% Mahabharata: supplementary passages - Virataparvan % Last updated: Tue Jan 23 2024 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 04, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 04*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 04*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % After the introductory mantra D2 (subst. fol.) % ins.: 04*0002_01 द्वैपायनोष्ठपुटनिःसृतम् अप्रमेयं 04*0002_02 पुण्यं पवित्रम् अथ पापहरं शिवं च 04*0002_03 यो भारतं समधिगच्छति वाच्यमानं 04*0002_04 किं तस्य पुष्करजलैर् अभिषेचनेन 04*0002_05 तद् एव लग्नं सुदिनं तद् एव 04*0002_06 ताराबलं चन्द्रबलं तद् एव 04*0002_07 ग्रहाश् च सर्वे सुमुखास् तद् एव 04*0002_08 लक्ष्मीपतेर् अङ्घ्रियुगं स्मरेद् यदा 04*0002_09 भाति सर्वेषु शास्त्रेषु रतिः सर्वेषु जन्तुषु 04*0002_10 तारणं सर्वलोकेषु तेन भारत ucyate % This is followed (marg. sec. m.) by: 04*0003_01 भारतं भानुमा(मे)निन्दुर् यदि न स्युर् अमी त्र[यः] 04*0003_02 ततो ऽज्ञानतमोन्ध[स्य] कावस्था jagato [bha]vet % D4 T1 G1.3 M4.5 (which, like G2 M1.2, om. the % introductory mantra) begin as follows. D4 begins % with jayati parasarasunuh satyavatihrdayanandano vyasah * * * % * * * (folio damaged) [Cf. Adi 1*] srikrsnaji % satya; T1 srigurubhyo namah; G1.3: 04*0004_01 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 04*0004_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 04*0004_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 04*0004_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः % 4.1.1 % After 1, M1 (which om. 2-3) reads % the last adhy. of Aranyaka (cf. v.l. 3-5 and App. %I, No. 1); while K2 B5 Dn D10-12 S (except M1.5) % ins.: 04*0005_01 पतिव्रता महाभागा सततं ब्रह्मवादिनी 04*0005_02 द्रौपदी च कथं ब्रह्मन्न् अज्ञाता दुःखितावसत् % M2.4 cont.: 04*0006_01 te ca ब्राह्मणमुख्याश् च सूताः पौरोगवैः सह 04*0006_02 अज्ञातवासम् अवसन् कथं च परिचारकाः % 4.1.2 % After vaisam. u., N (except B1-3 D5.7; D3 adds % the lines marg. sec. m.; D1 missing; D2 on subst. % fol.) T2 ins.: 04*0007_01 यथा विराटनगरे तव पूर्वपितामहाः 04*0007_02 अज्ञातवासम् उषितास् तच् छृणुष्व नराधिप % T2 cont.: D4 T1 G M1.2.4.5 ins. after the last % adhy. (transposed) of Aranyaka (cf. v.l. 3-5): 04*0008_01 निवृत्तवनवासास् ते सत्यसंधा यशस्विनः 04*0008_02 अकुर्वत पुनर् मन्त्रं सह धौम्येन पाण्डवाः 04*0008_03 अथाब्रवीद् धर्मराजः कुन्तीपुत्रो युधिष्ठिरः 04*0008_04 bhrAtqn कृष्णां च संप्रेक्ष्य धौम्यं च कुरुनन्दन % 4.1.5 % After 5ab, T1 G इन्स्.: 04*0009_01 छद्मना हृतराज्याश् च निःस्वाश् च बहुशः कृताः 04*0009_02 उषिताश् च वने कृच्छ्रं यथा द्वादश वत्सरान् 04*0009_03 अज्ञातचर्यां वत्स्याम छन्ना वर्षं त्रयोदशम् % After 5, D4 इन्स्.: 04*0010_01 संवत्सरम् इमं यत्र विहरेम निरामयम् % 4.1.6 % After 6ab, D8 इन्स्.: 04*0011_01 अबुद्धा धार्तराष्ट्राणां सहिताः सह कृष्णया % (see below); while M5 ins.: 04*0012_01 संवत्सरम् इदं यत्र विचराम यथासुखम् % 4.1.9 % After 9, N ins.: 04*0013_01 कुन्तिराष्ट्रं च विस्तीर्णं सुराष्ट्रावन्तयस् तथा % On the other hand after 9, S ins.: 04*0014_01 विराटनगरं चापि श्रूयते शत्रुकर्शन 04*0014_02 रमणीयं जनाकीर्णं सुभिक्षं स्फीतम् एव च 04*0014_03 नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहून्य् api % 4.1.10 % For 10. S subst.: 04*0015_01 yatra te rocate राजंस् तत्र गच्छामहे वयम् 04*0015_02 कतमस्मिञ् जनपदे महाराज nivatsyasi % T G1.3 cont.: 04*0016_01 mA विषादे मनः कुर्याद् राज्यभ्रंश iti kva cit % 4.1.12 % After 12, D3.4.7.8 ins.: 04*0017_01 देशः पुण्यः समुद्दिष्टः सर्वबाधाविवर्जितः % while D6 इन्स्.: 04*0018_01 यस्य यस्य वचो हीदं समहर्षत पाण्डवान् % 4.1.13 % After 13, S (T2 G1 % om. line 1) ins.: 04*0019_01 गुणवा&l लोकविख्यातो दृढभक्तिर् विशारदः 04*0019_02 तत्र मे रोचते पार्थ मत्स्यराजान्तिके 'nagha % 4.1.16 % After % 16, S ins.: 04*0020_01 अक्लिष्टवेषधारी च धार्मिको ह्य् अनसूयकः 04*0020_02 न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् 04*0020_03 सत्यवाग् असि याज्ञीको लोभक्रोधविवर्जितः % 4.1.18 % After 18, S (except M1) ins.: 04*0021_01 arjunenaivam uktas tu pratyuvAca yudhiSThiraH % 4.1.21 % After 21, K2 D4.7.8 S (M1 om. lines % 1-3) ins.: 04*0022_01 अरिष्टान् राजगोलिङ्गान् दर्शनीयान् सुवर्चसः 04*0022_02 लोहितांश् चाश्मगर्भांश् च सन्ति तात धनानि मे 04*0022_03 दर्शनीयान् सभानन्दान् कुशलैः साधु निष्ठितान् 04*0022_04 अप्य् एतान् पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः 04*0022_05 तान् विकीर्य समे देशे रमणीये विपांसुले 04*0022_06 देविष्यामि यथाकामं स विहारो भविष्यति % S cont.: 04*0023_01 कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः 04*0023_02 ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले 04*0023_03 ब्राह्मो वेदो मयाधीतो वेदाङ्गानि च सर्वशः 04*0023_04 धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः 04*0023_05 पृष्टो ऽहं कथयिष्यामि राज्ञः प्रियहितं वचः % T1 G M1.3 cont.: T2 M2.4.5, ins. after 22: 04*0024_01 विराटनगरे छन्न एवंयुक्तः सदा vase % N ins. after 21 (K2 D4.7.8, after 22*): 04*0025_01 विराटराजं रमयन् सामात्यं सहबान्धवम् 04*0025_02 न च मां वेत्स्यते कश् चित् तोषयिष्ये च तं नृपम् % 4.1.23 % S ins. after 23ab (T1 G1.3 after 22) a % colophon (adhy. no.: T1 G M2; T2 1), and begins a % fresh adhy. with the following lines (M1-3 om. the % posterior half of line 1 and prior half of line 2): 04*0026=00 वैशंपायनः 04*0026_01 एवं निर्दिश्य चात्मानं निःश्वसन्न् उष्णम् आर्तिजम् 04*0026_02 विमुञ्चन्न् अश्रु नेत्राभ्यां भीमसेनम् उवाच ha % For 23c, S subst.: 04*0027=00 युधिष्ठिरः 04*0027_01 भीमसेन कथं कर्म तस्य राष्ट्रे करिष्यसि 04*0027_02 हत्वा क्रोधवशांस् तात पर्वते गन्धमादने 04*0027_03 यक्षान् क्रोधाभिताम्राक्षान् राक्षसांश् चातिपौरुषान् 04*0027_04 प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्य् अपि 04*0027_05 बकं राक्षसराजानं भीषणं पुरुषादकम् 04*0027_06 जघ्निवान् असि कौन्तेय ब्राह्मणार्थम् अरिंदम 04*0027_07 क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता 04*0027_08 हिडिम्बं च महावीर्यं किम्मीरं चातिपौरुषम् 04*0027_09 त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् 04*0027_10 आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी 04*0027_11 जटासुरवधं कृत्वा वयं च परिमोक्षिताः 04*0027_12 मत्स्यराजान्तिके तात वीर्यपूर्णो ऽत्य् अमर्षणः 04*0027_13 वृकोदर विराटस्य बलवान् दुर्बलीयसः 04*0027_14 समीपे nagare tasya % T1 ins. after line 13: G1, after line 14: 04*0028_01 madhye निवासं भीमस्य दुष्करं तस्य भूपतेः % After 23, K2 D3.7.8 इन्स्.: 04*0029_01 श्रुत्वा स देवो नरदेवकर्म 04*0029_02 प्रपूज्य वाक्यं तम् उवाच धीमान् 04*0029_03 स्वकर्मयुक्तं च हितं च काले 04*0029_04 विमृश्य वाग्मी प्रविहाय चिन्ताम् % 4.2.1 % After % 1, S ins.: 04*0030_01 रसान् नानाविधांश् चापि स्वादुवन् मधुरांस् तथा % 4.2.2 % For 2cdef, S (for G1 see above) % subst.: 04*0031_01 पूर्वम् अप्राशितांस् तेन कर्तास्मि सगुणान्वितान् 04*0031_02 स्वादु व्यञ्जनम् आस्वाद्य मन्ये प्रीतो भविष्यति % G1 cont.: 04*0032_01 कृतकृत्या हि ये तस्य भविष्यन्ति सुशिक्षिताः % 4.2.3 % After 3, N ins.: 04*0033_01 अमानुषाणि कुर्वाणं तानि कर्माणि भारत 04*0033_02 राज्ञस् तस्य परिप्रेष्या मंस्यन्ते मां यथा नृपम् 04*0033_03 भक्ष्यान्नरसपानानां भविष्यामि तथेश्वरः % D4 cont.: 04*0034_01 द्विपान् सिंहान् हनिष्यामि क्रीडार्थं तस्य पार्थिव 04*0034_02 योधान् अन्यान् हनिष्यामि प्रीतिं tasya vivardhayan % 4.2.4 % For 4, % S subst. the foll. lines (which it reads after 6): 04*0035_01 वृषो वा महिषो वापि नागो वा षाष्टिहायनः 04*0035_02 सिंहो व्याघ्रो यदा चास्य ग्रहीतव्यो भविष्यति 04*0035_03 तान् सर्वान् दुर्ग्रहान् अन्यैर् आशीविषविषोपमान् 04*0035_04 बलाद् अहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः % 4.2.5 % For 5ab, S % subst.: 04*0036_01 ye ca tasya महामल्लाः समरेष्व् अपराजिताः 04*0036_02 कृतप्रतापा बहुशो राज्ञः प्रात्ययिका बले 04*0036_03 रङ्गोपजीविनः साराः परेषां च भयावहाः % 4.2.6 % After 6ab, D4 इन्स्.: 04*0037_01 तथैतान् युध्यमानो ऽहं निहनिष्यामि सर्वशः % After % 6, S reads 35* (which is a subst. for 4), and cont.: 04*0038_01 आरालिका वा सूदा वा ये ऽस्य युक्ता महानसे 04*0038_02 तान् अहं प्रीणयिष्यामि मनुष्यान् स्वेन कर्मणा % 4.2.8 % S transp. 8ab and 8cd, substituting at the % same time for 8ab: 04*0039_01 virATanagare channo matsyarAjasamIpataH % 4.2.11 % After 11cd, % N ins.: 04*0040_01 वासुकेः सर्पराजस्य स्वसारं हृतवांश् च यः % After 11, B3 इन्स्.: 04*0041_01 पर्वतानां च हिमवान् कुरुक्षेत्रं च तीर्थतः 04*0041_02 ग्रहाणाम् अपि शीतांशुर् गरुडः पक्षिणाम् अपि 04*0041_03 वायुर् बलवतां श्रेष्ठस् तापसो भृगुसत्तमः % 4.2.14 % After 14, D2 इन्स्.: 04*0042_01 माता गुरूणां प्रवरा वर्षतां जलदो वरः % 4.2.17 % After 17ab, K2 D1-3.8 इन्स्.: 04*0043_01 ब्रह्मचर्यव्रते युक्तः सर्वास्त्रेषूद्यतो 'bhavat % K2 D1-3 cont.: K1 B2.4.5 Dn D4-7.9-12 ins. after % 17ab: 04*0044_01 अस्त्रयोगं समाज्ञाय स्ववीर्यान् मानुषाद्भुतम् % 4.2.18 % After 18ab, K2 D % (except D5.6.9) ins.: 04*0045_01 वसूनां नवमं मन्ये ग्रहाणां दशमं तथा % 4.2.19 % After 19, D10 इन्स्.: 04*0046_01 ग्रहाणाम् इव वै सूर्यो नक्षत्राणां निशाकरः 04*0046_02 मेरुः सर्वगिरीणां च सर्पाणाम् इव वासुकिः % 4.2.20 % For 9-20, S subst.: 04*0047=00 युधिष्ठिरः 04*0047_01 (9ab) अग्निर् ब्राह्मणरूपेण प्रच्छन्नो ऽन्नम् अयाचत 04*0047_02 (9c) महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे 04*0047_03 संशुश्रुवे च धर्मात्मा यस् तम् अर्थं चकार ह 04*0047_04 तस्मै ब्राह्मणरूपाय हुताशाय महायशाः 04*0047_05 यस् तु देवान् मनुष्यांश् च सर्वाश् चैकरथो ऽजयत् 04*0047_06 (16cd) स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति 04*0047_07 आशीविषसमस्पर्शो नागानाम् इव वासुकिः 04*0047_08 (12cd) दृष्टीविष इवाहीनाम् अग्निस् तेजस्विनाम् इव 04*0047_09 (19ab) समुद्र इव सिन्धूनां शैलानां हिमवान् इव 04*0047_10 (19c) महेन्द्र इव देवानां दानवानां बलिर् यथा 04*0047_11 सुप्रतीको गजानां च युग्यानां तुरगो यथा 04*0047_12 (20a) कुबेर इव यक्षाणां मृगाणां केसरी यथा 04*0047_13 राक्षसानां दशग्रीवो दैत्यानाम् इव शम्बरः 04*0047_14 रुद्राणाम् इव कापाली विष्णुर् बलवताम् इव 04*0047_15 रोषामर्षसमायुक्तो भुजंगानां च तक्षकः 04*0047_16 (20b) वायुवेगबलोद्धूतो गरुडः पतताम् इव 04*0047_17 (12ab) तपताम् इव चादित्यः प्रजानां ब्राह्मणो यथा 04*0047_18 (13cd) ह्रदानाम् इव पातालं पर्जन्यो ददताम् इव 04*0047_19 (13ab) आयुधानां वरो वज्रः ककुद्मांश् च गवां वरः 04*0047_20 (14ab) धृतराष्ट्रश् च नागानां हस्तिष्व् ऐरावतो वरः 04*0047_21 (14cd) पुत्रः प्रियाणाम् अधिको भार्या च सुहृदां वरा 04*0047_22 गिरीणां प्रवरो मेरुर् देवानां मधुसूदनः 04*0047_23 ग्रहाणां प्रवरश् चन्द्रः सरसां मानसो वरः 04*0047_24 (15ab) यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर 04*0047_25 (15cd) एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् 04*0047_26 (16ab) सो ऽयम् इन्द्राद् अनवमो वासुदेवाच् च भारत 04*0047_27 (17ab) उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि 04*0047_28 ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतां वरः 04*0047_29 (17cd) अवाप चास्त्रम् अस्रज्ञः सर्वं सर्वज्ञसंमतः 04*0047_30 क्षिप्रं चाणुं च चित्रं च ध्रुवं च वदतां वरः 04*0047_31 अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् 04*0047_32 धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च 04*0047_33 (18ab) यं मन्ये द्वादशं रुद्रम् आदित्यानां त्रयोदशम् 04*0047_34 (18cd) यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ 04*0047_35 (18ef) दक्षिणं चैव सव्यं च वाहाव् अनडुहो यथा 04*0047_36 तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ 04*0047_37 श्यामो युवा गुडाकेशो दर्शनीयश् च पाण्डवः 04*0047_38 (16cd) गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः 04*0047_39 किंरूपधारी किंकर्मा किंचेष्टः किंपराक्रमः 04*0047_40 (20cd) बीभत्सुर् भीमधन्वा च किं करिष्यति चार्जुनः 04*0047_41 कुन्तीपुत्रो विराटस्य रंस्यते केन कर्मणा % After line 10, % T1 G1 ins.: 04*0048_01 गन्धर्वाणां चित्ररथः सिद्धानां कपिलो यथा % After line 36, T1 ins.: 04*0049_01 janau parighasaMkAzau sadA mRdutarau zubhau % After line 38, T1 ins.: 04*0050_01 वासुदेवसमौ लोके यशसा विक्रमेण ca % T1 cont.: G1 ins. after line 38: 04*0051_01 so ऽयं राज्ञो विराटस्य भवने भरतर्षभ % G1 cont.: G2.3 M4.5 ins. after line 40: 04*0052_01 arjuna त्वं कथं कर्म तस्य राष्ट्रे चरिष्यसि % 4.2.21 % After arjuna u., K2 D2 (marg.).10 ins.: 04*0053_01 zapto 'ham आसं पूर्वं वै उर्वश्या कारणान्तरे % D10 cont.: 04*0054_01 tac छापं प्रेरयन् राजन् विहरिष्यामि भारत % On the other hand, after arjunah (v.l. for arjuna u.), % S ins.: 04*0055_01 imau किणीकृतौ बाहू ज्याघाततलपीडनात् 04*0055_02 नित्यं कञ्चुकसंछन्नौ नान्यथा goptum utsahe % T2 G M1-4 cont.: T1 ins. after 57*: M5 after 60*: 04*0056_01 किं तु कार्यवशाद् एतद् आचरिष्यामि kutsitam % T2 M cont.: T1 ins. after 55*: G, after 21ab: 04*0057_01 बाहू मे भरतश्रेष्ठ महाव्यञ्जनलक्षितौ % After 21, N (except K1 D1.4; D2 marg. % sec. m.) ins.: 04*0058_01 valayaiz chAdayiSyAmi bAhU kiNakRtAvimau % D3 cont.: K2 B Dn D2m.5.6.9-12 ins. after 22ab: 04*0059_01 पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः % T1 G % M4 ins. after 21: M5, after 55*: 04*0060_01 so ऽहं क्लैब्येन वेषेण षण्ढको 'ham iti bruvan % 4.2.24 % S ins. after % 24: D8, after 25ab: 04*0061_01 स्त्रीभावसमुदाचारो नृत्तगीतकथाश्रयैः % 4.2.26 % After 26, T1 इन्स्.: 04*0062_01 उर्वश्या अपि शापेन प्राप्तो ऽस्मि नृप षण्डताम् 04*0062_02 शक्रप्रसादान् मुक्तो ऽहं वर्षाणां tu trayodazam % 4.2.27 % K2 D1-4.7-10 ins. after 27: Dn % D11.12, before the first st. of the next adhy.: 04*0063_01 ity evam उक्त्वा पुरुषप्रवीरस् 04*0063_02 तदार्जुनो धर्मभृतां वरिष्ठः 04*0063_03 वाक्यं तदासौ विरराम भूयो 04*0063_04 नृपो ऽपरं भ्रातरम् आबभाषे % 4.3.1 % After 1ab, N ins.: 04*0064_01 karma तत्त्वं समाचक्ष्व राष्ट्रे तस्य महीपतेः % After 1, D2 (marg.) ins.: 04*0065_01 tvatsamo रूपसंपन्नो न पश्यामि महीतले % D9 इन्स्.: 04*0066_01 ईदृशीम् आपदं प्राप्य कथं तत्र निवत्स्यसि % S इन्स्.: 04*0067_01 अदुःखार्हश् च बालश् च लालितश् चापि नित्यशः % T M cont.: G1 ins. after the repetition % of 1ab: 04*0068_01 so 'yam Artaz ca शान्तश् च किं नु रोचयिता त्व् इह % G2.3 इन्स्. after 67*: 04*0069_01 स त्वं मृदुश् च शूरश् च किं nu te rocate tv iha % 4.3.2 % After 2ab, N ins.: 04*0070_01 सर्वथा ज्ञानसंपन्नः कुशलः परिरक्षणे % After 2, S ins.: 04*0071_01 दामग्रन्थीति विख्यातः कुशलो दामकर्मणि 04*0071_02 न मा परिभविष्यन्ति जना जातु hi karhi cit % 4.3.3 % After 3, B2.3.4 (om. line % 1) D2.3.10 ins.: 04*0072_01 नदुष्टाश् च भविष्यन्ति किशोरा वडवा अपि 04*0072_02 नदुष्टाश् च भविष्यन्ति पृष्ठेषु च रथेषु ca % B2 cont.: B1 ins. after 4: 04*0073_01 पुरा युधिष्ठिरस्याहं हयङ्गो भरतर्षभ % On the other hand, S ins. after 3: 04*0074_01 na मां परिभविष्यन्ति किशोरा वडवास् तथा 04*0074_02 नदुष्टाश् च भविष्यन्ति पृष्ठे धुरि च मद्गताः % 4.3.4 % After 4, B1 ins. 73*, % followed by a repetition of 4cd (v.l. tesam mamtram for tebhya % evam, and viharisye yathasukham); K2 D2-4.10 ins.: 04*0075_01 पाण्डवानां नरेन्द्राणाम् अश्वपालो ऽतिशोभनः % ड्न् D11.12 इन्स्.: 04*0076_01 पाण्डवेन पुरा तात अश्वेष्व् अधिकृतः पुरा % and, finally, D7.9 ins.: 04*0077_01 युधिष्ठिरस्याश्वबन्धो वेद मां तेषु तेष्व् अहम् 04*0077_02 परिभ्रमन्न् इहायातस् tava matsyapate puram % K1 B D1.5.6.8 ins. after 4: K2 D2-4.10, % after 75*: Dn D11.12, after 76*: D7.9, after 77*: 04*0078_01 विराटनगरे छन्नश् चरिष्यामि महीपते % B1.3.4 D6 cont.: G2.3 ins. after 7: 04*0079_01 na ca मां वेत्स्यते कश् चित् तोषयिष्ये च तं नृपम् % D2 इन्स्. after 78*: 04*0080_01 वैराटे भूप संछन्नो विहरिष्याम्य् अहं यथा % After 4, T1 G1 इन्स्.: 04*0081_01 अहं परिचरिष्यामि विराटं राजसत्तमम् % T1 cont.: G2.3 ins. after 79*: 04*0082_01 ity etan मत्प्रतिज्ञातं विहरिष्याम्य् अहं यथा % T1 cont.: T2 G2.3 % M ins. after 4: G1, after 81*: 04*0083_01 nakulenaivam uktas tu dharmarAjo 'bravId vacaH % 4.3.5 % After yudhisthira u., S (G1 om. lines 3-5) ins.: 04*0084_01 बृहस्पतिसमो बुद्ध्या नये चोशनसा समः 04*0084_02 मन्त्रैर् नानाविधैर् नीतः पथ्यैः सुपरिनिष्ठितैः 04*0084_03 सुप्रणीतैः सुमार्गस्थो राजतन्त्रम् अपालयत् 04*0084_04 न चास्य चलितं किं चिद् ददृशुस् तद्विदो जनाः 04*0084_05 सुनीतनायी शूरश् च सर्वमन्त्रविशारदः 04*0084_06 अधिकं मातुर् अस्माकं कुन्त्याः प्रियतरः सदा % After 5ab, M5 इन्स्.: 04*0085_01 माद्रीपुत्र विराटस्य रंस्यसे केन कर्मणा % After 5, D4 इन्स्.: 04*0086_01 वर्षं विराटनगरे बहुव्यालसमावृते % 4.3.7 % After 7ab, G2.3 इन्स्.: 04*0087_01 अभिमानात् तु मां राजन् प्रवदिष्यन्ति पाण्डवाः % On the other hand, S ins. after 7ab (G2.3, after 87*): 04*0088_01 अरोगा बहुला पुष्टाः क्षीरवत्यो बहुप्रजाः 04*0088_02 निष्पन्नसत्त्वाः सुभृता व्यपेतज्वरकिल्बिषाः 04*0088_03 नष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः 04*0088_04 गावः सुसुखिता राजन् निरुद्विग्ना निरामयाः 04*0088_05 भविष्यन्ति मया गुप्ता विराटपशवो नृप % 4.3.11 % T1 G2.3 ins. after 11ab: M5, after 90* (see % below): 04*0089_01 विराटनगरे गूढो रंस्ये ऽहं तेन कर्मणा 04*0089_02 तोषयिष्ये ऽपि राजानं मा भूच् चिन्ता तवानघ % After 11, T1 M5 ins.: 04*0090_01 ity etad वः प्रतिज्ञातं विचरिष्याम्य् अहं यथा % 4.3.12 % After 12ab, D4 इन्स्.: 04*0091_01 किं करिष्यति पाञ्चाली राजसूयाभिषेचिता % 4.3.14 % After 14, M4 इन्स्.: 04*0092=00 वैशं. 04*0092_01 इत्य् एवम् उक्त्वा bhrAtqNAM पाञ्चालीं द्रौपदीं prati % On the other hand, M ins. after 14 (M4, after 92*): 04*0093_01 अथोवाच तदा कृष्णा युधिष्ठिरम् इदं वचः % 4.3.16 % After draupadi (v.l. for draupady uvaca), S (M1.3-5 % om. line 7) ins.: 04*0094_01 अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव 04*0094_02 यथा ते मत्कृते शोको न भवेन् नृप तच् छृणु 04*0094_03 यथा तु मां न जानन्ति तत् करिष्याम्य् अहं विभो 04*0094_04 छन्ना वत्स्याम्य् अहं यन् मां न विज्ञास्यन्ति के चन 04*0094_05 वृत्तं तच् च समाख्यास्ये शम् आप्नुहि विशां पते 04*0094_06 सैरन्ध्री जातिसंपन्ना नाम्नाहं व्रतचारिणी 04*0094_07 भविष्यामि महाराज विराटस्येति मे मतिः % After 16, B2 D6 इन्स्.: 04*0095_01 एकपत्नीव्रताश् चैता इति लोकस्य निश्चयः % 4.3.17 % After % 17ab, N ins.: 04*0096_01 युधिष्ठिरस्य गेहे ऽस्मि द्रौपद्याः परिचारिका 04*0096_02 उषितास्मीति वक्ष्यामि पृष्टा राज्ञा च भारत % On the other hand, S ins. after 17ab: 04*0097_01 प्रमदाहारिका लोके पुरुषाणां प्रवासिनाम् 04*0097_02 नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि 04*0097_03 कृता चैव सदा रक्षा व्रतेनैव नराधिप % 4.3.18 % After 18, % T1 G2.3 ins.: 04*0098_01 ity एवं मत्प्रतिज्ञातं विहरिष्याम्य् अहं यथा % 4.3.19 % After 19, N ins.: 04*0099_01 यथा न दुर्हृदः पापा भवन्ति सुखिनः पुनः 04*0099_02 कुर्यास् तथा त्व कल्याणि लक्षयेयुर् न ते यथा % D2-4.8 cont.: 04*0100_01 iti निगदितवृत्तां धर्मसूनुर् निशम्य 04*0100_02 प्रथितगुणगणौघालंकृतां राजपुत्रीम् 04*0100_03 व्यसनशतनिमग्ना विक्रियन्ते न साध्व्यो 04*0100_04 मुदितहृदयवृत्तिर् वाक्यम् एतज् जगाद % 4.4.4 % T1 ins. after 4: G1, after 102* (see below): 04*0101_01 गत्वा द्वारवतीं चैव काम्पिल्यं च पुरोत्तमम् % 4.4.5 % After 5ab, T1 G1 इन्स्.: 04*0102_01 अर्धरात्रे महात्मानो भिक्षादान् ब्राह्मणान् api % After 5, N (except K1 D1.3.4.8; B2 om. line 2; % D2 marg.) ins.: 04*0103=00 वैशंपायन उवाच 04*0103_01 एवं ते ऽन्योन्यम् आमन्त्र्य कर्माण्य् उक्त्वा पृथक् पृथक् 04*0103_02 धौम्यम् आमन्त्रयामासुः स च तान् मन्त्रम् अब्रवीत् % while S (G1 M3 om. line 2) ins.: 04*0104=00 वैशंपायनः 04*0104_01 तान् अन्वशात् स धर्मात्मा सर्वधर्मविशेषवित् 04*0104_02 धौम्यः पुरोहितो राजन् पाण्डवान् पुरुषर्षभान् % 4.4.6 % After dhaumya u., N (except D2) M (except % M2) ins.: 04*0105_01 विहितं पाण्डवाः सर्वं ब्राह्मणेषु सुहृत्सु च 04*0105_02 याने प्रहरणे चैव तथैवाग्निषु भारत 04*0105_03 त्वया रक्षा विधातव्या कृष्णायाः फाल्गुनेन ca % N M (except M2) cont.(D2 ins. after dhaumya u.): 04*0106_01 विदितं वो यथा सर्वं लोकवृत्तम् इदं नृप % After 6ab, B Dn D2 (marg.).5.6.9-12 ins.: 04*0107_01 एष धर्मश् च कामश् च अर्थश् चैव सनातनः % 4.4.8 % K2 B4.5 Dn D2 (marg. % sec. m.).5.7.9-12 ins. after 8: B1 D3.6, after 109*: 04*0108_01 tataz caturdaze varSe cariSyatha yathAsukham % B4 cont.: B1-3 D3.6 S ins. after 8: 04*0109_01 पाण्डवाग्निर् अयं लोके सर्वशस्त्रमयो महान् 04*0109_02 भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः % In B1 D3.6 this is followed by 108*, in S by: 04*0110_01 सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् 04*0110_02 राजानम् उपजीवन्तं तस्य वृत्तं nibodhata % which in turn is followed in T G M2-5 by 112*, % and in M1 by: 04*0111_01 क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् 04*0111_02 नावमन्येत मेधावी कृशान् अपि कदा चन 04*0111_03 एतत् त्रयं च पुरुषं निर्दहेद् अवमानितम् 04*0111_04 राजा तस्माद् बुधैर् नित्यं पूजनीयः प्रयत्नतः % M1 cont.: T G M2-5 ins. after 110*: 04*0112_01 नातिवर्तेत मर्यादां पुरुषो राजसंमतः 04*0112_02 व्यवहारं पुनर् लोके मर्यादां पण्डिता विदुः % S cont.: K2 B Dn (Dn1 om. lines 1-2) D5.6.10-12 % ins. after 15: 04*0113_01 gacchann api परां भूमिम् अपृष्टो ह्य् अनियोजितः 04*0113_02 जात्यन्ध इव मन्येत मर्यादाम् अनुचिन्तयन् 04*0113_03 न हि पुत्रं न नप्तारं न भ्रातरम् अरिंदमाः 04*0113_04 समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः % 4.4.15 % After 15ab, D4.8 इन्स्.: 04*0114_01 न चापि चरणौ प्राज्ञौ धुनोज् जातु bhujau kva cit % 4.4.22 % After 22, D10 ins.: 04*0115_01 अप्रमत्तः सदा तिष्ठेद् एवं राज्ञः priyo bhavet % 4.4.24 % After 24, % N ins.: 04*0116_01 tathaiva cAvamanyante narAn paNDitamAninaH % 4.4.39 % For 39ab, N (except D2.9) subst.: 04*0117_01 अभावे चैव भावे च राज्ञा यश् चैव सर्वदा % 4.4.40 % After 40, D8 इन्स्.: 04*0118_01 समं यानं समं भोज्यं नात्युच्चैर् बहुधा haset % 4.4.43 % After 43, Dn D4.11.12 ins.: 04*0119_01 एवं संयम्य चित्तानि यत्नतः पाण्डुनन्दनाः % For 10-43, S subst.: 04*0120_001 यत्रोपविष्टः संकल्पं नोपहन्याद् बलीयसः 04*0120_002 तदासनं राजकुले ईप्सेत मनुजो वसन् 04*0120_003 (11ab) यथैनम् अत्र चासीनं शङ्केरन् दुष्टचारिणः 04*0120_004 (11cd) न तत्रोपविशेज् जातु यो राजवसतिं वसेत् 04*0120_005 स्वभूमौ कामम् आसीत तिष्ठेद् वा राजसंनिधौ 04*0120_006 न त्व् एवासनम् अन्यस्य प्रार्थयेत कदा चन 04*0120_007 परासनगतं ह्य् एनं परस्य परिचारकाः 04*0120_008 परिषद्य् अपकर्षेयुः परिहास्येत शत्रुभिः 04*0120_009 (22ef) नित्यं विप्रतिषिद्धं तु पुरस्ताद् आसनं मतम् 04*0120_010 अर्थार्थं हि यदा भृत्यो राजानम् उपतिष्ठति 04*0120_011 (22ab) दक्षिणं वाथ वामं वा बाहुम् आश्रित्य पण्डितः 04*0120_012 तिष्ठेद् विनीतवद् राजन् न पुरस्तान् न पृष्ठतः 04*0120_013 (22cd) रक्षिणाम् आत्तशस्त्राणां पश्चात् स्थानं विधीयते 04*0120_014 मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः 04*0120_015 संग्रहार्थं मनुष्याणां नित्यम् आभाषिता भवेत् 04*0120_016 पूज्यमानो ऽपि यो राज्ञा नरो न प्रतिपूजयेत् 04*0120_017 नैनम् आराधयिष्यन्ति शास्ता शिष्यान् इवालसान् 04*0120_018 (10ab) नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा 04*0120_019 (10cd) आरोहेत् सान्त्वितो ऽस्मीति यो राजवसतिं वसेत् 04*0120_020 (40ab) यो वै गृहेभ्यः प्रवसन् क्रियमाणम् अनुस्मरेत् 04*0120_021 उत्थाने नित्यसंकल्पो निस्तन्द्री संयतात्मवान् 04*0120_022 परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् 04*0120_023 (40cd) दुःखेन सुखम् अन्विच्छेद् यो राजवसतिं वसेत् 04*0120_024 (38ab) अन्येषु प्रेष्यमाणेषु पुरस्ताद् धीर उत्पतेत् 04*0120_025 (38cd) करिष्याम्य् अहम् इत्य् एव यः स राजसु सिध्यति 04*0120_026 (39ab) उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा 04*0120_027 (39cd) आदिष्टो न विकल्पेत यः स राजसु सिध्यति 04*0120_028 नैवं प्राप्तो ऽवमन्येत सदा मर्त्यो विशारदः 04*0120_029 (37cd) ऋजुर् मृदुः सत्यवादी यः स राजसु सिध्यति 04*0120_030 (31ab) नैव लाभाद् धर्षम् इयान् न व्यथेच् च विमानितः 04*0120_031 (31cd) समः पूर्णतुलेव स्याद् यो राजवसतीं वसेत् 04*0120_032 (37ab) अल्पेच्छो मतिमाञ् श्रीमाञ् छायेवानपगः सदा 04*0120_033 दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् 04*0120_034 इतिहासपुराणज्ञः कुशलः सत्कथासु च 04*0120_035 वदान्यः सत्यवाक् चापि स राजवसतिं वसेत् 04*0120_036 (24ab) न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् 04*0120_037 (24cd) यं चासूयन्ति राजानः पुरुषं न वदेच् च तम् 04*0120_038 (42ab) नैषां कर्मसु संयुक्तो धनं किं चिद् अपि स्पृशेत् 04*0120_039 (42cd) प्राप्नुयाद् आददानो हि बन्धं वा वधम् एव वा 04*0120_040 तुल्योपस्थितयोः पश्यन् मम चान्यस्य चोभयोः 04*0120_041 अन्यं पुष्णाति मद्धीनम् इति धीरो न मुह्यति 04*0120_042 श्रेयांसं हि परित्यज्य वैद्यं कर्मणि कर्मणि 04*0120_043 पापीयांसं प्रकुर्वीरञ् शीलम् एषां तथाविधम् 04*0120_044 (14ab) नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथं चन 04*0120_045 रक्षिणश् च न सेवेत यो राजवसतिं वसेत् 04*0120_046 यदा ह्य् अभिसमीक्षेत प्रेष्यस्त्रीभिः समागतम् 04*0120_047 बुद्धिं परिभवेत् तस्य राजा शङ्केत वा पुनः 04*0120_048 शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः 04*0120_049 जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः 04*0120_050 (29ab) हर्षवस्तुषु चाप्य् अत्र वर्तमानेषु केषु चित् 04*0120_051 (29cd) नातिगाढं प्रहृष्टः स्यात् तान्य् एवास्यानुपूजयेत् 04*0120_052 हर्षाद् धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् 04*0120_053 तद् अस्यान्तःपुरे वृत्तम् ईक्षां कुर्वीत भूमिपः 04*0120_054 अन्तःपुरगतं ह्य् एनं स्त्रियः क्लीबाश् च सर्वशः 04*0120_055 वर्तमानं यथावच् च कुत्सयेयुर् असंशयम् 04*0120_056 तस्माद् गम्भीरम् आत्मानं कृत्वा हर्षं नियम्य च 04*0120_057 नित्यम् अन्तःपुरे राज्ञो न वृत्तिं कीर्तयेद् बहिः 04*0120_058 यथा हि सुमहान् मन्त्रो भिद्यमानो हरेत् सुखम् 04*0120_059 एवम् अन्तःपुरे वृत्तं श्रूयमाणं बहिर् भवेत् 04*0120_060 या तु वृत्तिर् अबाह्यानां बाह्यानाम् अपि केवलम् 04*0120_061 उभयेषां समस्तानां शृणु राजोपजीविनाम् 04*0120_062 न स्त्रियो जातु मन्येत बाह्यो वाभ्यन्तरो ऽपि वा 04*0120_063 अनुजीविनां नरेन्द्रस् तु सृजेद् धि सुमहद् भयम् 04*0120_064 मत्वास्य प्रियम् आत्मानं राजरत्नानि राजवत् 04*0120_065 अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः 04*0120_066 अराजानं हि रत्नानि राजकान्तानि राजवत् 04*0120_067 भुञ्जानं न नरं राजा तितिक्षेतानुजीविनम् 04*0120_068 तस्माद् अव्यक्तभोगेन भोक्तव्यं भूतिम् इच्छता 04*0120_069 तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् 04*0120_070 न चापत्येन संप्रीतिं राज्ञः कुर्वीत केन चित् 04*0120_071 अधिक्षिप्तम् अनर्थं च द्वेष्यं च परिवर्जयेत् 04*0120_072 एतां हि सेवमानस्य नरसीमां चतुर्विधाम् 04*0120_073 द्विधा विच्छिद्यते मूलं राजमूलोपजीविनः 04*0120_074 एतैस् तु विपरीताया नरसीमा नराधमैः 04*0120_075 तया कुर्वीत संसर्गं न विरोधं कथं चन 04*0120_076 बन्धुभिश् च नरेन्द्रस्य बलवद्भिश् च मानवैः 04*0120_077 साधु मन्येत संसर्गं न विरोधं कथं चन 04*0120_078 ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः 04*0120_079 प्रथमं छिद्यते निद्रा द्वितीयं जायते भयम् 04*0120_080 उद्धृतानां च यो वेषः कुहकानां च यो भवेत् 04*0120_081 राजवेषं च विस्पष्टं तान् सर्वान् परिवर्जयेत् 04*0120_082 इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः 04*0120_083 अपुंभिश् चैव पुंभिश् च स्त्रीभिः स्त्रीदर्शिभिर् नरैः 04*0120_084 शक्ये सति न संभाषां जातु कुर्वीत कर्हि चित् 04*0120_085 प्रतिसंभाषमाणो हि त्रिभिर् एतैर् अचेतनः 04*0120_086 श्येनः पेशीम् इवादत्ते पुरुषो भूतिम् आत्मनः 04*0120_087 ये च राज्ञा च सत्कारं लभेरन् कारणाद् इव 04*0120_088 तैश् च सामन्तदूतैश् च पूज्यमानो मुनिर् भवेत् 04*0120_089 न चाप्य् अचरितां भूमिम् असंदिष्टो महीपतेः 04*0120_090 उपसेवेत मेधावी यो राजवसतिं वसेत् 04*0120_091 (23ab) न च संदर्शने राज्ञः प्रबन्धम् अपि संजपेत् 04*0120_092 (23cd) अपि चैतद् दरिद्राणां व्यलीकस्थानम् उत्तमम् 04*0120_093 अर्थकामा च या नारी राजानं स्याद् उपस्थिता 04*0120_094 अनुजीवी तथायुक्तां निध्यायन् दूयते च सः 04*0120_095 तस्मान् नारीं न निध्यायेत् तथायुक्तां विचक्षणः 04*0120_096 (28cd) तथा क्षुतं च वातं च निष्ठीवं चाचरेच् छनैः 04*0120_097 न नर्मसु हसेज् जातु मूढवृत्तिर् हि सा स्मृता 04*0120_098 (30cd) स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् 04*0120_099 (28ab) न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् 04*0120_100 न च तिर्यग् अवेक्षेत चक्षुर्भ्यां सम्यग् आचरेत् 04*0120_101 भ्रुकुटीं न च कुर्वीत न चाङ्गुष्ठैर् लिखेन् महीम् 04*0120_102 न च गाढं विजृम्भेत जातु राज्ञः समीपतः 04*0120_103 न प्रशंसेन् न चासूयेत् प्रियेषु च हितेषु च 04*0120_104 श्रूयमाणेषु वा तत्र दूष्यमाणेषु वा पुनः 04*0120_105 अथ संदृश्यमानेषु प्रियेषु च हितेषु च 04*0120_106 श्रूयमाणेषु वाक्येषु वर्णयेद् अमृतं यथा 04*0120_107 न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् 04*0120_108 पुत्रो वा यदि वा भ्राता यद्य् अप्य् आत्मसमो भवेत् 04*0120_109 अप्रमत्तो हि राजानं रञ्जयेच् छीलसंपदा 04*0120_110 उत्थानेन तु मेधावी शौचेन विविधेन च 04*0120_111 स्नानं हि वस्त्रशुद्धिश् च शारीरं शौचम् उच्यते 04*0120_112 असक्तिः प्रकृतार्थेषु द्वितीयं शौचम् उच्यते 04*0120_113 राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर् नृपः 04*0120_114 य एतैः स्तूयते शब्दैः कस् तं नार्चितुम् अर्हति 04*0120_115 तस्माद् भक्तो हि युक्तः सन् सत्यवादी जितेन्द्रियः 04*0120_116 मेधावी धृतिमान् प्राज्ञः संश्रयेत महीपतिम् 04*0120_117 कृतज्ञं प्राज्ञम् अक्षुद्रं दृढभक्तिं जितेन्द्रियम् 04*0120_118 वर्धमानं स्थितं स्थाने संश्रयेत महीपतिम् 04*0120_119 एष वः समुदाचारः समुद्दिष्टो यथाविधि 04*0120_120 यथार्थान् संप्रपत्स्यन्ते पार्थ राजोपजीविनः % After line 73, M4 ins.: 04*0121_01 अर्थाः सिध्यन्ति कौरव्य न चार्थाः प्रतियान्ति ca % After line 81, G M4 ins.: 04*0122_01 राजवेषं हि विस्पष्टं सेव्यमानो na vadhyate % 4.4.44 % After 44, % S ins.: 04*0123=00 वैशंपायनः 04*0123_01 तं तथेत्य् अब्रुवन् पार्थाः पितृकल्पं यशस्विनम् 04*0123_02 प्रहृष्टाश् चाभिवाद्यैनम् उपातिष्ठन् परंतपाः 04*0123_03 तेषां प्रतिष्ठमानानां मन्त्रांश् च ब्राह्मणो ऽजपत् 04*0123_04 भवाय राष्ट्रलाभाय पराय विजयाय ca % Thereafter T2 G M1.3-5 ins. a colophon (adhy. no.: % T2 4; G M1.3-5 5); on the other hand, T1 M2 (om. % lines 1, 4-5) cont.: 04*0124_01 tato ऽब्रवीद् असौ विप्रो वाचम् आशीः प्रयुज्य च 04*0124_02 स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च 04*0124_03 स्वस्ति वो ऽस्तु शिवः पन्था द्रक्ष्यामि पुनर् आगतान् 04*0124_04 इत्य् उक्ता हृष्टमनसो गुरुणा तेन धीमता 04*0124_05 युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः % 4.4.48 % For 48, S (T2 om.) subst.: 04*0125_01 तेषां प्रतिष्ठमानानां धौम्यो मन्त्रांस् तथाजपत् 04*0125_02 सर्वविघ्नप्रशमनान् अर्थसिद्धिकरांस् तथा 04*0125_03 ततः पावकम् उज्ज्वाल्य मन्त्रहव्यपुरस्कृतम् % 4.4.49 % After 49ab, S (except T2) ins.: 04*0126_01 अभिवाद्य ततः सर्वे प्राद्रवन् सह कृष्णया % After 49, N (D9 missing for lines % 1-3) ins.: 04*0127_01 गतेषु तेषु वीरेषु धौम्यो ऽपि जपतां वरः 04*0127_02 अग्निहोत्राण्य् उपादाय पाञ्चालान् अभ्यगच्छत 04*0127_03 इन्द्रसेनादयश् चैव यथोक्ताः प्राप्य यादवान् 04*0127_04 रथान् अश्वांश् च रक्षन्तः सुखम् ऊषुः सुसंवृताः % D3 (corrupt) cont.: 04*0128_01 tena vyapur yadudare मुदिताः परिवारिताः 04*0128_02 इति युधिष्ठिरशासनम् अक्ष्यते 04*0128_03 नतिपरा रथसूतससादिनः 04*0128_04 द्रुततरं समुपेत्य तदा सुत 04*0128_05 प्रतिदिनं व्यदधुर् हृदि मङ्गलम् % On the other hand, S (except T2) ins. after 49: 04*0129_01 प्राद्रवन् सह धौम्येन बद्धशस्त्रा वनाद् vanam % 4.5.2 % B2 ins. after 2ab: D6, after 2: 04*0130_01 सिंहान् व्याघ्रान् वराहांश् च मारयन्ति च सर्वशः % N ins. after 2ab (B2, after 130*): 04*0131_01 निवृत्तवनवासा वै स्वराष्ट्रं प्रेप्सवस् तदा % On the other hand, S ins. after 2ab: 04*0132_01 ततः प्रत्यक् प्रयातास् ते संक्रामन्तो वनाद् vanam % After 2, D6 ins. 130*; while S ins.: 04*0133_01 पल्वलेषु च रम्येषु नदीनां संगमेषु च 04*0133_02 द्रुमान् नानाविधाकारान् नानाविधलताकुलान् 04*0133_03 कुसुमाढ्यान् मनःकान्ताञ् शुभगन्धमनोरमान् % T1 cont.: 04*0134_01 चम्पकान् बकुलांश् चैव पुंनागान् केतकीस् तथा 04*0134_02 पारिभद्रान् करञ्जांश् च अन्यांश् च विविधान् द्रुमान् % T1 cont.: G M ins. after 133*: 04*0135_01 पार्था निरीक्षमाणाश् च तान् द्रुमान् पुष्पमालिनः 04*0135_02 जिघ्रन्तः पुष्पगन्धांश् च सुसुगन्धान् मनोरमान् % 4.5.3 % After % 3ab, S ins.: 04*0136_01 उषित्वा द्वादश समा वने परपुरंजयाः % 4.5.4 % After 4, N ins.: 04*0137_01 dhanvino baddhanistriMzA vivarNAH zmazrudhAriNaH % B1.3 D5 cont.: 04*0138_01 gavADhyam arthasaMpannaM hRSTapuSTajanAvRtam % On the other hand, S ins. after 4: 04*0139_01 tatra धौम्यं महात्मानं पाण्डवेया व्यसर्जयन् 04*0139_02 अग्निहोत्रं paricaran so 'buddho 'vasad Azrame % T1 cont.: 04*0140_01 tatas तेषु प्रयातेषु पाण्डवेषु महात्मसु 04*0140_02 इन्द्रसेनमुखाश् चैव यथोक्तं प्राप्य निर्वृताः 04*0140_03 रथान् अश्वांश् च रक्षन्तः सुखम् ऊषुः सुसंवृताः % 4.5.5 % After 5, S ins.: 04*0141_01 वृक्षांश् चोपवनोपेतान् ग्रामाणां नगरस्य च % 4.5.6 % After 6, D6 इन्स्.: 04*0142_01 तच् छ्रुत्वा वचनं तस्याः प्राह राजा युधिष्ठिरः % while S (M om. line 1) ins.: 04*0143=00 युधिष्ठिरः 04*0143_01 इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन 04*0143_02 बाहुभ्यां परिगृह्यैनां मुहूर्तं नकुल व्रज 04*0143_03 नेतो दूरे विराटस्य नगरं भरतर्षभ 04*0143_04 राजधान्यां निवत्स्यामः सुमुक्तम् इव नो वनम् 04*0143=04 नकुलः 04*0143_05 पूर्वाह्णे मृगयां गत्वा वने विद्धा महामृगाः 04*0143_06 अटवी च मया दूरं सृता मृगवधेप्सुना 04*0143_07 विषमा ह्य् अतिदुर्गा च वेगवत् परिधावता 04*0143_08 सो ऽहं घर्माभितप्तो वै नैनाम् आदातुम् उत्सहे 04*0143=08 युधिष्ठिरः 04*0143_09 सहदेव त्वम् आदाय मुहूर्तं द्रौपदीं नय 04*0143_10 राजधान्यां निवत्स्यामः सुमुक्तम् इव नो वनम् 04*0143=10 सहदेवः 04*0143_11 अहम् अप्य् अस्मि तृषितः क्षुधयाभिप्रपीडितः 04*0143_12 श्रान्तो घर्माभितप्तो वै नैनाम् आदातुम् utsahe % 4.5.7 % For 7ab, S subst: 04*0144_01 ehi वीर विशालाक्ष वीरसिंह इवार्जुन 04*0144_02 इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् 04*0144_03 परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं vraja % 4.5.8 % After vaisam., S ins.: 04*0145_01 guror vacanam AjJAya saMprahRSTo dhanaMjayaH % After % 8ab, S ins.: 04*0146_01 प्रवव्राज महाबाहुर् अर्जुनः प्रियदर्शनः 04*0146_02 जटिलो वल्कलधरः शरतूणधनुर्धरः 04*0146_03 स्कन्धे कृत्वा वरारोहां बालाम् आयतलोचनाम् % 4.5.9 % For 9cd, S subst.: 04*0147_01 इमानि पुरुषव्याघ्र आयुधानि परंतप 04*0147_02 कस्मिन् न्यासयितव्यानि गुप्तिश् चैषां कथं bhavet % 4.5.10 % After 10, B Dn % D5.6.10-12 S ins.: 04*0148_01 गाण्डीवं च महद् गाढं लोके च विदितं नृणाम् 04*0148_02 तच् चेद् आयुधम् आदाय गच्छामो नगरं वयम् 04*0148_03 क्षिप्रम् अस्मान् विजानीयुर् मनुष्या नात्र संशयः % After line 1, S ins.: 04*0149_01 कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष % D5 marg. cont.: 04*0150_01 आशंकां च करिष्यामो जनस्यास्य न संशयः % 4.5.11 % After 11, S (M1.2 om. lines 1 % and 2) ins.: 04*0151_01 तस्माच् छस्त्राणि सर्वाणि प्रच्छाद्यान्यत्र यत्र वा 04*0151_02 प्रविशेम पुरं श्रेष्ठं तथा सम्यक् कृतं भवेत् 04*0151=02 वैशंपायनः 04*0151_03 अजातशत्रोर् वचनं श्रुत्वा चैव महायशाः 04*0151_04 उवाच धर्मपुत्रं तम् अर्जुनः परवीरहा % 4.5.13 % After 13ab, N ins.: 04*0152_01 yo ऽस्मान् निदधतो द्रष्टा भवेच् छस्त्राणि पार्थिव % S transp. 