_0145 सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम 03_006_0146 ऋषयोऽपि हि धैर्येण जिता वै ते महाभुज 03_006_0147 यत्तु दत्तवती शापमुर्वशी तव मानद 03_006_0148 स चापि तेऽर्थकृत्तात साधकश्च भविष्यति 03_006_0149 अज्ञातवासो वस्तव्यो युष्माभिर्भूतलेऽनघ 03_006_0150 वर्षे त्रयोदशे वीर तत्र त्वं क्षपयिष्यसि 03_006_0151 तेन नर्तनवेषेण अपुंस्त्वेन तथैव च 03_006_0152 वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि 03_006_0153 एवमुक्तस्तु शक्रेण फाल्गुनः परवीरहा 03_006_0154 मुदं परमिकां लेभे न च शापं व्यचिन्तयत् 03_006_0155 चित्रसेनेन सहितो गन्धर्वेण यशस्विना 03_006_0156 रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः 03_006_0157 य इदं श्रुणुयान्नित्यं वृत्तं पाण्डुसुतस्य वै 03_006_0158 न तस्य कामः कामेषु पापकेषु प्रवर्तते 03_006_0159 इदममरवरात्मजस्य घोरं 03_006_0160 शुचि चरितं विनिशम्य फाल्गुनस्य 03_006_0161 व्यपगतमददम्भरागदोषास् 03_006_0162 त्रिदिवगताभिरमन्ति मानवेन्द्राः 03_006=0162 Colophon. % K2 B (except B1) D (except D1-3) ins. after % 3.49.24; K1 (which om. 21-24) ins. after 3.49. % 20: 03_007_0001 द्यूतप्रियेण राजेन्द्र कृतं तद्भवता तथा 03_007_0002 प्रायेणाज्ञातचर्यायां वयं सर्वे निपातिताः 03_007_0003 न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः 03_007_0004 न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः 03_007_0005 अधिगम्य च सर्वान्नो वनवासमिमं ततः 03_007_0006 प्रव्राजयिष्यति पुनर्निकृत्याधमपूरुषः 03_007_0007 यद्यस्मानभिगच्छेत पापः स हि कथंचन 03_007_0008 अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत् 03_007_0009 द्यूतेन ते महाराज पुनर्द्यूतमवर्तत 03_007_0010 भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति 03_007_0011 स तथाक्षेषु कुशलो निश्चितो गतचेतनः 03_007_0012 चरिष्यसि महाराज वनेषु वसतीः पुनः 03_007_0013 यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि 03_007_0014 यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः 03_007_0015 निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः 03_007_0016 अनुज्ञातस्त्वया गत्वा यावच्छक्ति सुयोधनम् 03_007_0017 यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः 03_007_0018 हनिष्यामि तथा मन्दमनुजानातु नो भवान् % After 3.53.7, K1.2 B D (except D1-3) ins.: 03_008_0001 विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा 03_008_0002 भूषणानि तु मुख्यानि देवान्प्राप्य तु भुङ्क्ष्व वै 03_008_0003 य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः 03_008_0004 हुताशमीशं देवानां का तं न वरयेत्पतिम् 03_008_0005 यस्य दण्डभयात्सर्वे भूतग्रामाः समागताः 03_008_0006 धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् 03_008_0007 धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् 03_008_0008 महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् 03_008_0009 क्रियतामविशङ्केन मनसा यदि मन्यसे 03_008_0010 वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु 03_008_0011 नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत् 03_008_0012 समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा 03_008_0013 देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते 03_008_0014 वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते 03_008_0015 तामुवाच ततो राजा वेपमानां कृताञ्जलिम् 03_008_0016 दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम् 03_008_0017 कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः 03_008_0018 परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे 03_008_0019 एष धर्मो यदि स्वार्थो ममापि भविता ततः 03_008_0020 एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् % After 3.55.1, M2 ins.: 03_009_0001 मद्यपूर्णं समादाय घटं कटिसमन्वितम् 03_009_0002 अपरेण तु मांसं च दग्धकाष्ठाचितं बहु 03_009_0003 श्वभिः परिवृतो रौद्रः कपटी भ्रुकुटीमुखः 03_009_0004 रक्ताम्बरधरः काळो रक्तस्रगनुलेपनः 03_009_0005 कथयन्विविधास्तत्र कथाः परमदारुणाः 03_009_0006 परदारापहरणं परद्रव्यप्रलम्भनम् 03_009_0007 पाने चातिप्रसङ्गं च विश्वासस्य च घातनम् 03_009_0008 द्यूते च मृगयायां च चौर्ये चाशुचिकर्मणि % For 3.62.1-17, K4 D1-3 subst.: 03_010=0000 बृहदश्व उवाच 03_010_0001 सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा 03_010_0002 अगच्छद्राजशार्दूल विद्युल्लेखेव शारदी 03_010_0003 सार्थे महति दुःखार्ता भर्तृदर्शनलालसा 03_010_0004 रजसा समवच्छन्ना सार्थजेन शुचिस्मिता 03_010_0005 अनभिज्ञायमानैव गच्छन्ती सुमहद्वनम् 03_010_0006 आससाद सरो रम्यं भास्करस्यास्तसंगमे 03_010_0007 शीततोयं सुविपुलं निर्मलं नैकयोजनम् 03_010_0008 कह्लारैः समवच्छन्नं पद्मोत्पलविराजितम् 03_010_0009 हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् 03_010_0010 तीरजैस्तरुभिर्हृद्यैः फलपुष्पोपशोभितैः 03_010_0011 व्यराजत यथा राजा सुभृत्यैः परिवारितः 03_010_0012 तदाश्रित्य स सार्थस्तु निवासायोपजग्मिवान् 03_010_0013 भारार्ताः सौरभेयास्तु क्षुत्तृषापरिवारिताः 03_010_0014 अवरोपितभारास्तु लेभिरे परमं सुखम् 03_010_0015 तथाश्वा वारणाश्चैव रासभाः करभैः सह 03_010_0016 दृष्ट्वैव तत्सरो रम्यमाश्वासं परमं ययुः 03_010_0017 अथानन्तरमेवेह वणिजः पथिकास्तथा 03_010_0018 यथायोगं यथास्थानं स्वावासं प्रतिपेदिरे 03_010_0019 यथास्थितिसमाचारमाहारस्थानमेव च 03_010_0020 अवतीर्यावसन्नानां चक्रुश्चैव प्रवेक्षणम् 03_010_0021 चक्रुः कथाश्च विविधाः क्रयविक्रयसंश्रिताः 03_010_0022 प्रशंसन्त्यपरे कष्टामटवीं श्वापदावृतम् 03_010_0023 स्मरन्तो गृहभोगांश्च ज्ञातीनां च समागमम् 03_010_0024 पुत्रमित्रकलत्राणि सर्वे निद्रावशं ययुः 03_010_0025 संवाहनेन भाराणां बहुवासरजेन ते 03_010_0026 खिन्नाः पतितगात्रास्तु निद्रयापहृता भृशम् 03_010_0027 प्रसारिताङ्गाः खिन्नाश्च मृतकल्पा इवासते 03_010_0028 अथार्धरात्रसमये गजयूथं महत्तदा 03_010_0029 आजगाम सरो त्रय पिपासुस्तत्सरोजलम् 03_010_0030 अथापश्यत तं सार्थं सार्थजान्सुबहून्गजान् 03_010_0031 ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा 03_010_0032 समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः 03_010_0033 तेषामापततां वेगः करीणां दुःसहोऽभवत् 03_010_0034 नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ 03_010_0035 स्पन्दतामपि नागानां नालं संस्था वनोद्भवैः 03_010_0036 करिभिः करिणः सर्वे नीता मृत्युवशं क्षणात् 03_010_0037 स च सार्थो विमथितः सस्त्रीबालगजान्वितः 03_010_0038 आरावः सुमहानासीत्त्रैलोक्यभयकारकः 03_010_0039 वाजिभिः प्रद्रुतैश्चैव महोष्ट्रै रासभैस्तथा 03_010_0040 अन्योन्यं नाभिरक्षन्तं मथ्यमाना वनद्विपैः 03_010_0041 हतो भ्राता हतः पुत्रो हतः स्वामी हतो मम 03_010_0042 एषोऽग्निरुत्थितः कष्टं त्रायध्वं धावताधुना 03_010_0043 रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत 03_010_0044 सामान्यमेतद्द्रविणं न मिथ्या वचनं मम 03_010_0045 एवमेवाभिभाषन्तो विद्रवन्ति भयात्ततः 03_010_0046 पुनरेवाभिधावन्ति वित्तप्रध्वंसकास्तथा 03_010_0047 तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये 03_010_0048 दमयन्ती च बुबुधे भयसंत्रस्तमानसा 03_010_0049 अपश्यद्वैशसं तच्च सर्वलोकभयंकरम् 03_010_0050 अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा 03_010_0051 संत्रस्तमनसा तस्मिंस्तस्थौ शशिनिभानना 03_010_0052 सर्वैर्विध्वंसितैर्भग्नैस्तरुभिश्चन्दनादिभिः 03_010_0053 विक्षिप्तैर्भाति भूः सर्वा द्यौर्रुक्षैरिव शारदी 03_010_0054 पतद्भिः पात्यमानैश्च पतितैश्च ततस्ततः 03_010_0055 भीषणीयं वनं तद्धि बभौ तत्र समन्ततः 03_010_0056 विमुक्तनादसंत्रस्तं हाहाकारविनादितम् 03_010_0057 बभौ तत्सत्त्वसंबाधं महारणमिवापरम् 03_010_0058 ये तु तत्र विनिर्मुक्ताः सार्थाः केचिदविक्षताः 03_010_0059 तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् 03_010_0060 नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः 03_010_0061 तथा यक्षाधिपः श्रीमान्न च वैश्रवणः प्रभुः 03_010_0062 न पूजा विघ्नकर्तॄणामथ वा सार्थिकैः कृता 03_010_0063 शकुनानां फलं चाथ विपरीतमिदं ध्रुवम् 03_010_0064 ग्रहा वा विपरीतास्तु किमन्यदिदमागतम् 03_010_0065 अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृताः 03_010_0066 यासावद्य महासार्थे नारी ह्युन्मत्तदर्शना 03_010_0067 प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् 03_010_0068 तयेयं विहिता पूर्वं माया परमदारुणा 03_010_0069 राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी 03_010_0070 तस्याः सर्वमिदं पापं नात्र कार्या विचारणा 03_010_0071 यदि पश्याम तां पापां सार्थघ्नीं नैकदुष्कृताम् 03_010_0072 लोष्टभिः पांशुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः 03_010_0073 अवश्यमेव हंस्यामः सा तु सार्थस्य कृत्यका 03_010_0074 दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् 03_010_0075 भीता त्रस्ता च संविग्ना प्राद्रवद्येन काननम् 03_010_0076 आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् 03_010_0077 अहो ममोपरि विधेः संरम्भो दारुणो महान् 03_010_0078 नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् 03_010_0079 न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि 03_010_0080 कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् 03_010_0081 नूनं जन्मान्तरकृतं पापमापतितं महत् 03_010_0082 अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् 03_010_0083 भर्तृराज्यापहरणं स्वजनाच्च पराभवः 03_010_0084 भर्त्रा सह वियोगं च तनयाभ्यां च विच्युतिः 03_010_0085 निर्वस्त्रता वने वासो बहुव्यालनिषेविते 03_010_0086 योऽप्यकस्मान्मया प्राप्तो निर्जने गहने वने 03_010_0087 सोऽपि सार्थः पराभूतो दैवेन विधिना ध्रुवम् 03_010_0088 आशङ्कते च मां पापां मदीयं व्यसनं तथा 03_010_0089 साहमेवंविधा नूनं ध्रुवं नास्त्यत्र संशयः 03_010_0090 मन्दाया हि ममाभाग्यैः सार्थो नूनं निपातितः 03_010_0091 कुत्रात्मानं पातयेयं यामि कं शरणं वने 03_010_0092 मरणेन भवेच्छान्तिर्ध्रियन्त्या दुःखजीवितम् 03_010_0093 हा नाथ हा महाराज हा स्वामिञ्जीवितेश्वर 03_010_0094 किं मां विलपतीमेवं नाभिजल्पसि मानद 03_010_0095 एवमादि बहूनन्यान्प्रलापान्बाष्पविक्लवा 03_010_0096 कुर्वती पर्यधावच्च विजनं गहनं वनम् 03_010=0096 Colophon. % This passage has many lines in common % with passages No. 11-12 given below, with which % it should be compared. % For 3.62.6ab-10cd, D5 subst.: 03_011_0001 भारार्ताः सौरभेयाश्च क्षुत्तृषाभिपरिप्लुताः 03_011_0002 अवरोपितभारास्तु लेभिरे परमां मुदम् 03_011_0003 तथाश्वा वारणाश्चैव रासभाः करभैः सह 03_011_0004 दृष्ट्वैव तत्सरो रम्यमाह्लादं परमं ययुः 03_011_0005 तथानन्तरमेवेह वणिजः पथिकास्तथा 03_011_0006 यथायोग्यं यथास्थानमावासं प्रतिपेदिरे 03_011_0007 यथास्थितैः समाचारमाहारं स्थानमेव च 03_011_0008 अवतीर्यावसन्नानां चक्रुश्चैवान्ववेक्षणम् 03_011_0009 चक्रुः कथाश्च विविधाः क्रयविक्रयसंश्रिताः 03_011_0010 प्रशंसन्त्यपरे कष्टं पदवींश्चापदावृताम् 03_011_0011 स्मरन्तो गृहभोगांश्च ज्ञातीनां च समागमम् 03_011_0012 पुत्रमित्रकलत्राणि सर्वे निद्रावशं ययुः 03_011_0013 संवाहनेन भाराणां बहुवासरजेन च 03_011_0014 खिन्नाः शयितुकामास्ते निद्रयापगता भृशम् 03_011_0015 प्रसारिताङ्गाः खिन्नाश्च मृतकल्पा इवासते 03_011_0016 अथार्धरात्रसमये निःशब्दस्तिमितं तदा 03_011_0017 सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् 03_011_0018 अथ सार्थं गिरिनिभा मदप्रस्रवणाविलाः 03_011_0019 मार्गं संरुध्य संसुप्तं पद्मिन्यास्तीरमुत्तरम् 03_011_0020 अथापश्यत तं सार्थं सार्थजान्सुबहून्गजान् 03_011_0021 तांश्च पान्थगजान्दृष्ट्वा सर्वे वनगजास्तदा 03_011_0022 समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः 03_011_0023 तेषामापततां वेगः करिणां दुःसहोऽभवत् 03_011_0024 नगाग्रादिव शीर्णानां मृगाणां पततां क्षितौ 03_011_0025 स्पन्दतामपि नागानां बालसंस्थावनोद्भवैः 03_011_0026 करिभिः करिणः सर्वे मृत्युतां प्रापिताः क्षणात् 03_011_0027 सार्थश्च सोऽपि मथितः सस्त्रीबालगजान्वितः 03_011_0028 आरावः सुमहानासीत्त्रैलोक्यभयकारकः 03_011_0029 वाजिभिः प्राहतैश्चैव गजोष्ट्रै रासभैस्तथा 03_011_0030 अन्योन्यं नाभ्यरक्षन्त मथ्यमाना वनद्विपैः 03_011_0031 सुप्तं ममर्दुः सहसा चेष्टमानं महीतले 03_011_0032 हाहाकारं प्रमुञ्चन्तः सार्थकाः शरणार्थिनः 03_011_0033 न च गुल्मांश्च धावन्तो निद्रान्धा बहवोऽभवन् 03_011_0034 केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः 03_011_0035 निहतोष्ट्राश्च बहुलाः पदातिजनसंकुलाः 03_011_0036 भयादाधावमानाश्च परस्परहतास्तदा 03_011_0037 घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले 03_011_0038 वृक्षेष्वासज्य संहृष्टाः पतिता विषमेषु च 03_011_0039 तथा तं निहतं सर्वं समृद्धं सार्थमण्डलम् 03_011_0040 हतो भ्राता हतः पुत्रः सहायो निहतो मम 03_011_0041 एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताधुना 03_011_0042 रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावतः 03_011_0043 संत्रस्तवदना भैमी तस्थौ शशिनिभानना 03_011_0044 सार्थे विध्वंसितैर्भग्नैरगरुभिः सचन्दनैः 03_011_0045 विक्षिप्तैर्भाति भूः सर्वा द्यौरिवर्क्षैश्च शारदैः 03_011_0046 पतितैः पात्यमानैश्च धावद्भिश्च ततस्ततः 03_011_0047 विमुक्तनादसंत्रस्तं हाहाकारविनादितम् 03_011_0048 भीषणीयं वनं तद्वै तत्राभूद्वै समन्ततः 03_011_0049 अभूत्प्रलयसंकाशं महारण्यमिवापरम् 03_011_0050 ये तु तत्र विनिर्मुक्ताः सार्थाः केचिदभिद्रुताः 03_011_0051 तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् 03_011_0052 नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः 03_011_0053 तथा यक्षाधिपः श्रीमान्न वै वैश्रवणो विभुः 03_011_0054 न पूजा विघ्नकर्तॄणामथ वा सार्थिकैः कृता 03_011_0055 शकुनानां फलं वाथ विपरीतमिदं ध्रुवम् 03_011_0056 ग्रहास्तु विपरीता वा किमन्यदिदमागतम् 03_011_0057 अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृताः 03_011_0058 यासावद्य महासार्थे नारीवोन्मत्तदर्शना 03_011_0059 प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् 03_011_0060 तयेयं विहिता पूर्वं माया परमदारुणा 03_011_0061 राक्षसी वा पिशाची वा यक्षी वातिभयंकरी 03_011_0062 तस्याः सर्वमिदं पापं नात्र कार्या विचारणा 03_011_0063 यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् 03_011_0064 लोष्टकैः पांशुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः 03_011_0065 अवश्यमेव हन्तव्या सा सार्थस्य तु कृच्छ्रदा 03_011_0066 दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् 03_011_0067 ह्रीता भीता च संविग्ना प्राद्रवद्येन काननम् 03_011_0068 आशङ्कमाना तत्पापानात्मानं पर्यदेवयत् 03_011_0069 अहो ममोपरि विधेः संरम्भो दारुणो महान् 03_011_0070 नानुबध्नामि कुशलं कस्येदं कर्मणः फलम् 03_011_0071 नूनं जन्मान्तरकृतं पापं मापतितं महत् 03_011_0072 अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् 03_011_0073 राज्यापहरणं भर्तुः स्वजनाच्च पराभवः 03_011_0074 भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः 03_011_0075 विवस्त्रता वने वासो बहुव्यालनिषेविते 03_011_0076 यो ह्यकस्मान्मया प्राप्तो निर्जने गहने वने 03_011_0077 सोऽपि सार्थः पराभूतो विधिना केनचिद्भृशम् 03_011_0078 आशङ्कमाना सा पापं महीयो व्यसनं तथा 03_011_0079 साहमेवंविधा नूनं ध्रुवं नास्त्यत्र संशयः 03_011_0080 मन्दायास्तु ममाभाग्यैः सार्थो नूनं निपातितः 03_011_0081 कुत्रात्मानं पातयेयं यामि कं शरणं वने 03_011_0082 मरणात्तु भवेच्छान्तिर्ध्रियत्या दुःखजीवितम् 03_011_0083 हा नाथ हा महाराज हा स्वामिञ्जीवितेश्वर 03_011_0084 किं मां विलपतीमेवं नाभिजानासि मानद 03_011_0085 एवमादीन्बहूनन्यान्प्रलापान्बाष्पविक्लवा 03_011_0086 कुर्वती पर्यधावत्सा गहनं विपिनान्तरम् 03_011=0086 Colophon. % This passage is a variant version of lines % 13-96 of passage No. 10 given above (q.v.). % K2 Dn ins. after 3.62.10: D6, after 284*: 03_012_0001 आरावः सुमहांश्चासीत्त्रैलोक्यभयकारकः 03_012_0002 एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताधुना 03_012_0003 रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत 03_012_0004 सामान्यमेतद्द्रविणं न मिथ्या वचनं मम 03_012_0005 एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा 03_012_0006 पुनरेवाभिधास्यामि चिन्तयध्वं सकातराः 03_012_0007 तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये 03_012_0008 दमयन्ती च बुबुधे भयसंत्रस्तमानसा 03_012_0009 अपश्यद्वैशसं तत्र सर्वलोकभयंकरम् 03_012_0010 अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा 03_012_0011 संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला 03_012_0012 ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः 03_012_0013 तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् 03_012_0014 नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः 03_012_0015 तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः 03_012_0016 न पूजा विघ्नकर्तॄणामथ वा प्रथमं कृता 03_012_0017 शकुनानां फलं वाथ विपरीतमिदं ध्रुवम् 03_012_0018 ग्रहा न विपरीतास्तु किमन्यदिदमागतम् 03_012_0019 अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृताः 03_012_0020 यासावद्य महासार्थे नारी ह्युन्मत्तदर्शना 03_012_0021 प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् 03_012_0022 तयेयं विहिता पूर्वं माया परमदारुणा 03_012_0023 राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी 03_012_0024 तस्याः सर्वमिदं पापं नात्र कार्या विचारणा 03_012_0025 यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् 03_012_0026 लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः 03_012_0027 अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् 03_012_0028 दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् 03_012_0029 ह्रीता भीता च संविग्ना प्राद्रवद्यत्र काननम् 03_012_0030 आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् 03_012_0031 अहो ममोपरि विधेः संरम्भो दारुणो महान् 03_012_0032 नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् 03_012_0033 न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि 03_012_0034 कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् 03_012_0035 नूनं जन्मान्तरकृतं पापं मापतितं महत् 03_012_0036 अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् 03_012_0037 भर्तृराज्यापहरणं स्वजनाच्च पराजयः 03_012_0038 भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः 03_012_0039 निर्नाथता वने वासो बहुव्यालनिषेविते % Cf. passages No. 10 and 11 given above, % which are similar in content. This amplified % version of the story, though adopted in all old % printed editions, is restricted to a small group of % Devanāgarī MSS., K2.4 Dn D1-3.5.6 and is un- % doubtedly spurious. It was rightly athetized by % Böhtlingk in his edition of the Nalopākhyāna in % the first edition of his Chresthomathie. Cf. Holtz- % mann, Das Mahābhārata, 3.70. % After 3.83.82, K1.2 B Dc Dn D4.6 ins.: 03_013_0001 कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाहिता 03_013_0002 विशेषो वै कनखले प्रयागे परमं महत् 03_013_0003 यद्यकार्यशतं कृत्वा कृतं गङ्गावसेचनम् 03_013_0004 सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् 03_013_0005 सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् 03_013_0006 द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता 03_013_0007 पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये 03_013_0008 मलये त्वग्निमारोहेद्भृगुतुङ्गे त्वनाशनम् 03_013_0009 पुष्करे तु कुरुक्षेत्रे गङ्गायां मगधेषु च 03_013_0010 स्नात्वा तारयते जन्तुः सप्त सप्तावरांस्तथा 03_013_0011 पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति 03_013_0012 अवगाढा च पीता च पुनात्यासप्तमं कुलम् 03_013_0013 यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् 03_013_0014 तावत्स पुरुषो राजन्स्वर्गलोके महीयते 03_013_0015 यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च 03_013_0016 उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक् 03_013_0017 न गङ्गासदृशं तीर्थं न देवः केशवात्परः 03_013_0018 ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः % After 3.97.27, K1.2 B D (except D1-3.5) ins.: 03_014_0001 वातेरिता पताकेव विराजति नभस्तले 03_014_0002 प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः 03_014_0003 शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव 03_014_0004 दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् 03_014_0005 पूर्वं शम्भोर्जटाभ्रष्टा समुद्रमहिषी प्रिया 03_014_0006 अस्यां नद्यां सुपुण्यायां यथेष्टमवगाह्यताम् 03_014=0006 लोमश उवाच 03_014_0007 युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् 03_014_0008 भृगोस्तीर्थं महाराज महर्षिगणसेवितम् 03_014_0009 यत्रोपस्पृष्टवान्रामो हृतं तेजस्तदाप्तवान् 03_014_0010 अत्र त्वं भ्रातृभिः सार्धं कृष्णया चैव पाण्डव 03_014_0011 दुर्योधनहृतं तेजः पुनरादातुमर्हसि 03_014_0012 कृतवैरेण रामेण यथा चोपहृतं पुनः 03_014=0012 वैशंपायन उवाच 03_014_0013 स तत्र भ्रातृभिश्चैव कृष्णया चैव पाण्डवः 03_014_0014 स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत 03_014_0015 तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ 03_014_0016 अप्रधृष्यतरश्चासीच्छात्रवाणां नरर्षभ 03_014_0017 अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः 03_014_0018 भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो 03_014_0019 कथं प्रत्याहृतं चैव एतदाचक्ष्व पृच्छतः 03_014=0019 लोमश उवाच 03_014_0020 शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः 03_014_0021 जातो दशरथस्यासीत्पुत्रो रामो महात्मनः 03_014_0022 विष्णुः स्वेन शरीरेण रावणस्य वधाय वै 03_014_0023 पश्यामस्तमयोध्यायां जातं दाशरथिं ततः 03_014_0024 ऋचीकनन्दनो रामो भार्गवो रेणुकासुतः 03_014_0025 तस्य दाशरथेः श्रुत्वा रामस्याक्लिष्टकर्मणः 03_014_0026 कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः 03_014_0027 धनुरादाय तद्दिव्यं क्षत्रियाणां निबर्हणम् 03_014_0028 जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा 03_014_0029 तं वै दशरथः श्रुत्वा विषयान्तमुपागमत् 03_014_0030 प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् 03_014_0031 स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम् 03_014_0032 प्रहसन्निव कौन्तेय रामो वचनमब्रवीत् 03_014_0033 कृतकालं हि राजेन्द्र धनुरेतन्मया विभो 03_014_0034 समारोपय यत्नेन यदि शक्नोषि पार्थिव 03_014_0035 इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि 03_014_0036 नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु 03_014_0037 इक्ष्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् 03_014_0038 तमेवंवादिनं तत्र रामो वचनमब्रवीत् 03_014_0039 अलं वै व्यपदेशेन धनुरायच्छ राघव 03_014_0040 ततो जग्राह रोषेण क्षत्रियर्षभसूदनम् 03_014_0041 रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम् 03_014_0042 धनुरारोपयामास सलील इव भारत 03_014_0043 ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान् 03_014_0044 तस्य शब्दस्य भूतानि वित्रसन्त्यशनेरिव 03_014_0045 अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा 03_014_0046 इदमारोपितं ब्रह्मन्किमन्यत्करवाणि ते 03_014_0047 तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः 03_014_0048 शरमाकर्णदेशान्तमयमाकृष्यतामिति 03_014_0049 एतच्छ्रुत्वाब्रवीद्रामः प्रदीप्त इव मन्युना 03_014_0050 श्रूयते क्षम्यते चैव दर्पपूर्णोऽसि भार्गव 03_014_0051 त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः 03_014_0052 पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम् 03_014_0053 पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् 03_014_0054 ततो रामशरीरे वै रामः पश्यति भार्गवः 03_014_0055 आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् 03_014_0056 पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा 03_014_0057 गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च 03_014_0058 ऋषयो वालखिल्याश्च ब्रह्मभूताः सनातनाः 03_014_0059 देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा 03_014_0060 वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः 03_014_0061 चेतोमन्ति च सामानि धनुर्वेदश्च भारत 03_014_0062 मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर 03_014_0063 ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह 03_014_0064 शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत 03_014_0065 पांसुवर्षेण महता मेघवर्षैश्च भूतलम् 03_014_0066 भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि 03_014_0067 स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् 03_014_0068 आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः 03_014_0069 स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् 03_014_0070 रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् 03_014_0071 विष्णुना सोऽभ्यनुज्ञातो महेन्द्रमगमत्पुनः 03_014_0072 भीतस्तु तत्र न्यवसद्व्रीडितस्तु महातपाः 03_014_0073 ततः संवत्सरेऽतीते हृतौजसमवस्थितम् 03_014_0074 निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् 03_014_0075 न वै सम्यगिदं पुत्र विष्णुमासाद्य वै कृतम् 03_014_0076 स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा 03_014_0077 गच्छ पुत्र नदीं पुण्यां वधूसरकृताह्वयाम् 03_014_0078 तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि 03_014_0079 दीप्तोदं नाम तत्तीर्थं यत्र ते प्रपितामहः 03_014_0080 भृगुर्देवयुगे राम तप्तवानुत्तमं तपः 03_014_0081 तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः 03_014_0082 प्राप्तवांश्च पुनतेजस्तीर्थेऽस्मिन्पाण्डुनन्दन 03_014_0083 एतदीदृशकं तात रामेणाक्लिष्टकर्मणा 03_014_0084 प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा % For a criticism of this passage, cf. Sukthankar, % "Epic Studies (VI)", ABORI. 1936.20f. % After 3.115.8, K1.2 B Dc Dn D3.4.6 G3 ins.: 03_015=0000 अकृतव्रण उवाच 03_015_0001 अहं ते कथयिष्यामि महदाख्यानमुत्तमम् 03_015_0002 भृगूणां राजशार्दूल वंशे जातस्य भारत 03_015_0003 रामस्य जामदग्न्यस्य चरितं देवसंमितम् 03_015_0004 हैहयाधिपतेश्चैव कार्तवीर्यस्य भारत 03_015_0005 रामेण चार्जुनो नाम हैहयाधिपतिर्हतः 03_015_0006 तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव 03_015_0007 दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा 03_015_0008 ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते 03_015_0009 अव्याहतगतिश्चैव रथस्तस्य महात्मनः 03_015_0010 रथेन तेन तु सदा वरदानेन वीर्यवान् 03_015_0011 ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः 03_015_0012 भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः 03_015_0013 ततो देवाः समेत्याहुरृषयश्च महाव्रताः 03_015_0014 देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम् 03_015_0015 भगवन्भूतरक्षार्थमर्जुनं जहि वै प्रभो 03_015_0016 विमानेन च दिव्येन हैहयाधिपतिः पुनः 03_015_0017 शचीसहायं क्रीडन्तं धर्षयामास वासवम् 03_015_0018 ततस्तु भगवान्देवः शक्रेण सहितस्तदा 03_015_0019 कार्तवीर्यविनाशार्थं मन्त्रयामास भारत 03_015_0020 यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम् 03_015_0021 स प्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः 03_015_0022 जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम् 03_015_0023 एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः % [Correction! This insertion is found in D3 in ad- % dition to the MSS. mentioned on p. 385. The above % list has been corrected accordingly.] % After adhy. 142, B D except D1-3) ins. the foll. % addl. adhy.: 03_016=0000 लोमश उवाच 03_016_0001 द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः 03_016_0002 तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः 03_016_0003 पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति 03_016_0004 समाहिता निरुद्विग्नाः सर्वे भवत पाण्डवाः 03_016_0005 अयं देवनिवासो वै गन्तव्यो वो भविष्यति 03_016_0006 ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणाम् 03_016_0007 एषा शिवजला पुण्या याति सौम्य महानदी 03_016_0008 बदरीप्रभवा राजन्देवर्षिगणसेविता 03_016_0009 एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः 03_016_0010 अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः 03_016_0011 अत्र साम स्म गायन्ति सामगाः पुण्यनिस्वनाः 03_016_0012 मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा 03_016_0013 अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः 03_016_0014 साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा 03_016_0015 चन्द्रमाः सह सूर्येण ज्योतींषि च ग्रहैः सह 03_016_0016 अहोरात्रविभागेन नदीमेनामनुव्रजन् 03_016_0017 एतस्याः सलिलं मूर्ध्ना वृषाङ्कः पर्यधारयत् 03_016_0018 गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत् 03_016_0019 एतां भगवतीं देवीं भवन्तः सर्व एव हि 03_016_0020 प्रयतेनात्मना तात प्रतिगम्याभिवादत 03_016_0021 तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः 03_016_0022 आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन् 03_016_0023 अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः 03_016_0024 पुनः प्रयाताः संहृष्टाः सर्वैरृषिगणैः सह 03_016_0025 ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम् 03_016_0026 ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् 03_016_0027 तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः 03_016_0028 उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः 03_016_0029 एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम् 03_016_0030 यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् 03_016_0031 एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः 03_016_0032 पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् 03_016_0033 पुरातनेन देवेन विष्णुना परमात्मना 03_016_0034 दैत्यो विनिहतस्तात सुरराजहितैषिणा 03_016_0035 दश वर्षसहस्राणि तपस्तप्यन्महामनाः 03_016_0036 ऐन्द्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् 03_016_0037 तपोबलेन महता बाहुवेगबलेन च 03_016_0038 नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः 03_016_0039 स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् 03_016_0040 भयाभिभूतः संविग्नः शक्र आसीत्तदानघ 03_016_0041 तेन संचिन्तितो देवो मनसा विष्णुरव्ययः 03_016_0042 सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ 03_016_0043 ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः 03_016_0044 तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः 03_016_0045 नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः 03_016_0046 तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम् 03_016_0047 प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत् 03_016_0048 प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत् 03_016=0048 विष्णुरुवाच 03_016_0049 जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः 03_016_0050 ऐन्द्रं प्रार्थयते स्थानं तपःसिद्धेन कर्मणा 03_016_0051 सोऽहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम् 03_016_0052 वियुनज्मि देहाद्देवेन्द्र मुहूर्तं प्रतिपालय 03_016_0053 तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत् 03_016_0054 स पपात ततो भूमौ गिरिराज इवाहतः 03_016_0055 तस्यैतदस्थिसंघातं मायाविनिहतस्य वै 03_016_0056 इदं द्वितीयमपरं विष्णोः कर्म प्रकाशते 03_016_0057 नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता 03_016_0058 पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा 03_016=0058 युधिष्ठिर उवाच 03_016_0059 भगवन्विस्तरेणेमां कथां कथय तत्त्वतः 03_016_0060 कथं तेन सुरेशेन नष्टा वसुमती तदा 03_016_0061 योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा 03_016_0062 केन चैव प्रकारेण जगतो धरणी ध्रुवा 03_016_0063 शिवा देवी महाभागा सर्वसस्यप्ररोहिणी 03_016_0064 कस्य चैव प्रभावाद्धि योजनानां शतं गता 03_016_0065 केनैतद्वीर्यसर्वस्वं दर्शितं परमात्मनः 03_016_0066 एतत्सर्वं यथातत्त्वमिच्छामि द्विजसत्तम 03_016_0067 श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः 03_016=0067 लोमश उवाच 03_016_0068 यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर 03_016_0069 तत्सर्वमखिलेनेह श्रूयतां मम भाषतः 03_016_0070 पुरा कृतयुगे तात वर्तमानेऽभयंकरे 03_016_0071 यमत्वं कारयामास आदिदेवः पुरातनः 03_016_0072 यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः 03_016_0073 न तत्र म्रियते कश्चिज्जायते वा तथाच्युत 03_016_0074 वर्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम् 03_016_0075 गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः 03_016_0076 तथा पुरुषशार्दूल मानुषाश्च परंतप 03_016_0077 सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा 03_016_0078 एतस्मिन्संकुले तात वर्तमाने भयंकरे 03_016_0079 अतिभाराद्वसुमती योजनानां शतं गता 03_016_0080 सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना 03_016_0081 नारायणं वरं देवं प्रपन्ना शरणं गता 03_016=0081 पृथिव्युवाच 03_016_0082 भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह 03_016_0083 भारेणास्मि समाक्रान्ता न शक्नोमि स्म वर्तितुम् 03_016_0084 ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि 03_016_0085 शरणागतास्मि ते देव प्रसादं कुरु मे विभो 03_016=0085 लोमश उवाच 03_016_0086 तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः 03_016_0087 प्रोवाच वचनं हृष्टः श्रव्याक्षरसमीरितम् 03_016_0088 न ते महि भयं कार्यं भारार्ते वसुधारिणि 03_016_0089 अयमेवं तथा कुर्मि यथा लघ्वी भविष्यसि 03_016_0090 स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् 03_016_0091 ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः 03_016_0092 रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव 03_016_0093 धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत 03_016_0094 स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता 03_016_0095 योजनानां शतं वीर समुद्धरति सोऽक्षरः 03_016_0096 तस्यां चोद्धार्यमाणायां संक्षोभः समजायत 03_016_0097 देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः 03_016_0098 हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा 03_016_0099 न पर्यवस्थितः कश्चिद्देवो वा मानुषोऽपि वा 03_016_0100 ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया 03_016_0101 देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः 03_016_0102 उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् 03_016_0103 भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा 03_016_0104 लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम् 03_016_0105 समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते 03_016_0106 सैषा वसुमती कृत्स्ना योजनानां शतं गता 03_016_0107 किमेतत्किंप्रभावेण येनेदं व्याकुलं जगत् 03_016_0108 आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः 03_016=0108 ब्रह्मोवाच 03_016_0109 असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित् 03_016_0110 श्रूयतां यत्कृतेष्वेव संक्षोभो जायतेऽमराः 03_016_0111 योऽसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः 03_016_0112 तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते 03_016_0113 यैषा वसुमती कृत्स्ना योजनानां शतं गता 03_016_0114 समुद्धृता पुनस्तेन विष्णुना परमात्मना 03_016_0115 तस्यामुद्धार्यमाणायां संक्षोभः समजायत 03_016_0116 एवं भवन्तो जानन्तु छिद्यतां संशयश्च वः 03_016=0116 देवा ऊचुः 03_016_0117 क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् 03_016_0118 तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम् 03_016=0118 ब्रह्मोवाच 03_016_0119 हन्त गच्छत भद्रं वो नन्दने पश्यत स्थितम् 03_016_0120 एषोऽत्र भगवाञ्श्रीमान्सुपर्णः संप्रकाशते 03_016_0121 वाराहेणैव रूपेण भगवाँल्लोकभावनः 03_016_0122 कालानल इवाभाति पृथिवीतलमुद्धरन् 03_016_0123 एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते 03_016_0124 पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम् 03_016=0124 लोमश उवाच 03_016_0125 ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः 03_016_0126 पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम् 03_016=0126 वैशंपायन उवाच 03_016_0127 श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय 03_016_0128 लोमशादेशितेनाशु पथा जग्मुः प्रहृष्टवत् 03_016=0128 Colophon. % It may be noted that this passage is om. % also in the old Āraṇyakaparvan MS. belonging to % the Bombay Branch of the Royal Asiatic Society % (Bhau Daji collection No. 245). % After adhy. 153, B (for B1 see below) D (except % D1-3.5) S ins. the foll. addl. adhy.: 03_017=0000 वैशंपायन उवाच 03_017_0001 तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः 03_017_0002 कृष्णया सहितान्भ्रातॄनित्युवाच सहद्विजान् 03_017_0003 दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च 03_017_0004 मनसो ह्लादनीयानि वनानि च पृथक्पृथक् 03_017_0005 देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः 03_017_0006 यथाक्रमविशेषेण द्विजैः संपूजितानि च 03_017_0007 ऋषीणां पूर्वचरितं तथा कर्म विचेष्टितम् 03_017_0008 राजर्षीणां च चरितं कथाश्च विविधाः शुभाः 03_017_0009 शृण्वानास्तत्र तत्र स्म आश्रमेषु शिवेषु च 03_017_0010 अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः 03_017_0011 अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः 03_017_0012 यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः 03_017_0013 पर्वतेषु च रम्येषु सर्वेषु च सरःसु च 03_017_0014 उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः 03_017_0015 इला सरस्वती सिन्धुर्यमुना नर्मदा तथा 03_017_0016 नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः 03_017_0017 गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः 03_017_0018 हिमवान्पर्वतश्चैव नानाद्विजगणायुतः 03_017_0019 विशाला बदरी दृष्टा नरनारायणाश्रमः 03_017_0020 दिव्या पुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता 03_017_0021 यथाक्रमविशेषेण सर्वाण्यायतनानि च 03_017_0022 दर्शितानि द्विजश्रेष्ठा लोमशेन महात्मना 03_017_0023 इमं वैश्रवणावासं पुण्यं सिद्धनिषेवितम् 03_017_0024 कथं भीम गमिष्यामो गतिरन्तरधीयताम् 03_017_0025 एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी 03_017_0026 न शक्यो दुर्गमो गन्तुमितो वैश्रवणाश्रमात् 03_017_0027 अनेनैव पथा राजन्प्रतिगच्छ यथागतम् 03_017_0028 नरनारायणस्थानं बदरीत्यभिविश्रुतम् 03_017_0029 तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम् 03_017_0030 बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः 03_017_0031 अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः 03_017_0032 ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च 03_017_0033 एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुचिः 03_017_0034 सुखप्रह्लादनः शीतः पुष्पवर्षं ववर्ष च 03_017_0035 श्रुत्वा तु दिव्यमाकाशाद्वाचं सर्वे विसिस्मियुः 03_017_0036 ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः 03_017_0037 श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्योऽब्रवीत्तदा 03_017_0038 न शक्यमुत्तरं वक्तुमेवं भवतु भारत 03_017_0039 ततो युधिष्ठिरो राजा प्रतिजग्राह तद्वचः 03_017_0040 प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् 03_017_0041 भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः 03_017_0042 पाञ्चाल्या ब्राह्मणाश्चैव न्यवसन्त सुखं तदा 03_017=0042 Colophon. % After 3.175.11, B Dc Dn D4.6 ins. the foll. % passage, K3 ins. only lines 1-4 thereof: 03_018_0001 भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात् 03_018_0002 निघ्नन्नागशतप्राणो वने तस्मिन्महाभुजः 03_018_0003 मृगाणां सवराहाणां महिषाणां महाभुजः 03_018_0004 विनिघ्नंस्तत्र तत्रैव भीमो भीमपराक्रमः 03_018_0005 स मातङ्गशतप्राणो मनुष्यशतवारणः 03_018_0006 सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः 03_018_0007 वृक्षानुत्पाटयामास तरसा वै बभञ्ज च 03_018_0008 पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च 03_018_0009 पर्वताग्राणि वै मृद्नन्नादयानश्च विज्वरः 03_018_0010 प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम् 03_018_0011 वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः 03_018_0012 आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन् 03_018_0013 चिरसंबद्धदर्पस्तु भीमसेनो वने तदा 03_018_0014 गजेन्द्राश्च महासत्त्वा मृगेन्द्राश्च महाबलाः 03_018_0015 भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् 03_018_0016 क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा 03_018_0017 मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः 03_018_0018 स तत्र मनुजव्याघ्रो वने वनचरोपमः 03_018_0019 पद्भ्यामभिसमापेदे भीमसेनो महाबलः 03_018_0020 स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान् 03_018_0021 त्रासयन्सर्वभूतानि