% Mahabharata: supplementary passages - Mausalaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 16, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra 16*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 16*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % 16.1.6 % For 6cd, D5.6 T2.4 G1.2 M1 % subst.: 16*0002_01 dRzyante jagato nAthe divam AroDhum icchati % After 6, D5.6 T2-4 G1.2 ins.: 16*0003_01 yasya prasAdAd dharmo 'yaM kRte yadvat kalAv api 16*0003_02 pANDavAs tu mahAbhAgA yuktAs tu yazasAnaghAH % 16.2.1 % After 1, % T1.3 G3 M5 ins.: 16*0004_01 etad bhavantaM pRcchAmi saMmAnyAbhipraNamya ca % 16.2.15 % After 15ab, K B1-5 Dn D1-4.5 (marg.).7-9 T3 % ins.: 16*0005_01 yena vRSNyandhakakule puruSA bhasmasAt kRtAH % 16.2.17 % For 17ab, K4 B D (except % D6) T3 subst.: 16*0006_01 tac cUrNaM sAgare cApi prAkSipan puruSA nRpa % After 17ab, M4 ins.: 16*0007_01 jajJe sAve[va?]rakAz cUrNaM prakLptaM tair mahodadhau % After 17, K % (K2 after 16) B Dn D1-4.5 (marg.).7-9 T2.3 ins.: 16*0008_01 janArdanasya rAmasya babhroz caiva mahAtmanaH % 16.3.2 % For 2ab, K4 subst.: 16*0009_01 karaTo muNDaH puruSaH kRSNapiGgalalocanaH % After 2ab, K3.5 ins.: 16*0010_01 samUhini mahAketur japApuSpAvataMsakaH 16*0010_02 kRkalAsavAhanagaH kAkapakSavibhUSaNaH % After 2, N (except D6) T2.3 ins.: 16*0011_01 tam aghnanta maheSvAsAH zaraiH zatasahasrazaH 16*0011_02 na cAzakyata veddhuM sa sarvabhUtAtyayas tadA % 16.3.4 % After % 4ab, N (except D5.6) T3 ins.: 16*0012_01 kezA nakhAz ca suptAnAm adyante mUSakair nizi % 16.3.13 % After % 13ab, T1 ins.: 16*0013_01 azrUyanta zunAM zabdAH sarvataH karNavedhakAH % 16.3.20 % After 20, K3 ins.: 16*0014_01 puNyadAnapradAc cApi zAntimohAc ca kevalAt 16*0014_02 puNyakarmaprayogAc ca nAnyac chreyo bhaved iti % 16.4.1 % After 1, N (except % D4) T2.3 ins.: 16*0015_01 agnihotraniketeSu vAstumadhyeSu vezmasu 16*0015_02 vRSNyandhakAn akhAdanta svapne gRdhrA bhayAnakAH % K3.5 cont.: 16*0016_01 kurvanto bhISaNAn nAdAn karAlAz cApy asaMgatAH 16*0016_02 tathA dviziraso raudrAz caturbAhava eva ca 16*0016_03 strINAM garbheSu jAyante rAkSasA guhyakAs tathA % 16.4.5 % After 5, D5.6 T2.4 G1.2 ins.: 16*0017_01 bhagavaddarzanasparzasnehair vitatabhoginAm 16*0017_02 divaH pravezanArthaM te vimAnair divam AyayuH % 16.4.17 % For 17cd, % D5.6 T1.2.4 G1.2.5 M subst.: 16*0018_01 na tan mRSyati hArdikyo yad avocat tadA ruSA % 16.4.33 % After 33ab, K3.4 B D (except D5.6) T2.3 ins.: 16*0019_01 vyAyacchamAnau tau vIrau bAhudraviNazAlinau % 16.5.12 % For 12cd, % K1 subst.: 16*0021_01 zveto yayau cApi mahAnubhAvo 16*0021_02 