% Mahabharata: supplementary passages - Asramavasikaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 15, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 15*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 15*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % Before the introductory mantra, ... % K4 [ins.] 15*0002_01 jayati parAzarasUnuH satyavatIhRdayanandano vyAsaH 15*0002_02 yasyAsyakamalagalitaM vAGmayam amRtaM jagat pibati % Of the MSS. which om. the introductory mantra, ... % D5 [begins] with 15*0003_01 kastUrinikarAkAraM vastUtIkRtarakSaNam (sic) 15*0003_02 astu bhUr dadhidugdhAbhyAm astu muktyaiva muktaye % 15.1.7 % After % 7, K3 ins.: 15*0004_01 rAjann etAni sarvANi sa ca tAn anvavartata % while, G2 ins. after 7: 15*0005_01 tathAvidhAMz ca tAn dRSTvA dhRtarASTro 'bhyanandata % 15.1.22 % After 22ab, K4 % (marg. sec. m.) B Dn D1-3.7.9 ins.: 15*0006_01 etAz cAnyAz ca bahvyo vai yoSito bharatarSabha % 15.4.3 % D4.6.8 T2 G1.2.5 M1-3 subst. for 3: D5 T3 G3.4 % (last two second time) ins. after 3: 15*0007_01 kauravaz caiva bhImaz ca hRdAnyonyam amRSyatAm 15*0007_02 dhyAyantau zlakSNayA vAcA anyonyAm abhitiSThatAm % 15.4.4 % After 4, % K ins.: 15*0008_01 saMvatsarANy athaivaM te vRttavantaz ca kAni cit % while K4 (marg.; partly corrupt) B Dn D1-3.7.9 % ins. after 4: 15*0009_01 smaran durmantritaM tasya vRttAny apy asya kAni cit % On the other hand, D4-6.8 S ins. after 4: 15*0010_01 asakRc cApy uvAcedaM hatAs te mandacetasaH % 15.4.7 % For 7cd, D4-6.8 T2.4 G2-4 % subst.: 15*0011_01 asakRc cApy uvAcedaM hatAs te mandacetasaH % 15.4.8 % K1. % 3-5 B1.3.6 D9 T3.4 G2-5 M2-5 ins. after 8: D1.4 % 6.8 T2 M1 subst. for 8: 15*0012_01 imau pInau suvRttau me nAgarAjakaropamau 15*0012_02 yAv AsAdya raNe mUDhA dhArtarASTrAH kSayaM gatAH % 15.4.10 % For % 10cd, D4.6.8 T2.3 G2 M2 subst.: 15*0013_01 zrutvA nirvedam Apede bhImavAgbANacoditaH % 15.4.11 % After 11, K3-5 D3 G1 ins.: 15*0014_01 kuntyAH saparyAM saMvIkSya zApe nAsyAkaron matim % 15.4.12 % D4. % 6.8 subst. for 12: D5 T2.3 G2.4 M3 ins. after 12: 15*0015_01 sukhAsaktaM kRcchraparaM jJAtvA caiva yudhiSThiram 15*0015_02 tapoyogAt tapas taptuM manaz cakre mahAmatiH % 15.4.15 % After 15, K3 % ins.: 15*0016_01 sa bhImavAkyAgnividIpitAGgo 15*0016_02 nirviNNacetA nRpatiH sazokaH 15*0016_03 sapaurabhRtyaM janam AninAya 15*0016_04 vanaM yiyAsur vacanaM babhASe % 15.5.1 % After the ref. % D6 ins.: 15*0017_01 vartamAneSu sadvRttiM pANDaveSu