13ab and 13cd, and then after 13ab ins.: 04*0153_01 धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् 04*0153_02 उद्बन्धनम् इव कृत्वा च धनुर् ज्यापाशसंवृतम् % M cont.: T G ins. after 14: 04*0154_01 एवं परिहरिष्यन्ति मनुष्या वनचारिणः % T G cont.: M ins. after 14: 04*0155_01 अत्रैवं नावबुध्यन्ते मनुष्याः के चिद् आयुधम् % After 13, T2 इन्स्.: 04*0156_01 विपुलाकीर्णशाखा च वायसैर् उपसेविता 04*0156_02 स्नेहानुबद्धां पश्यामि दुरारोहाम् इमां शमीम् % T2 cont.: N ins. after 13: 04*0157_01 समीपे च श्मशानस्य गहनस्य विशेषतः % 4.5.15 % After % 15, S ins.: 04*0158_01 तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः 04*0158_02 आयुधानि कलापांश् च निस्त्रिंशांश् चातुलप्रभान् % T1 G (G1 om. line 3) cont.: 04*0159_01 tato युधिष्ठिरो राजा सहदेवम् उवाच ह 04*0159_02 आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः 04*0159_03 इति संदिश्य तं पार्थः पुनर् एव धनंजयम् 04*0159_04 अब्रवीद् आयुधानीह निधातुं भरतर्षभ % 4.5.16 % After 16a, S ins.: 04*0160_01 पिशाचोरगराक्षसान् 04*0160_02 निवातकवचांश् चापि पौलोमांश् च परंतपः 04*0160_03 कालकेयांश् च दुर्धर्षान् % 4.5.18 % S ins. after 18ab (M3, om. % lines 1 and 2, after 17): 04*0161_01 जृम्भिते च धनुष्यस्त्रं न्यासार्थं नृपसत्तमः 04*0161_02 धर्मपुत्रो महातेजाः सर्वलोकवशीकरम् 04*0161_03 भुजंगभोगसदृशं मणिकाञ्चनभूषितम् 04*0161_04 वित्रासनं दानवानां राक्षसानां च नित्यशः % 4.5.21 % After 21ab, S (M5 om. line 3) ins.: 04*0162_01 yena क्रोधवशाञ् जघ्ने पर्वते गन्धमादने 04*0162_02 दिव्यं सौगन्धिकं पुष्पं येनाजैषीत् स पाण्डवः 04*0162_03 त्रिगर्तान् येन संग्रामे जित्वा त्रैगर्तम् आनयत् 04*0162_04 इन्द्रायुधसमस्पर्शं वज्रहाटकभूषितम् % After 21, S ins.: 04*0163_01 नकुलं पुनर् आहूय धर्मराजो युधिष्ठिरः 04*0163_02 उवाच येन संग्रामे सर्वशत्रूञ् जिघांससि 04*0163_03 सुराष्ट्राञ् जितवान् येन शार्ङ्गगाण्डीवसंनिभम् 04*0163_04 सुवर्णविकृतं सारम् इन्द्रायुधनिभं वरम् 04*0163_05 तवानुरूपं सुदृढं चापम् एतद् अलंकृतम् 04*0163_06 तत् स्रंसयित्वा ज्यापाशं निधातुं धनुर् आहर 04*0163_07 सहदेवं च संप्रेक्ष्य पुनर् धर्मसुतो ऽब्रवीत् 04*0163_08 कलिङ्गान् दाक्षिणात्यांश् च मागधांश् चारिमर्दन 04*0163_09 येनैव शत्रून् समरे अधाक्षीर् अरिमर्दन 04*0163_10 तत् स्रंसयित्वा ज्यापाशं निधातुं dhanur Ahara % M1 cont.: M2 ins. after line 6 of the same % passage (cf. 22ab): 04*0164_01 ajayad दक्षिणाम् आशां धनुषा येन पाण्डवः % M2 ins. % after 164*: M3, after 22ab: 04*0165_01 tad असज्यं धनुश् चक्रे नकुलो धनुर् आत्मनः 04*0165_02 कलिङ्गान् दाक्षिणात्यांश् च येनाजयद् अरिंदमः % 4.5.22 % After 22ab, % N ins.: 04*0166_01 माद्रीपुत्रो महाबाहुस् ताम्रास्यो मितभाषिता % After 22, N ins.: 04*0167_01 kule नास्ति समो रूपे यस्येति नकुलः स्मृतः % D4 reads rupena yasasa sriya for the posterior half, % and cont.: 04*0168_01 tena तस्याभवन् नाम नकुलेति धनंजय % 4.5.23 % After % 23ab, M1 ins. line 10 (with v.l. dhanur aharat) of 163*; % while M2.3 ins.: 04*0169_01 यस्माल् लघुतरो नास्ति किं चिद् योद्धासि चर्मणि % 4.5.24 % After 24, Dn D9.11.12 ins.: 04*0170=00 वैशंपायन उवाच 04*0170_01 अथान्वशात् स नकुलं कुन्तीपुत्रो युधिष्ठिरः 04*0170_02 आरुह्येमां शमीं वीर धनूंष्य् एतानि निक्षिप % 4.5.25 % After 25ab, D6 इन्स्.: 04*0171_01 गाण्डीवं चापरं तत्र चतुर्भिर् निदधे सह % 4.5.28 % After 28ab, K2 % D4.5 इन्स्.: 04*0172_01 यया जाता स्म वृद्धा स्म इति वै व्याहरन्ति ते % After 28, D4 इन्स्.: 04*0173_01 तस्माद् वृक्षाद् अपाक्रम्य व्याहरन्तस् ततस् ततः % 4.5.31 % After 31, D3 इन्स्.: 04*0174_01 रामाभिरामसुरपादपतुल्यगन्धैः 04*0174_02 पुष्पैर् अलंकृतधरं सुनिविष्टवप्रम् 04*0174_03 प्राकारतोरणगृहैर् इव मन्दराद्रि 04*0174_04 * * * कूटम् अथ ते ददृशुः पुरं[hi] tat % For 25-31, S subst.: 04*0175_01 (29) { आगोपालाविपालेभ्यः कर्षकेभ्यः परंतपाः 04*0175_02 { आजग्मुर् नगराभ्याशं श्रावयन्तः पुनः पुनः 04*0175_03 (28ab) अशीतिशतवर्षेयं मातास्माकम् इहेति च 04*0175_04 बहुकालपरीणामान् मृत्योस् तु वशम् एयुषी 04*0175_05 (28c) न चाग्निसंस्कारम् इयं प्रापिता कुलधर्मतः 04*0175_06 यः समासाद्यते कश् चित् तस्मिन् देशे यदृच्छया 04*0175_07 (28c) तम् एवम् ऊचुर् धर्मज्ञाः कुलधर्मो न ईदृशः 04*0175_08 अथाब्रवीद् धर्मराजः सहदेवं परंतपः 04*0175_09 इदं गोमृगम् अभ्याशे गतसत्त्वम् अचेतनम् 04*0175_10 एतद् उत्कृत्य वै वीर धनूंषि परिवेष्टय 04*0175_11 एवम् उक्तो महाबाहुः सहदेवो यथोक्तवत् 04*0175_12 (25ab) शमीम् आरुह्य त्वरितो धनूंषि परिवेष्टयत् 04*0175_13 शीतवातातपभयाद् वर्षत्राणाय दुर्जयः 04*0175_14 तानि वीरो यदाजानान् निराबाधानि सर्वशः 04*0175_15 पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतकारिणः 04*0175_16 अथापरम् अदूरस्थम् उञ्छवृत्तिकलेवरम् 04*0175_17 प्रायोपवेशनाच् छुष्कं स्नायुचर्मास्थिसंवृतम् 04*0175_18 तच् चानीय धनुर् मध्ये विनिबध्य च पाण्डवाः 04*0175_19 उपायकुशलाः सर्वे प्रहसन्तः समब्रुवन् 04*0175_20 (27f) अस्य गन्धस्य दौर्गन्ध्यान् मनुष्या वनचारिणः 04*0175_21 (27च्दे) दूरात् परिहरिष्यन्ति सशवेयं शमी इति 04*0175_22 अथाब्रवीन् महाराजो धर्मात्मा स युधिष्ठिरः 04*0175_23 रज्जुभिः सुदृढं प्राज्ञ विनिबध्नीहि पाण्डव 04*0175_24 (25cd) यानि चात्र विशालानि रूढमूलानि मन्यसे 04*0175_25 तेषाम् उपरि बध्नीहि इदं विप्रकलेवरम् 04*0175_26 विश्रावयन्तस् ते हृष्टा दिशः सर्वा व्यनादयन् 04*0175_27 स्वर्गतेयम् इहास्माकं जननी शोकविह्वला 04*0175_28 वने विचरमाणानां लुब्धानां वनचारिणाम् 04*0175_29 (28cd) कुलधर्मो ऽयम् अस्माकं पूर्वैर् आचरितः पुरा 04*0175_30 एवं ते सुकृतं कृत्वा समन्ताद् अवघुष्य च 04*0175_31 भीमसेनो ऽर्जुनश् चैव माद्रीपुत्राव् उभाव् अपि 04*0175_32 युधिष्ठिरश् च कृष्णा च राजपुत्री सुमध्यमा 04*0175_33 (31ab) ततो यथासमाज्ञप्तं नगरं प्राविशंस् तदा 04*0175_34 मत्स्यराज्ञो विराटस्य समीपे वस्तुम् अञ्जसा 04*0175_35 (31cd) अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् 04*0175_36 (30cd) अथ छन्नानि नामानि चकारैषां युधिष्ठिरः 04*0175_37 (30ab) जयो जयेशो विजयो जयत्सेनो जयद्बलः 04*0175_38 आपत्सु नामभिस् त्व् एतैः समाह्वामः parasparam % After % line 25, M5 ins.: 04*0176_01 तथा तत् सर्वम् अकरोत् सहदेवो यथोक्तवान् % 4.6.4 % After 4ab, N ins.: 04*0177_01 समागतं पूर्णशशिप्रभाननं 04*0177_02 महानुभावं नचिरेण दृष्टवान् % 4.6.7 % After 7, D7.9 इन्स्.: 04*0178_01 विद्धि प्रभो मत्स्यपते कुलोत्तमं 04*0178_02 सेवार्थिनं सेवकमानवर्धनम् % 4.6.8 % After 8, N (except K1 % D1) ins.: 04*0179_01 तं राजसिंहं प्रतिगृह्य राजा 04*0179_02 प्रीतात्मना चैवम् इदं बभाषे % 4.6.15 % For 2-15, S subst.: 04*0180_001 अनन्ततेजोज्वलितं यथानलं 04*0180_002 (2d) दुरासदं तीक्ष्णविषं यथोरगम् 04*0180_003 सभागतं प्राञ्जलिभिर् जनैर् वृतं 04*0180_004 विचित्रनानायुधशस्त्रपाणिभिः 04*0180_005 उपायनौघैः प्रविशद्भिर् आचितं 04*0180_006 द्विजैश् च शीक्षाक्षरमन्त्रधारिभिः 04*0180_007 गजैर् उदीर्णं तुरगैश् च संकुलं 04*0180_008 मृगद्विजैः कुब्जगणैश् च संवृतम् 04*0180_009 सितोच् छ्रितोष्णीषनिरुद्धमूर्धजं 04*0180_010 विचित्रवैडूर्यविकारकुण्डलम् 04*0180_011 विराटम् आराच् च युधिष्ठिरस् तदा 04*0180_012 बृहस्पतिः शक्रम् इव त्रिविष्टपे 04*0180_013 (4a) तम् आव्रजन्तं प्रसमीक्ष्य पाण्डवं 04*0180_014 (4b) विराटराजो मुदितेन चक्षुषा 04*0180_015 (4e) पप्रच्छ चैनं स नराधिपो मुहुर् 04*0180_016 (4c) द्विजांश् च ये चास्य सभासदस् तदा 04*0180_017 (4e) को वा विजानाति पुरास्य दर्शनं 04*0180_018 (4f) युवा सभां यो ऽयम् उपैति मामिकाम् 04*0180_019 (3a) रूपेण सारेण विदारयन् महीं 04*0180_020 (3b) श्रिया ह्य् अयं वैश्रवणो द्विजो यथा 04*0180_021 मृगेन्द्रराड् वारणयूथपोपमः 04*0180_022 प्रभात्य् अयं काञ्चनपर्वतो यथा 04*0180_023 विरोचते पावकसूर्यसंनिभः 04*0180_024 सचन्द्रनक्षत्र इवांशुमान् ग्रहः 04*0180_025 (5c) न दृश्यते ऽस्यानुचरो न कुञ्जरो 04*0180_026 न चोष्णरश्म्य् आवरणं समुच्छ्रितम् 04*0180_027 (5e) न कुण्डले नाङ्गदमस्य न स्रजो 04*0180_028 विचित्रिताङ्गश् च रथश् चतुर्युजः 04*0180_029 (5ab) क्षात्रं च रूपं हि बिभर्त्य् अयं भृशं 04*0180_030 गजेन्द्रशार्दूलमहर्षभोपमः 04*0180_031 अभ्यागतो ऽस्मान् अनलंकृतो ऽपि सन् 04*0180_032 विरोचते भानुर् इवाचिरोदितः 04*0180_033 विभात्य् अयं क्षत्रिय एव सर्वथा 04*0180_034 विराट इत्य् एवम् उवाच तं प्रति 04*0180_035 ससागरान्ताम् अयम् अद्य मेदिनीं 04*0180_036 प्रशासितुं चार्हति वासवोपमः 04*0180_037 नाक्षत्रियो नूनम् अयं भविष्यति 04*0180_038 (6b) मूर्धाभिषिक्तः प्रतिभाति मां प्रति 04*0180_039 तुल्यं हि रूपं प्रतिदृश्यते ऽस्य 04*0180_040 व्याघ्रस्य सिंहस्य महर्षभस्य 04*0180_041 यद् एष कामं परिमार्गते द्विजस् 04*0180_042 तद् अस्य सर्वं क्रियताम् असंशयम् 04*0180_043 प्रियं च मे दर्शनम् ईदृशे जने 04*0180_044 द्विजेषु मुख्येषु तथातिथिष्व् अपि 04*0180_045 धनेषु रत्नेष्व् अथ गोषु वेश्मसु 04*0180_046 प्रकामतो मे विचरत्व् अवारितः 04*0180_047 एवं ब्रुवाणस् तम् अनन्ततेजसं 04*0180_048 विराजमानं सहसोत्थितो नृपः 04*0180_049 अनेन रूपेण समीपम् आगतं 04*0180_050 त्रिदण्डकुण्ड्यङ्कुशशिक्यधारिणम् 04*0180_051 समुत्थिता सा च सभा सपार्थिवा 04*0180_052 सविप्रराजन्यविशा सशूद्रका 04*0180_053 सभागतं प्रेक्ष्य तपन्तम् अर्चिषा 04*0180_054 विनिःसृत राहुमुखाद् यथा रविम् 04*0180_055 स तेन पूर्वं जयतां भवान् इति 04*0180_056 द्विजातिनोक्तो ऽभिमुखः कृताञ्जलिः 04*0180_057 जयं जयार्हेण समेत्य वर्धितो 04*0180_058 विराटराजो ह्य् अभिवादयच् च तम् 04*0180_059 (8c) तम् अब्रवीत् प्राञ्जलिर् एव पार्थिवो 04*0180_060 (8d) विराटराजो मधुराक्षरं वचः 04*0180_061 प्राप्तः कुतस् त्वं भगवन् किम् इच्छसि 04*0180_062 क्व यास्यसे किं करवाणि ते द्विज 04*0180_063 श्रुतं च शीलं च कुलं च शंस मे 04*0180_064 (9c) गोत्रं तथा नाम च देशम् एव च 04*0180_065 सत्यप्रतिज्ञा हि भवन्ति साधवो 04*0180_066 विशेषतः प्रव्रजिता द्विजातयः 04*0180_067 तवानुरूपं प्रचरामि ते ह्य् अहं 04*0180_068 न चावमन्ता न श्रुताभिभाषिता 04*0180_069 अपूजिता ह्य् अग्निसमा द्विजातयः 04*0180_070 कुलं दहेयुः सविषा इवोरगाः 04*0180_071 सर्वां च भूमिं तव दातुम् उत्सहे 04*0180_072 सदण्डकोशं विसृजामि ते पुरम् 04*0180_073 (9b) कस्यासि राज्ञो विषयाद् इहागतः 04*0180_074 (9d) किं कर्म चात्राचरसि द्विजोत्तम 04*0180_075 एवं ब्रुवाणं तम् उवाच पार्थिवो 04*0180_076 युधिष्ठिरो धर्मम् अवेक्ष्य चासकृत् 04*0180_077 सत्यं वचः को न्व् इह वक्तुम् उत्सहेद् 04*0180_078 यथाप्रतिज्ञं तु शृणुष्व पार्थिव 04*0180_079 श्रुतं च शीलं च कुलं च कर्म च 04*0180_080 शृणुष्व मे जन्म च देशम् एव च 04*0180_081 गुरूपदेशान् नियमाच् च मे व्रतं 04*0180_082 कुलक्षमार्थं pitqbhir नियोजितम् 04*0180_083 द्विजो व्रतेनास्मि न च द्विजः प्रभो 04*0180_084 समुण्डितः प्रव्रजितस् त्रिदण्डभृत् 04*0180_085 इदं शरीरं मम पश्य मानुषं 04*0180_086 समावृतं पञ्चभिर् एव धातुभिः 04*0180_087 ममेह पञ्चेन्द्रियगात्रदर्शिनो 04*0180_088 वदन्ति पञ्चैव pitqn यथाश्रुति 04*0180_089 मनुष्यजातित्वम् अचिन्तयन्न् अहं 04*0180_090 न चास्मि तुल्यः पितृभिः स्वभावतः 04*0180_091 (10d) कङ्को हि नाम्ना विषयं तवागतो 04*0180_092 व्रती द्विजातिः स्वकृतेन कर्मणा 04*0180_093 द्यूतप्रसङ्गाद् अधनो ऽस्मि राजन् 04*0180_094 सत्यप्रतिज्ञा व्रतिनश् चरामहे 04*0180_095 (10a) युधिष्ठिरस्यास्मि सखाभवं पुरा 04*0180_096 गृहप्रवेशी च शरण्यम् एव च 04*0180_097 गृहे च तस्योषितवाहनं सुखं 04*0180_098 राजास्मि तस्य स्वपुरे ऽभवं पुरा 04*0180_099 ममाज्ञया तत्र विचेरुर् अङ्गना 04*0180_100 मम प्रियार्थं दमयन्ति वाजिनः 04*0180_101 मया कृतं तस्य पुरे तु यत् पुरा 04*0180_102 न तत् कदाचित् कृतवाञ् जनो ऽन्यथा 04*0180_103 सो ऽहं पुरा तस्य वयःसमः सखा 04*0180_104 चरामि सर्वां वसुधां सुदुःखितः 04*0180_105 न मे प्रशान्तिं क्व चिद् आश्रयामि वै 04*0180_106 व्रतोपदेशान् नियमेन हारितः 04*0180_107 (10b) वैयाघ्रपद्यो ऽस्मि नरेन्द्र गोत्रतस् 04*0180_108 तद् एव सौख्यं मृगयामहे वयम् 04*0180_109 कृतज्ञभावेन मयानुकीर्तितं 04*0180_110 युधिष्ठिरस्यात्मसमस्य चेष्टितम् 04*0180_111 इमं हि मोक्षाश्रमम् आश्रितस्य मे 04*0180_112 युधिष्ठिरस् तुल्यगुणो भवान् अपि 04*0180_113 न मे ऽद्य माता न पिता न बान्धवा 04*0180_114 न मे स्वरूपं न रतिर् न संततिः 04*0180_115 सुखं च दुःखं च हि तुल्यम् अद्य मे 04*0180_116 प्रियाप्रिये तुल्यगतिर् गतागते 04*0180_117 मुक्तो ऽस्मि कामाच् च धनाच् च सांप्रतं 04*0180_118 त्वद् आश्रयो वस्तुम् इहाभ्युपागतः 04*0180_119 संवत्सरेणेह समाप्यते त्व् इदं 04*0180_120 मम व्रतं दुष्कृतकर्मकारिणः 04*0180_121 ततो भवन्तं परितोष्य कर्मभिः 04*0180_122 पुनर् व्रजिष्यामि कुतूहलं यतः 04*0180_123 (10e) अक्षान् निवप्तुं कुशलो ह्य् अहं सदा 04*0180_124 पराजितः शकुनिरुतानि चिन्तयन् 04*0180_125 मृगद्विजानां च रुतानि चिन्तयन् 04*0180_126 निराश्रयः प्रव्रजितो ऽस्मि भिक्षुकः 04*0180_127 तम् एवम् उक्ते वचने नराधिपः 04*0180_128 कृताञ्जलिः प्रव्रजितं विलोक्य च 04*0180_129 अथाब्रवीद् धृष्टमनाः शुभाक्षरं 04*0180_130 मनोनुगं सर्वसभागतं वचः 04*0180_131 (11a) ददामि ते हन्त वरं यद् ईप्सितं 04*0180_132 (11b) प्रशाधि मत्स्यान् यदि मन्यते भवान् 04*0180_133 (11c) प्रिया हि धूर्ता मम चाक्षकोविदास् 04*0180_134 (11d) त्वं चापि देवो मम राज्यम् अर्हसि 04*0180_135 (14ab) समानयानासनवस्त्रभोजनं 04*0180_136 प्रभूतमाल्याभरणानुलेपनम् 04*0180_137 स सार्वभौमोपम सर्वदार्हसि 04*0180_138 प्रियं हि मन्ये तव नित्यदर्शनम् 04*0180_139 (15a) ये त्वाभिधावेयुर् अनर्थपीडिता 04*0180_140 द्विजातिमुख्या यदि वेतरे जनाः 04*0180_141 (15b) सर्वाणि कार्याण्य् अहम् अर्थितस् त्वया 04*0180_142 (15cd) तेषां करिष्यामि न मे ऽत्र संशयः 04*0180_143 (13a) ममान्तिके यश् च तवाप्रियं चरेत् 04*0180_144 (13b) प्रवासये तं प्रविचिन्त्य मानवम् 04*0180_145 यच् चापि किं चिद् वसु विद्यते मम 04*0180_146 प्रभुर् भवांस् तस्य वशी वसेह च 04*0180=146 युधिष्ठिरः 04*0180_147 (12ab) अतो ऽभिलाषः परमो न विद्यते 04*0180_148 (12c) न मे जितं किं चन धारये धनम् 04*0180_149 न भोजनं किं चन संस्पृशे त्व् इह 04*0180_150 हविष्यभोजी निशि च क्षितीशयः 04*0180_151 व्रतोपदेशात् समयो हि नैष्ठिको 04*0180_152 न क्रोधितव्यं नरदेव कस्य चित् 04*0180_153 एवंप्रतिज्ञस्य ममेह भूपते 04*0180_154 निवासबुद्धिर् भविता तु नान्यथा 04*0180_155 (12d) एवं वरं मात्स्य वृणे प्रवारितः 04*0180_156 कृती भविष्यामि वरेण ते ऽनघ 04*0180=156 वैशंपायनः 04*0180_157 एवं तु राज्ञः प्रथमः समागमो 04*0180_158 बभूव मात्स्यस्य युधिष्ठिरस्य च 04*0180_159 विराटराजस्य हि तेन संगमो 04*0180_160 बभूव विष्णोर् इव वज्रपाणिना 04*0180_161 तम् आसनस्थं प्रियरूपदर्शनं 04*0180_162 निरीक्षमाणो न ततर्प भूमिपः 04*0180_163 सभां च तां प्राज्वलयद् युधिष्ठिरः 04*0180_164 श्रिया यथा शक्र इव त्रिविष्टपम् % 4.7.1 % After 1ab, T G इन्स्.: 04*0181_01 असिं प्रवेके प्रतिमुच्य शाणके % After 1c, T G इन्स्.: 04*0182_01 त्वचं च गोचर्ममयीं सुमर्दितां 04*0182_02 समुक्षितां पानकरागषाडवैः 04*0182_03 कीलासमालम्ब्य करेण चायसं 04*0182_04 सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् % 4.7.2 % After % 2, S ins.: 04*0183_01 सभां हि तां वारणयूथपोपमस् 04*0183_02 तमिस्रहा रात्रिम् इवावभासयन् 04*0183_03 सहस्रनेत्रावरजान्तकोपमस् 04*0183_04 त्रिलोकपालाधिपतिर् यथा हरिः 04*0183_05 तम् आव्रजन्तं गजयूथपोपमं 04*0183_06 निरीक्षमाणो नवसूर्यवर्चसम् 04*0183_07 भयात् समुद्विग्नविषण्णचेतनो 04*0183_08 दिशश् च सर्वाः प्रसमीक्ष्य चासकृत् 04*0183_09 तम् एकवस्त्रं परसैन्यवारणं 04*0183_10 सभाविदूरान् नृपतिर् नृपात्मजम् 04*0183_11 समीक्ष्य वैक्लव्यम् उपेयिवाञ् शनैर् 04*0183_12 जनाश् च भीताः परिसर्पिरे भृशम् % 4.7.3 % For 3, S subst.: 04*0184_01 अथाब्रवीन् मत्स्यपतिः सभागतान् 04*0184_02 भृशातुरोष्णं परिनिःश्वसन्न् इव 04*0184_03 यो ऽयं युवा वारणराजसंनिभः 04*0184_04 सभाम् अभिप्रइति हि मामिकाम् इमाम् % S cont.: 04*0185_01 ko vA विजानाति पुरास्य दर्शनं 04*0185_02 मृगेन्द्रशार्दूलगतेर् हि मामकः 04*0185_03 व्यूढान्तरांसो मृगराड् इवोत्कटो 04*0185_04 य एष दिव्यः पुरुषः प्रकाशते 04*0185_05 राजश्रिया ह्य् एष विभाति राजवद् 04*0185_06 विरोचते रुक्मगिरिप्रभोपमः 04*0185_07 नाक्षत्रियो नूनम् अयं भविष्यति 04*0185_08 सहस्रनेत्रप्रतिमस् तथा ह्य् असौ 04*0185_09 रूपेण यश् चाप्रतिमो ह्य् अयं महान् 04*0185_10 महीम् इमां शक्र इवाभिपालयेत् 04*0185_11 नाभूमिपो ऽयं हि मतिर् ममेति च 04*0185_12 च्युतः समृद्ध्या नभसीव नाहुषः 04*0185=12 वैशंपायनः 04*0185_13 वितर्कमाणस्य च तस्य पाण्डवः 04*0185_14 सभाम् अतिक्रम्य वृकोदरो ऽब्रवीत् 04*0185_15 जयेति राजानम् अभिप्रमोदयन् 04*0185_16 सुखेन सभ्यं च समागतं janam % 4.7.4 % After % 4, N ins.: 04*0186_01 दृष्ट्वैव चैनं तु विचारयाम्य् अहं 04*0186_02 गन्धर्वराजं यदि वा पुरंदरम् 04*0186_03 जानीत को ऽयं मम दर्शने स्थितो 04*0186_04 यदीप्सितं तल् लभतां च माचिरम् 04*0186_05 विराटवाक्येन तु तेन चोदिता 04*0186_06 नरा विराटस्य सुशीघ्रगामिनः 04*0186_07 उपेत्य कौन्तेयम् अथाब्रुवंस् तदा 04*0186_08 यथा स राजावदताच्युतानुजम् % 4.7.5 % For 5cd, S subst.: 04*0187_01 त्वां जीवितुं शत्रुदमागतो ऽस्म्य् अहं 04*0187_02 त्वम् एव लोके परमो हि संश्रयः % 4.7.7 % For 7a, S subst.: 04*0188_01 narendra शूद्रो ऽस्मि चतुर्थवर्णभाग् 04*0188_02 गुरूपदेशात् परिचारकर्मकृत् % For 7b, % S subst.: 04*0189_01 जानामि सूपांश् च रसांश् च संस्कृतान् 04*0189_02 मांसान्य् अपूपांश् च पचामि शोभनान् % S cont.: 04*0190_01 रागप्रकारांश् च बहून् फलाश्रयान् 04*0190_02 महानसे मे न समो ऽस्ति सूपकृत् 04*0190=02 वैशंपायनः 04*0190_03 तम् अब्रवीन् मत्स्यपतिः प्रहृष्टवत् 04*0190_04 प्रियं प्रगल्भं मधुरं विनीतवत् % Then follows 6ab, after which S cont.: 04*0191_01 हुताशनाशीविषतुल्यतेजसो 04*0191_02 न कर्म ते योग्यम् इदं महानसे 04*0191_03 न सूपकारी भवितुं त्वम् अर्हसि 04*0191_04 सुपर्णगन्धर्वमहोरगोपमः 04*0191_05 अनीककर्णाग्रधरो ध्वजी रथी 04*0191_06 भवाद्य मे वारणवाहिनीपतिः 04*0191_07 न नीचकर्मा भवितुं त्वम् अर्हसि 04*0191_08 प्रशासितुं भूमिम् इमां त्वम् अर्हसि 04*0191=08 भीमः 04*0191_09 चतुर्थवर्णो ऽस्म्य् अहम् इत्य् उवाच तं 04*0191_10 न वै वृणे त्वाम् अहम् ईदृशं पदम् 04*0191_11 जात्यास्मि शूद्रो वललेति नाम्ना 04*0191_12 जिजीविषुस् त्वद्विषयं समागतः 04*0191_13 युधिष्ठिरस्यास्मि महानसे पुरा 04*0191_14 बभूव सर्वप्रभुर् अन्नपानदः 04*0191_15 अथापि माम् उत्सृजसे महीपते 04*0191_16 व्रजाम्य् अहं यावद् इतो यथागतम् 04*0191_17 त्वम् अन्नसंस्कारविधौ प्रशाधि मां 04*0191_18 भवामि ते ऽहं नरदेव सूपकृत् % 4.7.8 % After 8, % S ins.: 04*0192_01 na नीचकर्मा तव मादृशः प्रभो 04*0192_02 बलस्य नेता त्व् अबलो भवेद् इति 04*0192_03 स्वकर्मतुष्टाश् च वयं नराधिप 04*0192_04 प्रशाधि मां सूदपते यद् ईच्छसि 04*0192_05 ये सन्ति मल्ला बलवीर्यसंमतास् 04*0192_06 तान् एव योत्स्यामि तवाभिहर्षयन् 04*0192=06 वैशंपायनः 04*0192_07 तम् एवम् उक्ते वचने नराधिपः 04*0192_08 प्रत्यब्रवीन् मत्स्यपतिः प्रहृष्टवत् % 4.7.9 % After 9, S ins.: 04*0193_01 त्रिलोकपालो हि यथा विरोचते 04*0193_02 तथाद्य मे विष्णुर् इवाभिरोचसे % 4.8.1 % After vaisam., S ins.: 04*0194_01 ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता % After 1ab, N (except K1 D1.2.4.8.10) ins.: 04*0195_01 कृष्णान् सूक्ष्मान् मृदून् दीर्घान् समुद्ग्रथ्य शुचिस्मिता % 4.8.2 % After % 2ab, D9 इन्स्.: 04*0196_01 नरनार्यश् च संप्रेक्ष्य विस्मयं परमं गताः % After 2, T G1 (om. from the posterior % half up to 4a inclusive).2.3 M (except M1) ins.: 04*0197_01 प्रविष्टा नगरं भीरुः सैरन्ध्रीवेषसंयुता % 4.8.3 % After 3, % M3 इन्स्.: 04*0198_01 अथ सा छिन्नपट्टाभ्यां वल्कलाजिनसंवृताम् % 4.8.11 % After 11, D9 (marg.) ins.: 04*0199_01 सार्वभौमस्य महिषी रक्तैः पञ्चभिर् अङ्गना % 4.8.12 % After 12, K2 B Dn D2 (marg. % sec. m.).5-7.9-12 ins.: 04*0200_01 शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया 04*0200_02 शारदोत्पलसेविन्या रूपेण सदृशी श्रिया % On the other hand D4 ins. after 4: 04*0201_01 सर्वलक्षणयुक्ता च भार्या त्वं पृथिवीपतेः % 4.8.13 % After 13, K2 B Dn D2 (marg. sec. m.).5. % 6.10-12 ins.: 04*0202_01 देवकन्या भुजङ्गी वा नगरस्याथ देवता 04*0202_02 विद्याधरी किंनरी वा यदि वा रोहिणी svayam % On the other hand, S ins. after 13: 04*0203_01 अप्सरा वापि नागी वा तारा वा त्वं विलासिनि % 4.8.14 % After 14ab, S reads % 11cd; while B1.3 ins.: 04*0204_01 मेनका वा अहल्या वा रम्भा वापि तिलोत्तमा % After 14, S ins.: 04*0205_01 tava hy अनुपमं रूपं भूषणैर् अपि वर्जितम् 04*0205_02 त्वां सृष्ट्वोपरतं मन्ये लोककर्तारम् ईश्वरम् 04*0205_03 न तृप्यन्ति स्त्रियो दृष्ट्वा का नु पुंसां ratir bhavet % M (except M3) cont.: 04*0206_01 प्रवालपुष्पस्तबकैर् आचिता वनदेवता 04*0206_02 त्वाम् एव हि निरीक्षन्ते विस्मिता रूपसंपदा 04*0206_03 अन्तःपुरगता नार्यो मृगपक्षिगणाश् च ये 04*0206_04 सर्वे त्वाम् एव कल्याणि निरीक्षन्ते सुविस्मिताः 04*0206_05 न त्वादृशी का चन मे त्रिषु लोकेषु सुन्दरी 04*0206_06 दृष्टपूर्वा श्रुता वापि वपुषा vidyate zubhe % M (except M3) cont.: G3 ins. after 205*: 04*0207_01 evam उक्ता सुदेष्णां तां कृताञ्जलिपुटा स्थिता 04*0207_02 अब्रवीद् विस्मयाविष्टा द्रौपदी योषितां वरा % 4.8.15 % After 15, % S ins.: 04*0208_01 पतीनां प्रेक्षमाणानां कस्मिंश् चित् कारणान्तरे 04*0208_02 केशपक्षे परामृष्टा साहं त्रस्ता वनं गता 04*0208_03 तत्र द्वादश वर्षाणि वन्यमूलफलाशना 04*0208_04 चराम्य् अनिलया सुभ्रु सा तवान्तिकम् आगता % 4.8.16 % After 16ab, K2 B Dn % D5.6.10-12 S ins.: 04*0209_01 mallikotpalapadmAnAM campakAnAM tathA zubhe % S cont.: 04*0210_01 सिन्दुवारकजातीनां रचयाम्य् अवतंसकान् 04*0210_02 पत्रं मृणालम् अगरुं पिङ्क्ष्ये ca haricandanam % 4.8.17 % After 17, % S ins.: 04*0211_01 तयास्मि सुभृता चाहम् इष्टलाभेन तोषिता % 4.8.20 % After 20, S (G1 om. line 2) ins.: 04*0212_01 साहं त्वां न क्षमां मन्ये वसन्तीम् इह वेश्मनि 04*0212_02 एष दोषो ऽत्र सुश्रोणि कथं वा भीरु manyase % 4.8.21 % For 21cd, S (except G1) subst.: 04*0213_01 त्वाम् एवैता निरीक्षन्ते विस्मयाद् वरवर्णिनि % 4.8.22 % After 22, % T1 G इन्स्.: 04*0214_01 बिभर्षि परमं रूपम् अतिमानुषम् अद्भुतम् 04*0214_02 तिर्यग्योनिगताश् चापि निरीक्षन्ते सविस्मयाः 04*0214_03 तव रूपम् अनिन्द्याङ्गि किं पुनर् मानवा bhuvi % 4.8.24 % After 24, % S ins.: 04*0215_01 सुस्नातालंकृता च त्वं यम् ईक्षेथा हि मानवम् 04*0215_02 ग्लानिर् न तस्य दुःखं वा न तन्द्री न पराजयः 04*0215_03 न शोचेन् न च संतप्येन् न क्रुध्येन् नानृतं वदेत् 04*0215_04 यं त्वं सर्वानवद्याङ्गि भजेथाः समलंकृता 04*0215_05 न व्याधिर् न जरा तस्य न तृष्णा न क्षुधा भवेत् 04*0215_06 यस्य त्वं वशगा सुभ्रु भवेर् अङ्कगता सती 04*0215_07 पञ्चत्वम् अपि संप्राप्तं यदि त्वं परिषस्वजेः 04*0215_08 बाहुभ्याम् अनुरूपाभ्यां स जीवेद् इति मे मतिः 04*0215_09 यस्य हि त्वं भवेर् भार्या यं च हृष्टा परिष्वजेः 04*0215_10 अतिजीवेत् स सर्वेषु देवेष्व् इव पुरंदरः % S cont.: B Dn D5.6.11.12 ins. after 25: 04*0216_01 अध्यारोहेद् यथा वृक्षान् वधायैवात्मनो नरः 04*0216_02 राजवेश्मनि ते सुभ्रु गृहे तु स्यात् तथा mama % 4.8.26 % After 26, S ins.: 04*0217_01 अनुमानये त्वां सैरन्ध्रि नावमन्ये कथं चन 04*0217_02 भर्तृशीलभयाद् भद्रे तव वासं na rocaye % 4.8.27 % After 27ab, S ins.: 04*0218_01 देवगन्धर्वयक्षैश् च द्रष्टुं दुष्टेन चेतसा % 4.8.28 % For % 28cd, S (M2 om. line 1) subst.: 04*0219_01 yaz ca दुःशीलवान् मर्त्यो मां स्पृशेद् दुष्टचेतसा 04*0219_02 स ताम् एव निशां शीघ्रं शयीत मुसलैर् हतः 04*0219_03 यस्यापि हि शतं पूर्णं बान्धवानां भवेद् इह 04*0219_04 सहस्रं वा विशालाक्षि कोटिर् वापि सहस्रिका 04*0219_05 दुष्टचित्तश् च मां ब्रूयान् न स जीवेत् तवाग्रतः 04*0219_06 न तस्य त्रिदशा देवा नासुरा न च पन्नगाः 04*0219_07 तेभ्यो गन्धर्वराजेभ्यस् त्राणं कुर्युर् असंशयम् 04*0219_08 सुदेष्णे विश्वस त्वं मे स्वजने बान्धवेषु वा 04*0219_09 नाहं शक्या नरैः स्प्रष्टुं न च मे वृत्तम् ईदृशम् % 4.8.31 % After 31, K2 B Dn D4-7.9-12 ins.: 04*0220_01 प्रच्छन्नाश् चापि रक्षन्ति ते मां नित्यं zucismite % On the other hand, S ins. after 31: 04*0221_01 एवं निवसमानायां मयि मा ते भयं ह्य् अभूत् 04*0221=01 वैशंपायनः 04*0221_02 एवम् उक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यम् अब्रवीत् % 4.8.32 % For 32, % S subst.: 04*0222_01 vaseha mayi कल्याणि यदि ते वृत्तम् ईदृशम् 04*0222_02 कश् च ते दातुम् उच्छिष्टं पुमान् अर्हति शोभने 04*0222_03 प्रधावयेच् च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् % S cont.: 04*0223_01 evam आचारसंपन्ना एवं दैवपरायणा 04*0223_02 रक्ष्या त्वम् असि भूतानां सावित्रीव द्विजन्मनाम् 04*0223_03 देवता इव कल्याणि पूजिता वरवर्णिनि 04*0223_04 वस भद्रे मयि प्रीता प्रीतिर् हि मम वर्तते 04*0223_05 सर्वकामैः समुदिता निरुद्विग्नमनाः sukham % 4.8.33 % After 33ab, K2 B % D (except D1-3) ins.: 04*0224_01 उवास नगरे तस्मिन् पतिधर्मवती सती % while S ins.: 04*0225_01 निर्विशङ्का विराटस्य विवेशान्तःपुरं तदा 04*0225_02 याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां pate % After 33, S ins.: 04*0226_01 एवं विराटे न्यवसन्त पाण्डवाः 04*0226_02 कृष्णा तथान्तःपुरम् एत्य शोभना 04*0226_03 अज्ञातचर्यां प्रतिरुद्धमानसा 04*0226_04 यथाग्नयो भस्मनिगूढतेजसः % 4.9.1 % After % 1, N ins.: 04*0227_01 गोष्ठम् आसाद्य तिष्ठन्तं भवनस्य समीपतः 04*0227_02 राजाथ दृष्ट्वा पुरुषान् प्राहिणोज् जातविस्मयः % 4.9.11 % After 11, S ins.: 04*0228_01 अनेकगुणिता गावो दुर्विज्ञेया महत्तराः 04*0228_02 बहुक्षीरतरा गावो बह्व्यः सद्यः सपुत्रकाः % 4.9.13 % After 13, S ins.: 04*0229=00 वैशंपायनः 04*0229_01 मत्स्याधिपो हर्षकलेन चेतसा 04*0229_02 माद्रीसुतं पाण्डवम् अभ्यभाषत 04*0229_03 नैवानुमन्ये तव कर्म कुत्सितं 04*0229_04 महीं समग्राम् अभिपातुम् अर्हसि 04*0229_05 अथ त्व् इदानीं तव रोचितं विभो 04*0229_06 यथेष्टतो गव्यम् अवेक्ष मामकम् 04*0229_07 त्वदर्पणा मे पशवो भवन्तु वै 04*0229_08 नृपो विराटस् तम् उवाच sattamam % 4.9.15 % For 15, S subst.: 04*0230_01 एवं विराटेन समेत्य पाण्डवो 04*0230_02 लब्ध्वा च गोवल्लवतां यथेष्टतः 04*0230_03 अज्ञातचर्याम् अवसन् महात्मा 04*0230_04 यथा रविश् चास्तगिरिं निविष्टः % 4.10.1 % After 1, T G इन्स्.: 04*0231_01 कृष्णे च दीर्घे च निबध्य वाससी 04*0231_02 शरीरवाञ् शक्रबृहस्पतिप्रभः % 4.10.2 % After 2ab, T G इन्स्.: 04*0232_01 क्लैब्येन वेषेण न भाति भाति च 04*0232_02 ग्रहाभिपन्नो नभसीव चन्द्रमाः % 4.10.5 % After 5ab, D9 इन्स्.: 04*0233_01 जानीत को ऽयं मम दर्शने स्थितो 04*0233_02 यत् काङ्क्षते तल् लभतां ममाचिरम् 04*0233_03 एवं वितर्कन्तम् अमित्रघातिनं 04*0233_04 संप्राप्य राजानम् अमित्रहाब्रवीत् 04*0233_05 बृहन्नडाहं नरदेव नर्तकी 04*0233_06 त्वां सेवितुं शत्रुदमोपयामि 04*0233_07 त्वं मां भजस्वाद्य यथा त्वदागतां 04*0233_08 भवामि ते पार्थिव नर्तकी hy aham % 4.10.7 % For 5-7, S subst.: 04*0234_01 nArhas tu वेषो ऽयम् अनूर्जितस् ते 04*0234_02 नापुंस् त्वम् अर्हो नरदेवसिंह 04*0234_03 तवैष वेषः शुभवेषभूषणैर् 04*0234_04 विभूषितो भूतपतेर् इव प्रभो 04*0234_05 विभाति भानोर् इव रश्मिमालिनो 04*0234_06 घनावरुद्धे गगने रवेर् इव 04*0234_07 धनुर् हि मन्ये तव शोभयेद् भुजौ 04*0234_08 तथा हि पीनावतिमात्रम् आयतौ 04*0234_09 प्रगृह्य चापं प्रतिरूपम् आत्मनो 04*0234_10 रक्षस्व देशं पुरम् अद्य सुस्थितः 04*0234_11 पुत्रेण तुल्यो भव मे बृहन्नले 04*0234_12 वृद्धो ऽस्मि वित्तं प्रतिपादयामि ते 04*0234_13 त्वं रक्ष मे सर्वम् इदं पुरं प्रभो 04*0234_14 न षण्डतां कांचन लक्षयामि ते 04*0234_15 प्रशाधि मत्स्यांस् तरसाभिवर्धयन् 04*0234_16 ददामि राज्यं तव सत्यवाग् अहम् 04*0234=16 वैशंपायनः 04*0234_17 तस्याग्रतः स्वानि धनूंषि पार्थिवो 04*0234_18 बहूनि दीर्घाणि च वर्णवन्ति च 04*0234_19 दधौ स सज्यानि बलान्वितानि 04*0234_20 जिज्ञासमानः किम् अयं करिष्यति 04*0234_21 ततो ऽर्जुनः क्लीबतरं वचो ऽब्रवीन् 04*0234_22 न मे धनुर् धारितम् ईदृशं प्रभो 04*0234_23 न चापि दृष्टं धनुर् ईदृशं क्व चिन् 04*0234_24 न मादृशाः सन्ति धनुर्धरा भुवि % 4.10.10 % After 10ab, T1 % G1.3 इन्स्.: 04*0235_01 न मद्गृहे चास्ति भवान्यकिं चनः (?) 04*0235_02 प्रतीपकर्ता पुरुषः striyo 'pi vA % T1 G1.3 cont.: T2 G2 M2-5 ins. after 10ab: M1 % ins. after 10: 04*0236_01 tato विराटः स्वयम् आह्वयत् सुतां 04*0236_02 नृपाधिपस् तां च सुमध्यसुन्दरीम् 04*0236_03 उवाच चैनां मुदितेन चेतसा 04*0236_04 बृहन्नळा नाम सखी भवत्व् इयम् 04*0236_05 सुगात्रि संप्रीतिसुबद्धसौहृदा 04*0236_06 तवाङ्गने प्राणसमा च नित्यदा 04*0236_07 प्रकामभक्षाभरणाम्बरा शुभा 04*0236_08 चरत्व् इयं सर्वजनेष्व् अवारिता 04*0236_09 न दुष्कुलीना त्व् इयम् आकृतिर् भवेन् 04*0236_10 न वृत्तभेदी भवतीदृशो जनः % T1 G1 (both om. lines 3-4).3 M (M5 om. line % 4) cont.: 04*0237_01 इतीदम् उक्त्वा पुरुषैर् यथाक्रमं 04*0237_02 परीक्ष्य राजा प्रमदाभिर् आगताम् 04*0237_03 सुतां च तां नर्तयितुं शशास वै 04*0237_04 बृहन्नलां क्लीबम् अवेक्ष्य vezmani % T1 G1.3 M cont.: T2 G2 ins. after 236*: 04*0238_01 तथा समादिश्य सुतां नराधिपः 04*0238_02 प्रवेश्यतां साधु गृहं taveti ca % 4.10.11 % After 11ab, % B1 Dn D11.12 ins.: 04*0239_01 संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः 04*0239_02 परीक्ष्य चैनं प्रमदाभिर् Azu vai % 4.11.2 % For 2cd, S subst.: 04*0240_01 दृष्ट्वा तथैनं स कुरूत्तमं ततः 04*0240_02 पप्रच्छ तान् सर्वसभासदस् तदा 04*0240_03 को वा विजानाति पुरास्य दर्शनं 04*0240_04 यो ऽयं युवाभ्येति हि मामिकां सभाम् 04*0240_05 प्रियो हि मे दर्शनतो ऽपि संमतो 04*0240_06 ब्रवीतु कश् चिद् यदि दृष्टवान् imam % 4.11.4 % For 4, S subst.: 04*0241_01 vitarkaty eva hi मत्स्यराजनि 04*0241_02 त्वरन् कुरूणाम् ऋषभः समागमत् 04*0241_03 ततः प्रणम्योपनतः कुरूत्तमो 04*0241_04 विराटराजानम् उवाच पार्थिवम् 04*0241_05 तवागतो ऽहं पुरम् अद्य भूपते 04*0241_06 जिजीविषुर् वेतनभोजनार्थिकः 04*0241_07 तवाश्वबन्धः सुभृतो भवाम्य् अहं 04*0241_08 कुरुष्व माम् अश्वपतिं यदीच्छसि % 4.11.8 % After % 8, S ins.: 04*0242_01 मातलिर् इव देवपतेर् दशरथनृपतेः सुमन्त्र इव यन्ता 04*0242_02 सहसाहो जामदग्नेस् तथैव तव शिक्षयाम्य् अश्वान् 04*0242_03 युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् 04*0242_04 शतसाहस्रकोटीनाम् अश्वानाम् अस्मि रक्षिता % 4.12.2 % After 2, % N ins.: 04*0243_01 तृणबिन्दुप्रसादाच् च धर्मस्य च महात्मनः 04*0243_02 अज्ञातवासम् एवं तु विराटनगरे 'vasan % 4.12.8 % S ins. after 8ab: 04*0244_01 अध्यक्षत्वाच् च यल् लेभे राज्ञः कल्याणकार्यवान् % 4.12.9 % After 9, % S ins.: 04*0245_01 विनीतान् ऋषभान् दृष्ट्वा सहदेवेन भावितान् 04*0245_02 स तु हृष्टश् च संप्रादात् तदा राजा धनं bahu % 4.12.11 % After 11ab, K2 B D (except D1.3) ins.: 04*0246_01 विराटनगरे चेरुः पुनर् गर्भधृता इव 04*0246_02 साशङ्का धार्तराष्ट्रस्य भयात् पाण्डुसुतास् तदा % 4.12.13 % After 13ab, % N ins.: 04*0247_01 समाजे ब्रह्मणो राजंस् तथा pazupater api % 4.12.15 % After 15, D3 ins. (for the % first time) lines 10-14 of a passage given in App. % I (No. 11), followed by a repetition of 15; those % lines (10-14) being repeated in their proper place. % On the other hand, D9 ins. after 15: 04*0248_01 कीचको ऽपि तदा मल्लं व्यशेषयत नो बलात् % 4.12.16 % After 16, D4 इन्स्.: 04*0249_01 उभाभ्याम् एव घर्षो ऽभूद् यथा zailau parasparam % followed by lines 7-10, 12-15 of App. I (No. 11); % there follows: 04*0250_01 कीचको ऽपि तदा मल्लं योधयाम् आस मत्स्यराट् % 4.12.19 % After 19, N T2 ins.: 04*0251_01 जीमूतं नाम तं तत्र मल्लं प्रख्यातविक्रमम् % On the other hand, S (except T2; T1 after line 3 of % 253*) ins. after 19: 04*0252_01 कक्षे मल्लं गृहीत्वा तु ननाद भुवि सिंहवत् % 4.12.20 % S ins. after 20 (T2 ins., % however, lines 3-4 after passage No. 11 of App. I): 04*0253_01 वृषतुल्यबलौ वीरौ सिंहतुल्यपराक्रमौ 04*0253_02 गजाव् इव मदोन्मत्तौ भीममल्लौ निपेततुः 04*0253_03 उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् 04*0253_04 पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् % 4.12.22 % After 22, S1 इन्स्.: 04*0254_01 आकृष्टक्रोडीकरणं प्रकर्षणम् उदाहृतम् 04*0254_02 आकर्षणं लीलयैव संमुखीकरणं स्मृतम् % 4.12.27 % After 27, S ins.: 04*0255_01 विराटेन प्रदत्तानि रत्नानि विविधानि च 04*0255_02 स्थितेभ्यः पुरुषेभ्यश् च दत्त्वा द्रव्याणि जग्मिवान् % 4.12.31 % After 31ab, % D8 इन्स्.: 04*0256_01 अरोगा बहुलक्षीरा दृष्ट्वा गास् ता नराधिपः 04*0256_02 प्रीतः प्रादान् महावित्तं मत्स्यराजो बली महान् % After 31, B1 Dn D4.11.12 ins.: 04*0257_01 धनं ददौ बहुविधं विराटः पुरुषर्षभ % B2 इन्स्.: 04*0258_01 तथैव प्रददौ वित्तम् अनेकं मत्स्यराट् स्वयम् % D3.8 इन्स्.: 04*0259_01 धनं प्रादात् सुबहुलं तस्य तुष्टः स पार्थिवः % D7.9 इन्स्.: 04*0260_01 गावः प्रसूता वत्सैश् च विराटो vismito 'bhavat % and, finally, S ins.: 04*0261_01 tasmin काले ददौ तस्मै धनं प्रीतो नृपो bahu % B1 Dn D4.11.12 ins. after 257*: B2 ins. after % 258*: B3-5 D2.5.6.10 ins. after 31: D3.8 ins. after % 259*: D7.9 ins. after 260*: 04*0262_01 द्रौपदी प्रेक्ष्य तान् सर्वान् क्लिश्यमानान् महारथान् 04*0262_02 नातिप्रीतमना राजन् निःश्वासपरमाभवत् % 4.13.3 % B Dn D3.5.10-12 G2 % ins. after 3ab: D6, after 2ab: K2 D9 (both om. % line 1), after 2: 04*0263_01 तां देवीं तोषयाम् आस तथा चान्तःपुरस्त्रियः 04*0263_02 तस्मिन् वर्षे गतप्राये कीचकस् तु महाबलः % K2 D9 cont.: 04*0264_01 सेनापतिर् द्वारदेशं जित्वा संग्रामम् आगतः % After 3, T2 G2 इन्स्.: 04*0265_01 सारमेयो मन्त्रपूतं वेदिपार्श्वगतं हविः % 4.13.12 % After 12, D9 इन्स्.: 04*0266_01 त्वदीयसौन्दर्यगुणाकृतं मनो 04*0266_02 निरर्थकं sundari janma yat tava % For 6-9 and 12, S subst. the foll. passage % (reading 10-11 after 4): 04*0267_01 (6a) na त्वं पुरा जातु मयेह दृष्टा 04*0267_02 (6b) राज्ञो विराटस्य निवेशने शुभे 04*0267_03 (6c) रूपेण मे नन्दयसे मनस् त्वं 04*0267_04 (7b) सुगात्रि कस्यासि कुतो ऽसि का वा 04*0267_05 (12c) दासस् तवाहं पृथुताम्रलोचने 04*0267_06 (12d) वशानुगो वारणखेलगामिनि 04*0267_07 कन्दर्पवेगाभिहतो ऽस्म्य् अनिन्दिते 04*0267_08 खगो वसन्तेष्व् इव पुष्पमूर्च्छितः 04*0267_09 त्वम् एवम् आचारपरीतदर्शना 04*0267_10 (8a) नान्याः स्त्रियः संपरिचर्तुम् अर्हसि 04*0267_11 किं राजवेश्मन्य् असितायतेक्षणे 04*0267_12 करोषि केशान् स्वयम् एव भामिनि 04*0267_13 अन्या हि नार्यस् तव कर्म कुर्युः 04*0267_14 प्रतीतरूपास् तव चारुनेत्रे 04*0267_15 (11c) अधार्यमाणेव जनेन मञ्जरी 04*0267_16 सुगात्रि किं जीर्यसि चारुहासिनि 04*0267_17 (12a) त्यजामि दारान् मम ये पुरातनान् 04*0267_18 (12cd) भवामि दासश् च वशानुगश् च ते 04*0267_19 सुगात्रि मह्यं सुकृतेन ते शपे 04*0267_20 यथा मम त्वं हृदये प्रतिष्ठिता 04*0267_21 ममानुरूपा त्वम् अनिन्द्यलोचने 04*0267_22 स्वयं तथात्मानम् इहानुचिन्तय 04*0267_23 प्रत्यक्षम् एतत् तव चारुदर्शने 04*0267_24 यथा वयस् तुल्यवपुर् हि चावयोः 04*0267_25 (9a) प्रभूतरत्नोपहितं सुभाजनं 04*0267_26 (9d) परैर् हि चाद्यैव ममोत्तमं गृहम् 04*0267_27 प्रासादमालाग्रविशालतोरणं 04*0267_28 कुबेरपर्जन्यनिवेशनोपमम् 04*0267_29 यद् अस्ति तत्रावसथे मद् अर्पणं 04*0267_30 वसुप्रभावोपगतं ममान्तिके 04*0267_31 ददामि तत् सर्वम् अधीरलोचने 04*0267_32 त्वम् अस्य सर्वस्य सुगात्रि भाजनम् % After line % 28, M1 ins.: 04*0268_01 प्रभूतशय्यासनपानभोजनं 04*0268_02 प्रविश्य तत्रैव सुखी चिरं vasa % 4.13.13 % After 13, S ins.: 04*0269_01 etenaiva ca vittena yatnena ca मनोरमा 04*0269_02 शक्या चान्या त्वया प्राप्तुं स्वजातिकुलवर्धिनी 04*0269_03 स्वेषु दारेषु मेधावी कुरुते यत्नम् उत्तमम् 04*0269_04 स्वदारनिरतो ह्य् आशु नरो भद्राणि पश्यति 04*0269_05 परदाररतो मर्त्यो न च भद्राणि पश्यति 04*0269_06 न चाधर्मेण लिप्येत न चाकीर्तिम् अवाप्नुयात् 04*0269_07 स्वदारे ऽभिरतिर् धर्मो मृतस्यापि न संशयः 04*0269_08 स्वजातिदारा मर्त्यस्य इह लोके परत्र च 04*0269_09 प्रेतकार्याणि कुर्वन्ति निवापैस् तर्पयन्ति च 04*0269_10 तद् अक्षयं च धर्म्यं च स्वर्ग्यम् आहुर् मनीषिणः 04*0269_11 स्वजातिदारे ये पुत्रा जायन्ते कुलपूजिताः 04*0269_12 ते क्षेत्रजाश् च पुत्राश् च श्रूयन्ते कुलवर्धनाः 04*0269_13 तस्मात् स्वदारनिरता भवन्ति पुरुषाः शुभाः % 4.13.14 % After 14ab, S ins.: 04*0270_01 स्प्रष्टुं द्रष्टुं च वा सूत कामदग्धेन चेतसा 04*0270_02 मां हि त्वम् अभिमन्वानः सूतपुत्र नशिष्यसि 04*0270_03 आशु चाद्यैव न चिरात् सपुत्रपशुबान्धवः % 4.13.16 % After 16, K2 B Dn D3.5-7.10-12 % ins. a passage given in App. I (No. 14); while T2 % G2 ins.: 04*0271_01 परदाररतेः पुंसः संततिस् तस्य नश्यति 04*0271_02 पतन्ति पितरश् चैव स्वयं पश्चात् पतत्य् अधः % 4.13.17 % After 17, S ins.: 04*0272_01 पतिष्यस्य् अवशस् तूर्णं वृन्तात् तालफलं यथा % M1.2 cont.: 04*0273_01 कामवेगोद्धताङ्गेन स्प्रष्टुं दुष्टेन चेतसा % 4.13.18 % After 18a, T G इन्स्.: 04*0274_01 स्प्रष्टुं दुष्टेन चेतसा 04*0274_02 कामवेगोद्धताङ्गेन % After 18, K2 इन्स्.: 04*0275_01 को ऽयं कण्ठे शिलां बद्ध्वा तर्तुम् इच्छति सागरम् 04*0275_02 केन शक्यं विषं भोक्तुं चास्यते पुरुषाधम % while S ins.: 04*0276_01 सीतार्थं हि दशग्रीवं यथा रामः सबान्धवम् 04*0276_02 पतिष्यसि तथा मूर्ख पाताले क्रूरदर्शने % After line 1, M1.3 ins.: 04*0277_01 रामो हत्वा तु मुदितस् तथा त्वां patayo mama % 4.13.21 % D6 ins. % after 21ab: K2 Dn D2 (marg.).11.12, after 21: 04*0278_01 तेषां प्रियां प्रार्थयतो न ते भुवि 04*0278_02 गत्वा दिवं वा शरणं भविष्यति 04*0278_03 न वर्तते कीचक ते दृशा शुभं 04*0278_04 या तेन संजीवनम् arthayeta sA % K2 D2 cont.: 04*0279_01 पापं न वेत्सि न नयं दुरात्मन् 04*0279_02 दुर्वृत्तबुद्धे किल कीचकाधम % For 20-21, S subst.: 04*0280_01 yo माम् अज्ञाय कामार्तः अबद्धानि प्रभाषते 04*0280_02 अशक्तस् तु पुमाञ् शैलं न लङ्घयितुम् अर्हति 04*0280_03 पतन् हि पातालमुखे महोदधौ 04*0280_04 (20a) क्षितिं प्रविष्टो यदि चोर्ध्वम् उत्पतेत् 04*0280_05 दिशः प्रपन्नो गिरिगह्वराणि वा 04*0280_06 गुहां प्रविष्टो ऽन्तगतो ऽपि वा क्षितेः 04*0280_07 जुह्वञ् जपन् वा प्रपतन् गिरेस् तटे 04*0280_08 हुताशनादित्यगतिं गतो ऽपि वा 04*0280_09 भार्यावमन्ता पुरुषो महात्मनां 04*0280_10 (20c) न जातु मुच्येत कथं चनाहतः 04*0280_11 मोघं तवेदं वचनं भविष्यति 04*0280_12 प्रतोलनं वा तुलया महागिरेः 04*0280_13 (21cd) त्वं तारकाणाम् अधिपं यथा शिशुर् 04*0280_14 न मां बलात् प्राप्स्यसि दुर्लभां सतीम् 04*0280_15 दाराभिमर्शी पुरुषो महात्मनां 04*0280_16 गत्वापि देवाञ् शरणं न विन्दति 04*0280_17 इमां मतिं कीचक मुञ्च कामिनां 04*0280_18 मा नीनशो जीवितम् आत्मनः प्रियम् 04*0280_19 हुताशनं प्रज्वलितं महावने 04*0280_20 निदाघमध्यान्ह इवातुरः स्वयम् 04*0280_21 प्रवेष्टुकामो ऽसि वधाय चात्मनः 04*0280_22 कुलस्य सर्वस्य विनाशनाय च 04*0280_23 न देवगन्धर्वमहर्षिसंनिधौ 04*0280_24 न नागलोके ऽसुरराक्षसालये 04*0280_25 इह स्थितां माम् अवमत्य चेतसा 04*0280_26 न जीवितार्थे शरणं tvam Apsyasi % After line 14, T1 ins.: 04*0281_01 त्वं कालरात्रीम् इव कश् चिद् आतुरः 04*0281_02 किं मादृशीं प्रार्थयसे ऽद्य कीचक % After line 18, T1 G ins.: 04*0282_01 त्वं कालपाशं प्रतिमुच्य कण्ठे 04*0282_02 प्रवेष्टुम् इच्छस्य् अथ दुष्प्रवेशम् % 4.14.1 % After 1ab, S (M om. line 1) ins.: 04*0283_01 pravizya राज्ञो भवनं भगिन्या अग्रतः स्थितः 04*0283_02 सो ऽभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् % After 1, K2 ins. a passage % given in App. I (No. 12), followed by a repetition % of 1ab; while S ins.: 04*0284_01 sa tu मूर्ध्न्य् अञ्जलिं कृत्वा भगिन्याश् चरणाव् उभौ 04*0284_02 संमोहाभिहतस् तूर्णं वातोद्धूत इवार्णवः 04*0284_03 प्रोवाच हि सुदुःखार्तो भगिनीं निःश्वसन् मुहुः 04*0284_04 अव्यक्तमृदुना साम्ना शुष्यता च पुनः पुनः % 4.14.2 % After 2ab, N ins.: 04*0285_01 येनोपायेन सैरन्ध्री भजेन् मां गजगामिनी % 4.14.5 % After 5ab, S ins.: 04*0286_01 कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः % 4.14.6 % After 6, S ins.: 04*0287_01 सद्यः कृतम् इदं सर्वं शेषम् अत्रानुचिन्तय % 4.14.7 % For % 7, S subst.: 04*0288_01 सुदेष्णयैवम् उक्तस् तु कीचकः कालचोदितः 04*0288_02 त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः 04*0288_03 आगम्य च गृहं रम्यं सुराम् अन्नं चकार ha % 4.14.9 % For 9, S subst.: 04*0289_01 त्वरावान् कालपाशेन कण्ठे बद्धः पशुर् यथा 04*0289_02 नावबुध्यत मूढात्मा मरणं समुपस्थितम् 04*0289_03 आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते 04*0289_04 कीचकः पुनर् आगम्य सुदेष्णां वाक्यम् अब्रवीत् 04*0289=04 कीचकः 04*0289_05 मधुमांसं बहुविधं भक्ष्याश् च विविधाः कृताः 04*0289_06 सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् 04*0289_07 केन चित् त्व् अद्य कार्येण त्वर शीघ्रं मम प्रियम् 04*0289_08 अहं हि शरणं देवं प्रपद्ये वृषभध्वजम् 04*0289_09 समागमं मे सैरन्ध्र्या मरणं वा दिशेद् इति 04*0289=09 वैशंपायनः 04*0289_10 सा तम् आह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् 04*0289_11 एषाहम् अपि सैरन्ध्रीं सुरार्थं तूर्णम् आदिशम् 04*0289_12 एवम् उक्तस् तु पापात्मा कीचकस् त्वरितं पुनः 04*0289_13 स्वगृहं प्राविशच् छीघ्रं सैरन्ध्रीगतमानसः 04*0289_14 कीचकं तु गतं ज्ञात्वा त्वरमाणा गृहं स्वकम् 04*0289_15 सैरन्ध्रीं तत आहूय सुदेष्णा वाक्यम् अब्रवीत् % 4.14.10 % After 10, % S ins.: 04*0290=00 वैशंपायनः 04*0290_01 सुदेष्णयैवम् उक्ता सा निःश्वसन्ती नृपात्मजा 04*0290_02 अब्रवीच् छोकसंतप्ता नाहं तत्र व्रजामि वै 04*0290_03 सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते % 4.14.14 % After % 14, S ins.: 04*0291_01 कथं नु वै तत्र गतां मर्षयेन् माम् अबान्धवाम् % 4.14.15 % After 15, % S ins.: 04*0292_01 कीचकस्यालयं देवि न यामि भयकम्पिता 04*0292_02 यद्य् अस्त्य् अन्यच् च ते कर्म करोम्य् अतिसुदुष्करम् 04*0292=02 वैशंपायनः 04*0292_03 एवम् उक्ता तु पाञ्चाल्या दैवयोगेन कैकयी 04*0292_04 तां विराटस्य महिषी क्रुद्धा भूयो ऽन्वशासत % 4.14.16 % For 16, S subst.: 04*0293_01 कीचकं त्व् एव गच्छ त्वं बलात्कारेण चोदिता 04*0293_02 नास्ति मे ऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज 04*0293_03 अवश्यं त्व् एव गन्तव्यं किमर्थं मां विलम्बसि 04*0293_04 शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशम् आचर 04*0293_05 न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे % 4.14.17 % After वैसम्., S (which ओम्. % उवच) इन्स्.: 04*0294_01 उक्त्वा चैनां बलाच् चैव विनियुज्य प्रभुत्वतः % After 17ab, S ins.: 04*0295_01 yA सुजाता सुगन्धा च ताम् आनय सुराम् iti % 4.14.18 % After % 18, S (except M1) ins.: 04*0296_01 यथाहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी 04*0296_02 तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् % 4.14.19 % After वैसम्, S (which ओम्. उवच) इन्स्.: 04*0297_01 अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् 04*0297_02 मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् 04*0297_03 रुद्रम् अग्निं भगं विष्णुं स्कन्दं पूषणम् एव च 04*0297_04 सावित्रीसहितं चैव ब्रह्माणं पर्यकीर्तयत् 04*0297_05 इत्य् एवं मृगशावाक्षी सुश्रोणी धर्मचारिणी % 4.14.20 % After 20, S ins.: 04*0298_01 sA pratasthe सुकेशान्ता त्वरमाणा पुनः पुनः 04*0298_02 विलम्बमाना विवशा कीचकस्य nivezanam % 4.14.21 % After 21, S ins.: 04*0299_01 श्लक्ष्णं चोवाच वाक्यं स कीचकः काममोहितः % 4.15.1 % After 1, S ins.: 04*0300_01 कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् 04*0300_02 प्रतिगृह्णीष्व मे भोगान् त्वदर्थम् उपकल्पितान् % 4.15.2 % After 2ab, N ins.: 04*0301_01 nAnApattanaje zubhre maNiratnaM ca zobhanam % After 2, S ins.: 04*0302_01 प्रतिगृह्णीष्व भद्रं ते विहरस्व यथेच्छसि 04*0302_02 प्रीत्या मे कुरु पद्माक्षि प्रसादं priyadarzane % 4.15.3 % After 3, S ins.: 04*0303=00 वैशंपायनः 04*0303_01 स मूढः कीचकस् तत्र प्राप्तां राजीवलोचनाम् 04*0303_02 अब्रवीद् द्रौपदीं दृष्ट्वा दुरात्मा ह्य् आत्मसंमतः 04*0303=02 कीचकः 04*0303_03 भजस्व मां विशालाक्षि भर्ता ते सदृशो ह्य् अहम् 04*0303_04 उपसर्प वरारोहे मेरुम् अर्कप्रभा यथा 04*0303=04 वैशंपायनः 04*0303_05 कीचकेनैवम् उक्ता तु पाञ्चाली वरभाषिणी 04*0303_06 अब्रवीन् न ममाचारम् ईदृशं वक्तुम् अर्हसि 04*0303_07 नाहं शक्या त्वया स्प्रष्टुं श्वपाकेनेव ब्राह्मणी 04*0303_08 मा गमिष्यसि दुर्बुद्धे गतिं दुर्गान्तरान्तराम् 04*0303_09 यत्र गच्छन्ति बहवः परदाराभिमर्शकाः 04*0303_10 नराः संभिन्नमर्यादाः कीटवच् च गुहाशयाः % 4.15.4 % After 4ab, S ins.: 04*0304_01 tasyai नयिष्ये मदिरां भगिनी तृषिता hi te % After 4cd, S ins.: 04*0305_01 दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्य् aham % 4.15.5 % After 5, S ins.: 04*0306_01 किं त्वं यास्यसि सुश्रोणि मदर्थं त्वम् इहागता % 4.15.6 % After 6ab, N (S1 K B2-5 % D1.3.5-7.9.10 om. lines 1-4; D2 reads lines 1-8 in % marg.) ins.: 04*0307=00 draupady उवाच 04*0307_01 यथैवाहं नाभिचरे कदा चित् 04*0307_02 पतीन् मदाद् वै मनसापि जातु 04*0307_03 तेनैव सत्येन वशीकृतं त्वां 04*0307_04 द्रष्टास्मि पापं परिकृष्यमाणम् 04*0307=04 वैशंपायन उवाच 04*0307_05 स ताम् अनुप्रेक्ष्य विशालनेत्रां 04*0307_06 जिघृक्षमाणः परिभर्त्सयन्तीम् 04*0307_07 जग्राह ताम् उत्तरवस्त्रदेशे 04*0307_08 स कीचकस् तां सहसाक्षिपन्तीम् 04*0307_09 प्रगृह्यमाणा तु महाजवेन 04*0307_10 मुहुर् विनिःश्वस्य च राजपुत्री 04*0307_11 तया समाक्षिप्ततनुः स पापः 04*0307_12 पपात शाखीव निकृत्तमूलः % After line 10, B2.4 D6 ins.: 04*0308_01 चिक्षेप तं गाढम् अमृष्यमाणा 04*0308_02 प्रवेपमानातिरुषा शुभाङ्गी % 4.15.7 % After 7, S (M om. line 1) ins.: 04*0309_01 सभायां पश्यतो राज्ञो विराटस्य महात्मनः 04*0309_02 ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यताम् 04*0309_03 तस्याः पादाभितप्ताया मुखाद् rudhiram Asravat % 4.15.9 % After 9, S ins.: 04*0310_01 तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः 04*0310_02 न युक्तं सूतपुत्रेति कीचकेति च मानवाः 04*0310_03 किम् इयं वध्यते बाला कृपणा वाप्य् अबान्धवा % 4.15.10 % After % 10, S ins.: 04*0311_01 तां दृष्ट्वा भीमसेनस्य क्रोधाद् asram avartata % S cont.: B2 Dn D6.11.12 ins. after 11: 04*0312_01 धूमोच्छ्वासः समभवन् नेत्रे चोच्छ्रितपक्ष्मणी 04*0312_02 सस्वेदा भ्रुकुटी चोग्रा ललाटे samavartata % 4.15.11 % After 11, B2 Dn D6.11.12 ins. % 312*; and cont.: 04*0313_01 hastena ममृदे चैव ललाटं परवीरहा % B2 Dn D6.11.12 cont.: S ins. after 11: 04*0314_01 भूयश् च त्वरितः क्रुद्धः सहसोत्थातुम् aicchata % S cont.: 04*0315_01 निरैक्षत द्रुमं दीर्घं राजानं चान्ववैक्षत 04*0315_02 वधम् आकाङ्क्षमाणं तं कीचकस्य दुरात्मनः 04*0315_03 आकारेणैव भीमं स प्रत्यषेधद् युधिष्ठिरः 04*0315_04 तस्य राजा शनैः संज्ञां कुर्वन् कुन्तीसुतो ऽनघः 04*0315_05 चकार भीमसेनस्य रोषाविष्टस्य धीमतः 04*0315_06 उपाख्यानं तदा चाह कङ्कनामा युधिष्ठिरः 04*0315=06 कङ्कः 04*0315_07 सूद मा साहसं कार्षीः फलितो ऽयं वनस्पतिः 04*0315_08 नात्र शुष्काणि काष्ठानि साधनीयानि कानि चित् 04*0315_09 यदि ते दारुकृत्यं स्यान् निष्क्रम्य नगराद् बहिः 04*0315_10 समूलं शातयेर् वृक्षं श्रमस् ते न भविष्यति 04*0315_11 यस्य चार्द्रस्य वृक्षस्य शीतां छायां समाश्रयेत् 04*0315_12 न तस्य पर्णं द्रुह्येत पूर्ववृत्तम् अनुस्मरन् 04*0315_13 न क्रोधकालसमयः सूद मा चापलं कृथाः 04*0315_14 अपूर्णो ऽयं द्विपक्षो नो नेदं बलवतां बहु % 4.15.12 % After 12, D7 इन्स्.: 04*0316_01 त्रिशंकोर् द्वादशाङ्गस्य चतुर्विंशतिपर्वणः 04*0316_02 यत् त्रिषष्टिशतारस्य एकांशं न क्षमी katham % On the other hand, after 12, D8.11 (marg. sec. % m.) ins.: 04*0317_01 तं मत्तम् इव मातङ्गं वीक्षमाणं वनस्पतिम् 04*0317_02 स तम् आवारयाम् आस भीमसेनं युधिष्ठिरः 04*0317_03 आलोकयसि किं वृक्षं सूद दारुकृतेन वै 04*0317_04 यदि ते दारुभिः कृत्यं बहिर् वृक्षान् निगृह्यताम् % while S ins.: 04*0318=00 वैशंपायनः 04*0318_01 भीमसेनस् तु तद् वाक्यं श्रुत्वा परपुरंजयः 04*0318_02 सहसोत्पतितं क्रोधं न्ययच्छद् धृतिमान् बलात् 04*0318_03 इङ्गितज्ञः स तु भ्रातुस् तूष्णीम् आसीद् वृकोदरः 04*0318_04 भीमस्य च समारम्भं दृष्ट्वा राज्ञश् च चेष्टितम् 04*0318_05 द्रौपद्य् अभ्यधिकं क्रुद्धा प्रारुदत् सा पुनः पुनः 04*0318_06 कीचकेनानुगमनात् कृतताम्रायतेक्षणा % 4.15.14 % After 14, D2 marg. ins.: 04*0319_01 इदं ब्रुवन्ती सा देवी राजानं च वशं nayet % 4.15.17 % After % 17ab, S1 K ins.: 04*0320_01 येषां ज्यातलनिर्घोषात् समकम्पत मेदिनी % 4.15.18 % S (except G1) ins. after 18ab (M3 % subst. for 18ab): 04*0321_01 महेष्वासा रणे शूरा गर्विता मानतत्पराः % T2 ins. after 18: % T1 ins. after 19: 04*0322_01 येषां नास्ति समः कश् चिद् वीर्ये सत्ये बले दमे 04*0322_02 तेषां मां दयितां भार्यां सूतपुत्रः पदावधीत् 04*0322_03 येषां न सदृशः कश् चिद् धनौघैर् भुवि मानवः 04*0322_04 तेषां मां दयितां भार्यां सूतपुत्रः पदावधीत् 04*0322_05 तवाग्रतो विशेषेण प्रजानां च हितैषिणः 04*0322_06 पश्यतो निहता राजंस् तेनेह जगतीपते % 4.15.21 % D7 ins. after 21ab: % D1.3 (both om. line 2), after 22: D2(om. line 2).4 % (in reverse order), after 23ab: 04*0323_01 धर्मवैतंसिको नूनं न धर्मम् अपि पूजयेत् 04*0323_02 पश्यन् मां मर्षयति यो वध्यमानां दुरात्मना % 4.15.23 % After % 23, S ins.: 04*0324_01 dharmo viddho hy अधर्मेण सभां यत्रोपतिष्ठति 04*0324_02 न चेद् विशल्यः क्रियते सर्वे विद्धाः सभासदः 04*0324_03 यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च 04*0324_04 हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः % 4.15.25 % After 25, S ins.: 04*0325_01 na धर्मं कीचको वेत्ति राजभृत्यास् तथैव च 04*0325_02 न राजा विनयं ब्रूते अमात्याश् च न जानते % 4.15.26 % For 26ab, N % (except K; S1 damaged) subst.: 04*0326=00 वैशंपायन उवाच 04*0326_01 एवंविधैर् वचोभिः सा तदा कृष्णाश्रुलोचना 04*0326_02 उपालभत राजानं मत्स्यानां वरवर्णिनी % After 26, D9 इन्स्.: 04*0327_01 यत् पार्थिवस् तु भयकृद् विषयस्य लोके 04*0327_02 यद् वै पितापि जननी नु विषं ददाति 04*0327_03 ते ते शरीरवरुणो ज्वलते महान्तं 04*0327_04 तत् कस्य यातु शरणं भयवत् स लोकः % while S ins.: 04*0328_01 विराट नृपते पश्य माम् अनाथाम् अनागसीम् % T G2 cont.: 04*0329_01 na साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते 04*0329_02 अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् 04*0329_03 स राजा न भवेल् लोके राजशब्दस्य भाजनम् 04*0329_04 दीनान्धकृपणानाथपङ्गुकुब्जजडादिकान् 04*0329_05 अनाथबालवृद्धांश् च पुरुषान् वा स्त्रियो ऽपि वा 04*0329_06 दुष्टचोराभिभूतांश् च पालयेद् अवनीपतिः 04*0329_07 अनाथानां च नाथः स्याद् apitqNAM पिता नृपः 04*0329_08 माता भवेद् amAtqNAm अगुरूणां गुरुर् भवेत् 04*0329_09 अगतीनां गती राजा नृणां राजा परायणम् 04*0329_10 विशेषतः परैर् दुष्टैः परामृष्टां नरोत्तम 04*0329_11 स्त्रियं साध्वीम् अनाथां च पालयेत् स्वसुताम् इव 04*0329_12 त्वद्गृहे वसतिं राजन्न् एतावत्कालपर्ययम् 04*0329_13 अधिकां त्वत्सुतायाश् च पश्य मां कीचकाहताम् % 4.15.28 % After the ref., T1 ins.: 04*0330_01 तस्यास् तत् कृपणं श्रुत्वा सैरन्ध्र्याः paridevitam % After 28, S ins.: 04*0331_01 ke cit कृष्णां प्रशंसन्ति के चिन् निन्दन्ति कीचकम् 04*0331_02 के चिन् निन्दन्ति राजानं के चिद् देवीं च ते नराः % 4.15.29 % After 29, K2 B % Dn D2.3.5.6.10-12 ins.: 04*0332_01 na हीदृशी मनुष्येषु सुलभा वरवर्णिनी 04*0332_02 नारी सर्वानवद्याङ्गी देवीं मन्यामहे vayam % On the other hand, S ins. after 29: 04*0333_01 यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् 04*0333_02 गतिर् हंसं स्मितं कुन्दं सैषा नार्हति पद्वधम् 04*0333_03 द्वात्रिंशद् दशना यस्याः श्वेता मांसनिबन्धनाः 04*0333_04 स्निग्धाश् च मृदवः केशाः सैषा नार्हति पद्वधम् 04*0333_05 पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस् तथा 04*0333_06 यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् 04*0333_07 आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः 04*0333_08 समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् 04*0333_09 अच्छिद्रहस्तपादा च अच्छिद्रदशना च या 04*0333_10 कन्या कमलपत्राक्षी कथम् अर्हति पद्वधम् 04*0333_11 सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना 04*0333_12 सुरूपिणी सुवदना नेयं योग्या पदा वधम् 04*0333_13 देवदेवीव सुभगा शक्रदेवीव शोभना 04*0333_14 अप्सरा इव सौरूप्यान् नेयं योग्या पदा vadham % 4.15.31 % After % 31ab, S ins.: 04*0334_01 कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृक् % After % 31, S ins.: 04*0335_01 राजा ह्य् अयं धर्मशीलो विराटः परलोकभीः 04*0335_02 यतस् त्वां न परित्राति सत्ये धर्मव्रते स्थितः % 4.15.34 % S (which om. 34ef) ins. % after 34ab (transposed): 04*0336=00 वैशंपायनः 04*0336_01 एवम् उक्ता तु सा भद्रा समुद्वीक्ष्याब्रवीद् idam % After 34, K2 B Dn D2 (marg.). % 5-7.9-12 ins.: 04*0337_01 व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् % 4.15.37 % For st. 36-37, S subst.: 04*0338=00 वैशंपायनः 04*0338_01 एवम् उक्त्वा वरारोहा परिमृज्याननं शुभम् 04*0338_02 केशान् प्रमुक्तान् संयम्य रुधिरेण समुक्षितान् 04*0338_03 पांसुकुण्ठितसर्वाङ्गी गजराजवधूर् इव 04*0338_04 प्रतस्थे नागनासोरूर् भर्तुर् आज्ञाय शासनम् 04*0338_05 विमुक्ता मृगशावाक्षी निरन्तरपयोधरा 04*0338_06 प्रभा नक्षत्रराजस्य कालमेघैर् इवावृता 04*0338_07 यस्या ह्य् अर्थे पाण्डवेयास् त्यजेयुर् अपि जीवितम् 04*0338_08 तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः 04*0338_09 समयं नातिवर्तन्ते वेलाम् इव महोदधिः 04*0338_10 सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् 04*0338_11 रुदन्ती चारुसर्वाङ्गी तस्यास् तस्थाव् अथाग्रतः 04*0338_12 ताम् उवाच विराटस्य महिषी शाठ्यम् आस्थिता % 4.15.38 % After the ref., S ins.: 04*0339_01 kim इदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् 04*0339_02 रुदन्त्या अवसृष्टास्रं पूर्णेन्दुसमवर्चसम् 04*0339_03 बाष्पोष्णं कृष्णताराभ्याम् अत्यर्थं रुचिरप्रभम् 04*0339_04 नयनाभ्याम् अजिह्माभ्यां मुखं ते मुञ्चते jalam % After 38ab, S ins.: 04*0340_01 ko viprayujyate dAraiH saputrapazubAndhavaiH % After 38, S ins.: 04*0341_01 ब्रूहि किं ते प्रियं कुर्मि कं त्यजे घातयामि वा 04*0341=01 वैशंपायनः 04*0341_02 तां निःश्वस्याब्रवीत् कृष्णा जानन्ती नाम पृच्छसि 04*0341_03 भ्रात्रे त्वं माम् अनुप्रेष्य किम् एवं त्वं vikatthase % 4.15.40 % After 40ab, S ins.: 04*0342_01 भ्राता यद्य् एष मे व्यक्तं योनितो धर्मचारिणीम् % 4.16.5 % After 5cd, N ins.: 04*0343_01 भवनं भीमसेनस्य क्षिप्रम् आयतलोचना % 4.16.6 % After 6cd, S (except G1; T om. line % 1) ins.: 04*0344_01 उपातिष्ठत पाञ्चाली भीमं कौरव्यम् अच्युतम् 04*0344_02 मृगर्षभं यथा दृप्तं गन्धिनी vananirjhare % 4.16.7 % After 7ab, N (except K D8.10) ins.: 04*0345_01 परिष्वजत पाञ्चाली मध्यमं पाण्डुनन्दनम् % After 7, N ins.: 04*0346_01 भीमसेनम् उपाश्लिष्यद् धस्तिनीव महागजम् % T G M4.5 ins. after 7: B4 D2.6 (all om. line 6) % M1-3, after 8 (!): 04*0347_01 परिस्पृश्य च पाणिभ्यां पतिं सुप्तम् अबोधयत् 04*0347_02 श्रीर् इवान्या महोत्साहं सुप्तं विष्णुम् इवार्णवे 04*0347_03 क्षौमावदाते शयने शयानम् ऋषभेक्षणम् 04*0347_04 यथा शची देवराजं रुद्राणी शंकरं यथा 04*0347_05 ब्रह्माणम् इव सावित्री यथा षष्ठी गुहं यथा 04*0347_06 दिशागजसमाकारं गजं गजवधूर् इव 04*0347_07 भीमं प्राबोधयत् कान्ता लक्ष्मीर् दामोदरं यथा % B4 D2.6 cont.: 04*0348_01 देवगर्भसमाभासं प्रियं प्रियमुदा प्रिया % 4.16.10 % After 10, N ins.: 04*0349=00 वैशंपायन उवाच 04*0349_01 एवम् उक्त्वाथ तां शालां प्रविवेश मनस्विनी 04*0349_02 यस्यां भीमस् तदा शेते मृगराज इव श्वसन् 04*0349_03 तस्या रूपेण सा शाला भीमस्य च महात्मनः 04*0349_04 संमूर्छितेव कौरव्य प्रजज्वाल च तेजसा % On the other hand, S ins. after 10: 04*0350=00 वैशंपायनः 04*0350_01 सुखसुप्तश् च तं शब्दं निशम्य स वृकोदरः 04*0350_02 संवेदितः कुरुश्रेष्ठस् तोत्रैर् इव महागजः % 4.16.11 % After % 11, S ins.: 04*0351_01 upavizya ca durdharSaH pAJcAlakulavardhinIm % 4.16.13 % After 13ab, S ins.: 04*0352_01 प्रकाशं यदि वा गुह्यं सर्वम् आख्यातुम् arhasi % 4.16.16 % After 16, S ins.: 04*0353=00 वैशंपायनः 04*0353_01 सा लज्जमाना भीता च अधोमुखमुखी ततः 04*0353_02 नोवाच किं चिद् वचनं बाष्पदूषितलोचना 04*0353_03 अथाब्रवीद् भीमपराक्रमो बली 04*0353_04 वृकोदरः पाण्डवमुख्यसंमतः 04*0353_05 प्रब्रूहि किं ते करवाणि सुन्दरि 04*0353_06 प्रियं प्रिये वारणखेलगामिनि % 4.17.2 % After 2, S ins.: 04*0354_01 विकृष्टा हास्तिनपुरे सभायां राजसंसदि 04*0354_02 दुःशासनेन केशान्ते परामृष्टा रजस्वला 04*0354_03 क्षत्रियैस् तत्र कर्णाद्यैर् दृष्टा दुर्योधनेन च 04*0354_04 श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता 04*0354_05 द्रोणेन च महाबाहो कृपेण च परंतप 04*0354_06 साहं श्वशुरयोर् मध्ये भर्तृमध्ये च पाण्डव 04*0354_07 केशे गृहीत्वैव सभां नीता जीवति vai tvayi % T1 cont.: 04*0355_01 विप्रमुक्ता ततश् चाहं नवे राज्याद् वनं गता 04*0355_02 साहं वने दुर्वसतिं वसन्ती चाध्वकर्शिता 04*0355_03 जटासुरपरिक्लेशात् प्राप्तापि sumahad bhayam % 4.17.4 % After 4, S ins.: 04*0356_01 पद्भ्यां पर्यचरं चाहं देशान् विषमसंस्थितान् 04*0356_02 दुर्गाञ् श्वापदसंकीर्णांस् त्वयि जीवति पाण्डव 04*0356_03 ततो ऽहं द्वादशे वर्षे वन्यमूलफलाशना 04*0356_04 इदं पुरम् अनुप्राप्ता सुदेष्णापरिचारिका 04*0356_05 परस्त्रियम् उपातिष्ठे सत्यधर्मपथे स्थिता 04*0356_06 गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् 04*0356_07 नित्यं पिंषे विराटस्य त्वयि जीवति पाण्डव 04*0356_08 साहं बहूनि दुःखानि गणयामि न ते कृते % 4.17.6 % After 6, S ins.: 04*0357_01 drupadasya सुता चाहं धृष्टद्युम्नस्य चानुजा 04*0357_02 अग्निकुण्डात् समुद्भूता नोर्व्यां जातु चरामि भोः 04*0357_03 कीचकं चेन् न हन्यास् त्वं शिलां बद्ध्वा जले म्रिये 04*0357_04 विषम् आलोड्य पास्यामि प्रवेक्ष्याम्य् अथ वानलम् 04*0357_05 आत्मानं नाशयिष्यामि वृक्षम् आरुह्य वा पते 04*0357_06 शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन me % 4.17.9 % After 9, S ins.: 04*0358_01 शरणं भव कौन्तेय मा संगच्छ युधिष्ठिरम् 04*0358_02 निरुद्योगं निरामर्षं निर्वीर्यम् अरिमर्दन 04*0358_03 मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम् 04*0358_04 विजानामि तवामर्षं बलं वीर्यं च पाण्डव 04*0358_05 ततो ऽहं परिदेवामि चाग्रतस् ते महाबल 04*0358_06 यथा यूथपतिर् मत्तः कुञ्जरः षाष्टिहायनः 04*0358_07 भूमौ निपतितं बिल्वं पद्भ्याम् आक्रम्य पीडयेत् 04*0358_08 तथैव च शिरस् तस्य निपात्य धरणीतले 04*0358_09 वामेन पुरुषव्याघ्र मर्द पादेन पाण्डव 04*0358_10 स चेद् उद्यन्तम् आदित्यं प्रातर् उत्थाय पश्यति 04*0358_11 कीचकः शर्वरीं व्युष्टां नाहं जीवितुम् उत्सहे 04*0358_12 शापितो ऽसि मम प्राणैः सुकृतेनार्जुनेन च 04*0358_13 युधिष्ठिरस्य पादाभ्यां यमयोर् जीवितेन च 04*0358_14 यत् कीचकवधं नाद्य प्रतिज्ञास्यसि भारत % 4.17.10 % After % 10, T1 इन्स्.: 04*0359_01 एषां मुख्यतमो ज्येष्ठो भवेत् तु कुलपांसनः 04*0359_02 भ्रातरं त्वरम् अन्वीयुस् ते ऽपि शालीनबुद्धयः % 4.17.20 % After 20, B Dn D2 (marg.).4 (om. lines % 5-6).5-7.9-12 ins.: 04*0360_01 अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 04*0360_02 त्रिंशद्द् आसीक एकैको यान् बिभर्ति युधिष्ठिरः 04*0360_03 अप्रतिग्राहिणां चैव यतीनाम् ऊर्ध्वरेतसाम् 04*0360_04 दश चापि सहस्राणि सो ऽयम् आस्ते नरेश्वरः 04*0360_05 आनृशंस्यम् अनुक्रोशं संविभागस् तथैव च 04*0360_06 यस्मिन्न् एतानि सर्वाणि सो ऽयम् आस्ते नरेश्वरः % 4.17.21 % B % Dn D5.7.9.11.12 ins. after 21c (B1, which om. the % first line also, ins. after 21ab): 04*0361_01 धृतिमान् सत्यविक्रमः 04*0361_02 संविभागमना नित्यं % 4.17.26 % After 26, N (except K1 D1.3.4.8; D2 % marg. sec. m.) ins.: 04*0362_01 सदस्यं समुपासीनं परस्य प्रियवादिनम् 04*0362_02 दृष्ट्वा युधिष्ठिरं शोको न विशेत् कम् असंशयम् % 4.18.1 % After % 1, N (K1 D8 om. lines 3-4; D1 om. lines 3-6; D3.10 % om. lines 7-8) ins. the foll. passage, of which T G % ins. line 8 only after 2: 04*0363_01 सूदकर्मणि भीम त्वम् असमे भरतर्षभ 04*0363_02 ब्रुवन् बल्लवजातीयः कस्य शोकं न वर्धयेः 04*0363_03 सूपकारं विराटस्य बल्लवं त्वां विदुर् जनाः 04*0363_04 प्रेष्यत्वं समनुप्राप्तं ततो दुःखतरं नु किम् 04*0363_05 यदा महानसे सिद्धे विराटम् उपतिष्ठसि 04*0363_06 ब्रुवाणो बल्लवः सूदस् तदा सीदति मे मनः 04*0363_07 यदा प्रहृष्टः सम्राट् त्वां संयोधयति कुञ्जरैः 04*0363_08 हसन्त्य् अन्तःपुरे नार्यो मम तूद्विजते मनः % Before line 1, D6 ins.: 04*0363a_01 सर्वेषां बलिनां श्रेष्ठस् त्वं च भीम महाबलः % 4.18.2 % Dn D6 (marg.).11.12 M ins. after 2: T % G, after line 8 of 363*: 04*0364_01 tata उत्थाय कैकेयी सर्वास् ताः प्रत्यभाषत % 4.18.4 % After 4ab, B2 D6 इन्स्.: 04*0365_01 एकान्तार्पितभावेन बल्लवं चारुहासिनी % while B4 इन्स्.: 04*0366_01 तस्माच् छोचति भावेन दुष्करं चारुहासिनी 04*0366_02 युध्यमानं मृगैर् व्याघ्रैर् नूनं च समबुध्य तम् 04*0366_03 सौहार्दाद् अगतत्रासाद् यस्मात् samanuzocati % 4.18.8 % After 8ab, N % (except K1 D1-4.8) ins.: 04*0367_01 tvayy एवं निरयं प्राप्ते भीमे भीमपराक्रमे % On the other hand, S ins. after 8ab: 04*0368_01 नोवाच किं चिद् वचनं संरम्भाद् रक्तलोचनः 04*0368_02 ज्ञात्वा तु रुषितं भीमं द्रौपदी पुनर् अब्रवीत् % 4.18.9 % After 9, B4 इन्स्.: 04*0369_01 यस्य ज्यातलनिर्घोषात् समकम्पत मेदिनी 04*0369_02 सो ऽद्य पार्थो विराटस्य कन्यानां नर्तको युवा % 4.18.11 % N (except % D4) ins. after 11 (D7.9, after 14): 04*0370_01 yasya ज्याक्षेपकठिनौ बाहू परिघसंनिभौ 04*0370_02 स शङ्खपरिपूर्णाभ्यां शोचन्न् आस्ते धनंजयः % 4.18.12 % After 12ab, S ins.: 04*0371_01 षण्डरूपं वहन्तं तं गीतं नृत्तं च लम्बनम् 04*0371_02 कुर्वन्तम् अर्जुनं दृष्ट्वा न मे स्वास्थ्यं mano vrajet % 4.18.17 % D1.3.4 ins. % after 17ab: D2.7, after 17: 04*0372_01 आपतन्तं रणे दृष्ट्वा शात्रवा यान्ति संभ्रमम् % D2.7 cont.: 04*0373_01 एवंविधम् इमं श्रुत्वा कुन्त्याः शोको भविष्यति % 4.18.20 % After 20, N ins.: 04*0374_01 yasya नास्ति समो वीर्ये कश् चिद् उर्व्यां धनुर्धरः 04*0374_02 सो ऽद्य कन्यापरिवृतो गायन्न् आस्ते धनंजयः 04*0374_03 धर्मे शौर्ये च सत्ये च जीवलोकस्य संमतम् 04*0374_04 स्त्रीवेषविकृतं पार्थं दृष्ट्वा सीदति मे मनः % After line 1, D1.3.6.7 ins.: 04*0375_01 यः स्वराष्ट्रं समासाद्य सादितोग्रारिर् अस्त्रवित् 04*0375_02 बिभ्रच् छौर्यं परं तिष्ठेत् स्वसेनाम् अभिहर्षयन् % 4.18.22 % After 22ab, D7 इन्स्.: 04*0376_01 संदृश्येमं मनस् त्व् आसीद् दुःखे परमके तदा % 4.18.23 % D4 ins. after % 23ab: D1.3 subst. for 23cd: 04*0377_01 anarhaveSapracchannaM bhasmacchannam ivAnalam % After 23, S ins.: 04*0378_01 ऐन्द्रवारुणवायव्यब्राह्माग्नेयैश् च वैष्णवैः 04*0378_02 अग्नीन् संतर्पयन् पार्थः सर्वांश् चैकरथो ऽजयत् 04*0378_03 दिव्यैर् अस्त्रैर् अचिन्त्यात्मा सर्वशत्रुनिबर्हणः 04*0378_04 दिव्यं गान्धर्वम् अस्त्रं च वायव्यम् अथ वैष्णवम् 04*0378_05 ब्राह्मं पाशुपतं चैव स्थाणुकर्णं च दर्शयन् 04*0378_06 पौलोमान् कालकेयांश् च इन्द्रशत्रून् महासुरान् 04*0378_07 निवातकवचैः सार्धं घोरान् एकरथो ऽजयत् 04*0378_08 सो ऽन्तःपुरगतः पार्थः कूपे ऽग्निर् इव संवृतः 04*0378_09 कन्यापुरगतं दृष्ट्वा गोष्ठेष्व् इव महर्षभम् 04*0378_10 स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः % 4.18.25 % After % 25ab, N ins.: 04*0379_01 na nidrAm abhigacchAmi bhImasena kuto ratim % D1.3 (which om. 25cdef) cont.: 04*0380_01 युवानम् ऋषभं राज्ञां सर्वशास्त्रविशारदम् 04*0380_02 दृष्ट्वा गोपालवेषं तं भृशं मुह्यति मे मनः % 4.18.28 % After 28ab, D1.3 (which both om. % 28cd) ins.: 04*0381_01 त्वया सदैव रक्ष्यो ऽयं कृष्णे मद्वाक्यगौरवात् 04*0381_02 कथं मया विहीनो हि वने दुःखं nivatsyati % 4.18.29 % After 29, N ins.: 04*0382_01 सुकुमारश् च शूरश् च राजानं चाप्य् अनुव्रतः 04*0382_02 ज्येष्ठापचायिनम् इमं स्वयं पाञ्चालि भोजयेः 04*0382_03 इत्य् उवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी 04*0382_04 प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती % 4.18.30 % S ins. after 30ab (T2 G1, which % om. 30ab, after 29): 04*0383_01 तं दृष्ट्वा गोषु गोपालवेषम् आस्थाय विष्ठितम् % 4.18.31 % After 31, S ins.: 04*0384_01 राजकन्याश् च वेश्याश् च विशां दुहितरश् च याः 04*0384_02 सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः % 4.18.34 % After 34, D1 marg. ins.: 04*0385_01 apazyam eva श्रीमन्तं विराटस्य पुरःसरम् % 4.18.36 % After 36, T2 G2 इन्स्.: 04*0386_01 एकभर्ता तु या नारी सा दुःखेनैव वर्तते 04*0386_02 पञ्च मे पतयः सन्ति मम दुःखम् anantakam % 4.19.3 % After 3, N (except K % D4; D5 in marg.) ins.: 04*0387_01 cakravat kila मर्त्यानाम् अर्थाश् च व्यसनानि ca % 4.19.4 % After % 4, Dn D11.12 ins.: 04*0388_01 किं मां न प्रतिजानीषे भीमसेन मृताम् iva % while D2 marg. ins.: 04*0389_01 parAbhavanimittAni tathaivAcarate naraH % 4.19.15 % After 15, B4 D6 ins.: 04*0390_01 kA prItir जीवितेनाद्य ममानेन वृकोदर % 4.19.24 % After 24, D1-4 इन्स्.: 04*0391_01 तदाग्रतो विराटस्य किंकरीव स्थिता hy aham % 4.19.27 % After 27, D1 (om. lines 1-3).2.3 ins.: 04*0392_01 इदं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः 04*0392_02 शृणुयाद् यदि कल्याणि कृत्स्नं जह्यात् स जीवितम् 04*0392_03 धनंजयो ऽपि सुश्रोणि यमौ चापि शुचिस्मिते 04*0392_04 रुरोद शनकैः कृष्णा पुनर् वाक्यम् अभाषत % 4.19.28 % After 28, S ins.: 04*0393_01 कीचकं चेन् न हन्यास् त्वं स्वात्मानं नाशयाम्य् अहम् 04*0393_02 विषम् आलोड्य पास्यामि प्रवेक्ष्याम्य् अथ वानलम् 04*0393_03 अभाग्याहम् अपुण्याहं नित्यदुःखा च विक्लवा 04*0393_04 पापेन पातितायाश् च किं फलं जीवितेन me % 4.20.1 % After the ref., S ins.: 04*0394_01 शृणु भद्रे वरारोहे क्रोधात् तत्र तु चिन्तितम् 04*0394_02 त्वां वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् 04*0394_03 कर्तुकामेन भद्रं ते वृक्षश् चावेक्षितो मया 04*0394_04 तत्र मां धर्मराजस् तु कटाक्षेण न्यवारयत् 04*0394_05 तद् ध्यात्वावाङ्मुखस् तूष्णीम् आस्थितो ऽस्मि महानसम् 04*0394_06 शृणुष्वान्यत् प्रतिज्ञातं यद् वदामीह भामिनि 04*0394=06 वैशंपायनः 04*0394_07 आश्वासयन् हि पाञ्चालीं भीमसेन उवाच ha % After 1, S ins.: 04*0395_01 tad adya मानुतपति यत्कृतं न मया पुरा % M4 cont.: 04*0396_01 द्यूते न निधनं भीरु कुरूणां पापकारिणाम् % 4.20.2 % After 2ab, N ins.: 04*0397_01 tatra me कारणं भाति कौन्तेयो यत् प्रतीक्षते 04*0397_02 अथ वा कीचकस्याहं पोथयामि पदा शिरः 04*0397_03 ऐश्वर्यमदमत्तस्य क्रीडन्न् इव महाद्विपः 04*0397_04 अपश्यं त्वां यदा कृष्णे कीचकेन पदा हताम् 04*0397_05 तदैवाहं चिकीर्षामि मत्स्यानां कदनं mahat % 4.20.4 % After 4cd, S (M2 mis- % sing) ins.: 04*0398_01 api चान्यद् वरारोहे स्मरिष्यसि वचो मम 04*0398_02 पुण्ये तीरे सरस्वत्या यत् प्रतिष्ठाम संगताः 04*0398_03 तत्राहम् अब्रुवं कृष्णे पूर्वक्लेशान् अनुस्मरन् 04*0398_04 न चाहम् अनुगच्छेयं धर्मराजं युधिष्ठिरम् 04*0398_05 धनंजयं च पाञ्चालि माद्रीपुत्रौ च भ्रातरौ 04*0398_06 कृत्वैतां च मतिं कृष्णे युधिष्ठिरम् अगर्हयम् 04*0398_07 परुषं वचनं श्रुत्वा मम धर्मात्मजस् तदा 04*0398_08 ह्रीमान् वाक्यम् अहीनार्थं ब्रुवन् राजा युधिष्ठिरः 04*0398_09 सर्वान् अन्वनयद् bhrAtqn मुनेर् धौम्यस्य पश्यतः 04*0398_10 मा रोदी राज्ञि लोकानां सर्वागमगुणान्विते 04*0398_11 रक्षितव्यं सदास्माभिः सत्यम् अप्रतिमं भुवि 04*0398_12 अनुनीतेषु चास्मासु अनुनीता tvam apy uta % 4.20.6 % After 6, S (M2 missing) ins.: 04*0399_01 धर्मं शृणुष्व पाञ्चालि यत् ते वक्ष्यामि भामिनि % 4.20.10 % After 10ab, S (T1 M2 % missing) ins.: 04*0400_01 रावणेन हृता सीता राक्षसीभिश् च तर्जिता % 4.20.11 % After 11, Dn D9 (marg.) 10-12 ins.: 04*0401_01 द्युमत्सेनसुतं वीरं सत्यवन्तम् अनिन्दिता 04*0401_02 सावित्र्य् अनुचचारैका यमलोकं मनस्विनी % 4.20.12 % After 12ab, S (T1 M2 missing) ins.: 04*0402_01 नलं राजानम् एवाथ दमयन्ती वनान्तरे 04*0402_02 अन्वगच्छत् पुरा कृष्णे तथा bhartqMs त्वम् अन्वगाः % 4.20.13 % After 13, S (M2 missing; % M3-5 om. lines 2-6) ins.: 04*0403_01 satyena te zape चाहं भविता नान्यथेति ह 04*0403_02 सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुम् अर्हसि 04*0403_03 सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि 04*0403_04 भर्तृभक्त्या च वृत्तेन भोगान् प्राप्स्यसि दुर्लभान् 04*0403_05 पूर्णायां तु प्रतिज्ञायां महान्तं भोगम् आप्नुयाः 04*0403_06 कुरु भर्तृगतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः % 4.20.14 % After 14, S (M2 missing) ins.: 04*0404_01 व्यतीतं कथयित्वा किं भीमसेन महाबल 04*0404_02 इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् 04*0404_03 यो ऽयं राज्ञो विराटस्य सूतपुत्रस् तु कीचकः 04*0404_04 स्यालो नाम प्रवादेन भोजस् त्रैगर्तदेशजः 04*0404_05 त्यक्तधर्मो नृशंसश् च सर्वार्थेषु च वल्लभः 04*0404_06 नित्यम् एवाह दुष्टात्मा भार्या मे भव शोभने 04*0404_07 अविनीतः सुदुष्टात्मा माम् अनाथेति चिन्त्य सः % 4.20.27 % N (S1 missing; D2 om. line % 2) ins. after 27 (D4, which om. 27cd, after 27ab): 04*0405_01 आत्मा