mahArNavaM yena tam IkSamANaH % 16.5.13 % After 13ab, D5.6 T G1-3.5 M ins.: 16*0022_01 saMdRzya taM sAgarAntaM vizantaM % 16.5.15 % For 15ef, K3 % subst.: 16*0023_01 samAgatAs te naradevarUpair 16*0023_02 anandanta pUjayaMz cAdyadevam % After 15, D5.6 T1.2.4 G1-3.5 M1-4 ins.: 16*0024_01 saMkarSaNaM bhUdharaM zuddhabuddhim % 16.5.17 % D5.6 T2.4 G1.2 ins. % after 17: T3 after 18ab: 16*0025_01 kulastrINAM suvratAnAM gavAM ca 16*0025_02 dvijendrANAM balam AdAya dharme 16*0025_03 yonir devAnAM varado brahmadevo 16*0025_04 govindAkhyo vAsudevo 'tha nityaH % 16.5.18 % After 18, Dn D2.5.6.9 T G1-3.5 M ins.: 16*0026_01 yathA ca lokasthitipAlanArthaM 16*0026_02 durvAsavAkyapratipAlanArtham 16*0026_03 devo 'pi saMdehavimokSahetor 16*0026_04 nimittam aicchat sakalArthatattvavit % 16.5.20 % For 20abcd, K1.2.5 D5.6 % T1.2.4 G1-3.5 M subst.: 16*0027_01 kRSNaM zayAnaM sa vikRSya bANaM 16*0027_02 vivyAdha pAde mRgazaGkayA jarA % 16.5.21 % After 21abc, D5.6 T2.4 G1.2 ins.: 16*0028_01 tathAnutApAt karmaNo janmanaz ca 16*0028_02 dRSTvA tathA devam anantavIryaM 16*0028_03 devaiH svargaM prApitas tyaktadehaH 16*0028_04 gaNair munInAM pUjitas tatra kRSNaH % For 21cd, K1-3.5 T1 G3.5 M subst.: 16*0029_01 AzvAsayAm Asa tataz ca kRSNa 16*0029_02 UrdhvaM gacchan vyApya lokAn svalakSmyA % After 21, K3 ins.: 16*0030_01 taM yogayuktyA sahasA hi lakSya % 16.5.22 % After 22, G3 ins.: 16*0031_01 gandharvamukhyA uragAz caiva sarve 16*0031_02 pratuSTuvus tatra varApsarobhiH % 16.5.24 % For 24ab, K1-3.5 D5.6 T1.2.4 G1-3.5 % M2-5 subst.: 16*0032_01 tataH sameto madhusUdanas tair 16*0032_02 devaiH sarvair RSibhiz cAraNaiz ca % 16.5.25 % After 25ab, B6 ins.: 16*0033_01 zivabrahmAdyair lokapAlaiH sametya 16*0033_02 saMstUyamAnaH surasiddhasaMghaiH % 16.6.5 % For 5cd, D1 subst.: 16*0034_01 arjunaM tAH sma nAthaM ca dRSTvAnAthaM vicukruzuH % 16.7.2 % After 2, N (except D5.6; K3 % after 2ab) T2.3 ins.: 16*0035_01 tasya mUrdhAnam AghrAtum iyeSAnakadundubhiH 16*0035_02 svasrIyasya mahAbAhur na zazAka ca zatruhan % 16.7.11 % K % B1-5 D (except D5.6) T2.3 ins. after 11: B6 % after 9ab: 16*0036_01 tvaM hi taM nAradaz caiva munayaz ca sanAtanam 16*0036_02 govindaM paramaM devam abhijAnIdhvam acyutam 16*0036_03 pratyapazyac ca sa vibhur jJAtikSayam adhokSajaH 16*0036_04 upaprekSitavAn nityaM svayaM sa mama putrakaH 16*0036_05 gAndhAryA vacanaM yat tad RSINAM ca paraMtapa 16*0036_06 tan nUnam anyathA kartuM naicchat sa jagataH prabhuH 16*0036_07 pratyakSaM bhavataz cApi tava pautraH paraMtapa 16*0036_08 azvatthAmnA hataz cApi jIvitas tasya tejasA 16*0036_09 imAMs tu naicchat svAJ jJAtIn rakSituM sa sakhA tava % 16.7.15 % After 15ab, G2 ins.: 16*0037_01 yathA jIvaM paraM brahma mahAvAkyasya nizcayAt % 16.7.22 % After 22ab, % T1 ins.: 16*0038_01 prApya vRSNipravIreNa yadubhiz caiva pAlitaH 16*0038_02 tair hInAM pRthivIM draSTuM na ca zakSyAmi phalguna % 16.8.30 % After 30, D5.6 T2-4 G1.2 % M1 ins.: 16*0039_01 tato bhagavato dehaM dRSTvA ziSyaH pralapya ca 16*0039_02 smRtvA tad vacanaM sarvaM mohazokopabRMhitam % 16.8.31 % After % 31, M1 ins.: 16*0040_01 aSTau mahiSyaH kRSNasya rukmiNIpramukhA nRpa 16*0040_02 revatI ca mahAbhAgA vivizur jAtavedasam 16*0040_03 tayoH zarIre saMzliSya tatsaGgAhlAdazItaLe % 16.8.40 % K B1-5 D (except D6) ins. after 40: % B6 after 37: 16*0041_01 yad yad dhi puruSavyAghro bhUmes tasyA vyamuJcata 16*0041_02 tat tat saMplAvayAm Asa salilena sa sAgaraH % K3.5 cont.: 16*0042_01 abravIc ca tadA sarvAn prANinas tatra sAgaraH 16*0042_02 tyaktvA suvarNanicayAn ratnAni vividhAni ca 16*0042_03 bhAjanAni ca haimAni raupyANi vividhAni ca 16*0042_04 parityajyeha saMyAtam abhedyaM dravyasattamam 16*0042_05 savezmakA purI ceyaM hareH pAlyA mayAdhunA 16*0042_06 punar yatrAvatAraz ca bhaviSyati kRte yuge 16*0042_07 kozAdhyakSo 'smy ahaM tasya tasyaitAny api no dhanam % 16.8.46 % After 46ab, % M4 ins.: 16*0043_01 hatvA garvaM samArUDho bhISmakarNajayadrathAn 16*0043_02 yaSTihastAn avekSyAsmAn avajAnAti durmatiH % After 46, M1 ins.: 16*0044_01 bhISmadroNamukhAn hatvA nivAtakavacAn api 16*0044_02 jitvA zakraM ca rudraM ca so 'smAn adyAvamanyate % 16.8.52 % After 52ab, B2.3 ins.: 16*0045_01 AkroSTuM nAzakaj jiSNuH sarvaprANaiz ca bhArata % 16.8.53 % After % 53a, M1 ins.: 16*0046_01 tac cAbhUc chithilaM punaH 16*0046_02 tvagbhedaM na zarAz cakrur astA gANDIvadhanvanA % 16.8.66 % D5.6 T2.4 G1.2 M1 subst. for 66ab, while M4 ins. % after 66ab: 16*0047_01 yudhiSThirasyAnumate vaMzakartRkumArakAn % 16.8.67 % After 67ab, D5.6 % T2-4 G1.2 ins.: 16*0048_01 dagdhe 'tra khANDavAraNye rAjye taM saMnyavezayat % 16.8.70 % After 70, K3.5 ins.: 16*0049_01 sarasvatIM pravivizus tathAnyAH zuddhacetasaH % 16.8.72 % After 72, K3.5 Dn2 D9 ins.: 16*0050_01 phalamUlAdibhojinyo haridhyAnaikatatparAH 16*0050_02 himavantam atikramya kalApagrAmam Avizan % 16.9.4 % After 4, % K3.5 Dn D2-5.8.9 T3 (marg.) G1 ins.: 16*0051_01 nakhakezadazAkumbhavAriNA kiM samukSitaH % On the other hand, G2 ins.: 16*0052_01 paricArakeSu yaH kaz cit tiSThann eva vinidritaH 16*0052_02 patitas tavopariSadAd gata ...................... 