mahAtmasu 15*0017_02 prItimAnam abhavad rAjA kuntIputro yudhiSThiraH % 15.5.7 % After % 7, M (except M3) ins. (cf. 5.122.60-61): 15*0018_01 tasya trailokyanAthasya samupetyAbhiyAcataH 15*0018_02 akRtvA vacanaM pazcAt tapsyAmy adya sudurmatiH % 15.5.13 % For 13ab, B2-4 Dn D1.2.7.9 % subst.: 15*0019_01 hataM zataM tu putrANAM yayor yuddhe 'palAyinAm % 15.6.1 % K5 om. 1 (cf. v.l. 15.5.12). Before the % ref., K4 ins.: 15*0021=00 vaizaMpAyanaH 15*0021_01 tarasA manasA dhyAtvA gamanaM sa vanaM prati 15*0021_02 tasya rAjJas tadA rAjA provAcedaM vacaH zubham % 15.7.1 % After 1ab, G1 ins.: 15*0022_01 uvAca rAjadharmajJo dhRtarASTraH zubhaM vacaH % 15.8.4 % After 4, D4-6.8 S ins.: 15*0023_01 svastho bhavatv ayaM dhImAn vaneSu madhugandhiSu % 15.10.1 % After 1, M1 ins.: 15*0024_01 alubdhaiz cAsya vyasanibhiH snigdhair AtmasamaiH sadA % 15.10.4 % After 4, K3.5 G1 ins.: 15*0025_01 avarodhabhUmau bhRtyais tu saha pAnaM vivarjayet 15*0025_02 Akrozanty anumattAs te kalatraM cApi gRhNate 15*0025_03 jighAMsanty api zastreNa naSTAH krIDanti cotkaTAH 15*0025_04 nAnAkSepA vyAharanti gamyAgamyaM na jAnate 15*0025_05 atipAnena rAjApi sarvakozaM vinAzayet 15*0025_06 vitared gAyakebhyaz ca pradhAnadravyasaMcayam 15*0025_07 buddhvemAn pAnadoSAMs tu pibed ekaH svajAyayA 15*0025_08 yuktyA prakAzaM matimAn svavIryasyAbhivRddhaye % 15.10.8 % After 8cd, K3-5 G1 ins.: 15*0026_01 na vRthA vyavatiSTheta pArihAryAdibhUSaNam 15*0026_02 prayojyaM sarvadeveha mAGgalyaM pApanAzanam % 15.11.7 % After 7e, K4 B % Dn D1-3.7.9 ins.: 15*0027_01 svapakSaz caiva durbalaH 15*0027_02 sArdhaM vidvAMs tadA kSINaH % 15.13.9 % After 9, K1.2 ins.: 15*0028_01 dhRtarASTraH sa tAn sarvAn pretakAryArtham abravIt % while, K3-5 ins. after 9: 15*0029_01 ApRSTvA gantum icchAmi vanaM subalanandini % 15.13.11 % B3 % Dn D1-3.7 ins. after 11: B1.2.4.5 D9 after 11cd: 15*0030_01 tAn AgatAn abhiprekSya samastaM ca suhRjjanam % 15.14.1 % For 1ef, T1 subst.: 15*0031_01 anantaraM sa pANDuz ca pAlayAm Asa medinIm % 15.14.2 % D4.6.8 T2.3 G1.5 M1-3 % ins. after 2: D5 T4 G2-4 M4.5 after 3: T1 after % 1: 15*0032_01 anantaraM hi pitaram anujAto yudhiSThiraH 15*0032_02 nAtra kiM cin mRSA jAtu bhaviteti matir mama % 15.14.5 % D4-6.8 T2-4 G % M ins. after 5: T1 after 5ab: 15*0033_01 ghAtitAH kuravo yac ca pRthivI ca vinAzitA % 15.14.11 % After 11, D4-6.8 % S ins.: 15*0034_01 caturNAM lokapAlAnAM madhye viparivartate % 15.14.12 % After 12ab, D4-6.8 S ins.: 15*0035_01 