हि जायते तस्यां तेन जायां विदुर् बुधाः 04*0405_02 भर्ता तु भार्यया रक्ष्यः कथं जायान् ममोदरे % 4.20.29 % After 29ab, T1 इन्स्.: 04*0406_01 येषां मतिर् न स्वपिति षष्ठे ऽपि विषये वसन् 04*0406_02 तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् % 4.20.34 % N (except K1 D1.3.4; S1 missing) % ins. after 34cd (K2 D2.7-9, after 34: 04*0407_01 आश्वासयित्वा बहुशो भृशम् आर्तां सुमध्यमाम् 04*0407_02 हेतुतत्त्वार्थसंयुक्तैर् वचोभिर् द्रुपदात्मजाम् 04*0407_03 प्रमृज्य वदनं तस्याः पाणिनाश्रुसमाकुलम् % K2 D7.9 ins. after 34cd: D2.8, after the above % (407*): B Dn D5.6.10-12, after 34: 04*0408_01 उवाच चैनां दुःखार्तां भीमः क्रोधवशं गतः % 4.21.4 % After 4, S (M om. line 1) ins.: 04*0409_01 tvaddarzanasamutthena कामरागेण मोहितम् 04*0409_02 संकेतं सूतपुत्रस्य कारयस्व शुभानने % 4.21.5 % After 5, T1 इन्स्.: 04*0410_01 आवयोः संगमं भीरु यथा मर्त्यो न बुध्यति 04*0410_02 कीचकस्य विनाशस्य तथा कुरु नृपात्मजे % 4.21.6 % After वैसम्. u., D2 इन्स्.: 04*0411_01 एवं सा भीरु तन्वङ्गी आमन्त्र्यैनं महानसे 04*0411_02 वधं तस्य परीप्सन्ती आजगाम svavezmani % After 6ab, S ins.: 04*0412_01 भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा 04*0412_02 द्रौपदी च सुदेष्णायाः प्रविवेश पुनर् गृहम् % 4.21.10 % After % 10ab, S ins.: 04*0413_01 na hy अहं त्वाम् ऋते भीरु चिरं जीवितुम् उत्सहे % 4.21.11 % After % 11, T1 इन्स्.: 04*0414_01 तुभ्यं दास्यामि सर्वाणि राजार्हाण्य् अपराणि ca % 4.21.12 % After % 12ab, D5 (marg.).10 ins.: 04*0415_01 yadi त्वं खलु संयोगम् इच्छस्य् अद्य मया saha % After % 12, S ins.: 04*0416_01 anubodhAd anarthaH syAd ayazaz ca mahad bhavet % 4.21.17 % After 17, S ins.: 04*0417_01 एकः सन् नर्तनागारं रात्रौ संकेतम् आव्रज 04*0417_02 तत्राहं वशगा तुभ्यं भविता नात्र संशयः 04*0417=02 कीचकः 04*0417_03 तथा भद्रे करिष्यामि यथा त्वं भीरु मन्यसे 04*0417_04 एकः सन् नर्तनागारम् आगमिष्यामि शोभने 04*0417_05 समागमार्थं सुश्रोणि शपे च सुकृतेन मे 04*0417_06 यथा त्वां नावबुध्यन्ते गन्धर्वा वरवर्णिनि 04*0417_07 सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् 04*0417_08 अलंकरिष्याम्य् अद्याहं त्वत्समागमनाय vai % T G2 cont.: 04*0418_01 वासांसि च विचित्राणि मनोज्ञानि तवापि च 04*0418_02 यथाहं न त्यजेथास् त्वं तथा रंस्ये त्वया सह 04*0418=02 द्रौपदी 04*0418_03 तथा चेद् अप्य् अहं सूत दर्शयिष्यामि ते सुखम् 04*0418_04 यन् नानुभूतं भवता जन्मप्रभृति कीचक % 4.21.18 % After 18, B2.4 D2 (marg.).7.9.10 ins.: 04*0419_01 tatra sA bhImasenasya tam arthaM samavedayat % 4.21.25 % After 25, S ins.: 04*0420_01 कालेन नियतं बद्धः कामेन च बलात्कृतः % 4.21.29 % After 29ab, S ins.: 04*0421_01 बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् % 4.21.32 % After 32, T G M1.3 इन्स्.: 04*0422_01 प्रसह्य सूदयिष्यामि केशवः केशिनं यथा % 4.21.33 % After 33ab, S ins.: 04*0423_01 अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् 04*0423_02 यस् त्वां कामाभिभूतात्मा दुर्लभाम् abhimanyate % For 33cd, S subst.: 04*0424_01 atha ced anubudhyanti सूतपुत्रं मया हतम् 04*0424_02 निर्मनुष्यं करिष्यामि मत्स्यानाम् imam Alayam % 4.21.34 % For 34ab, S subst.: 04*0425_01 मया हतांश् चेन् मात्स्यांस् तु धार्तराष्ट्रो ऽनुबुध्यति 04*0425_02 दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् 04*0425_03 कुरूणाम् अखिलं राज्यं प्रतिपत्स्यामि भामिनि % T G M2 cont.: 04*0426_01 नाहं शक्ष्ये ऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् % After % 34, S ins.: 04*0427_01 कामम् अन्ये ह्य् उपासन्तु विनीता धर्मचारिणः 04*0427_02 त्वां तु दुःखम् इदं प्राप्तां नाहं शक्नोम्य् उपेक्षितुम् 04*0427_03 निर्वृता भव पाञ्चालि कीचकस्य वधात् पुनः % 4.21.35 % After the ref., S ins.: 04*0428_01 कीचकस्य वधं भीम यदि जानन्ति नागराः 04*0428_02 त्वया कृतं महाबाहो यदि जीवितुम् अत्सहे % After % 35, T1 इन्स्.: 04*0429_01 अनुबुद्धेद् धि कौन्तेयो धर्मराजो युधिष्ठिरः 04*0429_02 पुनर् वनं व्रजेद् धीमान् अनुजैः परिवारितः 04*0429_03 कश् च धर्मपरं श्रेष्ठम् अतिवर्तेत भारत 04*0429_04 भीम भीतास्मि संबोधात् साधु मा चापलं कृथाः % S ins. after 35 (T1, after 429*): 04*0430_01 यथा न कश् चिज् जानीते सूतपुत्रं त्वया हतम् 04*0430_02 तथा कुरुष्व कौरव्य बलवन्न् अरिमर्दन 04*0430_03 अदृश्यमानस् त्वं तस्य भिन्धि प्राणान् अरिंदम % 4.21.36 % After 36ab, K2 B Dn % D5.6.7 (marg.).8.10-12 ins.: 04*0431_01 adya तं सूदयिष्यामि कीचकं सहबान्धवम् % 4.21.37 % After 37, T G2 इन्स्.: 04*0432_01 मया यद् उक्तं पाञ्चालि धर्मराजसुतं प्रति 04*0432_02 कोपाद् ऋते किम् अन्यत् तु नानुवर्तेत को नृपम् % 4.21.38 % After the ref., D9 ins.: 04*0433_01 धर्मप्रसादात् पवनात्मजस् तु 04*0433_02 चकार रूपं परिवर्त्य बल्लवम् 04*0433_03 भीमो महोग्रो बलकालदुर्मदः 04*0433_04 स्थितो यथा हस्तिवधाय केसरी % S ins. after the ref. (M5, which om. the ref., % ins. after 37): 04*0434_01 evam उक्त्वा महाबाहुस् तत्र पाण्डवनन्दनः % T2 G2 cont.: 04*0435_01 अर्धरात्रे तदोत्थाय सत्त्ववान् भीमविक्रमः % T1 ins. after 434*: T2 G2, after 435*: 04*0436_01 अवदातेन मृदुना पटेनाच्छादितस् तदा 04*0436_02 द्रौपदीं पृष्ठतः कृत्वा यत्रासीन् नर्तनालयः % After 38, D1.2 (om. line 1).3.4 ins.: 04*0437_01 काङ्क्षमाणो वधं तस्य कीचकस्य दुरात्मनः 04*0437_02 एतस्मिन्न् अन्तरे सूतस् तदा चास्तं gate ravau % 4.21.39 % After 39ab, S ins.: 04*0438_01 संकेतम् अगमत् तूर्णं शून्यागारम् अपावृतम् % 4.21.41 % S (except G1 % M5) ins. after 41: K2 D4, after 42ab: 04*0439_01 भीमं समुपसंगम्य अभ्यभाषत दुर्मतिः % 4.21.42 % After 42ab, K2 D4 ins. 439*; % while B4 ins.: 04*0440_01 पतंगं पावकं दीप्तं सिंहं क्षुद्रपशुर् यथा % 4.21.44 % After 44ab, % S1 B Dn D2.5-8.10-12 ins.: 04*0441_01 यत्कृतं धनरत्नाढ्यं दासीशतपरिच्छदम् 04*0441_02 रूपलावण्ययुक्ताभिर् युवतीभिर् अलंकृतम् 04*0441_03 गृहं चान्तःपुरं सुभ्रु क्रीडारतिविराजितम् % 4.21.45 % After 45, S ins.: 04*0442_01 अहं रूपेण संपन्नः स्नानागरुविभूषितः 04*0442_02 नित्यम् एव प्रियः स्त्रीणां सौभाग्यात् प्रियदर्शनः 04*0442_03 रूपस्य तन्मया प्राप्तं फलं kamalalocane % 4.21.46 % After 46ab, S ins.: 04*0443_01 त्वयापीदृग्गुणां नारीं रूपशीलगुणान्विताम् 04*0443_02 अदृष्टपूर्वां पश्यस्व यतो जातो ऽसि सूतज 04*0443_03 द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता 04*0443_04 उपरंस्यसि कामाच् च शीघ्रं त्वं द्रष्टुम् arhasi % After 46, % N (except K D1.3.4) ins.: 04*0444_01 स्पर्शं वेत्सि विदग्धस् त्वं कामधर्मविचक्षणः 04*0444_02 स्त्रीणां प्रीतिकरो नान्यस् त्वत्समः पुरुषस् tv iha % 4.21.47 % After 47cd, % N ins.: 04*0445_01 adya त्वां भगिनी पापं कृष्यमाणं मया भुवि 04*0445_02 द्रक्ष्यत्य् अद्रिप्रतीकाशं सिंहेनेव महाद्विपम् 04*0445_03 निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति 04*0445_04 सुखम् एव चरिष्यन्ति सैरन्ध्र्याः पतयस् तदा % After line 4, D2 % (marg.) repeats 47ab, and cont.: 04*0446_01 tac छ्रुत्वा वचनं तस्य भीमस्य स महाबलः 04*0446_02 स्वरात्रक्रोधं तं तदा इदं वचनम् अब्रवीन् 04*0446_03 * * * त्वां महावीर गन्धर्वो ऽसि न संशयः 04*0446_04 अद्य त्वां निहनिष्यामि सहायैः सह बान्धवैः 04*0446_05 एवम् उक्तस् तथा तेन कीचकेन दुरात्मना 04*0446_06 तौ द्वाव् अपि महावीर्यौ सहसाभिनिपेततुः % 4.21.49 % After 49, N ins. a passage given in App. I (No. % 23); while T G ins.: 04*0447_01 शार्दूलाव् इव गर्जन्तौ तार्क्ष्यनागाव् इवोद्धतौ 04*0447_02 समयत्नौ समक्रोधौ पतितौ भीमकीचकौ 04*0447_03 गजाव् इव मदोन्मत्तौ गर्जन्तौ पतितौ क्षितौ 04*0447_04 वृषभाव् इव वल्मीकं मृद्नन्तौ samavikramau % 4.21.58 % After 58, N ins. a % passage given in App. I (No. 24); while S ins.: 04*0448_01 punaz चातिबलस् तत्र कीचको बलदर्पितः 04*0448_02 व्यायच्छन्न् एव दुर्धर्षः पाण्डवेन तरस्विना 04*0448_03 मुष्टिना भीमसेनेन शिरस्य् अभिहतो भृशम् 04*0448_04 कीचको वृत्तरक्ताक्षो गतासुर् apatad bhuvi % 4.21.60 % After 60ab, S ins.: 04*0449_01 तत्राग्निं स्वयम् उज्ज्वाल्य दर्शयाम् आस कीचकम् % 4.21.61 % After 61, N (except K D1.4.8; B2 om. % lines 4-7; D2 marg.; D3 om. line 7) ins. the foll. % passage, of which T G ins. at the same point lines % 5-6 only: 04*0450_01 evam उक्त्वा महाराज भीमो भीमपराक्रमः 04*0450_02 पादेन पीडयाम् आस तस्य कायं दुरात्मनः 04*0450_03 ततो ऽग्निं तत्र प्रज्वाल्य दर्शयित्वा तु कीचकम् 04*0450_04 पाञ्चालीं स तदा वीर इदं प्रोवाच तां पुनः 04*0450_05 प्रार्थयन्ति सुकेशान्ते ये त्वां शीलगुणान्विताम् 04*0450_06 एवं ते भीरु वध्यन्ते कीचकः शोभते यथा 04*0450_07 तत् कृत्वा दुष्करं कर्म कृष्णायाः priyam uttamam % After line 6, T ins.: 04*0451_01 yas त्वाम् अभ्यहनद् भद्रे पदा भूमौ निपात्य च 04*0451_02 एवम् उक्त्वा महाबाहुर् गन्धर्वेण हतं तदा 04*0451_03 विज्ञापनार्थम् अन्येषां विरराम महाहवात् % 4.21.62 % After 62, S (except M3) ins.: 04*0452_01 स्नात्वानुलेपनं कृत्वा ह्य् आपूर्य च मनोरथम् 04*0452_02 सुखोपविष्टः शयने भीमो भीमपराक्रमः 04*0452_03 ततः कृष्णा यदा मेने गतं भीमं महानसम् % 4.21.65 % After 65, T1 G3 M (M3 missing) ins.: 04*0453_01 तस्यास् तं निनदं श्रुत्वा कीचकस्य सहोदराः % 4.21.66 % After 66, D2 (marg.) ins.: 04*0454_01 नास्य ग्रीवा न चरणौ न पाणी न शिरस् तथा % repeating thereafter 67cd (v.l. niriksamte for pari.). % On the other hand, B2 (om. lines 2-3).4 Dn2 D6.11.12 % S (om. lines 2-3) ins. after 66: D2, after 454*: 04*0455_01 पाणिपादविहीनं तु दृष्ट्वा ते व्यथिताभवन् 04*0455_02 निरीक्षन्ति ततः सर्वे परं विस्मयम् आगताः 04*0455_03 अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् % After line 1, B2.4 % D2 (marg.).6 ins.: 04*0456_01 tato भयं ययुः शीघ्रं सायुधा भरतर्षभ 04*0456_02 अथैनं हृष्टरोमाणो विस्मिताः प्रेक्ष्य कीचकम् % 4.21.67 % After 67, K2 % D1-4.7-9 इन्स्.: 04*0457_01 हतं हि दृष्ट्वा निशि सैन्यनाथं 04*0457_02 राज्ञो विराटस्य बलाभिमुख्याः 04*0457_03 कीलालमिश्रं पिशितस्य पिण्डं 04*0457_04 तं मेनिरे दत्तम् उषाधिदेव्याः % 4.22.3 % After 3ab, S % (T1 om.; M3 missing) ins.: 04*0458_01 कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् 04*0458_02 गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् % 4.22.5 % After 5ab, T2 G इन्स्.: 04*0459_01 हसन्न् इव तदामर्षान् निर्दहन्न् इव चक्षुषा % 4.22.6 % After 6, S (T1 om.; M3 missing) ins.: 04*0460_01 इयं हि दुष्टचारित्रा मम भ्रातुर् अमित्रिणी 04*0460_02 यत्कृते मरणं प्राप्तो नेयं जीवितुम् अर्हति 04*0460_03 सहेयं दह्यतां सूता आपृच्छ्य च जनाधिपम् 04*0460_04 हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं bhavet % 4.22.7 % For 7, S (T1 om.; M3 % missing) subst.: 04*0461=00 वैशंपायनः 04*0461_01 ततो विराटम् आगम्य सूताः प्राञ्जलयो ऽब्रुवन् 04*0461=01 सूताः 04*0461_02 कीचको ऽयं हतः शेते गन्धर्वैः कामरूपिभिः 04*0461_03 सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया 04*0461_04 मानिता हि त्वया राजंस् तद् अनुज्ञातुम् arhasi % 4.22.10 % For 9-10, S (M3 missing) subst.: 04*0462_01 tatas te समनुज्ञाताः सर्वे तत्रास्य बान्धवाः 04*0462_02 रुरुदुः कीचकं दृष्ट्वा परिचार्याभितः स्थिताः 04*0462_03 आरोप्य कृष्णाम् अथ कीचकेन 04*0462_04 निबध्य केशेषु च पादयोश् च 04*0462_05 ते चापि सूता वचनैर् अवोचन्न् 04*0462_06 उद्दिश्य कृष्णाम् अभिवीक्ष्य चैनाम् 04*0462_07 यस्याः कृते ऽयं निहतो महात्मा 04*0462_08 तस्माद् धि सा कीचकमार्गगास् तु 04*0462_09 अनार्यसत्त्वेन च कीचकेन 04*0462_10 गतासुना सुन्दरी स्वर्गलोकम् 04*0462=10 वैशंपायनः 04*0462_11 साशेत कृष्णा शयने निबद्धा 04*0462_12 मनस्विनी चैव यशस्विनी च 04*0462_13 विलम्बमाना विवशा हि दुष्टैस् 04*0462_14 तत्रैव पर्यङ्कवरे शुभाङ्गी % 4.22.11 % After 11, T इन्स्.: 04*0463_01 मृतेन सह बद्धाङ्गी निराशा जीविते तदा 04*0463_02 श्मशानाभिमुखं नीता करेणुर् इव रौति सा % 4.22.12 % After 12, T G2 M1.4 इन्स्.: 04*0464_01 येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् % 4.22.14 % After 14, S (except M2; M3 missing) % ins.: 04*0465_01 येषां वीर्यम् अतुल्यं तु शक्रस्येव बलं यशः 04*0465_02 राजसिंहा इवाग्र्यास् ते मां जानन्तु सुदुःखिताम् % 4.22.18 % After 18, B Dn (Dn2 om. % lines 1-2) D2 (marg.).4 (om. lines 3.4).5 (om. line % 1).6.7.9-12 (D11.12 om. lines 1-2) S (om. line 1 ; % M3 missing) ins.: 04*0466_01 sa लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् 04*0466_02 जवेनोत्पतितो भीमः सूतानाम् अग्रतस् तदा 04*0466_03 चितासमीपे गत्वा स तत्रापश्यद् वनस्पतिम् 04*0466_04 तालमात्रं महास्कन्धम् ऊर्ध्वशुष्कं विशां पते 04*0466_05 तं नागवद् उपक्रम्य बाहुभ्यां परिरभ्य च 04*0466_06 स्कन्धम् आरोपयाम् आस दशव्यामं परंतपः % 4.22.19 % After 19ab, S (M3 missing) ins.: 04*0467_01 तं महाकायम् उद्यम्य भ्रामयित्वा च वेगितः % 4.22.23 % After 23ab, S (M3 missing) ins.: 04*0468_01 प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः % 4.22.24 % After 24, T G2 (which both om. 25ab) ins.: 04*0469_01 atha भीमः समुत्पत्य द्रवतां पुरतो ऽपतत् 04*0469_02 ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः 04*0469_03 दृष्ट्वा ताञ् शतसंख्यानान् स वज्री दानवान् इव 04*0469_04 एकेनैव प्रहारेण दश सप्त च विंशतिः 04*0469_05 त्रिंशच् चत्वारिपञ्चाशाञ् जघान स वृकोदरः % 4.22.25 % After 25, K2 B1.4.5 Dn % D2 (marg.).6.11.12 ins.: 04*0470_01 वृक्षेणैतेन राजेन्द्र प्रभञ्जनसुतो बली % while S ins.: 04*0471_01 वायुवेगसमः श्रीमान् सर्वान् सूतान् अशेषतः 04*0471_02 तान् निहत्य महाबाहुर् भीमसेनो महाबलः % 4.22.27 % After 27cd, D7 (marg.) S ins.: 04*0472_01 anyena त्वं पथा शीघ्रं सुदेष्णाया nivezanam % K subst. for 27cdef: D1-4.5 (marg.).7-9 % ins. after (the interpolated) vaisam. u. of 28 (cf. % v.l. 28): 04*0473_01 ity उक्ता भीमसेनेन अदृश्या सा च तत्क्षणात् 04*0473_02 अपसर्पत मा कश् चित् पश्येद् इत्य् अभिशङ्कया % After 27, S ins.: 04*0474_01 यथा नौ नावबुध्येरन् रात्राव् एवं व्यवस्थितौ 04*0474=01 वैशंपायनः 04*0474_02 सागच्छन् नगरं कृष्णा भीमसेनाश्वासिता सती 04*0474_03 कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा 04*0474_04 शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् 04*0474_05 भीमो ऽप्य् अमितवीर्यस् तु बलवान् अरिमर्दनः 04*0474_06 सर्वांस् तान् कीचकान् हत्वा तत्र धर्मात्मजानुजः 04*0474_07 निःशेषान् कीचकान् हत्वा रामो रात्रिंचरान् इव 04*0474_08 जितशत्रुर् अदीनात्मा प्रविवेश पुरं ततः % 4.22.29 % After 29, % T G इन्स्.: 04*0475_01 न गन्धर्वभयाच् छेकुर् वक्तुं कीचकबान्धवाः 04*0475_02 अशक्नुवन्तस् तां तत्र भयाद् अप्य् अभिवीक्षितुम् % T G cont.: M ins. after 29: 04*0476_01 विराटनगरे चापि सर्वे मात्स्याः समागताः 04*0476_02 काल्यं पञ्चशतं चैतान् अपश्यन् सारथीन् हतान् % 4.22.30 % After 30ab, M5 इन्स्.: 04*0477_01 नागराश् च तथा राजन् विस्मयं परमं गताः % 4.23.1 % After the ref., D7 (marg.) ins.: 04*0478_01 tato रजन्यां व्युष्टायाम् उत्थाय सगणो नृपः 04*0478_02 कल्ये शतं षडधिकं हताञ् शुश्राव कीचकान् % After 1a, T G इन्स्.: 04*0479_01 भीमसेनेन भारत 04*0479_02 पौराश् च सहिताः सर्वे % 4.23.5 % After 5, T G2 इन्स्.: 04*0480_01 सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् 04*0480_02 पश्यताम् अनिमेषेण चक्षुषा वनितां शुभाम् 04*0480_03 मनसश् चक्षुषश् चैव प्रतिबन्धो न विद्यते 04*0480_04 तस्मात् तां यः पुमान् दृष्ट्वा रूपेणाप्रतिमां भुवि 04*0480_05 गच्छेत् कामवशं मूढः गन्धर्वैः स निहन्यते 04*0480_06 निष्कासयैनां भवनात् पुराच् चैव विशेषतः 04*0480_07 कामः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् % 4.23.7 % After 7, T G2 इन्स्.: 04*0481_01 एकस्मिन्न् एव तान् सर्वे सुसमिद्धे हुताशने 04*0481_02 अदहन् कीचकान् सर्वान् संस्कारैश् चैव सर्वशः % 4.23.13 % After 13, T1 इन्स्.: 04*0482_01 प्रदुद्रुवुश् चाप्य् अपरे तथा जना 04*0482_02 हस्तैश् च चक्षूंषि पिधाय मोहिताः 04*0482_03 मा पश्यत स्मेति च तां ब्रुवन्तस् 04*0482_04 तथा जनाश् चक्रुशुर् आर्तरूपाः 04*0482_05 ताम् अद्य यः पश्यति रूपशालिनीं 04*0482_06 शयीत भग्नो ऽत्र यथैव कीचकाः 04*0482_07 इति ब्रुवन्तो भयवेगचेतना 04*0482_08 भयेन गन्धर्वगतेन मोहिताः % 4.23.15 % After 15, S ins.: 04*0483_01 कीचकेभ्यो विनिर्दोषाम् अनाथां वसतीं गृहे 04*0483_02 यो मां रक्षति संत्रस्तां गन्धर्वाय नमो ऽस्तु ते % 4.23.16 % After % 16ab, T1 G इन्स्.: 04*0484_01 तेषां वशगता नित्यं विचर त्वं यथेष्टतः % 4.23.17 % After the ref., % S ins.: 04*0485_01 tayos tad वचनं श्रुत्वा जज्ञिरे नेतरे जनाः 04*0485_02 ततः पाञ्चालराजस्य सुता चापि जगाम ह % 4.23.22 % After 22ab, T % G2 इन्स्.: 04*0486_01 सुखेन वर्तसे येह न तद् दुःखम् अवाप्यते % 4.23.23 % After 23, N (S1 missing) T1 (om. % lines 3-4) ins.: 04*0487_01 त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता 04*0487_02 क्लिश्यन्त्यां त्वयि सुश्रोणि को नु दुःखं न चिन्तयेत् 04*0487_03 न तु केन चिद् अत्यन्तं कस्य चिद् धृदयं क्व चित् 04*0487_04 वेदितुं शक्यते नूनं तेन मां नावबुध्यसे % For line % 2, T1 subst.: 04*0488_01 त्वत्तः कृच्छ्रतरं वासं वसेयम् अहम् अङ्गने % (L.3) D5 m (orig. as in text).7 (m as in text).9 % subst. for line 3: 04*0489_01 kasya vai हृदयं केन वेदितुं परिशक्यते % 4.23.26 % After 26, B1 Dn2 % D2-5.7-12 इन्स्.: 04*0490_01 पुंसाम् इष्टश् च विषयो गन्धर्वाश् चातिकोपनाः % On the other hand, S ins. after 26: 04*0491_01 चित्तानि च नृणां शुभ्रे रक्तानि स्पर्शजे सुखे 04*0491_02 तस्मात् त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च 04*0491_03 गच्छाद्यैव यथेष्टं त्वं नगराद् यत्र रंस्यसे 04*0491_04 त्वन्निमित्तं शुभे मह्यं सर्वे बन्धुजना हताः 04*0491_05 नृशंसा खलु ते बुद्धिर् bhrAtqNAM मे कृतो वधः 04*0491_06 तस्माद् गन्धर्वराजेभ्यो भयम् अद्य प्रवर्तते 04*0491_07 यथेष्टं गच्छ सैरन्ध्रि इह स्वस्ति यथा भवेत् 04*0491=07 वैशंपायनः 04*0491_08 सुदेष्णावचनं श्रुत्वा सैरन्ध्री चेदम् अब्रवीत् % 4.23.28 % After 28, D5 (marg.).7.8 (om. line % 1) ins.: 04*0492_01 evam उक्ताथ कैकेयी नृपायोक्त्वा परामृशत् 04*0492_02 पूर्णकामा कृता कृष्णा वायुपुत्रेण चावसत् % while S ins.: 04*0493_01 राज्ञा कृतोपकाराश् च कृतज्ञाश् च सदा शुभे 04*0493_02 साधवश् च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः 04*0493_03 अर्थिनी प्रब्रवीम्य् एषा यद्वा तद्वेति चिन्तय 04*0493_04 भरस्व तद् अहर्मात्रं तत् ते श्रेयो भविष्यति 04*0493=04 वैशंपायनः 04*0493_05 तस्यास् तद् वचनं श्रुत्वा कैकेयी दुःखमोहिता 04*0493_06 उवाच द्रौपदीम् आर्ता भ्रातृव्यसनकर्शिता 04*0493_07 वस भद्रे यथेष्टं त्वं त्वाम् अहं शरणं गता 04*0493_08 त्रायस्व मम भर्तारं पुत्रांश् चैव विशेषतः % 4.24.1 % Before vaisam. u., D8 ins. the gloss: 04*0494_01 iti पाण्डवनिगूढवाससंवत्सरचरितम् अभिधाय पाराशर्यः 04*0494_02 कीचकवधान्तं यत्र त्रयोदशाहम् अज्ञा(न)तशेषवासनिवृत्तये 04*0494_03 कुरुपतिकार्यानुसंधानाय दूरान्वेषितफलावाप्तये हि सुयोधनादीनां 04*0494_04 चारप्रत्याचारम् अभिधातुम् Aha % After vaisam., S ins.: 04*0495_01 कीचके तु हते राजा विराटः परवीरहा 04*0495_02 शोकम् आहारयत् तीव्रं सामात्यः सपुरोहितः % 4.24.2 % After 2, S ins.: 04*0496_01 सांपराये परिक्रुष्टो बलवान् दुर्जयो रणे % 4.24.6 % After 6, S ins.: 04*0497_01 Agamya hAstinapuraM dhArtarASTram ariMdamam % 4.24.7 % After 7ab, % S ins.: 04*0498_01 प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा 04*0498_02 आसीनं सूर्यसंकाशे काञ्चने परमासने 04*0498_03 उपास्यमानं सचिवैर् मरुद्भिर् इव वासवम् % T ins. after 7: G2 (om. hapl. 7d and the prior % half of line 1) ins. after 7c: 04*0499_01 vidvadbhir गायकैः सार्धं कविभिः स्तुतिपाठकैः 04*0499_02 अनेकैर् अपि राजन्यैः सेवितं सपरिच्छदैः % 4.24.13 % S ins. after 13 (G1 om. lines 1-3): 04*0500_01 गिरीणां कूटकुञ्जेषु कन्दरान्तरसानुषु 04*0500_02 नदीप्रस्रवणेष्व् एव ह्रदेषु च सरःसु च 04*0500_03 गह्वरेषु च दुर्गेषु ग्रामेषूपवनेषु च 04*0500_04 दुर्विज्ञेया गतिस् तेषां मृग्यन्ते ऽस्माभिर् एव हि 04*0500_05 गजव्यालसमीपेषु सिंहान्ते शरभान्तरे % 4.24.14 % After 14ab, B1 Dn % D11.12 ins.: 04*0501_01 na hi vidmo गतिं तेषां वासं हि नरसत्तम % 4.24.15 % After 15, T % G2 इन्स्.: 04*0502_01 सन्तीतरे जनपदा ये पार्थान् वेषिभिर् नृप 04*0502_02 प्रविचितास् ते ह्य् अस्माभिः पृथिवीमण्डले 'khile % 4.24.16 % After 16ab, S ins.: 04*0503_01 naradeva यथोद्दिष्टं नैव विद्म च पाण्डवान् 04*0503_02 निर्वृतो भव नष्टास् ते स्वस्थो भव परंतप % 4.24.17 % For % 17abcd, S subst.: 04*0504_01 सर्वा च पृथिवी कृत्स्ना सशैलवनकानना 04*0504_02 सराष्ट्रनगरग्रामा पत्तनैश् च समन्विता 04*0504_03 अन्वेषिता च तत्सर्वं न च पश्याम पाण्डवान् % 4.24.20 % After 20ab, % S ins.: 04*0505_01 स्यालो राज्ञो विराटस्य सेनापतिर् उदारधीः 04*0505_02 सुदेष्णाया महाञ् ज्येष्ठः शूरो वीरो गतव्यथः 04*0505_03 उत्साहवान् महावीर्यो नीतिमान् बलवान् अपि 04*0505_04 युद्धज्ञो रिपुवीरघ्नः सिंहतुल्यपराक्रमः 04*0505_05 प्रजारक्षणदक्षश् च शत्रुग्रहणशक्तिमान् 04*0505_06 विजितारिर् महायुद्धे प्रचण्डो मानतत्परः 04*0505_07 नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः 04*0505_08 पुण्यधर्मार्थकामानां भाजनं मनुजोत्तमः % T G cont.: 04*0506_01 sa hato nizi gandharvaiH strInimittaM narAdhipa % T G2 cont.: 04*0507_01 गन्धर्वाणां च महिषी का चिद् अस्ति नितम्बिनी 04*0507_02 सैरन्ध्री नाम तां दृप्तो दुष्टात्माकामयद् बली % After 20cd, T G इन्स्.: 04*0508_01 सुहृदाश् चात्र निहता योधाश् च प्रवरा हताः % T G cont.: M ins. after 505*: 04*0509_01 ity एवं श्रुतम् अस्माभिर् गन्धर्वैर् निहतो निशि 04*0509_02 बान्धवैर् बहुभिः सार्धं कीचको निहतो ऽभवत् 04*0509_03 अद्य प्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति 04*0509_04 चारांस् तान् सर्वतश् चर्तुं प्रेषयेति मतिर् हि नः 04*0509_05 निहतो निशि गन्धर्वैर् दुष्टात्मा भ्रातृभिः सह % 4.24.21 % After 21ab, T G2 इन्स्.: 04*0510_01 एतावच् छ्रुतम् अस्माभिर् भद्रं ते ऽस्तु नराधिप % 4.25.1 % D7 ins. after % 1ab: D2 (om. lines 2-4).8 ins. after 3ab: 04*0511_01 जानन्न् अपि महाराज सशल्येनान्तरात्मना 04*0511_02 कीचकस्य वधं श्रुत्वा न चाकारम् अदर्शयत् 04*0511_03 केवलं शौर्यम् आलम्ब्य गतसत्त्व इव श्वसन् 04*0511_04 भूयः प्रत्यागतप्राणो धृतराष्ट्रात्मजो बली % D8 cont.: 04*0512_01 श्रुत्वा तेषां वचस् तावच् चिन्तयाम् आस कौरवः % 4.25.5 % After 5, S ins.: 04*0513_01 विज्ञातव्या मनुष्येन्द्रास् तर्कया सुप्रणीतया 04*0513_02 निपुणैश् चारपुरुषैः प्राज्ञैर् दक्षैः सुसंवृतैः % 4.25.8 % T % G2 cont.: 04*0514_01 duryodhanenaivam ukte vacane ऽतीव दुःखिना % After 8a, T G2 इन्स्.: 04*0515_01 सत्यधर्मार्थसंयुतम् 04*0515_02 कर्णः 04*0515_03 एते पुनर् न गच्छन्तु % 4.25.9 % After 9, B2 इन्स्.: 04*0516_01 परिचारेषु तीर्थेषु ग्रामेषु नगरेषु ca % 4.25.13 % After 13, % all MSS. (except M) ins.: 04*0517_01 येषु नः प्रत्ययो राजंश् चारेषु मनुजाधिप % S1 B Dn D2 (marg.).5-7.9-12 cont.: 04*0518_01 te यान्तु दत्तदेया वै भूयस् तान् परिमार्गितुम् % On the other hand D2.4 ins. after 517*: 04*0519_01 तान् अहं प्रेषयिष्यामि यतन्तो दृढभक्तयः % D4 cont.: D5 (marg.) ins. after 518*: 04*0520_01 etan mataM mahArAja madIyaM priyadarzana % Finally, D8 ins. after 517*: 04*0521_01 apare tatra gacchantu carAH pracchannacAriNaH % 4.25.14 % After 14ab, % S ins.: 04*0522_01 घ्राणैः पश्यन्ति पशवो वेदैः पश्यन्ति ब्राह्मणाः 04*0522_02 चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः % 4.25.15 % After 15, D7.9 इन्स्.: 04*0523_01 प्रत्याहर्तुं च मूढास् ते पथि नाशम् अतो गताः % 4.25.16 % T2 G2.3 M ins. after 16ab: % G1 (om. line 1 and the prior half of line 2) ins. % after 15c (cf. v.l. 15): 04*0524_01 द्वीपं वा परमं प्राप्ता गिरिदुर्गं वनानि वा 04*0524_02 हीनदर्पा निराशास् ते भक्षिता वापि राक्षसैः % 4.26.7 % After 7, B5 (irrelevantly) ins.: 04*0525_01 तथाभिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक् 04*0525_02 ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः 04*0525_03 प्रतिनन्दाम ते वाक्यं सर्व एव विशां pate % 4.26.8 % After 8ab, S ins.: 04*0526_01 प्रवृत्तिर् उपलभ्येत तथा नीतिर् विधीयताम् 04*0526_02 सर्वोपायैर् यतस्व त्वं यथा पश्यसि पाण्डवान् % 4.27.3 % After 3ab, S ins.: 04*0527_01 पाण्डवे नित्यम् अव्यग्रां गिरं भीष्मः समाददे % 4.27.4 % After 4ab, B4 इन्स्.: 04*0528_01 तद् वाक्यम् अभिनन्दामि न मे ऽस्त्य् अत्र विचारणा % while D2 (marg.) ins.: 04*0529_01 निःसंशयं तथैवैतद् भूयश् चैनां vibodhata % 4.27.6 % K2 B % Dn2 D2 (marg. sec. m.).5-7.10-12 ins. after 6ab: % Dn1 (which om. 5-6ab), after 4: D3, after 7ab: 04*0530_01 क्षत्रधर्मरता नित्यं केशवानुगताः सदा 04*0530_02 प्रवीरपुरुषास् ते वै महात्मानो महाबलाः % 4.27.9 % After % 9, N (except D4) ins.: 04*0531_01 na tv इयं मादृशैर् नीतिस् तस्य वाच्या कथं cana % 4.27.10 % After % 10, S ins.: 04*0532_01 अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः 04*0532_02 निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्य् अहम् 04*0532_03 बहुना किं प्रलापेन यतो धर्मस् ततो जयः % 4.27.12 % After 12ab, % N ins.: 04*0533_01 निवासं धर्मराजस्य वर्षे ऽस्मिन् वै त्रयोदशे 04*0533_02 तत्र तात न तेषां हि राज्ञां भाव्यम् असांप्रतम् % On the other hand, S ins. after 12ab: 04*0534_01 निवासं पाण्डुपुत्राणां शृणुष्व मनुजाधिप % T1 cont.: 04*0535_01 भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः 04*0535_02 किमर्थं स महाराजो नात्मश्रेयो भविष्यति 04*0535_03 पाण्डवो निकृतः पूर्वं यथावद् विदितं तव 04*0535_04 क्लेशितश् च पुरे नित्यं राज्यकामैश् च सांप्रतम् 04*0535_05 छन्नश् चरति तस्मात् स प्रकृत्या नीतिमान् नृपः 04*0535_06 वर्षम् एकं सुसंछन्नम् उष्य वासम् अनुत्तमम् 04*0535_07 आयाति चोदये काले क्षिप्रं द्रक्ष्यसि पाण्डवम् 04*0535_08 सोदरैः सहितं वीरं द्रौपद्या च परंतप 04*0535_09 संविधत्स्व महाबाहो यथा न स्यात् सुखोदयः 04*0535_10 यस्मिन् स राजा वसतिश् छन्नः सत्त्वभृतां वरः 04*0535_11 भविष्यन्ति नरास् तत्र रागमोहविवर्जिताः 04*0535_12 नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ % After 12, all MSS. except K % (S1 marg.; D1.3 transp. lines 1-2 and 3-4; M1.2.4.5 % om. line 2) ins.: 04*0536_01 दानशीलो वदान्यश् च निभृतो ह्रीनिषेधकः 04*0536_02 जनो जनपदे भाव्यो यत्र राजा युधिष्ठिरः 04*0536_03 प्रियवादी सदा दान्तो भव्यः सत्यपरो जनः 04*0536_04 हृष्टः पुष्टः शुचिर् दक्षो यत्र राजा युधिष्ठिरः % 4.27.17 % T G M1.4 ins. % after 17ab: M5, after 19: 04*0537_01 na rogAs tatra vidyante वधबन्धा न सन्ति च 04*0537_02 न चोरा न हि दम्भाश् च न च बाधा भवन्ति च 04*0537_03 नाशक्ता न च दुष्टाश् च यत्र राजा युधिष्ठिरः % 4.27.18 % After 18, S ins.: 04*0538_01 सलिलानि प्रसन्नानि सर्वे भावाश् च शोभनाः % 4.27.20 % After 20, B4 % Dn D1-3.6.8.10-12 ins.: 04*0539_01 धर्माश् च तत्र दृश्यन्ते सेविताश् च द्विजातिभिः % 4.27.23 % After 23, S (except M1.3) ins.: 04*0540_01 nityotsavapramudito नित्यहृष्टः श्रिया वृतः 04*0540_02 भविष्यति निवासो ऽयं यत्र राजा युधिष्ठिरः % 4.27.24 % B2 D6 ins. after 24cd: B4, after 24: 04*0541_01 sarvabhUtadayAyuktaH sadA nirmalamAnasaH % Thereafter B4 repeats 23ef. D4 (which om. 24e- % 25b) ins. after 24cd: 04*0542_01 अनिर्दिश्यः स धर्मात्मा द्विजैर् अपि हि भारत % 4.27.28 % After 28, S (except T2) ins.: 04*0543_01 kulasya hi क्षमं तात यद् अहं तद् ब्रवीमि te % 4.28.6 % After 6, S ins.: 04*0544_01 निवासं पाण्डुपुत्राणां दर्शने मृगयामहे % 4.29.1 % After % 1ab, S ins.: 04*0545_01 पूर्वम् आभाष्य कर्णेन तथा दुःशासनेन च % 4.29.10 % After % 10ab, T1 इन्स्.: 04*0546_01 विधमित्वा हरिष्यामः प्रविश्य च पुराद् balam % 4.29.15 % After 15ab, S ins.: 04*0547_01 yady etat te 'bhirucitaM mama caitad dhi rocate % 4.29.18 % After 18, S ins.: 04*0548_01 tad भवांश् चतुरङ्गेण बलेन महता वृतः % 4.29.24 % After 24, % S ins.: 04*0549_01 सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने 04*0549_02 विराटः सैन्यम् आदाय त्रिगर्तैः सह योत्स्यते 04*0549_03 अपरं दिवसं गास् तु तत्र गृह्णन्तु कौरवाः 04*0549_04 गवार्थे पाण्डवास् तत्र योत्स्यन्ति कुरुभिः saha % 4.29.27 % After % vaisam. u., K2 D2 (marg. sec. m.) ins.: 04*0550_01 असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् 04*0550_02 दुर्योधनप्रसङ्गेन भीष्मो गोग्रहणे गतः % D1 ins. after vaisam. u.: K Dn D2.3.7-12, after 27ab: % S1 B4 D5 (with line 1 in marg.), after 27: 04*0551_01 संनद्धा रथिनः सर्वे सपदातिबलोत्कटाः 04*0551_02 प्रतिवैरं चिकीर्षन्तो गोषु संन्यपतन् pare % 4.29.28 % After 28, S ins.: 04*0552_01 kauravAs tu mahAvIryA matsyAnAM viSayAntare % 4.30.2 % After 2, N (D4 om. line 2) ins.: 04*0553_01 कीचके तु हते राजा विराटः परवीरहा 04*0553_02 आसां चक्रे सहामात्यः कुन्तीपुत्रश् च वीर्यवान् % 4.30.4 % For 4cd, S subst.: 04*0554_01 विराटनगरं प्राप्य नरा राजानम् abruvan % 4.30.7 % After 7, S ins.: 04*0555=00 वैशंपायनः 04*0555_01 श्रुत्वा तु वचनं तेषां गोपालानाम् अरिंदमः % 4.30.8 % After 8, D8 इन्स्.: 04*0556_01 समादिश्य तदा राजा मत्स्यानां परवीरहा % 4.30.9 % After 9, S (M2 % om. line 2) ins.: 04*0557_01 पृथक् काञ्चनसंनाहान् रथेष्व् अश्वान् अयोजयन् 04*0557_02 उत्कृष्य पाशान् मौर्वीणां वीराश् चापेष्व् अयोजयन् % 4.30.18 % After 18ab, M5 इन्स्.: 04*0558_01 वाजिनो विविधांश् चैव तप्तकाञ्चनभूषणान् % After 18, S ins.: 04*0559_01 रथेषु युज्यमानेषु कङ्को राजानम् अब्रवीत् 04*0559_02 मयाप्य् अस्त्रं चतुर्मार्गम् अवाप्तम् ऋषिसत्तमात् 04*0559_03 दंशितो रथम् आस्थाय पदं निर्याम्य् अहं गवाम् 04*0559_04 अयं च बलवाञ् छूरो वललो दृश्यते ऽनघ 04*0559_05 गोसंख्यम् अश्वबन्धं च रथेषु समयोजय 04*0559_06 नैते न जातु युध्येयुर् गवार्थम् इति मे मतिः % 4.30.19 % After 19cd, D8 T1 इन्स्.: 04*0560_01 तन्तिपालश् च गोसंख्यो य एतत् पुरुषर्षभाः % 4.30.24 % After 24cd, % T1 इन्स्.: 04*0561_01 तानि ते प्रतिगृह्याशु समनह्यन्त पाण्डवाः 04*0561_02 वीराश् च सिंहविक्रान्ता बलवन्तो मनस्विनः % After 24, N (except Dn1 D10) ins.: 04*0562_01 रथान् हयैः सुसंपन्नान् आस्थाय च नरोत्तमाः 04*0562_02 निर्युयुर् मुदिताः पार्थाः शत्रुसंघावमर्दिनः % 4.30.25 % After 25ab, % Dn2 D11.12 S ins.: 04*0563_01 रथान् हेमपरिच्छिन्नान् आस्थाय च महारथाः % S cont.: 04*0564_01 पाण्डवा निर्ययुर् हृष्टा दंशिता राजसत्तमाः % After 25, % S ins.: 04*0565_01 दीर्घाणां च दृढानां च धनुषां ते यथाबलम् 04*0565_02 उत्कृष्य पाशान् मौर्वीणां वीराश् चापेष्व् अयोजयन् 04*0565_03 ततः सुवाससः सर्वे ते वीराश् चन्दनोक्षिताः 04*0565_04 चोदिता नरदेवेन क्षिप्रम् अश्वान् अचोदयन् 04*0565_05 ते हया हेमसंछन्ना बृहन्तः साधुवाहिनः 04*0565_06 चोदिताः प्रत्यदृश्यन्त पक्षिणाम् इव पङ्क्तयः % 4.30.28 % After 28ab, S ins.: 04*0566_01 विंशतिस् तु सहस्राणि नराणाम् अनुयायिनाम् % After % 28, D1-3.7.8 इन्स्.: 04*0567_01 पूर्णे शतसहस्रे द्वे पदातीनां च भारत % D7 cont.: D5.9 ins. after 28: 04*0568_01 etad balam aparyantaM matsyAnAm abhiniryayau % 4.30.29 % After % 29ab, S ins.: 04*0569_01 vasante बहुपुष्पाढ्यं काननं चित्रितं यथा % 4.31.1 % After 1, M2 इन्स्.: 04*0569a_01 त्रिगर्ता अस्पृशन् मात्स्यान् पूर्वम् एव महारथाः % 4.31.4 % After % 4ab, N ins.: 04*0570_01 घ्नतां परस्परं घोरो यमराष्ट्रविवर्धनः % After 4, N M5 (om. line 1) ins.: 04*0571_01 पदातिरथनागेन्द्रहयारोहबलौघवान् 04*0571_02 अन्योन्यम् अभ्यापततां निघ्नतां चेतरेतरम् % 4.31.6 % After 6, D4.8 इन्स्.: 04*0572_01 रुक्मपुङ्खैः सुतीक्ष्णाग्रैर् वज्राग्निसदृशप्रभैः % 4.31.8 % After 8, T1 इन्स्.: 04*0573_01 रथिनः सादिनश् चात्र संप्रहारम् akurvata % 4.31.9 % After 9, D4 % ins. (cf. line 2 of 577*): 04*0574_01 अन्तरिक्षे गतिर् येषां ददृशुश् चापि वध्यताम् % 4.31.13 % After 13, N (D3 om.) ins.: 04*0575_01 रथिनां रथिभिश् चात्र संप्रहारो ऽभ्यवर्तत 04*0575_02 सादिभिः सादिनां चात्र पादातानां पदातिभिः % On the other hand, S ins. after 13: 04*0576_01 यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते 04*0576_02 बिभ्रती युवती श्यामा भाति तद्वद् वसुंधरा % 4.31.14 % After 14, N (D3 om.; for D4 see % below) ins.: 04*0577_01 उपाक्रोशंस् तदान्योन्यं शरैर् गाढं प्रवेजिताः 04*0577_02 अन्तरिक्षे गतिर् येषां दर्शनं चाप्य् arudhyata % D4, which om. 577*, ins. after 14 (cf. 19cd): 04*0578_01 उपानिघ्नंत सुभृशं गोषु गोवृषभा iva % On the other hand, S ins. after 14: 04*0579_01 युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितस् तदा 04*0579_02 व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः 04*0579_03 आत्मानं श्येनवत् कृत्वा तुण्डम् आसीद् युधिष्ठिरः 04*0579_04 पक्षौ यमौ च भवतः पुच्छम् आसीद् वृकोदरः 04*0579_05 सहस्रं न्यहनत् तत्र कुन्तीपुत्रो युधिष्ठिरः 04*0579_06 भीमसेनः सुसंक्रुद्धः सर्वशस्त्रभृतां वरः 04*0579_07 द्विसाहस्रं रथान् वीरः परलोकं प्रवेशयत् 04*0579_08 नकुलस् त्रिशतं जघ्ने सहदेवश् चतुःशतम् % 4.31.15 % After 15cd, N G3 ins.: 04*0580_01 tau pravizya mahAsenAM balavantau yazasvinau % 4.31.16 % After 16, S % (G1 om.) ins.: 04*0581_01 शङ्खो विराटपुत्रस् तु महेष्वासो महाबलः 04*0581_02 विनिघ्नन् समरे शत्रून् प्रविवेश महाचमूम् % 4.31.19 % N ins. after 19 (B2, which % om. 18-19, after 17: D4, after 578*): 04*0582_01 tato राजा त्रिगर्तानां सुशर्मा युद्धदुर्मदः 04*0582_02 मत्स्यं समीयाद् यत्ताश्वं द्वैरथेन नरर्षभः % D5 इन्स्. after 582*: 04*0583_01 त्रिगर्तानां च मुख्यो ऽसौ मत्स्यानां च महाबलः 04*0583_02 अभीयतुर् अथान्योन्यं द्वैरथेन नरर्षभ % Finally, S ins. after 19: 04*0584_01 राजसिंहौ सुसंरब्धौ विरेजतुर् अमर्षणौ % 4.31.22 % After 22, S (except M3) ins.: 04*0585_01 द्वाभ्यां सूतं तु विव्याध केतुं च त्रिभिर् आशुगैः % 4.32.7 % After 7, S ins.: 04*0586_01 मत्ताव् इव वृषाव् एतौ गजाव् इव मदोद्धतौ 04*0586_02 सिंहाव् इव गजग्राहौ शक्रवृत्राव् इवोत्थितौ 04*0586_03 उभौ तुल्यबलोत्साहाव् उभौ तुल्यपराक्रमौ 04*0586_04 उभौ तुल्यास्त्रविक्षेपाव् उभौ युद्धविशारदौ % 4.32.8 % After 8ab, S ins. (for G1.3 see below): 04*0587_01 आस्तां तुल्यधनुर्ग्राहौ विष्णुकंसाव् इवोद्धतौ 04*0587_02 सुशर्मा परवीरघ्नो बलवान् वीर्यवान् गदी % 4.32.10 % After 10ab, S ins.: 04*0588_01 बलं सर्वं विभग्नं तन् निरुत्साहं निराशकम् % After 10, S ins.: 04*0589_01 विदिक्षु दिक्षु सर्वासु पलायन्ति च यान्ति ca % 4.32.13 % S ins. after 13ab (M5 om. line % 1 and subst. line 2 for 12cd): 04*0590_01 भीमसेन महाबाहो गृहीतं तं सुशर्मणा 04*0590_02 त्रायस्व मोक्षय क्षिप्रम् अस्मत्प्रीतिकरं नृपम् % After 13, % T G इन्स्.: 04*0591=00 वैशंपायनः 04*0591_01 तं तथावादिनं तत्र भीमसेनो महाबलः 04*0591_02 अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् % 4.32.18 % After 18, S (G1.3 M om. % line 2) ins.: 04*0592_01 mA grahIs tvam इमं वृक्षं सिंहनादं च मा नद 04*0592_02 इमं वृक्षं गृहीत्वा त्वं नेमां सेनाम् अभिद्रव 04*0592_03 वृक्षं चेत् त्वं नयेर् वीर विज्ञास्यति