महासत्त्वपराक्रमः 03_018_0022 ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः 03_018_0023 अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः 03_018_0024 ततोऽमरवरप्रख्यो भीमसेनो महाबलः % [Correction! This insertion is found in D6 in % addition to the MSS. mentioned on p. 595. The % above list has been corrected accordingly.] % K4 D1.2 ins. after 3.177.14: K2 (om. lines 1-20) % ins. after 3.177.13 (cf. passage No. 32 below): 03_019=0000 सर्प उवाच 03_019_0001 धर्मं सर्वे प्रशंसन्ति देवा ब्रह्मर्षयस्तथा 03_019_0002 तस्मात्समासतो धर्मं कथयस्व ममानघ 03_019=0002 युधिष्ठिर उवाच 03_019_0003 सत्यं दमस्तपः शौचं संतोषो ह्रीः क्षमार्जवम् 03_019_0004 ज्ञानं शमो दया ध्यानमेष धर्मः सनातनः 03_019=0004 सर्प उवाच 03_019_0005 किं सत्यं प्रोच्यते राजन्को दमः संप्रकीर्तितः 03_019_0006 तपसो लक्षणं किं स्यात्किं तच्छौचमुदाहृतम् 03_019=0006 युधिष्ठिर उवाच 03_019_0007 सत्यं भूतहितं प्रोक्तं मनसो दमनं दमः 03_019_0008 तपः स्वधर्मवर्तित्वं शौचं संकरवर्जनम् 03_019=0008 सर्प उवाच 03_019_0009 संतोषः कः परः प्रोक्तः का च ह्रीः परिकीर्तिता 03_019_0010 क्षमा च का परा प्रोक्ता किं चार्जवमुदाहृतम् 03_019=0010 युधिष्ठिर उवाच 03_019_0011 संतोषो विषयत्यागो ह्रीरकार्यनिवर्तनम् 03_019_0012 क्षमा द्वंद्वसहिष्णुत्वमार्जवं समचित्तता 03_019=0012 सर्प उवाच 03_019_0013 किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः 03_019_0014 दया च का परा प्रोक्ता किं च ध्यानमुदाहृतम् 03_019=0014 युधिष्ठिर उवाच 03_019_0015 ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता 03_019_0016 दया भूतहितैषित्वं ध्यानं निर्विषयं मनः 03_019=0016 सर्प उवाच 03_019_0017 कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः 03_019_0018 कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः 03_019=0018 युधिष्ठिर उवाच 03_019_0019 क्रोधस्तु दुर्जयः शत्रुर्लोभो व्याधिरनन्तकः 03_019_0020 सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः 03_019=0020 सर्प उवाच 03_019_0021 को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः 03_019_0022 किमालस्यं च विज्ञेयं कश्च शोक इहोच्यते 03_019=0022 युधिष्ठिर उवाच 03_019_0023 मोहो धर्मविमूढत्वं मानस्त्वात्माभिमानिता 03_019_0024 धर्मनिष्क्रियतालस्यं शोकस्त्वज्ञानमुच्यते 03_019=0024 सर्प उवाच 03_019_0025 किं स्थैर्यं मुनिभिः प्रोक्तं किं तद्धैर्यमुदाहृतम् 03_019_0026 स्नानं च किं परं प्रोक्तं किं तद्दानमिहोच्यते 03_019=0026 युधिष्ठिर उवाच 03_019_0027 स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः 03_019_0028 स्नानं मनोमलत्यागो दानं त्वभयदक्षिणा 03_019=0028 सर्प उवाच 03_019_0029 कः पण्डितः पुमाञ्ज्ञेयः कश्च मूर्खो जनेश्वर 03_019_0030 संसारहेतुः कश्चास्य हृत्तापः कः परस्तथा 03_019=0030 युधिष्ठिर उवाच 03_019_0031 धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते 03_019_0032 कामः संसारहेतुश्च हृत्तापो मत्सरः परः 03_019=0032 सर्प उवाच 03_019_0033 कोऽहंकार इति प्रोक्तः कश्चिद्दम्भो जनेश्वर 03_019_0034 अभ्यसूया च का प्रोक्ता किं तत्पैशुन्यमुच्यते 03_019=0034 युधिष्ठिर उवाच 03_019_0035 मोहज्ञानमहंकारो दम्भो धर्मध्वजोच्छ्रयः 03_019_0036 धर्मद्वेषो ह्यसूया च पैशुन्यं परदूषणम् 03_019=0036 सर्प उवाच 03_019_0037 धर्मश्चार्थश्च कामश्च परस्परविरोधिनः 03_019_0038 तेषां नित्यविरोधित्वात्क्व नु स्यात्संगतं नृप 03_019=0038 युधिष्ठिर उवाच 03_019_0039 संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च 03_019_0040 यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् 03_019_0041 यदा भर्ता च भार्या च परस्परवशानुगौ 03_019_0042 तदा धर्मार्थकामानां त्रयाणामपि संगमः 03_019=0042 सर्प उवाच 03_019_0043 जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च 03_019_0044 ब्राह्मण्यं केन भवति प्रब्रूह्येतद्विनिश्चयम् 03_019=0044 युधिष्ठिर उवाच 03_019_0045 न जातिर्न कुलं तात न स्वाध्यायः श्रुतं न च 03_019_0046 कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् 03_019_0047 अनेके मुनयस्तात तिर्यग्योनिसमाश्रिताः 03_019_0048 स्वधर्माचारनिरता ब्रह्मलोकमितो गताः 03_019_0049 बहुना किमधीतेन नटस्येव दुरात्मनः 03_019_0050 तेनाधीतं श्रुतं तेन यो वृत्तमनुतिष्ठति 03_019_0051 कपालस्थं यथा तोयं श्वदृतौ च यथा पयः 03_019_0052 दुष्टं स्यात्स्थानदोषेण वृत्तहीने तथा श्रुतम् 03_019_0053 वृत्तं यत्नेन रक्ष्यं स्याद्वित्तमेति च याति च 03_019_0054 अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः 03_019_0055 किं कुलेनोपदिष्टेन विपुलेन दुरात्मनः 03_019_0056 कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु 03_019_0057 तस्माद्विद्धि महाराज वृत्तं ब्राह्मणलक्षणम् 03_019_0058 चतुर्वेदोऽपि दुर्वृत्तः शूद्रात्पापतरः स्मृतः 03_019_0059 योऽग्निहोत्रपरो दान्तः संतोषनियतः शुचिः 03_019_0060 तपःस्वाध्यायशीलश्च तं देवा ब्राह्मणं विदुः 03_019_0061 सर्वद्वंद्वसहो धीरः सर्वसङ्गविवर्जितः 03_019_0062 सर्वभूतहितो मैत्रस्तं देवा ब्राह्मणं विदुः 03_019_0063 येन केनचिदाच्छन्नो येन केनचिदासितः 03_019_0064 यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः 03_019_0065 योऽहेरिव गणाद्भीतो सन्मानान्मरणादिव 03_019_0066 कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः % After 3.178.28, K2.4 ins.: 03_020=0000 सर्प उवाच 03_020_0001 उक्तास्ते सर्वशस्तात प्रश्नाः प्रश्नविदां वर 03_020_0002 इदानीमेष मुञ्चामि भ्रातरं ते वृकोदरम् 03_020=0002 वैशंपायन उवाच 03_020_0003 नहुषेण ततो मुक्तं भीममाश्लिष्य सोदरम् 03_020_0004 युधिष्ठिरोऽपि धर्मात्मा नहुषं प्रत्यपूजयत् 03_020_0005 नहुषोऽपि मुनेः शापाद्विमुक्तः प्रीतमानसः 03_020_0006 दिव्यरूपधरः श्रीमान्प्रत्युवाच युधिष्ठिरम् 03_020_0007 संभाष्यं साधुभिः पुण्यमिति वै वैदिकी श्रुतिः 03_020_0008 सर्पत्वात्पश्य मुक्तोऽहं त्वया संभाष्य साधुना 03_020_0009 धर्मं किल नराः कृत्वा लभन्ते सत्सुतानिह 03_020_0010 धर्मेण कः कृतो धर्मो येन लब्धो भवान्सुतः 03_020_0011 न केवलं प्रजा धन्या यासां राजन्नृपो भवान् 03_020_0012 धर्मोऽपि धन्यो धर्मज्ञ यस्य पुत्रस्त्वमीदृशः 03_020_0013 दृष्टाः श्रुताश्च बहवो नृपा धर्मपरायणाः 03_020_0014 न श्रुतो न च दृष्टो मे धर्मज्ञस्त्वादृशो नृपः 03_020=0014 युधिष्ठिर उवाच 03_020_0015 सभाग्योऽहं महाभाग यस्य तुष्टो भवान्गुणैः 03_020_0016 नासभाग्यस्य तुष्यन्ति देवकल्पा भवादृशाः 03_020_0017 किं तु कौतूहलं तात मम पार्थिवसत्तम 03_020_0018 अतः पृच्छामि सौहार्दात्त्वामहं नाभ्यसूयया 03_020_0019 सर्वशास्त्रार्थतत्त्वज्ञं त्रैलोक्येश्वरपूजितम् 03_020_0020 कथं त्वामाविशन्मोहः प्राकृतं पुरुषं यथा 03_020=0020 नहुष उवाच 03_020_0021 श्रुतशीलादिभिर्युक्तं धार्मिकं तपसि स्थितम् 03_020_0022 सुप्राज्ञमपि कौन्तेय ऋद्धिर्मोहयते नरम् 03_020_0023 हीनाभिजनवृत्तोऽपि न स राजास्ति कश्चन 03_020_0024 यस्य चेतसि राजेन्द्र करोति न मदः पदम् 03_020_0025 यथाग्नौ ध्रुवमुष्णत्वमनिले चलनं यथा 03_020_0026 यथा शशिनि शीतत्वं तथैश्वर्ये ध्रुवो मदः 03_020_0027 ऐश्वर्यतिमिरं चक्षुर्न तत्पश्यति निर्मलम् 03_020_0028 पश्चाद्विमलतां याति विनिपाताञ्जनाञ्जितम् 03_020_0029 वर्तमानः सुखे स्वर्गे नावैतीति मतिर्मम 03_020_0030 सोऽहमैश्वर्यमोहेन यदाविष्टो युधिष्ठिर 03_020_0031 पतितः प्रतिसंबुद्धः सांप्रतं बोधयामि वः 03_020_0032 लोकद्वयहितं वक्तुं ज्ञातुं को वा न पण्डितः 03_020_0033 तत्क्रियानुविधानत्वे मुनयोऽपि न पण्डिताः 03_020_0034 तस्माल्लोकद्वयस्येष्टं कर्तव्यं ते नराधिप 03_020_0035 गुह्यमेतन्महाबाहो कथितं ते मयाखिलम् 03_020_0036 द्विजाश्च नावमन्तव्यास्त्रैलोक्येश्वरपूजिताः 03_020_0037 देववत्पूजनीयाश्च दानमानार्चनादिभिः 03_020_0038 यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः 03_020_0039 क्षयी चापादितश्चन्द्रः को न नश्येत्प्रकोप्य तान् 03_020_0040 लोकानन्यान्सृजेयुर्ये लोकपालांश्च कोपिताः 03_020_0041 देवान्कुर्युरदेवांश्च कः क्षुण्वंस्तान्समृध्नुयात् 03_020_0042 यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा 03_020_0043 ब्रह्म चैव धनं येषां को हिंस्यात्ताञ्जिजीविषुः 03_020_0044 प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् 03_020_0045 एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं परम् % K2 B2-4 Dc Dn D3 (the lost MS. having sections % 1-36 only on suppl. fol. sec. m.).4.6 G3 ins. the foll. % passage after adhy. 190: K4 D1.2.3 (orig.) ins. it % after adhy. 206 (K4 D1.2 reading sections 1-36 % after section 158): 03_021: 1 03_021: वैशंपायन उवाच । 03_021: मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन् । ऋषिः केन 03_021: दीर्घायुरासीद्बकः ॥1॥ मार्कण्डेयस्तु तान्सर्वानुवाच । महातपा 03_021: दीर्घायुश्च बको राजर्षिः । नात्र कार्या विचारणा ॥2॥ 03_021: एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत । 03_021: मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥3॥ 03_021: बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ । 03_021: सखायौ देवराजस्य तावृषी लोकसंमतौ ॥4॥ 03_021: एतदिच्छामि भगवन्बकशक्रसमागमम् । 03_021: सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥5॥ 03_021: मार्कण्डेय उवाच । 03_021: वृत्ते देवासुरे राजन्संग्रामे लोमहर्षणे । 03_021: त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत् ॥6॥ 03_021: सम्यग्वर्षति पर्जन्यः सस्यसपद उत्तमाः । 03_021: निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः ॥7॥ 03_021: मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः । 03_021: ताः प्रजा मुदिताः सर्वा दृष्ट्वा बलनिषूदनः ॥8॥ 03_021: ततस्तु मुदितो राजन्देवराजः शतक्रतुः । 03_021: ऐरावतं समास्थाय ताः पश्यन्मुदिताः प्रजाः ॥9॥ 03_021: आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः । 03_021: नगराणि समृद्धानि खेटाञ्जनपदांस्तथा ॥10॥ 03_021: प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः । 03_021: उदपानं प्रपा वापी तडागानि सरांसि च ॥11॥ 03_021: नानाव्रतसमाचारैः सेवितानि द्विजोत्तमैः । 03_021: ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्शतक्रतुः ॥12॥ 03_021: तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले । 03_021: पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥13॥ 03_021: तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् । 03_021: तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥14॥ 03_021: बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् । 03_021: पाद्यासनार्घदानेन फलमूलैरथार्चयत् ॥15॥ 03_021: सुखोपविष्टो वरदस्ततस्तु बलसूदनः । 03_021: ततः प्रश्नं बकं देव उवाच त्रिदशेश्वरः ॥16॥ 03_021: शतं वर्षसहस्राणि मुने जातस्य तेऽनघ । 03_021: समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम् ॥17॥ 03_021: बक उवाच । 03_021: अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । 03_021: असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम् ॥18॥ 03_021: पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि । 03_021: परेष्वायत्तता कृच्छ्रं किं नु दुःखतरं ततः ॥19॥ 03_021: नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे । 03_021: अर्थैर्विहीनः पुरुषः परैः संपरिभूयते ॥20॥ 03_021: अकुलानां कुले भावं कुलीनानां कुलक्षयम् । 03_021: संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥21॥ 03_021: अपि प्रत्यक्षमेवैतत्तव देव शतक्रतो । 03_021: अकुलानां समृद्धानां कथं कुलविपर्ययः ॥22॥ 03_021: देवदानवगन्धर्वमनुष्योरगराक्षसाः । 03_021: प्राप्नुवन्ति विपर्यासं किं नु दुःखतरं ततः ॥23॥ 03_021: कुले जाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः । 03_021: आढ्यैर्दरिद्रावमताः किं नु दुःखतरं ततः । 03_021: लोके वैधर्म्यमेतत्तु दृश्यते बहुविस्तरम् ॥24॥ 03_021: हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः । 03_021: बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ॥25॥ 03_021: इन्द्र उवाच । 03_021: पुनरेव महाभाग देवर्षिगणसेवित । 03_021: समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम् ॥26॥ 03_021: बक उवाच । 03_021: अष्टमे द्वादशे वापि शाकं यः पचते गृहे । 03_021: कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ॥27॥ 03_021: यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् । 03_021: अपि शाकं पचानस्य सुखं वै मघवन्गृहे ॥28॥ 03_021: अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन । 03_021: फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥29॥ 03_021: परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः । 03_021: सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥30॥ 03_021: श्ववत्कीलालपो यस्तु परान्नं भोक्तुमिच्छति । 03_021: धिगस्तु तस्य तद्भुक्तं कृपणस्य दुरात्मनः ॥31॥ 03_021: यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः । 03_021: शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥32॥ 03_021: अतो मृष्टतरं नान्यत्पूतं किंचिच्छतक्रतो । 03_021: दत्त्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः ॥33॥ 03_021: यावतो ह्यन्धसः पिण्डानश्नाति सततं द्विजः । 03_021: तावतां गोसहस्राणां फलं प्राप्नोति दायकः ॥34॥ 03_021: यदेनो यौवनकृतं तत्सर्वं नश्यते ध्रुवम् । 03_021: सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् । 03_021: यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात् ॥35॥ 03_021: मार्कण्डेय उवाच । 03_021: एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः । 03_021: बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥36॥ 03_021: Colophon. 03_021: 2 03_021: वैशंपायन उवाच । 03_021: ततः पाण्डवाः पुनर्मार्कण्डेयमूचुः । कथितं ब्राह्मणमहाभाग्यम् । 03_021: राजन्यमहाभाग्यमिदानीं शुश्रूषामाह इति ॥37॥ 03_021: तानुवाच मार्कण्डेयो महर्षिः । श्रूयतामिदानीं राजन्यानां महाभाग्यमिति ॥38॥ 