16*0052_03 sarvopaniSadAm arthaM yo brUte sa mahAguruH 16*0052_04 tena saMpUjitaM liGgam uddizya prativAsaram 16*0052_05 niSkadAne namaskAre niyame kena vighnitaH 16*0052_06 ahany ahani vedAntazravaNaM ghaTikAdvayam % 16.9.6 % After 6, M4 ins.: 16*0053=00 vaizaMpAyanaH 16*0053_01 tataH pArtho viniHzvasya zrUyatAM bhagavan iti 16*0053_02 proktvA yathAvad AcaSTe vyAsAyAtmaparAbhavam % 16.9.7 % After 7, D5.6 T2.4 G1.2 M1 % ins.: 16*0054_01 tad anusmRtya saMmohaM sadA zokaM mahAmate 16*0054_02 prayAmi sarvadA mahyaM mumUrSA copajAyate 16*0054_03 tvadvAkyasparzanAlokasukhaM cAmRtasaMnibham 16*0054_04 saMsmRtya devadevasya pramuhyAmi mahAtmanaH % On the other hand, M4 ins. after 7: 16*0055_01 bhISmadroNAGgarAjAdyAs tathA duryodhanAdayaH 16*0055_02 yatprabhAveNa nirdagdhAH sa kRSNas tyaktavAn bhuvam % 16.9.18 % After 18, K3.5 % ins.: 16*0056_01 tad dhanus tAni cAstrANi sa rathas te ca vAjinaH 16*0056_02 sarvam ekapade bhraSTaM dAnam azrotriye yathA % 16.9.22 % After 22, D5.6 T G1-3 % ins.: 16*0057_01 devakInandanaM devaM vAsudevam ajaM prabhum % 16.9.25 % After the ref., D5.6 T2-4 G1.2 ins.: 16*0058_01 devAMzA devadevena saMbhUtAs te gatAH saha 16*0058_02 dharmavyavasthArakSArthaM devena samupekSitAH % 16.9.27 % After % 27, D5.6 T2-4 G1.2 M1.4 ins.: 16*0059_01 striyaz ca tAH purA zaptAH prahAsakupitena vai 16*0059_02 aSTAvakreNa muninA tadarthaM tvadbalakSayaH % 16.9.32 % After % 32, M4 ins.: 16*0060_01 tvayaikena hatAH pUrvaM bhISmakarNAdayo nRpAH 16*0060_02 te mAm arjuna kAlotthakarmaNAbhibhavo na saH 16*0060_03 tvayA yat kauravA dhvastA yadAbhIrair bhavAJ jitaH %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 16, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % T G1-3.5 M ins. after 16.5.25: D5.6 after 15. % 5.25abc: 16_001_0001 namo namas te bhagavaJ zArGgadhanvan 16_001_0002 dharmasthityA prAdurAsIr dharAyAm 16_001_0003 kaMsAkhyAdIn devazatrUMz ca sarvAn 16_001_0004 hatvA bhUmiH sthApitA bhArataptA 16_001_0005 divyaM sthAnam ajaraM cAprameyaM 16_001_0006 durvijJeyaM cAgamair gamyam agryam 16_001_0007 gaccha prabho rakSa cArtiM prapannAn 16_001_0008 kalpe kalpe jAyamAna svamUrtyA 16_001_0009 ity evam uktvA devasaMgho 'nugamya 16_001_0010 zriyA yuktaM puSpavRSTyA vavarSa 16_001_0011 vANI hy AsIt saMzritA rUpiNI sA 16_001_0012 bhAnor madhye praviza tvaM tu rAjan 16_001_0013 bhujaiz caturbhiH samupetaM mamedaM 16_001_0014 rUpaM viziSTaM divi saMsthitaM ca 16_001_0015 bhUmau gataM pUjayatAprameyaM 16_001_0016 sadA hi tasmin nivasAmi devAH 16_001_0017 devA nivRttAs tat padaM nApnuvanto 16_001_0018 buddhyA devaM saMsmarantaH pratItAH 16_001_0019 brahmAdyAs te tadguNAn kIrtayantaH 16_001_0020 zubhA&l lokAn svAn prapeduH surendrAH