jano dhruvam % 4.32.21 % On the other hand, T G M4 % ins. after 21: 04*0593=00 वैशंपायनः 04*0593_01 भ्रातुर् वचनम् आज्ञाय भीमो वृक्षं विसृज्य च 04*0593_02 चापम् आदाय संप्राप्तो रथम् आरुह्य पाण्डवः % And finally, M1.5 ins. after 21: 04*0594_01 ity उक्त्वा भीमसेनं तं स्वयम् एव युधिष्ठिरः 04*0594_02 अन्वयाज् जवनैर् अश्वैः परीप्सन् मात्स्यसत्तमम् % 4.32.23 % After 23, S ins.: 04*0595_01 त्रिगर्ताः समतिक्रम्य व्ययुध्यन्त जयैषिणः 04*0595_02 तान् भीमसेनः संक्रुद्धः सर्वशस्त्रभृतां वरः % 4.32.25 % After 25cd, N ins.: 04*0596_01 tato 'bhyapatad अत्युग्रः सुशर्माणम् उदायुधम् % After 25, T G इन्स्.: 04*0597_01 क्षोभयन् सर्वसैन्यानि सिंहः क्षुद्रमृगान् iva % 4.32.31 % After 31, D2 % (marg. sec. m.) ins.: 04*0598_01 तयोः स दृष्ट्वा तत्कर्म मत्स्यपाण्डवयोर् मृधे 04*0598_02 त्वरमाणो रथं त्यक्त्वा पदातिः प्राद्रवद् रणात् % N ins. after 31 (D2, after the above): 04*0599_01 पलायमानं त्रैगर्तं दृष्ट्वा भीमो ऽभ्यभाषत 04*0599_02 अनेन वीर्येण कथं गास् त्वं प्रार्थयसे बलात् 04*0599_03 राजपुत्र निवर्तस्व न ते युक्तं पलायनम् 04*0599_04 कथं चानुचरांस् त्यक्त्वा शत्रुमध्ये विषीदसि 04*0599_05 इत्य् उक्तः स तु पार्थेन सुशर्मा रथयूथपः 04*0599_06 तिष्ठ तिष्ठेति भीमं स सहसाभ्यद्रवद् बली % D2 marg. sec. m. cont.: 04*0600_01 पञ्चभिस् त्वरितो भीमं जघान समरे बली 04*0600_02 तां * बाणान् त्रिणीकृत्य जीवितेप्सुस् ततो रणात् % K B3.4 Dn2 D1-3.6.10-12 cont. after 599*: S1 B1.5 % Dn1 D4.5 (both marg.).7-9 ins. after 32ab: 04*0601_01 प्राद्रवत् तूर्णम् अव्यग्रो जीवितेप्सुः सुशर्मणः % 4.32.32 % S1 % B1.5 Dn1 D4.5.7-9 cont. after 601*: K B2-4 Dn2 % D1-3.6.10-12 ins. after 32ab: 04*0602_01 तं भीमसेनो धावन्तम् अभ्यधावत वीर्यवान् % On the other hand, T G2 ins. after 32ab: 04*0603_01 उत्प्लुत्यागत्य वेगेन तद्रथे विनिपत्य च 04*0603_02 सुशर्मणः शिरो ऽगृह्णात् पुनर् आश्वास्य युध्यतः % After 32, N ins.: 04*0604_01 abhidrutya सुशर्माणं केशपक्षे परामृशत् 04*0604_02 समुद्यम्य च रोषात् तं निष्पिपेष महीतले 04*0604_03 पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः 04*0604_04 तस्य जानुं ददौ भीमो जघ्ने चैनम् अरत्निना 04*0604_05 स मोहम् अगमद् राजा प्रहारवरपीडितः % After line 3, B4 ins.: 04*0605_01 तं निषेधयतां भीमं यमौ त्रैगर्तम् आरणे 04*0605_02 तदा भीमो ऽभिसंक्रुद्धस् तस्य दर्पं ननाश ha % On the other hand, T G2 ins. after 32: 04*0606_01 Urdhvam utplutya मार्जार आखोर् यद्वच् छिरो रुषा % 4.32.35 % After % 35ab, B D ins. a passage given in App. I (No. 32); % cf. v.l. 32. On the other hand, S ins. after 35ab: 04*0607_01 मोचयित्वा विराटं तं पाण्डवास् ते हतद्विषः % After 35, T1 इन्स्.: 04*0608_01 स भीमसेनः समरे निहत्य 04*0608_02 शत्रून् विराटस्य महानुभावः 04*0608_03 ननाद हृष्टो बलवान् अमर्षी 04*0608_04 सिंहो यथा क्षुद्रमृगं nihatya % 4.32.36 % After 36, S ins.: 04*0609_01 वचसा चैव सान्त्वेन स्नेहेन च मुदान्वितः % 4.32.41 % After 41, % S ins.: 04*0610_01 yat त्वं मुक्तो ऽसि शत्रुभ्य एतत् कार्यं हितं हि नः 04*0610_02 न किं चित् कार्यम् अस्माकं न धनं मृगयामहे % 4.32.42 % After 42ab, T1 G2 इन्स्.: 04*0611_01 निर्भरः प्रीतिपूर्वेण हर्षगद्गदया गिरा % 4.32.45 % After 45ab, S1 इन्स्.: 04*0612_01 एवम् उक्तस् तु मत्स्येन तम् अभाषत पाण्डवः % After 45, S1 K (which om. 46ab) ins.: 04*0613_01 vinayeneti राजानं वदन्तं तत्र संसदि 04*0613_02 धर्मराजो महाराज जगाद सदृशीं giram % 4.32.49 % After 49, B (B5 missing) D (except D1.3.8.9; % D2 marg. sec. m.) ins.: 04*0614_01 etad आज्ञां ततः श्रुत्वा राज्ञा मत्स्येन नोदिताः 04*0614_02 ताम् आज्ञां शिरसा कृत्वा प्रस्थिता हृष्टमानसाः % On the other hand, S ins. after 49: 04*0615_01 प्रत्यायान्तु च ते सर्वे नागराः sarva eva hi % 4.32.50 % For 50ab, S subst.: 04*0616_01 evam उक्तास् तथा दूता रात्रौ यात्वा तु केवलम् 04*0616_02 ततो ऽन्तरे वै उषिता दूताः शीघ्रानुयायिनः 04*0616_03 नगरं प्राविशंस् ते वै सूर्ये samyag athodite % After 50, S ins.: 04*0617_01 पताकोच्छ्रयमालाढ्यं पुरम् अप्रतिमं यथा % 4.33.13 % After 13ab, S ins.: 04*0618_01 समर्थः समरे योद्धुं कौरवैः सह तादृशैः % After 13, S ins.: 04*0619_01 jayaz ca niyato yuddhe कौरवाश् च ध्रुवं हताः % 4.33.16 % After % 16, S ins.: 04*0620_01 निर्याहि नगराच् छीघ्रं राजपुत्र kim Asyate % 4.33.20 % After 20ab, B2.4 Dn D2 (marg. sec. m.).10-12 ins.: 04*0621_01 यथा हि पाण्डुपुत्राणाम् अर्जुनो जयतां वरः 04*0621_02 एवम् एव गतिर् नूनं भवान् विषयवासिनाम् % After the colophon T1 G ins.: 04*0622=00 वैशंपायनः 04*0622_01 महाजनसमक्षं तु स्त्रीमध्ये तु विशेषतः 04*0622_02 गवाध्यक्षेण संप्रोक्तं वाक्यं तेजःप्रवर्धनम् % 4.34.11 % For 11, S subst.: 04*0623_01 श्रुत्वा तद् अर्जुनो वाक्यम् उत्तरेण प्रभाषितम् 04*0623_02 पाञ्चालीम् अर्जुनो वाक्यम् उपांशु तद् अनुस्मरन् 04*0623_03 अतीतसमये काले प्रियां भार्याम् अभाषत 04*0623_04 द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् 04*0623_05 सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् 04*0623_06 उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते 04*0623_07 अयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः 04*0623_08 सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला 04*0623_09 महाञ् जयो भवेद् युद्धे सा चेद् यन्ता बृहन्नला 04*0623=09 वैशंपायनः 04*0623_10 सा चोदिता तदा तेन अर्जुनेन शुचिस्मिता 04*0623_11 पाञ्चाली च तदागम्य उत्तराया निवेशनम् 04*0623_12 ज्ञात्वा तु समयान् मुक्तं चन्द्रं राहुमुखाद् इव 04*0623_13 युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् 04*0623_14 अमर्षयन्ती तद् दुःखं कृष्णा कमललोचना 04*0623_15 उत्तराम् आह वचनं सखिमध्ये विलासिनी % 4.34.12 % For 12-13ab, S subst.: 04*0624=00 द्रौपदी 04*0624_01 यो ऽयं युवा वारणयूथपोपमो 04*0624_02 बृहन्नलास्मीति जने ऽभ्यभाषत 04*0624_03 पुरा हि पार्थस्य स सारथिस् तदा 04*0624_04 धनुर्धराणां pravarasya manye % 4.34.15 % After 15, S (except M5; M2 % om. lines 3-4; T2 om. line 4) ins.: 04*0625=00 वैशंपायनः 04*0625_01 ततः सैरन्ध्रिसहिता उत्तरा भ्रातुर् अब्रवीत् 04*0625_02 अभ्यर्थयेमां सारथ्ये वीर शीघ्रं बृहन्नलाम् 04*0625_03 शिक्षितैषां हि सारथ्ये नर्तने गीतवादिते 04*0625_04 सैरन्ध्र्य् आह महाप्राज्ञ स्तुवन्ती वै बृहन्नलाम् % T1 G2 cont.: 04*0626_01 श्रुत्वोत्तरोत्तरावाक्यं सैरन्ध्र्या समुदीरितम् 04*0626_02 संधार्य मनसा सम्यक् सैरन्ध्रीं पुनर् अब्रवीत् % T1 G2 cont.: T2 G1.3 M ins. after 625* (M5 ins. % after 15): 04*0627=00 उत्तरः 04*0627_01 सैरन्ध्रि जानासि मम व्रतं हि 04*0627_02 क्लीबो न एष पुरुषः स्वयं हि 04*0627_03 नाहं प्रवक्ष्यामि बृहन्नलां शुभे 04*0627_04 वक्तुं स्वयं यच्छ हयान् mameti % T G cont.: 04*0628=00 सैरन्ध्री 04*0628_01 भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः 04*0628_02 यथा दुःखं प्रतरति कर्तुं युक्तं चरेद् बुधः 04*0628_03 इति धर्मविदः प्राहुस् तस्माद् वाच्या बृहन्नला % 4.35.1 % Before 1, all MSS. except K D1-3.7-9, ins. the % foll. passage (S om. lines 3-4, 13-16; M2 om. lines % 17-19, and G1 om. lines 20-22 also): 04*0629=00 वैशंपायन उवाच 04*0629_01 सा प्राद्रवत् काञ्चनमाल्यधारिणी 04*0629_02 ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी 04*0629_03 सुदक्षिणा वेदिविलग्नमध्या 04*0629_04 सा पद्मपत्राभनिभा शिखण्डिनी 04*0629_05 तन्वी शुभाङ्गी मणिचित्रमेखला 04*0629_06 मत्स्यस्य राज्ञो दुहिता श्रिया वृता 04*0629_07 तन् नर्तनागारम् अरालपक्ष्मा 04*0629_08 शतह्रदा मेघम् इवान्वपद्यत 04*0629_09 सा हस्तिहस्तोपमसंहतोरूः 04*0629_10 स्वनिन्दिता चारुदती सुमध्यमा 04*0629_11 आसाद्य तं वै वरमाल्यधारिणी 04*0629_12 पार्थं शुभा नागवधूर् इव द्विपम् 04*0629_13 सा रत्नभूता मनसः प्रियार्चिता 04*0629_14 सुता विराटस्य यथेन्द्रलक्ष्मीः 04*0629_15 सुदर्शनीया प्रमुखे यशस्विनी 04*0629_16 प्रीत्याब्रवीद् अर्जुनम् आयतेक्षणा 04*0629_17 सुसंहतोरुं कनकोज्ज्वलत्वचं 04*0629_18 पार्थः कुमारीं स तदाभ्यभाषत 04*0629_19 किम् आगमः काञ्चनमाल्यधारिणि 04*0629_20 मृगाक्षि किं त्वं त्वरितेव भामिनि 04*0629_21 किं ते मुखं सुन्दरि न प्रसन्नम् 04*0629_22 आचक्ष्व तत्त्वं मम शीघ्रम् अङ्गने % After line 2, S (which om. lines 3-4) ins.: 04*0630_01 भ्रातुर् नियोगं तु निशम्य सुभ्रूः 04*0630_02 शुभानना हाटकरत्नभूषणा 04*0630_03 सवज्रमुक्तामणिहेमकुण्डला 04*0630_04 मृदुक्रमा भ्रातृनियोगचोदिता 04*0630_05 प्रदक्षिणावर्ततनुः शिखण्डिनी 04*0630_06 पद्मानना पद्मदलायताक्षी % 4.35.2 % After 2, % D5 (marg.).9 ins.: 04*0631_01 उवाच त्वरया युक्ता चोत्तरा मधुराक्षरम् % 4.35.5 % After 5, B1 Dn D1-3.5 (marg.).7-12 ins.: 04*0632_01 arjunasya kilAsIs त्वं सारथिर् दयितः पुरा 04*0632_02 त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः % 4.35.8 % For 1-8, S subst.: 04*0633=00 वैशंपायनः 04*0633_01 सा वज्रवैडूर्यविकारकुण्डला 04*0633_02 विनिद्रपद्मोत्पलपत्रगन्धिनी 04*0633_03 प्रसन्नताराधिपसंनिभानना 04*0633_04 पार्थं कुमारी वचनं बभाषे 04*0633_05 हरन्ति वित्तं कुरवः पितुर् मे 04*0633_06 शतं सहस्राणि गवां बृहन्नले 04*0633_07 सा भ्रातुर् अश्वान् मम संयमस्व 04*0633_08 पुरा परे दूरतरं हरन्ति गाः 04*0633_09 सैरन्ध्रिर् आख्याति बृहन्नले त्वां 04*0633_10 सुशिक्षितां संग्रहणे रथाश्वयोः 04*0633_11 अहं मरिष्यामि न मे ऽत्र संशयो 04*0633_12 मया वृता तत्र न चेद् गमिष्यसि 04*0633_13 तथा नियुक्तो नरदेवकन्यया 04*0633_14 नरोत्तमः प्रीतमना धनंजयः 04*0633_15 उवाच पार्थः शुभमन्दया गिरा 04*0633_16 शुभाननां शुक्लदतीं शुचिस्मिताम् 04*0633_17 गच्छामि यत्रेच्छसि चारुहासिनि 04*0633_18 हुताशनं प्रज्वलितं व्रजामि वा 04*0633_19 इच्छामि ते ऽहं वरगात्रि जीवितं 04*0633_20 करोमि किं ते प्रियम् अद्य सुन्दरि 04*0633_21 न मत्कृते द्रक्ष्यसि तत् पुरं प्रिये 04*0633_22 वैवस्वतं प्रेतपतेर् महाभयम् 04*0633_23 स एवम् उक्त्वा कुरुवीरपुंगवो 04*0633_24 विलासिनीं शुक्लदतीं शुचिस्मिताम् 04*0633_25 बृहन्नलारूपविभूषिताननो 04*0633_26 विराटपुत्रस्य समीपम् Avrajat % G2 cont.: 04*0634_01 tam आव्रजन्तं वरभूषणैर् वृतं 04*0634_02 महाप्रभं वारणयूथपोपमम् 04*0634_03 गजेन्द्रबाहुं कमलायतेक्षणं 04*0634_04 कवाटवक्षःस्थलम् उन्नतांसम् 04*0634_05 तम् आगतं पार्थम् अमित्रकर्शनं 04*0634_06 महाबलं नागम् इव प्रमाथिनम् 04*0634_07 वैराटिर् आमन्त्र्य ततो बृहन्नलां 04*0634_08 गवां निनीषन् पदम् उत्तरो ऽब्रवीत् % 4.35.12-13 % For 12-13, S subst.: 04*0635_01 देवेन्द्रसारथिर् वीरो मातलिः ख्यातविक्रमः 04*0635_02 सुहोत्रो जामदग्न्यस्य विष्णोर् यन्ता च दारुकः 04*0635_03 अरुणः सूर्ययन्ता च सुमन्त्रो दशरथस्य च 04*0635_04 सर्वे सारथयः ख्याता न बृहन्नलया समाः 04*0635_05 इत्य् उक्तो ऽहं च सैरन्ध्र्या तेन त्वाम् आह्वयामि वै 04*0635_06 आहूता त्वं मया सार्धं योद्धुं याहि बृहन्नले 04*0635_07 दूराद् दूरतरं गावो भवन्ति कुरुभिर् हृताः % 4.35.16 % For 16, % S subst.: 04*0636_01 त्वं नर्तको वा यदि वापि गायकः 04*0636_02 क्षिप्रं तनुत्रं परिधत्स्व भानुमत् % After 16, S (M4.5 om. lines 1-4) ins.: 04*0637_01 अभीक्ष्णम् आहुस् तव कर्म पौरुषं 04*0637_02 स्त्रियः प्रशंसन्ति ममाद्य चान्तिके 04*0637=02 वैशंपायनः 04*0637_03 इत्य् एवम् उक्त्वा नृपसूनुसत्तमस् 04*0637_04 तदा स्मयित्वार्जुनम् अभ्यनन्दयत् 04*0637_05 अथोत्तरः पारशवं शताक्षिमत् 04*0637_06 सुवर्णचित्रं परिगृह्य भानुमत् 04*0637_07 बृहन्नलायै प्रददौ स्वयं तदा 04*0637_08 विराटपुत्रः परवीरघातिने 04*0637_09 तदाज्ञया मात्स्यसुतस्य वीर्यवान् 04*0637_10 अकर्तुकामेव समाददे तदा 04*0637=10 बृहन्नला 04*0637_11 यद्य् अस्ति च रणे शौर्यं शक्तिः स्याद् द्विषतां वधे 04*0637_12 अहं त्वाम् अभिगच्छामि यत्र त्वं यासि तत्र भोः % 4.35.18 % For 18, % S subst.: 04*0638_01 tam आददानं प्रमदा जहासिरे 04*0638_02 ह्य् अधोमुखं वीरवरो ऽभ्यहारयत् 04*0638_03 ततस् तिरश्चीनकृतं सपत्नहा 04*0638_04 ह्य् अधोमुखं कवचम् अथाभ्यकर्षयत् 04*0638_05 सम्यक् प्रजानन्न् अपि सत्यविक्रमो 04*0638_06 ह्य् अज्ञातवत् सर्वकुरुप्रवीरः 04*0638_07 ऊर्ध्वं क्षिपन् वीरवरो ऽभ्यहारयत् 04*0638_08 पुनश् च यत्नात् कवचं धनंजयः 04*0638_09 एवंप्रकाराणि बहूनि कुर्वति 04*0638_10 तस्मिन् कुमार्यः प्रमदा जहासिरे % 4.35.19 % For 19, S subst.: 04*0639_01 तथा विकुर्वन्तम् अमित्रकर्शनं 04*0639_02 नैवोत्तरः पर्यभवद् धनंजयम् 04*0639_03 तं राजपुत्रः समनाहयत् स्वयं 04*0639_04 जाम्बूनदान्तेन शुभेन वर्मणा 04*0639_05 कृशानुतप्तप्रतिमेन भास्वता 04*0639_06 जाज्वल्यमानेन सहस्ररश्मिना % 4.35.20 % For 20, S subst.: 04*0640_01 अथास्य शीघ्रं प्रसमीक्ष्य योजयद् 04*0640_02 रथे हयान् काञ्चनजालसंवृतान् 04*0640_03 सुवर्णजालान्तरयोक्तृभूषणान् 04*0640_04 सिंहं च सौवर्णम् उपाश्रयद् rathe % 4.35.21 % After % 21ab, S ins.: 04*0641_01 आयुधानि च वै तत्र रथोपस्थे च संन्यसत् % 4.35.26 % For 26, S % subst.: 04*0642_01 athottaro varma महाप्रभावं 04*0642_02 सुवर्णवैडूर्यपरिष्कृतं दृढम् 04*0642_03 आमुच्य वीरः प्रययौ रथोत्तमं 04*0642_04 धनंजयं सारथिनं प्रगृह्य % B Dn D5.9-12 S ins. after 26: D6, after (the % interpolated) vaisam. u. (see above): 04*0643_01 tam उत्तरं वीक्ष्य रथोत्तमे स्थितं 04*0643_02 बृहन्नडायाः सहितं महाभुजम् 04*0643_03 स्त्रियश् च कन्याश् च द्विजाश् च सुव्रताः 04*0643_04 प्रदक्षिणं चक्रुर् अथोचुरङ्गनाः 04*0643_05 यद् अर्जुनस्यर्षभतुल्यगामिनः 04*0643_06 पुराभवत् खाण्डवदाहमङ्गलम् 04*0643_07 कुरून् समासाद्य रणे बृहन्नडे 04*0643_08 सहोत्तरेणास्तु तद् अद्य मङ्गलम् % 4.36.4 % After 4, N (S1 D1 missing) % ins.: 04*0644_01 तां शमीम् अन्ववीक्षेतां व्यूढानीकांश् च सर्वशः % 4.36.8 % After 8ab, D2 (marg.) ins.: 04*0645_01 तेषां तत् सैन्यम् अतुलं दृष्ट्वा bhayavivardhanam % 4.36.10 % After 10ab, S ins.: 04*0646_01 devair api सहेन्द्रेण न शक्यं किं पुनर् नरैः % 4.36.12 % T1 G (G1 % om. line 5) ins. after 12: T2 M5, after 13ab: M1.3 % ins. lines 1-2 after 13ab and lines 3-6 after 13: % M2.4 (om. lines 1-2 along with 13ab), after 13: 04*0647_01 मत्ता इव महानागा युक्तध्वजपताकिनः 04*0647_02 नीतिमन्तो महेष्वासाः सर्वास्त्रकृतनिश्चयाः 04*0647_03 दुर्जयाः सर्वसैन्यानां देवैर् अपि सवासवैः 04*0647_04 पताकिनश् च मातङ्गाः सध्वजाश् च महारथाः 04*0647_05 विप्रकीर्णाः कृतोद्योगा वाजिनश् चित्रभूषिताः 04*0647_06 ताञ् जेतुं समरे शूरान् दुर्बुद्धिर् अहम् आगतः % 4.36.14 % For 14ab, S subst.: 04*0648_01 दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् % 4.36.16 % After 16, S ins.: 04*0649=00 वैशंपायनः 04*0649_01 तं तथावादिनं तत्र बीभत्सुः प्रत्यभाषत 04*0649_02 संप्रहस्य पुनस् तं वै सर्वलोकमहारथः % 4.36.19 % After 19, S (M1 om. line % 2) ins.: 04*0650_01 samudram iva गम्भीरं कुरुसैन्यम् अरिंदम 04*0650_02 स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् 04*0650_03 विकत्थमानो निर्यात्वा ब्रूहि किं नात्र budhyase % 4.36.24 % After % 24ab, D7 ins. (what is probably a gloss on the % atatayinam of 19): 04*0651_01 agnido garadaz caiva शस्त्रपाणिर् धनापहः 04*0651_02 क्षेत्रदारहरश् चैव षडेते ह्य् आततायिनः 04*0651_03 आततायिनम् आयान्तम् अपि वेदाङ्गपारगम् 04*0651_04 जिघांसन्तं जिघांसीयान् न नरो ब्रह्महा bhavet % B Dn D2 (marg.).5-7.10-12 S (except M2) ins. % after 24 (G1, which om. uvaca, ins. after uttarah): 04*0652_01 संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे 04*0652_02 शून्यं मे नगरं चापि pituz caiva bibhemy aham % [Before line 1, D7 ins.: 04*0653_01 क्षीरं वा दधि वाज्यं वा तक्रं वा न पिबाम्य् अहम् 04*0653_02 आरनालं हि पास्यामि न मे गोभिः prayojanam % For line 2, S (except M2) subst.: 04*0654_01 नगरं च प्रवेक्ष्यामि पश्यतस् ते बृहन्नले % After line 2, B2-4 D6 cont.: 04*0655_01 nivartaya रथं तूर्णं हृदयं मे विदीर्यते % while D2 (marg.) cont.: 04*0656_01 वरं कालेन जीवक्षभुन् न मे गोभिः प्रयोजनम् 04*0656_02 यद्य् अहं जीवमानस् तु गच्छामि नगरं prati ] % On the other hand, D4 ins. after 24: 04*0657_01 भोजनं गोरसैर् हीनं काञ्जिकेनाप्य् अतः परम् 04*0657_02 भोक्ष्ये ऽहं बहुभिर् वापि यास्ये बालो मृतेर् भयात् % 4.36.27 % After 27, S ins.: 04*0658_01 विक्रमन्तं पदन्यासैर् नमयन्न् इव भूतलम् % 4.36.29 % After 29ab, S ins.: 04*0659=00 सैनिकाः 04*0659_01 को ऽयं धावत्य् असंगेन पूर्वं मुक्त्वा rathottamam % 4.36.30 % After 30ab, S ins.: 04*0660_01 ity एवं सैनिकाः प्राहुर् द्रोणस् तान् इदम् अब्रवीत् 04*0660_02 आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः 04*0660_03 किं विचारेण वः कार्यम् एतेनानुसृतेन वै 04*0660_04 धावन्तम् अनुधावंश् च निर्भयो भयविप्लुतम् 04*0660_05 वेणीकलापं निर्धूय प्रविभाति नरर्षभः % After 30, % S (except G1) ins.: 04*0661_01 rUpeNa pArthasadRzaH strIveSasamalaMkRtaH % 4.36.32 % S ins. after 32 (M2.4.5, % which om. 32, after 31): 04*0662_01 द्रोणेन चैवम् उक्ते तु कर्णः प्रोवाच बुद्धिमान् % 4.36.33 % After 33, G2 M1.3.5 ins. (cf. 34cd): 04*0663_01 क्लीबं वै सारथिं कृत्वा निर्यातो नगराद् बहिः % 4.36.34 % After 34ab, S (M2.4 om.) ins.: 04*0664_01 te hi नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः 04*0664_02 कथम् एकतरस् तेषां समस्तान् योधयेत् कुरून् % 4.36.35 % After 35, S % (T G1.2 M2.4.5 om. line 1) ins.: 04*0665_01 eko ऽस्मान् अनुयात्य् एष नान्यो लोके धनंजयात् 04*0665_02 सारथिं ह्य् उत्तरं कृत्वा स्वयं yoddhum ihecchati % 4.36.36 % S ins. after 36cd (M2, % which om. 36abcd, after the ref., for which see % above): 04*0666_01 duryodhana उवाचेदं सैनिकान् रथसत्तमान् 04*0666_02 अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा 04*0666_03 ते हि नः प्रतिसंयोद्धुं संग्रामे न हि शक्नुयुः 04*0666_04 कथम् एकतरस् तेषां समस्तान् योधयेत् कुरून् 04*0666_05 अन्यो वै क्लीबवेषेण यद्य् आगच्छेद् गवां पदम् 04*0666_06 शरैस् तीक्ष्णैर् अर्पयित्वा पातयिष्यामि भूतले % After 36, S ins.: 04*0667_01 अर्जुनं नेति चेत्य् एनं न व्यवस्यन्ति ते पुनः 04*0667_02 इति स्म कुरवः सर्वे मन्त्रयन्ति महारथाः 04*0667_03 दृढवेधी महासत्त्वः शक्रतुल्यपराक्रमः 04*0667_04 अभ्यागच्छति चेद् योद्धुं सर्वं संशयितं बलम् 04*0667_05 न चाप्य् अन्यतरं तत्र व्यवस्यन्ति धनंजयात् % 4.36.37 % After 37, T1 G2 ins.: 04*0668_01 mA mA गृहाण भद्रं ते दासो ऽहं ते बृहन्नले 04*0668_02 इति वादिनम् एवाशु धावन्तं तरसाग्रहीत् % S ins. after 37 (T1 G2, after 668*): 04*0669_01 विराटपुत्रं बीभत्सुर् बलवान् अरिमर्दनः % 4.36.38 % After 38ab, T1 G2 ins.: 04*0670_01 mA mA मारय भद्रं ते मुञ्च माम् एमि मे गृहम् 04*0670_02 मुञ्च मां मुञ्च मुञ्चेति तत्पादाव् अग्रहीद् ब्रुवन् 04*0670_03 दर्शयित्वा ततः सर्वान् अदशत् सो ऽङ्गुलिं नृप 04*0670_04 मा भैस् त्वम् इति पार्थेन प्रार्थितः paryadevayat % After % 38, B Dn D2.5.6.10-12 ins.: 04*0671=00 uttara उवाच 04*0671_01 शृणुयास् त्वं हि कल्याणि बृहन्नडे सुमध्यमे 04*0671_02 निवर्तय रथं शीघ्रं जीवन् भद्राणि pazyati % D5 cont.: D7 ins. after 38: 04*0672_01 ग्रामाश् चतुर्दश तथा पूर्णाश् च धनगोकुलैः 04*0672_02 ददाम्य् एतद् धनं तुभ्यं मुञ्च मां त्वं बृहन्नडे 04*0672_03 अश्वानां तु सहस्रे द्वे शुभ्राणां हेममालिनाम् 04*0672_04 सर्वलक्षणयुक्तानां मुञ्च मां त्वं बृहन्नडे % On the other hand, S ins. after 38: 04*0673=00 उत्तरः 04*0673_01 सुवर्णमणिमुक्तानां यद् यद् इच्छसि दद्मि ते 04*0673_02 हस्तिनो ऽश्वान् रथान् गावः स्त्रियश् च समलंकृताः % 4.36.39 % For 39b, S subst.: 04*0674_01 श्रेष्ठस्य रजतस्य च 04*0674_02 ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले % 4.36.40 % S ins. after 40 (G1 M2, which % om. 39c-40d, ins. after 39ab): 04*0675_01 षष्टिं स्वलंकृताः कन्या ग्रामम् एकं ददामि ते 04*0675_02 मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् 04*0675_03 गमिष्यामि पुरं षण्ढ द्रष्टुं मातरम् अर्दिताम् % T1 G2 cont.: 04*0676_01 मात्स्यस्य पुत्रो बालो ऽहं तेन चास्मि सुखोषितः 04*0676_02 मातृपार्श्वशयानो ऽहम् अस्पृष्टातपवायुमान् 04*0676_03 अदृष्टबलयुद्धो ऽहं कुतस् ते कुरवः कुतः 04*0676_04 मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले 04*0676_05 प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् 04*0676_06 स्त्रीणां मध्ये ऽहम् अज्ञानाद् वीर्यशौर्याङ्कितां गिरम् 04*0676_07 उक्तवान् मदगर्वेण को जेतुं शक्नुयात् कुरून् 04*0676_08 अमुक्त्वा वा यदि नयेर् मरिष्यामि तवाग्रतः % 4.36.42 % After 42ab, T1 G2 इन्स्.: 04*0677=00 अर्जुनः 04*0677_01 अहं योत्स्यामि कौरव्यैर् हयान् संयच्छ चोत्तर 04*0677_02 आददानः किमर्थं त्वं पलायनपरोभवः 04*0677_03 युध्यस्व कौरवैः सार्धं विजयस् ते भविष्यति 04*0677_04 यस्य यन्तास्म्य् अहं युद्धे संयच्छामि हयोत्तमान् 04*0677_05 राज्ञो वा राजपुत्रस्य तस्य नित्यं जयो ध्रुवः 04*0677_06 सर्वथोत्तर युध्यस्व यन्त्रा साकं मया कुरून् 04*0677_07 जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलाम् इमाम् 04*0677_08 हतो ऽपि प्राप्स्यसे स्वर्गं न श्रेयस् ते पलायनम् 04*0677_09 अद्य सर्वान् कुरूञ् जित्वा यथा जयम् अवाप्स्यसि 04*0677_10 तथाहं प्रयतिष्ये ऽत्र सहायो 'tra mato hy aham % T1 ins. after line 5 of 677*: T2 G1.3 M, after 42ab: 04*0678_01 संयच्छामि हयान् यस्य न स भीतः पलायति % 4.36.44 % After 44ab, S1 B Dn D2 (marg.).5-7.10-12 ins.: 04*0679_01 कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि % 4.36.45 % After 45, S ins.: 04*0680_01 zUrAn समरचण्डांश् च नयिष्ये यमसादनम् % 4.36.47 % After % 47, D7 इन्स्.: 04*0681_01 कुरून् अभिमुखं पार्थः प्रययौ शीघ्रवाहनः 04*0681_02 यथेन्द्रो दानवान् हन्तुं प्रयाति च समातलिः % while S (T2 om. line 1) ins.: 04*0682_01 tam Aropya rathopasthe विलपन्तं धनंजयः 04*0682_02 गाण्डीवं धनुर् आदातुम् उपायात् तां शमीं प्रति 04*0682_03 उत्तरं स समाश्वास्य कृत्वा यन्तारम् अर्जुनः % 4.37.8 % After % 8, B2.3 D5.6 read 7ab; while S ins.: 04*0683_01 एतावद् उक्त्वा वचनं भीष्मम् आलोक्य चाब्रवीत् 04*0683_02 नदीज लङ्केशवनारिकेतुर् 04*0683_03 नगाह्वयो नाम नगारिसूनुः 04*0683_04 गत्या सुरेशः क्व चिद् अङ्गनेव 04*0683_05 गुरुर् बभाषे वचनं तद् एव 04*0683_06 इत्य् उक्त्वा संज्ञया द्रोणस् तूष्णीम् आसीद् विशां पते 04*0683_07 भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाब्रवीत् 04*0683_08 अतीतं चक्रम् अस्माकं विषयान्तरम् आगताः 04*0683_09 अतीतः समयश् चोक्तो ह्य् अस्माभिर् यः सभातले 04*0683_10 न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ 04*0683_11 दुर्योधनम् अथालोक्य संज्ञया द्रोण अब्रवीत् % After % line 5, T1 G2 ins.: 04*0684_01 devavratenaivam ukte vacane हितकारिणा % 4.37.9 % After 9ab, T1 G2 इन्स्.: 04*0685_01 गवाम् अर्थे हि विक्रान्तः सव्यसाची परंतपः % B1.2 (om. lines 1-2).3.5 Dn D11.12 ins. after 9: % D1, after 3: 04*0686_01 नदीज लङ्केशवनारिकेतुर् 04*0686_02 नगाह्वयो नाम नगारिसूनुः 04*0686_03 एषो ऽङ्गनावेषधरः किरीटी 04*0686_04 जित्वाव यं नेष्यति चाद्य गा वः % 4.37.12 % After 12, N ins.: 04*0687_01 किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः % On the other hand, G2 ins. after 12: 04*0688_01 ity एवं वादिनं द्रोणं कर्णः क्रुद्धो ऽब्रवीद् वचः % 4.38.1 % After 1, S ins.: 04*0689_01 ehi भूमिंजयारुह्य वैराटे महतीं शमीम् % 4.38.3 % After 3, S ins.: 04*0690_01 नैभिः कामम् अहं कर्तुं कर्म वैजयिकं त्व् इह 04*0690_02 अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च 04*0690_03 आयुधानि महाबाहो तवैतानि परंतप % 4.38.8 % After % 8, N repeats 5ab (v.l.: S1 K yamayor api cottara; B1-4 % D1-3.5-10 -s ca tathottara for b); while S ins.: 04*0691_01 pradhAnAni viziSTAni durdarzAni bhavanty uta % T1 cont.: 04*0692_01 arjunenaivam uktas tu वैराटिः प्रत्यभाषत % 4.38.10 % After 10, D4 इन्स्.: 04*0693_01 स्पृशामीह शरीरं चेद् अप्य् अस्यां शोकवर्जितः % 4.38.11 % After 11, S ins.: 04*0694=00 वैशंपायनः 04*0694_01 तम् उवाच ततः शूरः पार्थः परपुरंजयः 04*0694_02 दायादं सर्वमत्स्यानां कुले जातं विशारदम् 04*0694_03 जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च 04*0694_04 कथं नु पापकं कर्म ब्रूयां त्वाहं परंतप % 4.38.15 % After 15ab, N ins.: 04*0695_01 अवारोपय वृक्षाग्राद् धनूंष्य् एतानि मा बिभः % After % 15, N (except D3; D10 om. line 1) ins.: 04*0696_01 so ऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् 04*0696_02 परिवेष्टनपत्राणि विमुच्य समुपानयत् % 4.38.18 % After 18c, S % (except M5) ins.: 04*0697_01 pravepitatanus tadA 04*0697_02 arjunena samAzvastaH % T1 G2 cont.: 04*0698_01 किं चिद् धृष्टो नृपात्मजः 04*0698_02 तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः 04*0698_03 आमील्य पुनर् उन्मील्य स्पृष्ट्वा स्पृष्ट्वा चकार सः 04*0698_04 सम्यग् दृष्ट्वा तदाश्वस्तः % After 18, B4 इन्स्.: 04*0699_01 तद् उपश्रुत्य शत्रुघ्नः स तदार्जुनम् अब्रवीत् 04*0699_02 सारथे किम् इदं शेते नागेन्द्रो वापि वा धनुः % 4.38.20 % After the ref., D5.7.9 ins.: 04*0700_01 na दृष्टं न श्रुतं चित्रं धनुषो रूपम् ईदृशम् % 4.38.29 % After 29, K1 B (B3 marg.) Dn1 % D4-6.8 ins.: 04*0701_01 गुरुभारसहो दिव्यः शात्रवाणां भयंकरः % B3 (marg.) cont.: 04*0702_01 हेमपुङ्खो गार्धपत्रः शात्रवाणां भयंकरः % 4.38.34 % After 34, Dn D5 % (marg.).7.9.11.12 ins.: 04*0703_01 कस्यायम् असितः खड्गो हेमबिन्दुभिर् आवृतः 04*0703_02 आशीविषसमस्पर्शः परकायप्रभेदनः 04*0703_03 गुरुभारसहो दिव्यः सपत्नानां भयप्रदः % For 20-34, S subst.: 04*0704=00 उत्तरः 04*0704_01 सारथे किम् इदं दिव्यं नागो वा यदि वा धनुः 04*0704_02 सौवर्णान्य् अत्र पद्मानि शतपत्राणि भागशः 04*0704_03 कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च 04*0704_04 (20a) बिन्दवश् चात्र सौवर्णा मणिप्रोताः समन्ततः 04*0704_05 शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः 04*0704_06 pughpANy atra सुवर्णानि शतपत्राणि भागशः 04*0704_07 विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् 04*0704_08 नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् 04*0704_09 (21ab) ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः 04*0704_10 तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् 04*0704_11 हाटकस्य सुवर्णस्य यस्मिञ् शाखामृगा दश 04*0704_12 दुरानमं महद् दीर्घं सुरूपं दुष्प्रधर्षणम् 04*0704_13 कस्येदम् ईदृशं चित्रं धनुः सर्वे च दंसिताः 04*0704_14 चन्द्रार्कविमला भासः सुरूपाः सुप्रदर्शनाः 04*0704_15 हंसाः पृष्ठे श्रिता यस्य कुशाग्निप्रतिमार्चिषः 04*0704_16 शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः 04*0704_17 चतुर्थं काञ्चनवपुर् भाति विद्युद्गणोपमम् 04*0704_18 नीलोत्पलितम् अच्छिद्रं जातरूपप्रभं धनुः 04*0704_19 मत्स्या यस्य हिरण्यस्य पृष्ठे तिष्ठन्ति संचिताः 04*0704_20 शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः 04*0704_21 उच्छ्रितं फणिवद् दीर्घं सारवत्त्वाद् दुरानमम् 04*0704_22 (20c) सहस्रगोधाः सौवर्णा द्वीपिनश् च चतुर्दश 04*0704_23 बर्हिणश् चात्र सौवर्णाः शतचन्द्रार्कभूषणाः 04*0704_24 जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः 04*0704_25 (25ab) कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः 04*0704_26 पक्षिणस् तीक्ष्णतुण्डाग्राः कस्येमे निशिताः शराः 04*0704_27 (26ab) विपाटाः पृथवः कस्य गृध्रपत्रार्धवाजिताः 04*0704_28 (27c,28ab) वराहकर्णास् तीक्ष्णाग्राः कस्येमे रुचिराः शराः 04*0704_29 वज्राशनिसमस्पर्शा वैश्वानरसमार्चिषः 04*0704_30 सुवर्णपुङ्खास् तीक्ष्णाग्राः कस्य सप्तशतं शराः 04*0704_31 (30a) कस्यायं सायको दीर्घो गव्ये कोशे च दंसितः 04*0704_32 कस्य दण्डो दृढः श्लक्ष्णो रुचिरो ऽयं प्रकाशते 04*0704_33 (30c) वैयाघ्रकोशः कस्यायं दिव्यः खड्गो महाप्रभः 04*0704_34 (27ab) कस्यायम् असिर् आवापे पञ्चशार्दूललक्षणः 04*0704_35 (32ab) कस्यायं निर्मलः खड्गो द्वीपिचर्माधिवासितः 04*0704_36 नीलोत्पलसवर्णो ऽयं कस्य खड्गः पृथुर् महान् 04*0704_37 मृगेन्द्रचर्मावसितस् तीक्ष्णधारः सुनिर्मलः 04*0704_38 ऋषभाजिनकोशस् तु कस्य खड्गो महान् अयम् 04*0704_39 यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः 04*0704_40 (32a) कस्यायं विपुलः खड्गः शृङ्गत्सरुमनोहरः 04*0704_41 निहितः पार्षते कोशे तैलधौतः समाहितः 04*0704_42 (33c) प्रमाणवर्णयुक्तश् च कस्य खड्गो महान् अयम् 04*0704_43 नैतेन प्रतिविद्धः सञ् जीवेत् कश् चन कुञ्जरः % After line 26, T ins.: 04*0705_01 विप्रक्षिप्तास् तीक्ष्णदंष्ट्रा उपासङ्गे हिरण्मये % T cont.: G1 (om. line 1) M1-3 ins. after % line 26: 04*0706_01 हारिद्रवर्णाः कस्येमे शिताः पञ्चशतं शराः 04*0706_02 आशीविषसमस्पर्शा गतौ चाजिह्मगा दृढाः % After line 39, T G M1-3 % repeat line 33 (v.l. samkho mahan prthuh for khadgo mahaprabhah), % and cont.: 04*0707_01 यस्यापिधाने दृश्यन्ते शार्दूलाः काञ्चनाः शुभाः % 4.38.36 % Before the ref., T1 G2 ins.: 04*0708=00 वैशंपायनः 04*0708_01 उत्तरेणैवम् उक्तस् तु पार्थो वैराटिम् अब्रवीत् 04*0708_02 मृद्व्या प्रत्याययन् वाचा भीतं शङ्कावशं gatam % After 36, S ins.: 04*0709_01 abhedyam अजरं श्रीमद् दिव्यम् अच्छेद्यम् अव्रणम् % 4.38.38 % After 38, % N ins.: 04*0710_01 citram उच्चावचैर् वर्णैः श्लक्ष्णम् आयतम् अव्रणम् % 4.38.41 % After 41ab, S ins.: 04*0711_01 तस्माच् च वरुणाद् अग्निः प्रेम्णा प्राहृत्य तच् छुभम् 04*0711_02 अग्निना प्रतिभाव्येन दत्तं पार्थाय गाण्डिवम् % 4.38.42 % After % 42ab, N (D1 missing) ins.: 04*0712_01 etan माम् अनुसंप्राप्तं वरुणाच् चारुदर्शनम् % On the other hand, S ins. after 42ab: 04*0713_01 नीलोत्पलनिभं राज्ञः कौरव्यस्य महात्मनः 04*0713_02 बिन्दवश् चास्य सौवर्णाः पृष्ठे साधु नियोजिताः % S ins. after 42 % (M2, after 42ab): 04*0714_01 तालप्रमाणं भीमस्य मणिरुक्मविभूषितम् 04*0714_02 दुरानमं महद् दीर्घं सुरूपं दुष्प्रधर्षणम् % 4.38.43 % After 43ab, % S (M2 om.) ins.: 04*0715_01 सहस्रगोधा हैरण्या द्वीपिनश् च चतुर्दश 04*0715_02 ऋषभाश् चापि सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः % T2 G2 M (M2 om.) % ins. after 43: G1.3, after line 1 of 720*: 04*0716_01 पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिभाविताः % 4.38.46 % After 46, S1 repeats 46ab % and cont.: 04*0717_01 तपनीयविचित्रं च वैराटे नाकुलं धनुः % 4.38.48 % After 48, % D5 (marg.).9 ins.: 04*0718_01 घोराग्रा दीर्घरूपाश् च गिरीणाम् अपि दारणाः % 4.38.58 % After 58, D5 (marg.).9 % ins.: 04*0719=00 वैशंपायनः 04*0719_01 एवम् आख्यातवांस् तत्र स्वायुधानि परंतपः 04*0719_02 विराटपुत्राय तदा पार्थः सत्यपराक्रमः % For 45-58, S subst.: 04*0720_01 (45a) बर्हिणश् चात्र सौवर्णाः शतचन्द्रार्कभूषणाः 04*0720_02 नकुलस्य धनुस् त्व् एतन् माद्रीपुत्रस्य धीमतः 04*0720_03 एतेन सदृशं चित्रं धनुश् चैतद् यवीयसः 04*0720_04 (50a) हारिद्रवर्णं राज्ञश् च कौरव्यस्य महात्मनः 04*0720_05 विपाटा भीमसेनस्य गिरीणाम् अपि दारणाः 04*0720_06 सुप्रभाः सुमहाकायास् तीक्ष्णाग्राः सुकृता दृढाः 04*0720_07 भीमेन प्रहिता ह्य् एते वारणानां निवारणाः 04*0720_08 सुवर्णवर्णा रुचिराः कालदण्डोपमाः शुभाः 04*0720_09 (50c) नकुलस्य शरा ह्य् एते वज्राशनिसमप्रभाः 04*0720_10 यांश् च त्वं पृच्छसे दीर्घान् समधारान् समाहितान् 04*0720_11 (52d) वराहकर्णास् तीक्ष्णाग्राः सहदेवस्य ते शराः 04*0720_12 (54a) यस् त्व् अयं सायको दिव्यो गव्ये कोशे च दंसितः 04*0720_13 (54d) पार्थस्यास्त्रम् इदं घोरं सर्वभारसहं महत् 04*0720_14 यस् त्व् अयं निर्मलः खड्गो द्वीपिचर्मणि दंसितः 04*0720_15 राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः 04*0720_16 (55a,50d) वैयाघ्रकोशो भीमस्य पञ्चशार्दूललक्षणः 04*0720_17 वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने 04*0720_18 नीलोत्पलसवर्णाभः खड्गः पार्थस्य धीमतः 04*0720_19 मृगेन्द्रचर्मपिहितस् तीक्ष्णधारः समाहितः 04*0720_20 दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः 04*0720_21 (54c) अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः 04*0720_22 (57a) यस् त्व् अयं पार्षते कोशे प्रक्षिप्तो रुचिरत्सरुः 04*0720_23 (57c) नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः 04*0720_24 (58a) यस् त्व् अयं पिङ्गलः खड्गश् चित्रो मणिमयत्सरुः 04*0720_25 (58cd) सहदेवस्य खड्गो ऽयं भारसाहो ऽतिदंसितः 04*0720_26 भीमस्यायं महादण्डः सर्वामित्रविनाशनः 04*0720=26 वैशंपायनः 04*0720_27 भेदतो ह्य् अर्जुनस् तूर्णं कथयाम् आस तत्त्वतः 04*0720_28 आयुधानि कलापांश् च निस्त्रिंशांश् चातुलप्रभान् % After line 1, G1.3 % ins. 716*; while M1 ins.: 04*0721_01 anyat tu sahadevasya dhanuH zreSThaM mahaujasaH % After line 28, T1 ins.: 04*0722_01 क्वासौ प्रच्छन्नवासानां पाण्डवानां महात्मनाम् 04*0722_02 न्यस्तान्य् अत्र महार्हाणि व्रतसिद्धिम् उपेयुषाम् 04*0722_03 इत्य् उत्तरं तु तत् सर्वम् अर्जुनस् तत्त्वतो ऽब्रवीत् % 4.39.1 % Before the ref., S ins.: 04*0723=00 वैशंपायनः 04*0723_01 एतस्मिन्न् अन्तरे पार्थं मूढात्मा न व्यजानत 04*0723_02 विराटपुत्रः pramukhe papraccha punar eva tu % 4.39.2 % For 2, S subst.: 04*0724_01 kva nu te पाण्डवाः शूराः संग्रामेष्व् अपराजिताः 04*0724_02 एषाम् इमानि दिव्यानि श्रिया दीव्यन्ति भान्ति च 04*0724_03 कस्मिन् वसन्ति ते देशे धर्मज्ञा बन्धुवत्सलाः 04*0724_04 क्व धर्मराजः कौरव्यो धर्मपुत्रो युधिष्ठिरः 04*0724_05 भीमसेनार्जुनौ चापि सर्वे ते मातुला मम 04*0724_06 नकुलः सहदेवो वा सर्वास्त्रकुशलो रणे % After line % 4, T1 G2 ins.: 04*0725_01 धर्मशीलश् च धर्मात्मा धर्मवान् धर्मवित् सुधीः 04*0725_02 धर्माध्यक्षो धर्मव्रतो धर्मज्ञो धर्ममूर्तिमान् 04*0725_03 धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् 04*0725_04 सत्यार्जवक्षमाधारो घृणी धर्मपरायणः % 4.39.4 % After 4, S (M2 % om. lines 2-3) ins.: 04*0726_01 उत्सृज्य धर्मराज्यं ते न श्रूयन्ते वनं गताः 04*0726_02 पाण्डवान् यदि जानीषे क्व नु ते धर्मचारिणः 04*0726_03 क्व चाद्य निवसन्तीति सत्यं ब्रूहि बृहन्नले 04*0726=03 वैशंपायनः 04*0726_04 ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः 04*0726_05 उवाच राजपुत्रं तम् उत्तरं शृणु मे वचः % After line 3, T1 G2 ins.: 04*0727_01 kimartham आगतान्य् अत्र शस्त्रास्त्राणि महात्मनाम् 04*0727_02 कथं ज्ञातानि भवता तथा मे ब्रूहि zobhane % For lines 4-5, G1 subst.: 04*0728_01 ततः प्रहस्य कौन्तेयो राजपुत्रम् उवाच ha % T1 cont.: 04*0729_01 mA bhais त्वं राजशार्दूल सर्वं ते वर्णयाम्य् अहम् 04*0729_02 नात्र भेतव्यम् अद्यापि राजपुत्र यथा तथा 04*0729_03 वयं ते पाण्डवा नाम वनवासस्य पारगाः 04*0729_04 अतीते द्वादशे वर्षे छन्नवासम् इहोषिताः 04*0729_05 तस्माद् अशङ्कितमनाः शृणुष्व mahitottara % 4.39.6 % After 6, % S ins.: 04*0730_01 भीमसेनेन दुर्वृत्तः सह भ्रातृभिर् Ahave % T1 G2 cont.: 04*0731_01 zrutvaitad वचनं जिष्णोर् विस्मयस्फारितेक्षणः 04*0731_02 पश्यन्न् अनिमिषः पार्थं शनैर् वाचम् उवाच ha % 4.39.8 % After 8ab, S1 K % Dn2 D4.6.11.12 ins.: 04*0732_01 वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि te % Dn2 D6.11.12 cont.: B Dn1 D5.7.10 ins. after 8ab: 04*0733_01 एकाग्रमानसो भूत्वा शृणु सर्वं समाहितः % On the other hand, S ins. after 8ab: 04*0734_01 IzAno vidadhe devas tridivasyezvaro divi % T1 cont.: 04*0735_01 तानि लोके प्रवृत्तानि वैराटे शृणु तत्त्वतः % After 8, S ins.: 04*0736_01 एतानि मम नामानि स्थापितानि सुरोत्तमैः % 4.39.9 % After the ref., % S