03_021: कुरूणामन्यतमः सुहोत्रो नाम राजा महर्षीनभिगम्य 03_021: निवृत्य रथस्थमेव राजानमौशीनरं शिबिं ददर्शाभिमुखम् ॥39॥ 03_021: तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन 03_021: परस्परेण तुल्यात्मानौ विदित्वान्योन्यस्य पन्थानं न ददतुः ॥40॥ 03_021: तत्र नारदः प्रादुरासीत् । किमिदं भवन्तौ परस्परस्य पन्थानमावृत्य 03_021: तिष्ठत इति ॥41॥ तावूचतुर्नारदम् । नैतद्भगवन् । पूर्वकर्मकर्त्रादिभिर् 03_021: विशिष्टस्य पन्था उपदिश्यते समर्थाय वा । आवां च सख्यं 03_021: परस्परेणोपगतौ । तच्चावधानतोऽत्युत्कृष्टमधरोत्तरं परिभ्रष्टम् ॥42॥ 03_021: नारदस्त्वेवमुक्तः श्लोकत्रयमपठत् ॥43॥ 03_021: क्रूरः कौरव्य मृदवे मृदुः क्रूरे च कौरव । 03_021: साधुश्चासाधवे साधुः साधवे नाप्नुयात्कथम् ॥44॥ 03_021: कृतं शतगुणं कुर्यान्नास्ति देवेषु निर्णयः । 03_021: औशीनरः साधुशीलो भवतो वै महीपतिः ॥45॥ 03_021: जयेत्कदर्यं दानेन सत्येनानृतवादिनम् । 03_021: क्षमया क्रूरकर्माणमसाधुं साधुना जयेत् ॥46॥ 03_021: तदुभावेव भवन्तावुदारौ । य इदानीं भवद्भ्यामन्यतमः सोऽपसर्पतु । 03_021: एतद्वै निदर्शनम् । इत्युक्त्वा तूष्णीं नारदो बभूव ॥47॥ 03_021: एतच्छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा पन्थानं दत्त्वा बहुकर्मभिः 03_021: प्रशस्य प्रययौ ॥48॥ तदेतद्राज्ञो महाभाग्यमप्युक्तवान् 03_021: नारदः ॥49॥ 03_021: Colophon. 03_021: 3 03_021: मार्कण्डेय उवाच । 03_021: इदमन्यच्छ्रूयताम् । ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत 03_021: आसां चक्रे ॥50॥ गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् । भो राजन्गुर्वर्थं 03_021: भिक्षेयं समयादिति ॥51॥ राजोवाच । ब्रवीतु भगवान्समयम् 03_021: इति ॥52॥ 03_021: ब्राह्मण उवाच । 03_021: विद्वेषणं परमं जीवलोके 03_021: कुर्यान्नरः पार्थिव याच्यमानः । 03_021: तं त्वां पृच्छामि कथं तु राजन् 03_021: दद्याद्भवान्दयितं च मेऽद्य ॥53॥ 03_021: राजोवाच । 03_021: न चानुकीर्तये दत्त्वा 03_021: अयाच्यमर्थं न च संशृणोमि । 03_021: प्राप्यमर्थं च संश्रुत्य 03_021: तं चापि दत्त्वा सुसुखी भवामि ॥54॥ 03_021: ददामि ते रोहिणीनां सहस्रं 03_021: प्रियो हि मे ब्राह्मणो याचमानः । 03_021: न मे मनः कुप्यति याचमाने 03_021: दत्तं न शोचामि कदाचिदर्थम् ॥55॥ 03_021: इत्युक्त्वा ब्राह्मणाय राजा गोसहस्रं ददौ । प्राप्तवांश्च गवां सहस्रं 03_021: ब्राह्मण इति ॥56॥ 03_021: Colophon. 03_021: 4 03_021: वैशंपायन उवाच । 03_021: भूय एव महाभाग्यं कथ्यतामित्यब्रवीत्पाण्डवः ॥57॥ 03_021: अथाचष्ट मार्कण्डेयः । महाराज वृषदर्भसेदुकनामानौ राजानौ 03_021: नीतिमार्गरतावस्त्रोपास्त्रकृतिनौ ॥58॥ सेदुको वृषदर्भस्य बालस्यैव 03_021: उपांशुव्रतमभ्यजानात् । कुप्यमदेयं ब्राह्मणस्य ॥59॥ अथ तं सेदुकं 03_021: ब्राह्मणः कश्चिद्वेदाध्ययनसंपन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान् । 03_021: अश्वसहस्रं मे भगवान्ददात्विति ॥60॥ तं सेदुको ब्राह्मणमब्रवीत् । 03_021: नास्ति संभवो गुर्वर्थं दातुमिति । स त्वं गच्छ वृषदर्भसकाशम् । 03_021: राजा परमधर्मज्ञः । ब्राह्मण तं भिक्षस्व । स ते दास्यति । तस्यैतदुपांशुव्रतम् 03_021: इति ॥61॥ अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रम् 03_021: अयाचत । स राजा तं कशेनाताडयत् । तं ब्राह्मणोऽब्रवीत् । किं 03_021: हंस्यनागसं मामिति ॥62॥ एवमुक्त्वा तं शपन्तं राजाह । विप्र किं 03_021: यो न ददाति तुभ्यम् । उताहो स्विद्ब्राह्मण्यमेतत् ॥63॥ ब्राह्मण 03_021: उवाच । राजाधिराज तव समीपं सेदुकेन प्रेषितो भिक्षितुमागतः । 03_021: तेनानुशिष्टेन मया त्वं भिक्षितोऽसि ॥64॥ राजोवाच । पूर्वाह्णे ते 03_021: दास्यामि । यो मेऽद्य बलिरागमिष्यति । यो हन्यते कशया कथं 03_021: मोघं क्षेपणं तस्य स्यात् ॥65॥ इत्युक्त्वा ब्राह्मणाय दैवसिकामुत्पत्तिं 03_021: प्रादात् । अधिकस्याश्वसहस्रस्य मूल्यमेवादादिति ॥66॥ 03_021: Colophon. 03_021: 5 03_021: मार्कण्डेय उवाच । 03_021: देवानां कथा संजाता । महीतलं गत्वा महीपतिं शिबिमौशीनरं 03_021: साध्वेनं शिबिं जिज्ञास्याम इति ॥67॥ एवं भो इत्युक्त्वा अग्नीन्द्राव् 03_021: उपतिष्ठेताम् । अग्निः कपोतरूपेण । तमभ्यधावदामिषार्थमिन्द्रः 03_021: श्येनरूपेण ॥68॥ अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं 03_021: न्यपतत् ॥69॥ 03_021: अथ पुरोहितो राजानमब्रवीत् । प्राणरक्षणार्थं श्येनाद्भीतो 03_021: भवन्तं प्राणार्थी प्रपद्यते । वसु ददातु । अन्तवान्पार्थिवोऽस्य 03_021: निष्कृतिं कुर्यात् । घोरं कपोतस्य निपातमाहुः ॥70॥ 03_021: अथ कपोतो राजानमब्रवीत् । प्राणरक्षार्थं श्येनाद्भीतो भवन्तं 03_021: प्राणरक्षार्थी प्रपद्ये । अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां 03_021: प्रपद्ये । स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि । तपसा दमेन 03_021: युक्तमाचार्यस्याप्रतिकूलभाषिणम् । एवंयुक्तमपापं मां विद्धि ॥71॥ 03_021: गदामि वेदान्विचिनोमि छन्दः 03_021: सर्वे वेदा अक्षरशो मे अधीताः । 03_021: न साधु दानं श्रोत्रियस्य प्रदानं 03_021: मा प्रादाः श्येनाय न कपोतोऽस्मि ॥72॥ 03_021: अथ श्येनो राजानमब्रवीत् ॥73॥ 03_021: पर्यायेण वसतिर्वा भवेषु 03_021: सर्गे जातः पूर्वमस्मात्कपोतात् । 03_021: त्वमाददानोऽथ कपोतमेनं 03_021: मा त्वं राजन्विघ्नकर्ता भवेथाः ॥74॥ 03_021: राजोवाच । 03_021: केनेदृशी जातु परा हि दृष्टा 03_021: वागुच्यमाना शकुनेन संस्कृता । 03_021: यां वै कपोतो वदते यां च श्येन 03_021: उभौ विदित्वा कथमस्तु साधु ॥75॥ 03_021: नास्य वर्षं वर्षति वर्षकाले 03_021: नास्य बीजं रोहति काल उप्तम् । 03_021: भीतं प्रपन्नं यो हि ददाति शत्रवे 03_021: न त्राणं लभेत्त्राणमिच्छन्स काले ॥76॥ 03_021: जाता ह्रस्वा प्रजा प्रमीयते 03_021: सदा न वासं पितरोऽस्य कुर्वते । 03_021: भीतं प्रपन्नं यो ददाति शत्रवे 03_021: नास्य देवाः प्रतिगृह्णन्ति हव्यम् ॥77॥ 03_021: मोघमन्नं विन्दति चाप्रचेताः 03_021: स्वर्गाल्लोकाद्भ्रश्यति शीघ्रमेव । 03_021: भीतं प्रपन्नं यो हि ददाति शत्रवे 03_021: सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥78॥ 03_021: उक्षाणं पक्त्वा सह ओदनेन 03_021: अस्मात्कपोतात्प्रति ते नयन्तु । 03_021: यस्मिन्देशे रमसेऽतीव श्येन 03_021: तत्र मांसं शिबयस्ते वहन्तु ॥79॥ 03_021: श्येन उवाच । 03_021: नोक्षाणो राजन्प्रार्थयेयं न चान्यद् 03_021: अस्मान्मांसमधिकं वा कपोतात् । 03_021: देवैर्दत्तः सोऽद्य ममैष भक्षस् 03_021: तन्मे ददस्व शकुनानामभावात् ॥80॥ 03_021: राजोवाच । 03_021: उक्षाणं वेह तमनूनं नयन्तु 03_021: ते पश्यन्तु पुरुषा ममैव । 03_021: भयाहितस्य दायं ममान्तिकात्त्वां 03_021: प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः ॥81॥ 03_021: त्यजे प्राणान्नैव दद्यां कपोतं 03_021: सौम्यो ह्ययं किं न जानासि श्येन । 03_021: यथा क्लेशं मा कुरुष्वेह सौम्य 03_021: नाहं कपोतमर्पयिष्ये कथंचित् ॥82॥ 03_021: यथा मां वै साधुवादैः प्रसन्नाः 03_021: प्रशंसेयुः शिबयः कर्मणा तु । 03_021: यथा श्येन प्रियमेव कुर्यां 03_021: प्रशाधि मां यद्वदेस्तत्करोमि ॥83॥ 03_021: श्येन उवाच । ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन् 03_021: मासं कपोतेन समम् । तथा तस्मात्साधु त्रातः कपोतः । प्रशंसेयुश्च 03_021: शिबयः । कृतं च प्रियं स्यान्ममेति ॥84॥ 03_021: अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् । गुरुतर 03_021: एव कपोत आसीत् ॥85॥ पुनरन्यमुच्चकर्त । गुरुतर एव 03_021: कपोतः ॥86॥ एवं सर्वं समधिगत्य शरीरं तुलायामारोपयामास । 03_021: तत्तथापि गुरुतर एव कपोत आसीत् ॥87॥ अथ राजा स्वयमेव 03_021: तुलामारुरोह । न च व्यलीकमासीद्राज्ञः ॥88॥ एतद्वृत्तान्तं दृष्ट्वा 03_021: त्रात इत्युक्त्वा प्रालीयत श्येनः ॥89॥ अथ राजा अब्रवीत् ॥90॥ 03_021: कपोतं विद्युः शिबयस्त्वां कपोत 03_021: पृच्छामि ते शकुने को नु श्येनः । 03_021: नानीश्वर ईदृशं जातु कुर्याद् 03_021: एतं प्रश्नं भगवन्मे विचक्ष्व ॥91॥ 03_021: कपोत उवाच । 03_021: वैश्वानरोऽहं ज्वलनो धूमकेतुर् 03_021: अथैव श्येनो वज्रहस्तः शचीपतिः । 03_021: साधु ज्ञातुं त्वामृषभं सौरथेय नौ 03_021: जिज्ञासया त्वत्सकाशं प्रपन्नौ ॥92॥ 03_021: यामेतां पेशीं मम निष्क्रयाय 03_021: प्रादाद्भवानसिनोत्कृत्य राजन् । 03_021: एतद्वो लक्ष्म शिवं करोमि 03_021: हिरण्यवर्णं रुचिरं पुण्यगन्धम् ॥93॥ 03_021: एतासां प्रजानां पालयिता यशस्वी 03_021: सुरर्षीणामथ संमतो भृशम् । 03_021: एतस्मात्पार्श्वात्पुरुषो जनिष्यति 03_021: कपोतरोमेति च तस्य नाम ॥94॥ 03_021: कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृप । वृषसंहननं 03_021: यशोदीप्यमानं द्रष्टासि शूरवृषभं सौरथानाम् ॥95॥ 03_021: Colophon. 03_021: 6 03_021: वैशंपायन उवाच । 03_021: भूय एव महाभाग्यं कथ्यताम् । इत्यब्रवीत्पाण्डवो मार्कण्डेयम् 03_021: ॥96॥ 03_021: अथाचष्ट मार्कण्डेयः । अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः 03_021: प्रागच्छन् । भ्रातरश्चास्य प्रतर्दनो वसुमनाः शिबिरौशीनर इति ॥97॥ 03_021: स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात् । ते च नारदमागच्छन्तम् 03_021: अभिवाद्यारोहतु भवान्रथमित्यब्रुवन् ॥98॥ तांस्तथेत्युक्त्वा 03_021: रथमारुरोह ॥99॥ 03_021: अथ तेषामेकः सुरर्षिं नारदमब्रवीत् । प्रसाद्य भगवन्तं किंचिद् 03_021: इच्छेयं प्रष्टुमिति ॥100॥ पृच्छ । इत्यब्रवीदृषिः ॥101॥ 03_021: सोऽब्रवीत् । आयुष्मन्तः सर्वगुणप्रमुदिताः । अथायुष्मन्तं 03_021: स्वर्गस्थानं चतुर्भिर्यातव्यं स्यात्कोऽवतरेत् ॥102॥ अयमष्टकोऽवतरेत् । 03_021: इत्यब्रवीदृषिः ॥103॥ किं कारणम् । इत्यपृच्छत् ॥104॥ 03_021: अथाचष्ट । अष्टकस्य गृहे मया उषितम् । स मां रथेनानुप्रावहत् ॥105॥ 03_021: अथापश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि 03_021: ॥106॥ तमहमपृच्छम् । कस्येमा गाव इति ॥107॥ सोऽब्रवीत् । 03_021: मया निसृष्टा इत्येताः ॥108॥ तेनैव स्वयं श्लाघति कथितेन । एषोऽवतरेत् 03_021: ॥109॥ 03_021: अथ त्रिभिर्यातव्यम् । सांप्रतं कोऽवतरेत् ॥110॥ प्रतर्दनः । 03_021: इत्यब्रवीदृषिः ॥111॥ तत्र किं कारणम् ॥112॥ प्रतर्दनस्यापि गृहे 03_021: मयोषितम् । स मां रथेनानुप्रावहत् ॥113॥ अथैनं ब्राह्मणो भिक्षेत । 03_021: अश्वं मे ददातु भवान् ॥114॥ निवृत्तो दास्यामि । इत्यब्रवीद्ब्राह्मणम् 03_021: ॥115॥ त्वरितमेव दीयताम् । इत्यब्रवीद्ब्राह्मणः ॥116॥ त्वरितम् 03_021: एव ॥117॥ स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत् ॥118॥ 03_021: अथान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् ॥119॥ तथैव चैनमुक्त्वा 03_021: वामपार्ष्णिमभ्यदात् ॥120॥ अथ प्रायात् । पुनरपि चान्योऽप्यश्वार्थी 03_021: ब्राह्मण आगच्छत् । त्वरितोऽथ तस्मै अपनह्य वामं धुर्यमददत् 03_021: ॥121॥ अथ प्रयात् । पुनरन्य आगच्छदश्वार्थी ब्राह्मणः ॥ तमब्रवीत् । 03_021: अतियातो दास्यामि ॥122॥ त्वरितमेव मे दीयताम् । 03_021: इत्यब्रवीद्ब्राह्मणः ॥123॥ तस्मै दत्त्वाश्वं रथधुरं गृह्णता व्याहृतम् । 03_021: ब्राह्मणानां सांप्रतं नास्ति किंचिदिति ॥124॥ य एष ददाति चासूयति 03_021: च तेन व्याहृतेन तथावतरेत् ॥125॥ 03_021: अथ द्वाभ्यां यातव्यमिति कोऽवतरेत् ॥126॥ वसुमना अवतरेत् । 03_021: इत्यब्रवीदृषिः ॥127॥ किं कारणम् । इत्यपृच्छत् ॥128॥ 03_021: अथाचष्ट नारदः । अहं परिभ्रमन्वसुमनसो गृहमुपस्थितः । स्वस्तिवचनम् 03_021: आसीत् । पुष्परथस्य प्रयोजनेन तमहमन्वगच्छम् । स्वस्तिवाचितेषु 03_021: ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः । तमहं रथं प्राशंसम् 03_021: ॥129॥ अथ राजाब्रवीत् । भगवता रथः प्रशस्तः । एष भगवतो 03_021: रथ इति ॥130॥ अथ कदाचित्पुनरप्यहमुपस्थितः । पुनरेव च रथप्रयोजनम् 03_021: आसीत् ॥131॥ सम्यगयमेष भगवतः । इत्येवं राजाब्रवीद् 03_021: इति ॥132॥ पुनरेव तृतीयं स्वस्तिवाचनं समभावयम् ॥133॥ अथ 03_021: राजा ब्राह्मणानां दर्शयन्मामभिप्रेक्ष्याब्रवीत् । अथो भगवता 03_021: पुष्परथस्य स्वस्तिवाचनानि सुष्ठु संभावितानि ॥134॥ एतेन द्रोहवचनेनावतरेत् 03_021: ॥135॥ 03_021: अथैकेन यातव्यं स्यात्कोऽवतरेत् ॥136॥ पुनर्नारद आह । 03_021: शिबिर्यायात् । अहमवतरेयम् ॥137॥ अत्र किं कारणम् । इत्यब्रवीत् ॥138॥ 03_021: असावहं शिबिना समो नास्मि ॥139॥ यतो ब्राह्मणः कश्चिद् 03_021: एनमब्रवीत् । शिबे अन्नार्थ्यस्मीति ॥140॥ तमब्रवीच्छिबिः । किं 03_021: क्रियताम् । आज्ञापयतु भवानिति ॥141॥ अथैनं ब्राह्मणोऽब्रवीत् । 03_021: य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति । तमेनं संस्कुरु । 03_021: अन्नं चोपपादय । ततोऽहं प्रतीक्ष्य इति ॥142॥ ततः पुत्रं प्रमाथ्य 03_021: संस्कृत्य विधिना साधयित्वा पात्र्यामर्पयित्वा शिरसा प्रतिगृह्य 03_021: ब्राह्मणममृगयत् ॥143॥ अथास्य मृगयमाणस्य कश्चिदाचष्ट । एष 03_021: ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं 03_021: स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति ॥144॥ अथ शिबिस्तथैवाविकृतमुखवर्णो 03_021: नगरं प्रविश्य ब्राह्मणं तमब्रवीत् । सिद्धं भगवन्न् 03_021: अन्नमिति ॥145॥ ब्राह्मणो न किंचिद्व्याजहार । विस्मयादधोमुखश् 03_021: चासीत् ॥146॥ ततः प्रासादयद्ब्राह्मणम् । भगवन्भुज्यतामिति 03_021: ॥147॥ मुहूर्तादुद्वीक्ष्व शिबिमब्रवीत् । त्वमेवैतदशानेति ॥148॥ 03_021: तत्राह । तथा । इति ॥149॥ शिबिस्तथैवाविमना महित्वा कपालम् 03_021: अभ्युद्धार्य भोक्तुमैच्छत् ॥150॥ अथास्य ब्राह्मणो हस्तमगृह्णात् । 03_021: अब्रवीच्चैनम् । जितक्रोधोऽसि । न ते किंचिदपरित्याज्यं ब्राह्मणार्थे 03_021: ॥151॥ ब्राह्मणोऽपि तं महाभागं सभाजयत् ॥152॥ स ह्युद्वीक्ष्यमाणः 03_021: पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलंकृतम् 03_021: ॥153॥ सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥154॥ 03_021: तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति ॥155॥ 03_021: तस्मिन्नन्तर्हिते अमात्या राजानमूचुः । किं प्रेप्सुना भवता इदमेवं 03_021: जानता कृतमिति ॥156॥ 03_021: शिबिरुवाच । 03_021: नैवाहमेतद्यशसे ददानि 03_021: न चार्थहेतोर्न च भोगतृष्णया । 03_021: पापैरनासेवित एष मार्ग 03_021: इत्येवमेतत्सकलं करोमि ॥157॥ 03_021: सद्भिः सदाध्यासितं तु प्रशस्तं 03_021: तस्मात्प्रशस्तं श्रयते मतिर्मे । 03_021: एतन्महाभाग्यवरं शिबेस्तु 03_021: तस्मादहं वेद यथावदेतत् ॥158॥ 