% Mahabharata: supplementary passages - Bhismaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 06, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 6.1.1 % The introductory mantra: 06*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 06*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % K3 B2 T1 G2.4 M, which like T2 G1.3 om. the % introductory mantra, begin as follows: K3 begins % with om namo bhagavate vasudevaya; B2 om ganesaya namah; T1 % bhismaparva | harih om subham astu | srinivasagurave namah. G2 % reads harih om subham astu bhismaparva (in marg.), and ins.: 06*0002_01 vyAsaM vasiSThanaptAraM zakteH pautram akalmaSam 06*0002_02 parAzarAtmajaM vande zukatAtaM taponidhim 06*0002_03 vyAsAya viSNurUpAya vyAsarUpAya viSNave 06*0002_04 namo vai brahmanidhaye vAsiSThAya namo namaH % After 1, K2 D7 ins.: 06*0003_01 pratyayudhyanta samare bhISmeNAmitrakarSiNA 06*0003_02 kathaM vA kauravAH sarve bhImasene camUpatau % while T1 G2.4 ins.: 06*0004_01 nivezaM cakrire yoddhuM tan me zaMsa mahAmate % 6.1.4 % After 4, K3 D2.3 ins.: 06*0005_01 pUrvabhAge tu kSetrasya sthitAH pratyaGmukhA yudhi % 6.1.15 % After 15a, D1 ins.: 06*0006_01 prahRSTavadanaM tataH 06*0006_02 AyodhanaM pravivizuH % 6.1.25 % After 25, K3 ins. (cf. 26a and 27b): 06*0007_01 tatas te samayaM yuddhe syAt prItiz ca parasparam % while D3 ins.: 06*0008_01 samantAn nagakalpena garjamAnena *rvataH % 6.2.20 % After 20a, D1 ins.: 06*0009_01 rajoyukte ca bhArata 06*0009_02 durnimittAni sarvANi % 6.3.16 % After 16ab, K2.4 B Da Dn D4.5.7.8 Ca ins.: 06*0010_01 rohiNIM pIDayaty evam ubhau ca zazibhAskarau % 6.3.21 % After % 21, K4 B Da Dn D4.5.7.8 Ca.c ins.: 06*0011_01 pRthivI zoNitAvartA dhvajoDupasamAkulA 06*0011_02 kurUNAM vaizase rAjan pANDavaiH saha bhArata % 6.3.26 % After 26, K4 B Da Dn % D4.5.8 ins.: 06*0012_01 viSamaM vedayanty eta AkrandajananaM mahat % 6.3.37 % After 37ab, B Da Dn % D4.5.8 ins.: 06*0013_01 AbhagnAH sumahAvAtair azanIbhiH samAhatAH % 6.3.42 % After 42, D3 ins.: 06*0014_01 gRhakSa[?kSe]trakhalAdyeSu valmIkA madhukAni ca 06*0014_02 hastyazvarathazAlAs tu [?su] kapotAz cAzritAs tathA 06*0014_03 ete cAnye ca bahava utpAtA ghoradarzanAH 06*0014_04 pRthivIpAlalokAnAM sarve vai nAzakArakAH % while T1 G4 M2 ins.: 06*0015_01 evaMvidhaM durnimittaM kSayAya pRthivIkSitAm 06*0015_02 bhaumaM divyaM cAntarikSaM trividhaM jAyate 'nizam % 6.4.9 % After 9, D3 ins.: 06*0016_01 yudhiSThiraM ca bhImaM ca vArayiSyAmi saMyuge % 6.4.13 % After 13, D3 ins.: 06*0017_01 kuruSva kAryaM yat satyaM tvatto mAnyo na vidyate % 6.4.31 % After 31ab, T1 G2.4 % ins.: 06*0018_01 zaknoti na samAdhAtuM dIrNAm indrasamo yudhi % 6.4.32 % For 32ef, % D6 subst. (cf. 30): 06*0019_01 paraspareNa saMdRSTA surair api mahAcamUH 06*0019_02 naiva sthApayituM zakyA prabhagnA bhayavihvalA % 6.6.5 % After 5, K3.5 % D3.7 ins.: 06*0020_01 zabdaH sparzaz ca rUpaM ca rasaz cApi prakIrtitAH % 6.6.8 % After 8, D6 ins.: 06*0021_01 bhAvaM na ca bhajantas te nAzaM gacchanti nAnyathA % 6.6.16 % After 16, S1 reads 6.7.1; while K2 B2 Dn % D4.8 ins.: 06*0022_01 tato 'nya ucyate cAyam enaM saMkSepataH zRNu % 6.7.1 % After 1a, B Da % Dn D4.5.8 ins.: 06*0023_01 vidhivad buddhimaMs tvayA 06*0023_02 tattvajJaz cAsi sarvasya % 6.7.2 % After 2cd, D6 ins.: 06*0024_01 sthitA samudram Akramya avarUDhA bhavaMs tataH % 6.7.5 % After 5, S1 K0-2 ins.: 06*0025_01 gandharvAdyA vasanti sma hy apsarogaNasevitAH % 6.7.6 % After 6ab, T G M2.4 ins.: 06*0026_01 tataH kiMpuruSAvAsaM varSaM himavataH param % 6.7.8 % After 8ab, D3 ins.: 06*0027_01 tenaiva kramayogena parvato gandhamAdanaH % 6.7.11 % After 11cd, D1 ins.: 06*0028_01 ketumAlaz caturthaz ca meroH pazcimataH sthitaH % 6.7.31 % After 31, D3 ins.: 06*0029_01 pUrveNa yasya vikhyAtaH parvato gandhamAdanaH % 6.7.35 % After 35ab, T1 % G4 ins.: 06*0030_01 hiraNmayaM ca zvetAdreH paraM varSaM narAdhipa 06*0030_02 kuruvarSaM tato rAjaJ zRGgavat parvatAt param % 6.7.39 % After 39, S ins.: 06*0031_01 tatra devo mahAdevo nityam Aste sahomayA 06*0031_02 citre zilAtale ramye devarSigaNapUjitaH % 6.7.52 % After 52ab, K2 D3 ins.: 06*0032_01 jambUdvIpasya sarvasya AkRtiM candramaNDale % while T1 G4 ins.: 06*0033_01 sa vai sudarzanadvIpo dRzyate zazavadvidhau % After 52cd, T1 G4 ins.: 06*0034_01 anyAni paJca varSANi galAntaM kalpitAni ca % 6.8.6 % After 6ab, S1 K0-2 ins.: 06*0035_01 maNiratnanibhaM ramyaM vajravaiDUryasaMnibham 06*0035_02 bhUbhAgo dRzyate tatra padmarAgasamaprabham % After 6, S1 % K0-2 M5 ins.: 06*0036_01 puSkariNyaH zubhAs tatra sukhasparzA manoharAH % 6.8.9 % After 9, D3 ins.: 06*0037_01 mRtyuz ca samakAlaM ca tayor mithunayugmayoH % 6.8.12 % T1 G4 ins. % after 12: M2, after 13ab: 06*0038_01 bhadrAzvaM nAma varSaM tu puro vai gandhamAdanAt % 6.8.25 % After 25ab, % K4 B Da Dn D4.5.7.8 ins.: 06*0039_01 indragopakasaMkAzaM jAyate bhAsvaraM tu tat % 6.9.5 % After 5, K2.4 B Da2 Dn D4.5.7.8 % ins.: 06*0040_01 yatra cAyaM mahArAja pakSirAT patagottamaH % 6.9.6 % After 6, D1 ins.: 06*0041_01 yakSaH so 'pi mahArAja yakSarAjAnugauta[? -gotta]maH % 6.9.18 % After 18, D3 (marg. sec. % m.) ins.: 06*0042_01 sthitaH sthAnasahasreSu vyApya vai sa carAcaram % 6.10.7 % After 7, K2.4 B Da Dn D4.5.7.8 % ins.: 06*0043_01 kuzikasya ca durdharSa gAdhez caiva mahAtmanaH 06*0043_02 somakasya ca durdharSa dilIpasya tathaiva ca % 6.10.31 % K4 B Da Dn D4.5.8 ins. after 31a: 06*0044_01 brahmamedhyAM bRhadvatIm 06*0044_02 etAz cAnyAz ca bahudhA % 6.10.35 % After 35ab, T2 ins. (cf. % 32ab): 06*0045_01 brahmANIM ca mahAgaurIM suvazyAm api bhArata % while T1 G1-3 ins.: 06*0046_01 mAnavIM vRSabhAM caiva mahAnadyo janAdhipa % 6.10.37 % After 37, G2 % ins. (cf. v.l. 44ab): 06*0047_01 videhA mAgadhAH siMhA mahadAyatayas tathA % 6.10.47 % After % 47, T1 G1.2.4 ins.: 06*0048_01 kaTyAz ca pAtavaibodhA yAkAH sAmudraniSkadAH % 6.10.48 % For 48, D6 % subst.: 06*0049_01 antargiryAs tathA caiva bahirgiryAs tathaiva ca % 6.10.67 % After 67, S % ins.: 06*0050_01 kAraskarAz ca vaMzAz ca AndhrAz ca dramiDAs tathA 06*0050_02 colAz caiva tathA pANDyAz cerAz caiva susiMhalAH % 6.10.68 % After % 68ab, K2.4 B D (except D1-3.6) ins.: 06*0051_01 ete cAnye janapadAH prAcyodIcyAs tathaiva ca % 6.11.8 % After 8ab, K4 B1.2.4 Da Dn D4.5.7.8 % ins.: 06*0052_01 prajAyante ca jAtAz ca zatazo 'tha sahasrazaH % 6.11.10 % After 10ab, % K1 B Da Dn D4.5.8 ins.: 06*0053_01 varArhA yudhi jAyante kSatriyAH zUrasattamAH % 6.12.9 % After 9cd, T1 G4 M2 (om. line 2) ins.: 06*0054_01 zalmaliz ca kuza[H] krauJco dviguNo hy uttarottaram 06*0054_02 yathAsaMkhyaM parivRttaH surAsarpiHpayodhibhiH % 6.12.17 % After % 17ab, K2.4 B Da Dn D4-6.8 ins.: 06*0055_01 navameghaprabhaH prAMzuH zrImAn ujjvalavigrahaH % 6.13.1 % After 1, % M1-3 ins.: 06*0056_01 dugdhodakasamudro 'nyaH punar ikSurasodakaH % 6.13.2 % For 2, % T1 G4 subst.: 06*0057_01 ikSUdaz ca surodaz ca sarpiHkSIrodadhis tadA 06*0057_02 dadhimaNDodadhiz cAnyaH zuddhodadhir atho mahAn % 6.13.6 % After % 6ab, T1 G4 M2 ins.: 06*0058_01 saMpUjyate hi plakSaz ca svadI[?dvI]pakhyAtikRd yathA % 6.14.1 % After the % ref., Da D5 ins.: 06*0059_01 vacanAd dhRtarASTrasya kurukSetraM jagAma ha 06*0059_02 vyAsasya varadAnena tvaramANas tu saMjayaH 06*0059_03 dRSTvA tu samare rAjan kSaNenaiva samAgataH % 6.15.26 % After 26, % B2-4 D (except D2.6) S ins.: 06*0060_01 padAtimatsyakalilaM zaGkhadundubhinisvanam % 6.15.45 % B Da Dn D4.5.7.8 S ins. after 45: % K4, after 51: 06*0061_01 na hato yo mahAbuddhiH sa hato 'dya zikhaNDinA % 6.15.71 % After 71ab, K5 ins. (= 36cd): 06*0062_01 taM vimagnaM naravyAghraM bhISmaM zaMsasi saMjaya % 6.15.75 % After % 75, K3.5 D2 ins. (cf. 75cd): 06*0063_01 yac ca yasmiMz ca kAle ca vRttaM yac ca yathA ca tat % 6.16.24 % After 24, K3-5 B D S ins.: 06*0064_01 duSpradhRSyANi cAstrANi sazastrakavacAni ca 06*0064_02 tataH prakAze sainyAni samadRzyanta bhArata 06*0064_03 tvadIyAnAM pareSAM ca zastravanti mahAnti ca % 6.16.25 % After % 25, D7 ins. (cf. 37ab): 06*0065_01 saMnAhAH samadRzyanta sveSv anIkeSv avasthitAH % 6.16.33 % For 33cd, % M4 subst.: 06*0066_01 bhagadatto mahAvIryaH kausalyaz ca bRhadrathaH % 6.17.1 % Before 1, S1 K0.1 ins.: 06*0067=00 dhRtarASTraH 06*0067_01 ubhayoH senayos tatra dRSTvA ca kurupANDavAn 06*0067_02 animittAny atho brUhi kuzalo hy asi saMjaya % 6.17.10 % After 10ab, % D3 ins.: 06*0068_01 arjunaH sagaro vainyo ye cAnye kSatriyottamAH % 6.17.19 % After 19ab, S1 % K0-2 ins. (K0.2 om. post. half; see below): 06*0069_01 putrAz ca tava rAjendra sArohA sarathA gajaiH % 6.18.8 % K4 % B1.2.4 Da Dn D4.5.7.8 ins. after 8cd: B3 (which % om. 8cd) S ins. after 8ab: 06*0070_01 kuruyodhavarA rAjan vicitrAyudhakArmukAH % 6.19.8 % For 8cd, S % subst.: 06*0071_01 dhRSTadyumno 'grato yAtu ripusainyAni bhISayan % 6.19.9 % After % 9, S (except M3) ins.: 06*0072_01 senApraNetA yogyo 'yaM devAnAm iva pAvakiH % 6.19.14 % After 14, K3 B Da1 % (marg.) Dn D4.7.8 ins.: 06*0073_01 bhImasenaM tadA rAjan darzayan sa mahAbalam % 6.19.28 % After 28, D3 ins.: 06*0074_01 dhvajAgre ruvato bhImaM kapes tasya punaH punaH 06*0074_02 zrUyate bhImaninado nAdayAno dizo daza 06*0074_03 dRSTvA ca bhISayAm Asa virAvair vAnarezvaraH 06*0074_04 bhrUkSepotkSepavikSepair lAGgUlena punaH kapiH 06*0074_05 AkAze darzayAm Asa pratizabde mahAsvanam % 6.19.30 % After 30, T1 G4 ins.: 06*0075_01 saghaNTA hemakakSyAbhiH patAkAbhir alaMkRtAH % 6.20.17 % After % 17, D3 ins.: 06*0076_01 devair api na zakyeta balaM kSobhayituM nRpa % 6.21.12 % D3 subst. for 12cd: D6 % ins. after 12: 06*0077_01 yatra kRSNaz ca vedAtmA sarvasarvezvaro hariH 06*0077_02 jayas tatra mahAbAho yathA me prAha nAradaH % 6.22.3 % T G M4.5 ins. after 3ab: M1-3 ins. % after inserting 79*: 06*0078_01 bhImasenamukhaM sainyaM dhRSTadyumnena pAlitam % while M1-3 ins. after 3ab: M5 ins. after % 78*: 06*0079_01 bhImasenAdibhir yasya pRtanA dikSu pAlitA % 6.22.7 % After 7d, D3 % ins.: 06*0080_01 japan hi vedAdhyayanaM mahAntaM 06*0080_02 jayAya dhaumyo 'pi jayAya mantrAn % while M2 ins.: 06*0081_01 yudhiSThiraM parivavruH sametAH % 6.22.8 % For 8cd, D1 subst.: 06*0082_01 tathaiva vipreSu mahArhajAtaM 06*0082_02 rukmamaNimauktikahemaraupyam % 6.22.13 % After 13, S (except M3) ins.: 06*0083_01 viSaNNarUpAH kurusainyamukhyA 06*0083_02 babhUvire zuSkakaNThA virUpAH % 6.22.22 % After 22ab, % K4 B Da Dn D4.7.8 ins.: 06*0084_01 zUrANAM raNazUrANAM garjatAm itaretaram 06*0084_02 ubhayoH senayo rAjan mahAn vyatikaro 'bhavat 06*0084_03 anyonyaM vIkSyamANAnAM yodhAnAM bharatarSabha % 6.23.1 % Before the ref. of 6.23.1, K0-2 ins. a passage % given in App. I (No. 2); while S1 ins. atha % gita likhyate | sriganesaya namah |; K5 atah param gita % likhyate; D1 atha gita; D2 atah param gita bhavisyati | % om namo narayanaya | srikrsnaya namah |; G2 srikrsnaya % namah | srimate ramanujaya namah | harih om subham astu | % followed by: 06*0085_01 kRSNaM kamalapatrAkSaM puNyazravaNakIrtanam 06*0085_02 vAsudevaM jagadyoniM naumi nArAyaNaM harim % 6.23.7 % After 7, S3 D6 ins.: 06*0086_01 sainye mahati ye sarve netAraH zUrasaMmatAH % 6.24.11 % After the ref., S K6 Ca.b.g.k ins.: 06*0087_01 tvaM mAnuSyeNopahatAntarAtmA 06*0087_02 viSAdamohAbhibhavAd visaMjJaH 06*0087_03 kRpAgRhItaH samavekSya bandhUn 06*0087_04 abhiprapannAn mukham antakasya % 6.24.48 % After 48, S K6 % Ca.g.k. ins.: 06*0088_01 yasya sarve samArambhA nirAzIrbandhanAs tv iha 06*0088_02 tyAge yasya hutaM sarvaM sa tyAgI sa ca buddhimAn % 6.25.37 % S K6 D3 (marg. sec. m.) Ca.b.k ins. after 37 % (K6 ins. lines 1-2 after 36): 06*0089=00 arjuna uvAca 06*0089_01 bhavaty eSa kathaM kRSNa kathaM caiva vivardhate 06*0089_02 kim AtmakaH kim AcAras tan mamAcakSva pRcchataH 06*0089=02 zrIbhagavAn uvAca 06*0089_03 eSa sUkSmaH paraH zatrur dehinAm indriyaiH saha 06*0089_04 sukhatantra ivAsIno mohayan pArtha tiSThati 06*0089_05 kAmakrodhamayo ghoraH stambhaharSasamudbhavaH 06*0089_06 ahaMkAro 'bhimAnAtmA dustaraH pApakarmabhiH 06*0089_07 harSam asya nivartyaiSa zokam asya dadAti ca 06*0089_08 bhayaM cAsya karoty eSa mohayaMs tu muhur muhuH 06*0089_09 sa eSa kaluSaH kSudraz chidraprekSI dhanaMjaya 06*0089_10 rajaHpravRtto mohAtmA manuSyANAm upadravaH % 6.27.17 % After % 17, S2.3 K6 ins.: 06*0090_01 smaranto 'pi muhus tv etat spRzanto 'pi svakarmaNi 06*0090_02 saktA api na sajjanti paGke ravikarA iva % 6.28.37 % After 37ab, S K6 Ca.b.k ins.: 06*0091_01 lipsamAnaH satAM mArgaM pramUDho brahmaNaH pathi 06*0091_02 anekacitto vibhrAnto mohasyaiva vazaM gataH % 6.28.47 % After 47, S1 ins.: 06*0092_01 bhagavannAmasaMprAptimAtrAt sarvam avApyate 06*0092_02 phalitAH zAlayaH samyag vRSTimAtre 'valokite % 6.29.23 % After 23abc, S2 K6 Ca ins.: 06*0093_01 siddhAn yAnti siddhavratAH 06*0093_02 bhUtAn bhUtayajo yAnti % while S6 Ca ins. (= Gita 9.25bc): 06*0094_01 pitqn yAnti pitRvratAH 06*0094_02 bhUtAni yAnti bhUtejyA % 6.29.30 % After 30, S1 ins.: 06*0095_01 sphuTaM bhagavato bhaktir vihitA kalpamaJjarI 06*0095_02 sAdhanecchAsamucitAM yenAzAM paripUrayet % 6.30.11 % After 11, % D1 ins. (= Kathopanisad 1.2.15; cf. 11cd above): 06*0096_01 sarve vedA yat padam Amananti 06*0096_02 tapAMsi sarvANi ca yad vadanti 06*0096_03 yad icchanto brahmacaryaM caranti 06*0096_04 tat te padaM saMgraheNa bravImi % 6.30.22 % After 22ab, S3-6 K6 Ck ins.: 06*0097_01 yaM prApya na punarjanma labhante yogino 'rjuna % 6.30.28 % After 28, S1 ins.: 06*0098_01 sarvatattvagatatvena vijJAte paramezvare 06*0098_02 antar bahir na sAvasthA na yasyAM bhAsate vibhuH % 6.31.5 % After 5, D3 ins.: 06*0099_01 sarvagaH sarvavaz cAdyaH sarvakRt sarvadarzanaH 06*0099_02 sarvajJaH sarvadarzI ca sarvAtmA sarvatomukhaH % 6.31.6 % After 6, S3-6 K6 N1 (marg.) D3 % Ca.g.k ins.: 06*0100_01 evaM hi sarvabhUteSu carAmy anabhilakSitaH 06*0100_02 bhUtaprakRtim AsthAya sahaiva ca vinaiva ca % 6.32.35 % N1 (sec. m. within parenthesis; % om. line 2) ins. after 35: K5 D3 (marg. sec. % m.; om. line 2, with the remark "tyaktam ca") % ins. after 38: 06*0101_01 oSadhInAM yavaz cAsmi dhAtUnAm asmi kAJcanam 06*0101_02 saurabheyo gavAm asmi snehAnAM sarpir apy aham 06*0101_03 sarvAsAM tRNajAtInAM darbho 'haM pANDunandana % 6.33.27 % After 27ab, % S1 ins.: 06*0102_01 sahasrasUryAta*saMnibhAni 06*0102_02 tathA jagadgrAsakRtakSaNAni % After 27, S1.3-5 K6 D3 Ck ins.: 06*0103_01 nAnArUpaiH puruSair vadhyamAnA 06*0103_02 vizanti te vaktram acintyarUpam 06*0103_03 yaudhiSThirA dhArtarASTrAz ca yodhAH 06*0103_04 zastraiH kRttA vividhaiH sarva eva 06*0103_05 tvattejasA nihatA nUnam ete 06*0103_06 tathA hIme tvaccharIraM praviSTAH % 6.33.39 % After 39ab, S1.3-6 K6 D3 Ca ins.: 06*0104_01 anAdimAn apratimaprabhAvaH 06*0104_02 sarvezvaraH sarvamahAvibhUte % 6.33.40 % After 40ab, S1.3-6 K6 D3 Ck ins.: 06*0105_01 na hi tvad anyaH kaz cid apIha deva 06*0105_02 lokatraye dRzyate 'cintyakarmA % 6.33.44 % After 44, % S1.3-6 K6 D3 Ca.k ins.: 06*0106_01 divyAni karmANi tavAdbhutAni 06*0106_02 pUrvANi pUrve 'py RSayaH smaranti 06*0106_03 nAnyo 'sti kartA jagatas tvam eko 06*0106_04 dhAtA vidhAtA ca vibhur bhavaz ca 06*0106_05 tavAdbhutaM kiM nu bhaved asahyaM 06*0106_06 