ins.: 04*0737_01 गुणतो दश नामानि समवेतानि पाण्डवे 04*0737_02 चरन्ति लोके ख्यातानि विदितानि ममानघ % 4.39.10 % After 10, N (except D4; D1 missing) % ins.: 04*0738_01 तत्सर्वं यदि मे ब्रूयाः श्रद्दध्यां sarvam eva te % On the other hand, T1 G2 ins. after 10: 04*0739_01 itas tataz calaty etan mano me चञ्चलं त्वयि 04*0739_02 अर्जुनो वा भवान् नेति वद शीघ्रं बृहन्नले % 4.39.13 % After 13, S ins.: 04*0740_01 किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम् 04*0740_02 रणमध्ये रथस्थस्य सूर्यपावकसंनिभम् % 4.39.14 % After 14, S ins.: 04*0741_01 yo ममाङ्गे व्रणं कुर्यान् मम ज्येष्ठस्य पश्यतः 04*0741_02 युधिष्ठिरस्य रुधिरं दर्शयेद् वा कदा चन 04*0741_03 पराभवम् अहं तस्य कुले कुर्यां न संशयः % 4.39.15 % For % 15abc, S subst.: 04*0742_01 अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् 04*0742_02 इन्द्रदत्तम् अनाहार्यं % 4.39.17 % For % 17ab, D2 (marg.) subst.: 04*0743_01 धनुषाहं समायुक्तः शरवर्षं सृजामि ca % After 17ab, S (M2.4 om.) ins.: 04*0744_01 bhujau me भवतः संख्ये परसैन्यविनाशने % 4.39.20 % After 20, % D7.9 इन्स्.: 04*0745_01 स्थितो ऽस्मि यत्तः संग्रामे वैराटे व्येतु ते भयम् 04*0745_02 एतच् छ्रुत्वा प्रहृष्टात्मा विस्मयोत्फुल्ललोचनः % 4.39.21 % After 21ab, % T1 इन्स्.: 04*0746_01 तस्य तद् वचनं श्रुत्वा वैराटिः पार्षतोत्तम 04*0746_02 प्रहृष्टरोमा हृष्टो ऽभूद् विस्मयोत्फुल्ललोचनः 04*0746_03 तं प्रेक्ष्य वै महात्मानम् अर्जुनं मत्स्यनन्दनः 04*0746_04 प्राञ्जलिश् चाभिवाद्याथ इदं वचनम् अब्रवीत् % 4.39.22 % After 22e, S ins.: 04*0747_01 प्रमादेन नरोत्तम 04*0747_02 अकृत्वा हृदये सर्वं % 4.39.23 % After 23, D9 ins. a passage given in App. I % (No. 38); while S ins.: 04*0748_01 दासो ऽहं ते भविष्यामि पश्य माम् अनुकम्पया 04*0748_02 या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् 04*0748_03 मनःस्वास्थ्यं च मे जातं जातं भाग्यं ca me mahat % After line 1, T1 ins.: 04*0749_01 yad अज्ञानाद् अवोचं त्वां विस्मर्तव्यं धनंजय 04*0749_02 यावद् अर्वाग् अहं विद्यां त्वां न तत्त्वेन भारत 04*0749_03 तावन् मे ऽभूद् भयं तात कुरुभ्यो नात्र संशयः 04*0749_04 यदा त्व् अज्ञासिषम् अहं छन्नं तत्त्वेन भारत 04*0749_05 विस्मितो ऽस्मि महासत्त्व सर्वशत्रून् विनाशय 04*0749_06 त्वद्वाक्यजलसंसिक्तम् उत्पलं हृदयं मम 04*0749_07 घर्माभितप्तं विजले म्लानपद्मम् iva hrade % After % line 2, T1 ins.: 04*0750_01 नेयं प्रतिज्ञा पूर्णा मे हर्षश् चार्जुन जायते 04*0750_02 देवेन्द्रतनयस्येह सारथिः स्यां महामृधे 04*0750_03 इति पूर्वं कृतास्माभिः प्रतिज्ञा युद्धदुर्मद 04*0750_04 प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् % 4.40.3 % After 3, S (except G1) ins.: 04*0751_01 गाण्डीवं देवदत्तं च शरान् कनकभूषितान् % 4.40.4 % After 4cd, D5.7 (both marg.).9 ins.: 04*0752_01 गाञ्जीवं देवदत्तं च तथाक्षय्यौ महेषुधी 04*0752_02 रथम् आरोपयैतन् मे प्रत्यानेष्यामि ते पशून् % D5.7 (both marg.) cont.: B Dn D2 (marg.).6.10-12 % ins. after 4cd: 04*0753=00 वैशंपायन उवाच 04*0753_01 अर्जुनस्य वचः श्रुत्वा त्वरावान् उत्तरस् तदा 04*0753_02 अर्जुनस्यायुधान् गृह्य शीघ्रेणावातरत् ततः 04*0753=02 अर्जुन उवाच % After 4, S ins.: 04*0754_01 तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः % 4.40.6 % After 6ab, S (except M2) ins.: 04*0755_01 शरजालवितानाढ्यम् आक्ष्वेळितमहास्वनम् % 4.40.8 % After % 8, T1 G2 इन्स्.: 04*0756_01 बहुना किं प्रलापेन शृणु मे चरमं वचः 04*0756_02 नाहं बिभेमि कौन्तेय साक्षाद् अपि शतक्रतोः 04*0756_03 यमपाशिकुबेरेभ्यो द्रोणभीष्मशताद् अपि % 4.40.13 % After 13ab, T1 G2 इन्स्.: 04*0757_01 पुराहम् आज्ञया भ्रातुर् ज्येष्ठस्याहं सुरालयम् 04*0757_02 प्राप्तवान् उर्वशीं दृष्ट्वा सुधर्मायाम् अहं तदा 04*0757_03 नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसंनिधौ 04*0757_04 अपश्यं ताम् अनिमिषं कूटस्थाम् अन्वयस्य मे 04*0757_05 रात्रौ समागता मह्यं शयनं रन्तुम् इच्छया 04*0757_06 अहं ताम् अभिवाद्यैव मातृसत्कारम् आचरम् 04*0757_07 सा च माम् अशपत् क्रुद्धा शिखण्डी त्वं भवेर् इति 04*0757_08 श्रुत्वा तम् इन्द्रो माम् आह मा भैस् त्वं पार्थ षण्डतः 04*0757_09 उपकारो भवेत् तुभ्यम् अज्ञातवसतौ पुरा 04*0757_10 इतीन्द्रो माम् अनुग्राह्य ततः प्रेषितवान् वृषा 04*0757_11 तद् इदं समनुप्राप्तं व्रतं चीर्णं मयानघ % while T2 G1.3 इन्स्.: 04*0758_01 उर्वशीशापसंभूतं क्लैब्यं मां समुपस्थितम् % 4.40.17 % After 17, D7.9 इन्स्.: 04*0759_01 एतासु पञ्चस्व् अश्वानां रथचर्यासु पाण्डव 04*0759_02 शत्रवो विद्रविष्यन्ति गच्छमानम् इतस् ततः % while S (except T1; G1 om. line 2) ins.: 04*0760_01 अश्वा ह्य् एते महाबाहो तवैवाहवदुर्जयाः 04*0760_02 योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः % 4.40.22 % After 22, S ins.: 04*0761_01 sarvazatrubhir AyAtair devarAja ivAsuraiH % 4.40.23 % After the ref., S ins.: 04*0762_01 tato रथाद् अवस्कन्द्य वीर्यवान् अरिमर्दनः 04*0762_02 प्रणम्य देवान् गाण्डीवम् आदाय रुरुचे श्रिया % After 23, S ins.: 04*0763_01 indradatte ca te divye uddhRtyAmucya kuNDale % 4.40.24 % After 24ab, N (D1 missing; D7 om. % line 2) ins.: 04*0764_01 अथासो प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः 04*0764_02 अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे 04*0764_03 ऊचुश् च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् 04*0764_04 इमे स्म परमोदाराः किंकराः पाण्डुनन्दन 04*0764_05 प्रणिपत्य ततः पार्थः समालभ्य च पाणिना 04*0764_06 सर्वाणि मानसानीह भवतेत्य् अभ्यभाषत 04*0764_07 प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनो 'bhavat % D7.9 ins. after line 1: D2, after line 2: 04*0765_01 सस्मार दिव्यान्य् अस्त्राणि यथावद् भरतर्षभः % D2.7 ins. after 765*: D4-6.9, after % line 2 of 764*: 04*0766_01 abhyupeyur mahAbhAgaM mahAstrANi tadArjunam % 4.40.26 % B Dn D4-6.11.12 % ins. after 26ab (B4, after 26): 04*0767_01 पपात महती चोल्का दिशो न प्रचकाशिरे % 4.40.27 % After 27ab, S ins.: 04*0768_01 तार्क्ष्यं शब्दम् इव श्रुत्वा वित्रेसुर् दीनमानसाः 04*0768_02 यथेन्द्रो व्याक्षिपद् भीमं विस्फोटम् अशनेर् विभुः % G2 cont.: 04*0769_01 महाशनिमहाशब्दः सदृशो ज्यास्वनो महान् 04*0769_02 शत्रून् वीरांश् च संत्यज्य निग्रहस्थो रथे स्थितः % 4.41.4 % After 4, S ins.: 04*0770_01 dhvaje वानरम् उच्छ्रित्य गाण्डीवं विक्षिपन् धनुः % T G2 cont.: 04*0771_01 uttasthau cottaras तात स्मृत्वा पुनर् इहागतः 04*0771_02 तं समाश्वास्य बीभत्सुर् अभियातुं pratatvare % 4.41.5 % After 5ab, B Dn D5.6.10-12 ins.: 04*0772_01 खात् पपात रथे तूर्णं दिव्यरूपं मनोरमम् 04*0772_02 रथं तम् आगतं दृष्ट्वा दक्षिणं प्राकरोत् तदा % 4.41.6 % After 6, T2 G2 इन्स्.: 04*0773_01 सैन्याभ्याशम् अनुप्राप्य गृहीत्वा भीमम् उत्तमम् % 4.41.7 % After 7, T G2 इन्स्.: 04*0774_01 शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः 04*0774_02 उच्छ्वसद् गण्डयुगुलं सिराळ्याचितफालकम् 04*0774_03 आयत्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् 04*0774_04 अतिश्लिष्टोदरोरस्कं तिर्यग् आननशोभितम् 04*0774_05 यावत् स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्न् इव 04*0774_06 मरुद्भिर् दशभिश् चैव प्राध्मापयद् अरिंदमः % T (T2 om. line 3) G2 cont.: G1.3 M ins. after 7: 04*0775_01 शङ्खशब्दो ऽस्य सो ऽत्यर्थं श्रूयते कालमेघवत् 04*0775_02 तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च 04*0775_03 वानरस्य च नादेन रथनेमिस्वनेन च 04*0775_04 जङ्गमस्य भयं घोरम् अकरोत् पाकशासनिः % 4.41.9 % After 9ab, S ins.: 04*0776_01 व्यभ्राजत रथोपस्थे भानुर् मेराव् इवोत्तरे 04*0776_02 शङ्खशब्देन वित्रस्तं ज्याघातेन च मूर्छितम् % 4.41.15 % After 15ab, B Dn D5.6.7 (marg.).9 % (marg.).11.12 ins.: 04*0777_01 अमानुषाणां शब्देन भूतानां ध्वजवासिनाम् % 4.41.16 % After 16, B5 इन्स्.: 04*0778_01 तान् * * परिभाषन्तम् उत्तरं युद्धदुर्मदः % B5 cont.: B1.3.4 Dn2 D11.12 ins. after 16: 04*0779_01 sa मुहूर्तं प्रयातं तु पार्थो वैराटिम् अब्रवीत् % On the other hand, S ins. after 16: 04*0780=00 वैशंपायनः 04*0780_01 पुनर् ध्वजं पुनः शङ्खं धनुश् चैव पुनः पुनः 04*0780_02 संमूढचेता वैराटिर् अर्जुनं समुदैक्षत 04*0780=02 अर्जुनः 04*0780_03 स्थिरो भव महाबाहो संज्ञां चात्मानम् आनय % 4.41.17 % After 17, B3 इन्स्.: 04*0781_01 न भयं विद्यते चान्यन् मयि तिष्ठति संयुगे 04*0781_02 पश्य बाहुबलं वीर युध्यतः शत्रुभिः सह % while T1 इन्स्.: 04*0782_01 स्थिरीकुरुष्व हृदयं यथा शब्दो महान् bhavet % T1 cont.: T2 G M ins. after 17: 04*0783_01 evam उक्त्वा महाबाहुः सव्यसाची परंतपः 04*0783_02 प्रदध्मौ च महाशङ्खं देवदत्तम् अनुत्तमम् 04*0783_03 ज्याघोषं तलघोषं च कृत्वा भूतान्य् amohayat % 4.41.18 % After the ref., D7 (marg. sec. m.) ins.: 04*0784_01 ततः स पुनर् एवाथ तं शङ्खं प्राधमद् बली 04*0784_02 द्विषतां दुःखजननं सुहृदां प्रीतिवर्धनम् % D7 cont.: B Dn D5.6.10-12 ins. after the ref.: 04*0785_01 ततः शङ्खम् उपाध्मासीद् दारयन्न् इव पर्वतान् 04*0785_02 गुहा गिरीणां च तदा दिशः शैलांस् तथैव च 04*0785_03 उत्तरश् चापि संलीनो रथोपस्थ उपाविशत् % D5 marg. cont.: 04*0786_01 tato ऽर्जुनः शङ्खशब्दं चकारातीव दुःसहम् % After 18, K2 इन्स्.: 04*0787_01 श्रुत्वा शब्दं तदा द्रोणो गाङ्गेयं वाक्यम् अब्रवीत् % while B2-4 इन्स्.: 04*0788_01 उत्तरं तु रथे दृष्ट्वा शङ्खशब्देन mohitam % But after 18, D10 repeats 8ab and cont.: 04*0789_01 sa रथः संस्मृतस् तेन उपायाद् वानरध्वजः % B1 Dn D5.6.11.12 ins. after 18: B2-4, after 788*: % D10, after 789*: 04*0790_01 तं समाश्वासयाम् आस पुनर् एव धनंजयः % D5.10 cont.: 04*0791_01 tato द्रोणो महाबुद्धिः सर्वशस्त्रभृतां वरः 04*0791_02 उवाच ह कुरोर् मध्ये सर्वं संबोधयन्न् iva % After the addl. % colophon, T1 ins.: 04*0792=00 वैशंपायनः 04*0792_01 शङ्खशब्दं च तं श्रुत्वा मेघस्य निनदं यथा 04*0792_02 गाण्डीवज्यास्वनेनैव विस्मयोत्फुल्ललोचनः % T1 (om. the ref.) cont.: T2 G M ins. after the % addl. colophon. 04*0793=00 वैशंपायनः 04*0793_01 भारद्वाजस् ततो द्रोणः सर्वशस्त्रभृतां वरः 04*0793_02 राजानं चाह संप्रेक्ष्य दुर्योधनम् अरिंदमम् % 4.41.19 % K2 D4.7.9 ins. % after the ref.: D3.8, after 795*: D6 (marg.), % after 4.48.3: D10, after 4.48.17: 04*0794_01 नदीज लङ्केशवनारिकेतुर् 04*0794_02 नगाह्वयो नाम नगारिसूनुः 04*0794_03 एषो ऽङ्गनावेषधरस् तरस्वी 04*0794_04 विजेष्यते सर्वकुरुप्रवीरान् % D7.9 (marg. sec. m.) cont.: D3.8 ins. after the % ref.: 04*0795_01 एषा न योषा यदि योषिद् एषा 04*0795_02 तत् सैव या शुम्भनिशुम्भहन्त्री 04*0795_03 मायामयस्त्रीवपुर् आतनोति 04*0795_04 लीलायितं वा पुरुषः पुराणः % D4 इन्स्. after 794*: 04*0796_01 यथेन्द्रजित् क्षत्रियाण्य् अङ्गनेयं 04*0796_02 गुरुर् बभाषे वचनं kilaitat % After 19, S (G1 om. line % 2) ins.: 04*0797_01 औत्पातिकम् इदं राजन् निमित्तं भवतीह नः 04*0797_02 न हि पश्यामि विजयं सैन्ये ऽस्माकं परंतप % 4.41.22 % After 22, N % (S1 K om. line 6; D10 om. line 7) ins.: 04*0798_01 ध्रुवं विनाशो युद्धेन क्षत्रियाणां प्रदृश्यते 04*0798_02 ज्योतींषि न प्रकाशन्ते दारुणा मृगपक्षिणः 04*0798_03 उत्पाता विविधा घोरा दृश्यन्ते क्षत्रनाशनाः 04*0798_04 विशेषत इहास्माकं निमित्तानि विनाशने 04*0798_05 उल्काभिश् च प्रदीप्ताभिर् बाध्यते पृतना तव 04*0798_06 वाहनान्य् अप्रहृष्टानि रुदन्तीव विशां पते 04*0798_07 उपासते च सैन्यानि गृध्रास् तव समन्ततः 04*0798_08 तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् % On the other hand, S (G1 om.) ins. after 22: 04*0799_01 अनुष्णाङ्गाश् च संस्विन्ना जृम्भन्ते चाप्य् अभीक्ष्णशः 04*0799_02 विष्टम्भन्तीह मातङ्गा मुञ्चन्त्य् अश्रूणि वाजिनः 04*0799_03 सदा मूत्रं पुरीषं च उत्सृजन्ते पुनः पुनः 04*0799_04 लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूपिताः 04*0799_05 न च सूर्यः प्रतपति महद् वेदयते भयम् 04*0799_06 हस्तिनश् चापि वित्रस्ता योधाश् चापि वितत्रसुः % 4.41.23 % S ins. after 23cd (G1, which om. 21e- % 23d as also lines 1-3 of the following passage, ins. % after 21cd): 04*0800_01 दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः 04*0800_02 मृगाश् च पक्षिणश् चैव सव्यम् एव पतन्ति नः 04*0800_03 वादित्रोद्धुष्टघोषाश् च न गाढं प्रस्वनन्ति नः 04*0800_04 यथा मेघस्य निनदो गम्भीरस् तूर्णम् आयतः 04*0800_05 श्रूयते रथनिर्घोषो नायम् अन्यो धनंजयात् 04*0800_06 अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् 04*0800_07 वानरश् च ध्वजो नित्यो निःसङ्गं धूयते महान् 04*0800_08 शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ 04*0800_09 सर्वसैन्यं च वित्रस्तं नायम् अन्यो धनंजयात् 04*0800_10 राजानम् अग्रतः कृत्वा दुर्योधनम् अरिंदमम् % After 23, S ins.: 04*0801_01 pravibhajya त्रिधा सेनां समुच्छ्रित्य ध्वजान् अपि 04*0801_02 दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहे 'rjunam % [After line 1, T1 ins.: 04*0802_01 zitair बाणैः प्रतप्येमां चमूम् एष धनंजयः 04*0802_02 मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति 04*0802_03 न ह्य् एष शक्यो बीभत्सुर् जेतुं देवासुरैर् api % 4.42.7 % B4 % ins. after 7ab: B2.3 D6, after 7: 04*0803_01 स्वार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदो जनाः % 4.42.10 % After % 10a, S ins.: 04*0804_01 त्रस्तानां त्राणम् इच्छताम् 04*0804_02 अभयं याचमानानां % 4.42.11 % S1 B Dn D5.6.7 (marg.).10-12 S ins. % after 11 (M2, which om. 11cd, after 11ab): 04*0805_01 इमा गावो गृहीतव्या गते मत्स्ये गवां padam % S cont.: 04*0806_01 ity एष निश्चयो ऽस्माकं मन्त्रो ऽभून् नागसाह्वये 04*0806_02 पाण्डवानां परिज्ञाने सर्वेषां नः parasparam % 4.42.13 % After 13c, N ins.: 04*0807_01 संवृतो भीमरूपया 04*0807_02 आयातः केवलां रात्रिम् % 4.42.15 % After 15, % M4 इन्स्.: 04*0808_01 शरैर् एनं सुनिशितैः पातयिष्यामि भूतले % 4.42.17 % After 17, S (G1 om.) ins.: 04*0809_01 sarvalokena vA युद्धं देवैर् वास्तु सवासवैः % 4.42.19 % After % 19, Dn D10-12 ins.: 04*0810_01 दुर्योधनवचः श्रुत्वा रांधेयस् त्व् अब्रवीद् वचः % 4.42.21 % After 21, N (except Dn1; for % B2 D5.7 cf. v.l. 19) ins.: 04*0811_01 हेषितं ह्य् उपशृण्वाने द्रोणे सर्वं विघट्टितम् % 4.42.22 % B1 Dn D11 ins. after 22: % D12 (which om. 22), after 811*: 04*0812_01 इष्टा हि पाण्डवा नित्यम् आचार्यस्य विशेषतः % B1 Dn1 cont.: 04*0813_01 Asayann अपरार्थाश् च कथ्यते स्म स्वयं तथा % 4.42.24 % After % 24, S ins.: 04*0814_01 भीषयन् पाण्डवेयेभ्यो भवान् सर्वान् इमाञ् जनान् 04*0814_02 प्रमुखे सर्वसैन्यानाम् अबद्धं बहु भाषते 04*0814_03 यथैवाश्वान् मार्गमाणास् तान् एवाभिपरीप्सवः 04*0814_04 हेषितान्य् एव शृण्वन्ति स्याद् इदं भवतस् तथा % 4.42.29 % After % 29ab, B1 Dn D11.12 ins.: 04*0815_01 हस्त्यश्वरथचर्यासु खरोष्ट्राजाविकर्मणि 04*0815_02 गोधनेषु प्रतोलीषु वरद्वारमुखेषु ca % 4.42.31 % After 31, S ins.: 04*0816_01 यथास्माकं जयो वीर चिन्तनीयस् तथा त्वया % 4.43.1 % After 1, % S ins.: 04*0817_01 yady एष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः % 4.43.5 % After 5, S (M4 om. lines % 2-3) ins.: 04*0818_01 एकैकं चतुरः पञ्च क्व चित् षष्टिं क्व चिच् छतम् 04*0818_02 मया पश्यत मत्स्यानाम् इषुभिर् निहतान् रथान् 04*0818_03 एकं द्वौ चतुरः पञ्च क्व चित् षष्टिं क्व चिच् छतम् 04*0818_04 हतान् पश्यत मातङ्गान् कीर्णान् एकेषुणा मया 04*0818_05 मद्बाहुमुक्तैर् इषुभिस् तैलधौतैः पतत्रिभिः 04*0818_06 खद्योतैर् इव संवृत्तम् अन्तरिक्षं व्यराजताम् % 4.43.8 % After 8, S (except M5) ins.: 04*0819_01 mama hastapramuktAnAM zarANAM nataparvaNAm % T G M2.3 cont.: M1.4.5 ins. after 9ab: 04*0820_01 निवृत्तिर् गच्छतां नास्ति वैश्वानरसमत्विषाम् % 4.43.9 % T G ins. % after 9ab: M1.4, after 819*: 04*0821_01 तुमुलः श्रूयतां नादः षट्पदां गायताम् iva % 4.43.10 % After 10, S1 K B3.4 D4.5 % (marg.).7.10 ins.: 04*0822_01 मत्कार्मुकविमुक्तानां शराणां नतपर्वणाम् 04*0822_02 कः सहेताग्रतः स्थातुम् अपि सर्वैः सुरासुरैः % 4.43.12 % B1 Dn D11.12 ins. after 12: S % (T2 line 1 broken) ins. after 824*: 04*0823_01 रथाद् अतिरथं शूरं सर्वशस्त्रभृतां वरम् 04*0823_02 विवशं पार्थम् आदास्ये गरुत्मान् iva pannagam % 4.43.14 % For 13c-14d, S subst.: 04*0824_01 nirdahantam anIkAni zamayiSye 'rjunAnalam % which is followed by 823* (cf. v.l. 12), which % latter in its turn is followed by: 04*0825_01 क्षुद्रकैर् विविधैर् भल्लैर् निपतद्भिश् च मामकैः 04*0825_02 संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यते % 4.43.15 % After 15, N (D1 missing; B2.5 om.) ins.: 04*0826_01 sutejanai रुक्मपुङ्खैः सुपीतैर् नतपर्वभिः 04*0826_02 आचितं पश्य कौन्तेयं कर्णिकारैर् इवाचलम् % On the other hand, S ins. after 15: 04*0827_01 बर्हिबर्हिणवाजानां बर्हिणां बर्हिणाम् इव 04*0827_02 पततां पततां घोषः पततां पतताम् iva % 4.43.18 % After 18, S ins.: 04*0828_01 क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत् पृथिवीम् इमाम् 04*0828_02 स्थितं संग्रामशिरसि पार्थम् एकाकिनं किमु % 4.43.21 % After 21, % D7.9 इन्स्.: 04*0829_01 पश्यन्तु वीर्यम् इह मामकम् अद्य नाम 04*0829_02 मग्ने जने समनुजाः सुरसिद्धसंघाः 04*0829_03 शक्रात्मजस्य समरे विरथीकृतस्य 04*0829_04 एवं पुनः स विरराम कृपो बभाषे % 4.44.1 % Before 1, S ins.: 04*0830=00 वैशंपायनः 04*0830_01 तस्य तद् वचनं श्रुत्वा नीतिशास्त्रविशारदः 04*0830_02 आचार्यः कुरुवीराणां कृपः शारद्वतो ऽब्रवीत् % 4.44.5 % After % 5ab, S ins.: 04*0831_01 eko hi samare zatrUn samarthaH pratibAdhitum % 4.44.6 % B1-3.5 Dn D2.3.5.6.9-12 ins. % after 6cd: B4 D7 (marg.), after 5: 04*0832_01 एकः किरातरूपेण स्थितं शर्वम् अयोधयत् % 4.44.7 % After 7ab, D2 इन्स्.: 04*0833_01 एको देवेश्वरं जित्वा अस्त्रराजम् अवाप्तवान् % 4.44.8 % After 8, D5 reads 6ef; while S ins.: 04*0834_01 पाञ्चालीं श्रीमतीं प्राप्तः क्षत्रं जित्वा स्वयंवरे 04*0834_02 आदाय गतवान् पार्थो भवान् क्व नु गतस् तदा % 4.44.14 % After 14ab, T1 इन्स्.: 04*0835_01 प्रावृतः कुशचीरेण पतितुं मूर्ख manyase % 4.44.18 % After 18, S ins.: 04*0836_01 उत्सृष्टं तूलराशौ तु एको ऽग्निं zamayet katham % 4.44.19 % After 19, % S ins.: 04*0837_01 युद्धायावस्थितं पार्थम् आगतं पाकशासनिम् % 4.44.20 % After 20 (which is % transposed in S, see above), S ins.: 04*0838_01 na hy असंहत्य समरे पार्थं जेष्यामहे vayam % 4.44.22 % For 21-22, S subst. % the foll. lines (reading them after 837*): 04*0839_01 यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः 04*0839_02 षड्रथाः परिकीर्यन्तां वज्रपाणिम् इवासुराः % 4.45.1 % After 1, S (except % M1-3) ins.: 04*0840_01 बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः 04*0840_02 तेषु किं स्विद् इदं दृष्टं द्यूते जीयेत यन् नृपः % 4.45.5 % After 5, N ins.: 04*0841_01 शूद्रः शुश्रूषणं कुर्यात् त्रिषु वर्णेषु नित्यशः 04*0841_02 वन्दनायोगविधिभिर् वैतसीं वृत्तिम् आस्थितः % 4.45.6 % After 6, T % G (G1.3 om. lines 1-2) ins.: 04*0842_01 kA jAtis तेषु सूतेयं के ऽन्यमन्त्राः क्रियाश् च काः 04*0842_02 केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु 04*0842=02 वैशंपायनः 04*0842_03 दुर्योधनम् अभिप्रेक्ष्य कर्णं च कुरुसंसदि 04*0842_04 अश्वत्थामा भृशं क्रुद्धो दुर्योधनम् अतर्जयत् % 4.45.7 % After 7, T G2 इन्स्.: 04*0843_01 यद् वृत्तं प्राकृतैश् चीर्णं लोके सद्भिर् विगर्हितम् % 4.45.8 % After 8ab, T % G2 इन्स्.: 04*0844_01 बुद्धिमान् नीतिमान् राजा क्षत्रियो यदि वेतरः % 4.45.19 % After 19, D7 (marg. sec. m.) ins.: 04*0845_01 evam आभाष्य राधेयं दुर्योधनम् अथाब्रवीत् % 4.45.25 % After 25ab, B4 इन्स्.: 04*0846_01 क्षुरधारा विषं सर्पो वह्निर् इत्य् एकतः स्त्रियः % After 25, Dn2 % D11.12 इन्स्.: 04*0847_01 यथा सभायां द्यूतं त्वं मातुलेन सहाकरोः 04*0847_02 तथा युध्यस्व संग्रामे सौबलेन सुरक्षितः % 4.46.1 % Before the ref., T G ins.: 04*0848=00 वैशंपायनः 04*0848_01 ततः शांतनवस् तत्र धर्मार्थकुशलं हितम् 04*0848_02 दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि % After 1ab, % T G इन्स्.: 04*0849_01 आचार्यपुत्रः सहजं निश्चितं साधु भाषते % 4.46.4 % After 4ab, S (M om. lines 4-5) ins. % the following (all omitting 4cd altogether): 04*0850_01 तस्मात् तत्त्वं न जानाति यत् तु कार्यं नराधिपः 04*0850_02 धार्तराष्ट्रो हि दुर्बुद्धिः पश्यन्न् अपि धनंजयम् 04*0850_03 नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः 04*0850=03 वैशंपायनः 04*0850_04 एवम् उक्त्वा तु राजानं पुनर् द्रौणिम् उवाच ह 04*0850_05 प्राञ्जलिर् भरतश्रेष्ठः साम्ना बुद्धिमतां वरः % 4.46.6 % After % 6, T1 G1.3 ins. a variant of 11: 04*0851_01 balasya व्यसनान्य् आहुस् तानि धीरा मनीषिणः 04*0851_02 मुखे भेदं च तेषां तु पापिष्ठं विदुषां matam % 4.46.9 % After 9ab, % Dn D11.12 ins.: 04*0852_01 वेदान्ताश् च पुराणानि इतिहासं पुरातनम् 04*0852_02 जामदग्न्यम् ऋते राजन् को द्रोणाद् adhiko bhavet % 4.46.12 % After the ref., % B Dn D3 (om. lines 1-2).5-7.10-12 ins.: 04*0853_01 naiva न्याय्यम् इदं वाच्यम् अस्माकं पुरुषर्षभ 04*0853_02 किं तु रोषपरीतेन गुरुणा भाषिता गुणाः 04*0853_03 शत्रोर् अपि गुणा ग्राह्या दोषा वाच्या गुरोर् अपि 04*0853_04 सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् 04*0853=04 दुर्योधन उवाच % 4.47.4 % After 4, S ins.: 04*0854_01 पूर्वेद्युर् एव निर्वृत्ते ततो बीभत्सुर् आगतः % while D7 (marg.) ins.: 04*0855_01 gate वर्षद्वये चैव पञ्चपक्षे दिनद्वये 04*0855_02 दिवसस्याष्टमे भागे पतत्य् एको ऽधिमासकः % 4.47.6 % After 6, T G2 इन्स्.: 04*0856_01 कामात् क्रोधाच् च लोभाच् च कामक्रोधभयाद् अपि 04*0856_02 स्नेहाद् वा यदि वा मोहाद् धर्मं नात्येति धर्मजः % 4.47.11 % After 11ab, B4.5 % D6 इन्स्.: 04*0857_01 आगतं फाल्गुनं राजन् सर्वे तत्र न संशयः % 4.47.14 % S (except % M3) ins. after 14 (M5, which om. 14cd, after 14ab): 04*0858_01 eko 'pi samare पार्थः पृथिवीं निर्दहेच् छरैः 04*0858_02 भ्रातृभिः सहितस् तात किं पुनः कौरवान् रणे 04*0858_03 तस्मात् संधिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे % 4.47.15 % After 15ab, T % G इन्स्.: 04*0859_01 ग्रामं सेनां च दासीं च स्वल्पं dravyam api prabho % After 15, S (except M3) ins.: 04*0860=00 वैशंपायनः 04*0860_01 भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च 04*0860_02 प्राप्तम् अर्थ्यं च यद् वाक्यं द्रोणश् चाह द्विजोत्तमः % 4.47.16 % S ins. after the ref. % (M3, which om. 14c-15d, after 14ab): 04*0861_01 yat tu युद्धाय चरितं भवेद् वा धर्मसंहितम् 04*0861_02 कस् त्वया सदृशो लोके भूयस् त्वं vaktum arhasi % After 16ab, all MSS. except M ins.: 04*0862_01 सर्वथा हि मया श्रेयो वक्तव्यं kurunandana % 4.47.17 % After 17ab, N T1 % G1.3 ins.: 04*0863_01 अहं द्रोणश् च कर्णश् च अश्वत्थामा कृपस् तथा 04*0863_02 प्रतियोत्स्याम बीभत्सुम् आगतं कृतनिश्चयम् % T1 G1.3 cont.: T2 G2 M ins. after 17ab: 04*0864_01 एवं राजा सुगुप्तः स्यान् न क्लैब्यम् अनुपश्यति % After 17, Dn1 इन्स्.: 04*0865_01 अहम् आवारयिष्यामि वेलेव मकरालयम् % while S ins.: 04*0866_01 युध्याम सह संहत्य पाकशासनिम् Agatam % M cont.: T G ins. after 868*: 04*0867=00 वैशंपायनः 04*0867_01 द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् % N ins. after 17 (Dn1, after 865*): T G1 after % 866*: 04*0868=00 वैशंपायन उवाच 04*0868_01 तद् वाक्यं रुरुचे तेषां भीष्मेणोक्तं महात्मना 04*0868_02 तथा हि कृतवान् राजा कौरवाणाम् अनन्तरम् 04*0868_03 भीष्मः प्रस्थाप्य राजानं गोधनं तद् अनन्तरम् 04*0868_04 सेनामुख्यान् व्यवस्थाप्य व्यूहितुं संप्रचक्रमे % 4.47.18 % After 18, S ins.: 04*0869_01 विकर्णश् च महावीर्यो दुर्मुखश् च परंतपः 04*0869_02 शकुनिः सौबलश् चैव दुःसहश् च महाबलः 04*0869_03 द्रोणस्य पार्श्वम् अजिताः पालयन्तु महारथाः % 4.47.19 % After 19, S ins.: 04*0870_01 sarve महारथाः शूरा महेष्वासा महाबलाः 04*0870_02 युध्यन्तु पाण्डवश्रेष्ठम् आगतं यत्नतो युधि 04*0870=02 वैशंपायनः 04*0870_03 अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः 04*0870_04 वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् 04*0870_05 तस्य व्यूहस्य पश्चार्धे भीष्मश् चाथोद्यतायुधः 04*0870_06 सौवर्णं तालम् उच्छ्रित्य रथे तिष्ठन्न् azobhata % 4.48.2 % After 2, S ins.: 04*0871_01 त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः 04*0871_02 सेनामुखम् अभिप्रेक्ष्य पार्थो वैराटिम् अब्रवीत् 04*0871_03 राजानं नात्र पश्यामि रथानीके व्यवस्थितम् 04*0871_04 दक्षिणं पक्षम् आस्थाय कुरवो यान्त्य् उदङ्मुखाः 04*0871_05 उत्सृज्यैतद् रथानीकं महेष्वासाभिरक्षितम् 04*0871_06 गवाग्रम् अभितो याहि यावत् पश्यामि मे रिपुम् 04*0871_07 गवाग्रम् अभितो गत्वा गाश् चाशु विनिवर्तय 04*0871_08 यावद् एते निवर्तन्ते कुरवो जवम् आस्थिताः 04*0871_09 तावद् एव पशून् सर्वान् निवर्तिष्ये तवाभिभो 04*0871_10 इत्य् उक्त्वा समरे पार्थो वैराटिम् अपराजितः 04*0871_11 सव्यं पक्षम् अनुप्राप्य जवेनाश्वान् अचोदयत् 04*0871_12 ततो ऽभ्यवादयत् पार्थो भीष्मं शांतनवं कृपम् 04*0871_13 द्वाभ्यां द्वाभ्यां तथाचार्यं द्रोणं च निशितैः शरैः % T G2 cont.: 04*0872_01 द्रोणं कृपं च भीष्मं च पृषत्कैर् अभ्यवादयत् % 4.48.3 % T1 ins. % after 3ab: G1.3, after 4: 04*0873=00 द्रोणः 04*0873_01 न कश् चिद् योद्धुम् इच्छेत न च गुप्तं स्वजीवितम् 04*0873_02 अयं वीरश् च शूरश् च दुर्धर्षश् चैव संयुगे % 4.48.4 % S ins. after 4 % (G1.3, after 3): 04*0874_01 अवस्थाय रथं याति गाण्डीवं विक्षिपन् धनुः 04*0874_02 अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् 04*0874_03 रथस्याम्बुधरस्येव श्रूयते भृशदारुणः 04*0874_04 दारयन्न् इव तेजस्वी वसुधां वासवात्मजः % On the other hand, after 4, G1.3 ins. 873*, while % D3 (marg.) ins.: 04*0875_01 एष उदार आयाति रथे च रथिनां वरः % 4.48.5 % After 5ab, S (which om. % 5cd) ins.: 04*0876_01 एष दृष्ट्वा रथानीकम् अस्माकम् अरिमर्दनः 04*0876_02 ह्रीमान् वदान्यो धृतिमान् सत्करोति च पाण्डवः % 4.48.6 % After 6ab, S ins.: 04*0877_01 bandhur Agrau nikhAtau me citrapuGkhAvajihmagau % After 6, S ins.: 04*0878_01 saMspRzantAvatikrAntau pRSTvaivAnAmayaM bhRzam % S cont.: B D (except D1.2.4.8-10; D7 marg. sec. % m.) ins. after 7: 04*0879_01 चिरदृष्टो ऽयम् अस्माभिः प्रज्ञावान् बान्धवप्रियः 04*0879_02 अतीव ज्वलितो लक्ष्म्या पाण्डुपुत्रो धनंजयः % 4.48.7 % After 7, D10 इन्स्.: 04*0880_01 कुशलं परिपृष्ट्वा च गतास् ते कङ्कवाससः % while B D (except D1.2.4.8-10; D7 marg. sec. m.) % ins. 879* (cf. v.l. 6). Finally, S ins. after 7: 04*0881_01 अमर्षेणाभिसंपूर्णो दुःखेन प्रतिबोधितः 04*0881_02 अद्येमां भारतीं सेनाम् एको नाशयते ध्रुवम् 04*0881_03 द्व्यधिकं दश उष्य वत्सराणां 04*0881_04 स्वजनेनाविदितस् त्रयोदशं च 04*0881_05 ज्वलते रथम् आस्थितः किरीटी 04*0881_06 तम इव रात्रिजम् अभ्युदस्य सूर्यः % S cont.: K2 ins. after 7: B D (except D1.2.4.8-10; % D7 marg. sec. m.) ins. after 879* (cf. v.l. 6): 04*0882_01 रथी शरी चारुतली निषङ्गी 04*0882_02 शङ्खी पताकी कवची किरीटी 04*0882_03 खड्गी च धन्वी च विभाति पार्थः 04*0882_04 शिखी वृतः स्रुग्भिर् इवाज्यसिक्तः % S cont.: 04*0883=00 वैशंपायनः 04*0883_01 तम् अदूरम् उपायान्तं दृष्ट्वा पाण्डवम् अर्जुनम् 04*0883_02 नारयः प्रेक्षितुं शेकुस् तपस्यन्तं यथा रविम् 04*0883_03 स तं दृष्ट्वा रथानीकं पार्थः सारथिम् अब्रवीत् % 4.48.8 % After 8, % S ins.: 04*0884_01 रत्नवैडूर्यविकृतं मणिप्रवरभूषितम् 04*0884_02 परिजानाम्य् अहं तस्य ध्वजं दूरात् समुच्छ्रितम् 04*0884_03 यद्य् एनम् इह पश्यामि दुर्बुद्धिम् अतिमानिनम् 04*0884_04 यमाय प्रेषयिष्यामि सहायो ऽस्य यदीश्वरः % 4.48.12 % For 9c-12f, S (which % om. 13-14) subst.: 04*0885_01 (9c) सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि 04*0885_02 हनिष्यामि तम् एवाशु शरैर् गाण्डीवनिःसृतैः 04*0885_03 (9d) तस्मिन् हते भविष्यन्ति सर्व एव पराजिताः 04*0885_04 शरैः समर्पयिष्यामि धार्तराष्ट्रं ससौबलम् 04*0885_05 असभ्यानां च वक्तारं कुरूणां किल किल्बिषम् 04*0885_06 (11a,12d) राजानं नेह पश्यामि निरामिषम् इदं बलम् 04*0885_07 अभिद्रवे ह राजानं व्यक्तम् इत्य् अत्र निर्भयः 04*0885_08 (10ab) आस्थितो मध्यमाचार्यो ह्य् अश्वत्थामा त्व् अनन्तरम् 04*0885_09 (10cd) कृपकर्णौ पुरस्तात् तु महेष्वासौ व्यवस्थितौ 04*0885_10 भूरिश्रवाः सोमदत्तो बाह्लीकश् च जयद्रथः 04*0885_11 (11c) दक्षिणं पक्षम् आश्रित्य स्थिता युद्धविशारदाः 04*0885_12 साल्वराजो द्युमत्सेनो वृषसेनश् च सौबलः 04*0885_13 दशार्णश् चैव कालिङ्गो वामं पक्षं समाश्रिताः 04*0885_14 पृष्ठतः कुरुमुख्यस् तु भीष्मस् तिष्ठति दंसितः 04*0885_15 अर्धसैन्येन बलवान् सर्वेषां नः पितामहः 04*0885_16 (11ab) दुर्योधनं न पश्यामि क्व नु राजा स गच्छति 04*0885_17 (12ab) उत्सृजइतद् रथानीकं याहि यत्र सुयोधनः 04*0885_18 (12ef) तं हत्वा विनिवर्तिष्ये गाः स आदाय गच्छति 04*0885_19 गवाग्रम् अभितो याहि यत्र राजा भविष्यति % S cont.: 04*0886_01 ity उक्त्वा समरे पार्थो वैराटिम् अपराजितः 04*0886_02 संस्पृशानो धनुर् दिव्यं त्वरमाणो ऽगमत् तदा 04*0886_03 ततो भीष्मो ऽब्रवीद् वाक्यं कुरुमध्ये परंतपः 04*0886_04 चिरदृष्टो ऽयम् अस्माभिर् धर्मज्ञो बान्धवप्रियः 04*0886_05 अतीव ज्वलते लक्ष्म्या पाकशासनिर् अच्युतः 04*0886_06 एष दुर्योधनं पार्थो मार्गते विकृतिं स्मरन् 04*0886_07 सेनाम् अत्यर्थम् आलोक्य त्वरते ग्रहणे कृतम् 04*0886_08 मृगं सिंह इवादातुम् ईक्षते पाकशासनिः % After 12, B4 इन्स्.: 04*0887_01 पश्चाद् एते प्रदातव्या इति मे वर्तते मतिः % 4.48.16 % After 16, S1 K B1.3 (marg.).5 Dn % D7 (marg. sec. m.).11.12 ins.: 04*0888_01 आचार्यप्रवराद् वापि भारद्वाजान् महारथात् % 4.48.17 % After % 17, D10 ins. 686* (cf. also v.l. 4.41.19); while % S ins.: 04*0889_01 ity उक्त्वा समरे भीष्मः सेनया सह कौरवः 04*0889_02 अन्वधावत् तदा पार्थं धार्तराष्ट्रस्य रक्षणे 04*0889=02 वैशंपायनः 04*0889_03 त्रिकोशमात्रं गत्वा तु पार्थो वैराटिम् अब्रवीत् 04*0889_04 इषुपातेन सेनायाः स्थापयाश्वान् अरिंदम 04*0889_05 एतद् अग्रं गवां दृष्टं मन्दं वाहय सारथे 04*0889_06 याह्य् उत्तरेण सेनाया गाश् चैव प्रविभज्य च 04*0889_07 परिक्षिप्य गवां यूथम् अत्र योत्स्ये सुयोधनम् 04*0889_08 गच्छन्ति सत्वरं गावः सगोपाः परिमोचय 04*0889_09 तत्र गत्वा पशून् वीर सगोपान् परिमोचय 04*0889_10 अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर 04*0889_11 इमे त्व् अतिरथाः सर्वे मम वीर्यपराक्रमम् 04*0889_12 पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः % 4.48.18 % After 18ab, S ins.: 04*0890_01 निशिताग्राञ् छरांस् तीक्ष्णान् मुमोचान्तकसंनिभान् % After 18, S ins.: 04*0891_01 निरावकाशम् अभवच् छरैः क्षिप्तैः kirITinA % G1.3 cont.: T G2 M ins. after 19ab: 04*0892_01 sA चापि बहुला सेना पार्थबाणाभिपीडिता % 4.48.19 % After 19, S ins.: 04*0893_01 गाश् चैव हि न पश्यन्ति पार्थमुक्तैर् अजिह्मगैः 04*0893_02 अर्जुनस् तु तदा हृष्टो दर्शयन् वीर्यम् आत्मनः 04*0893_03 पीडयाम् आस सैन्यानि गाण्डीवप्रसृतैः शरैः % 4.48.20 % After 20, S ins.: 04*0894_01 candrAvadAtaM sAmudraM kurusainyabhayaMkaram % 4.48.22 % N ins. after 22ab (D3, which % om. 22bc but reads 22cd after 22d, ins. after 22): 04*0895_01 गाण्डीवस्य च घोषेण पृथिवी समकम्पत % After 22, S1 इन्स्.: 04*0896_01 शब्देन महता राजन् संत्रस्तं गोधनं mahat % while S ins.: 04*0897_01 वियद्गतानां देवानां मानुषाणां रवेण ca % 4.49.2 % After % 2ab, S ins.: 04*0898_01 पशून् समादाय ततो निवृत्ता 04*0898_02 गोपागणाः स्वान् प्रययुश् च राष्ट्रान् % Thereafter S ins. a colophon (adhy. no.: G1.3 M1.5 % 54; M2.4 53), and cont.: 04*0899=00 वैशंपायनः 04*0899_01 ततस् त्रीणि सहस्राणि रथानां च धनुष्मताम् 04*0899_02 घोराणि कुरुवीराणां पर्यकीर्यन्त भारत 04*0899_03 कर्णो रथसहस्रेण प्रत्यतिष्ठद् धनंजयम् 04*0899_04 भीष्मः शांतनवो धीमान् सहस्रेण पुरस्कृतः 04*0899_05 तथा रथसहस्रेण भ्रातृभिः परिवारितः 04*0899_06 पश्चाद् दुर्योधनो ऽतिष्ठद् धस्तावापी श्रिया ज्वलन् 04*0899_07 अतिष्ठन्न् अवकाशेषु पादाताः सह वाजिभिः 04*0899_08 भीमरूपाश् च मातङ्गास् तोमराङ्कुशचोदिताः 04*0899_09 तानि दृष्ट्वा ह्य् अनीकानि विततानि महात्मनाम् 04*0899_10 वैराटिम् उत्तरं तं तु प्रत्यभाषत पाण्डवः % G1 ins. after line 2: % G3, after line 7: 04*0900_01 वर्मिता वाजिनो ऽतिष्ठन् सहारूढैः प्रहारिभिः % After % line 8, T1 ins.: 04*0901_01 tatra तत्रावकाशेषु पादाताश् च सहस्रशः % After 2, D5.7.9 इन्स्.: 04*0902=00 उत्तर उवाच 04*0902_01 पुरं प्रतिनिवर्तस्व पार्थ प्रहरतां वर 04*0902_02 गावस् त्वया जिताश् चेमाः किं युद्धेनेति वै वृथा 04*0902_03 संदिग्धे ऽर्थे न युध्येत पुष्टे वापि बले सति 04*0902_04 त्वयैकेन बहूनां हि विग्रहेण तु किं वृथा 04*0902_05 श्रुत्वैतद् अर्जुनो वाक्यं वैराटेर् भीतवत् तदा 04*0902_06 प्रहस्य प्राह तं भूयो मा भैः पश्येह कौतुकम् 04*0902_07 बहूनि दृष्टपूर्वाणि प्राग् युद्धान्य् उत्तर त्वया 04*0902_08 पश्येमम् एवं संग्रामं बहूनाम् एककेन यत् 04*0902_09 ततो दुर्योधनं यान्तम् अर्जुनं तरसा तदा 04*0902_10 रथाग्र्याः कौरवेन्द्रस्य निपेतुः सहसाखिलाः % 4.49.3 % After 3, S ins.: 04*0903=00 अर्जुनः 04*0903_01 सुसंगृहीतैर् अथ रश्मिभिस् त्वं 04*0903_02 हयान् नियम्य प्रसमीक्ष्य यत्तः 04*0903_03 संप्रेषयाशु प्रतिवीरम् एनं 04*0903_04 वैकर्तनं योधयितुं वृणोमि 04*0903_05 यां हस्तिकक्ष्यां बहुधा विचित्रां 04*0903_06 स्तम्भे रथे पश्यसि दर्शनीयाम् 04*0903_07 विवर्तमानं ज्वलनप्रकाशं 04*0903_08 वैकर्तनस्यैतद् अनीकम् अग्र्यम् % 4.49.5 % After 5ab, M1 इन्स्.: 04*0904_01 तद् अद्य युद्धं कुरुवीरमध्ये 04*0904_02 करोमि तं याहि तथाप्रवृत्तः % After 5, S (M4 om. the posterior half) ins.: 04*0905_01 तं पातयिष्यामि रथस्य मध्ये 04*0905_02 सहस्रनेत्रो ऽशनिनेव वृत्रम् % After the prior half, M1.2 ins.: 04*0906_01 gANDIvamuktair इषुभिः सिताग्रैः % while M5 इन्स्.: 04*0907_01 शरैः सुतीक्ष्णैर् हृदयं vibhidya % 4.49.6 % S (which om. 7-8) ins. % after 6 (M4, which om. 6 also, ins. after line 1 of 905*): 04*0908_01 tam आपतन्तं परमेण तेजसा 04*0908_02 समीक्ष्य वैकर्तनम् अभ्यरक्षन् 04*0908_03 अभ्यद्रवंस् ते रथवीरवृन्दा 04*0908_04 व्याघ्रेण चाक्रान्तम् इवर्षभं रणे 04*0908_05 चित्राङ्गदश् चित्ररथश् च वीरः 04*0908_06 संग्रामजिद् दुःसहचित्रसेनौ 04*0908_07 विविंशतिर् दुर्जयदुर्मुखौ च 04*0908_08 विकर्णदुःशासनसौबलाश् च 04*0908_09 शोणो निषेधश् च तम् अन्वयुस् ते 04*0908_10 वैकर्तनं शीघ्रतरं युवानः 04*0908_11 पुत्रा ययुस् ते सहसोदराश् च 04*0908_12 वैकर्तनं पार्थगतं समीक्ष्य 04*0908_13 प्रगृह्य चापानि महाबला रणे 04*0908_14 धनंजयं पर्यकिरञ् छरौघैः 04*0908_15 तेषां दृढज्याकृतनैकतन्त्रीं 04*0908_16 प्रासोपवीणां शरसंघकोणाम् 04*0908_17 कराग्रयन्त्रां स्थिरचापदण्डां 04*0908_18 वीणाम् उपावादयद् आशु पार्थः % 4.50.22 % After 22, % D3 इन्स्.: 04*0909_01 एवम् उक्तस् तदा तेन पार्थेनामित्रकर्शिना % For 4-23, S subst. the foll. passage, in- % serting it after 899* (which, in its turn, is ins. % after 4.49.2ab): 04*0910=00 अर्जुनः 04*0910_01 जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते 04*0910_02 शोणाश् चाश्वा रथे युक्ता द्रोण एष प्रकाशते 04*0910_03 आचार्यो निपुणो धीमान् ब्रह्मविच् छूरसत्तमः 