03_021: Colophon. % [Correction! In the footnote on p. 677 (marked % by {POINTING HAND}) K1 is wrongly included among the MSS. % which have this insertion. This mistake has been % rectified in the list given above (p.1067 f.).] % K2 B Dc Dn D3-6 ins. after adhy. 221 (for G2.4 % see below): 03_022=0000 युधिष्ठिर उवाच 03_022_0001 भगवञ्श्रोतुमिच्छामि नामान्यस्य महात्मनः 03_022_0002 त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम 03_022=0002 वैशंपायन उवाच 03_022_0003 इत्युक्तः पाण्डवेयेन महात्मा ऋषिसंनिधौ 03_022_0004 उवाच भगवांस्तत्र मार्कण्डेयो महातपाः 03_022=0004 मार्कण्डेय उवाच 03_022_0005 आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः 03_022_0006 मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः 03_022_0007 कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः 03_022_0008 शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः 03_022_0009 अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा 03_022_0010 दीप्तशक्तिः प्रशान्तात्मा भद्रकृत्कूटमोहनः 03_022_0011 षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः 03_022_0012 कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः 03_022_0013 प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः 03_022_0014 सुव्रतो ललितश्चैव बालक्रीडनकप्रियः 03_022_0015 खचारी ब्रह्मचारी च शूरः शरवणोद्भवः 03_022_0016 विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा 03_022_0017 वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु 03_022_0018 नामान्येतानि दिव्यानि कार्त्तिकेयस्य यः पठेत् 03_022_0019 स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः 03_022=0019 मार्कण्डेय उवाच 03_022_0020 स्तोष्यामि देवैरृषिभिश्च जुष्टं 03_022_0021 शक्त्या गुहं नामभिरप्रमेयम् 03_022_0022 षडाननं शक्तिधरं सुवीरं 03_022_0023 निबोध चैतानि कुरुप्रवीर 03_022_0024 ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च 03_022_0025 ब्रह्मेशयो ब्रह्मवतां वरिष्ठः 03_022_0026 ब्रह्मप्रियो ब्राह्मणसव्रती त्वं 03_022_0027 ब्रह्मज्ञो वै ब्राह्मणानां च नेता 03_022_0028 स्वाहा स्वधा त्वं परमं पवित्रं 03_022_0029 मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः 03_022_0030 संवत्सरस्त्वमृतवश्च षड्वै 03_022_0031 मासार्धमासावयनं दिशश्च 03_022_0032 त्वं पुष्कराक्षस्त्वरविन्द्वक्त्रः 03_022_0033 सहस्रवक्त्रोऽसि सहस्रबाहुः 03_022_0034 त्वं लोकपालः परमं हविश्च 03_022_0035 त्वं भावनः सर्वसुरासुराणाम् 03_022_0036 त्वमेव सेनाधिपतिः प्रचण्डः 03_022_0037 प्रभुर्विभुश्चाप्यथ शत्रुजेता 03_022_0038 सहस्रभूस्त्वं धरणी त्वमेव 03_022_0039 सहस्रतुष्टिश्च सहस्रभुक्च 03_022_0040 सहस्रशीर्षस्त्वमनन्तरूपः 03_022_0041 सहस्रपात्त्वं गुह शक्तिधारी 03_022_0042 गङ्गासुतस्त्वं स्वमतेन देव 03_022_0043 स्वाहामहीकृत्तिकानां तथैव 03_022_0044 त्वं क्रीडसे षण्मुख कुक्कुटेन 03_022_0045 यथेष्टनानाविधकामरूपी 03_022_0046 दीक्षासि सोमो मरुतः सदैव 03_022_0047 धर्मोऽसि वायुरचलेन्द्र इन्द्रः 03_022_0048 सनातनानामपि शाश्वतस्त्वं 03_022_0049 प्रभुः प्रभूणामपि चोग्रधन्वा 03_022_0050 ऋतस्य कर्ता दितिजान्तकस्त्वं 03_022_0051 जेता रिपूणां प्रवरः सुराणाम् 03_022_0052 सूक्ष्मं तपस्तत्परमं त्वमेव 03_022_0053 परावरज्ञोऽसि परावरस्त्वम् 03_022_0054 धर्मस्य कामस्य परस्य चैव 03_022_0055 त्वत्तेजसा कृत्स्नमिदं महात्मन् 03_022_0056 व्याप्तं जगत्सर्वसुरप्रवीर 03_022_0057 शक्त्या मया संस्तुत लोकनाथ 03_022_0058 नमोऽस्तु ते द्वादशनेत्रबाहो 03_022_0059 अतः परं वेद्मि गतिं न तेऽहम् 03_022_0060 स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः 03_022_0061 श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् 03_022_0062 धनमायुर्यशो दीप्तं पुत्राञ्शत्रुजयं तथा 03_022_0063 स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यमाप्नुयात् 03_022=0063 Colophon. % G2.4 ins. (with v.l.) lines 61-62 only of the % above passage after 80ab of the same adhy. (221), % which is a very clear proof of the contamination of % these two Grantha MSS. from the Northern % Recension. % T2 G M ins. after 3.232.10 (G1, after 3.232.9): 03_023_0001 एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत 03_023_0002 कोपसंरक्तनयनं पूर्ववैरमनुस्मरन् 03_023_0003 पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर 03_023_0004 दुर्बुद्धिर्हि कृता वीर तदा दैवेन रक्षिताः 03_023_0005 द्यूतकालेऽपि कौन्तेय वृजिनानि कृतानि वै 03_023_0006 द्रौपद्याश्च परामर्शः केशग्रहणमेव च 03_023_0007 वस्त्रापहरणं चैव सभामध्ये कृतानि वै 03_023_0008 पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः 03_023_0009 अस्माभिरेव कर्तव्यो धार्तराष्ट्रस्य निग्रहः 03_023_0010 अन्येन तु कृतं तद्वै मैत्रमस्माकमिच्छता 03_023_0011 उपकारी तु गन्धर्वो मा राजन्विमना भव 03_023_0012 एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः 03_023_0013 विललाप सुदुःखार्तो ह्रियमाणः सुयोधनः 03_023_0014 युधिष्ठिर महाबाहो सर्वधर्मभृतां वर 03_023_0015 सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात् 03_023_0016 पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर 03_023_0017 सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात् 03_023_0018 रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः 03_023_0019 भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम् 03_023_0020 दुःशासनं दुर्विषहं दुर्मुखं दुर्जयं तथा 03_023_0021 बद्ध्वा हरन्ति गन्धर्वा अस्मद्दारांश्च सर्वशः 03_023_0022 अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः 03_023_0023 यमौ मामनुधावेतां रक्षार्थं मम सायुधौ 03_023_0024 कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम् 03_023_0025 व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः 03_023_0026 एवं विलपमानस्य कौरवस्यार्तया गिरा 03_023_0027 श्रुत्वा विलापं संभ्रान्तो घृणयाभिपरिप्लुतः 03_023_0028 युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत् % This passage is followed by a repetition of % 3.232.9cd-10cd (evidently, for resuming the context % disturbed by this interpolation). % After 3.241.15ab, K4 D (except D4) G3 ins.: 03_024_0001 भीष्मोऽस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति 03_024_0002 त्वद्द्वेषाच्च महाबाहो ममापि द्वेष्टुमर्हति 03_024_0003 विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर 03_024_0004 सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत 03_024_0005 त्वत्समक्षं यदुक्तं च भीष्मेणामित्रकर्शन 03_024_0006 पाण्डवानां यशो राजंस्तव निन्दां च भारत 03_024_0007 अनुजानीहि मां राजन्सभृत्यबलवाहनम् 03_024_0008 जेष्यामि पृथिवीं राजन्सशैलवनकाननाम् 03_024_0009 जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः 03_024_0010 तामहं ते विजेष्यामि एक एव न संशयः 03_024_0011 संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः 03_024_0012 अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति 03_024_0013 स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु 03_024_0014 अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव 03_024_0015 प्रतिजानामि ते सत्यं राजन्नायुधमालभे 03_024_0016 तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ 03_024_0017 प्रीत्या परमया युक्तः कर्णमाह नराधिपः 03_024_0018 धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे त्वं महाबलः 03_024_0019 हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे 03_024_0020 यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम् 03_024_0021 तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति 03_024_0022 एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता 03_024_0023 सर्वमाज्ञापयामास प्रायात्रिकमरिंदम 03_024_0024 प्रययौ च महेष्वासो नक्षत्रे शुभदैवते 03_024_0025 शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः 03_024_0026 मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः 03_024_0027 नादयन्रथघोषेण त्रैलोक्यं सचराचरम् 03_024=0027 Colophon. 03_024=0027 वैशंपायन उवाच 03_024_0028 ततः कर्णो महेष्वासो बलेन महता वृतः 03_024_0029 द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ 03_024_0030 युद्धेन महता चैनं चक्रे वीरं वशानुगम् 03_024_0031 सुवर्णं रजतं चापि रत्नानि विविधानि च 03_024_0032 करं च दापयामास द्रुपदं नृपसत्तम 03_024_0033 तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः 03_024_0034 तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत् 03_024_0035 अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान् 03_024_0036 भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् 03_024_0037 हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः 03_024_0038 प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत् 03_024_0039 स हैमवतिकाञ्जित्वा करं सर्वानदापयत् 03_024_0040 नेपालविषये ये च राजानस्तानवाजयत् 03_024_0041 अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः 03_024_0042 अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ 03_024_0043 मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः 03_024_0044 आवशीरांश्च योध्यांश्च अहिक्षत्रं च निर्जयत् 03_024_0045 पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथागमत् 03_024_0046 वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम् 03_024_0047 मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा 03_024_0048 एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः 03_024_0049 दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान् 03_024_0050 रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः 03_024_0051 स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम् 03_024_0052 प्रीतोऽस्मि तव राजेन्द्र विक्रमेण बलेन च 03_024_0053 न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम् 03_024_0054 प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि 03_024_0055 समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोऽगमत् 03_024_0056 स केरलं रणे चैव नीलं चापि महीपतिम् 03_024_0057 वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः 03_024_0058 दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत् 03_024_0059 शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः 03_024_0060 पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः 03_024_0061 आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ 03_024_0062 वृष्णिभिः सह संगम्य पश्चिमामपि निर्जयत् 03_024_0063 वारुणीं दिशमागम्य यावनान्बर्बरांस्तथा 03_024_0064 नृपान्पश्चिमभूमिस्थान्दापयामास वै करान् 03_024_0065 विजित्य पृथिवीं सर्वां स पूर्वापरदक्षिणाम् 03_024_0066 सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः 03_024_0067 भद्रान्रोहितकांश्चैव आग्रेयान्मालवानपि 03_024_0068 गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव 03_024_0069 शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः 03_024_0070 नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान् 03_024_0071 एवं स पृथिवीं सर्वां वशे कृत्वा महारथः 03_024_0072 विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् 03_024_0073 तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः 03_024_0074 प्रत्युद्गम्य महाराज सभ्रातृपितृबान्धवः 03_024_0075 अर्चयामास विधिना कर्णमाहवशोभिनम् 03_024_0076 आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः 03_024_0077 यन्न भीष्मान्न च द्रोणान्न कृपान्न च बाह्लिकात् 03_024_0078 प्राप्तवानस्मि भद्रं ते त्वत्तः प्राप्तं मया हि तत् 03_024_0079 बहुना च किमुक्तेन शृणु कर्ण वचो मम 03_024_0080 सनाथोऽस्मि महाबाहो त्वया नाथेन सत्तम 03_024_0081 न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम् 03_024_0082 अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः 03_024_0083 स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम् 03_024_0084 पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा 03_024_0085 ततो हलहलाशब्दः प्रादुरासीद्विशां पते 03_024_0086 हाहाकाराश्च बहवो नगरे नागसाह्वये 03_024_0087 केचिदेनं प्रशंसन्ति निन्दन्ति स्म तथापरे 03_024_0088 तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप 03_024_0089 एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतां वरः 03_024_0090 सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम् 03_024_0091 देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि 03_024_0092 द्वीपैश्चानूपसंपूर्णैः पृथिवीं पृथिवीपते 03_024_0093 कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान् 03_024_0094 अक्षयं धनमादाय सूतजो नृपमभ्ययात् 03_024_0095 प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम 03_024_0096 गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः 03_024_0097 पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित् 03_024_0098 धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः 03_024_0099 तदा प्रभृति राजा च शकुनिश्चापि सौबलः 03_024_0100 जानते निर्जितान्पार्थान्कर्णेन युधि भारत 03_024=0100 Colophon. 