kiM vAzakyaM parataH kIrtayiSye 06*0106_07 kartAsi sarvasya yataH svayaM vai 06*0106_08 vibho tataH sarvam idaM tvam eva 06*0106_09 aty adbhutaM karma na duSkaraM te 06*0106_10 karmopamAnaM na hi vidyate te 06*0106_11 na te guNAnAM parimANam asti 06*0106_12 na tejaso nApi balasya narddheH % On the other hand, N1 ins. after 44: 06*0107_01 imAni karmANi tavAdbhutAni 06*0107_02 kRtAni pUrve munayo vadanti 06*0107_03 na te guNAnAM parimANam asti 06*0107_04 na tejasaz cApi balasya viSNo % 6.35.1 % Before 6.35.1, S1.3 K0-3.5.6 N1 B1.3.4 Da1 % Dn1 D1-4.6 T G M2 Cg.v ins. (cf. 109*): 06*0108=00 arjuna uvAca 06*0108_01 prakRtiM puruSaM caiva kSetraM kSetrajJam eva ca 06*0108_02 etad veditum icchAmi jJAnaM jJeyaM ca kezava % After the ref., K6 ins. (cf. 108*): 06*0109_01 prakRtiM puruSaM caiva kSetraM kSetrajJam eva ca 06*0109_02 etat te kathayiSyAmi jJAnaM jJeyaM ca bhArata % 6.40.47 % After 47ab, S4.5 K0.6 D3 ins. (cf. Gita 3.35cd % with v.l.): 06*0110_01 svadharme nidhanaM zreyaH paradharmodayAd api % 6.40.78 % After % 78, N1 ins.: 06*0111_01 bhagavadbhaktiyuktasya tatprasAdAtmabodhataH 06*0111_02 sukhaM bandhavimuktiH syAd iti gItArthasaMgrahaH % S1 K0.1 ins. after adhy. 40: K2 B2-4 Dn D4.8 % cont. after 113*: 06*0112_01 SaT zatAni saviMzAni zlokAnAM prAha kezavaH 06*0112_02 arjunaH saptapaJcAzat saptaSaSTis tu saMjayaH 06*0112_03 dhRtarASTraH zlokam ekaM gItAyA mAnam ucyate % K2 B2-4 Dn D3 (om. lines 3-6).4.8 ins. after % adhy. 40: 06*0113=00 vaizaMpAyana uvAca 06*0113_01 gItA sugItA kartavyA kim anyaiH zAstravistaraiH 06*0113_02 yA ceyaM padmanAbhasya mukhapadmAd viniHsRtA 06*0113_03 sarvazAstramayI gItA sarvadevamayo hariH 06*0113_04 sarvatIrthamayI gaGgA sarvavedamayo manuH 06*0113_05 gaGgA gItA ca gAyatrI govindeti hRdi sthite 06*0113_06 caturgakArasaMyukte punarjanma na vidyate % B2-4 Dn D4.8 ins. after 112*: 06*0114_01 bhAratAmRtasarvasvagItAyA mathitasya ca 06*0114_02 sAram uddhRtya kRSNena arjunasya mukhe hutam % 6.41.1 % After the ref., D6 ins.: 06*0115_01 prabodhitaH sa tu tadA viSNunA vizvamUrtinA 06*0115_02 avinAzisvarUpaM ca dRSTvA tattvena phAlgunaH 06*0115_03 kRtrimaM tu jagadrUpaM jJAtvA yuddhodyato 'bhavat 06*0115_04 devadattaM samAyujya zastrANi jagRhe punaH % 6.41.5 % After 5, % S ins.: 06*0116_01 te sene stimite cAstAM vIkSamANe parasparam 06*0116_02 gaGgAyamunayor vegau yathaivaitya parasparam 06*0116_03 evaM pravRtte te sene niHzabde janasaMsadi 06*0116_04 citre iva paTAlekhye darzanIyatare zubhe % 6.41.9 % After 9, S ins.: 06*0117_01 bhItaM yudhiSThiraM matvA bhImasenaH pratApavAn % 6.41.10 % After 10ab, S ins.: 06*0118_01 sAtyakiz cArjunaz caiva abhimanyuz ca vIryavAn % 6.41.13 % For 13, S subst.: 06*0119_01 kvaivaM gamiSyasi zreSTha tyaktvAsmAn durbalo yathA 06*0119_02 rAjA hi tvaM mahAbAho vAgyato manyumAn iva % 6.41.18 % For 18cd, S subst.: 06*0120_01 yuddhAyAvataraty eva tasya nAsti jayo raNe 06*0120_02 yas tu yuddhe samutpanne gurUn dRSTvAtha daMzitAn % 6.41.20 % After 20ab, % S ins.: 06*0121_01 netrair animiSaiH sarve prekSante sma yudhiSThiram % 6.41.28 % For 28ab, S (T1 om.) subst.: 06*0122_01 kiM nu vakSyati rAjAsau dharmaputro yudhiSThiraH 06*0122_02 kiM nu vakSyati bhISmo 'sau bharatAnAM dhuraMdharaH % 6.41.32 % After % 32, S (T1 om.) ins.: 06*0123_01 jayeyaM ca ripUn sarvAn anujJAtas tvayAnagha 06*0123_02 yudhyantaM mAM raNe vIra tvam anujJAtum arhasi % 6.41.39 % For 39ab, S subst.: 06*0124_01 mantrayiSyAmy ahaM rAjan yac ca te hitam uttamam % 6.41.43 % After 43ab, S ins. (for lines 2-6 % cf. 6.103.71c-73d): 06*0125_01 ayudhyamAnaM saMhatya sauhRdena pariplutam 06*0125_02 nyastazastraM nirudyogaM hanyur mA zatravo yudhi 06*0125_03 nikSiptazastre patite vimuktakavace tathA 06*0125_04 dravamANe ca bhIte ca tavAsmIti ca yo vadet 06*0125_05 striyAM strInAmadheye ca vikale caikaputrake 06*0125_06 aprasUte ca hIne ca na yuddhaM rocayAmy aham 06*0125_07 idaM ca gaditaM pArtha paramaM vratam Ahave % 6.41.65 % After 65, S ins. (cf. 50): 06*0126_01 kiM te karomi vai kAmaM brUhi pANDavanandana 06*0126_02 evaM gate mahArAja yuddhAd anyat kim icchasi % 6.41.68 % After 68, K4 B3 ins. (= var. 42cd): 06*0127_01 vadhopAyaM bravIhi tvam AtmanaH samare paraiH % 6.41.77 % After 77, S ins.: 06*0128_01 teSAm arthe mahArAja yoddhavyam iti me matiH % 6.41.81 % After 81, S ins.: 06*0129_01 tvAM hi yokSyati sUtatve sUtaputrasya mAtula 06*0129_02 duryodhano raNe zUram iti me naiSThikI matiH % 6.41.92 % After 92, S ins.: 06*0130_01 na bhaviSyanti te bAlA dhArtarASTrA na saMzayaH % 6.41.93 % After % 93, S ins.: 06*0131_01 tato jalakriyA caiva tvayA kAryA tathaiva ca % 6.41.95 % After 95ab, S ins.: 06*0132_01 sa satyam iti manvAno yudhiSThiravacas tadA % After 95, S ins.: 06*0133_01 sabalo dhArtarASTrasya kutsayan karma duSkRtam % 6.42.1 % Before 6.42.1, T1 G4 ins. (= 85*): 06*0134=00 bhagavAn uvAca (sic) 06*0134_01 kRSNaM kamalapatrAkSaM puNyazravaNakIrtanam 06*0134_02 vAsudevaM jagadyoniM naumi nArAyaNaM harim % 6.42.26 % After 26, K4 D4.7.8 ins.: 06*0135_01 teSAm AdhAvatAM tatra gajAzvakalilo mahAn 06*0135_02 siMhanAdaravonmizraH zaGkhabherIsamAkulaH 06*0135_03 sa ghoSavAJ zaragrAho dhanurnAgo 'sikacchapaH 06*0135_04 vyAvalgitapurovAta AsIt kSubdhAbdhivat svanaH % 6.43.18 % After 18, D3 ins.: 06*0136_01 tau vIrAv atisaMrabdhau kRtinau viSame sthitau % 6.43.26 % After 26ab, % D1 ins.: 06*0137_01 zalyam abhyardayAm Asa mahAbalaparAkramam % 6.43.74 % S ins. after 74cd (M2, after 74): 06*0138_01 ulUkaM tu zatAnIkaH zarair bahubhir AvRNot % 6.43.75 % After 75ab, B1.2.4 Dn ins.: 06*0139_01 tathaiva zaravarSeNa ulUkaM samavidhyata % 6.43.76 % After % 76, S1 K0.1.3-5 D1-3.6 ins.: 06*0140_01 tathaiva cedirAjo 'pi ulUkaM pratyavidhyata % 6.44.28 % After 28, S1 % K0-3.5 Da2 D2.4-6 ins.: 06*0141_01 azvArohaiz ca samare hastisAdibhir eva ca % 6.44.29 % K4 B2.4 Da2 Dn D3-5.7.8 ins. (cf. % 25ab) after 29: B1, after 28: D1, after 29ab: 06*0142_01 pratimAneSu gAtreSu pArzveSv abhi ca vAraNAn % On the other hand, S ins. after 29: 06*0143_01 muktAs tu rathibhir bANA rukmapuGkhAH sutejanAH 06*0143_02 te nipetur akuNThAgrA nAgeSu ca hayeSu ca % 6.44.41 % After 41, S ins.: 06*0144_01 tarjayitvA susaMhRSTA yAvat prANasya dhAraNam % 6.45.5 % For 5ab, S subst.: 06*0145_01 dhanUMSi rathinAM bhISmaH sotsedhAni zirAMsi ca 06*0145_02 bAhUn api tathA corUn rathAMz ca vipuladhvajAn % After 5, S ins.: 06*0146_01 ekaikena tu mAtaGgA nArAcena mahAtmanA 06*0146_02 tADitAH sahasA jagmuH pRthivIM parvatopamAH % 6.45.6 % After 6ab, S ins.: 06*0147_01 durAdharSas tu zatrUNAM manAMsi samakampayat 06*0147_02 hayAMz ca sahayArohAn pAtayAm Asa sAyakaiH 06*0147_03 sa rathena maheSvAso vicaran bahudhA balI 06*0147_04 maNDalAni ca vIthIz ca gomUtrANi ca bhArata 06*0147_05 anyAMz ca subahUn mArgAn rathena rathakovidaH 06*0147_06 vismApayaJ zatrusaMghAn vyacaraj jAhnavIsutaH % 6.45.8 % After 8ab, G2 ins.: 06*0148_01 abhyavarSac chalyamukhAn rathAn satAlaketunA % 6.45.12 % After 12, S ins.: 06*0149_01 viviMzatis tribhir bANaiH sarvAvaraNabhedibhiH % 6.45.19 % After % 19ab, S ins.: 06*0150_01 viviMzatis tathA rAjan sarve viddhvA mahArathAH % 6.45.53 % After 53, S1 ins. (cf. 54a, 55b): 06*0151_01 pAJcAlAn atha matsyaM ca drupadaM senayA vRtam % 6.45.58 % After 58, Dn2 D4 ins.: 06*0152_01 sA tu yaudhiSThirI senA gAGgeyazarapIDitA 06*0152_02 siMheneva vinirbhinnA zuklA gaur iva gopateH % 6.46.4 % After 4cd, D1 ins.: 06*0153_01 yudhiSThiro mahArAja dRSTvA kRSNam athAbravIt % 6.46.30 % After 30, M3-5 ins.: 06*0154_01 sa tvaM puruSazArdUla zArdUlasamavikrama 06*0154_02 senApatyena rAjendra dhRSTadyumnaM niyojaya % 6.46.35 % After 35, M3-5 ins.: 06*0155_01 etAvad uktvA nRpatiH sahadevam abhASata 06*0155_02 abhiSekasya saMbhArAn kSipram Anaya vai javAt 06*0155_03 prAdurAsIt tato dhaumyaH saMbhArAn gRhya bhArata 06*0155_04 sahadevena sahitaH pANDavAya nyavedayat 06*0155_05 tatas taM puruSavyAghraM drupadasyAtmajaM yudhi 06*0155_06 bhadrapIThe sukhaM nyasya abhiSecayad acyutaH 06*0155_07 azobhatAbhiSikto hi drupadasyAtmajo balI 06*0155_08 yathA devAsure yuddhe kArttikeyo hy azobhata % 6.46.38 % For 38ab, S subst.: 06*0156_01 tac chrutvA jahRSuH pArthAH pArthivAz ca mahArathAH % 6.47.26 % For 26, D1 S subst.: 06*0157_01 yudhiSThiraz ca dharmAtmA mAdrIputrau ca pANDavau 06*0157_02 abhimanyuz ca vikrAnta uttamaujAz ca vIryavAn % 6.48.2 % After 2ab, S ins.: 06*0158_01 tAvakAH pANDavaiH sArdhaM yathAyudhyanta tac chRNu % 6.48.18 % After % 18cd, D1 ins.: 06*0159_01 lAGgUlAsphoTazabdena svanayAno nabhastalam 06*0159_02 piGgAkSair dRSTipAtaiz ca bhISayann arisainikAn % 6.48.24 % B3 Dn2 D4.7.8 ins. after 24: % B2, after 25ab: 06*0160_01 drauNiH SaSTyA naravyAghro vikarNaz ca tribhiH zaraiH % 6.48.27 % After 27, D2 ins.: 06*0161_01 zalyaM ca dazabhir bANais tAvadbhiz ca jayadratham % 6.48.33 % After 33, S ins.: 06*0162_01 kSatriyANAM zirAMsy ugraiH kRntaJ zastrair mahArathaH 06*0162_02 zUnyAn kRtvA rathopasthAn vyacarat phalgunas tadA % 6.48.66 % After 66, N % ins.: 06*0163_01 AlokAd api yuddhaM tu samam etad bhaviSyati % 6.49.25 % After 25, D6 ins.: 06*0164_01 tad apy asya raNe droNaz ciccheda sazaraM dhanuH % 6.50.9 % After 9ab, M1-3.5 ins. % (cf. 16): 06*0165_01 sarve kaliGgakAz caiva saMnivRtteSu cediSu 06*0165_02 svabAhubalam AsthAya abhyavartanta pANDavam % 6.50.20 % After 20cd, N ins.: 06*0166_01 taM dRSTvA virathaM tatra bhImasenam ariMdamam 06*0166_02 zakradevo 'bhidudrAva zitair avakiraJ zaraiH 06*0166_03 bhImasyopari rAjendra zakradevo mahAbalaH % 6.50.23 % After 23, S ins. % (cf. 7cd): 06*0167_01 ayutena gajAnAM ca niSAdaiH parivAritaH % 6.50.35 % After 35ab, Dn2 D4 ins.: 06*0168_01 tato mumoca kAliGgaH zaktiM tAm akarod dvidhA % 6.50.42 % After % 42, T1 G4 ins.: 06*0169_01 padAtibhiH padAtIMz ca azvAn azvair gajAn gajaiH 06*0169_02 rathAn rathaiz ca bahudhA jaghAna samare balI % 6.50.43 % After % 43ab, D1 ins.: 06*0170_01 vibhujya kSudhitA nAdaM vidravanti dizo daza 06*0170_02 bhramantaM kAlarUpeNa bhImasenaM mahAbalam % 6.50.47 % After 47, S ins.: 06*0171_01 gajAMz ca gajayantqMz ca gajahastAMz ca bhArata % 6.50.56 % After 56a, G3 ins.: 06*0172_01 AkSipyAnyAny apAtayat 06*0172_02 khaDgenAnyAMz ca ciccheda % 6.50.73 % After 73cd, % D1 ins.: 06*0173_01 papAta zatrusainyeSu kesarIva mahAbalaH % 6.50.74 % After 74, D1 ins.: 06*0174_01 gadayA muktayA rAjan pAtayAm Asa dantinaH 06*0174_02 tathA gajaM gajenaiva prAhiNod yamasAdanam 06*0174_03 rathaM rathena saMcUrNya turaGgaM turageNa tu 06*0174_04 padAtinaM padAtena preSayAm Asa mRtyave 06*0174_05 punar azveSu patati gajeSu ca punaH punaH 06*0174_06 ratheSu sa padAteSu vAyuneva mahAnalaH 06*0174_07 yathA mRgANAM madhye tu kesarIva nakhagrahaH 06*0174_08 evaM bhramati sainyeSu bhImakarmA vRkodaraH % 6.50.76 % After 76, D1 ins.: 06*0175_01 bhramanti tatra tatraiva kAlyamAnA mahAtmanA % 6.50.77 % After % 77a, N (K2 om.) ins.: 06*0176_01 khaDgAsaktamahAbhujaH 06*0176_02 saMprahRSTo mahAghoSaM % After 77, D1 ins.: 06*0177_01 bhImena sahasA rAjan bhramamANena saMyuge % 6.50.79 % For 79ef, % D1 subst.: 06*0178_01 dhAvatA hastimArgeSu muhur ApatatA punaH 06*0178_02 kaliGgAnAM sasainyAnAM saMmohaH samajAyata % 6.50.92 % After 92, D1 ins.: 06*0179_01 etac caturdaze varSe bhImo dRSTvA raNAjiram 06*0179_02 vizeSeNa gajAn rAjan paraM toSam upAgamat % 6.50.104 % After 104, Da D4.5.8 read 109 (Da D5 % repeating it in its proper place); while S ins.: 06*0180_01 bhISmam evAbhyayAt tUrNaM jighAMsuH pANDavarSabhaH % 6.50.105 % After 105ab, D1 ins.: 06*0181_01 AplutyAplutya vegena carma bhrAmya punaH punaH 06*0181_02 asinA tIkSNadhAreNa yodhAJ chittvA mahAhave % 6.50.113 % After 113ab, S1 K0-4 B3 D2.6 ins.: 06*0182_01 mahApuruSabhUyiSTho vIrayodhaniSevitaH % 6.50.114 % After 114, D1 ins.: 06*0183_01 bhImaz ca punar AviSTaH sAtvatena narottama 06*0183_02 praharSam atulaM lebhe bhImaH sAtyakinA saha % 6.51.35 % After 35, D1 ins.: 06*0184_01 rorUyamANo dRzyeta dhvajAgre vAnarezvaraH 06*0184_02 dRSTyA bhISayate zatrUn stabdhakarNo mahAkapiH % 6.51.39 % After 39, D1 ins.: 06*0185_01 vayaM ca zastribhir bhinnA nRpair indrasamair yudhi 06*0185_02 bhIto vyUhasya sarvatra na sthAtuM kaz cid icchati 06*0185_03 zaravrAtAH pradRzyanta pannagAbhAH samantataH 06*0185_04 dizaz ca vidizaz caiva vyAptA hy ArjunasAyakaiH % 6.51.42 % After 42, S ins.: 06*0186_01 tataH sarathanAgAzvA jayaM prApya sasomakAH 06*0186_02 pAJcAlAH pANDavAz caiva praNeduz ca punaH punaH 06*0186_03 prayayuH zibirAyaiva dhanaMjayapuraskRtAH 06*0186_04 vAditraghoSaiH saMhRSTAH pranRtyanto mahArathAH % 6.52.10 % After 10cd, K2.4 B1.2.4 Da Dn D1 (hapl. % om. the post. half).3-5.7.8 M ins.: 06*0187_01 tAvakAnAM tu taM vyUhaM pratyavyUhanta pANDavAH % 6.52.17 % After % 17, S ins.: 06*0188_01 tatrAnu rathinAM zreSTho vAmazRGge vyavasthitaH % 6.52.22 % After 22, D1 ins.: 06*0189_01 prAvartata nadI ghorA paralokAya bhArata % 6.53.12 % After 12, Da Dn1 D5 ins.: 06*0190_01 kaz cid utpatya samare varavAraNam AsthitaH 06*0190_02 kezapakSe parAmRzya jahAra samare ziraH 06*0190_03 anye dviradadantAgranirbhinnahRdayA raNe 06*0190_04 vemuz ca rudhiraM vIrA niHzvasantaH samantataH 06*0190_05 kaz cit kariviSANastho vIro raNavizAradaH 06*0190_06 prAvepac chaktinirbhinno gajazikSAstravedinA % 6.53.13 % After 13, N (except B1; K5 om.) ins.: 06*0191_01 rathI ca samare rAjann AsAdya gajayodhinam 06*0191_02 sagajaM pAtayAm Asa gajI ca rathinaM rathAt 06*0191_03 rathinaM ca hayArohaH prAsena bharatarSabha 06*0191_04 pAtayAm Asa samare rathI ca hayasAdinam % 6.53.15 % After 15c, S % (T2 om.) ins.: 06*0192_01 AplutyAplutya saMyuge 06*0192_02 nistriMzair nizitais tIkSNaiH % 6.54.13 % For 13ab, S subst.: 06*0193_01 pitA putraz ca samare kurvANau karma duSkaram 06*0193_02 rAjAnaM pratyudIyetAM bhImasenaghaTotkacau % 6.54.25 % After 25, D3 ins.: 06*0194_01 vAryamANaM mahArAja bhISmadroNakRpAdibhiH % 6.55.1 % After % 1ab, S ins.: 06*0195_01 pANDUn AvArayiSyeti kathaM yuyudhire nRpAH % 6.55.3 % After 3ab, N ins.: 06*0196_01 pazcimAM dizam AsthAya sthite cApi divAkare % 6.55.46 % After 46, N (except % B1-3 D1) ins.: 06*0197_01 pAtayiSyAmi durdharSaM kuruvRddhaM pitAmaham % 6.55.61 % After 61, T G ins.: 06*0198_01 pArtho 'pi samare kruddho bhISmasyAvArayad dizaH % T2 cont.: 06*0199_01 bhISmo 'pi rathinAM zreSThaH pArthasyAvArayad dizaH % 6.55.74 % After 75, D1 ins.: 06*0200_01 tavApi putrasya tu kopanasya % 6.55.85 % After 85, T2 % ins. an addl. colophon (adhy. no. 55). T % (T2 after the addl. colophon) G ins. after 85: 06*0201_01 itIdam uktvA sa mahAnubhAvaH 06*0201_02 sasmAra cakraM nizitaM purANam 06*0201_03 sudarzanaM cintitamAtram eva 06*0201_04 tasyAgrahastaM svayam Aruroha % 6.55.93 % For 93cd, % S1 K0-3.5 D1-3.6 subst.: 06*0202_01 asaMbhramaM tad vicakarSa dorbhyAM 06*0202_02 mahAdhanur gANDivatulyaghoSam 06*0202_03 uvAca bhISmas tam anantapauruSaM 06*0202_04 govindam AjAv avimUDhacetAH % 6.55.94 % After % 94, D1 ins.: 06*0203_01 mamogracakreNa nikRnta dehaM % 6.55.95 % After 95, S1 K0-2 ins.: 06*0204_01 zrutvA vacaH zAMtanavasya kRSNo 06*0204_02 vegena dhAvaMs tam athAbhyuvAca 