04*0910_04 लाघवे चाप्रतिद्वन्द्वो दूरपाती महारथः 04*0910_05 (7ab) सुप्रसन्नमना वीरः कुरुष्वैनं प्रदक्षिणम् 04*0910_06 (7cd) अत्रैव चाविरोधेन एष धर्मः सनातनः 04*0910_07 (8ab) यदि मे प्रहरेद् द्रोणः शरीरे प्रहरिष्यतः 04*0910_08 (8cd) ततो ऽस्मिन् प्रहरिष्यामि नान्यथा युद्धम् अस्ति मे 04*0910_09 भारताचार्यमुख्येन ब्राह्मणेन महात्मना 04*0910_10 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04*0910_11 ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु भासते 04*0910_12 (9cd) भारताचार्यपुत्रस् तु सो ऽश्वत्थामा विराजते 04*0910_13 ध्वजाग्रे दृश्यते यस्य बालसूर्यसमप्रभः 04*0910_14 दुर्जयः सर्वसैन्यानां देवैर् अपि सवासवैः 04*0910_15 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04*0910_16 ध्वजाग्रे वृषभो यस्य दिक्षु सर्वासु शोभते 04*0910_17 आचार्यवरमुख्यस् तु कृप एष महारथः 04*0910_18 द्रोणेन च समो वीर्ये पितुर् मे परमः सखा 04*0910_19 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04*0910_20 (15a) यस्य काञ्चनकम्बूभिर् हस्तिकक्ष्यापरिष्कृतः 04*0910_21 ध्वजः प्रकाशते दूराद् रथे विद्युद्गुणोपमः 04*0910_22 (15c) एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् 04*0910_23 (16d) एष वै स्पर्धते नित्यं मया सह सुदुर्जयः 04*0910_24 जामदग्न्यस्य रामस्य शिष्यो ह्य् एष महारथः 04*0910_25 सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतां वरः 04*0910_26 युद्धे ऽप्रतिमवीर्यश् च दृढवेधी पराक्रमी 04*0910_27 अद्याहं युद्धम् एतेन करिष्ये सूतबन्धुना 04*0910_28 युद्धम् एतत् तु द्रष्टासि बलिवासवयोर् इव 04*0910_29 महारथेन शूरेण सूतपुत्रेण धन्विना 04*0910_30 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04*0910_31 (12ab) यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः 04*0910_32 (12cd) एष दुर्योधनस् तत्र कौरवो यशसावृतः 04*0910_33 लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् 04*0910_34 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04*0910_35 (17ab) यस् तु श्वेतावदातेन पञ्चतालेन केतुना 04*0910_36 वैडूर्यदण्डेन तथा तालवृक्षेण राजते 04*0910_37 (17cd) हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् 04*0910_38 रामेण जामदग्न्येन द्वैरथे न जितः पुरा 04*0910_39 शीघ्रश् च लघुवेधी च लघुहस्तः प्रतापवान् 04*0910_40 (21ab) एष शांतनवो भीष्मः सर्वेषां नः पितामहः 04*0910_41 ककुदः सर्वयोधानां सर्वशस्त्रभृतां वरः 04*0910_42 (21cd) राजश्रियावबद्धस् तु सुयोधनवशानुगः 04*0910_43 (22ab) पश्चाद् एष प्रयातव्यो न मे विघ्नकरो भवेत् 04*0910_44 (22cd) एतेन युध्यमानस्य यत्नात् संयच्छ मे हयान् 04*0910_45 इत्य् एतांस् त्वरितः पार्थः कथयित्वा तु चोत्तरे 04*0910_46 रूपतश् चिह्नतश् चैव युद्धाय त्वरते पुनः % After 22, % T इन्स्.: 04*0911_01 दृढवैरी सदास्माकं नित्यं कटुकभाषणः 04*0911_02 यस्याश्रयबलाद् एव धार्तराष्ट्रः ससौबलः 04*0911_03 अस्मान् निरस्य राज्याच् च पुनर् अद्यापि yotsyati % 4.51.2 % After 2, B (except B2) Dn D3.5. % 10-12 ins.: 04*0912_01 महामात्रैः समारूढा विचित्रकवचोज्ज्वलाः % while D7 इन्स्.: 04*0912a_01 आरूढा युद्धकुशलैः शिक्षितैर् गजसादिभिः % 4.51.3 % After 3ab, B4 D3 इन्स्.: 04*0913_01 सर्वान् देवान् समारोप्य वैडूर्यकवचावृतम् % 4.51.4 % After 4, D7 इन्स्.: 04*0914_01 दर्शनार्थं तदा सर्वे समेता वासवादयः % 4.51.5 % After 5, B (B3 marg.) Dn D5.6.7 % (marg. sec. m.).10-12 ins.: 04*0915_01 द्रष्टुम् अभ्यागता देवाः स्वविमानैः पृथक् पृथक् % 4.51.17 % After 17, B Dn D3 (om. lines 2-3).5.6. % 7 (marg. sec. m.).10-12 ins.: 04*0916_01 वज्रभृच् छुशुभे तत्र विमानस्थः सुरैर् वृतः 04*0916_02 बिभ्रन् मालां महातेजाः पद्मोत्पलसमायुताम् 04*0916_03 विप्रेक्ष्यमाणो बलभिन् नातृप्यत् सुमहाहवम् % For this adhy., S subst. the foll. passage, % reading it after adhy. 47: 04*0917=00 वैशंपायनः 04*0917_01 ततः सुदर्शनं नाम प्रासादं हरिवाहनः 04*0917_02 सर्वान् देवान् समारोप्य प्रययौ यत्र पाण्डवः 04*0917_03 स्थूणाराजिसहस्रं तु यस्य मध्ये प्रतिष्ठितम् 04*0917_04 तत्र सूर्यपथे ऽतिष्ठद् विमला वासवी सभा 04*0917_05 आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः 04*0917_06 तत्र श्वेतानि छत्राणि काञ्चनस्फाटिकानि च 04*0917_07 मणिरत्नविचित्राणि नानारूपाणि भागशः 04*0917_08 आकाशे समदृश्यन्त भानुमन्ति शुभानि च 04*0917_09 (11ab) अग्नेर् इन्द्रस्य सोमस्य यमस्य वरुणस्य च 04*0917_10 (11cd) तथा धातुर् विधातुश् च मित्रस्य धनदस्य च 04*0917_11 रुद्रस्य विष्णोः सवितुस् त्रिदशानां तथैव च 04*0917_12 काञ्चनानि च दामानि विविधाश् चोत्तमस्रजः 04*0917_13 दिव्यपुष्पाभिसंवीतास् तत्र छत्राणि भेजिरे 04*0917_14 (6cd) तस्मिंश् च राजन् प्रासादे दिव्यरत्नविभूषिते 04*0917_15 दिव्यगन्धसमाविष्टाः स्रजो दिव्याश् चकाशिरे 04*0917_16 (14ab) दिव्यश् च वायुः प्रववौ गन्धम् आदाय सर्वशः 04*0917_17 ऋतवः पुष्पम् आदाय समतिष्ठन्त भारत 04*0917_18 प्रजानां पतयश् चैव सप्त चैव महर्षयः 04*0917_19 तत्र देवर्षयश् चैव ते च राजन् दिवौकसः 04*0917_20 इन्द्रेण सहिताः सर्वे त्रिदशाश् च व्यवस्थिताः 04*0917_21 न पङ्को न रजस् तत्र प्रविवेश कथं चन 04*0917_22 आदित्यश् चापि रूक्षो ऽत्र नातिवेलम् इवातपत् 04*0917_23 (16cd) दिव्यं गन्धं समादाय वायुस् तत्राभिगच्छति 04*0917_24 आकाशं च दिशः सर्वा दर्शनीयम् अदृश्यत 04*0917_25 तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् 04*0917_26 अम्बरे विमले ऽगच्छन् प्रासादं कामगामिनम् 04*0917_27 तत्र राजर्षयश् चैव समारूढा दिवौकसः 04*0917_28 (9ab) श्वेतो राजा वसुमनास् तथा भद्रः प्रतर्दनः 04*0917_29 नृगो ययातिर् नहुषो मान्धाता भरतः कुरुः 04*0917_30 अष्टकश् च शिबिः पूरुः स च राजा पुरूरवाः 04*0917_31 डम्भोद्भवः कार्तवीर्यो ह्य् अर्जुनः सगरस् तथा 04*0917_32 दिलीपो भरतः पूरुः शय्यातिः सोमकस् तथा 04*0917_33 हरिश्चन्द्रश् च तेजस्वी रघुर् दशरथस् तथा 04*0917_34 भगीरथश् च राजर्षिः सर्वे च जनमेजय 04*0917_35 पाण्डुश् चैव महाबाहुश् चामरव्यजनायुतः 04*0917_36 छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः 04*0917_37 एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः 04*0917_38 कीर्तिमन्तो महावीर्यास् तत्रैवासन् दिवि स्थिताः 04*0917_39 गणाश् चाप्सरसां सर्वे गन्धर्वाश् चापि सर्वशः 04*0917_40 दैत्यराक्षसयक्षाश् च सुपर्णाः पन्नगास् तथा 04*0917_41 वासवप्रमुखाः सर्वे देवाश् च सगणेश्वराः 04*0917_42 आसंस् तत्र समारूढाः संग्रामं तं दिदृक्षवः 04*0917_43 इत्य् अम्बरे व्यवस्थाय प्रासादस्था दिवौकसः 04*0917_44 (13cd) एकस्य च बहूनां च द्रष्टुं युद्धं व्यवस्थिताः % After line 6, T G2.3 M5 ins.: 04*0918_01 तथा चित्राणि छत्राणि दिव्यरूपाणि भारत % 4.52.1 % After 1ab, Dn1 इन्स्.: 04*0919_01 अर्जुनं प्रति संरब्धः कृपः परमदुर्जयः % After 1, N (S1 missing) ins.: 04*0920_01 mahodadhijam आदाय दध्मौ वेगेन वीर्यवान् 04*0920_02 स तु शब्देन लोकांस् त्रीन् आवृत्य रथिनां वरः 04*0920_03 धनुर् आदाय सुमहज् ज्याशब्दम् अकरोत् तदा % On the other hand S ins. after 1: 04*0921_01 atha द्रौणे रथं त्यक्त्वा कृपस्य रथम् उत्तमम् 04*0921_02 आजगामार्जुनस् तूर्णं सूर्यवैश्वानरप्रभम् % 4.52.2 % After 2, N (S1 missing) ins.: 04*0922_01 ततः शारद्वतस् तूर्णं पार्थं दशभिर् आशुगैः 04*0922_02 विव्याध परवीरघ्नं निशितैर् मर्मभेदिभिः % 4.52.3 % After 3, S ins.: 04*0923_01 कृपश् च धनुर् आदाय तथैवार्जुनम् अभ्ययात् % 4.52.4 % After 4, S ins.: 04*0924_01 जीमूत इव घर्मान्ते शरवर्षं विमुञ्चति 04*0924_02 नन्दयन् सुहृदः सर्वान् प्रत्ययुध्यत फल्गुनम् 04*0924_03 विकृष्य बलवच् चापं पाण्डवो भीमविक्रमः % 4.52.6 % After 6, S ins.: 04*0925_01 उद्गतः समये मेघो धाराभिर् iva parvatam % 4.52.7 % After 7ab, S ins.: 04*0926_01 कृपो बभूव समरे विधूमो ऽग्निर् इव ज्वलन् % 4.52.8 % After 8ab, B1.3 D6 इन्स्.: 04*0927_01 धनुर् आदाय विव्याध पार्थं दशभिर् आशुगैः % while S ins.: 04*0928_01 bibheda samare पार्थः कृपस्य ध्वजम् उत्तमम् 04*0928_02 ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान् 04*0928_03 जग्राह समरे पार्थो भूयो बहुशिलीमुखान् 04*0928_04 तैस् तदानीं महाबाहुः कृपस्य रथरक्षिणः 04*0928_05 जघान क्षत्रियश्रेष्ठान् युध्यमानान् महाबलान् 04*0928_06 चन्द्रकेतुः सुकेतुश् च चित्राश्वो मणिमांस् तथा 04*0928_07 मुञ्जमौली च विक्रान्तो हेमवर्मा भयावहः 04*0928_08 सुरथो ऽतिरथश् चैव सुषेणो ऽरिष्ट एव च 04*0928_09 नृकेतुश् च सहानीकास् ते निपेतुर् गतासवः % 4.52.17 % For 17, S subst.: 04*0929_01 atha शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् 04*0929_02 चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे % 4.52.18 % After 18, S ins.: 04*0930_01 शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः % 4.52.19 % After 19ab, D4 इन्स्.: 04*0931_01 प्रगृहीत्वा रथस् तूर्णं रथाद् अन्यन् महाधनुः % 4.52.20 % For 20, % S subst.: 04*0932_01 तान् निहत्य ततः पार्थो निमेषाद् इव भारत 04*0932_02 पुनर् अन्यान् समादत्त त्रयोदश शिलीमुखान् % 4.52.24 % For 24d, S subst.: 04*0933_01 रथात् तूर्णम् अमित्रहा 04*0933_02 गदां चिक्षेप सहसा पार्थायामिततेजसे % 4.52.25 % After 25, S ins.: 04*0934_01 atha खड्गं समुद्धृत्य शतचन्द्रं च भानुमत् 04*0934_02 इयेष पाण्डवं हन्तुं कृपो ऽलघुपराक्रमः 04*0934_03 स शरद्वत्सुतस् तूर्णं महाचार्यः सुशिक्षितः 04*0934_04 खेचरो विचचारैकः क्रमाच् चर्मासिधृग् विभुः 04*0934_05 ततः क्षुराग्रैः कौन्तेयो दशभिः खड्गचर्मणी 04*0934_06 निमेषाद् इव चिच्छेद तद् अद्भुतम् इवाभवत् 04*0934_07 विषण्णवदनस् तत्र युद्धाद् अपगतोद्यमः 04*0934_08 अश्वत्थाम्नस् तु स रथं कृपः समभिपुप्लुवे 04*0934_09 स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः % After line 2, G3 ins.: 04*0935_01 तदा गाण्डीवनिर्मुक्तैः खड्गं तस्य न्यवारयत् % After the prior half % of line 7, T G2 ins.: 04*0936_01 विनाशात् खड्गचर्मणोः 04*0936_02 दन्तैर् दन्तच्छदान् दष्ट्वा चुकोप हृदि दीर्घवत् 04*0936_03 भवत्व् इति पुनश् चोक्त्वा % 4.53.1 % Before the ref., N (S1 missing; B2 D3 om. % lines 3-4; D4 om. 2-4) ins.: 04*0937=00 वैशंपायन उवाच 04*0937_01 कृपे ऽपनीते द्रोणस् तु प्रगृह्य सुमहद् धनुः 04*0937_02 अभ्यद्रवद् अनाधृष्यः शोणाश्वः श्वेतवाहनम् 04*0937_03 स तु रुक्मरथं दृष्ट्वा गुरुम् आयान्तम् अन्तिकात् 04*0937_04 अर्जुनो रथिनां श्रेष्ठ उत्तरं वाक्यम् अब्रवीत् % After 1, S ins.: 04*0938_01 भारद्वाजेन योत्स्ये ऽहम् आचार्येण महात्मना % 4.53.2 % After 2ef (transposed), S ins.: 04*0939_01 yatto rathavare zUraH sarvazastrabhRtAM varaH % 4.53.5 % After 5cd, S ins.: 04*0940_01 पुराणम् इतिहासं च अर्थविद्या च मानवी % 4.53.6 % After 6, % S ins.: 04*0941_01 यस्याहम् इष्टः सततं मम चेष्टः सदा च यः % 4.53.7 % After 7, S ins.: 04*0942_01 अपरं पश्य संग्रामम् अद्भुतं mama tasya ca % 4.53.9 % After 9, % S ins.: 04*0943_01 sa tu रुक्मरथं दृष्ट्वा कौन्तेयं समभिद्रुतम् 04*0943_02 आचार्यं तं महाबाहुः प्राञ्जलिर् वाक्यम् अब्रवीत् % 4.53.19 % After % 19, N (S1 missing) ins.: 04*0944_01 हयांश् च रजतप्रख्यान् कङ्कपत्रैः शिलाशितैः 04*0944_02 अवाकिरद् अमेयात्मा पार्थं संकोपयन्न् iva % 4.53.21 % K2 ins. after % 21: D2.4.5.7-9, after 23ab: 04*0945_01 अर्जुनं वा विना द्रोणात् को ऽन्यो योद्धुं रणे 'rhati % 4.53.24 % After % 24, S ins.: 04*0946_01 saMyuge saMcakAzetAM kAlasUryAv ivoditau % 4.53.27 % After 27, S ins.: 04*0947_01 कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् 04*0947_02 तस्य जाम्बूनदमयैः शितैश् चापच्युतैः शरैः 04*0947_03 प्रच्छादयद् रथश्रेष्ठं भारद्वाजो 'rjunasya vai % 4.53.28 % After 28cd, % S ins.: 04*0948_01 zobhate sma महाबाहुर् गाण्डीवं विक्षिपन् धनुः % 4.53.30 % After 30, S ins.: 04*0949_01 आददानं शरान् घोरान् संदधानं च पाण्डवम् 04*0949_02 विसृजन्तं च कौन्तेयं न स्म पश्यन्ति लाघवात् % 4.53.31 % After 31, S ins.: 04*0950_01 मरीचिविकचस्येव राजन् भानुमतो वपुः 04*0950_02 आसीत् पार्थस्य सुमहद् वपुः शरशतार्चिषः 04*0950_03 क्षिपतः शरजालानि कौन्तेयस्य महात्मनः % 4.53.33 % After % 33, S ins.: 04*0951_01 असकृन् मुञ्चतो बाणान् ददृशुः कुरवो युधि 04*0951_02 दिक्षु सर्वासु विपुलः शुश्रुवे चरतस् तदा 04*0951_03 द्रोणस्यापि धनुर् घोषो विद्युत्स्तनितनिस्वनः 04*0951_04 अभवद् विस्मयकरः सैन्यानां भरतर्षभ % 4.53.34 % After 34cd, S (which om. 34ef) ins.: 04*0952_01 बभासे तिमिरं व्योम्नि विधूय सविता यथा % 4.53.37 % After 37, % S ins.: 04*0953_01 आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः % 4.53.42 % After 42, S ins.: 04*0954_01 पार्थस् तु समरे शूरो दर्शयन् वीर्यम् आत्मनः 04*0954_02 स महास्त्रैर् महात्मानं द्रोणं प्राच्छादयच् छरैः % 4.53.45 % After % 45ab, S (G2 om. line 2) ins.: 04*0955_01 विव्याध निशितैर् द्रोणः शरैः संनतपर्वभिः 04*0955_02 हृष्टः समभवद् द्रोणो रणशौण्डः प्रतापवान् % 4.53.47 % After 47, S ins.: 04*0956_01 दर्शयेतां महास्त्राणि भारद्वाजार्जुनौ रणे % 4.53.51 % After 51, B4 D6 इन्स्.: 04*0957_01 अशोकानां वनानीव छन्नानि कुसुमैर् नवैः 04*0957_02 रेजुः पार्थशरैस् तत्र तदा सैन्यानि भारत % 4.53.54 % After 54, N (S1 missing; % D2 om. line 1 and prior half of line 2) ins.: 04*0958_01 तयोः समभवद् युद्धं तुमुलं भरतर्षभ 04*0958_02 द्रोणकौन्तेययोस् तत्र बलिवासवयोर् इव 04*0958_03 अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः 04*0958_04 व्यदारयेताम् अन्योन्यं प्राणद्यूते pravartite % 4.53.57 % After 57, S ins.: 04*0959_01 तत्प्रवृत्तं चिरं घोरं तयोर् युद्धं महात्मनोः 04*0959_02 अवर्तत महारौद्रं लोकसंक्षोभकारकम् % 4.53.59 % After 59ab, B % (except B1; B3 marg.) Dn D5.7.11.12 ins.: 04*0960_01 दृष्ट्वा ते विस्मिताः सर्वे साधु साध्व् इत्य् अपूजयन् % 4.53.64 % After 64, % S ins.: 04*0961_01 द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् % 4.53.69 % After 69, S ins.: 04*0962_01 पराजिते रणे द्रोणे द्रोणपुत्रः समागतः 04*0962_02 सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः % 4.54.1 % After the ref., N (S1 missing) ins.: 04*0963_01 tato द्रौणिर् महावीर्यः प्रययाव् अर्जुनं prati % 4.54.6 % After % 6, S ins.: 04*0964_01 na zakto ऽन्यः पुमान् स्थातुम् ऋते पार्थं धनंजयम् % On the other hand, N (S1 missing) ins. after 6: 04*0965_01 द्रोणो भीष्मश् च कर्णश् च कृपश् चैव महारथः % B1.2.3 (marg.) Dn D3.6.9 (marg.) 11.12 cont.: 04*0966_01 साधु साध्व् इति भाषन्तो पूजयन् karma tasya tat % 4.54.8 % After 8, S (except M2) ins.: 04*0967_01 तं दृष्ट्वा क्रुद्धम् आयान्तं प्रभिन्नम् इव कुञ्जरम् 04*0967_02 क्रुद्धः समाह्वयाम् आस द्रौणिर् युद्धाय भारत % 4.54.9 % After 9ab, T G2 इन्स्.: 04*0968_01 चिच्छेद तस्य चापं च सूतं चाश्वान् रथस्य वै 04*0968_02 विव्याध निशितैश् चापि शरैर् आशीविषोपमैः 04*0968_03 सो ऽन्यं रथं समास्थाय प्रत्ययाद् रथिपुंगवः % 4.55.1 % After 1, N (S1 missing) ins.: 04*0969_01 so 'dya कर्ण मया सार्धं व्यवहृत्य महामृधे 04*0969_02 ज्ञास्यस्य् अवरम् आत्मानं न चान्यान् avamanyase % 4.55.5 % After 5, B Dn D3.5.6. % 10-12 ins.: 04*0970_01 vane द्वादश वर्षाणि यानि सोढानि दुर्मते 04*0970_02 तस्याद्य प्रतिकोपस्य फलं प्राप्नुहि संप्रति % 4.55.13 % After the ref., D6 ins.: 04*0971_01 khadyoto dyotate तावद् यावन् नोदयते शशी 04*0971_02 उदिते च सहस्रांशौ न खद्योतो न चन्द्रमाः 04*0971_03 प्राकृतान् पुरुषाञ् जित्वा वृथा ते कर्ण garjitam % 4.55.16 % After 16, S (except T2; M2 om. lines 1, 4; M3 % om. line 4) ins.: 04*0972_01 अभियाय हि बीभत्सुर् गाण्डीवं विक्षिपन् धनुः 04*0972_02 जिघांसुः समरे कर्णं विससर्ज शरान् बहून् 04*0972_03 (cf. 16a) तं कर्णः प्रतिजग्राह वायुवेगम् इवाचलः 04*0972_04 (cf. 16cd) शरजालेन महता वर्षमाणम् इवाम्बुदम् 04*0972_05 तयोर् देवासुरसमः संनिपातो ऽभवन् महान् 04*0972_06 किरतोः शरजालानि निराकाशम् anantaram % 4.55.17 % After 17ab, S (which om. % 17c-19d) ins.: 04*0973_01 ववर्ष च रजो भौमं कर्णपार्थसमागमे 04*0973_02 न स्म सूर्यः प्रतपति न च वाति समीरणः 04*0973_03 शरप्रच्छादितं व्योम छायाभूतम् इवाभवत् 04*0973_04 गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस् तथा 04*0973_05 दह्यताम् इव वेणूनाम् आसीत् परमदारुणः 04*0973_06 अर्जुनस् तु हयान् नागान् रथांश् च विनिपातयन् 04*0973_07 क्षोभयाम् आस तत् सैन्यं कर्णं विव्याध चासकृत् % 4.55.20 % For % 20cd, S (T2 om.) subst.: 04*0974_01 छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान् 04*0974_02 तां शक्तिं समरे पार्थश् चिच्छेद निशितैः शरैः % 4.55.21 % After 21, S (T2 om.) ins.: 04*0975_01 अशेरतावृत्य महीं समग्रां 04*0975_02 पार्थेषुमार्गेषु महाद्विपेन्द्राः 04*0975_03 हिरण्यकक्ष्याः शरजालचित्रा 04*0975_04 यथा नगाः पावकजालनद्धाः 04*0975_05 तं शत्रुसेनाङ्गनिबर्हणानि 04*0975_06 कर्माणि कुर्वन्तम् अमानुषाणि 04*0975_07 वैकर्तनः पूर्वम् अमृष्यमाणः 04*0975_08 समर्पयल् लक्षम् इवाशु दूरात् % 4.55.25 % After % 25, D7.9 इन्स्.: 04*0976_01 दृष्ट्वा कर्णं तदा राजन्न् अपयान्तं रणाजिरात् % 4.56.2 % After % 2cd, N (S1 missing) ins. a passage given in App. I % (No. 49); while S ins.: 04*0977_01 तालो ऽसौ काञ्चनो यत्र वज्रवैडूर्यभूषितः 04*0977_02 अतीव समरे भाति मातरिश्वप्रकम्पितः 04*0977_03 दारुणं प्रहरिष्यामि रथवृन्दानि दारयन् % 4.56.6 % After 6, S ins.: 04*0978_01 तूणीशयाः सुपुङ्खाग्रा निशिता दुन्दुभिस्वनाः 04*0978_02 मया प्रमुक्ताः संग्रामे कुरून् धक्ष्यन्ति सायकाः % 4.56.7 % After 7, S reads 13; while N ins.: 04*0979_01 इष्वस्त्रे शिक्षितं चित्रम् अहं दर्शयितास्मि te % 4.56.9 % After 9ab, S ins.: 04*0980_01 मातलिं सारथिं कृत्वा निवातकवचान् रणे 04*0980_02 हतवान् सर्वतः सर्वान् धावतो युध्यतस् तदा 04*0980_03 निवातकवचान् हत्वा गाण्डीवास्त्रैः सहस्रशः % After % 9, S ins.: 04*0981_01 असुरान् अहनं रौद्रान् रौद्रेणास्त्रेण सारथे % 4.56.11 % After % 11, N ins.: 04*0982_01 शीर्यमाणानि तूलानि प्रवृद्धेनेव वायुना 04*0982_02 मया कुरूणां वृन्दानि पात्यमानानि pazya vai % 4.56.12 % After 12ab, % S ins.: 04*0983_01 रथसिंहगणैर् युक्तं धनुर् वल्लीसमाकुलम् % 4.56.13 % After % 13ab, N (B1 om.) ins.: 04*0984_01 yat तान् सर्वान् अतिबलान् योत्स्यमानान् अवस्थितान् % 4.56.14 % After 14ab, T1 इन्स्.: 04*0985_01 सौर्यं सूर्याद् अहं वेद्मि याम्यं दण्डधराद् अपि % After 14cd, D4.7 इन्स्.: 04*0986_01 गारुडं गरुडात् पाशुपतं पशुपतेर् अहम् 04*0986_02 नागास्त्रं वासुकेश् चापि सर्पेभ्यः सार्पबन्धनम् 04*0986_03 गन्धर्वगुह्यकेभ्यश् च गान्धर्वं गौह्यकं तथा 04*0986_04 महामायां प्रसाद्याहं मायास्त्रं चाप्य् अशिक्षयम् 04*0986_05 श्रीसूर्याच् चाक्षुषीं विद्यां ब्रह्मास्त्रं ब्रह्मणो मुखात् 04*0986_06 ग्रहास्त्राणि ग्रहेभ्यो ऽहं मोक्षं तत्तद्गुरोर् अपि 04*0986_07 आदानसंधानविकर्षणादि 04*0986_08 मोक्षोपसंहारमुखास् तु पञ्च 04*0986_09 दिव्यास्त्रयोगे खलु ये प्रकारास् 04*0986_10 तत्तद्गुरोमुखतः शिक्षिता मे 04*0986_11 प्रस्थापनं यद् दिव्यास्त्रं तथा संमोहनं परम् 04*0986_12 वैकल्यकरणादीनि दिव्यान्य् अस्त्राण्य् अनेकशः 04*0986_13 पश्य मां शत्रुसैन्येषु प्रयुञ्जन्तं प्रयोगतः 04*0986_14 प्राप्ते त्व् अवसरे तेषां यद् यद् योगेषु युञ्जताम् % On the other hand, S (which om. 14ef) ins. after % 14cd: 04*0987_01 anyair devair अहं प्राप्तः को मां विषहते पुमान् 04*0987_02 अद्य गाण्डीवनिर्मुक्तैः शरौघै रोमहर्षणैः 04*0987_03 कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् % After 14, D4.7 इन्स्.: 04*0988_01 दिक्पाललोकपालादीन् प्रसाद्यार्चनसेवया 04*0988_02 तपोभिश् चोग्ररूपैश् च चिरकालं जितेन्द्रियः 04*0988_03 तन् निष्ठश् च निराहारः स्थाणुभूतो निराश्रयः 04*0988_04 वर्षशीतातपसहः प्राप्तवान् अस्त्रसंचयम् % 4.56.17 % After 17, N (B1 % om.) ins.: 04*0989_01 tasya जिष्णुरुपावृत्य ध्वजं मूले न्यपातयत् 04*0989_02 विकृष्य कलधौताग्रैः स विद्धः प्रापतद् रथात् % On the other hand, S ins. after 17: 04*0990_01 दुःशासनो ऽभ्ययात् तूर्णम् अर्जुनं भरतर्षभ 04*0990_02 अन्ये ऽपि चित्राभरणा युवानो मृष्टकुण्डलाः % 4.56.19 % After % 19, S ins.: 04*0991_01 tasya दुःशासनः षष्टिं वामे पार्श्वे समर्पयत् 04*0991_02 अस्यतः प्रतिसंधाय कुन्तीपुत्रस्य धीमतः % 4.56.27 % After % 27, K2 इन्स्.: 04*0992_01 तथैव क्रुद्धः सुबलस्य पुत्रो 04*0992_02 बाणैश् च पीतैर् निशितैर् धनुर्धरम् 04*0992_03 त्रिभिश् च विव्याध ननाद शूरः 04*0992_04 पुनश् च विव्याध त्रिभिः पृषत्कैः 04*0992_05 स तं दृष्ट्वा समायान्तं नदन्तं रणमूर्धनि 04*0992_06 जग्राह शूरो निशितांस् त्रयोदश शिलीमुखान् 04*0992_07 एकेन चापं हस्ताच् च चतुर्भिश् चतुरो हयान् 04*0992_08 द्वाभ्यां च मुकुटं तस्य शिरस् त्व् एकेन सारथिः 04*0992_09 रथं च द्वाभ्यां तिलशः कृतवान् अर्जुनो रणे 04*0992_10 तथा तदैनं हृदये त्रिभिर् बाणैर् अजिह्मगैः 04*0992_11 सो ऽतिविद्धो बलवता अर्जुनेन महात्मना 04*0992_12 हताश्वं रथम् उत्सृज्य गतो यत्र सुयोधनः 04*0992_13 ननाद तत्र बीभत्सुर् जित्वा राज्ञो ऽनुजान् रणे % while S ins.: 04*0993_01 व्यद्रावयत् स शेषांश् च धृतराष्ट्रात्मजांस् तदा 04*0993_02 विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् % 4.56.28 % After 28cd, S (M2 om. lines 1-6) ins.: 04*0994_01 पातयन्न् उत्तमाङ्गानि बाहूंश् च परिघोपमान् 04*0994_02 अशोभत महातेजाः शतशो रुक्ममालिनः 04*0994_03 कमलदिनकरेन्दुसंनिभैः 04*0994_04 सितदशनैः सुमुखाक्षिनासिकैः 04*0994_05 रुचिरमुकुटकुण्डलैर् मही 04*0994_06 पुरुषशिरोभिर् अवास्तृता बभौ 04*0994_07 सुनसं चारु दीप्ताक्षं कॢप्तश्मश्रु स्वलंकृतम् 04*0994_08 अदृश्यत शिरश् छिन्नम् अनीकं हेमकुण्डलम् 04*0994_09 एवं तत् प्रहतं सैन्यं समन्तात् प्रद्रुतं भयात् % M1.3.4 ins. after line 1: M5, before line 1: 04*0995_01 सर्वा दिशश् चानुदिशः कौन्तेयस्याभितो ratham % After line 6, M1 ins.: 04*0996_01 arjunasya zarAs तीक्ष्णा गाण्डीवात् तस्य निःसृताः % After line 8, M1 (om. line % 3).4.5 ins.: 04*0997_01 धावन्त इव पार्थस्य निरमित्रं चिकीर्षवः 04*0997_02 ययुः पुङ्खाग्रपातेन फल्गुनस्य पतत्रिणः 04*0997_03 आददाना रथेभ्यश् च प्राणान् बाहूञ् शिरांसि च 04*0997_04 आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः 04*0997_05 क्षिपतो लघु चित्रं च सव्यं दक्षिणम् अस्यतः 04*0997_06 पार्थस्य विशिखा जग्मुः शतशो ऽथ सहस्रशः 04*0997_07 प्रमथन्न् उत्तमाङ्गानि सोत्सेधानि धनुष्मताम् 04*0997_08 प्राहिणोत् त्रिशतं योधान् कुरूणाम् आततायिनाम् 04*0997_09 प्रवृत्तान् रथनीडेभ्यः क्षत्रियान् क्षत्रियर्षभः 04*0997_10 प्रगाढधन्वा कौन्तेयो लब्धलक्षः प्रतापवान् % 4.57.1 % Before 1, T2 G2 इन्स्.: 04*0998_01 एतस्मिन्न् अन्तरे क्रुद्धो भीष्मो द्रोणम् अथाब्रवीत् 04*0998_02 दृष्ट्वा कृपं फल्गुनेन पीडितं च जितं रणे 04*0998_03 एकैकम् अस्मान् संग्रामे पराजयति फल्गुनः 04*0998_04 अहं द्रोणश् च कर्णश् च द्रौणिर् गौतम एव च 04*0998_05 अन्ये च बहवः शूरा वयं जेष्याम वासविम् % 4.57.5 % After 5, S ins.: 04*0999_01 अविषह्य शरान् सर्वे पार्थचापच्युतान् रणे % 4.57.8 % For % 8cd, S subst.: 04*1000_01 श्रान्त्या गलितशस्त्राणां पतताम् अश्वसादिनाम् % 4.57.9 % After % 9, S ins.: 04*1001_01 शिरांस्य् अपातयत् संख्ये क्षत्रियाणां नरर्षभः % 4.57.14 % After % 14ab, S ins.: 04*1002_01 जघान समरे योधाञ् शतशो ऽथ सहस्रशः % 4.57.15 % After 15, S ins.: 04*1003_01 यथा नलवनं नागः प्रभिन्नः षष्टिहायनः 04*1003_02 परं सर्वान् अपामृद्नाद् अर्जुनः शस्त्रतेजसा % 4.57.16 % After 16, T1 G1.3 इन्स्.: 04*1004_01 तस्य मार्गान् विचरतो निघ्नतश् च रणाजिरे % 4.57.18 % After 18ab, N ins.: 04*1005_01 तनुत्रोष्णीषसंबाधां नागकूर्ममहाद्विपाम् 04*1005_02 मेदोवसासृक् प्रवहां महाभयविवर्धिनीम् 04*1005_03 रौद्ररूपां महाभीमां श्वापदैर् अभिनादिताम् 04*1005_04 तीक्ष्णशस्त्रमहाग्राहां क्रव्यादगणसेविताम् 04*1005_05 मुक्ताहारोर्मिकलिलां चित्रालंकारभूषिताम् 04*1005_06 शरसंघमहावर्तां नागनक्रां दुरत्ययाम् % K2 ins. % after line 2: S1, after line 3: 04*1006_01 raudrarUpAM mahAbhImAM zaradundubhiniHsvanAm % On the other hand, S (T G M2.4.5 om. line 1) ins.: 04*1007_01 प्रावर्तयन् नदीं घोरां पिशाचगणसेविताम् 04*1007_02 करवालासिपाठीनां चामरोष्णीषफेनिलाम् 04*1007_03 अश्वग्रीवमहावर्तां कबन्धजलमानुषाम् 04*1007_04 काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् % For 18cd, S subst.: 04*1008_01 siMhanAdamahAnAdAM zaGkhakambukasaMkulAm % After 18cd, S (T2 G2 om. line 5 with 18ef) ins.: 04*1009_01 वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् 04*1009_02 पदातिमत्स्यकलिलां गजशीर्षककच्छपाम् 04*1009_03 गोमायुमृगसंघुष्टां मांसशोणितकर्दमाम् 04*1009_04 प्रावर्तयन् नदीं घोरां पिशाचगणसेविताम् 04*1009_05 अपाराम् अनपारां च रक्तोदां सर्वतो वृताम् % T1 ins. after 18: T2 G2 (which om. line % 5 of 1009* and 18ef) ins. after lne 4 of 1009*: 04*1010_01 गजवर्ष्ममहाद्वीपाम् अश्वदेहमहाशिलाम् 04*1010_02 पदातिदेहसंघाटां रथावलिमहातरुम् 04*1010_03 केशशाड्वलसंच्छन्नां सुतरां भीतिदां नृणाम् 04*1010_04 अगाधरक्तोदवहां यमसागरगामिनीम् 04*1010_05 दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप 04*1010_06 प्रावर्तयन् नदीम् एवं भीषणां पाकशासनिः % 4.58.4 % After 4, S (except % G1) ins.: 04*1011_01 अभ्यवर्षन् सुसंक्रुद्धा महामेघा इवाचलम् % 4.58.6 % M2.4.5 ins. % after 6: M1, after 8: 04*1012_01 nottarasya ca गात्राणां चक्रयोर् न च वाजिनाम् % 4.58.8 % G3 M2.4.5 (the latter two hapl. om. lines 2-6) % ins. after 8: M1, after 7cd: 04*1013_01 मोहयित्वा तु तान् सर्वान् स तत्र ह्य् अस्त्रतेजसा 04*1013_02 अर्दयाम् आस वै बाणैर् अर्जुनः समितिंजयः 04*1013_03 दुर्योधनं त्रिसप्तत्या शकुनिं पञ्चभिः शरैः 04*1013_04 द्रोणम् एकेन बाणेन कृपं द्वाभ्यां महाबलः 04*1013_05 अशीत्या सूतपुत्रं तु षष्ट्या द्रौणिं तथैव च 04*1013_06 दुःशासनमुखान् सर्वान् स तत्र ह्य् अस्त्रतेजसा 04*1013_07 अर्दयाम् आस तैर् बाणैः पाण्डवो ऽस्त्रभृतां वरः % G3 M4 cont.: T G1.2 M3 ins. after 8: M1.2, % after 1012*: 04*1014_01 नाक्षाणां न च चक्राणां न रथानां न वाजिनाम् % 4.58.11 % After 11ab, N (except Dn1 D1.2) M1.2 ins.: 04*1015_01 द्योतयन्ती दिशः सर्वाः पृथिवीं च समन्ततः % 4.58.12 % After 12cd, D6 इन्स्.: 04*1016_01 एवं ते सैनिकास् तत्र धार्तराष्ट्रस्य पश्यतः % 4.59.5 % After 5ab, S % (except M3) ins.: 04*1017_01 देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् 04*1017_02 तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस् तदा 04*1017_03 नादयाम् आसतुर् द्यां च खं च भूमिं च सर्वशः % 4.59.7 % After 7, S (M3.4 % om. lines 2-3) ins.: 04*1018_01 सारथिं च हयांश् चास्य विव्याध दशभिः शरैः 04*1018_02 उरस्य् अताडयत् पार्थं त्रिभिर् एवायसैः शरैः 04*1018_03 ततो ऽर्जुनः शरैस् तीक्ष्णैर् विद्ध्वा कुरुपितामहम् % 4.59.9 % After 9, N (D10 om. line 3) ins.: 04*1019_01 अमृष्यमाणस् तद् भीष्मो जानन्न् अपि च पाण्डवम् 04*1019_02 दिव्येनास्त्रेण महता धनंजयम् अवाकिरत् 04*1019_03 तथैव पाण्डवो भीष्मं दिव्यम् अस्त्रम् उदीरयन् 04*1019_04 प्रत्यगृह्णाद् अदीनात्मा महामेघम् इवाचलः % 4.59.10 % After 10, N ins.: 04*1020_01 प्रैक्षन्त कुरवः सर्वे योधाश् च सहसैनिकाः % On the other hand, S ins. after 10: 04*1021_01 संततं शरमालाभिर् आकाशं समपद्यत 04*1021_02 अम्बुदैर् इव धाराभिस् तयोः कार्मुकनिःसृतैः % 4.59.16 % For 16cdef, S subst.: 04*1022_01 पतद्भिः खगवाजैश् च द्यौर् आसीत् संवृता शरैः 04*1022_02 ततः प्रासृजद् उग्राणि शरजालानि पाण्डवः 04*1022_03 तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् % S cont.: 04*1023_01 साश्वं ससूतं सरथं च पार्थं 04*1023_02 समाचिनोद् भारत वत्सदन्तैः 04*1023_03 प्रच्छादयाम् आस दिशश् च सर्वा 04*1023_04 नभश् च बाणैस् तपनीयपुङ्खैः % 4.59.24 % After 24ab, % N ins.: 04*1024_01 astrayuddhe tu nirvRtte zarayuddham avartata % 4.59.36 % After 36, N ins.: 04*1025_01 आददानस्य हि शरान् संधाय च विमुञ्चतः 04*1025_02 विकर्षतश् च गाण्डीवं नान्तरं समदृश्यत % 4.59.37 % After 37, N % (except S1 K) ins.: 04*1026_01 tathaiva भीष्मं गाङ्गेयं द्रष्टुं नोत्सहते जनः % 4.59.39 % After % 39, T1 G2 इन्स्.: 04*1027_01 अश्वत्थामा ततो ऽभ्येत्य द्रुतं कर्णम् अभाषत 04*1027=01 अश्वत्थामा 04*1027_02 अहम् एको हनिष्यामि समेतान् सर्वपाण्डवान् 04*1027_03 इति कर्ण समक्षं नः सभामध्ये त्वयोदितम् 04*1027_04 न तु तत् कृतम् एकस्माद् भीतो धावसि सूतज 04*1027_05 वैचित्रवीर्यजाः सर्वे त्वाम् आश्रित्य पृथासुतान् 04*1027_06 जेतुम् इच्छन्ति संग्रामे भवान् युध्यस्व फल्गुनम् 04*1027=06 वैशंपायनः 04*1027_07 अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस् तदा 04*1027_08 प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया 04*1027_09 मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः 04*1027_10 मानभङ्गेन राज्ञां तु बलहानिर् भविष्यति 04*1027_11 शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते 04*1027_12 पराक्रमन्ति संग्रामे स्वस्ववीर्यानुसारतः 04*1027_13 तस्मात् तं नार्हसि भवान् गर्हितुं शूरसंमतम् 04*1027_14 राज्ञैवम् उक्तः स द्रौणिर् गतरोषो ऽभवत् तदा % 4.59.43 % After 43, K2 % D1.2.4.5.9 इन्स्.: 04*1028_01 ततः पार्थो ऽग्निसंकाशं ज्वलमानम् इवोरगम् 04*1028_02 निचखान ललाटाग्रे भीष्मस्य शरम् उत्तमम् 04*1028_03 व्यामुह्यत तदा भीष्मस् तस्थौ दीर्घम् इवान्तरम् % After line 2, D4 ins.: 04*1029_01 दीर्घस्वरेण चोवाच बीभत्सुः कौरवान् प्रति 04*1029_02 वृद्धार्यस्य प्रपश्यन्तु सुतार्थे शृङ्गम् अद्भुतम् 04*1029_03 मानं यथा ज्ञानिनो ऽस्य चापत्यं प्रतियुध्यतः % After line 3, % D4 ins.: 04*1030_01 पार्थो ऽपि क्षात्रधर्मज्ञो विसंज्ञः प्राहरत् ततः % 4.59.44 % After 44, % T G2 इन्स्.: 04*1031_01 पराक्रमे च शौर्ये च वीर्ये सत्त्वे महारणे 04*1031_02 शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने 04*1031_03 यस्य नास्ति समो लोके पितृदत्तवरश् च यः 04*1031_04 जितश्रमो जितारातिर् निस्तन्द्रिः खेदवर्जितः 04*1031_05 यः स्वेच्छामरणो जातः पितृशुश्रूषणे रतः 04*1031_06 दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे 04*1031_07 पृथासुतहितार्थाय पराजित इवाभवत् % 4.60.16 % K2 D2.3.10 S ins. after 16 (lines % 3, 6-12 being om. in K2 D3, and lines 3, 9-12 % being om. in D2.10): D5.7.9 (all om. lines 3, % 6-12) ins. after 18: 04*1032_01 na भोक्ष्यसे सो ऽद्य महीं समग्रां 04*1032_02 यानानि वस्त्राण्य् अथ भोजनानि 04*1032_03 कल्याणगन्धीनि च चन्दनानि 04*1032_04 युद्धात् पराजित्य तु भोक्ष्यसे किम् 04*1032_05 सुवर्णमाल्यानि च कुण्डलानि 04*1032_06 हारांश् च वैडूर्यकृतोपधानान् 04*1032_07 च्युतस्य युद्धान् न तु शङ्खशब्दास् 04*1032_08 तथा भविष्यन्ति तवाद्य पाप 04*1032_09 न भोगहेतोर् वरचन्दनं च 04*1032_10 स्त्रियश् च मुख्या मधुरप्रलापाः 04*1032_11 युद्धात् प्रयातस्य नरेन्द्रसूनोः 04*1032_12 परे च लोके फलता na ceha % 4.60.18 % After 18ab, S ins.: 04*1033_01 duryodhanas त्वं प्रथितो ऽसि नाम्ना 04*1033_02 सुयोधनस् त्वं निकृतिप्रधानः % 4.61.2 % After 2, % S ins.: 04*1034_01 tato दुर्योधनः क्रुद्धो विक्षिपन् धनुर् उत्तमम् 04*1034_02 धृतिं कृत्वा सुविपुलां प्रत्युवाच धनंजयम् 04*1034=02 दुर्योधनः 04*1034_03 नाहम् इन्द्राद् अपि क्रुद्धाद् बिभेमि भरतर्षभ 04*1034_04 भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च 04*1034_05 किमर्थं युद्धसमये पलायिष्ये नरोत्तम 04*1034=05 वैशंपायनः 04*1034_06 एवम् उक्त्वा महाराजः प्रत्ययुध्यत फल्गुनम् 04*1034_07 संनिपत्य तु शीघ्राश्वस् तोत्रार्दित इव द्विपः 04*1034_08 आक्रान्तभोगस् तेजस्वी धनुर् वक्र इवोरगः 04*1034_09 रथं रथेन संगम्य योधयाम् आस पाण्डवम् % 4.61.15 % After 15abc, T G2 ins.: 04*1035_01 नानाविधान्य् अद्भुतवर्णकानि 04*1035_02 महान्ति चीनांशुदुकूलकानि 04*1035_03 पट्टांशुकानि विविधानि मनोज्ञकानि 04*1035_04 हारांश् च राज्ञां मणिभूषणानि 04*1035_05 सुवर्णनिष्काभरणानि मारिष 04*1035_06 माणिक्यबाह्वङ्गदकङ्कणानि 04*1035_07 अन्यानि राज्ञां मणिभूषणानि % After 15, T G2 इन्स्.: 04*1036_01 राज्ञश् च सर्वान् मृतसंनिकाशान् 04*1036_02 संमोहनास्त्रेण विसंज्ञकल्पान् 04*1036_03 नासाग्रविन्यस्तकराङ्गुलीकः 04*1036_04 पार्थो जहास स्मयमानचेताः % 4.61.19 % After % 19abc, D4 ins.: 04*1037_01 सर्वाञ् जितान् मुण्डितशीर्षकूर्चान् 04*1037_02 पृथक्पृथग्भागविरूपरौद्रान् % 4.61.22 % After % 22ab, D3 इन्स्.: 04*1038_01 अद्यापि चैतन्यम् अहो तवात्र 04*1038_02 नास्त्य् एव राजन् गतचीरकस्य 04*1038_03 संभालयात्मानम् अमित्रसाह 04*1038_04 क्व ते गतं चीरम् अदीनसत्त्व 04*1038_05 योधांश् च सर्वान् अभिवीक्ष्य नग्नांस् 04*1038_06 तस्मान् न वाच्यं धृतराष्ट्रपुत्र % After 22, D3 इन्स्.: 04*1039_01 युष्मान् समेतान् कुपितो न हन्यात् 04*1039_02 तस्मात् पुरं (ज)याम स नो ऽस्तु लाभः % N ins. after 22 (D3, after 1039*): 04*1040_01 mA te svako 'rtho nipateta मोहात् 04*1040_02 तत् संविधातव्यम् अरिष्टधन्वन् % On the other hand, T G2 ins. after 22: 04*1041_01 संमोहनास्त्रप्रतिमोहिताः स्थ 04*1041_02 यूयं न जानीत धनापहारम् 04*1041_03 पश्यात्मवस्त्राभरणानि राजन् 04*1041_04 विराटपुत्रेण समाहृतानि 04*1041_05 नृपेषु सर्वेषु च मोहितेषु 04*1041_06 हन्तुं यद् इच्छेत् स हनिष्यतीति 04*1041_07 तदा तु धर्मात्मतया नृवीरो 04*1041_08 न चाहनद् वो बलभित् तनूजः 04*1041_09 भाग्येन युष्मान् अवधीन् न पार्थः 04*1041_10 संधिं कुरूणाम् अनुमन्यमानः 04*1041_11 तद् यात यूयं सह सैनिकैश् च 04*1041_12 हतावशिष्टैर् गजसाह्वयं पुरम् % 4.61.23 % After 23ab, D8 इन्स्.: 04*1042_01 नीतानि वस्त्राणि च फाल्गुनेन 04*1042_02 समीक्ष्य राजा हृदि lajjitaz ca % 4.61.25 % After 25c, T G2.3 % M read 27d, then T G2.3 M ins. after 27d (trans- % posed): G1 (which om. 25bcd) ins. after 25a: 04*1043_01 तेषाम् अनीकानि निरीक्ष्य पार्थो 04*1043_02 विशीर्णतूर्यध्वजकार्मुकानि 04*1043_03 गाण्डीवधन्वा प्रवरः कुरूणां 04*1043_04 शङ्खं प्रदध्मौ बलवान् बलेन 04*1043_05 ते शङ्खशब्दं तुमुलं निशम्य 04*1043_06 ध्वजस्य श्रुत्वा नदतो ऽन्तरिक्षे 04*1043_07 गाण्डीवशब्देन मुहुर् मुहुस् ते 04*1043_08 भीता ययुः सर्वधनं विहाय 04*1043_09 तान् अर्जुनो दूरतरं विभज्य 04*1043_10 धनं च सर्वं निखिलं निवर्त्य 04*1043_11 आपृच्छ्य तान् दूरतरं प्रयात्वा % T G ins. after 25d: % M, after line 10 of 1043*: 04*1044_01 गुरूंश् च सर्वान् अभिवाद्य बाणैर् 04*1044_02 न्यवर्ततोदग्रमनाः शनैः सः % 4.61.27 % After 27ab, M1 इन्स्.: 04*1045_01 तन् नाम विश्राव्य ततो निवृत्तः % Lines 1-4 of a passage given in App. I (No. 57) % are ins. in S after 27ab (in G1, after 26ab; in M1, % after 1045*); then S cont.: 04*1046_01 धनंजयं सिंहम् इवात्तवक्त्रं 04*1046_02 गा वै विजित्याभिमुखं प्रयान्तम् 04*1046_03 उदीक्षितुं पार्थिवास् ते न शेकुर् 04*1046_04 यथैव मध्याह्नगतं तु सूर्यम् 04*1046_05 रत्नानि वासांसि च तानि गृह्य 04*1046_06 रणोत्कटो नाग इव प्रभिन्नः 04*1046_07 जित्वा च वैराटिम् उवाच पार्थः 04*1046_08 प्रहृष्टरूपो रथिनां वरिष्ठः % 4.61.29 % B Dn D3.5.6.8.10-12 ins. % after 29: D7.9, after 28: 04*1047_01 devAs tu दृष्ट्वा महद् अद्भुतं तद् 04*1047_02 युद्धं कुरूणां सह फाल्गुनेन 04*1047_03 जग्मुर् यथास्वं भवनं प्रतीताः 04*1047_04 पार्थस्य कर्माणि विचिन्तयन्तः % D9 cont.: 04*1048_01 sa हेममालेन विराजमानो 04*1048_02 रथेन वीरो रुधिरोक्षितेन % On the other hand, S ins. after 29: 04*1049_01 उद्धुष्यतां ते विजयो ऽद्य शीघ्रं 04*1049_02 गात्रं तु ते सेवतु माल्यगन्धान् 04*1049_03 माता तु ते नन्दतु बान्धवाश् च 04*1049_04 त्वाम् अद्य दृष्ट्वैवम् उदीर्णहर्षम् % T1 marg. cont.: 04*1050_01 देवाश् च गन्धर्वगणाश् च पार्थं 04*1050_02 राजर्षयश् चापि मुदं प्रतीताः 04*1050_03 संपूजयन्तो जवम् एव सर्वे 04*1050_04 ययुः पुरस्कृत्य तदा महेन्द्रम् % 4.62.1 % After वैसम्., D2.9 इन्स्.: 04*1051_01 ततो हृष्टमनाः पार्थम् उत्तरः प्रत्यभाषत 04*1051_02 कुरून् पराजितान् दृष्ट्वा भ्राजमानं च पाण्डवम् 04*1051_03 दिष्ट्या जयसि दुर्धर्ष महाबाहो धनंजय 04*1051_04 प्रादुर्भावं जयं चैव दृष्ट्वा प्रीतो ऽस्मि पाण्डव 04*1051_05 निशम्य वचनं तस्य उत्तरस्य महात्मनः 04*1051_06 अर्जुनः परवीरघ्नः प्रत्युवाचोत्तरं तदा 04*1051_07 दिष्ट्या त्वम् अक्षतस् तात दिष्ट्या गावस् तवानघ 04*1051_08 प्रत्यागता यथान्यायं शत्रवश् च जिता रणे 04*1051_09 आवर्तय रथं शीघ्रं सदश्वान् संप्रणोदय 04*1051_10 अपवर्तय गाः सर्वा याहि चैव शमीं prati % 4.62.4 % After 4, S ins.: 04*1052_01 प्राणान् अन्तर्मनोयातान् प्रयाचिष्यामहे वयम् 04*1052_02 वयं चार्जुन ते दासा ह्य् अनुरक्ष्या ह्य् अनाथकाः 04*1052=02 अर्जुनः 04*1052_03 अनाथान् दुःखितान् दीनान् कृशान् वृद्धान् पराजितान् 04*1052_04 न्यस्तशस्त्रान् निराशांश् च नाहं हन्मि कृताञ्जलीन् 04*1052_05 भवन्तो यान्तु विस्रब्धा निर्भया अमृतास् तथा 04*1052_06 मम पादरजोरक्ष्या जीवन्तु सुचिरं bhuvi % 4.62.6 % S ins. after 6 % (T1, after 1054*): 04*1053_01 sa karma कृत्वा परमार्यकर्मा 04*1053_02 निहत्य शत्रून् द्विषतां निहन्ता % On the other hand, after 6, T1 reads 7ab (for the % first time), with v.l., followed by: 04*1054_01 प्रयाताः सर्वतस् तत्र नमस्कृत्य धनंजयम् % 4.62.7 % After 7ab, Dn D3.5.7.8.11.12 ins.: 04*1055_01 हस्तिनापुरम् उद्दिश्य सर्वे दीना ययुस् तदा % 4.62.8 % After 8, D7 इन्स्.: 04*1056=00 अर्जुनः 04*1056_01 अग्रे प्रयान्तु नगरं घोषयन्तु ca te jayam % 4.62.11 % For 11, N subst.: 04*1057_01 athottaras त्वरमाणः स दूतान् 04*1057_02 आज्ञापयद् वचनात् फाल्गुनस्य 04*1057_03 आचक्षध्वं विजयं पार्थिवस्य 04*1057_04 भग्नाः परे विजिताश् चापि गावः % D7 cont. (in parenthesis): D4 ins. after vaisam. u. of % 4.63.1: 04*1058_01 प्रहृष्टास् ते ऽथ गोपालाः प्रविश्य नगरं ततः 04*1058_02 ऊचुर् जयं विराटस्य दिष्ट्या गोधनम् आहृतम् % D7 cont.: B (B5 om.) Dn (Dn1 om. lines 1-4) % D1.2.5.6.9-12 ins. after 1057*: 04*1059=00 वैशंपायन उवाच 04*1059_01 इत्य् एवं तौ भारतमत्स्यवीरौ 04*1059_02 संमन्त्र्य संगम्य ततः शमीं ताम् 04*1059_03 अभ्येत्य भूयो विजयेन तृप्ताव् 04*1059_04 उत्सृष्टम् आरोपयतां स्वभाण्डम् 04*1059_05 स शत्रुसेनाम् अभिभूय सर्वाम् 04*1059_06 आच्छिद्य सर्वं च धनं कुरुभ्यः 04*1059_07 वैराटिर् आयान् नगरं प्रतीतो 04*1059_08 बृहन्नलासारथिर् एकवीरः % 4.63.3 % After % 3ab, S1 K Dn D4.5.7.11.12 ins.: 04*1060_01 उपासां चक्रिरे सर्वे पाण्डवाः सह सैनिकैः % 4.63.5 % After 5ab, T G2 इन्स्.: 04*1061_01 प्रविश्यान्तःपुरं रम्यं स्त्रीशतैर् upazobhitam % 4.63.9 % T G2 (which also transp. 