03_024=0100 वैशंपायन उवाच 03_024_0101 जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप 03_024_0102 अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः % This is followed in the above MSS. by a % repetition of 3.241.15ab (v.l. tvāṃ for tvā) with the % ref. (karṇa uvāca |), which is a clear indication of the % passage being an interpolation. Cf. note at the end % of passage No. 23. % After adhy. 247, Dc1 Dn D1.2.6 G3 ins. the foll. % two adhy.: 03_025=0000 जनमेजय उवाच 03_025_0001 वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु 03_025_0002 रममाणेषु चित्राभिः कथाभिर्मुनिभिः सह 03_025_0003 सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि 03_025_0004 ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः 03_025_0005 आरण्यानां मृगाणां च मांसैर्नानाविधैरपि 03_025_0006 धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः 03_025_0007 कथं तेष्वन्ववर्तन्त पापाचारा महामुने 03_025_0008 दुःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः 03_025_0009 एतदाचक्ष्व भगवन्वैशंपायन पृच्छतः 03_025=0009 वैशंपायन उवाच 03_025_0010 श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव 03_025_0011 दुर्योधनो महाराज तेषु पापमरोचयत् 03_025_0012 तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः 03_025_0013 नानोपायैरघं तेषु चिन्तयत्सु दुरात्मसु 03_025_0014 अभ्यागच्छत्स धर्मात्मा तपस्वी सुमहायशाः 03_025_0015 शिष्यायुतसमोपेतो दुर्वासा नाम कामतः 03_025_0016 तमागतमभिप्रेक्ष्य मुनिं परमकोपनम् 03_025_0017 दुर्योधनो विनीतात्मा प्रश्रयेण दमेन च 03_025_0018 सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् 03_025_0019 विधिवत्पूजयामास स्वयं किंकरवत्स्थितः 03_025_0020 अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः 03_025_0021 तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः 03_025_0022 दुर्योधनो महाराज शापात्तस्य विशङ्कितः 03_025_0023 क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप 03_025_0024 इत्युक्त्वा गच्छति स्नातुं प्रत्यागच्छति वै चिरात् 03_025_0025 न भोक्ष्याम्यद्य मे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम् 03_025_0026 अकस्मादेत्य च ब्रूते भोजयास्मांस्त्वरान्वितः 03_025_0027 कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः 03_025_0028 पूर्ववत्कारयित्वान्नं न भुङ्क्ते गर्हयन्स्म सः 03_025_0029 वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः 03_025_0030 विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः 03_025_0031 आह चैनं दुराधर्षो वरदोऽस्मीति भारत 03_025_0032 वरं वरय भद्रं ते यत्ते मनसि वर्तते 03_025_0033 मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव 03_025_0034 एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः 03_025_0035 अमन्यत पुनर्जातमात्मानं स सुयोधनः 03_025_0036 प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः 03_025_0037 याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः 03_025_0038 अतिहर्षान्वितो राजा वरमेनमयाचत 03_025_0039 शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् 03_025_0040 अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः 03_025_0041 वने वसति धर्मात्मा भ्रातृभिः परिवारितः 03_025_0042 गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव 03_025_0043 यदा च राजपुत्री सा सुकुमारी यशस्विनी 03_025_0044 भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी 03_025_0045 विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा 03_025_0046 तदा त्वं तत्र गच्छेथा यद्यनुग्राह्यता मयि 03_025_0047 तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम् 03_025_0048 दुर्वासा अपि विप्रेन्द्रो यथागतमगात्ततः 03_025_0049 कृतार्थमिव चात्मानं तदा मेने सुयोधनः 03_025_0050 करेण च करं गृह्य कर्णस्य मुदितो भृशम् 03_025_0051 कर्णोऽपि भ्रातृसहितमित्युवाच नृपं मुदा 03_025_0052 दिष्ट्या कामः सुसंवृत्तो दिष्ट्या कौरव वर्धसे 03_025_0053 दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे 03_025_0054 दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः 03_025_0055 स्वैरेव ते महापापैर्गता वै दुस्तरं तमः 03_025_0056 इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः 03_025_0057 हसन्तः प्रीतमनसो जग्मुः स्वं स्वं निकेतनम् 03_025=0057 Colophon. 03_025=0057 वैशंपायन उवाच 03_025_0058 ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान् 03_025_0059 भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः 03_025_0060 अभ्यागच्छत्परिवृतः शिष्यैरयुतसंमितैः 03_025_0061 दृष्ट्वायान्तं तमतिथिं स च राजा युधिष्ठिरः 03_025_0062 जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः 03_025_0063 तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने 03_025_0064 विधिवत्पूजयित्वा तमातिथ्येन न्यमन्त्रयत् 03_025_0065 आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत् 03_025_0066 जगाम च मुनिः सोऽपि स्नातुं शिष्यैः सहानघः 03_025_0067 भोजयेत्सह शिष्यं मां कथमित्यविचिन्तयन् 03_025_0068 न्यमज्जत्सलिले चापि मुनिसंघः समाहितः 03_025_0069 एतस्मिन्नन्तरे राजन्द्रौपदी योषितां वरा 03_025_0070 चिन्तामवाप परमामन्नहेतोः पतिव्रता 03_025_0071 सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत 03_025_0072 मनसा चिन्तयामास कृष्णं कंसनिषूदनम् 03_025_0073 कृष्ण कृष्ण महाबाहो देवकीनन्दनाव्यय 03_025_0074 वासुदेव जगन्नाथ प्रणतार्तिविनाशन 03_025_0075 विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय 03_025_0076 प्रपन्नपाल गोपाल प्रजापाल परात्पर 03_025_0077 आकूतीनां च चित्तीनां प्रवर्तक नतास्मि ते 03_025_0078 वरेण्य वरदानन्त अगतीनां गतिर्भव 03_025_0079 पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर 03_025_0080 सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता 03_025_0081 पाहि मां कृपया देव शरणागतवत्सल 03_025_0082 नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण 03_025_0083 पीताम्बरपरीधान लसत्कौस्तुभभूषण 03_025_0084 त्वमादिरन्तो भूतानां त्वमेव च परायणम् 03_025_0085 परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः 03_025_0086 त्वामेवाहुः परं बीजं निधानं सर्वसंपदाम् 03_025_0087 त्वया नाथेन देवेश सर्वापद्भ्यो भयं न हि 03_025_0088 दुःशासनादहं पूर्वं सभायां मोचिता यथा 03_025_0089 तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि 03_025_0090 एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः 03_025_0091 द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः 03_025_0092 पार्श्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः 03_025_0093 तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः 03_025_0094 ततस्तं द्रौपदी दृष्ट्वा प्रणम्य परया मुदा 03_025_0095 अब्रवीद्वासुदेवाय मुनेरागमनादिकम् 03_025_0096 ततस्तामब्रवीत्कृष्णः क्षुधितोऽस्मि भृशातुरः 03_025_0097 शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि 03_025_0098 निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत् 03_025_0099 स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि 03_025_0100 भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते 03_025_0101 ततः प्रोवाच भगवान्कृष्णां कमललोचनः 03_025_0102 कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि 03_025_0103 शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय 03_025_0104 इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः 03_025_0105 स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्य केशवः 03_025_0106 उपयुज्याब्रवीदेनामनेन हरिरीश्वरः 03_025_0107 विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभुक् 03_025_0108 आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत् 03_025_0109 ततो जगाम त्वरितः सहदेवो महायशाः 03_025_0110 स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन् 03_025_0111 ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम् 03_025_0112 दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः 03_025_0113 उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम् 03_025_0114 दुर्वाससमभिप्रेक्ष्य सर्वे ते मुनयोऽब्रुवन् 03_025_0115 राज्ञा हि कारयित्वान्नं वयं स्नातुं समागताः 03_025_0116 आकण्ठतृप्ता विप्रर्षे किं स्विद्भुञ्जामहे वयम् 03_025_0117 वृथा पाकः कृतोऽस्माभिस्तत्र किं करवामहे 03_025=0117 दुर्वासा उवाच 03_025_0118 वृथापाकेन राजर्षेरपराधः कृतो महान् 03_025_0119 मास्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा 03_025_0120 स्मृत्वानुभावं राजर्षेरम्बरीषस्य धीमतः 03_025_0121 बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात् 03_025_0122 पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः 03_025_0123 शूराश्च कृतविद्याश्च व्रतिनस्तपसि स्थिताः 03_025_0124 सदाचाररता नित्यं वासुदेवपरायणाः 03_025_0125 क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः 03_025_0126 तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत 03_025=0126 वैशंपायन उवाच 03_025_0127 इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा 03_025_0128 पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश 03_025_0129 सहदेवो देवनद्यामपश्यन्मुनिसत्तमान् 03_025_0130 तीर्थेष्वितस्ततस्तस्या विचचार गवेषयन् 03_025_0131 तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा तांश्चैव विद्रुतान् 03_025_0132 युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत् 03_025_0133 ततस्ते पाण्डवाः सर्वे प्रत्यागमनकाङ्क्षिणः 03_025_0134 प्रतीक्षन्तः कियत्कालं जितात्मानोऽवतस्थिरे 03_025_0135 निशीथेऽभ्येत्य चाकस्मादस्मान्स छलयिष्यति 03_025_0136 कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात् 03_025_0137 इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः 03_025_0138 उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः 03_025=0138 श्रीकृष्ण उवाच 03_025_0139 भवतामापदं ज्ञात्वा ऋषेः परमकोपनात् 03_025_0140 द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः 03_025_0141 न भयं विद्यते तस्मादृषेर्दुर्वाससोऽल्पकम् 03_025_0142 तेजसा भवतां भीतः पूर्वमेव पलायितः 03_025_0143 धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित् 03_025_0144 आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः 03_025=0144 वैशंपायन उवाच 03_025_0145 श्रुत्वेरितं केशवस्य बभूवुः स्वस्थमानसाः 03_025_0146 द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः 03_025_0147 त्वया नाथेन गोविन्द दुस्तरामापदं विभो 03_025_0148 तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे 03_025_0149 स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम् 03_025_0150 पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो 03_025_0151 ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम् 03_025_0152 इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया 03_025_0153 एवंविधान्यलीकानि धार्तराष्टैर्दुरात्मभिः 03_025_0154 पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाभवन् 03_025=0154 Colophon. % After 3.255.31, T1 ins.: 03_026_0001 एवं तीक्ष्णशरज्वालैर्गाण्डीवाग्निप्रचोदितैः 03_026_0002 सेनेन्धनं ददाहाशु सरोषः पार्थयाजकः 03_026_0003 चक्राणां पतितानां च युगानां च महीपते 03_026_0004 तूणीराणां पताकानां ध्वजानां च रथैः सह 03_026_0005 शराणामनुकर्षाणां त्रिवेणूनां तथैव च 03_026_0006 अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः 03_026_0007 शिरसां पतितानां च कुण्डलोष्णीषधारिणाम् 03_026_0008 भुजानां मुकुटानां च हाराणामङ्गदैः सह 03_026_0009 छत्त्राणां व्यजनानां च चर्मणां चैव राशयः 03_026_0010 छिन्नानां कार्मुकाणां च पट्टसानां तथैव च 03_026_0011 शक्तीनामथ खड्गानां दण्डानामथ तोमरैः 03_026_0012 राशयस्तत्र दृश्यन्ते तत्र तत्र विशां पते 03_026_0013 पतितैश्चैव मातङ्गैः सयोधैः पर्वतोपमैः 03_026_0014 हयैर्निपतितैः सार्धं सादिभिः सायुधैस्तदा 03_026_0015 विप्रविष्टै रथैश्चैव निहतैश्च पदातिभिः 03_026_0016 अगम्यरूपा पृथिवी मांसशोणितकर्दमा % After 3.256.28d, B D (except D1) G3 ins.: 03_027_0001 मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम् 03_027_0002 अवाप लोकपालेभ्यो वज्रादीन्स महाशरान् 03_027_0003 देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः 03_027_0004 प्रधानपुरुषोऽव्यक्तो विश्वात्मा विश्वमूर्तिमान् 03_027_0005 युगान्तकाले संप्राप्ते कालाग्निर्दहते जगत् 03_027_0006 सपर्वतार्णवद्वीपं सशैलवनकाननम् 03_027_0007 निर्दहन्नागलोकांश्च पातालतलचारिणः 03_027_0008 अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः 03_027_0009 घोरस्वरा विनदिनस्तडिन्मालावलम्बिनः 03_027_0010 समुत्तिष्ठन्दिशः सर्वा विवर्षन्तः समन्ततः 03_027_0011 ततोऽग्निं नाशयामासुः संवर्ताग्निनियामकाः 03_027_0012 अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः 03_027_0013 एकार्णवे तदा तस्मिन्नुपशान्तचराचरे 03_027_0014 नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते 03_027_0015 चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही 03_027_0016 ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात् 03_027_0017 सहस्रशीर्षा पुरुषः स्वप्तुकामस्त्वतीन्द्रियः 03_027_0018 फटासहस्रविकटं शेषं पर्यङ्कभोगिनम् 03_027_0019 सहस्रमिव तिग्मांशुसंघातममितद्युतिम् 03_027_0020 कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम् 03_027_0021 तत्रासौ भगवान्देवः स्वपञ्जलनिधौ तदा 03_027_0022 नैशेन तमसा व्याप्तां स्वां रात्रिं कुरुते विभुः 03_027_0023 सत्त्वोद्रेकात्प्रवृद्धस्तु शून्यं लोकमपश्यत 03_027_0024 इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति 03_027_0025 आपो नारास्तत्तनव इत्यपां नाम शुश्रुम 03_027_0026 अयनं तेन चैवास्ते तेन नारायणः स्मृतः 03_027_0027 प्रध्यानसमकालं तु प्रजाहेतोः सनातनः 03_027_0028 ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः 03_027_0029 ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः 03_027_0030 तत्रोपविष्टः सहसा पद्मे लोकपितामहः 03_027_0031 शून्यं दृष्ट्वा जगत्कृत्स्नं मानसानात्मनः समान् 03_027_0032 ततो मरीचिप्रमुखान्महर्षीनसृजन्नव 03_027_0033 तेऽसृजन्सर्वभूतानि त्रसानि स्थावराणि