06*0204_03 tvaM mUlam asyeha bhuvi kSayasya 06*0204_04 duryodhanaM cAdya samuddhariSyasi 06*0204_05 durdyUtadevI nRpatir nivAryaH 06*0204_06 sumantriNA dharmapathi sthitena 06*0204_07 tyAjyo 'tha vA kAlaparItabuddhir 06*0204_08 dharmAtigo yaH kulapAMsanaH syAt 06*0204_09 bhISmas tad AkarNya yadupravIraM 06*0204_10 rAjA paraM daivatam ity uvAca 06*0204_11 tyaktas tu kaMso yadubhir hitArthe 06*0204_12 dharmAt kurUNAm adhipas tadAnIm 06*0204_13 saMbodhyamAno na bubodha rAjA 06*0204_14 klezAya daivAd viparItabuddhiH 06*0204_15 zrotA hitaM yasya na kaz cid asti 06*0204_16 vaktA bhRzaM syAt sa tu kiM bravItu % 6.55.101 % After 101, T1 G ins.: 06*0205_01 tataH pratijJAM samavApya bhISmaH 06*0205_02 kRtAJjaliH stutyam athAkarod vai 06*0205_03 traivikrame yasya vapur babhAse 06*0205_04 tathaiva dRSTvA tu samujjvalantam % 6.55.111 % After 111, % S ins.: 06*0206_01 bhISmaM zaraiH saMparivArya saMkhye 06*0206_02 ciccheda bhUrizravasaz ca cApam 06*0206_03 zalyaM ca viddhvA navabhiH pRSatkair 06*0206_04 duryodhanaM vakSasi nirbibheda % 6.55.116 % After 116c, S ins.: 06*0207_01 punaH punar dhArtarASTrAH samagrAH % 6.55.121 % For 121-122, S subst.: 06*0208_01 tataH zaraughair nizitaiH kirITI 06*0208_02 pravartayAm Asa nadIM sughorAm 06*0208_03 nRnAgavAjikSatalohitodAM 06*0208_04 narendramajjAsthikamAMsaphenAm % 6.55.125 % After 125, N ins.: 06*0209_01 hatapravIrAM ca tathaiva dRSTvA 06*0209_02 senAM kurUNAm atha phalgunena % 6.55.126 % After 126ab, % N (except D2) ins.: 06*0210_01 jayapragalbhAH puruSapravIrAH 06*0210_02 saMtApayantaH kuruyodhavIrAn % K4 B Da Dn D4.5.7.8 cont.: S ins. after % 126ab: 06*0211_01 hatapravIrANi balAni dRSTvA 06*0211_02 kirITinA zatrubhayAvahena % After 126cd, S ins.: 06*0212_01 hatadrutAM tava putrasya senAM 06*0212_02 dRSTvA tadA bhAratavRSNisiMhau % 6.55.128 % After 128, % Da Dn1 D5 ins.: 06*0213_01 rarAja cAraktadigantarAlaM 06*0213_02 sazoNam atyartharathAGganAmnaH 06*0213_03 hRdaH prabhinnAd iva zoNitaughair 06*0213_04 viliptavantaH sakalaM viyogAt % 6.55.129 % After 129cd, D1 ins.: 06*0214_01 duryodhanaH pravyathitAntarAtmA 06*0214_02 yayau tadA prekSya tadAjimadhye % 6.55.131 % After 131cd, N ins.: 06*0215_01 anye ca yodhAH zatazaH sametAH 06*0215_02 kruddhena pArthena raNasya madhye % After 131ef, Da2 D5.7 ins.: 06*0216_01 aho prayAty eSa gajendravRndaiH 06*0216_02 saMveSTitaH pANDavabANabhinnaH 06*0216_03 duryodhanaz candrasamAnazobhinA 06*0216_04 tiryag dhRtenAtapatreNa mandaH % 6.55.132 % After 132, D1 ins.: 06*0217_01 bhagnena darpeNa mahArathAnAM 06*0217_02 vidhvastavaktrAz ca mahArathadvipAH % 6.56.6 % After 6, M4 ins.: 06*0218_01 ataH paraM vyUham acintyarUpaM 06*0218_02 nivezayAm Asa mahAdhanuSmAn % 6.56.8 % After 8, T1 G ins.: 06*0219_01 nArAyaNenendra ivAbhiguptaH 06*0219_02 zazIva sUryeNa sameyivAn yathA 06*0219_03 tathA mahAtmA saha kezavena 06*0219_04 varUthinInAM pramukhe rarAja % On the other hand, T2 M ins. after 8: 06*0220_01 yathA mahendro 'suravAhinInAM 06*0220_02 nArAyaNenendra ivAbhiguptaH 06*0220_03 zazIva sUryeNa sameyivAn yathA 06*0220_04 tathA mahAtmA saha kezavena % 6.56.11 % K4 D1 % ins. after 11cd: B Da Dn D4.5.7.8 S subst. for % 11cd: 06*0221_01 tathA na bhUto bhuvi mAnuSeSu 06*0221_02 na dRSTapUrvo na ca saMzrutaz ca % 6.56.27 % After 27, K B Da Dn % D1.3-8 ins.: 06*0222_01 tathaiva bhISmAhatam antarikSe 06*0222_02 mahAstrajAlaM kapirAjaketoH 06*0222_03 vizIryamANaM dadRzus tvadIyA 06*0222_04 divAkareNeva tamobhibhUtam % 6.57.5 % T G M1.2 subst. for 5cd: % M3-5 ins. after 5 (cf. 14cd): 06*0223_01 dadarza rAjan pAJcAlyaH senApatir ariMdamaH % 6.57.10 % After 10ab, T1 G4 M2 ins.: 06*0224_01 dhanuz ciccheda bhallena tIvravegena phAlguniH % 6.57.15 % For 15, S subst.: 06*0225_01 pArAvatAzvaM sa ratham AsthAya paravIrahA % 6.58.2 % After % 2, S ins.: 06*0226_01 vibhagnAMz ca praNaSTAMz ca nityaM zaMsasi mAmakAn % 6.58.18 % After 18, N ins.: 06*0227_01 dhArtarASTrAn daza rathAn dazaiva pratyavArayan % 6.58.22 % After 22ab, K4 B Da Dn1 D4.5.7 ins.: 06*0228_01 anyonyam abhinardantaH spardhamAnAH parasparam % K4 B Da Dn1 D4.5.7 cont.: S1 K0-3.5 D1.3. % 6.7 ins. after 22ab: Dn2 after 21ab: D8 after % 21c: 06*0229_01 anyonyaspardhayA rAjaJ jJAtayaH saMgatA mithaH % D1.3 cont.: 06*0230_01 samAgatA mahArAja jJAtayaH zastrapANayaH % 6.58.24 % After 24, D2 (marg. sec. m.) % ins.: 06*0231_01 vikarNo dazabhir bANaiH purumitraz ca paJcabhiH 06*0231_02 satyavrataH saptabhiz ca pArSataM samare 'hanat % while D1 ins.: 06*0232_01 madrAdhipas tribhiz caiva vikarNaH paJcabhiH zaraiH % 6.58.31 % After 31cd, N ins.: 06*0233_01 gajAnIkena sahitas tena rAjA suyodhanaH % 6.58.32 % After 32, K5 % ins.: 06*0234_01 ghoraH pratibhayaz cAsIt pinAkIva pinAkadhRk 06*0234_02 nirmathyamAnAM kruddhena pragRhya mahatIM gadAm % 6.58.35 % After 35ab, % D1 ins.: 06*0235_01 vipradhvastA gajA rAjan madaM tyaktvA bhayaM gatAH % 6.58.37 % After 37, S ins.: 06*0236_01 nAkulis tu zatAnIkaH samare zatrupUgahA % 6.58.50 % After 50, % D1 ins.: 06*0237_01 mArgeNa gacchamAnasya bhImasyobhayapArzvataH 06*0237_02 dRzyante patitA nAgA vajreNeva ziloccayAH % 6.58.58 % For % 58, S subst.: 06*0238_01 kezamajjAsRgabhyakto raudraM bibhrat tadA vapuH 06*0238_02 mArutiH zUlahastasya purevAbhighnataH pazUn % 6.59.14 % S1 K0-4 B Da Dn2 D1.3.5-8 % ins. after 14: D2 (om. lines 1-3).4, after 14ab: 06*0239_01 gadayA vyadhamat sarvAn vAto vRkSAn ivaujasA 06*0239_02 bhImaseno mahAbAhus tava putrasya vai bale 06*0239_03 sA vai majjAvasAmAMsaiH pradigdhA rudhireNa ca 06*0239_04 adRzyata mahAraudrA gadA nAgAzvaghAtinI % 6.59.17 % After 17ab, % D3 S ins.: 06*0240_01 gadAmArutavego 'bhUd viSphUrjitam ivAzaneH % 6.59.27 % N (K5 Dn1 om.) ins. % after 27 (D2, after 25cd): 06*0241_01 yodhAs tvadIyAH zaravarSair avarSan 06*0241_02 meghA yathA bhUdharam ambuvegaiH % 6.59.29 % After 29ab, K2 ins. (cf. 6. % 60.1ab): 06*0242_01 tato bhUrizravA rAjan somadattasya putrakam % 6.60.5 % After 5, % D1.3.7 ins.: 06*0243_01 tathaiva ca sutAs tubhyaM bhImasenaM mahAratham 06*0243_02 duryodhanamukhAH sarve samantAt paryavArayan % 6.60.9 % After 9, % Da D5 ins.: 06*0244_01 manorathadrumo 'smAkaM cintito bahuvArSikaH 06*0244_02 saphalaH sUta adyeha yo 'haM pazyAmi sodarAn 06*0244_03 yatrAzoka samutkSiptA reNavo rathanemibhiH 06*0244_04 na prayAsya[?ntya]ntarikSaM hi zaravRndair digantare 06*0244_05 tatra tiSThati saMnaddhaH svayaM rAjA suyodhanaH 06*0244_06 bhrAtaraz cAsya saMnaddhAH kulaputrA madotkaTAH % 6.60.13 % After % 13, D1 ins.: 06*0245_01 AkarNapUrNaiH putras te prahasann iva bhArata % 6.60.27 % After 27cd, N (K5 Dn1 om.) % M2 ins.: 06*0246_01 abhipatya mahAbAhur garutmAn iva vegitaH % After % 27, N (K5 Dn1 om.) ins.: 06*0247_01 saMprahRSya ca hRSTAtmA tribhir bANair mahAbhujaH % 6.60.28 % After % 28, T1 G4 ins.: 06*0248_01 vicitraM ca tathA hatvA preSayAm Asa mRtyave % 6.60.47 % After 47, D1 ins.: 06*0249_01 bhImo 'pi labdhasaMjJas tu adravat sa tato raNe % 6.60.50 % After 50ab, S ins.: 06*0250_01 kailAsagirisaMkAzaM vajrapANir ivAbhyayAt % 6.60.51 % After 51, Da Dn1 D5 ins. (cf. 1.143.32-34, % 38): 06*0251_01 madhye trigartA(sic)n rAkSasyo labhante prasravanti ca 06*0251_02 kAmarUpadharAz caiva bhavanti bahurUpakAH 06*0251_03 praNamya vikacaH pAdAv agRhNAt pitaraM tadA 06*0251_04 mAtuz ca parameSvAsas tau ca nAmAsya cakratuH 06*0251_05 ghaTotkacasyoktapUrvaM mAtA taM pratyabhASata 06*0251_06 abravIt tena nAmAsya ghaTotkaca iti sma ha 06*0251_07 sa hi sRSTo maghavatA karNahetor mahAtmanA 06*0251_08 karNasyAprativIryasya pratiyoddhA mahArathaH % 6.60.52 % After 52, S ins.: 06*0252_01 preSitAz ca mahArAja rAkSasaiz ca caturdizam % 6.60.55 % After 55, T G M2-5 ins.: 06*0253_01 nyavartata mahAghoSo bhImasenazarArditaH 06*0253_02 mRditvA sarvasainyAni tava putrasya bhArata % 6.60.68 % T1 G4 ins. after 68: M2 (om. line 1), % after 69ab: 06*0254_01 idAnIM yudhi nirjetuM na zakyo 'sau sa rAkSasaH 06*0254_02 astam abhyeti savitA rAtrau yoddhuM na zakyate % 6.60.77 % For 77cd, S subst.: 06*0255_01 kampayantaz ca putrANAM tava cetAMsi bhUmipa 06*0255_02 putrAz ca tava rAjendra tathaiva zaravikSatAH % 6.61.13 % After 13, D1 ins.: 06*0256_01 yad vRttaM tatra saMgrAme tad bhavAn vaktum arhati % 6.61.42 % For 42, D1 subst.: 06*0257_01 vizvAvAso vizvamUrtir viSvakseno janArdanaH 06*0257_02 vizvakartA vizvapatir devadeva jagatpate 06*0257_03 yogezvara namaste 'stu saMsArArNavatAraNa % 6.61.67 % After % 67ab, S ins.: 06*0258_01 vAsudeveti taM vidyAd yenAhaM nirmitaH prabho 06*0258_02 tasmAd yAcAmi lokeza caturAtmAnam AtmanA % 6.61.69 % After 69, S ins.: 06*0259_01 sarvabhUtezvaraM devaM yogaM yogezvaraM prabhum % 6.62.8 % After 8c, K0.1 ins. (L.1=8b): 06*0260_01 vAsudeva iti zrutaH 06*0260_02 vAsudevagRhe sAkSAt % 6.62.12 % After 12, D1 ins.: 06*0261_01 jagataz cAgrajau vidmas tato devau surarSabhAH % 6.62.14 % After 14, S % (T2 om.) ins.: 06*0262_01 etat puruSasaMjJaM vai purANaM rUpam uttamam % 6.63.2 % After 2cd, D4 S ins.: 06*0263_01 zrutaM me tAta rAmasya jAmadagnyasya jalpataH 06*0263_02 nAradasya ca devarSeH kRSNadvaipAyanasya ca 06*0263_03 asito devalaz cApi vAlakhilyAs tapodhanAH % 6.63.10 % After 10ab, K3.5 % D2 T2 (om. lines 2-3) ins.: 06*0264_01 tasmAn nArAyaNo jajJe devadevaH sanAtanaH 06*0264_02 nAbhau padmaM babhUvAsya sarvalokasya saMbhavaH 06*0264_03 tasmAt pitAmaho jAtas tasmAj jAtAs tv imAH prajAH % 6.63.12 % After % 12cd, T1 G4 ins.: 06*0265_01 harantaM brahmaNo vedAJ jaghAna brahmaNaH pitA % 6.64.9 % After 9, K4 B2.3 Dn2 D4.8 T2 ins.: 06*0266_01 iti nityaM yogavidbhir bhagavAn puruSottamaH 06*0266_02 sanatkumArapramukhaiH stUyate 'bhyarcyate hariH % while T1 G M ins.: 06*0267_01 etad dvaipAyanaH prAha stutvA vai puruSottamam % 6.64.10 % After 10, D1 % reads 13cd. K5 D2 ins. after 10: 06*0268_01 purANapuruSasyeha yadarthaM nRSu saMbhavaH % 6.64.12 % After 12, D1 ins.: 06*0269_01 arjunasya mAhAtmyaM hi kathitaM tattvato mayA 06*0269_02 na jeSyAmi mahAyuddhe vicarantaM naraM kva cit 06*0269_03 nArAyaNaM ca saMgrAme avadhyau tau yataH smRtau 06*0269_04 dharmarAjaz ca bhImaz ca mAdrIputraz ca pAMDavau 06*0269_05 ete 'py avadhyAH kathitAH purANe paramarSiNA % 6.64.16 % After 16, D1 ins.: 06*0270_01 na cet kartAsi vacanaM saMdigdhaM na tariSyasi % 6.65.1 % For 1, T1 G M % subst.: 06*0271_01 tasyAM rAtryAM vyatItAyAM niryayuH kurupuMgavAH 06*0271_02 puraskRtya mahAtmAnaM bhISmaM zAMtanavaM yudhi % 6.65.4 % After 4, D4 S ins.: 06*0272_01 ajAtazatruH zatrUNAM manAMsi samakampayat 06*0272_02 zyenavad vyUhya taM vyUhaM dhaumyasya vacanAt svayam 06*0272_03 sa hi tasya suvijJAta agnicityeSu bhArata 06*0272_04 makaras tu mahAvyUhas tava putrasya dhImataH 06*0272_05 svayaM sarveNa sainyena droNenAnumatas tadA 06*0272_06 yathAvyUhaM zAMtanavaH so 'nvavartata tat punaH % 6.65.19 % After 19, N ins.: 06*0273_01 sa tathA kuru bhadraM te yathA vadhyanti pANDavAH % 6.65.20 % After 20ab, % S ins.: 06*0274_01 uvAca tatra rAjAnaM saMkruddha iva niHzvasan 06*0274_02 bAlizas tvaM na jAnISe pANDavAnAM parAkramam 06*0274_03 na zakyA hi yathA jetuM pANDavA hi mahAbalAH 06*0274_04 yathAbalaM yathAvIryaM karma kuryAm ahaM hi te 06*0274_05 ity uktvA te sutaM rAjann abhyapadyata vAhinIm % 6.66.14 % After 14cd, N % ins. (K0-2 om. from post. half of line 2 up to % prior half of line 4): 06*0275_01 saMrabdhAnAM ca vIrANAM dhIrANAm amitaujasAm 06*0275_02 dhanurjyAtalazabdena na prAjJAyata kiM cana 06*0275_03 utthiteSu kabandheSu sarvataH zoNitodake 06*0275_04 samare paryadhAvanta nRpA ripuvadhodyatAH 06*0275_05 zarazaktigadAbhis te khaDgaiz cAmitatejasaH 06*0275_06 nijaghnuH samare zUrAs te 'nyonyaM ca paraMtapa 06*0275_07 babhramuH kuJjarAz cAtra zarair viddhA niraGkuzAH % 6.66.15 % After 15, N ins.: 06*0276_01 bahUnAm uttamAGgAnAM kArmukANAM tathaiva ca 06*0276_02 gadAnAM parighANAM ca hastAnAM corubhiH saha 06*0276_03 pAdAnAM bhUSaNAnAM ca keyUrANAM ca saMghazaH 06*0276_04 rAzayaH sma pradRzyante bhISmabhImaparAkrame % 6.66.19 % After % 19, N ins.: 06*0277_01 patitaiH pAtyamAnaiz ca viceSTadbhiz ca bhUtale 06*0277_02 ghoram AyodhanaM jajJe tatra tatra janezvara % On the other hand, S ins. after 19: 06*0278_01 duryodhanamate ghore akSadyUtAbhidevane 06*0278_02 bhISme yudhi parAkrAnte bhImasenena bhArata 06*0278_03 prAvartata nadI ghorA zoNitaughataraGgiNI 06*0278_04 madhye ca mahatI senA kezazaivalazAdvalA 06*0278_05 hatArohA hayA rAjan rathino virathA api 06*0278_06 vicerus tatra saMgrAme nistriMzavaradhAriNaH % 6.67.2 % After % 2, N ins.: 06*0279_01 siMhalAGgUlam AkAze jvalantam iva parvatam % 6.67.10 % After 11, K3 ins.: 06*0280_01 gajebhyo gajayodhAz ca vitrastA bhayamohitAH 06*0280_02 vihvalAH pratyadRzyanta na jAnanti dizo nRpa % 6.67.12 % For 12, S subst.: 06*0281_01 tataH kAmbojamukhyAz ca te haMsapathakarNikAH 06*0281_02 gopAsanabalaughAz ca gopAsanapatis tathA % 6.67.16 % After 16, D4 S (M2 om.) ins.: 06*0282_01 cedikAzipadAtaiz ca rathaiH pAJcAlasRJjayaiH 06*0282_02 pANDavAH sahitAH sarve dhRSTadyumnapurogamAH 06*0282_03 tAvakAn samare jagmur dharmaputreNa coditAH % 6.67.25 % After 25ab, D1 ins. (cf. % 27ab): 06*0283_01 prakAzaM cakrur AkAza udyatAsibhir uttamaiH % 6.68.8 % After 8ab, S ins.: 06*0284_01 nAkuliz ca zatAnIkaH samare rathapuMgavaH % 6.68.18 % After 18cd, N T2 ins.: 06*0285_01 vapurbhiz ca narendrANAM candrasUryasamaprabhaiH % 6.68.24 % After 24, D4 (marg. sec. m.) S ins.: 06*0286_01 apAsya tu dhanuz chinnaM bhImaseno mahAbalaH 06*0286_02 zarair bahubhir Anarchad bhISmaM zAMtanavaM yudhi % 6.68.25 % After 25ab, S1 % K B3 D2 M5 ins.: 06*0287_01 AkarNaprahitais tIkSNair nizitais tigmatejanaiH % 6.69.11 % After 11, D1 ins.: 06*0288_01 sa viddhaH phAlgunenAjau na papAta mahItale % 6.69.37 % After 37ab, S ins.: 06*0289_01 hayo hayaM gajo nAgaM vIro vIraM vizAM pate % 6.70.1 % After % 1, S ins.: 06*0290_01 yat tat sakhyus tu pUrveNa arjunAd upazikSitam % 6.70.12 % After 12, D1 ins.: 06*0291_01 yudhyasva samare cAdya pazyAmas tava pauruSam % 6.70.27 % After 27, S ins.: 06*0292_01 asahyam asiyuddhAya bhUrizravasam Ahave 06*0292_02 matvA vRkodaras tUrNam abhiplutya mahArathaH % 6.71.18 % After 18, S ins.: 06*0293_01 pRSThe cAstAM maheSvAsAv Avantyau sapadAnugau % 6.73.9 % For 9ab, K4 (first time) % B Da Dn D4.5.7.8 subst.: 06*0294_01 athAlokya praviSTaM tam Ucus te sarva eva tu % 6.73.15 % After % 15ab, D4 (marg. sec. m.) S ins.: 06*0295_01 uvAca sArathiM bhImaH sthIyatAm iti bhArata 06*0295_02 yAvad enAn haniSyAmi dhArtarASTrAn sahAnugAn 06*0295_03 ity uktvA bhImasenas tu pravizya mahatIM camUm % After % 15, D4 S ins.: 06*0296_01 gadayA bhImasenena tADitA vAraNottamAH 06*0296_02 bhinnakumbhA mahAkAyA bhinnapRSThAs tathaiva ca 06*0296_03 bhinnagAtrAH sahArohAH zerate parvatA iva 06*0296_04 rathAz ca bhagnAs tilazaH sayodhAH zatazo raNe 06*0296_05 azvAz ca sAdinaz caiva pAdAtaiH saha bhArata 06*0296_06 tatrAdbhutam apazyAma bhImasenasya vikramam 06*0296_07 yad ekaH samare rAjan bahubhiH samayodhayat 06*0296_08 antakAle prajAH sarvA daNDapANir ivAntakaH % 6.73.17 % After 17, D1 ins.: 06*0297_01 rathaM ca zUnyaM saMprekSya bhImaM prati