evam eSa mahAbAhur bhImArjunayamair vRtaH % 15.14.17 % For % 17ab, K3 subst.: 15*0036_01 ity evaM bruvatas tasya dhRtarASTrasya dhImataH % 15.15.16 % After 16, D4-6.8 T2-4 G1.2 M ins.: 15*0037_01 priyANi kurvan sarveSAm anuvRttyartham udyataH % 15.16.8 % For 8ab, B Dn D1-3.7.9 subst.: 15*0038_01 na sa rAjJAM vadhe sUnuH kAraNaM te mahAtmanAm % 15.16.12 % After 12ab, K3 ins.: 15*0039_01 tad eva puNyaM dharme ca dharme ca paramAM gatim % For 12cd, D4-6.8 S % subst.: 15*0040_01 veda dharmaM mahAbAho laukyaM vaidikam eva ca % 15.16.13 % For 13ab, B1.2 (first time).3-6 % Dn D1-3.7.9 (first time) subst.: 15*0041_01 dRSTipradAnam api te pANDavAn prati no vRthA % 15.16.27 % For 27cd, D4-6.8 S subst.: 15*0042_01 AgatAyAM ca zarvaryAM sukhaM zete narAdhipaH % 15.18.2 % After 2, K3 Dn D2.7 ins.: 15*0043_01 iti tasya vacaH zrutvA phalgunasya mahAtmanaH 15*0043_02 viduraM prAha dharmAtmA kuntIputro yudhiSThiraH % 15.19.4 % After 4, D3 ins.: 15*0044_01 nakulaH sahadevaz ca tad anujJAtavAn vibho % 15.19.15 % After 15, K3 ins.: 15*0045_01 itIdam ukto vidureNa rAjA 15*0045_02 tasyAbhinandyAtha vaco vicintya 15*0045_03 gantuM sa cakre vanam eva vegAt 15*0045_04 tadA manaH kArtikapaurNamAsyAm % 15.26.7 % For 7cd, K3.5 D4-6.8 S (M4 om.) subst.: 15*0046_01 vanaM viveza dharmAtmA zatacityo mahIpatiH % 15.27.8 % After 8, K3.4 ins.: 15*0047_01 mAdryA saha mahAtmAnam indrArdhAsanasaMsthitam 15*0047_02 yudhiSThirAdisatputrakRtapuNyopabRMhitam % 15.28.2 % For 2cd, D4.6.8 T2 G1.2.5 M1-4 subst.: 15*0048_01 tatra tatra kathA hy Asan dvijAnAM kauravAn prati % 15.28.16 % After 16, K3 ins.: 15*0049_01 te zokavegAbhihatA vicetaso 15*0049_02 dine dine taiH puravAsibhiH saha 15*0049_03 vihAya bhogAn pararASTramardanAH 15*0049_04 pratyaktakAmAs tv avatasthur AdRtAH % 15.31.12 % D4.6.8 T2.3 ins. after % 12: G5 M2-4 after 11: 15*0050_01 tayos tu pAdayo rAjan nyapatan hataputrayoH % 15.32.10 % After 10, N (B3 % missing) T G1-4 M5 ins.: 15*0051_01 iyaM ca jAmbUnadazuddhagaurI 15*0051_02 pArthasya bhAryA bhujagendrakanyA 15*0051_03 citrAGgadA caiva narendrakanyA 15*0051_04 yaiSA savarNAgryamadhUkapuSpaiH % 15.33.2 % After 2, Dn ins.: 15*0052_01 kaccit te 'pi nirAtaGkA vasanti viSaye tava % 15.33.7 % K3.4 ins after 7: % K5 after 6: 15*0053_01 sarve te AzramA varNA dharmasthA ye ca vittamAH % 15.33.17 % After 17a, % K ins.: 15*0054_01 dhRtarASTrasya dhImataH 15*0054_02 jagAma sa vanaM rAjA dharmarAjo yudhiSThiraH 15*0054_03 