च 03_027_0034 यक्षराक्षसभूतानि पिशाचोरगमानुषान् 03_027_0035 सृजते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः 03_027_0036 रौद्रीभावेन शमयेत्तिस्रोऽवस्थाः प्रजापतेः 03_027_0037 न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः 03_027_0038 कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः 03_027_0039 जलेन समनुप्राप्ते सर्वतः पृथिवीतले 03_027_0040 तदा चैकार्णवे तस्मिन्नेकाकाशे प्रभुश्चरन् 03_027_0041 निशायामिव खद्योतः प्रावृट्काले समन्ततः 03_027_0042 प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाभवत् 03_027_0043 जले निमग्नां गां दृष्ट्वा चोद्धर्तुं मनसेच्छति 03_027_0044 किं नु रूपमहं कृत्वा सलिलादुद्धरे महीम् 03_027_0045 एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा 03_027_0046 जलक्रीडाभिरुचितं वाराहं रूपमस्मरत् 03_027_0047 कृत्वा वाराहवपुषं वाङ्मयं वेदसंमितम् 03_027_0048 दशयोजनविस्तीर्णमायतं शतयोजनम् 03_027_0049 महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रं प्रदीप्तिमत् 03_027_0050 महामेघौघनिर्घोषं नीलजीमूतसंनिभम् 03_027_0051 भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः 03_027_0052 दंष्ट्रेणैकेन चोद्धृत्य स्वे स्थाने न्यविशन्महीम् 03_027_0053 पुनरेव महाबाहुरपूर्वां तनुमाश्रितः 03_027_0054 नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः 03_027_0055 दैत्येन्द्रस्य सभां गत्वा पाणिं संस्पृश्य पाणिना 03_027_0056 दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः 03_027_0057 दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः 03_027_0058 शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा 03_027_0059 मेघस्तनितनिर्घोषो नीलाभ्रचयसंनिभः 03_027_0060 देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् 03_027_0061 समुपेत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा 03_027_0062 नारसिंहेन वपुषा दारितः करजैर्भृशम् 03_027_0063 एवं निहत्य भगवान्दैत्येन्द्रं रिपुघातिनम् 03_027_0064 भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च 03_027_0065 कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः 03_027_0066 पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् 03_027_0067 दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः 03_027_0068 दण्डी कमण्डलुधरः श्रीवत्सोरसिभूषितः 03_027_0069 जटी यज्ञोपवीती च भगवान्बालरूपधृक् 03_027_0070 यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा 03_027_0071 बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे 03_027_0072 तं दृष्ट्वा वामनतनुं प्रहृष्टो बलिरब्रवीत् 03_027_0073 प्रीतोऽस्मि दर्शने विप्र ब्रूहि त्वं किं ददानि ते 03_027_0074 एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह 03_027_0075 स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत 03_027_0076 मेदिनीं दानवपते देहि मे विक्रमत्रयम् 03_027_0077 बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे 03_027_0078 ततो दिव्याद्भुततमं रूपं विक्रमतो हरेः 03_027_0079 विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम् 03_027_0080 ददौ शक्राय च महीं विष्णुर्देवः सनातनः 03_027_0081 एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः 03_027_0082 तेन देवाः प्रादुरासन्वैष्णवं चोच्यते जगत् 03_027_0083 असतां निग्रहार्थाय धर्मसंरक्षणाय च 03_027_0084 अवतीर्णो मनुष्याणामजायत यदुक्षये 03_027_0085 स एवं भगवान्विष्णुः कृष्णेति परिकीर्त्यते 03_027_0086 अनाद्यन्तमजं देवं प्रभुं लोकनमस्कृतम् 03_027_0087 यं देवं विदुषो गान्ति तस्य कर्माणि सैन्धव % After 3.275.16, Dc D2 ins.: 03_028_0001 अमृष्यमाणा सा सीता वचनं राघवोदितम् 03_028_0002 लक्ष्मणं प्राह मे शीघ्रं प्रज्वालय हुताशनम् 03_028_0003 विश्वासार्थे हि रामस्य लोकानां प्रत्ययाय च 03_028_0004 राघवस्य मतं ज्ञात्वा लक्ष्मणोऽपि तदैव हि 03_028_0005 महाकाष्ठचयं कृत्वा ज्वालयित्वा हुताशनम् 03_028_0006 रामपार्श्वमुपागम्य तस्थौ तूष्णीमरिंदमः 03_028_0007 ततः सीता परिक्रम्य राघवं भक्तिसंयुता 03_028_0008 पश्यतां सर्वलोकानां देवराक्षसयोषिताम् 03_028_0009 प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली 03_028_0010 बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपगा 03_028_0011 यथा मे हृदयं नित्यं नापसर्पति राघवात् 03_028_0012 तथा लोकस्य साक्षी मां सर्वतः पातु पावकः 03_028_0013 एवमुक्त्वा तु सा सीता परिक्रम्य हुताशनम् 03_028_0014 विवेश ज्वलनं दीप्तं निर्भयेन हृदा सती 03_028=0014 Colophon. % After 3.276.12, K1.2 ins. the phalaśruti: 03_029=0000 वैशंपायन उवाच 03_029_0001 ये चेदं कथयिष्यन्ति रामस्य चरितं महत् 03_029_0002 श्रोष्यन्ति चाप्यभीक्ष्णं ये नालक्ष्मीस्तान्भविष्यति 03_029_0003 अर्घास्तेभ्यो भविष्यन्ति धनता च भविष्यति 03_029_0004 इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् 03_029_0005 पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यन्ते नृषु चाग्र्यताम् 03_029_0006 अरोगाः प्रतिभांश्चैव भविष्यन्ति न संशयः 03_029_0007 इदमाख्यानकं रम्यं ये स्मरन्ति नरोत्तमाः 03_029_0008 पुत्रपौत्रैश्च नन्दन्ति लभन्ते विष्णुवल्लभाम् 03_029_0009 शृण्वन्तीदं पुण्यशीलाः श्रावयेच्चेदमुत्तमम् 03_029_0010 नरः फलमवाप्नोति राजसूयाश्वमेधयोः 03_029_0011 काञ्चनेन विमानेन स्वर्गं याति नरोत्तमः 03_029_0012 पुनर्लक्ष्मीरुपयुतो जायते पृथिवीतले 03_029_0013 श्रुत्वा चेदमुपाख्यानं श्राव्यमन्यन्न रोचयेत् 03_029_0014 पुंस्कोकिलरुतं श्रुत्वा क्रौञ्चीध्वाङ्क्षस्य वागिव % [Line 13-14 = (var.) 1.2.236.] % After 3.295.7ab, D1 (irrelevantly) ins.: 03_030_0001 आजगाम वने राजन्दुर्वासाः कोपनो द्विजः 03_030_0002 दुर्योधनप्रेरितश्चा[प्य]पराह्णे बुभुक्षितः 03_030_0003 द्रौपद्या सहिते भुक्ते धर्मराजे युधिष्ठिरे 03_030_0004 तदा चिन्तापरीतात्मा धर्मसूनुर्जनार्दनम् 03_030_0005 चिन्तयामास भगवानाजगाम त्वरान्वितः 03_030_0006 गते दुर्वाससि तदा गङ्गायां स्नपनाय च 03_030_0007 शाकपत्रं तदा राजन्बुभुजे मधुसूदनः 03_030_0008 तृप्तां त्रिलोकीमित्युवाच कारुण्याद्भक्तवत्सलः 03_030_0009 दुर्वासास्तुष्टिमापन्नो हृष्टस्तस्मै शिवं ददौ 03_030_0010 मार्कण्डेयाश्रमासीनं धर्मराजं युधिष्ठिरम् % After 3.297.3ab, B Dc Dn D2.4.6 G3 ins.: 03_031_0001 तान्दृष्ट्वा पतितान्भ्रातॄन्सर्वांश्चिन्तासमन्वितः 03_031_0002 धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम् 03_031_0003 ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर 03_031_0004 सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे 03_031_0005 व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते 03_031_0006 महात्मनि महाबाहो कुरूणां कीर्तिवर्धने 03_031_0007 मनुष्यसंभवा वाचो विधर्मिण्यः प्रतिश्रुताः 03_031_0008 भवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा 03_031_0009 देवाश्चापि यदावोचन्सूतके त्वां धनंजय 03_031_0010 सहस्राक्षादनवरः कुन्ति पुत्रस्तवेति वै 03_031_0011 उत्तरे पारियात्रे च जग्बुर्भूतानि सर्वशः 03_031_0012 विप्रनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा 03_031_0013 नास्य जेता रणे कश्चिदजेता नैष कस्यचित् 03_031_0014 सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः 03_031_0015 अयं ममाशां संहत्य शेते भूमौ धनंजयः 03_031_0016 आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम 03_031_0017 रणेऽप्रमत्तौ वीरौ च सदा शत्रुनिबर्हणौ 03_031_0018 कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ 03_031_0019 यौ सर्वास्त्राप्रतिहतौ भीमसेनधनंजयौ 03_031_0020 अश्मसारमयं नूनं हृदयं मम दुर्हृदः 03_031_0021 यमौ यदेतौ दृष्ट्वाद्य पतितौ नावदीर्यते 03_031_0022 शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः 03_031_0023 अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः 03_031_0024 अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः 03_031_0025 असंज्ञा भुवि संगम्य किं शेध्वमपराजिताः 03_031_0026 सानूनिवाद्रेः संसुप्तान्दृष्ट्वा भ्रातॄन्महामतिः 03_031_0027 सुखं प्रसुप्तान्प्रस्विन्नः खिन्नः कष्टां दशां गतः 03_031_0028 एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः 03_031_0029 शोकसागरमध्यस्थो दध्यौ कारणमाकुलः 03_031_0030 इतिकर्तव्यतां चेति देशकालविभागवित् 03_031_0031 नाभिपेदे महाबाहुश्चिन्तयानो महामतिः 03_031_0032 अथ संस्तभ्य धर्मात्मा तदात्मानं तपःसुतः 03_031_0033 एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः % After 3.297.61, Dn D6 G3 ins.: 03_032=0000 यक्ष उवाच 03_032_0001 तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः 03_032_0002 क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता 03_032=0002 युधिष्ठिर उवाच 03_032_0003 तपः स्वधर्मवर्तित्वं मनसो दमनं दमः 03_032_0004 क्षमा द्वंद्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम् 03_032=0004 यक्ष उवाच 03_032_0005 किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः 03_032_0006 दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् 03_032=0006 युधिष्ठिर उवाच 03_032_0007 ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता 03_032_0008 दया सर्वसुखैषित्वमार्जवं समचित्तता 03_032=0008 यक्ष उवाच 03_032_0009 कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः 03_032_0010 कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः 03_032=0010 युधिष्ठिर उवाच 03_032_0011 क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः 03_032_0012 सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः 03_032=0012 यक्ष उवाच 03_032_0013 को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः 03_032_0014 किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः 03_032=0014 युधिष्ठिर उवाच 03_032_0015 मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता 03_032_0016 धर्मनिष्क्रियतालस्यं शोकस्त्वज्ञानमुच्यते 03_032=0016 यक्ष उवाच 03_032_0017 किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् 03_032_0018 स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते 03_032=0018 युधिष्ठिर उवाच 03_032_0019 स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः 03_032_0020 स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् 03_032=0020 यक्ष उवाच 03_032_0021 कः पण्डितः पुमाञ्ज्ञेयो नास्तिकः कश्च उच्यते 03_032_0022 को मूर्खः कश्च कामः स्यात्को मत्सर इति स्मृतः 03_032=0022 युधिष्ठिर उवाच 03_032_0023 धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते 03_032_0024 कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः 03_032=0024 यक्ष उवाच 03_032_0025 कोऽहंकार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः 03_032_0026 किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते 03_032=0026 युधिष्ठिर उवाच 03_032_0027 महाज्ञानमहंकारो दम्भो धर्मध्वजोच्छ्रयः 03_032_0028 दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् 03_032=0028 यक्ष उवाच 03_032_0029 धर्मश्चार्थश्च कामश्च परस्परविरोधिनः 03_032_0030 एषां नित्यविरुद्धानां कथमेकत्र संगमः 03_032=0030 युधिष्ठिर उवाच 03_032_0031 यदा धर्मश्च भार्या च परस्परवशानुगौ 03_032_0032 तदा धर्मार्थकामानां त्रयाणामपि संगमः 03_032=0032 यक्ष उवाच 03_032_0033 अक्षयो नरकः केन प्राप्यते भरतर्षभ 03_032_0034 एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि 03_032=0034 युधिष्ठिर उवाच 03_032_0035 ब्राह्मणं स्वयमाहूय याचमानमकिंचनम् 03_032_0036 पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् 03_032_0037 वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु 03_032_0038 देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् 03_032_0039 विद्यमाने धने लोभाद्दानभोगविवर्जितः 03_032_0040 पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् 03_032=0040 यक्ष उवाच 03_032_0041 राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा 03_032_0042 ब्राह्मण्यं केन भवति प्रब्रूह्येतत्सुनिश्चितम् 03_032=0042 युधिष्ठिर उवाच 03_032_0043 शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् 03_032_0044 कारणं हि द्विजत्वे च वृत्तमेव न संशयः 03_032_0045 वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः 03_032_0046 अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः 03_032_0047 पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः 03_032_0048 सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः 03_032_0049 चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते 03_032_0050 योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः 03_032=0050 यक्ष उवाच 03_032_0051 प्रियवचनवादी किं लभते 03_032_0052 विमृशितकार्यकरः किं लभते 03_032_0053 बहुमित्रकरः किं लभते 03_032_0054 धर्मे रतः किं लभते कथय 03_032=0054 युधिष्ठिर उवाच 03_032_0055 प्रियवचनवादी प्रियो भवति 03_032_0056 विमृशितकार्यकरोऽधिकं जयति 03_032_0057 बहुमित्रकरः सुखं वसते 03_032_0058 यश्च धर्मरतः स गतिं लभते % Dn alone cont. (!); 03_032=0058 यक्ष उवाच 03_032_0059 को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका 03_032_0060 वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः 03_032=0060 युधिष्ठिर उवाच 03_032_0061 पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे 03_032_0062 अनृणी चाप्रवासी च स वारिचर मोदते 03_032_0063 अहन्यहनि भूतानि गच्छन्तीह यमालयम् 03_032_0064 शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् 03_032_0065 तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना 03_032_0066 नैको ऋषिर्यस्य मतं प्रमाणम् 03_032_0067 धर्मस्य तत्त्वं निहितं गुहायां 03_032_0068 महाजनो येन गतः स पन्थाः 03_032_0069 अस्मिन्महामोहमये कटाहे 03_032_0070 सूर्याग्निना रात्रिदिवेन्धनेन 03_032_0071 मासर्तुदर्वीपरिघट्टनेन 03_032_0072 भूतानि कालः पचतीति वार्ता