vicetanaH % 6.73.22 % After 22, S ins.: 06*0298_01 abhyadhAvad gadApANis tad balaM sa mahAbalaH % 6.73.28 % After 28, % D1 ins.: 06*0299_01 dhikkRtasya ca kSatreNa nirarthaM jIvitaM bhavet % while S ins.: 06*0300_01 raurave narake majjed aplave dustare nRbhiH % 6.73.36 % For 36ab, B3 subst.: 06*0301_01 abhidrutaM zastrabhRtAM variSThaM ca samantataH 06*0301_02 lokapAlasamaM vIra lokavIraiz ca pANDavam % 6.73.38 % After 38, T G ins.: 06*0302_01 tathA tasmin vartamAne 'tivegaM % T2 cont.: 06*0303_01 bhImo tatho pretya ca yAjJasenam (sic) % 6.73.39 % After 39b, T1 G ins.: 06*0304_01 dRSTvA raNe vAkyam idaM babhASe % After 39, D1 ins.: 06*0305_01 Archann etaM kSudrakarmAtihInaM 06*0305_02 sainyaM ca vidhvaMsayate pRSatkaiH % 6.73.42 % After 42, S ins.: 06*0306_01 sa vai tato 'straM sumahAprabhAvaM 06*0306_02 pramohanaM droNadattaM mahAtmA 06*0306_03 prayojayAm Asa udArakarmA 06*0306_04 tasmin raNe tava sainyasya rAjan % 6.73.43 % After 43, S ins.: 06*0307_01 etasminn eva kAle tu bhImaH praharatAM varaH 06*0307_02 vizramya ca tadA rAjan pItvAmRtarasaM jalam 06*0307_03 punaH saMnahya sahasA yodhayAm Asa saMyuge 06*0307_04 dhRSTadyumnena sahitaH kAlayAm Asa bhArata % 6.73.52 % After 52, T G M4 ins.: 06*0308_01 pravRttiM bhImasenasya pArSatasya ca saMyuge 06*0308_02 vijJAya samare zIghraM pravizadhvaM rathArNavam 06*0308_03 gacchantu parayA zaktyA bhavanta iti me matiH % 6.73.59 % After 59, S ins.: 06*0309_01 droNam iSvastrakuzalaM sarvavidyAsu pAragam % 6.73.66 % After 66, D1 ins.: 06*0310_01 dharmarAjapuraM rAjan preSayAm Asa vai dvijaH % 6.74.18 % After 18abc, S ins.: 06*0311_01 kekayA draupadIsutAH 06*0311_02 tAn dRSTvA samare kruddhAs % 6.75.13 % After % 13ab, S1 K0-2 ins.: 06*0312_01 tribhir anyair maheSvAsaz cicchedAsya dhvajaM tathA % 6.75.16 % After 16, D3 ins.: 06*0313_01 sa tathAbhihato rAjA smayann iva mahArathaH % 6.75.27 % After 27d, N ins.: 06*0314_01 sa tair vikarNasya rathAt pAtayAm Asa vIryavAn % 6.75.36 % After 36, S ins.: 06*0315_01 durmukho vihvalas tatra niSasAda rathe vibho 06*0315_02 visaMjJaM prekSya te sarve bhrAtaraH paryavArayan % 6.75.41 % S1 K0-2.4 B3 S (T2 om.) ins. after 41: K5 (om. % 41cd) ins. after 41ab: 06*0316_01 nanAda sumahAnAdaM prabhinna iva vAraNaH % 6.75.43 % After 43ab, S ins.: 06*0317_01 mumocAsmai zitAn bANAMs tIkSNAn AzIviSopamAn % 6.75.48 % After 48, K4 B % Da Dn D4-8 ins.: 06*0318_01 sa papAta tato bhUmau vajrarugNa iva drumaH % On the other hand, S ins. after 48: 06*0319_01 sa vihvalo rathopasthe niSasAda sutas tava % 6.75.58 % After 58, S ins.: 06*0320_01 nAzayAm Asatur vIrau dhRSTadyumnavRkodarau 06*0320_02 kauravANAm anIkAni zaraiH saMnataparvabhiH % 6.75.59 % After 59, B3 reads % 6.76.1. On the other hand, S ins. after 59: 06*0321_01 arjuno vAsudevaz ca kauravANAm anIkinIm 06*0321_02 hatvA vidrAvya ca zaraiH zibirAyaiva jagmatuH % 6.77.4 % After 4ab, % S ins.: 06*0322_01 kRpaz ca saha sodaryais tava rAjan padAnugaiH % 6.78.37 % After 37, D1 ins.: 06*0323_01 athAnyad dhanur AdAya bhArasAdhanam uttamam % 6.79.30 % After 30ab, D1 % ins.: 06*0324_01 naiSThikIM buddhim AsthAya svargAya bharatottamAH % 6.79.45 % After 45ab, S ins.: 06*0325_01 dhvajaM ciccheda bANena dhanuz caikena mAriSa 06*0325_02 athainaM chinnadhanvAnaM chAdayann iva bhArata 06*0325_03 nijaghAna raNe taM tu sUtaM cAsya nyapAtayat % 6.79.48 % For 48ef, S subst.: 06*0326_01 pRSatkAnAM sahasrANi prahasann iva tAv api 06*0326_02 sRjan rurodha samare megho vRSTyA yathAcalam % 6.80.44 % After 44ab, G1.3 % ins.: 06*0327_01 satvaraM bAlarakSArthaM gacchAv eti dhanaMjayaH % 6.80.47 % After 47ab, K3 D2 ins.: 06*0328_01 tatas tvaM samare yoddhuM rAjabhir bahubhir vRtaH % 6.81.11 % After 11, % T1 G ins.: 06*0329_01 bhISmo 'pi dRSTvA samare kRtAstrAn 06*0329_02 sa pANDavAnAM rathino 'bhyudArAn 06*0329_03 vihAya saMgrAmamukhe dhanaMjayaM 06*0329_04 javena pArthaM punar AjagAma % 6.81.16 % After 16ab, D1 ins.: 06*0330_01 te vAridhArAz ca yathAdrirAjaM 06*0330_02 tathA ca varSanti mahAnubhAvAH % 6.81.32 % After 32, % D1 T G M1.2 ins.: 06*0331_01 jayadratho bhagnavAhaM rathaM taM 06*0331_02 tyaktvA yayau yatra rAjA kurUNAm 06*0331_03 bhayena bhImasya sa mUDhacetAH 06*0331_04 sasaubalas tatra yuddhasya bhItaH % 6.82.11 % After % 11, S ins.: 06*0332_01 hatAzve tu rathe tiSThaJ zaktiM cikSepa dharmarAT 06*0332_02 tAm ApatantIM sahasA kAlapAzopamAM zitAm 06*0332_03 ciccheda samare bhISmaH zaraiH saMnataparvabhiH % 6.82.13 % After 13, D1 ins.: 06*0333_01 bhISmo 'pi rathinAM zreSTho vivyAdha nizitaiH zaraiH 06*0333_02 bhrAtarau tau mahAvIryau zatrusainyabhayaMkarau % 6.82.44 % After 44, D1 ins.: 06*0334_01 mattA rudhiragandhena pizitena ca te nRpAH 06*0334_02 AsvAdyAsvAdya nRtyante nAdaM muJcanti bhISaNam 06*0334_03 kabandhAni ca nRtyanti dhanur hastAni saMyuge 06*0334_04 prAsam Alambya nizitaM nistriMzaM nirmalaM mahat % 6.83.30 % After % 30, D1 ins.: 06*0335_01 meghAntare yathA vidyuj jvalamAneva dRzyate % 6.84.20 % After 20ab, S ins.: 06*0336_01 aparAjitasya rAjendra bhImaseno mahAbalaH % 6.84.31 % After 31ab, D1 ins. (cf. 36ab below): 06*0337_01 nihatA bhImasenena mahAvIryeNa saMyuge % 6.85.16 % S1 K2-5 B1.2.4 % D (except Da1) ins. after 16: B3 ins. line 3 % only after 16ab: 06*0338_01 virATo drupadaz caiva sahitAH sarvasomakaiH 06*0338_02 abhyadravanta saMgrAme bhISmam eva mahArathAH 06*0338_03 kekayA dhRSTaketuz ca kuntibhojaz ca daMzitaH 06*0338_04 yuktAnIkA mahArAja bhISmam eva samabhyayuH % 6.85.33 % After 33ab, S1 K B Da Dn1 % D1-3.5-7.8 (marg. sec. m.) ins.: 06*0339_01 cAmaravyajanaiz chinnair nikRttaiz ca mahAyudhaiH % K5 D6 cont.: 06*0340_01 pratodaiz ca tathA chinnair vikRtaiz ca mahAyudhaiH % 6.86.4 % After 4ab, S1 K1.2 B1.2.4 Da Dn % D4.5.7.8 G1 ins.: 06*0341_01 vAjinAM bahubhiH saMkhye samantAt paryavArayan % 6.86.11 % K0.2 ins. after 11ab: K1 % (om. 10c-11d) ins. after 10ab: 06*0342_01 uvAca vacanaM rAjann ulUpItanayas tadA % After 11cd, % K3-5 B D ins.: 06*0343_01 nyavedayata cAtmAnam arjunasya mahAtmanaH % 6.86.14 % After 14cd, S ins.: 06*0344_01 sa cApi narazArdUlaH zArdUlasamavikramaH 06*0344_02 abravIc ca tadA pArtham ayam asmi tadA vibho 06*0344_03 sthitaH preSyaz ca putraz ca sarvathA hy anuzAdhi mAm 06*0344_04 kiM karomi ca te kAmaM kaM vA kAmaM tvam icchasi 06*0344_05 pariSvajya sutaM premNA vAsaviH pratyuvAca tam 06*0344_06 prItipUrvaM ca kAryaM ca kAryaM prati ca mAnada % 6.86.49 % After 49cd, N ins.: 06*0345_01 hatazeSair mahArAja dvisAhasrair hayottamaiH % 6.86.64 % After 64cd, N (B1 Dn1 % om.) ins.: 06*0346_01 arjunasya sutaM vIram irAvantaM yazasvinam % 6.87.3 % After 3, S ins.: 06*0347_01 celuz ca sahasA tatra tena nAdena nAditAH % 6.87.25 % After 25ab, N ins.: 06*0348_01 adyAnRNyaM gamiSyAmi pitqNAM mAtur eva ca % 6.87.26 % After 26, S ins.: 06*0349_01 asya pApasya durbuddhe phalaM prApnuhi durmate % 6.88.11 % After 11, S ins.: 06*0350_01 azaktaH pratiyoddhuM vai dRSTvA tasya parAkramam % 6.88.38 % After 38, T1 G4 ins.: 06*0351_01 prAvizan bhUtalaM rAjan valmIkam iva pannagAH % 6.89.20 % After 20ab, S ins.: 06*0352_01 rathA rathaiH samAgacchan nAgA nAgaiz ca saMyuge % 6.90.29 % After 29, % T1 G M4 ins.: 06*0353_01 sa rudreNa jitaH pUrvaM nihato mAtarizvanA % 6.90.32 % After 32, K3 ins.: 06*0354_01 tataH SaSThena bhallena rathAt sUtam apAtayat % while S (T2 om.) ins.: 06*0355_01 sUtaM caikena bhallena rathanIDAd apAharat % 6.90.35 % After 35, S1 erroneously reads 37bc, % repeating it in its proper place. S ins. after 35: 06*0356_01 bhImaseno 'pi samare nIlaM nIlAJjanaprabham 06*0356_02 Aropya svarathaM vIro duryodhanam upAdravat % 6.91.1 % After 1ab, S ins.: 06*0357_01 parAjayaM rAkSasena nAmRSyata paraMtapa % 6.91.12 % After 12ab, S (G1 % damaged) ins.: 06*0358_01 na tu kAryas tvayA rAjan haiDimbena durAtmanA % 6.91.43 % After 43, % D1 ins.: 06*0359_01 dadhAra supratIkaM taM kSatradharmA gajena tu % 6.92.13 % After 13, D1 ins.: 06*0360_01 rathaM saMprerayAm Asa vegena tvaritojjvalam % 6.92.22 % After 22c, S ins.: 06*0361_01 sumuktena mahAraNe 06*0361_02 tADayAm Asa saMkruddhaH % 6.92.24 % After 24ab, T2 M ins.: 06*0362_01 subahUn preSayAm Asa kopayAno mahAbalaH % M4.5 cont.: 06*0363_01 tatas tu samare kruddho bhImasenaH zilImukhAn % 6.92.29 % After 29ab, K0.1 ins.: 06*0364_01 saMdadhAra mahAbAhur bhImasenaM mahAbalam % 6.92.31 % For % 31cd, T G subst.: 06*0365_01 nimIlya netre gRhNIyAt tathA jagrAha pANDavaH 06*0365_02 droNacApasamudbhUtaM zaravarSaM durAsadam % On the other hand, M subst. for 31cd: 06*0366_01 nimIlya nayane 'gRhNAt tathA bANAn vRkodaraH % 6.92.41 % After 41, D1 ins.: 06*0367_01 nirAyudham athAtmAnaM sa saMvIkSya janAdhipa % 6.92.43 % After 43, D1 ins.: 06*0368_01 pravartam iva hArdikyaM ghoraM yuddham abhUt tataH % 6.92.59 % After 59ab, T2 ins.: 06*0369_01 sudhRtair lakuTaiz caiva saMvRtA tatra medinI % After % 59, T2 ins.: 06*0370_01 sAGgadaiz ca bhujaiz caiva vipraviddhair alaMkRtaiH % 6.92.65 % After 65ab, T G ins.: 06*0371_01 zuzubhe dharaNI rAjan pradIptair iva parvataiH 06*0371_02 srastair AbharaNaiz caiva vibabhau tu tadA mahI % 6.92.67 % After 67ab, % T2 ins. (cf. 68cd): 06*0372_01 vivAritavicitrAbhiH kuthAbhiz ca samantataH % 6.92.69 % After % 69, T G ins.: 06*0373_01 rarAja subhRzaM bhUmis tatra vizAM pate % 6.93.5 % After 5, S ins.: 06*0374_01 droNasya pramukhe vIrA hatAs te bhrAtaro mama 06*0374_02 bhImasenena rAdheya mama caiva ca pazyataH % 6.93.6 % After 6, % D6 ins.: 06*0375_01 mahAbala mahAprAjJa sarvazAstravizArada 06*0375_02 mantrajJo mantravAn dakSo nItimAn nItikovidaH 06*0375_03 sa zUraH sa ca vikrAntaH sUryaputraH pratApavAn 06*0375_04 etan mahAbhItikaraM pratariSye raNaM katham % 6.93.24 % After 24, T G M2 ins.: 06*0376_01 padAtayaz ca tvaritA nakharaprAsayodhinaH 06*0376_02 parivavrur maheSvAsaM dhArtarASTraM mahAratham % 6.93.30 % After 30, D6 ins.: 06*0377_01 devAsure yathendro 'sau saMgrAme ca bhayaMkare % 6.94.9 % N (D3 om. % [hapl.] lines 1-2) ins. after 9 (K0.1, after 8): 06*0378_01 tathA drauNiM maheSvAsaM zAradvatam athApi ca 06*0378_02 gograhe jitavAn pUrvaM paryAptaM tan nidarzanam 06*0378_03 vijitya ca yadA karNaM sadA puruSamAninam 06*0378_04 uttarAyai dadau vastraM paryAptaM tan nidarzanam % 6.94.10 % After 10, K5 ins.: 06*0379_01 avazyaM hitakAmena pArSatena ca dhImatA % 6.94.11 % S1 K B3 Da Dn D2.4.6 T1 G ins. % after 11ab: D5, after 11: D8 (marg. sec. m.), % after 10: 06*0380_01 yasya goptA jagadgoptA zaGkhacakragadAdharaH 06*0380_02 vAsudevo 'nantazaktiH sRSTisaMhArakArakaH 06*0380_03 sarvezvaro devadevaH paramAtmA sanAtanaH 06*0380_04 ukto 'si bahuzo rAjan nAradAdyair maharSibhiH % 6.94.13 % After 13, S ins.: 06*0381_01 azakyAH pANDavA jetuM devair api savAsavaiH % 6.95.15 % For 15cd, S subst.: 06*0382_01 mA siMham iva kAkena hataM bhISmaM zikhaNDinA 06*0382_02 pazyema puruSavyAghra tathA nItir vidhIyatAm % 6.95.35 % After 35, D6 ins.: 06*0383_01 anye ca bahavaH zUrAH zatazo 'tha sahasrazaH 06*0383_02 nAnAvidhAyudhA vIrA nAnAzastropazobhitAH % 6.95.37 % After % 37ab, D4 M4 ins.: 06*0384_01 yuyudhAno maheSvAso yudhAmanyuz ca vIryavAn % 6.96.30 % After 30ab, D1 ins.: 06*0385_01 nAdhyagacchata vai trANaM pIDyamAnA durAtmanA % 6.96.41 % S ins. after 41 (T1 G4, % after 40): 06*0386_01 nirbhiNNas tu zarair ghorair dIpyamAnaH samantataH 06*0386_02 alaMbuso bhRzaM bhAti ulkAbhir iva kuJjaraH % 6.96.50 % After 50ab, % T G M2 ins.: 06*0387_01 udvRtya cakSuSI rAjan krodhAt prasphuritAdharau % After 50, T1 G ins.: 06*0388_01 AzIviSAv iva kruddhau netrAbhyAm itaretaram % 6.97.28 % After % 28ab, D6 ins.: 06*0389_01 saubhadraz ca mahAbAhuH samare ca jitazramaH 06*0389_02 parAkramI mahAtejAH pitus tulyaparAkramaH % 6.98.4 % After % 4, T2 M ins.: 06*0390_01 tathaiva pANDavo droNaM vetty eva priyam AtmanaH 06*0390_02 kSatradharmarato nityaM kSatradharmeNa yudhyate % 6.98.29 % After 29c, S (except M3-5) ins.: 06*0391_01 giryagrAd iva kesarI 06*0391_02 tasthau sa sagado bhImaH sazRGga iva parvataH 06*0391_03 siMho dRSTvA mRgaM yadvat % 6.98.34 % After % 34, S ins.: 06*0392_01 sAdinAM zastravRSTiM ca vyadhamad gadayA tataH 06*0392_02 vAyuvegasamAyukto vyacarat pANDavo yudhi 06*0392_03 viSANollikhitair gAtrair viSANAbhihato bhRzam % 6.99.29 % After 29, D6 ins.: 06*0393_01 tato 'ntare mahArAja bhImasenaH pratApavAn 06*0393_02 cakAra sumahad yuddhaM mahAghoraM bhayAnakam % 6.99.30 % After 30, D6 % ins.: 06*0394_01 azvAn azvaiz ca saMmardya rathaiz ca rathinas tathA % 6.99.32 % After 32, T G M1 ins.: 06*0395_01 dRzyante sma mahAbAho tatra tatra mahAbalAH % 6.99.35 % After 35, S ins.: 06*0396_01 zaGkhacakraughasaMpUrNA chatrakUrmA rathoDupA % 6.99.43 % After 43, S ins.: 06*0397_01 iti duryodhanotsRSTAH sarve yuyudhire nRpAH % 6.99.46 % After % 46ab, T2 ins.: 06*0398_01 ayudhyanta mahAraGge madhyaM prApte divAkare 06*0398_02 sAtyakiH kRtavarmANaM viddhvA paJcabhir AyasaiH 06*0398_03 nAkampayata zaineyo satyavAn satyakovidaH % 6.100.6 % After 6, S (T2 om. lines % 2-5) ins.: 06*0399_01 kazAbhis tADayAm AsuH pArSNibhiz ca mahur muhuH 06*0399_02 hayArohA dravanty eva codayanto hayottamAn 06*0399_03 tathA tottranipAtaiz ca aGkuzAnAM ca vibhramaiH 06*0399_04 gajArohA gajAMs tUrNaM tvarayantaH pradudruvuH 06*0399_05 rathinaz ca pratodaiz ca vAgbhiz caiva punaH punaH 06*0399_06 bhartsayanto hayAn rAjan prAdravanti dizo daza % 6.100.8 % After 8, S ins.: 06*0400_01 putrAMz ca patitAn bhUmau mAtulAMz ca pitqMs tathA 06*0400_02 sodarAMz cAvamardantaH pradrutAs tatra tatra vai % 6.101.9 % After 9, % T G M2 ins.: 06*0401_01 nAnAzastrasamAkIrNo yuddhAyaivAbhidaMzitaH % 6.101.15 % After 15, T G ins.: 06*0402_01 antardadhe mahAJ zabdas tena zabdena mohitaH % 6.101.23 % After 23, D8 ins.: 06*0403_01 evaM tu saubalaM sainyaM prabhagnaM sarvatodizam % 6.101.25 % For 25, % D2 subst.: 06*0404_01 uvAca madrAdhipatiM rAjA duryodhanas tadA % 6.101.32 % After 32, S ins.: 06*0405_01 Apatann eva bhImas tu madrarAjam atADayat 06*0405_02 sarvapArazavais tIkSNair nArAcair marmabhedibhiH 06*0405_03 tato bhISmaz ca droNaz ca sainyena mahatA vRtau 06*0405_04 rAjAnam abhyapadyetAm aJjasA zaravarSiNau % After line 3, G3 ins.: 06*0406_01 dhRSTadyumnas tribhir viddhvA rAjAnam abhyapadyata % 6.102.4 % After 4ab, K4 D1.3 M ins.: 06*0407_01 sahadevaz ca saptatyA pArthaz ca navabhiH zaraiH % 6.102.5 % After 5a, Da Dn1 D5 ins.: 06*0408_01 nizitair navabhiH zaraiH 06*0408_02 nakulaM ca tribhir viddhvA % 6.102.10 % After 10, S % ins.: 06*0409_01 yathA hi sumahAn agniH kakSe carati sAnilaH 06*0409_02 tathA bhISmo mahArAja divyam astram udIrayan % 6.102.16 % After 16, D1 % ins.: 06*0410_01 matsyapAJcAlakaikeyAn pAtayAm Asa saMyuge % 6.102.49 % After 49, D3.6 % (om. lines 8-9) ins.: 06*0411_01 tataH pravavRte raudraH saMgrAmo lomaharSaNaH 06*0411_02 pANDavAnAM ca mukhyasya kurUNAM pravarasya ca 06*0411_03 tAlamAtre vikarSantau tAv ubhau raNakarkazau 06*0411_04 dhanuSI dRDhamuSTI tAv ubhau pautrapitAmahau 06*0411_05 zyAmasya palitenAsau saMgamaH pratyazobhata 06*0411_06 gaGgAyamunayor yadvaj jalayoH pratisaMcaraH 06*0411_07 pArthanAmAGkitA bANAH petur bhISmasya vakSasi 06*0411_08 