dRzyate viduras tatra % 15.33.18 % After 18ab, % D4.6.8 T2 G1.2 ins.: 15*0055_01 viduras tv eSa dharmAtmA janaM dRSTvA nivartate % On the other hand, T3 ins. after 18ab: 15*0056_01 tUSNIM gacchantam ekAgre viduraM samudaikSata % 15.33.31 % After 31, K ins.: 15*0057_01 na dagdhavyo na dagdhavya eSa rAjan mahAtapAH 15*0057_02 jJAnadagdhasya dehasya punardAho na vidyate % 15.33.35 % For % 35ab, G5 M1-4 subst.: 15*0058_01 atha rAjAbravId vRddhaH kururAjo yudhiSThiram % 15.34.14 % After 14, K1 ins.: 15*0059_01 tat sarvaM pradadau rAjA kuntIputro yudhiSThiraH % 15.35.18 % After % 18, G5 M1 ins.: 15*0060_01 pratyakSaM pUjito yena cittasthaz cinmayo hariH 15*0060_02 zuddhAzayasya bhaktyA ca saMbhramArAdhitaH purA % 15.36.6 % After the ref., D4-6.8 S ins.: 15*0061_01 vanavAsagataM rAjan dhRtarASTraM mahIpatim 15*0061_02 yudhiSThiro 'bhyayAd draSTuM sasainyo bhrAtRbhiH saha 15*0061_03 prathame divase caiSAm Apo mUlaM phalaM tathA 15*0061_04 bhojanaM bhUmizayyA ca tatrAsId bharatarSabha % 15.36.19 % For 19cd, % G5 M1-4 subst.: 15*0062_01 prApto 'smi kuruzArdUla saMzayacchedanAya vaH % 15.36.29 % After the second occurrence of % 29ab, D4-6.8 T G1-4 M5 ins.: 15*0063_01 bhogAMz ca vividhAMs tAta iSTApUrtAMs tathaiva ca % 15.37.3 % After 3, % D4-6.8 S ins.: 15*0064_01 lokAntaragatAn putrAn ayaM kAGkSati mAnada 15*0064_02 tac cAsya mAnasaM jJAtaM bhagavaMs tapasA tvayA % 15.38.4 % For 4ab, B1.4-6 Dn D1-3.7.9 subst.: 15*0065_01 sa prIto varado me 'bhUt kRtakRtyo mahAmuniH % After 4, K1.2 ins.: 15*0066_01 tam ahaM bhayasaMvignA yAce sAnunayaM dvijam % 15.38.19 % After % 19, M1 ins.: 15*0067_01 sthityarthaM tena devena buddhis te parivartitA % 15.39.12 % After 12, % D4-6.8 S ins.: 15*0068_01 taM karNaM viddhi kalyANi bhAskaraM zubhadarzane % 15.39.15 % For % 15cd, D4-6.8 T G1-4 M5 subst.: 15*0069_01 gAGgeyo vasuvIryeNa devo mAnuSatAM gataH % 15.40.5 % After 5, D5 ins.: 15*0070_01 pratIkSya tasthus te sarve teSAm AgamanaM prati % 15.40.14 % For 14cd, D4-6.8 S subst.: 15*0071_01 yad varma yat praharaNaM tena tena sa dRzyate % 15.41.4 % After 4, % M1 ins.: 15*0072_01 duryodhano dharmarAjam abhivAdyApatad bhuvi 15*0072_02 gADhaM pariSvajya suyodhanaM taM 15*0072_03 sabhrAtRkaM sahitaH sodaraiH svaiH 15*0072_04 karNaH pAdAv abhivAdya pUrvaM 15*0072_05 bhISmaM ca sarvAn abhipUjya tasthau 15*0072_06 dharmarAjaM samAzliSya bhImaM ca yamajAv api 15*0072_07 pRSataM sodaraM jiSNuM sugADhaM pariSasvaje 15*0072_08 