nirguNAnAM kRtaghnAnAM manAMsIva hi sAdhuSu 06*0411_09 bhISmasyApi tato bANAH petur arjunavakSasi 06*0411_10 mahAdevapariprAptadhanurvidyAM jigISavaH % 6.102.52 % After 51, D6 % T G M1.2 ins.: 06*0412_01 vAsudevas tu saMkruddho roSAj jajvAla saMyuge % 6.102.58 % After 58, D3.6 ins.: 06*0413_01 pratodapANir bhagavAJ zuzubhe yAdavarSabhaH 06*0413_02 yathAMzunArdayac candram amAvAsyAM divAkaraH % 6.102.61 % After 61, B Da Dn % D5.8 (marg. sec. m.) ins.: 06*0414_01 praharasva yatheSTaM vai dAso 'smi tava cAnagha % On the other hand, D3.6 ins.: 06*0415_01 nirguNenApi tottreNa vAsudeva kRtaM mama 06*0415_02 yo yogibhiz ca duSprApyaH sa ghAtArtham ihAgataH % 6.102.70 % After 70ab, T G ins.: 06*0416_01 abhavat paramaprIto jJAtvA pArthasya vikramam % 6.102.74 % S1 K1.2 ins. % after 74cd: D6 ins. after 75ab: 06*0417_01 kurvANaM samare karmANy atimAnuSavikramam % 6.102.75 % After 75, K2 B Dn2 D4.6-8 ins.: 06*0418_01 tathA pANDavasainyAni drAvyamANAni bhArata % On the other hand, T2 M4 ins. after 75: 06*0419_01 vadhyamAnA raNe cApi bhISmeNAmitrakarzinA % 6.102.76 % After 76, T G ins.: 06*0420_01 tathaiva yodhA rAjendra bhISmeNAmitraghAtinA 06*0420_02 samare mRditAH sarve pANDavAH saha sRJjayaiH % 6.102.78 % After % 78ab, T G M1 ins.: 06*0421_01 tato 'pi bhISmaH sabalaH sasainyAn 06*0421_02 nyavArayat pANDusutAJ zaraughaiH 06*0421_03 jaghAna caitAn subhRzaM mahAbalo 06*0421_04 mahAvrataH pANDusutAn mahAtmA 06*0421_05 raNe karUzAdhipacedipair balair 06*0421_06 vRtAn sadA cakradharasya pazyataH % After 78, D3.6 ins.: 06*0422_01 udayagiritaTasthaH padminIM bodhayitvA 06*0422_02 mRdutarakiraNAgrais tAH svayaM copabhujya 06*0422_03 malinamadhupasaGgAt tAsu saMjAtakopaH 06*0422_04 kRtaruciravirocir bhAnum astaM prayAtaH % 6.103.4 % After 4ab, % T G ins.: 06*0423_01 nizAmukhaM ca saMprekSya ghorarUpaM bhayAnakam % 6.103.49 % After 49ab, D1 % ins.: 06*0424_01 yasyAGge krIDitaM nityaM bAlye ca parivardhitAH 06*0424_02 astrANi vidhivac caiva zikSitAni janArdana 06*0424_03 taM hantum udyatAH kRSNa rAjyahetor vayaM yudhi % After % 49, D1 ins.: 06*0425_01 satyaM bRhaspater vAkyaM devAnAm agrataH kila 06*0425_02 bhASitaM guruNA pUrvaM tan nibodha janArdana 06*0425_03 putraH pitaram AsAdya pitA putraM ca mAnada 06*0425_04 rAjyArthe ghAtayed evaM kSatradharmaH sanAtanaH % 6.103.54 % After 54, D1.6 ins.: 06*0426_01 caraNopagatAn gRhya pariSvajya ca pANDavAn 06*0426_02 mUrdhni caitAn upAghrAya aGkam Aropayat tadA 06*0426_03 bASpaparyAkulamukhaH smRtvA pANDuM punaH punaH % 6.103.56 % After % 56ab, G2 ins.: 06*0427_01 yuddhAd anyatra he vatsAH prIyantAM mA vizaGkatha % 6.103.57 % After 57, K4 % ins.: 06*0428_01 yathA pRcchasi mAm adya kathaM tan me ca vA vibho % 6.103.72 % After 72, G2.3 % ins.: 06*0429_01 strIjite strIpradhAne ca strIpradhAyini dharmaja % 6.103.75 % After % 75ab, D1 ins.: 06*0430_01 apumAMs tasya putras tu pUrvam AsId vizAM pate % 6.103.89 % After 89, T G M1 ins.: 06*0431_01 katham asmadvidhaH kRSNa jAnan dharmaM sanAtanam 06*0431_02 nyastazastre ca vRddhe ca prahared dhi pitAmahe % 6.103.100 % After 100, S ins.: 06*0432=00 saMjaya uvAca 06*0432_01 arjunasya vacaH zrutvA bhISmasya vadhasaMyutam 06*0432_02 jahRSur hRSTaromANaH sakRSNAH pANDavAs tadA % 6.103.101 % After 101ab, N T G ins.: 06*0433_01 anumAnya mahAtmAnaM prayayur hRSTamAnasAH % On the other hand, M ins. after 101ab: T2 subst. % for 101cd: 06*0434_01 svAn svAn gRhAn abhigatAs tAM rAtrim avasan sukham % 6.104.30 % After 30ab, D1 ins.: 06*0435_01 bhISmaH paramasaMkruddhaH zaraiH saMnataparvabhiH % After % 30, B Da Dn D4-8 ins.: 06*0436_01 nAnAzastrAstravarSais tAn vIryAmarSapraveritaiH % 6.104.42 % After 42, % D1 ins.: 06*0437_01 sarvam eva mahAyuddhaM zrutavantaM mahAraNe % 6.105.23 % After 23cd, S ins.: 06*0438_01 pAtayiSye ripUn anyAn pANDavAn pratipAlayan 06*0438_02 pratijJAto jayo hy adya pANDavAnAM mahAtmanAm % 6.105.26 % After 26, S ins.: 06*0439_01 azakyAH pANDavA jetuM devair api savAsavaiH 06*0439_02 kiM punar martyadharmeNa kSatriyeNa mahAbala % 6.106.9 % After 9, T1 G4 M5 % ins.: 06*0440_01 tvaramANaM raNe yattaM saumadattir avArayat % 6.106.14 % After 14ab, T G % ins.: 06*0441_01 bhISmasya vadham icchantaM pANDavaprItikAmyayA % 6.106.25 % For 25, S subst.: 06*0442_01 ayodhayac ca samare tava putro mahArathaH % 6.106.31 % After 31, S ins.: 06*0443_01 yathaiva pannagA rAjaMs taTAkaM tRSitA yathA % 6.107.12 % After 12cd, T G ins.: 06*0444_01 sA hemavikRtA zaktir mAdhavasya bhujacyutaiH % 6.107.23 % For 23abc, G2 subst.: 06*0445_01 tato droNasutaM yodhAn dravamANaM mahAraNe 06*0445_02 visRjantaM zarAn dRSTvA % 6.107.33 % After 33ab, G2 ins.: 06*0446_01 tayoH samabhavad yuddhaM tumulaM romaharSaNam % 6.107.39 % For % 39d, K4 B Da Dn D4-8 subst.: 06*0447_01 tiSTha tiSTheti cAbravIt 06*0447_02 AjaghAna mahAbAhuH pArSataM taM mahAratham % 6.107.46 % After 46cd, T1 G M2 ins.: 06*0448_01 ayodhayetAM samare tulyavegau narottamau % 6.107.47 % After 47, T G M2 ins.: 06*0449_01 tatra yuddham abhUd ghoraM tayoH puruSasiMhayoH % 6.108.2 % For 2cd, D1 subst.: 06*0450_01 yuktaH prItyA pANDavAnAM gAhamAno mahAcamUm % 6.108.14 % After 14, D1 ins.: 06*0451_01 tathA kilakilAzabdaH zrUyate vAnarasya ca 06*0451_02 yasya lAGgUlazabdena sphuTatIva nabhastalaM % 6.108.20 % M ins. after 20ab: % T1 G4, after 24ab: G1-3, after 22: 06*0452_01 abhyudyataM raNe dRSTvA bhairavAstraM ca pANDavam % 6.108.29 % After 29, D1 ins.: 06*0453_01 pUrvaM caiva mayAzrAvi tapasA ghorarUpiNA 06*0453_02 brahmacaryeNa mahatA phAlgunaz carate tapaH 06*0453_03 tat tapaH saphalaM ceha kairAte savyasAcinA % 6.108.41 % After 41, T1 G M2 ins.: 06*0454=00 saMjayaH 06*0454_01 putraM samanuzAsyaiva bhAradvAjaH pratApavAn 06*0454_02 mahAraNe mahArAjaM dharmarAjam ayodhayat % 6.109.1 % After the ref., S1 K0-2 % ins.: 06*0455_01 etac chrutvA vacas tasya droNasya ca mahAtmanaH % 6.109.10 % After 10, G3 ins.: 06*0456_01 droNasya ca dhanur bhImas tribhir bANair acicchide % 6.109.26 % After 26, K4 B Da Dn D4.5.7.8 ins.: 06*0457_01 sa tu krodhasamAviSTo bhImaseno mahAbalaH 06*0457_02 madrezvaraM tribhir bANair bhRzaM viddhvA mahAyazAH % 6.109.29 % After 29, S ins.: 06*0458_01 virarAja mahAbAhur lalATasthena patriNA 06*0458_02 ekazRGgo mahArAja yathA parvatasattamaH 06*0458_03 atha bhImo mahAbAhuH kruddhaH sarvAn mahArathAn 06*0458_04 vimukhIkRtya bANaughais tasthau girir ivAcalaH % 6.109.36 % After 36, M ins.: 06*0459_01 tataH kruddho mahAbAhur bhImo bhImaparAkramaH 06*0459_02 vivyAdha samare vIras tribhis tribhir ajihmagaiH 06*0459_03 gautamapreritaM cApi tomaraM tv anilAtmajaH 06*0459_04 kSurapreNa dvidhA cakre prahasann iva bhArata 06*0459_05 hArdikyaprahitaM cApi paTTasaM tilakANDavat 06*0459_06 ciccheda samare vIro hy asaMbhrAntarathaH zaraiH 06*0459_07 sa ciccheda zataghnIM ca saindhaveneritAM bhRzam 06*0459_08 bhImaseno raNazlAghI navabhiH kaGkapatribhiH % 6.110.16 % After % 16ab, T1 G ins.: 06*0460_01 cAmarair hemadaNDaiz ca samAstIryata medinI % After 16, T1 G ins.: 06*0461_01 ghaNTAbhiz ca kazAbhiz ca samAstIryata medinI % 6.110.17 % After 17ab, T1 G ins.: 06*0462_01 kuNDalair maNicitraiz ca samAstIryata medinI % 6.111.20 % After 20, T2 M1.4 ins.: 06*0463_01 te tatheti pratijJAya puraskRtya zikhaNDinam % 6.111.28 % After % 28, Da2 Dn1 D5 ins.: 06*0464_01 citrasenas tava sutaM vicitrazarakArmukam % 6.112.30 % After 30ab, K3-5 B D T G ins.: 06*0465_01 pArthahetoH parAkrAnto bhISmasyAyodhanaM prati % 6.112.99 % After 99ab, D3 (marg. sec. m.) ins.: 06*0466_01 jaghAna bANAn gAGgeyas tathA muktAJ zikhaNDinaH % 6.112.110 % After 110, K4 B % D (except D2) M ins.: 06*0467_01 zalabhA iva rAjendra pArtham apratimaM raNe % 6.112.135 % For % 135cd, M1.3.4 subst.: 06*0468_01 samadRzyanta samare dhAvamAnAH samantataH % 6.113.3 % After 3ab, K2.4 B D (except D1-3) ins.: 06*0469_01 unmattavan mahArAja yudhyante tatra bhArata % 6.113.7 % T1 G1.3.4 ins. after 7: 06*0470_01 somakAH sRJjayaiH sArdhaM sarve te yuddhadurmadAH % 6.113.13 % For % 13cd, D3 subst.: 06*0471_01 pANDavAnAM yayuH senAm Atmano jayagRddhinaH % 6.113.25 % After 25, K4 B1.2.4 Da Dn1 % D5 M4 ins.: 06*0472_01 udvignAH samare yodhA vikrozanti dhanaMjaya % 6.113.28 % After 28ab, T1 G4 (both in marg.) ins.: 06*0473_01 yAvAyavAbhyAM zucizukrayoge 06*0473_02 AtAnataptA iva bANasaMghAH 06*0473_03 bhISmasya cApacyutabANasaMghaiH 06*0473_04 pArthasya senA kRzatAm avApa % 6.114.23 % After 23, G3 ins.: 06*0474_01 dhanuz caikena bANena cicchide samare tadA % 6.114.26 % After 26, D6 ins.: 06*0474A_01 preSayAm Asa zaktiM ca yamadaMSTropamAM dRDhAm % 6.114.31 % After 31, S ins.: 06*0475_01 ajayyaz caiva sarveSAM lokAnAm iti me matiH % 6.114.45 % After 45ab, T1 G read 42cd. % N ins. after 45ab: T1 G (all om. lines 1-3) % ins. after 42ab: 06*0476_01 tAn apy Azu zarair bhISmaH pravivyAdha mahArathaH 06*0476_02 taiz ca muktAJ zarAn bhISmo yudhi satyaparAkramaH 06*0476_03 nivArayAm Asa zaraiH samaM saMnataparvabhiH 06*0476_04 zikhaNDI tu raNe bANAn yAn mumoca mahArathaH % 6.114.50 % After % 50ab, D1 ins.: 06*0477_01 pazyatAM kuruvIrANAM sarveSAM tatra bhArata % 6.114.52 % After 52, S (G1-3 om. line 1) ins.: 06*0478_01 na cAham api zaktas tu sarvair api mahArathaiH 06*0478_02 Rte 'rjunaM susaMkruddhair etat satyaM bravImi te % 6.114.74 % After 74, S ins.: 06*0479_01 tatrAdbhutam apazyAma pANDavAnAM parAkramam 06*0479_02 drAvayAm Asur iSubhiH sarvAn bhISmapadAnugAn % 6.114.76 % T2 % G1-3 (G1.3 om. from the post. half of line 4 up to % 77a) M1.4 ins. after 76ab: T1 G4 (both om. 75cd % and lines 1-2) ins. after 75ab: 06*0480_01 pANDavaiH paJcabhiH sArdhaM sAtyakena ca dhanvinA 06*0480_02 dhRSTadyumnamukhaiH sarvaiH pAJcAlaiz ca samantataH 06*0480_03 bhidyamAnAH zarais tIkSNaiH sarve kArSNipurogamaiH 06*0480_04 droNadrauNikRpaiH sArdhaM sarve zalyakRpAdayaH 06*0480_05 tAvakAH samare rAjaJ jahur bhISmaM mahAmRdhe % 6.114.105 % After 105ab, T1 G ins.: 06*0481_01 duHkhArtAs te tadA rAjan kurUNAM patayo 'bhavan % 6.115.5 % After 5, S1 % K0-2 read 4cd; while K4 B Da Dn D4-8 ins.: 06*0482_01 sa hato draupadeyena pAJcAlyena zikhaNDinA % 6.115.11 % After 11ab, % D2 ins.: 06*0483_01 kurupANDavayoz chatre AdhAre ca dhanuSmatAm % 6.115.21 % After 21, % D1 ins.: 06*0484_01 Agatas tvaramANas tu balena mahatA vRtaH 06*0484_02 sametya puruSavyAghra tvaramANo mahArathaH % while D2 ins.: 06*0485_01 duHzAsanaM drutataraM droNavijJApanAya tat % 6.115.32 % After 32ab, B2 Da Dn1 % D5 S ins.: 06*0486_01 paripArzve tava sutAn sthitAn udvIkSya bhArata % After 32, B2 D8 ins.: 06*0487_01 etac chrutvA tu vacanaM bhISmAd bhAgIrathIsutAt % 6.115.43 % For 43, D1 subst.: 06*0488_01 upadhAne tathA datte bhISmasya savyasAcinA 06*0488_02 bhISmo 'pi bharatAM zreSThaH sarvadharmArthatattvavit % 6.115.44 % After 44ab, % K2 Dn2 D4.8 ins.: 06*0489_01 prAha sarvAn samudvIkSya bharatAn bhArataM prati % 6.115.47 % After 47, K4 B Da Dn D4.5.7.8 ins.: 06*0490_01 pazyadhvam upadhAnaM me pANDavenAbhisaMdhitam % 6.115.52 % For 52cd % and 53ab, D1 subst.: 06*0491_01 bhavantaH kuzalA nityaM bhiSajo vedanAharAH 06*0491_02 uvAca putro gaMgAyA na vaidyaiH kAryam asti me % 6.115.54 % For 54ab, D1 subst.: 06*0492_01 etAn pUjaya rAjendra vastrAlaMkaraNAdibhiH % After 54, Da Dn D5 ins.: 06*0493_01 vidyAs tiSThanti kuzalAH sadA vyAdhicikitsane % 6.116.3 % After 3ab, all MSS. (except S1 % K1 G1-3) ins.: 06*0494_01 avAkiraJ zAMtanavaM tatra gatvA sahasrazaH % 6.116.7 % After 7, D1 ins.: 06*0495_01 upAsAM cakrire sarve kurupANDavasainikAH % 6.116.9 % After 9ab, D1 ins.: 06*0496_01 nAnApraharaNair viddhaH zaratalpagatas tathA % 6.116.12 % For 12cd, D1 subst.: 06*0497_01 nedaM mama jalaM yogyaM pAtuM naiva kSamo hy aham % 6.116.13 % After 13, S ins.: 06*0498_01 evam uktvA tatovAca bhISmaH zarazataiz citaH 06*0498_02 payaH pAsyAmi gopAlA gomayaM na tu gomayam 06*0498_03 gomayenAgnivarNena gomayaM na tu gomayam % 6.116.18 % After 18ab, K3 ins.: 06*0499_01 gomukhaiH pIDyamAnasya gaur naSTo mama gopate 06*0499_02 gorasaM pAtum icchAmi gobhir yac ca na dUSitam % 6.116.45 % After 45ab, S ins.: 06*0500_01 yAvat kSatraM na nighnanti tAvat saMdhir vidhIyatAm % 6.116.50 % After 50ab, Da Dn1 D5 ins.: 06*0501_01 tapsyasyante lobhabhAvAt tvam evaM 06*0501_02 ye cApy anye bhUmipAlAH sametAH % For 50c, S subst.: 06*0502_01 diSTaM gantA tyaktadharmArthakAmaH 06*0502_02 putrabhrAtRjJAtisaMbandhihInaH 06*0502_03 evaM vo 'stu viditaM kauraveyAH % 6.116.51 % K4 B Dn2 D4.6-8 ins. after 51: Da % Dn1 D5, after the ref. of 6.117.1: 06*0503_01 dharmArthasahitaM vAkyaM zrutvA hitam anAmayam 06*0503_02 nArocayata putras te mumUrSur iva bheSajam % 6.117.4 % After % 4ab, K2 B1.2 Da Dn1 D5 ins.: B4 Dn2 D4.7.8 % subst. for 4ab: 06*0504_01 bhISma bhISma mahAbAho ity uvAca mahAdyutiH % 6.117.9 % After 9a, all MSS. (except M) ins.: 06*0505_01 na tavAdhirathaH pitA 06*0505_02 sUryajas tvaM mahAbAho % 6.117.11 % After 11, Dn2 D4.6.8 % ins.: 06*0506_01 jAto 'si dharmalopena tatas te buddhir IdRzI 06*0506_02 nIcAzrayAn matsareNa dveSiNI guNinAm api 06*0506_03 tenAsi bahuzo rUkSaM zrAvitaH kurusaMsadi % 6.117.22 % After 22, K4 B Da Dn D4-8 ins.: 06*0507_01 vasudevasuto yadvat pANDavAya dRDhavrataH % 6.117.23 % S1 K0-2 D3.6 ins. after 23cd; D1 % after 23: 06*0508_01 tathA duryodhanasyArthe vIramArganiSeviNA % On the other hand, K4 B Da Dn D5.7.8 ins. % after 23cd; D6, after 508*: 06*0509_01 mA caitad vyAdhimaraNaM kSatraM syAd iti kaurava % 6.117.26 % After 26, % K4 B2.4 Da Dn D4-8 ins.: 06*0510_01 vijayiSye raNe pANDUn iti me nizcitaM matam 06*0510_02 na cec chakyam avasraSTuM vairam etat sudAruNam 06*0510_03 dhanaMjayena yotsye 'haM svadharmaprItamAnasaH % On the other hand, T1 G1.2.4 ins. after 26: 06*0511_01 adharmaM vyAdhimaraNaM kSatriyasya pitAmaha % 6.117.34 % Before the last colophon (i. e. after 6.117. % 34), K3 ins.: 06*0512_01 ya idaM zRNuyAd bhaktyA bhISmaparva mahAdbhutam 06*0512_02 AjanmasaMcitAt pApAn mucyate nAtra saMzayaH 06*0512_03 bhISmaparva idaM zrutvA zatabhojyaM tu dApayet 06*0512_04 sarvatIrthaphalaM caiva sarvayajJaphalaM labhet 06*0512_05 etad vai parvadAnaM ca dattvA svarNAdidakSiNAm 06*0512_06 samAhitaphalAvAptir jAyate nAtra saMzayaH 06*0512_07 azvamedhasahasrasya rAjasUyazatasya ca 06*0512_08 gavAM koTipradAnasya phalaM syAd bhISmaparvaNi 06*0512_09 bhISmaparva idaM zrutvA pUjayed yas tu vAcakam 06*0512_10 tena brahmA ca rudraz ca viSNuz ca vasavas tathA 06*0512_11 pUjitA RSayaH sarve pitaraz ca sahAgnibhiH 06*0512_12 prasanne vAcake vipre prasannAH sarvadevatAH 06*0512_13 dharmArthakAmamokSANAM sa phalaM prApnuyAn naraH 06*0512_14 paJca zlokasahasrANi tathA hy aSTau zatAni ca 06*0512_15 zlokAz ca caturAzItiH proktA vyAsena dhImatA % Before the last colophon (i. e. after 6.117. % 34), D1 ins.: 06*0513_01 zraddhayA parayA yukto bhISmaparva zRNoti yaH 06*0513_02 mucyate brahmahatyAyA jayaM vai labhate dhruvam 06*0513_03 brAhmaNAn bhojayet samyag vastrAlaMkAragodhanaiH 06*0513_04 pUjayec caiva vaktAraM bhISmaparvaNi vai gRhI %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 06, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 6.22.16, K2.4 B Da Dn D2 (lines 1-7 % only).4.7.8 ins.: 06_001=0000 saMjaya uvAca 06_001_0001 dhArtarASTrabalaM dRSTvA yuddhAya samupasthitam 06_001_0002 arjunasya hitArthAya kRSNo vacanam abravIt 06_001=0002 zrIbhagavAn uvAca 06_001_0003 zucir bhUtvA mahAbAho saMgrAmAbhimukhe sthitaH 06_001_0004 parAjayAya zatrUNAM durgAstotram udIraya 06_001=0004 saMjaya uvAca 06_001_0005 evam ukto 'rjunaH saMkhye vAsudevena dhImatA 06_001_0006 avatIrya rathAt pArthaH stotram Aha kRtAJjaliH 06_001=0006 arjuna uvAca 06_001_0007 oM namas te siddhasenAni Arye mandaravAsini 06_001_0008 kumAri kAli kApAli kapile kRSNapiGgale 06_001_0009 bhadrakAli namas tubhyaM mahAkAli namo 'stu te 06_001_0010 caNDi caNDe namas tubhyaM tAriNi varavarNini 06_001_0011 kAtyAyani mahAbhAge karAli vijaye jaye 06_001_0012 zikhipicchadhvajadhare nAnAbharaNabhUSite 06_001_0013 aTTazUlapraharaNe khaDgakheTakadhAriNi 06_001_0014 gopendrasyAnuje jyeSThe nandagopakulodbhave 06_001_0015 mahiSAsRkpriye nityaM kauziki pItavAsini 06_001_0016 aTTahAse kokamukhe namas te 'stu raNapriye 06_001_0017 ume zAkaMbhari zvete kRSNe kaiTabhanAzini 06_001_0018 hiraNyAkSi virUpAkSi sudhUmrAkSi namo 'stu te 06_001_0019 vedazruti mahApuNye brahmaNye jAtavedasi 06_001_0020 jambUkaTakacaityeSu nityaM saMnihitAlaye 06_001_0021 tvaM brahmavidyA vidyAnAM mahAnidrA ca dehinAm 06_001_0022 skandamAtar bhagavati durge kAntAravAsini 06_001_0023 svAhAkAraH svadhA caiva kalA kASThA sarasvatI 06_001_0024 sAvitri vedamAtA ca tathA vedAnta ucyate 06_001_0025 stutAsi tvaM mahAdevi vizuddhenAntarAtmanA 06_001_0026 jayo bhavatu me nityaM tvatprasAdAd raNe raNe 06_001_0027 kAntArabhayadurgeSu bhaktAnAM cAlayeSu ca 06_001_0028 nityaM vasasi pAtAle yuddhe jayasi dAnavAn 06_001_0029 tvaM jambhanI mohinI ca mAyA hrIH zrIs tathaiva ca 06_001_0030 saMdhyA prabhAvatI caiva sAvitrI jananI tathA 06_001_0031 tuSTiH puSTir dhRtir dIptiz candrAdityavivardhinI 06_001_0032 bhUtir bhUtimatAM saMkhye vIkSyase siddhacAraNaiH 06_001=0032 saMjaya uvAca 06_001_0033 tataH pArthasya vijJAya bhaktiM mAnavavatsalA 06_001_0034 antarikSagatovAca govindasyAgrataH sthitA 06_001=0034 devy uvAca 06_001_0035 svalpenaiva tu kAlena zatrUJ jeSyasi pANDava 06_001_0036 naras tvam asi durdharSa nArAyaNasahAyavAn 06_001_0037 ajeyas tvaM raNe 'rINAm api vajrabhRtaH svayam 06_001_0038 ity evam uktvA varadA kSaNenAntaradhIyata 06_001_0039 labdhvA varaM tu kaunteyo mene vijayam AtmanaH 06_001_0040 Aruroha tataH pArtho rathaM paramasaMgatam 06_001_0041 kRSNArjunAv ekarathau divyau zaGkhau pradadhmatuH 06_001_0042 ya idaM paThate stotraM kalya utthAya mAnavaH 06_001_0043 yakSarakSaHpizAcebhyo na bhayaM vidyate sadA 06_001_0044 na cApi ripavas tebhyaH sarpAdyA ye ca daMSTriNaH 06_001_0045 na bhayaM vidyate tasya sadA rAjakulAd api 06_001_0046 vivAde jayam Apnoti baddho mucyati bandhanAt 06_001_0047 durgaM tarati cAvazyaM tathA corair vimucyate 06_001_0048 saMgrAme vijayen nityaM lakSmIM prApnoti kevalAm 06_001_0049 ArogyabalasaMpanno jIved varSazataM tathA 06_001_0050 etad dRSTaM prasAdAt tu mayA vyAsasya dhImataH 06_001_0051 mohAd etau na jAnanti naranArAyaNAv RSI 06_001_0052 tava putrA durAtmAnaH sarve manyuvazAnugAH 06_001_0053 prAptakAlam idaM vAkyaM kAlapAzena guNThitAH 06_001_0054 dvaipAyano nAradaz ca kaNvo rAmas tathAnaghaH 06_001_0055 avArayaMs tava sutaM na cAsau tad gRhItavAn 06_001_0056 yatra dharmo dyutiH kAntir yatra hrIH zrIs tathA matiH 06_001_0057 yato dharmas tataH kRSNo yataH kRSNas tato jayaH 06_001=0057 Colophon. % Before 6.23.1, K0-2 (as also K7) ins.: 06_002_0001 zrIrAmacandrAya namaH | zrIkRSNAya namaH | oM namaH | 06_002_0002 asya zrIbhagavadgItAmAlAmantrasya bhagavAn vedavyAsa 06_002_0003 RSiH | anuSTup chandaH | zrIkRSNaparamAtmA devatA | 06_002_0004 azocyAn anvazocas tvaM prajJAvAdAMz ca bhASase (GItA 2. 06_002_0005 11ab) iti bIjam | sarvadharmAn parityajya mAm ekaM 06_002_0006 zaraNaM vraja (GItA 18.66ab) iti zaktiH | ahaM 06_002_0007 tvAM sarvapApebhyo mokSayiSyAmi mA zucaH (GItA 06_002_0008 18.66cd) iti kIlakam | zrIkRSNaprItyarthaM dharmArthakAmamokSArthe 06_002_0009 jape viniyogaH || nainaM chindanti zastrANi 06_002_0010 nainaM dahati pAvakaH (GItA 2.23ab) iti aGguSThAbhyAM 06_002_0011 namaH | na cainaM kledayanty Apo na zoSayati mArutaH 06_002_0012 (GItA 2.23cd) iti tarjanIbhyAM namaH | acchedyo 'yam 06_002_0013 adAhyo 'yam akledyo 'zoSya eva ca (GItA 2.24ab) 06_002_0014 iti madhyamAbhyAM namaH | nityaH sarvagataH sthANur acalo 'yaM 06_002_0015 sanAtanaH (GItA 2.24cd) ity anAmikAbhyAM namaH | 06_002_0016 pazya me pArtha rUpANi zatazo 'tha sahasrazaH (GItA 06_002_0017 11.5ab) iti kaniSThikAbhyAM namaH | nAnAvidhAni 06_002_0018 divyAni nAnAvarNAkRtIni ca (GItA 11.5cd) iti 06_002_0019 karatalakarapRSThAbhyAM namaH | iti karanyAsaH || aGganyAsaH | 06_002_0020 nainaM chindanti zastrANi nainaM dahati pAvakaH 06_002_0021 (GItA 2.23ab) iti hRdayAya namaH | na cainaM 06_002_0022 kledayanty Apo na zoSayati mArutaH (GItA 2.23cd) 06_002_0023 iti zirase svAhA | acchedyo 'yam adAhyo 'yam akledyo 'zoSya 06_002_0024 eva ca (GItA 2.24ab) iti zikhAyai 06_002_0025 vauSaT | nAnAvidhAni divyAni nAnAvarNAkRtIni ca 06_002_0026 (GItA 11.5cd) ity astrAya phaT | ity aGganyAsaH || 06_002_0027 atha dhyAnaM | 06_002_0028 oM pArthAya pratibodhitAM bhagavatA nArAyaNena svayaM 06_002_0029 vyAsena grathitAM purANamuninA madhye mahAbhArate | 06_002_0030 advaitAmRtavarSiNIM bhagavatIm aSTAdazAdhyAyinIm 06_002_0031 Avarttair anusaMdadhAmi bhagavadgItAM bhavonmocinIm || (1) 06_002_0032 oM hRdi vikasitapadmaM sUryasomAgnibimbaM 06_002_0033 praNavamayavikAsaM yasya vai nirvikalpam | 06_002_0034 acalaparamazAntaM jyotir AkAzasAraM 06_002_0035 sa bhavatu zubhado me vAsudevaH pratiSThaH || (2) 06_002_0036 sarvopaniSado gAvo dogdhA gopAlanandanaH | 06_002_0037 pArtho vatsaH sudhIr bhoktA dugdhaM gItAmRtaM mahat || (3) 06_002_0038 oM namo 'stu te vyAsa vizAlabuddhe 06_002_0039 phullAravindAyatapadmanetra | 06_002_0040 yena tvayA bhAratatailapUrNaH 06_002_0041 prajvAlito jJAnamayaH pradIpaH || (4) 06_002_0042 prapannapArijAtAya totravetraikapANaye | 06_002_0043 jJAnamudrAya kRSNAya gItAmRtaduhe namaH || (5) %% As described in the introductory note to this passage (reproduced %% below), it is attested in a longer and a shorter version. In the %% printed edition the passage appears as a single entry in Appendix %% 1 (passage no. 3); where the two versions diverge significantly %% they are reproduced in two columns, the shorter on the left and the %% longer on the right. This is not a practical solution for the %% electronic text, and instead the entire passage is reproduced %% twice, once in the shorter version (06_003A), once in the longer %% (06_003B). %% % For the MSS. S7.8 K9 (used in constituting % the text of this Appendix passage known as the % Gitasara), see detailed description of the Critical % Apparatus. In what follows, the shorter version is % generally adopted; but where quite unavoidable, % alternative versions are given opposite each other % (the shorter on the left side, the longer on the % right) suspending the column division, and mark- % ed by a vertical wavy line in the margin. % K0-2 ins. after 112*: 06_003A=0000 arjuna uvAca 06_003A_0001 yad etan niSkalaM brahma vyomAtItaM niraJjanam | 06_003A_0002 kaivalyaM kevalaM zAntaM zuddham atyantanirmalam || (1) 06_003A_0003 apratarkyam avijJeyaM vinAzotpattivarjitam | 06_003A_0004 jJAnayogavinirmuktaM taj jJAnaM brUhi kezava || (2) 06_003A=0004 zrIbhagavAn uvAca 06_003A_0005 sarvatojyotir AkAzaM sarvabhUtaguNAnvitam | 06_003A_0006 sarvataHparamAtmAnam akSayaM paramaM padam || (3) 06_003A_0007 anAdinidhanaM devaM mahAjyotir atidhruvam | 06_003A_0008 atyantaparamaM sthAnaM zabdAdiguNavarjitam || (4) 06_003A_0009 yat tat parataraM jyotir dhruvAt parataraM sthitam | 06_003A_0010 Acaturyugam adyApi kathitaM na hi kasya cit || (5) 06_003A_0011 Atmadehe mayA sRSTA prakRtiH kSetram eva ca | 06_003A_0012 sakalaM tu bhavet kSetraM niSkalaM paramaM padam || (6) 06_003A_0013 arjuna tvatprasAdena zRNvantu munisattamAH | 06_003A_0014 adya muktA mahAbAho tvatprasAdAd dhanaMjaya || (7) 06_003A_0015 pramANaM vedatattvAnAM sAMkhyAdIny abhiyoginAm | 06_003A_0016 teSAM na vidyate niSThA sarvaiH pASaNDibhiH saha || (8) 06_003A_0017 kathitaM ca mayA jJAnaM devAnAm api durlabham | 06_003A_0018 vizvarUpamayaM divyaM bhairavagranthibindunA || (9) 06_003A_0019 suSumNA dakSiNe mArge darzitA vizvarUpiNA | 06_003A_0020 aprakAzam idaM praznaM yan mayA kathitaM tava || (10) 06_003A_0021 nAgnir vAyur na cAkAzaM na kSitir nApi vA jalam | 06_003A_0022 na manobuddhyahaMkAraM gUDhArthaM kathitaM tava || (11) 06_003A_0023 anityo nityatAM yAti yadA bhAvaM na pazyati | 06_003A_0024 zUnyaM niraJjanAkAraM nirvANaM dhruvam avyayam || (12) 06_003A_0025 puruSaM nirguNaM sAkSAt sarvataz caiva tiSThati | 06_003A_0026 sarvaM tat syAt paraM brahma buddhiz cAsya na budhyati || (13) 06_003A_0027 pratibhAvaprayatnena hariM trailokyabAndhavam | 06_003A_0028 dazamaM cAGgulaM vyApya cAzAbAhyaM vyavasthitam || (14) 06_003A_0029 jIvo yatra pralIyeta sA kalA SoDazI smRtA | 06_003A_0030 tayA sarvam idaM vyAptaM trailokyaM sacarAcaram || (15) 06_003A_0031 tac cintyaM tena vai jJAnaM tad atrAdyA upAsate | 06_003A_0032 brahmaNaiva hi vikhyAtaM vedAnteSu prakAzitam || (16) 06_003A_0033 vedeSu vedam ity Ahur vedadhAma paraM matam | 06_003A_0034 tat paraM viditaM yasya sa vipro vedapAragaH || (17) 06_003A_0035 AhutiH sA parA jJeyA sA ca saMdhyA pratiSThitA | 06_003A_0036 gAyatrI sA parA jJeyA ajapA nAma vizrutA || (18) 06_003A_0037 tapasy atha tathA vede munibhiH samupAsyate | 06_003A_0038 tAM kalAM yo 'bhijAnAti sa kalAjJo 'bhidhIyate || (19) 06_003A_0039 yAM jJAtvA mucyate jantur garbhajanmajarAdibhiH | 06_003A_0040 parijJAnena mucyante narAH pAtakakilbiSaiH || (20) 06_003A_0041 iDA bhagavatI gaGgA piGgalA yamunA nadI | 06_003A_0042 tayor madhye tRtIyA tu tat prayAgam anusmaret || (21) 06_003A_0043 iDA vai vaiSNavI nADI brahmanADI tu piGgalA | 06_003A_0044 suSumNA caizvarI nADI tridhA prANavahA smRtA | 06_003A_0045 brahmA viSNur mahAdevo recakaH pUrakumbhakaH || (22) 06_003A_0046 sakrAntiviSuvac caiva yo 'bhijAnAti vigraham | 06_003A_0047 nityayuktaH sa yogIzo brahmavidyAM prapadyate || (23) 06_003A_0048 iDA vai gArhapatyas tu piGgalAhavanIyakaH | 06_003A_0049 suSumNA dakSiNAgnis tu hy etad agnitrayaM smRtam || (24) 06_003A_0050 tasya madhye sthitaM jyotiH somamaNDalam eva ca | 06_003A_0051 somamaNDalamadhyasthaM tanmadhye sUryamaNDalam || (25) 06_003A_0052 sUryamaNDalamadhyastho jvalat tejo hutAzanaH | 06_003A_0053 hutAzanasya madhye tu nirdhUmAGgAravarcasam || (26) 06_003A_0054 tatrAsthito mahAtmAsau yogibhis tu pragIyate | 06_003A_0055 sugItaM caiva kartavyaM mana ekAgracetasA || (27) 06_003A_0056 zivo binduH zivo devo ghargharAmRtavarcasA | 06_003A_0057 nikhilaM pUrayed dehaM viSadAhajvarApaham || (28) 06_003A_0058 sarpavatkuTilAkArasuSumNAveSTitAM tanum | 06_003A_0059 makAraveSTitAM kRtvA mAtRvat pariyojayet || (29) 06_003A_0060 tristhAnaM ca trimAtraM ca tribrahma ca trirakSaram | 06_003A_0061 ardhamAtraM ca yo vetti sa bhaved vedapAragaH || (30) 06_003A_0062 sarvataHpANipAdaM tat sarvatokSiziromukham | 06_003A_0063 nirmalaM vimalAkAraM zuddhasphaTikasaMnibham || (31) 06_003A=0063 arjuna uvAca 06_003A_0064 jIvo jIvati jIvena nAsti jIvam ajIvitam | 06_003A_0065 nirgataH saha saGgena sa jIvaH kena jIvati || (32) 06_003A=0065 zrIbhagavAn uvAca 06_003A_0066 mukhanAsikayor madhye prANaH saMcarate sadA | 06_003A_0067 AkAzaM pibate nityaM sa jIvas tena jIvati || (33) 06_003A_0068 kAkImukhaM kakArAntaM makAraM cetanAnugam | 06_003A_0069 akArasya tu luptasya ko 'rthaH saMpratipadyate || (34) 06_003A_0070 tAvat pazyet khagAkAraM khakAraM tu vicintayet | 06_003A_0071 khamadhye kuru cAtmAnam AtmamadhyaM ca khaM kuru || (35) 06_003A_0072 khamadhye ca praveSTavyaM khaM ca brahma sanAtanam | 06_003A_0073 AtmAnaM khamayaM kRtvA na kiM cid api cintayet || (36) 06_003A_0074 UrdhvazUnyam adhaHzUnyaM madhyezUnyaM nirAmayam | 06_003A_0075 trizUnyaM yo 'bhijAnAti sa bhavet kulanandanaH || (37) 06_003A_0076 tasya bhAvasya bhAvAtmA bhAvanA naiva yujyate | 06_003A_0077 anAvRttasya zabdasya tasya zabdasya yo gatiH || (38) 06_003A_0078 tat padaM viditaM yena sa yogI chinnasaMzayaH | 06_003A_0079 puNyapApaharAz caiva ye cAnye paJcadaivatAH || (39) 06_003A_0080 jIvinaH saha gacchanti yAvat tattvaM na vindati | 06_003A_0081 pApaM dahati jJAnAgniH puNyena somasUryayoH || (40) 06_003A_0082 puNyapApavinirmuktir eSa yogo 'bhidhIyate | 06_003A_0083 dhRtirodhi manodhIti saMtoSaM samidhAmRtam || (41) 06_003A_0084 indriyANi pazuM kRtvA yo yajeta sa dIkSitaH | 06_003A_0085 paraM brahmAdhigacchanti zabdabrahmavicintanAt || (42) 06_003A_0086 sakale dRSTapAro 'pi bhAvaM yuJjati yuJjati | 06_003A_0087 niSkale darzanaM nAsti svabhAvo bhAvaM yuJjati || (43) 06_003A_0088 tAlumUle ca lampAyAM trikUTaM tripathAntaram | 06_003A_0089 ekaM tattvaM vijAnIyAd vighnasyAyatanaM mahat || (44) 06_003A_0090 06_003A_0091 06_003A_0092 06_003A_0093 06_003A_0094 06_003A_0095 06_003A_0096 06_003A_0097 06_003A_0098 06_003A_0099 06_003A_0100 06_003A_0101 06_003A_0102 chinnamUlasya vRkSasya yathA janma na vidyate | 06_003A_0103 jJAnadagdhazarIrasya punar deho na vidyate || (45) 06_003A_0104 gItAH sugItAH kartavyAH kim anyaiH zAstrasaMgrahaiH | 06_003A_0105 yAH purA padmanAbhasya mukhapadmAd viniHsRtAH || (46) 06_003A_0106 gItAgAGgodakaM pItvA punarjanma na vidyate | 06_003A_0107 sarvazAstramayI gItA sarvadharmamayo hariH || (47) 06_003A_0108 sarvatIrthamayI gaGgA sarvapApakSayaMkarI | 06_003A_0109 sarvabhogamayaz cAyaM sarvamokSamayo hy ayam || (48) 06_003A_0110 gItA gaGgA ca gAyatrI govindo hRdi saMsthitAH | 06_003A_0111 caturgakArasmaraNAt punarjanma na vidyate || (49) 06_003A_0112 gItAsAraM paThed yas tu hy acyutasya ca saMnidhau | 06_003A_0113 tasmAd guNasahasreNa viSNor nirvacanaM yathA || (50) 06_003A_0114 06_003A_0115 06_003A_0116 etat puNyaM pApaharaM dhanyaM duHsvapnanAzanam | 06_003A_0117 paThatAM zRNvatAM caiva viSNor mAhAtmyam uttamam || (51) %% As described in the introductory note to this passage (reproduced %% below), it is attested in a longer and a shorter version. In the %% printed edition the passage appears as a single entry in Appendix %% 1 (passage no. 3); where the two versions diverge significantly %% they are reproduced in two columns, the shorter on the left and the %% longer on the right. This is not a practical solution for the %% electronic text, and instead the entire passage is reproduced %% twice, once in the shorter version (06_003A), once in the longer %% (06_003B). %% % For the MSS. S7.8 K9 (used in constituting % the text of this Appendix passage known as the % Gitasara), see detailed description of the Critical % Apparatus. In what follows, the shorter version is % generally adopted; but where quite unavoidable, % alternative versions are given opposite each other % (the shorter on the left side, the longer on the % right) suspending