draupadIM ca subhadrAM ca saubhadro mahiSIM svakAm 15*0072_09 samAzvAsya sthito vIraH pazyan putraM parikSitam % 15.41.5 % After 5, B1.2.4-6 Dn D1-3.7.9 ins.: 15*0073_01 parasparaM samAgamya yodhAs te bharatarSabha % 15.41.10 % After % 10, D4-6.8 S ins. (cf. St. 14-16): 15*0074_01 devalokaM gatA ye ca ye ca brahmasado gatAH 15*0074_02 ye cApi vAruNaM lokaM ye ca golokam AzritAH 15*0074_03 tathA vaivasvataM lokaM ye ca yakSAn upAgatAH 15*0074_04 rAkSasAMz ca pizAcAMz ca kurUMz cApi tathottarAn 15*0074_05 vicitrAz ca gati[tI]r anye ye prAptAH karmanirbharAH 15*0074_06 sarve te tadvayorUpaveSAs tatra samabhyayuH % After the prior half, G3 ins.: 15*0075_01 ye ca gAndharvam AzritAH % After line 3, G3.4 ins.: 15*0076_01 rAjAnaH puNyakarmibhiH % 15.41.19 % After 19, M1.3 ins.: 15*0077_01 uttarAdyAH pradAyAtha putrAn svAn anumAnya ca 15*0077_02 ta * * bhUrizravaso droNAdIn anumAnya ca % 15.41.21 % After 21a, T1 ins.: 15*0078_01 gacchadhvaM patibhiH sadA 15*0078_02 tatas tAH kSatriyA rAjan yA yA vinihatezvarAH % 15.41.25 % After % 25, D4-6.8 S ins.: 15*0079_01 te naSTabhayasaMkalpA narA vigatakalmaSAH 15*0079_02 babhUvuH pauravAH sarve tad dRSTvAzcaryam uttamam % 15.41.27 % After % 27, K1 B1.2.4-6 Dn D1-3.7.9 ins.: 15*0080_01 sa yazaH prApnuyAl loke paratra ca zubhAM gatim % 15.41.28 % After % 28ab, K1.4 (marg.) B1.2.4-6 Dn D1-3.7.9 ins.: 15*0081_01 sAdhvAcArA damopetA dAnanirdhUtakalmaSAH 15*0081_02 RjavaH zucayaH zAntA hiMsAnRtavivarjitAH % D4 ins. after 28ab: D5.6.8 % S after 28cd: 15*0082_01 punas te darzanaM prAptAH punaz ca parikIrtitAH 15*0082_02 punaH punaH prayacchanti zRNvatAm abhayaM sadA % 15.43.17 % After 17ab, T1 ins.: 15*0084_01 dRSTvA ca pitaraM vRttaM pUjayAm Asa taM munim 15*0084=01 vaizaMpAyana uvAca 15*0084_02 dhRtarASTro mahArAja prasAdAt tasya vai muneH % After 17, D5 ins.: 15*0085_01 parikSid api tatraiva babhUva ca tirohitaH % 15.44.5 % For % 5cd, D4-6.8 S subst.: 15*0086_01 dvaipAyana upAgamya rAjAnam idam abravIt % 15.44.7 % After 7, M3 % ins.: 15*0087_01 yathAyaM vAsudevas tu dhRtarASTra balena vai 15*0087_02 jagatpati yathA dharmo loke tiSThan kalAv api 15*0087_03 tatprasAdena rAjAsau mahAn dharmam avApnuyAt 15*0087_04 tatpAdakamalaspRSTAM kalir neyAn mahIm imAm % 15.44.23 % After 23ab, % K3 ins.: 15*0088_01 tatkAlayuktaM tathyaM ca buddhimAn sa yudhiSThiraH % 15.44.28 % After 28ab, M3 ins.: 15*0089_01 zuzrUSAtikRzA tvaM ca nAtaH puNyaM paraM mama 15*0089=01 kuntI uvAca 