the column division, and mark- % ed by a vertical wavy line in the margin. % K0-2 ins. after 112*: 06_003B=0000 arjuna uvAca 06_003B_0001 yad etan niSkalaM brahma vyomAtItaM niraJjanam | 06_003B_0002 kaivalyaM kevalaM zAntaM zuddham atyantanirmalam || (1) 06_003B_0003 apratarkyam avijJeyaM vinAzotpattivarjitam | 06_003B_0004 jJAnayogavinirmuktaM taj jJAnaM brUhi kezava || (2) 06_003B=0004 zrIbhagavAn uvAca 06_003B_0005 sarvatojyotir AkAzaM sarvabhUtaguNAnvitam | 06_003B_0006 sarvataHparamAtmAnam akSayaM paramaM padam || (3) 06_003B_0007 anAdinidhanaM devaM mahAjyotir atidhruvam | 06_003B_0008 atyantaparamaM sthAnaM zabdAdiguNavarjitam || (4) 06_003B_0009 yat tat parataraM jyotir dhruvAt parataraM sthitam | 06_003B_0010 Acaturyugam adyApi kathitaM na hi kasya cit || (5) 06_003B_0011 Atmadehe mayA sRSTA prakRtiH kSetram eva ca | 06_003B_0012 sakalaM tu bhavet kSetraM niSkalaM paramaM padam || (6) 06_003B_0013 arjuna tvatprasAdena zRNvantu munisattamAH | 06_003B_0014 adya muktA mahAbAho tvatprasAdAd dhanaMjaya || (7) 06_003B_0015 pramANaM vedatattvAnAM sAMkhyAdIny abhiyoginAm | 06_003B_0016 teSAM na vidyate niSThA sarvaiH pASaNDibhiH saha || (8) 06_003B_0017 kathitaM ca mayA jJAnaM devAnAm api durlabham | 06_003B_0018 vizvarUpamayaM divyaM bhairavagranthibindunA || (9) 06_003B_0019 aprakAzam idaM praznaM yan mayA kathitaM tava | 06_003B_0020 vAGmayaM sarvazAstrANAm atisUkSmaM carAcaram || (10) 06_003B_0021 nAgnir vAyur na cAkAzaM na kSitir nApi vA jalam | 06_003B_0022 na manobuddhyahaMkAraM gUDhArthaM kathitaM tava || (11) 06_003B_0023 anityo nityatAM yAti yadA bhAvaM na pazyati | 06_003B_0024 zUnyaM niraJjanAkAraM nirvANaM dhruvam avyayam || (12) 06_003B_0025 puruSaM nirguNaM sAkSAt sarvataz caiva tiSThati | 06_003B_0026 sarvaM tat syAt paraM brahma buddhiz cAsya na budhyati || (13) 06_003B_0027 pratibhAvaprayatnena hariM trailokyabAndhavam | 06_003B_0028 dazamaM cAGgulaM vyApya cAzAbAhyaM vyavasthitam || (14) 06_003B_0029 jIvo yatra pralIyeta sA kalA SoDazI smRtA | 06_003B_0030 tayA sarvam idaM vyAptaM trailokyaM sacarAcaram || (15) 06_003B_0031 tac cintyaM tena vai jJAnaM tad atrAdyA upAsate | 06_003B_0032 brahmaNaiva hi vikhyAtaM vedAnteSu prakAzitam || (16) 06_003B_0033 vedeSu vedam ity Ahur vedadhAma paraM matam | 06_003B_0034 tat paraM viditaM yasya sa vipro vedapAragaH || (17) 06_003B_0035 AhutiH sA parA jJeyA sA ca saMdhyA pratiSThitA | 06_003B_0036 gAyatrI sA parA jJeyA ajapA nAma vizrutA || (18) 06_003B_0037 tapasy atha tathA vede munibhiH samupAsyate | 06_003B_0038 tAM kalAM yo 'bhijAnAti sa kalAjJo 'bhidhIyate || (19) 06_003B_0039 yAM jJAtvA mucyate jantur garbhajanmajarAdibhiH | 06_003B_0040 parijJAnena mucyante narAH pAtakakilbiSaiH || (20) 06_003B_0041 iDA bhagavatI gaGgA piGgalA yamunA nadI | 06_003B_0042 tayor madhye tRtIyA tu tat prayAgam anusmaret || (21) 06_003B_0043 iDA vai vaiSNavI nADI brahmanADI tu piGgalA | 06_003B_0044 suSumNA caizvarI nADI tridhA prANavahA smRtA | 06_003B_0045 brahmA viSNur mahAdevo recakaH pUrakumbhakaH || (22) 06_003B_0046 sakrAntiviSuvac caiva yo 'bhijAnAti vigraham | 06_003B_0047 nityayuktaH sa yogIzo brahmavidyAM prapadyate || (23) 06_003B_0048 iDA vai gArhapatyas tu piGgalAhavanIyakaH | 06_003B_0049 suSumNA dakSiNAgnis tu hy etad agnitrayaM smRtam || (24) 06_003B_0050 tasya madhye sthitaM jyotiH somamaNDalam eva ca | 06_003B_0051 somamaNDalamadhyasthaM tanmadhye sUryamaNDalam || (25) 06_003B_0052 sUryamaNDalamadhyastho jvalat tejo hutAzanaH | 06_003B_0053 hutAzanasya madhye tu nirdhUmAGgAravarcasam || (26) 06_003B_0054 tatrAsthito mahAtmAsau yogibhis tu pragIyate | 06_003B_0055 sugItaM caiva kartavyaM mana ekAgracetasA || (27) 06_003B_0056 zivo binduH zivo devo ghargharAmRtavarcasA | 06_003B_0057 nikhilaM pUrayed dehaM viSadAhajvarApaham || (28) 06_003B_0058 sarpavatkuTilAkArasuSumNAveSTitAM tanum | 06_003B_0059 makAraveSTitAM kRtvA mAtRvat pariyojayet || (29) 06_003B_0060 tristhAnaM ca trimAtraM ca tribrahma ca trirakSaram | 06_003B_0061 ardhamAtraM ca yo vetti sa bhaved vedapAragaH || (30) 06_003B_0062 sarvataHpANipAdaM tat sarvatokSiziromukham | 06_003B_0063 nirmalaM vimalAkAraM zuddhasphaTikasaMnibham || (31) 06_003B=0063 arjuna uvAca 06_003B_0064 sthAvaraM jaMgamaM caiva yat kiM cit sacarAcaram | 06_003B_0065 jIvo jIvati jIvena sa jIvaH kena jIvati || (32) 06_003B=0065 zrIbhagavAn uvAca 06_003B_0066 mukhanAsikayor madhye prANaH saMcarate sadA | 06_003B_0067 AkAzaM pibate nityaM sa jIvas tena jIvati || (33) 06_003B_0068 kAkImukhaM kakArAntaM makAraM cetanAnugam | 06_003B_0069 akArasya tu luptasya ko 'rthaH saMpratipadyate || (34) 06_003B_0070 tAvat pazyet khagAkAraM khakAraM tu vicintayet | 06_003B_0071 khamadhye kuru cAtmAnam AtmamadhyaM ca khaM kuru || (35) 06_003B_0072 khamadhye ca praveSTavyaM khaM ca brahma sanAtanam | 06_003B_0073 AtmAnaM khamayaM kRtvA na kiM cid api cintayet || (36) 06_003B_0074 UrdhvazUnyam adhaHzUnyaM madhyezUnyaM nirAmayam | 06_003B_0075 trizUnyaM yo 'bhijAnAti sa bhavet kulanandanaH || (37) 06_003B_0076 amAtrazabdarahitaM svaravyaJjanavarjitam | 06_003B_0077 bindunAdakalAtItaM yas taM veda sa vedavit || (38) 06_003B_0078 saMprApte jJAnavijJAne jJeye ca hRdi saMsthite | 06_003B_0079 labdhazAntapade bhAve na yogo na ca dhAraNA || (39) 06_003B_0080 vedAdau yaH suraH prokto vedAnte ca pratiSThitaH | 06_003B_0081 tasya prakRtilInasya yaH paraH sa mahezvaraH || (40) 06_003B_0082 nA nAvArthI bhavet tAvad yAvat pAraM na gacchati | 06_003B_0083 uttIrNe tu pare pAre kiM nAvA vai prayojanam || (41) 06_003B_0084 dUrastho nApi dUrasthaH piNDasthaH piNDavarjitaH | 06_003B_0085 amalo nirmalaH sUkSmaH sarvavyApI niraJjanaH || (42) 06_003B=0085 arjuna uvAca 06_003B_0086 akSarANi samAtrANi sarve bindusamAzritAH | 06_003B_0087 bindur bhidyati nAdena sa nAdaH kena bhidyate || (43) 06_003B=0087 zrIbhagavAn uvAca 06_003B_0088 oMkAradhvaninAdena vAyuH saMharaNAntikam | 06_003B_0089 nirAlambhas tu nirdeho yatra nAdo layaM gataH || (44) 06_003B=0089 arjuna uvAca 06_003B_0090 bAhyena vyApitaM vyoma vyoma cAnanunAsikam | 06_003B_0091 adhaz cordhvaM kathaM caiva kaNThe caiva niraJjanaH || (45) 06_003B=0091 zrIbhagavAn uvAca 06_003B_0092 anUSmam avyaJjakam asvaraM yat 06_003B_0093 tat tAlukaNTheSv anunAsikaM ca | 06_003B_0094 arephajAtaM zubham USmavarjitaM 06_003B_0095 na duSkarANAM kurute kadA cit || (46) 06_003B_0096 AkAzam apy anAkAzaM puruSatve pratiSThitam | 06_003B_0097 zabdaM guNam ivAkAzaM niHzabdaM brahma cocyate || (47) 06_003B_0098 sarvagaM sarvabodhAdi vAsanAjAlavarjitam | 06_003B_0099 indriyANAM nirodhena dehe pazyanti mAnavAH || (48) 06_003B_0100 dehe naSTe kuto buddhir jJAnaM vijJAnam eva ca | 06_003B_0101 jJAnaM vijJAnayuktaM ca rakSaNIyaM prayatnataH | (49) 06_003B_0102 chinnamUlasya vRkSasya yathA janma na vidyate | 06_003B_0103 jJAnadagdhazarIrasya punar deho na vidyate || (50) 06_003B_0104 gItAH sugItAH kartavyAH kim anyaiH zAstrasaMgrahaiH | 06_003B_0105 yAH purA padmanAbhasya mukhapadmaviniHsRtAH || (51) 06_003B_0106 gItAgaGgodakaM pItvA punarjanma na vidyate | 06_003B_0107 sarvazAstramayI gItA sarvadharmamayo hariH || (52) 06_003B_0108 sarvatIrthamayI gaGgA sarvapApakSayaMkarI | 06_003B_0109 sarvabhogamayaz cAyaM sarvamokSamayo hy ayam || (53) 06_003B_0110 gakArapUrvAz catvAro rakSanti mahato bhayAt | 06_003B_0111 gItA gaGgA ca gAyatrI govindo hRdi saMsthitAH || (54) 06_003B_0112 snAto vA yadi vAsnAtaH zucir vA yadi vAzuciH | 06_003B_0113 yaH smaret puNDarIkAkSaM sa bAhyAbhyantare zuciH || (55) 06_003B_0114 sa gacchet tatkSaNAt prAyo brahmamUrte namo 'stu te | 06_003B_0115 gItAsAraM paThed yas tu viSNuloke mahIyate || (56) 06_003B_0116 etat puNyaM pApaharaM dhanyaM duHsvapnanAzanam | 06_003B_0117 paThatAM zRNvatAM caiva viSNor mAhAtmyam uttamam || (57) % B3.4 Da D4.5 ins. after 6.45.43cd: Dn (transp. % lines 9-18 after line 46) ins. after 6.45.43ab: % M3-5 (all om. lines 1-6, and 288-399) ins. after % 6.45.46: 06_004_0001 zvetaH krodhAt prajajvAla haviSA havyavAD iva 06_004_0002 sa visphArya mahac cApaM zakracApopamaM balI 06_004_0003 abhyadhAvaj jighAMsan vai zalyaM madrAdhipaM balI 06_004_0004 mahatA rathavaMzena samantAt parivAritaH 06_004_0005 muJcan bANamayaM varSaM prAyAc chalyarathaM prati 06_004_0006 tam ApatantaM saMprekSya mattavAraNavikramam 06_004_0007 tAvakAnAM rathAH sapta samantAt paryavArayan 06_004_0008 madrarAjam abhIpsanto mRtyor daMSTrAntaraM gatam 06_004_0009 bRhadbalaz ca kausalyo jayatsenaz ca mAgadhaH 06_004_0010 tathA rukmaratho rAjaJ zalyaputraH pratApavAn 06_004_0011 vindAnuvindAv Avantyau kAmbojaz ca sudakSiNaH 06_004_0012 bRhatkSatrasya dAyAdaH saindhavaz ca jayadrathaH 06_004_0013 nAnAvarNavicitrANi dhanUMSi ca mahAtmanAm 06_004_0014 visphAritAni dRzyante toyadeSv iva vidyutaH 06_004_0015 te tu bANamayaM varSaM zvetamUrdhany apAtayan 06_004_0016 nidAghAnte 'niloddhUtA meghA iva nage jalam 06_004_0017 tataH kruddho maheSvAsaH saptabhallaiH sutejanaiH 06_004_0018 dhanUMSi teSAm Acchidya mamarda pRtanApatiH 06_004_0019 nikRttAny eva tAni sma samadRzyanta bhArata 06_004_0020 tatas te tu nimeSArdhAt pratyapadyan dhanUMSi ca 06_004_0021 sapta caiva pRSatkAMz ca zvetasyoparyapAtayan 06_004_0022 tataH punar ameyAtmA bhallaiH saptabhir AzugaiH 06_004_0023 nicakarta mahAbAhus teSAM cApAni dhanvinAm 06_004_0024 te nikRttamahAcApAs tvaramANA mahArathAH 06_004_0025 rathazaktIH parAmRzya vinedur bhairavAn ravAn 06_004_0026 anvayur bharatazreSTha sapta zvetarathaM prati 06_004_0027 tatas tA jvalitAH sapta mahendrAzaninisvanAH 06_004_0028 aprAptAH saptabhir bhallaiz ciccheda paramAstravit 06_004_0029 tataH samAdAya zaraM sarvakAyavidAraNam 06_004_0030 prAhiNod bharatazreSTha zveto rukmarathaM prati 06_004_0031 tasya dehe nipatito bANo vajrAtigo mahAn 06_004_0032 tato rukmaratho rAjan sAyakena dRDhAhataH 06_004_0033 niSasAda rathopasthe kazmalaM cAvizan mahat 06_004_0034 taM visaMjJaM vimanasaM tvaramANas tu sArathiH 06_004_0035 apovAha susaMbhrAntaH sarvalokasya pazyataH 06_004_0036 tato 'nyAn SaT samAdAya zveto hemavibhUSitAn 06_004_0037 teSAM SaNNAM mahAbAhur dhvajazIrSANy apAtayat 06_004_0038 hayAMz ca teSAM nirbhidya sArathIMz ca paraMtapa 06_004_0039 zaraiz caitAn samAkIrya prAyAc chalyarathaM prati 06_004_0040 tato halahalAzabdas tava sainyeSu bhArata 06_004_0041 dRSTvA senApatiM tUrNaM yAntaM zalyarathaM prati 06_004_0042 tato bhISmaM puraskRtya tava putro mahAbalaH 06_004_0043 vRtas tu sarvasainyena prAyAc chvetarathaM prati 06_004_0044 mRtyor Asyam anuprAptaM madrarAjam amocayat 06_004_0045 tato yuddhaM samabhavat tumulaM lomaharSaNam 06_004_0046 tAvakAnAM pareSAM ca vyatiSiktarathadvipam 06_004_0047 saubhadre bhImasene ca sAtyakau ca mahArathe 06_004_0048 kaikeye ca virATe ca dhRSTadyumne ca pArSate 06_004_0049 eteSu narasiMheSu cedimatsyeSu caiva ha 06_004_0050 vavarSa zaravarSANi vRddhaH kurupitAmahaH 06_004=0050 Colophon. 06_004=0050 dhRtarASTra uvAca 06_004_0051 evaM zvete maheSvAse prApte zalyarathaM prati 06_004_0052 kuravaH pANDaveyAz ca kim akurvata saMjaya 06_004_0053 bhISmaH zAMtanavaH kiM vA tan mamAcakSva pRcchataH 06_004=0053 saMjaya uvAca 06_004_0054 rAjaJ zatasahasrANi tataH kSatriyapuMgavAH 06_004_0055 zvetaM senApatiM zUraM puraskRtya mahArathAH 06_004_0056 rAjJo balaM darzayantas tava putrasya bhArata 06_004_0057 zikhaNDinaM puraskRtya trAtum aicchan mahArathAH 06_004_0058 abhyavartanta bhISmasya rathaM hemapariSkRtam 06_004_0059 jighAMsantaM yudhAM zreSThaM tadAsIt tumulaM mahat 06_004_0060 tat te 'haM saMpravakSyAmi mahAvaizasam acyuta 06_004_0061 tAvakAnAM pareSAM ca yathA yuddham avartata 06_004_0062 tatrAkarod rathopasthAJ zUnyAJ zAMtanavo bahUn 06_004_0063 prAkRntad uttamAGgAni zarair Archad rathottamAn 06_004_0064 samAvRNoc charair arkam arkatulyapratApavAn 06_004_0065 nudan samantAt samare ravir udyan yathA tamaH 06_004_0066 tenAjau preSitA rAjaJ zarAH zatasahasrazaH 06_004_0067 kSatriyAntakarAH saMkhye mahAvegA mahAbalAH 06_004_0068 zirAMsi pAtayAm Asur vIrANAM zatazo raNe 06_004_0069 gajAn kaNTakasaMnAhAn vajreNeva ziloccayAn 06_004_0070 rathA ratheSu saMsaktA vyadRzanta vizAM pate 06_004_0071 eke rathaM paryavahaMs turagAH saturaMgamam 06_004_0072 yuvAnaM nihataM vIraM lambamAnaM sakArmukam 06_004_0073 udIrNAz ca hayA rAjan vahantas tatra tatra ha 06_004_0074 baddhakhaDganiSaGgAz ca vidhvastaziraso hatAH 06_004_0075 zatazaH patitA bhUmau vIrazayyAsu zerate 06_004_0076 paraspareNa dhAvantaH patitAH punar utthitAH 06_004_0077 utthAya ca pradhAvanto dvaMdvayuddham avApnuvan 06_004_0078 pIDitAH punar anyonyaM luThanto raNamUrdhani 06_004_0079 sacApAn saniSaGgAMz ca jAtarUpapariSkRtAn 06_004_0080 visrabdhahatavIrAz ca zatazaH paripIDitAH 06_004_0081 tena tenAbhyadhAvanta visRjantaz ca bhArata 06_004_0082 matto gajaH paryavartad dhayAMz ca hatasAdinaH 06_004_0083 sarathA rathinaz cApi vimRdnantaH samantataH 06_004_0084 syandanAd apatat kaz cin nihato 'nyena sAyakaiH 06_004_0085 hatasArathir apy uccaiH papAta kASThavad rathaH 06_004_0086 yudhyamAnasya saMgrAme vyUDhe rajasi cotthite 06_004_0087 dhanuHkUjitavijJAnaM tatrAsIt pratiyudhyataH 06_004_0088 gAtrasparzena yodhAnAM vyajJAsta paripanthinam 06_004_0089 yudhyamAnaM zarai rAjan siJjinI dhvajinI ravAt 06_004_0090 anyonyaM vIrasaMzabdo nAzrUyata bhaTaiH kRtaH 06_004_0091 zabdAyamAne saMgrAme paTahe karNadAriNi 06_004_0092 yudhyamAnasya saMgrAme kurvataH pauruSaM svakam 06_004_0093 nAzrauSIn nAmagotroktiM kIrtanaM ca parasparam 06_004_0094 bhISmacApacyutair bANair ArtAnAM yudhyatAM mRdhe 06_004_0095 paraspareSAM vIrANAM manAMsi samakampayan 06_004_0096 tasminn atyAkule yuddhe dAruNe lomaharSaNe 06_004_0097 pitA putraM ca samare nAbhijAnAti kaz cana 06_004_0098 cakre bhagne yuge chinne eko dhuryo hayo hataH 06_004_0099 AkSiptaH syandanAd vIraH sasArathir ajihmagaiH 06_004_0100 evaM ca samare sarve vIrAz ca virathIkRtAH 06_004_0101 tena tena sma dRzyante dhAvamAnAH samantataH 06_004_0102 gajo hataH ziraz chinnaM marma bhinnaM hayo hataH 06_004_0103 ahataH ko 'pi naivAsId bhISme nighnati zAtravAn 06_004_0104 zvetaH kurUNAm akarot svayaM tasmin mahAhave 06_004_0105 rAjaputrAn rathodArAn avadhIc chatasaMghazaH 06_004_0106 ciccheda rathinAM bANaiH zirAMsi bharatarSabha 06_004_0107 sAGgadA bAhavaz caiva dhanUMSi ca samantataH 06_004_0108 ratheSAM rathacakrANi tUNIrANi yugAni ca 06_004_0109 chatrANi ca mahArhANi patAkAz ca vizAM pate 06_004_0110 hayaughAz ca rathaughAz ca naraughAz caiva bhArata 06_004_0111 vAraNAH zatazaz caiva hatAH zvetena bhArata 06_004_0112 vayaM zvetabhayAd bhItA vihAya rathasattamam 06_004_0113 avaziSTAs tathA pazcAd vibhuM pazyAma dhRSNavaH 06_004_0114 zarapAtam apakramya kuravaH kurunandana 06_004_0115 bhISmaM zAMtanavaM yuddhe sthitAH pazyAma sarvazaH 06_004_0116 adIno dInasamaye bhISmo 'smAkaM mahAhave 06_004_0117 ekas tasthau naravyAghro girir merur ivAcalaH 06_004_0118 AdadAna iva prANAn savitA zizirAtyaye 06_004_0119 gabhastibhir ivAdityas tasthau zaramarIcimAn 06_004_0120 sa mumoca maheSvAsaH zarasaMghAn anekazaH 06_004_0121 nighnann amitrAn samare vajrapANir ivAsurAn 06_004_0122 