15*0089_02 na yuktaM tapaso vighnaM kartuM dIkSAkRzA vayam 15*0089_03 antakAle na yuktaM hi apatyAdiparigraham % 15.44.34 % After 34cd, M5 ins.: 15*0090_01 sa vRddhaM prIyate nityaM sa ca devaH parAtmabhUH % 15.44.44 % For 44ab, K2-5 subst.: 15*0091_01 AjJApaya mahAbAho sarve tvacchAsanAnugAH % 15.45.1 % After 1ab, T3 ins.: 15*0092_01 kadA cin nagare nAgasAhvaye ca yadRcchayA % 15.45.2 % For 2cd, D1 subst.: 15*0093_01 uvAca vacanaM vAgmI prazrayAvanataH sudhIH % 15.45.3 % After 3, T2 ins.: 15*0094_01 abhivAdyAbravId rAjan bhrAtRbhiH saha pANDavaH % 15.45.6 % For 6, G4 subst.: 15*0095_01 vadanti pitaraM jyeSTham AsthitaM paramaM tapaH 15*0095_02 taM draSTuM tatra gatvAham Agato nRpasattamam % 15.45.12 % For 12ab, D4-6.8 S subst.: 15*0096_01 tatrograM tapa AsthAya dhRtarASTro mahAmanAH % 15.45.41 % After 41, D4-6.8 S (T4 % om.) ins.: 15*0097_01 rurudur duHkhasaMtaptA varNayantaH pRthAM tadA % 15.45.42 % For 42ab, D4-6.8 S (T4 om.) subst.: 15*0098_01 antaHpureSu sumahAMs tato ruditanisvanaH % 15.46.12 % After 12, D1.3 ins.: 15*0099_01 dahate mAtaraM mahyaM yasya te gatir IdRzI % 15.46.17 % For 17ab, D3 % subst.: 15*0100_01 bhIma mAM trAhi dAvAgner bhayAd ity abhiyAcatI % 15.46.20 % After 20, G1.5 M1-4 ins.: 15*0101_01 anyonyaM vIkSya vIkSyaivaM smRtvA mAtur upaplavam 15*0101_02 sehire na mahIpAlA nipetuH pRthivItale 15*0101_03 punar utthAya cAliGgya rudanto viSamasvanAH 15*0101_04 nipetuH pANDavAH zokAd dharmarAjasya pAdayoH % 15.47.18 % After 18ab, M1 ins.: 15*0102_01 bahUni caiva ratnAni vAsAMsi vividhAni ca 15*0102_02 mahArhANi vicitrANi dadau kauravanandanaH % For 18cd, K2.5 subst.: 15*0103_01 saMkIrtya nAmAni dadau rAjan dAnAni pArthivaH % 15.47.19 % For 19ab, T1 subst.: 15*0104_01 yAvad icchanti viprAs tu tAvanti prApnuyur dvijAH % 15.47.21 % After 21, G1.5 M1-4 ins.: 15*0105_01 siktasaMmArjitapathaM patAkAtoraNocchritam 15*0105_02 hRSTapuSTajanAkIrNaM puraM teSAM pravezane % 15.47.22 % After 22ab, G1.5 M1-4 ins.: 15*0106_01 dhRtarASTrasya gAndhAryAH kuntyAz cakruz ca saMghazaH 15*0106_02 gaGgAdvAre zubhe puNye yathoddiSTaM mahAtmanA % 15.47.24 % After 24, K2.3.5 ins.: 15*0107_01 dvArakAyAM tataH kRSNaM vAsudevaM janArdanam 15*0107_02 anAdinidhanaM viSNuM zaGkhacakragadAdharam 15*0107_03 rahasyakathane yuktaM nArAyaNam anAmayam % 15.47.27 % After 27, D2.7 Cal. ed. % ins.: 15*0108_01 tathAzramavAsike tu parvaNy api samAhitaH 15*0108_02 gandhamAlyAdiyuktaM ca haviSyaM bhojayed dvijAn