te vadhyamAnA bhISmeNa prajahus taM mahAbalam 06_004_0123 svayUthAd iva te yUthAn muktaM bhUmiSu dAruNam 06_004_0124 tam ekam upalabhyaiko hRSTaH puSTaH paraMtapa 06_004_0125 duryodhanapriye yuktaH pANDavAn parizocayan 06_004_0126 jIvitaM dustyajaM tyaktvA bhayaM ca sumahAhave 06_004_0127 pAtayAm Asa sainyAni pANDavAnAM vizAM pate 06_004_0128 praharantam anIkAni pitA devavratas tava 06_004_0129 dRSTvA senApatiM bhISmas tvaritaH zvetam abhyayAt 06_004_0130 sa bhISmaM zarajAlena mahatA samavAkirat 06_004_0131 zvetaM cApi tathA bhISmaH zaraughaiH samavAkirat 06_004_0132 tau vRSAv iva nardantau mattAv iva mahAdvipau 06_004_0133 vyAghrAv iva susaMrabdhAv anyonyam abhijaghnatuH 06_004_0134 astrair astrANi saMvArya tatas tau puruSarSabhau 06_004_0135 bhISmaH zvetaz ca yuyudhe parasparavadhaiSiNau 06_004_0136 ekAhnA nirdahed bhISmaH pANDavAnAm anIkinIm 06_004_0137 zaraiH paramasaMkruddho yadi zveto na pAlayet 06_004_0138 pitAmahaM tato dRSTvA zvetena vimukhIkRtam 06_004_0139 praharSaM pANDavA jagmuH putras te vimanAbhavat 06_004_0140 tato duryodhanaH kruddhaH pArthivaiH parivAritaH 06_004_0141 sasainyaH pANDavAnIkam abhyadravata saMyuge 06_004_0142 durmukhaH kRtavarmA ca kRpaH zalyo vizAM pate 06_004_0143 bhISmaM jugupur AsAdya tava putreNa coditAH 06_004_0144 dRSTvA tu pArthivaiH sarvair duryodhanapurogamaiH 06_004_0145 pANDavAnAm anIkAni vadhyamAnAni saMyuge 06_004_0146 zveto gAGgeyam utsRjya tava putrasya vAhinIm 06_004_0147 nAzayAm Asa vegena vAyur vRkSAn ivaujasA 06_004_0148 drAvayitvA camUM rAjan vairATiH krodhamUrchitaH 06_004_0149 Apatat sahasA bhUyo yatra bhISmo vyavasthitaH 06_004_0150 tau tatropagatau rAjaJ zaradIptau mahAbalau 06_004_0151 ayudhyetAM mahAtmAnau yathobhau vRtravAsavau 06_004_0152 anyonyaM tu mahArAja parasparavadhaiSiNau 06_004_0153 nigRhya kArmukaM zveto bhISmaM vivyAdha saptabhiH 06_004_0154 parAkramaM tatas tasya parAkramya parAkramI 06_004_0155 tarasA vArayAm Asa matto mattam iva dvipam 06_004_0156 zvetaH zAMtanavaM bhUyaH zaraiH saMnataparvabhiH 06_004_0157 vivyAdha paJcaviMzatyA tad adbhutam ivAbhavat 06_004_0158 taM pratyavidhyad dazabhir bhISmaH zAMtanavas tadA 06_004_0159 sa viddhas tena balavAn nAkampata yathAcalaH 06_004_0160 vairATiH samare kruddho bhRzam Ayamya kArmukam 06_004_0161 AjaghAna tato bhISmaM zvetaH kSatriyanandanaH 06_004_0162 saMprahasya tataH zvetaH sRkkiNI parisaMlihan 06_004_0163 dhanuz ciccheda bhISmasya navabhir dazadhA zaraiH 06_004_0164 saMdhAya vizikhaM caiva zaraM lomapravAhinam 06_004_0165 unmamAtha tatas tAlaM dhvajazIrSaM mahAtmanaH 06_004_0166 ketuM nipatitaM dRSTvA bhISmasya tanayAs tava 06_004_0167 hataM bhISmam amanyanta zvetasya vazam Agatam 06_004_0168 pANDavAz cApi saMhRSTA dadhmuH zaGkhAn mudA yutAH 06_004_0169 bhISmasya patitaM ketuM dRSTvA tAlaM mahAtmanaH 06_004_0170 tato duryodhanaH krodhAt svam anIkam acodayat 06_004_0171 yatnAd bhISmaM parIpsadhvaM rakSamANAH samantataH 06_004_0172 mA naH prapazyamAnAnAM zvetAn mRtyum avApsyati 06_004_0173 bhISmaH zAMtanavaH zUras tathA satyaM bravImi vaH 06_004_0174 rAjJas tu vacanaM zrutvA tvaramANA mahArathAH 06_004_0175 balena caturaGgeNa gAGgeyam anvapAlayan 06_004_0176 bAhlIkaH kRtavarmA ca zalaH zalyaz ca bhArata 06_004_0177 jalasaMdho vikarNaz ca citraseno viviMzatiH 06_004_0178 tvaramANAs tvarAkAle parivArya samantataH 06_004_0179 zastravRSTiM sutumulAM zvetasyopary apAtayan 06_004_0180 tAn kruddho nizitair bANais tvaramANo mahArathaH 06_004_0181 avArayad ameyAtmA darzayan pANilAghavam 06_004_0182 sa nivArya tu tAn sarvAn kesarI kuJjarAn iva 06_004_0183 mahatA zaravarSeNa bhISmasya dhanur Acchinat 06_004_0184 tato 'nyad dhanur AdAya bhISmaH zAMtanavo yudhi 06_004_0185 zvetaM vivyAdha rAjendra kaGkapatraiH zitaiH zaraiH 06_004_0186 tataH senApatiH kruddho bhISmaM bahubhir AyasaiH 06_004_0187 vivyAdha samare rAjan sarvalokasya pazyataH 06_004_0188 tataH pravyathito rAjA bhISmaM dRSTvA nivAritam 06_004_0189 pravIraM sarvalokasya zvetena yudhi vai tadA 06_004_0190 niSThAnakaz ca sumahAMs tava sainyasya cAbhavat 06_004_0191 taM vIraM vAritaM dRSTvA zvetena zaravikSatam 06_004_0192 hataM zvetena manyante zvetasya vazam Agatam 06_004_0193 tataH krodhavazaM prAptaH pitA devavratas tava 06_004_0194 dhvajam unmathitaM dRSTvA tAM ca senAM nivAritAm 06_004_0195 zvetaM prati mahArAja vyasRjat sAyakAn bahUn 06_004_0196 tAn AvArya raNe zveto bhISmasya rathinAM varaH 06_004_0197 dhanuz ciccheda bhallena punar eva pitus tava 06_004_0198 utsRjya kArmukaM rAjan gAGgeyaH krodhamUrchitaH 06_004_0199 anyat kArmukam AdAya vipulaM balavattaram 06_004_0200 tatra saMdhAya vipulAn bhallAn sapta zilAzitAn 06_004_0201 caturbhiz ca jaghAnAzvAJ zvetasya pRtanApateH 06_004_0202 dhvajaM dvAbhyAM tu ciccheda saptamena ca sAratheH 06_004_0203 ziraz ciccheda bhallena saMkruddho laghuvikramaH 06_004_0204 hatAzvasUtAt sa rathAd avaplutya mahAbalaH 06_004_0205 amarSavazam Apanno vyAkulaH samapadyata 06_004_0206 virathaM rathinAM zreSThaM zvetaM dRSTvA pitAmahaH 06_004_0207 tADayAm Asa nizitaiH zarasaMghaiH samantataH 06_004_0208 sa tADyamAnaH samare bhISmacApacyutaiH zaraiH 06_004_0209 svarathe dhanur utsRjya zaktiM jagrAha kAJcanIm 06_004_0210 tataH zaktiM raNe zveto jagrAhogrAM mahAbhayAm 06_004_0211 kAladaNDopamAM ghorAM mRtyor iva svasAM zvasan 06_004_0212 abravIc ca tadA zveto bhISmaM zAMtanavaM raNe 06_004_0213 tiSThedAnIM susaMrabdhaH pazya mAM puruSo bhava 06_004_0214 evam uktvA maheSvAso bhISmaM yudhi parAkramI 06_004_0215 tataH zaktim ameyAtmA cikSepa bhujagopamAm 06_004_0216 pANDavArthe parAkrAntas tavAnarthaM cikIrSati 06_004_0217 hAhAkAro mahAn AsIt putrANAM te vizAM pate 06_004_0218 dRSTvA zaktiM mahAghorAM mRtyor daNDasamaprabhAm 06_004_0219 zvetasya karanirmuktAM nirmuktoragasaMnibhAm 06_004_0220 apatat sahasA rAjan maholkeva nabhastalAt 06_004_0221 jvalantIm antarikSe tAM jvAlAbhir iva saMvRtAm 06_004_0222 asaMbhrAntas tadA rAjan pitA devavratas tava 06_004_0223 aSTabhir navabhir bhISmaH zaktiM ciccheda patribhiH 06_004_0224 utkRSTahemavikRtAM nikRttAM nizitaiH zaraiH 06_004_0225 uccukruzus tataH sarve tAvakA bharatarSabha 06_004_0226 zaktiM vinihatAM dRSTvA vairATiH krodhamUrchitaH 06_004_0227 kAlopahatacetAs tu kartavyaM nAbhyajAnata 06_004_0228 krodhasaMmUrchito rAjan vairATiH prahasann iva 06_004_0229 gadAM jagrAha saMhRSTo bhISmasya nidhanaM prati 06_004_0230 krodhena raktanayano daNDapANir ivAntakaH 06_004_0231 bhISmaM samabhidudrAva jalaugha iva parvatam 06_004_0232 tasya vegam asaMvArya matvA bhISmaH pratApavAn 06_004_0233 prahAravipramokSArthaM sahasA dharaNIM gataH 06_004_0234 zvetaH krodhasamAviSTo bhrAmayitvA tu tAM gadAm 06_004_0235 rathe bhISmasya cikSepa yathA devo dhanezvaraH 06_004_0236 tayA bhISmanipAtinyA sa ratho bhasmasAt kRtaH 06_004_0237 sadhvajaH saha sUtena sAzvaH sayugabandhuraH 06_004_0238 virathaM rathinAM zreSThaM bhISmaM dRSTvA rathottamAH 06_004_0239 abhyadhAvanta sahitAH zalyaprabhRtayo rathAH 06_004_0240 tato 'nyaM ratham AsthAya dhanur visphArya durmanAH 06_004_0241 zanakair abhyayAc chvetaM gAGgeyaH prahasann iva 06_004_0242 etasminn antare bhISmaH zuzrAva vipulAM giram 06_004_0243 AkAzAd IritAM divyAm Atmano hitasaMbhavAm 06_004_0244 bhISma bhISma mahAbAho zIghraM yatnaM kuruSva vai 06_004_0245 eSa hy asya jaye kAlo nirdiSTo vizvayoninA 06_004_0246 etac chrutvA tu vacanaM devadUtena bhASitam 06_004_0247 saMprahRSTamanA bhUtvA vadhe tasya mano dadhe 06_004_0248 virathaM rathinAM zreSThaM zvetaM dRSTvA padAtinam 06_004_0249 sahitAs tv abhyavartanta parIpsanto mahArathAH 06_004_0250 sAtyakir bhImasenaz ca dhRSTadyumnaz ca pArSataH 06_004_0251 kaikeyo dhRSTaketuz ca abhimanyuz ca vIryavAn 06_004_0252 etAn ApatataH sarvAn droNazalyakRpaiH saha 06_004_0253 avArayad ameyAtmA vArivegAn ivAcalaH 06_004_0254 sa niruddheSu sarveSu pANDaveSu mahAtmasu 06_004_0255 zvetaH khaDgam athAkRSya bhISmasya dhanur Acchinat 06_004_0256 tad apAsya dhanuz chinnaM tvaramANaH pitAmahaH 06_004_0257 devadUtavacaH zrutvA vadhe tasya mano dadhe 06_004_0258 tataH pracAramANas tu pitA devavratas tava 06_004_0259 anyat kArmukam AdAya tvaramANo mahArathaH 06_004_0260 kSaNena sajyam akaroc chakracApasamaprabham 06_004_0261 pitA te bharatazreSTha zvetaM dRSTvA mahArathaiH 06_004_0262 vRtaM taM manujavyAghrair bhImasenapurogamaiH 06_004_0263 abhyavartata gAGgeyaH zvetaM senApatiM drutam 06_004_0264 ApatantaM tato bhISmo bhImasenaM pratApavAn 06_004_0265 Ajaghne vizikhaiH SaSTyA senAnyaM sa mahArathaH 06_004_0266 abhimanyuM ca samare pitA devavratas tava 06_004_0267 Ajaghne bharatazreSThas tribhiH saMnataparvabhiH 06_004_0268 sAtyakiM ca zatenAjau bharatAnAM pitAmahaH 06_004_0269 dhRSTadyumnaM ca viMzatyA kaikeyaM cApi paJcabhiH 06_004_0270 tAMz ca sarvAn maheSvAsAn pitA devavratas tava 06_004_0271 vArayitvA zarair ghoraiH zvetam evAbhidudruve 06_004_0272 tataH zaraM mRtyusamaM bhArasAdhanam uttamam 06_004_0273 vikRSya balavAn bhISmaH samAdhatta durAsadam 06_004_0274 brahmAstreNa susaMyuktaM taM zaraM lomavAhinam 06_004_0275 dadRzur devagandharvAH pizAcoragarAkSasAH 06_004_0276 sa tasya kavacaM bhittvA hRdayaM cAmitaujasaH 06_004_0277 jagAma dharaNIM bANo mahAzanir iva jvalan 06_004_0278 astaM gacchan yathAdityaH prabhAm AdAya satvaraH 06_004_0279 evaM jIvitam AdAya zvetadehAj jagAma ha 06_004_0280 taM bhISmeNa naravyAghraM tathA vinihataM yudhi 06_004_0281 prapatantam apazyAma gireH zRGgam iva cyutam 06_004_0282 azocan pANDavAs tatra kSatriyAz ca mahArathAH 06_004_0283 prahRSTAz ca sutAs tubhyaM kuravaz cApi sarvazaH 06_004_0284 tato duHzAsano rAjaJ zvetaM dRSTvA nipAtitam 06_004_0285 vAditraninadair ghorair nRtyati sma samantataH 06_004_0286 tasmin hate maheSvAse bhISmeNAhavazobhinA 06_004_0287 prAvepanta maheSvAsAH zikhaNDipramukhA rathAH 06_004_0288 tato dhanaMjayo rAjan vArSNeyaz cApi sarvazaH 06_004_0289 avahAraM zanaiz cakrur nihate vAhinIpatau 06_004_0290 tato 'vahAraH sainyAnAM tava teSAM ca bhArata 06_004_0291 tAvakAnAM pareSAM ca nardatAM ca muhur muhuH 06_004_0292 pArthA vimanaso bhUtvA nyavizanta mahArathAH 06_004_0293 cintayanto vadhaM ghoraM dvairathena paraMtapAH 06_004=0293 Colophon. 06_004=0293 dhRtarASTra uvAca 06_004_0294 zvete senApatau tAta saMgrAme nihate paraiH 06_004_0295 kim akurvan maheSvAsAH pAJcAlAH pANDavaiH saha 06_004_0296 senApatiM samAkarNya zvetaM yudhi nipAtitam 06_004_0297 tadarthaM yatatAM cApi pareSAM prapalAyinAm 06_004_0298 manaH prINAti me vAkyaM jayaM saMjaya zRNvataH 06_004_0299 pratyupAyaM cintayantaH sajjanAH prasravanti me 06_004_0300 sa hi vIro 'nuraktaz ca vRddhaH kurupatis tadA 06_004_0301 kRtaM vairaM sadA tena pituH putreNa dhImatA 06_004_0302 tasyodvegabhayAc cApi saMzritaH pANDavAn purA 06_004_0303 sarvaM balaM parityajya durgaM saMzritya tiSThati 06_004_0304 pANDavAnAM pratApena durgaM dezaM nivezya ca 06_004_0305 sapatnAn satataM bAdhann AryavRttim anuSThitaH 06_004_0306 AzcaryaM vai sadA teSAM purA rAjJAM sudurmatiH 06_004_0307 tato yudhiSThire bhaktaH kathaM saMjaya sUditaH 06_004_0308 prakSiptaH saMmataH kSudraH putro me puruSAdhamaH 06_004_0309 na yuddhaM rocayed bhISmo na cAcAryaH kathaM cana 06_004_0310 na kRpo na ca gAndhArI nAhaM saMjaya rocaye 06_004_0311 na vAsudevo vArSNeyo dharmarAjaz ca pANDavaH 06_004_0312 na bhImo nArjunaz caiva na yamau puruSarSabhau 06_004_0313 vAryamANo mayA nityaM gAndhAryA vidureNa ca 06_004_0314 jAmadagnyena rAmeNa vyAsena ca mahAtmanA 06_004_0315 duryodhano yudhyamAno nityam eva hi saMjaya 06_004_0316 karNasya matam AsthAya saubalasya ca pApakRt 06_004_0317 duHzAsanasya ca tathA pANDavAn anvasUyata 06_004_0318 tasyAhaM vyasanaM ghoraM manye prAptaM tu saMjaya 06_004_0319 zvetasya ca vinAzena bhISmasya vijayena ca 06_004_0320 saMkruddhaH kRSNasahitaH pArthaH kim akarod yudhi 06_004_0321 arjunAd dhi bhayaM bhUyas tan me tAta na zAmyati 06_004_0322 sa hi zUraz ca kaunteyaH kSiprakArI ca pANDavaH 06_004_0323 manye zaraiH zarIrANi pramathiSyati vidviSAm 06_004_0324 aindrir indrAnujasamo mahendrasadRzo bale 06_004_0325 amoghakrodhasaMkalpaM dRSTvA vaH kim abhUn manaH 06_004_0326 tathaiva vedavic chUro jvalanArkasamadyutiH 06_004_0327 aindrAstravid ameyAtmA prapatan samitiMjayaH 06_004_0328 vajrasaMsparzarUpANAm astrANAM nyAsakAritA 06_004_0329 sa khaDgAkSepahastas tu ghoSaM cakre mahArathaH 06_004_0330 sa saMjaya mahAprAjJo drupadasyAtmajo balI 06_004_0331 dhRSTadyumnaH kim akaroc chvete yudhi nipAtite 06_004_0332 purA caivAparAdhena vadhena ca camUpateH 06_004_0333 manye manaH prajajvAla pANDavAnAM mahAtmanAm 06_004_0334 teSAM krodhaM cintayaMs tu ahaHsu ca nizAsu ca 06_004_0335 na zAntim adhigacchAmi sarvam AcakSva saMjaya 06_004=0335 saMjaya uvAca 06_004_0336 gatapUrvAhNabhUyiSThe tasminn ahani dAruNe 06_004_0337 tAvakAnAM pareSAM ca punar yuddham avartata 06_004_0338 zvetaM tu nihataM dRSTvA virATasya camUpatim 06_004_0339 kRtavarmaNA ca sahitaM dRSTvA zalyam avasthitam % After 6.46.55, D1 ins. (= repetition, with v. % l., of 6.19.43ab to 6.20.10ab): 06_005_0001 zabdaz ca sumahAMs tatra divaspRg bharatottama 06_005_0002 evaM te puruSavyAghrAH pANDavA yuddhadurmadAH 06_005_0003 vyavasthitAH prativyUhya tava putrasya vAhinIm 06_005_0004 trasantIva hi cetAMsi yodhAnAM bharatarSabha 06_005_0005 dRSTvAgrato bhImasenaM gadApANim avasthitam 06_005=0005 dhRtarASTra uvAca 06_005_0006 sUryodaye saMjaya ke tu pUrvaM 06_005_0007 yuyutsavo hRSTarUpAs tathAsan 06_005_0008 kiM mAmakA bhISmanetrAH samIyuH 06_005_0009 kiM pANDavA bhImanetrAs tadAnIm 06_005_0010 keSAM jaghanyau somasUryau suvAyuH 06_005_0011 keSAM senAM zvApadA vyAhareyuH 06_005_0012 keSAM yUnAM mukhavarNAH prasannAH 06_005_0013 sarvaM hy etad brUhi tattvaM yathAvat 06_005=0013 saMjaya uvAca 06_005_0014 ubhe sene tulyam evopapanne 06_005_0015 ubhe sene harSarUpe tathaiva 06_005_0016 ubhe citre vanarAjIprakAze 06_005_0017 ubhe sene nAgarathAzvapUrNe 06_005_0018 ubhe sene bhImarUpe narendra 06_005_0019 tathA cobhe bhArata durviSahye 06_005_0020 tathA cobhe svargajayAya tuSTe 06_005_0021 tathA cobhe satpuruSopajuSTe 06_005_0022 pazcAnmukhAH kauravA dhArtarASTrAs 06_005_0023 tathA pANDavAH prAGmukhA yotsyamAnAH 06_005_0024 daityendraseneva ca kauravANAM 06_005_0025 surendraseneva ca pANDavAnAm 06_005_0026 vavau vAyuH pRSThataH pANDavAnAM 06_005_0027 tathA vAyuH sanmukhas tAvakAnAm 06_005_0028 gajendrANAM madagandhA * * * 06_005_0029 nna sehire tava putrasya nAgAH 06_005_0030 duryodhano dantivaraM padmavarNaM 06_005_0031 suvarNakakSaM jAtabalaM prabhinnam 06_005_0032 samAsthito madhyagataH kurUNAM 06_005_0033 saMstUyamAno rathibhir mAgadhaiz ca 06_005_0034 candraprabhaM zvetam asyAtapatraM 06_005_0035 tathA sauvarNA srag bhrAjate cottamAGge 06_005_0036 taM sarvataH zakuniH pArvatIyaH 06_005_0037 sArdhaM gAndhAraiH pAti gAndhArarAjaH 06_005_0038 bhISmo 'grataH sarvasainyasya vRddhaH 06_005_0039 zvetacchatraH zvetakacaH sazaGkhaH 06_005_0040 zvetoSNISaH pANDureNa dhvajena 06_005_0041 zveto rathaH zailasamaprakAzaH 06_005_0042 tadvat sainyaM dhArtarASTrasya sarve 06_005_0043 bAhlikAnAM cAtiratho mahAtmA 06_005_0044 maheSvAsA mahAbhAgAH sthitA yuddhAya daMzitAH