10 and 11) ins. after % 9: G1.3 M, after 10: 04*1062=00 राजा 04*1062_01 गवां शतसहस्राणि अभिभूय ममात्मजम् 04*1062_02 कुरवः कालयन्ति स्म सर्वे युद्धविशारदाः % 4.63.14 % After 14, D2 इन्स्.: 04*1063_01 मत्सैन्यं त्वरितं गत्वा कुरून् प्राप्य च चोत्तरम् 04*1063_02 दृष्ट्वा यदि जिता गावो विजयेनाभ्यनन्दत % 4.63.21 % After 21, T G2 इन्स्.: 04*1064_01 देवेन्द्रसारथिश् चैव मातलिः ख्यातविक्रमः 04*1064_02 कृष्णस्य सारथिश् चैव न बृहन्नलया samau % 4.63.22 % After % 22, S ins.: 04*1065_01 gate tv anubale tasmin दूतवाक्यं निशम्य तु 04*1065_02 उत्तरस्य जयात् प्रीतो विराटः प्रत्यभाषत % 4.63.24 % After % 24, S ins.: 04*1066_01 bhavantu te labdhajaye sute me 04*1066_02 पौराश् च नार्यश् च पुरे च मर्त्याः 04*1066_03 ते शुक्लवस्त्राः प्रभवन्तु मार्गे 04*1066_04 सुगन्धमाल्याभरणाश् च नार्यः 04*1066_05 भजन्तु सर्वा गणिका सुतं मे 04*1066_06 नार्यश् च सर्वाः सहसैनिकाश् च 04*1066_07 स्वलंकृतास् ताः सुभगाश् च वेश्याः 04*1066_08 पुत्रस्य पन्थानम् anuvrajantu % 4.63.28 % For 27-28, S subst.: 04*1067_01 श्रुत्वा तु वचनं राज्ञः पौराः स्वस्तिकपाणयः 04*1067_02 सूताश् च सर्वे सह मागधाश् च 04*1067_03 हृष्टा विराटस्य पुरे जनौघाः 04*1067_04 भेर्यश् च तूर्याणि च वारिजाश् च 04*1067_05 वेषैः परार्ध्यैः प्रमदाजनाश् च 04*1067_06 वन्दिप्रवादैः पणवानकैश् च 04*1067_07 तथैव वाद्यानि च शङ्खशब्दाः 04*1067_08 सकांस्यतालं मधुरं च गीतं 04*1067_09 आदाय नार्यो नगरात् तदीयात् 04*1067_10 प्रत्युद्ययुः पुत्रम् अनन्तवीर्यं 04*1067_11 ते ब्राह्मणाः शान्तिपराः प्रधानाः 04*1067_12 स्वाध्यायवेदाध्ययनक्रमज्ञाः 04*1067_13 स्वस्तिक्रियागीतजयप्रधानाः % After line 1, % M1.2 ins.: 04*1068_01 sarve सुप्रीतमनसः प्रतिजग्मुर् यथोचितम् % 4.63.29 % After 29ab, T1 % G3 इन्स्.: 04*1069_01 अभ्यभाषत मत्स्यानां राजा कङ्कम् अमित्रहा 04*1069_02 त्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया 04*1069_03 प्रविश्यान्तःपुरं हृष्टौ द्यूतं देव्यामहे vayam % After 29e, T1 G3 (both of which om. % 29f) ins.: 04*1070_01 आसनं चोपकल्पय 04*1070_02 आदाय व्यजनं त्वं च पार्श्वतो ऽनन्तरा भव % 4.63.31 % After 31, T G इन्स्.: 04*1071_01 द्यूतं कर्तुं न वाञ्छामि नरेन्द्र तव संसदि % 4.63.32 % After 32a, T2 इन्स्.: 04*1072_01 धान्यं युग्यम् अजाविकम् 04*1072_02 विविधानि च रत्नानि % 4.63.34 % After % 34c, S (M2 om.) ins.: 04*1073_01 पणम् एकम् अमन्यत 04*1073_02 कृष्णां च भार्यां दयितां % After 34, S ins.: 04*1074_01 निःसंशयं च कितवः पश्चात् तप्यति पाण्डवः 04*1074_02 विविधानां च रत्नानां धनानां च पराजये 04*1074_03 अभक्षितविनाशश् च वाक्पारुष्यम् अनन्तरम् 04*1074_04 अविश्वास्यं बुधैर् नित्यम् एकाह्ना द्रव्यनाशनम् % 4.63.35 % T1 G1 % M1.4 ins. after 35: T2 G2.3 M5 ins. after vaisam. (of % 36, om. uvaca): 04*1075_01 evam आभाष्य वाक्यैस् तु क्रीडतुस् tau narottamau % 4.63.36 % After 36, S (M2 om.) ins.: 04*1076_01 kuravo ऽतिरथाः सर्वे देवैर् अपि सुदुर्जयाः % 4.63.37 % After 37ab, S (M2 om.; M3 missing) ins.: 04*1077=00 कङ्कः 04*1077_01 दिष्ट्या ते विजिता गावः कुरवश् च पराजिताः 04*1077_02 अत्यद्भुतम् अहं मन्ये उत्तरश् चेत् कुरूञ् jayet % G1.3 M1.4.5 cont.: T G2 ins. after 37: 04*1078_01 tato विराटः क्षुभितो मन्युनाभिपरिप्लुतः 04*1078_02 उवाच वचनं क्रुद्धः परिव्राजम् अनन्तरम् 04*1078_03 तादृशेन तु योधेन महेष्वासेन धीमता 04*1078_04 कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् 04*1078=04 कङ्कः 04*1078_05 यन्ता तथाविधो यस्य रथे तिष्ठति वीर्यवान् 04*1078_06 यद् एतद् दुष्करं कुर्यात् तत्र किं नाद्भुतं भवेत् 04*1078=06 विराटः 04*1078_07 पुमांसो बहवो दृष्टाः सूताश् च बलिनो मया 04*1078_08 विक्रम्य यन्ता योद्धा च न मे दृष्टः कदा चन 04*1078_09 विप्रियं नाचरेद् राज्ञाम् आनुकूल्यं प्रियं वदेत् 04*1078_10 आचरन् विप्रियं राज्ञां न जातु sukham edhate % 4.63.40 % After 40, % S ins.: 04*1079_01 tato ऽब्रवीत् पुनः कङ्कः प्रहस्य कुरुवर्धन 04*1079_02 बृहन्नलाया राजेन्द्र घुष्यतां नगरे जयः 04*1079_03 उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति 04*1079_04 निमित्तं किं चिद् उत्पन्नं तर्कश् चापि दृढो मम 04*1079_05 यतो जानामि राजेन्द्र नान्यथा तद् भविष्यति 04*1079_06 कुरवो ऽपि महावीर्या देवैर् अपि सुदुर्जयाः 04*1079_07 ससोमवरुणादित्यैः सकुबेरहुताशनैः % 4.63.41 % After 41ab, % S ins.: 04*1080_01 अश्वत्थामा विकर्णश् च सोमदत्तो जयद्रथः 04*1080_02 भूरिश्रवाः शलो भूरिर् जलसंधिश् च वीर्यवान् 04*1080_03 दुर्योधनो दुष्प्रसहो दुःशासनविविंशती 04*1080_04 वृषसेनो ऽश्वसेनश् च वातवेगसुवर्चसौ 04*1080_05 बाह्लीको भूरिसेनश् च युयुत्सुश् च परंतपः 04*1080_06 सौबलः शकुनिश् चैव द्युमत्सेनश् च साल्वराट् 04*1080_07 अन्ये च बहवः शूरा नानाजनपदेश्वराः 04*1080_08 कृपेणाचार्यमुख्येन सहिताः कुरवो नृप 04*1080_09 सज्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः % 4.63.42 % After 42ab, S ins.: 04*1081_01 tad बलं न जयेत् क्रुद्धो भीष्मद्रोणादिभिर् वृतम् % After 42, all MSS. except M ins.: 04*1082_01 yasya बाहुबले तुल्यो न भूतो न भविष्यति 04*1082_02 अतीव समरं दृष्ट्वा हर्षो यस्योपजायते % N cont.: 04*1083_01 yo 'jayat सहितान् सर्वान् सुरासुरमहोरगान् 04*1083_02 तादृशेन सहायेन कस्मात् स न विजेष्यते % On the other hand, T G2 ins. after 1082*: 04*1084_01 kim एवं पुरुषो लोके दिवि वा भुवि विद्यते % while G1.3 इन्स्.: 04*1085_01 किं पुनर् मानुषेणेह विजिता tv iha vidyate % T G2 ins. after 1084*: G1.3, after 1085*: M, % after 42: 04*1086=00 वैशंपायनः 04*1086_01 तेन संक्षुभितो राजा दीर्यमाणेन चेतसा 04*1086_02 अब्रवीद् वचनं तात अजानन् वै युधिष्ठिरम् 04*1086_03 कङ्क मा मा ब्रवीर् वाक्यं प्रतिकूलं dvijottama % 4.63.44 % After 44ab, S ins.: 04*1087_01 tasya तक्षकभोगाभं बाहुम् उद्यम्य दक्षिणम् 04*1087_02 विराटः प्राहरत् क्रुद्धः कर्णम् आश्रित्य दक्षिणम् % 4.63.45 % After 45ab, % S ins.: 04*1088_01 अक्षेणाभिहतो राजा विराटेन महीपतिः 04*1088_02 तूष्णीम् आसीन् महाबाहुः कृष्णां संप्रेक्ष्य दुःखितः 04*1088_03 तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा 04*1088_04 प्रावर्तत महाबाहोर् अभिघातान् महात्मनः % 4.63.46 % After 46, S ins.: 04*1089_01 sA विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा 04*1089_02 बाष्पं नियम्य दुःखं च भर्तुर् निःश्रेयकारिणी 04*1089_03 उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितस् 04*1089_04 निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता % 4.63.47 % After 47ab, D8 इन्स्.: 04*1090_01 पूरयित्वा च सौवर्णं पानीयस्य च भाजनम् % After 47, S ins. a passage given % in App. I (No. 58); while D6 ins.: 04*1091_01 विराटो ऽस्याब्रवीत् तत्र किम् एतत् क्रियताम् इति 04*1091_02 सैरन्ध्रि ब्रूहि तत्त्वेन मम प्रश्नम् अशेषतः 04*1091=02 सैरन्ध्रि उवाच 04*1091_03 यद् इदं शोणितं राजन् कङ्कस्य पतति क्षितौ 04*1091_04 इदं च राष्ट्रं ते क्षिप्रं विनश्येत न संशयः 04*1091_05 न च द्वादश वर्षाणि वर्षयेत पुरंदरः 04*1091_06 ईतयश् च प्रवर्तन्ते न सस्यं जायते क्व चित् 04*1091_07 अशुभं स्याच् च राजेन्द्र नृपस्य ca purasya ca % 4.63.48 % After 48, S ins.: 04*1092_01 bheryaz ca तूर्याणि च वेणवश् च 04*1092_02 विचित्रवेषः प्रमदाजनश् च 04*1092_03 पुराद् विराटस्य महाबलस्य 04*1092_04 निष्क्रम्य भूमिंजयम् अभ्यनन्दन् 04*1092_05 प्रशस्यमानस् तु जयेन तत्र 04*1092_06 पुत्रो विराटस्य न हृष्यति स्म 04*1092_07 संभाष्यमाणस् तु जनेन तेन 04*1092_08 सो ऽन्तर्मनाः पाण्डवम् ईक्षमाणः 04*1092_09 पुत्रो विराटस्य ततो वराणि 04*1092_10 वस्त्राण्य् आदात् पाण्डुसुतः सखीभ्यः 04*1092_11 सभाजयंश् चापि समागतास् ता 04*1092_12 दिष्ट्याजयन्तच् च बलं कुमार्यः % After % line 4, M1 (which om. line 2) ins.: 04*1093_01 bRhannalAsArathinaM prazasya % 4.63.50 % After 50a, S ins.: 04*1094_01 प्रणिपत्य कृताञ्जलिः 04*1094_02 वर्धयित्वा जयाशीर्भिर् % After 50b, S ins.: 04*1095=00 द्वाःस्थः 04*1095_01 राजन् पृथुयशास् तुभ्यं जित्वा शत्रून् समागतः % After 50, S ins.: 04*1096_01 कुमारो योधमुख्यैश् च गणिकाभिश् च संवृतः 04*1096_02 पौरजानपदैर् युक्तः पूज्यमानो जयाशिषा % 4.63.54 % After 54, D4 ins.: 04*1097_01 uttaras tv eka एवास्मात् प्रवेश्यो न बृहन्नडा % (cf. 52dc); while S ins.: 04*1098_01 इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा 04*1098_02 मम शोणितकर्तारं मृद्नीयात् किं पुनर् नरम् 04*1098_03 क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् 04*1098_04 इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः 04*1098_05 इत्य् उक्त्वा क्षमया युक्तो धर्मराजो युधिष्ठिरः 04*1098_06 सभायां सह मात्स्येन तूष्णीम् उपविवेश ह % 4.64.1 % After % 1, T G2 इन्स्.: 04*1099_01 पश्यन् युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः % 4.64.2 % After 2ab, T G2 (both of which om. % 2c-4b) ins.: 04*1100_01 हृदये ऽदह्यत तदा मृत्युग्रस्त इवोत्तरः 04*1100_02 को वा जिगमिषन् मृत्युं केन स्पृष्टः पदोरगः 04*1100_03 श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः 04*1100_04 पूजनीयो ऽभिवाद्यश् च न प्रबाध्यो ऽयम् ईदृशः 04*1100=04 वैशंपायनः 04*1100_05 स पुत्रवचनं श्रुत्वा विराटो राष्ट्रवर्धनः 04*1100_06 प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः 04*1100=06 विराटः 04*1100_07 पुत्र ते विजयं श्रुत्वा प्रहृष्टो ऽहं महाभुज 04*1100_08 अक्षक्रीडनयानेन कालक्षेपम् अकारिषम् 04*1100_09 ततो ऽजयत् कुरून् सर्वान् उत्तरो राष्ट्रवर्धनः 04*1100_10 इत्य् उक्तं हि मया पुत्र नेति कङ्को बृहन्नला 04*1100_11 अजयत् सा कुरून् सर्वान् इति माम् अब्रवीन् मुहुः 04*1100_12 प्रशंसिते मया पुत्र विजये तव विश्रुते 04*1100_13 बृहन्नलाया विजयं कङ्कस् तु वदते रुषा % 4.64.4 % After 4, S ins. % (T G2 in reverse order): 04*1101_01 ताडितो ऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् 04*1101_02 बृहन्नलाप्रशंसाभिर् अभ्यसूयाम्य् अहं तदा % T G2 cont.: 04*1102=00 वैशंपायनः 04*1102_01 श्रुत्वा पितुर् भृशं क्रुद्धः पितरं वाक्यम् अब्रवीत् % 4.64.5 % After 5, T2 G2 इन्स्.: 04*1103_01 यावन् न क्षयम् आयाति कुलं सर्वम् अशेषतः 04*1103_02 स्फीतं वृद्धं च मात्स्यानाम् अयं तावत् प्रधक्ष्यति 04*1103_03 प्रणम्य पादयोर् अस्य दण्डवत् क्षितिमण्डले 04*1103_04 प्रगृह्य पादौ पाणिभ्याम् अयं तावत् प्रसाद्यताम् % 4.64.9 % After 9, D5 ins.: 04*1104_01 ity उक्त्वा मार्जयाम् आस शोणितं स नराधिपः % 4.64.10 % After 10a, T1 (in which % 10b-12b is lost on a damaged fol.) ins.: 04*1105_01 putro राजानम् अब्रवीत् 04*1105_02 न युक्तम् इव तस्यात्र द्वारि स्थातुं महात्मनः 04*1105_03 अनुत्तमभुजस्यास्य श्लाघ्यस्याद्भुतकर्मणः 04*1105_04 * * * * * * * * % 4.64.11 % After % 11ab, S (T1 broken) ins.: 04*1106_01 परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम् % 4.64.13 % After 13ab, % T1 इन्स्.: 04*1107_01 शूरश् च लघुहस्तश् च कर्णो लघुपराक्रमः % 4.64.14 % For 14, S subst.: 04*1108_01 yasya tad विश्रुतं लोके महद् व्रतम् अनुत्तमम् 04*1108_02 पितुः कृते कृतं घोरं ब्रह्मचर्यं सुदुष्करम् 04*1108_03 येन युद्धं कृतं पूर्वं जामदग्न्येन वै सह 04*1108_04 भीष्मेण पुरुषव्याघ्र न च युद्धे पराजितः 04*1108_05 पराक्रमी वै दुर्धर्षो विद्वाञ् शूरो जितेन्द्रियः 04*1108_06 क्षिप्रकारी दृढं वेधी विश्रुतः सर्वकर्मसु 04*1108_07 तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे 04*1108_08 युद्धम् आसीत् कथं तात सर्वम् एतद् ब्रवीहि me % After 14, D7 (marg. sec. m.) ins.: 04*1109_01 रामं यो जितवान् संख्ये भार्गवं सुमहाबलम् 04*1109_02 क्षत्रियान्तकरं वीरं तेजोराशिं दुरासदम् 04*1109_03 अक्षशिष्यं महाबाहुम् अजेयं दैवतैर् अपि 04*1109_04 कालाग्निरुद्रसंकाशं कथम् आसीत् समागमः % 4.64.16 % After 16, S ins.: 04*1110_01 sarve caiva महावीर्या धार्तराष्ट्रा महाबलाः 04*1110_02 तैश् च वीरैश् च ते तात कथम् आसीत् समागमः % 4.64.18 % After 18, N T1 ins.: 04*1111_01 अवगाढा द्विषन्तो मे सुखो वातो ऽभिवाति माम् 04*1111_02 यस् त्वं धनम् अथाजैषीः कुरुभिर् ग्रस्तम् आहवे 04*1111_03 तेषां भयाभिभूतानां सर्वेषां बाहुशालिनाम् 04*1111_04 नूनं प्रकाल्य तान् सर्वांस् त्वया युद्धे नरर्षभान् 04*1111_05 आच्छिन्नं गोधनं सर्वं शार्दूलानाम् इवामिषम् % Thereafter K2 Dn D3.4.7.8.10-12 ins. a colophon % (adhy. no.: K2 64; D10 63); while T1 ins.: 04*1112_01 परिगृह्य विनिर्मुक्ता लब्धवान् बलवान् पुनः 04*1112_02 उत्तर क्षत्रियश्रेष्ठ केनोपायेन शात्रवान् 04*1112_03 विनिर्जयसि संग्रामे * * * * * * * * % On the other hand, T2 ins. after 18: 04*1113_01 sarve caiva महावीर्या धार्तराष्ट्रा महाबलाः 04*1113_02 तैश् च वीरैश् च ते तात कथम् आसीत् समागमः % 4.64.20 % After 20a, G2 इन्स्.: 04*1114_01 भीष्मद्रोणमुखान् कुरून् 04*1114_02 दृष्ट्वा विषण्णं संग्रामे % 4.64.24 % After 24ab, T G2.3 इन्स्.: 04*1115_01 न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता % 4.64.29 % After 29, D10 ins. an addl. colophon (adhy. no. % 68); while D2.7 (both showing lines 1 and 2 only) % S (G3 halp. om. lines 5-8) ins.: 04*1116_01 हयानां च गजानां च शूराणां च धनुष्मताम् 04*1116_02 निहतानि सहस्राणि भग्ना च कुरुवाहिनी 04*1116_03 सूतपुत्रं शरैर् विद्ध्वा हयान् हत्वा महारथः 04*1116_04 देवपुत्रसमः संख्ये रक्तं वस्त्रं समाददे 04*1116_05 चतुर्भिः पुनर् आनर्च्छद् भीष्मं शांतवनं रणे 04*1116_06 तं विद्ध्वाथ हयांश् चास्य शुक्लं वस्त्रं समाददे 04*1116_07 दुर्योधनं च बलवान् बाणैर् विव्याध सप्तभिः 04*1116_08 तं स विद्ध्वा हयांश् चास्य पीतं वस्त्रं समाददे 04*1116_09 द्रोणं कृपं च बलवान् सोमदत्तं जयद्रथम् 04*1116_10 भूरिश्रवसम् इन्द्राभं शकुनिं च महारथम् 04*1116_11 त्रिभिस् त्रिभिः स विद्ध्वा तु दुःशासनमुखान् अपि 04*1116_12 विविधानि च वस्त्राणि महार्हाण्य् आजहार सः 04*1116_13 द्वाभ्यां शराभ्यां विद्ध्वा तु तथाचार्यसुतं रणे 04*1116_14 चापं छित्वा विकर्णस्य नीले चादत्त वाससी % 4.64.31 % After 31, T % G1.2 इन्स्.: 04*1117_01 तस्मै दास्यामि तां पुत्रीं ग्रामांश् चैव तु हाटकान् 04*1117_02 स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि ca % 4.64.34 % After 34ab, % S ins.: 04*1118_01 saha पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः 04*1118_02 इत्य् एवं ब्रूहि राजानं विराटस्य युधिष्ठिरम् 04*1118_03 इत्य् उक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं zubham % After line 1, T1 ins.: 04*1119_01 आमन्त्रयित्वा कौन्तेयम् उत्तरो वाक्यम् अब्रवीत् 04*1119_02 इति राज्ञः प्रवक्ष्यामि धर्मराजं युधिष्ठिरम् % 4.64.37 % For 36-37, S subst.: 04*1120_01 इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः 04*1120_02 न्यवसंश् चैव तां रात्रिं पाण्डवा धर्मवत्सलाः 04*1120_03 पुत्रेण सह मात्स्यस् तु संप्रहृष्टो नराधिपः 04*1120_04 तां रात्रिम् अवसद् धीमान् समाश्वस्तेन चेतसा % 4.65.1 % After % 1ab, K2 (partly corrupt) ins.: 04*1121_01 svamantriteti विज्ञाय हर्षेणोत्फुल्ललोचनाः 04*1121_02 विराटस्य सभां जग्मुस् ते तीर्णा व्रतम् उत्तमम् 04*1121_03 जगृहुश् च तथा सर्वं राज्ञो धर्मसुतस्य च 04*1121_04 समये ते तु तं दृष्ट्वा चार्जुनश् छत्रम् आददे 04*1121_05 चामरं भीमसेनेन माद्रेयौ च वरायुधान् 04*1121_06 वरं ताम्बूलसंपूर्णं द्रौपदी च स्वभाजनम् 04*1121_07 ययौ तस्य सुता हृष्टा परचर्याकृते स्थिताः % 4.65.4 % After 4ab, T G इन्स्.: 04*1122_01 तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च 04*1122_02 गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि % D7 ins. % after 4: D4, after 5ab: D5.6, after 1124*: 04*1123_01 acintayat katham ime सभाम् आगम्य भूषिताः 04*1123_02 अतिष्ठन् देवसंकाशाः कथम् अन्वाविशन्न् iha % 4.65.5 % After 5ab, D4 % ins. 1123*; while B4 D5.6 S ins.: 04*1124_01 राजवेषान् उपादाय पार्थिवो विस्मितो ऽभवत् 04*1124_02 किम् इदं को विधिस् त्व् एष भयार्त इव पार्थिवः % Thereafter D5.6 ins. 1123* (cf. v.l. 4); while % S ins.: 04*1125_01 पुरुषप्रवरान् दृष्ट्वा विषादम् अगमन् नृपः % On the other hand, after 5ab, D10 ins.: 04*1126_01 rAjAsanagataM dRSTvA nRpatir vismito 'bhavat % D10 cont.: B4 ins. after 1124*: S1 K B5 Dn % D1-3.7-9.11.12, after 5ab: D4-6, after 1123*: 04*1127_01 मुहूर्तम् इव च ध्यात्वा सरोषः पृथिवीपतिः % 4.65.8 % After 8, N ins.: 04*1128_01 एष विग्रहवान् धर्म एष वीर्यवतां वरः 04*1128_02 एष बुद्ध्याधिको लोके तपसां च परायणम् 04*1128_03 एषो ऽस्त्रविच् च संग्रामे त्रैलोक्ये सचराचरे 04*1128_04 न चैवान्यः पुमान् वेत्ति न वेत्स्यति कदा चन 04*1128_05 न देवा नासुराः के चिन् न मनुष्या न राक्षसाः 04*1128_06 गन्धर्वयक्षप्रवराः किंनराः समहोरगाः 04*1128_07 दीर्घदर्शी महातेजाः पौरजानपदप्रियः 04*1128_08 पाण्डवानाम् अतिरथो यज्ञधर्मपरो वशी 04*1128_09 महर्षिकल्पो राजर्षिस् त्रिषु लोकेषु विश्रुतः 04*1128_10 बलवान् धृतिमान् सौम्यः सत्यवादी जितेन्द्रियः 04*1128_11 धनैश् च संचयैश् चैव शक्रवैश्रवणोपमः 04*1128_12 यथा मनुर् महातेजा लोकानां परिरक्षिता 04*1128_13 एवम् एष महातेजाः प्रजानुग्रहकारकः % 4.65.9 % After 9ab, D4.7 इन्स्.: 04*1129_01 अस्य प्रभावात् सर्वे ऽपि भ्रातरो ऽमी वयं नृप 04*1129_02 महाप्रभावसंयुक्ता महाबलपराक्रमाः 04*1129_03 अस्यैव तपसास्माकं प्रभावाः सन्त्य् अनेकशः 04*1129_04 विनास्य मनुजैस् तुल्या वयं सर्वे भवाम भोः 04*1129_05 यावद् एतस्य चादेशं तिष्ठामो वयम् आदृताः 04*1129_06 पालयन्तः सुरैस् तावद् अभिपूज्यतमाश् ca ha % 4.65.12 % After 12, S ins.: 04*1130_01 वाजिनां च शतं राजन् सहस्राण्य् अन्वयुस् तदा % 4.65.17 % After 17ab, D4 (corrupt) ins.: 04*1131_01 mUkamimmiNirogyAdIn dIneDavyaddhirAdikAn % 4.65.21 % After 21, D4 (om. lines 7-8).7 ins.: 04*1132_01 chalena यावद् रिपुभिः सत्यपाशेन बन्धितः 04*1132_02 अभूत् तावन् मनुष्येषु सर्वसाधारणो ह्य् अयम् 04*1132_03 त्रयोदशमवर्षस्य नष्टचर्याव्रतं त्व् इदम् 04*1132_04 पारितं त्वत्समक्षं वै तन् निस्तीर्णो ऽद्य पाण्डवः 04*1132_05 यथावद् व्रतचीर्णो ऽयं मेघमध्याद् यथा रविः 04*1132_06 भवेत् प्रतापासह्यस् तु तद्वत् पश्यैनम् अप्य् अहो 04*1132_07 योग्यस् त्व् अयं नरपतिर् मन्ये शक्रासनस्य च 04*1132_08 तस्मान् मा विस्मयस् ते ऽस्तु न मृषा प्रब्रवीमि te % 4.66.5 % After 5, S ins.: 04*1133_01 हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् 04*1133_02 हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः sukham % 4.66.8 % After 8, S (which om. % 9) ins.: 04*1134_01 drupadasya प्रिया पुत्री धृष्टद्युम्नस्य चानुजा 04*1134_02 अग्निकुण्डात् समुद्भूता द्रौपदीत्य् अवगम्यताम् 04*1134=02 भीमः 04*1134_03 अस्त्रज्ञो दुर्लभः कश् चित् केवलं पृथिवीमनु 04*1134_04 धनुःस्पृशां तथा श्रेष्ठः कौन्तेयो ऽयं धनंजयः 04*1134_05 एतेन खाण्डवं यस्य अकामस्य शतक्रतोः 04*1134_06 दग्धं नागवनं चैव सह नागैर् नराधिप 04*1134_07 वर्षं च शरवर्षेण वारितं दुर्जयेन वै 04*1134_08 करम् आहारिताः सर्वे पार्थिवाः पृथिवीपते 04*1134_09 स्त्रीवेषं कृतवान् एष तव राजन् निवेशने 04*1134_10 बृहन्नळेति याम् आहुर् अर्जुनं जयतां वरं % 4.66.11 % B4.5 D9 ins. after 11cd: D4.7.8, after the % repetition of 11cd: D5, after 1142*: 04*1135_01 mahendrakalpasya tadA saMprahRSTatanUruhaH % N ins. after (the first occurrence of) 11 (B4.5 D1.2, % after 11ab: D9, after 1135*): 04*1136_01 punar eva tu तान् पार्थान् दर्शयाम् आस चोत्तरः 04*1136=01 उत्तर उवाच 04*1136_02 य एष जाम्बूनदशुद्धगौर- 04*1136_03 तनुर् महासिंह इव प्रवृद्धः 04*1136_04 प्रचण्डघोणः पृथुदीर्घनेत्रस् 04*1136_05 ताम्रायताक्षः कुरुराज एषः 04*1136_06 अयं पुनर् मत्तगजेन्द्रगामी 04*1136_07 प्रतप्तचामीकरशुद्धगौरः 04*1136_08 पृथ्वायतांसो गुरुदीर्घबाहुर् 04*1136_09 वृकोदरः पश्यत पश्यतैनम् 04*1136_10 यस् त्व् एष पार्श्वे ऽस्य महाधनुष्माञ् 04*1136_11 श्यामो युवा वारणयूथपोपमः 04*1136_12 सिंहोन्नतांसो गजराजगामी 04*1136_13 पद्मायताक्षो ऽर्जुन एष वीरः 04*1136_14 राज्ञः समीपे पुरुषोत्तमौ यौ 04*1136_15 यमाविमौ विष्णुमहेन्द्रकल्पौ 04*1136_16 मनुष्यलोके सकले समो ऽस्ति 04*1136_17 ययोर् न रूपे न बले न शीले 04*1136_18 आभ्यां तु पार्श्वे कनकोत्तमाङ्गी 04*1136_19 यैषा प्रभा मूर्तिमतीव गौरी 04*1136_20 नीलोत्पलाभा सुरदेवतेव 04*1136_21 कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः % K cont.: 04*1137=00 वैशंपायन उवाच 04*1137_01 एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः % On % the other hand, after 1136*, B1.3 Dn D3.5.9-12 % repeat 11cd; while B2 D6 repeat (the whole of) 11. % Furthermore after 1136*, B4.5 read and D4.7.8 % repeat 11cd, which is followed by 1135*. Finally, % after 11cd (see above), D1.2 ins.: 04*1138_01 भूतपूर्वं न कस्यापि हर्षेणोत्फुल्ललोचनः % while after the repetition of 11cd, D10 ins.: 04*1139_01 विराटनृपतेर् अग्रे यथादृष्टं कुरून् प्रति % 4.66.14 % After 14ab, D1.2 इन्स्.: 04*1140_01 तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् % T G2 इन्स्. after 14: 04*1141_01 जायते रोमहर्षो मे संस्मृत्यास्य धनुर् ध्वनिम् 04*1141_02 ध्वजस्य वानरं भूतैर् आक्रोशन्तं सहानुगैः 04*1141_03 नाददानं शरान् घोरान् न मुञ्चन्तं शरोत्करान् 04*1141_04 न कार्मुकं विकर्षन्तम् एनं पश्यामि संयुगे 04*1141_05 एतद्धनुःप्रमुक्ताश् च शराः पुङ्खानुपुङ्खिनः 04*1141_06 नालक्ष्येषु रणे पेतुर् नाराचा रक्तभोजनाः 04*1141_07 तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् 04*1141_08 कलेवराणि दृश्यन्ते योधानां साश्वसादिनाम् 04*1141_09 अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी 04*1141_10 प्रवर्तिता भीमरूपा यां स्मृत्वाद्यापि मे मनः 04*1141_11 प्रकम्पते चण्डवायुकम्पिता कदली यथा % T G2 cont.: G1.3 M ins. after 14: D1.2 (both om. % lines 1-2), after 1140*: D5, (after uttara u., which % is ins. in some MSS.) before 12: D7, after 13: 04*1142_01 anena तात वीरेण भीष्मद्रोणमुखा रथाः 04*1142_02 दुर्योधनेन सहिता निर्जिता भीमकर्मणा 04*1142_03 अयं द्रवन्तं भीतं मां देवपुत्रो न्यवारयत् 04*1142_04 अस्य बाहुबलेनास्मि जीवन् प्रत्यागतः पुनः % 4.66.25 % After % 25, D4.7 इन्स्.: 04*1143_01 पृच्छे ऽहं कारणं किं चिद् उच्यतां तद् यथातथम् 04*1143_02 देवानाम् अपि शक्तिर् वो रूपप्रावर्तकारिणी 04*1143_03 मन्ये ऽप्य् अहं यथा पूर्वं रूपं वो नाधुना तथा 04*1143_04 यदा मनुष्यसामान्यम् अभूद् एतर्हि देववत् 04*1143_05 रूपं कान्तिं बलं धैर्यं गुणाः सर्वे ऽप्य् अनीदृशाः 04*1143_06 सूर्याग्निरुद्रवज् जाता यूयं देवोपमाः क्षणात् 04*1143=06 युधिष्ठिर उवाच 04*1143_07 सत्यशौचतपोभिर् नो गुणैः प्रीताः सुरा ददुः 04*1143_08 धर्मदुर्गाप्रभृतयो रूपप्रावर्तकृद्गुणान् % 4.66.26 % For 15-26, S subst.: 04*1144=00 वैशंपायनः 04*1144_01 (15ab) तस्य तद् वचनं श्रुत्वा मत्स्यराजः प्रतापवान् 04*1144_02 (22ca,23) धनंजयं परिष्वज्य पांडवान् अथ सर्वशः 04*1144_03 नमस्कृत्वा तु राजानं राजन् राज्ये ऽभिषेचितम् 04*1144_04 (24ab) नातृप्यद् दर्शने तेषां विराटो वाहिनीपतिः 04*1144_05 (24cd) संप्रीयमाणो राजानं युधिष्ठिरम् अथाब्रवीत् 04*1144_06 (25ab) दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् 04*1144_07 (25cd) दिष्ट्या च चरितं कृच्छ्रम् अज्ञातं तैर् दुरात्मभिः 04*1144_08 (26ab) इदं राज्यं च वः सर्वं यच् चास्ति वसु किं चन 04*1144_09 (26cd) अविभक्तम् एतद् भवतां नोत्कण्ठां कर्तुम् अर्हथ 04*1144=09 Colophon. 04*1144=09 वैशंपायनः 04*1144_10 विराटस्य वचः श्रुत्वा पार्थस्य च महात्मनः 04*1144_11 (15cd) उत्तरः प्रत्युवाचेदम् अभिपन्नो युधिष्ठिरे 04*1144_12 (16ab) प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये 04*1144_13 तेजस्वी बलवाञ् शूरो राजराजेश्वरः प्रभुः 04*1144_14 (16cd) { उत्तरां च वरारोहां पार्थस्यामित्रकर्शन 04*1144_15 { प्रणिपत्य प्रयच्छामस् ततः शिष्टा भवामहे 04*1144_16 (19cd) वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् 04*1144_17 प्रसाद्य ह्य् उपतिष्ठामो राजन् किं करवामहे 04*1144_18 (18a,c) राजंस् त्वम् असि संग्रामे गृहीतस् तेन मोक्षितः 04*1144_19 (19a,18d) एतेषां बाहुवीर्येण गावश् च विजितास् त्वया 04*1144_20 कुरवो निर्जिता यस्मात् संग्रामे ऽमिततेजसः 04*1144_21 एष तत् सर्वम् अकरोत् कुन्तीपुत्रो युधिष्ठिरः 04*1144_22 (17a) अर्च्याः पूज्याश् च मान्याश् च प्रत्युत्थेयाश् च पाण्डवाः 04*1144_23 (17b) अर्घ्यार्हाश् चाभिवाद्याश् च प्राप्तकालं च मे मतम् 04*1144_24 (17cd) पूज्यन्तां पूजनीयाश् च महाभागाश् च पाण्डवाः 04*1144_25 न ह्य् एते कुपिताः शेषं कुर्युर् आशीविषोपमाः 04*1144_26 तस्माच् छीघ्रं प्रपद्यामः कुन्तीपुत्रं युधिष्ठिरम् 04*1144_27 (19e) प्रसादयाम भद्रं ते सह पार्थैर् महात्मभिः 04*1144_28 उत्तराम् अग्रतः कृत्वा शिरःस्नाताम् अलंकृताम् 04*1144_29 जानाम्य् अहम् इदं सर्वम् एषां तु बलपौरुषम् 04*1144_30 कुले च जन्म महति फल्गुनस्य च विक्रमम् 04*1144_31 उत्तरात् पाण्डवाञ् श्रुत्वा विराटो दुःखमोहितः 04*1144_32 उत्तरां चापि संप्रेक्ष्य प्राप्तकालम् अचिन्तयत् 04*1144_33 ततो विराटः सामात्यः सकलत्रः सबान्धवः 04*1144_34 उत्तराम् अग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः 04*1144_35 भूमौ निपतितस् तूर्णं पाण्डवस्य समीपतः 04*1144=35 विराटः 04*1144_36 प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः 04*1144_37 प्रच्छन्नरूपवेषत्वान् नाग्निर् दृष्टस् तृणैर् वृतः 04*1144_38 शिरसाभिप्रपन्नो ऽस्मि सपुत्रपरिचारकः 04*1144_39 (20ab) यद् अस्माभिर् अजानद्भिर् अधिक्षिप्तो महीपतिः 04*1144_40 अवमत्य कृतं सर्वम् अयुक्तं प्राकृतो यथा 04*1144_41 (20cd) क्षन्तुम् अर्हति तत् सर्वं धर्मज्ञो बन्धुवत्सलः 04*1144_42 यद् इदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव 04*1144_43 सदण्डकोशं विसृजे तव भृत्यो ऽस्मि पार्थिव 04*1144_44 वयं च सर्वे सामात्या भवन्तं शरणं गताः 04*1144=44 वैशंपायनः 04*1144_45 तं धर्मराजः पतितं महीतले 04*1144_46 सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् 04*1144_47 उवाच वाक्यं परलोकदर्शनः 04*1144_48 प्रनष्टमन्युर् गतशोकमत्सरः 04*1144=48 युधिष्ठिरः 04*1144_49 न ते भयं पार्थिव विद्यते मयि 04*1144_50 प्रतीतरूपो ऽस्म्य् अनुचिन्त्य मानसम् 04*1144_51 एतत् त्वया सम्यग् इहोपपादितं 04*1144_52 द्विजैर् अमात्यैः सदृशैश् च पण्डितैः 04*1144_53 इमां च कन्यां समलंकृतां भृशं 04*1144_54 समीक्ष्य तुष्टो ऽस्मि नरेन्द्रसत्तम 04*1144_55 क्षान्तम् एतन् महाबाहो यन् मां वदसि पार्थिव 04*1144_56 न चैव किं चित् पश्यामि विकृतं ते नराधिप 04*1144=56 वैशंपायनः 04*1144_57 (21a) ततो विराटः परमाभितुष्टः 04*1144_58 (21b) समेत्य राज्ञा समयं चकार 04*1144_59 (21c) राज्यं च सर्वं विससर्ज तस्मै 04*1144_60 (21d) सदण्डकोशं सपुरं महात्मा 04*1144=60 Colophon. 04*1144=60 विराटः 04*1144_61 यच् च वक्ष्यामि ते सर्वं मा शङ्केथा युधिष्ठिर 04*1144_62 इदं सनगरं राष्ट्रं सवनं सवधूजनम् 04*1144_63 युष्मभ्यं संप्रदास्यामि भोक्ष्याम्य् उच्छिष्टम् एव च 04*1144_64 अहं वृद्धश् चिरं राजन् भुक्तभोगश् चिरं सुखम् 04*1144_65 राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् % 4.66.28 % After 28, S % (M4 hapl. om. line 2) ins.: 04*1145_01 वयं वनान्तरात् प्राप्ता न ते राज्यं गृहामहे 04*1145_02 किं तु दुर्योधनादीनां राज्ञां राज्यं गृहामहे % 4.67.14 % After 14, T G2.3 इन्स्.: 04*1146_01 विराटेन सपुत्रेण पूज्यमानाः समावसन् % T G2.3 cont.: G1 M (which om. 15) ins. after 14: 04*1147_01 दूतान् मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्व् अपि 04*1147_02 प्रेषयाम् आस कौन्तेयो विराटश् च महीपतिः % 4.67.15 % For 15abcd, T G2.3 subst.: 04*1148_01 अभिमन्युं समादाय रामेण सहितस् तदा 04*1148_02 सर्वयादवमुख्यैश् च संवृतः परवीरहा 04*1148_03 शङ्खदुन्दुभिनिर्घोषैर् विराटनगरं ययौ % 4.67.17 % After 17ab, G1 M1.4.5 इन्स्.: 04*1149_01 सह पुत्रैर् महावीर्यैर् धृष्टद्युम्नशिखण्डिभिः % G1 M1.4.5 (which om. 17c-18b) cont.: M2 (om. % line 1) ins. after 17ab: T G2.3 ins. after 18ab (T1 % ins. line 1, for the first time, after 1149*): 04*1150_01 उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः 04*1150_02 ततः शतसहस्राणि प्रयुतान्य् अर्बुदानि च 04*1150_03 समीपम् अभिवर्तन्ते योधा यौधिष्ठिरं बलम् 04*1150_04 समुद्रम् इव घर्मान्ते स्रोतःश्रेष्ठाः पृथक् पृथक् % 4.67.19 % After 19ab, B D (except % D1-3.8) T G2.3 ins.: 04*1151_01 पूजयाम् आस विधिवत् सभृत्यबलवाहनान् % 4.67.20 % After 20cd, T1 G3 इन्स्.: 04*1152_01 ते दूता द्वारकाम् एत्य दृष्ट्वा वृष्णीन् महारथान् 04*1152_02 ऊचुः प्राञ्जलयस् तत्र पाण्डवानां मतं तदा % T1 G3 cont.: T2 G2 ins. after 20cd: 04*1153_01 tasmin काले निशम्याथ दूतवाक्यं जनार्दनः 04*1153_02 दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम् % 4.67.21 % After 21ab, D4.7 इन्स्.: 04*1154_01 अन्ये ऽपि बहवः शूरा नृपाः प्रीतिपरायणाः 04*1154_02 बिभ्यन् के ऽपि समाजग्मुः पाण्डवेभ्यो हितैषिणः % while S ins.: 04*1155_01 pradyumnaz ca महाबाहुर् उल्मुकश् च महाबलः % After 21, T G2.3 इन्स्.: 04*1156_01 कृष्णेन सहिताः सर्वे पाण्डवान् द्रष्टुम् आगताः % 4.67.25 % After 25cd, D3-5.7-9 ins. a passage given in % App. I (No. 62); while T G2.3 ins.: 04*1157_01 राजानो राजपुत्राश् च निवृत्ते समये तदा 04*1157_02 यथार्हं पाण्डवश्रेष्ठे ह्य् अवर्तन्ताभिपूजिताः 04*1157_03 आसन् प्रहृष्टमनसः पारिबर्हं ददुस् तदा % T1 G3 cont.: G1 M ins. after 25cd: 04*1158=00 वैशंपायनः 04*1158_01 तेषु तत्र समेतेषु राजानो वृष्णिभिः saha % 4.67.28 % After 28, % S ins.: 04*1159_01 striyo वृद्धाः कुटुम्बिन्य उत्सवज्ञाश् च मङ्गलैः 04*1159_02 द्रौपद्य् अन्तःपुरे चैव विराटस्य गृहे स्त्रियः % 4.67.31 % T1 ins. % after 31: G3, after 1162*: 04*1160_01 dhaumyo महर्षिभिस् तत्र समाधाय च पावकम् 04*1160_02 जुहाव विधिवद् विद्वान् पाण्डवानां पुरोहितः % T1 cont.: T2 G2.3 ins. after 31: 04*1161_01 भृङ्गारं तु समादाय सौवर्णं जलपूरितम् 04*1161_02 पार्थस्य हस्ते सहसा सताम् इन्दीवरेक्षणाम् 04*1161_03 स्नुषार्थं प्राक्षिपद् द्वारि विराटो वाहिनीपतिः % 4.67.33 % G M ins. after 33: % T1, after 1174*: 04*1162_01 drupadaz ca विराटश् च शिखण्डी च महायशाः 04*1162_02 काशिराजश् च शैब्यश् च धृष्टद्युम्नश् च सात्यकिः 04*1162_03 सप्तैते ऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः 04*1162_04 परिवार्य पाण्डवं सर्वे निवेशं चक्रिरे तदा % 4.67.34 % After % 34, T1 इन्स्.: 04*1163_01 धौम्यः शिष्यैः परिवृतो भानुमान् इव रश्मिभिः % T1 cont.: G M ins. after 34: 04*1164_01 tato विवाहो ववृधे स्फीतः सर्वगुणान्वितः 04*1164_02 सौभद्रस्याद्भुतश् चैव पितुस् तव पितुस् तदा % G2.3 cont.: T2 ins. after 34: 04*1165_01 धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः 04*1165_02 अग्निं प्रदक्षिणं कुर्वन् सौभद्रः पाणिम् अग्रहीत् % Thereafter G2.3 repeat 32c-33b. Then G2.3 cont.: % T1 G1 M ins. after 1164*: 04*1166_01 ततः पार्थाय संहृष्टो मात्स्यराजो धनं mahat % 4.67.35 % After 35, D1.2.3 % T G2.3 ins.: 04*1167_01 प्रादान् मत्स्यपतिर् हृष्टः कन्याधनम् anuttamam % T1 G2.3 cont.: G1 M ins. after 35: 04*1168_01 पारिबर्हं च पार्थस्य प्रददौ मत्स्यपुंगवः 04*1168_02 कृष्णेन सह कौन्तेयः प्रत्यगृह्णात् प्रभूतवत् % On the other hand, B D (except D1-3.8.10) ins.: % after 35: 04*1169_01 हुत्वा सम्यक् समिद्धाग्निम् अर्चयित्वा द्विजन्मनः 04*1169_02 राज्यं बलं च कोशं च सर्वम् आत्मानम् eva ca % B4 D4-7.9 cont.: 04*1170_01 nyavedayan पाण्डवेभ्यो विराटः प्रीतिमांस् तदा % 4.67.37 % After 37, T2 % G3 इन्स्.: 04*1171_01 पट्टवासांसि चित्राणि दासीदासान् बहून् dadau % T2 G3 cont.: T1 G2 ins. after 37: 04*1172_01 नागरान् प्रीतिभिर् दिव्यैस् तर्पयाम् आस भूपतिः % On the other hand, N ins. after 37: 04*1173_01 भोजनानि च हृद्यानि पानानि विविधानि च % 4.67.38 % After 38, T G2.3 इन्स्.: 04*1174_01 पुरोहितैर् अमात्यैश् च पौरैर् जानपदैर् अपि 04*1174_02 विराटनृपतिः श्रीमान् सौभद्रायाभिमन्यवे 04*1174_03 तां सुताम् उत्तरां दत्त्वा मुमुदे परमं तदा % Thereafter T1 ins. 1162*, and cont.: 04*1175_01 एवं वृत्ते विवाहे तु पार्थसूनोः परंतप 04*1175_02 पुराद् बहिर् उपप्लाव्य ऊषुः पाण्डुसुतास् तदा % T1 cont.: T2 G2.3 ins. after 1174*: G1 M, after 38: 04*1176=00 जनमेजयः 04*1176_01 वृत्ते विवाहे हृष्टात्मा यद् उवाच युधिष्ठिरः 04*1176_02 तत् सर्वं कथयस्वेह कृतवन्तो yad uttaram % After the colophon, K1 ins.: 04*1177_01 caturtham etad विपुलं वैराटं पर्ववर्णनम् 04*1177_02 अत्रापि परिसंख्याता अध्यायानां महात्मना 04*1177_03 सप्तषष्टिर् अथो पूर्णा श्लोकानाम् अपि मे शृणु 04*1177_04 श्लोकानां द्वे सहस्रे तु त्रीणि श्लोकशतानि च 04*1177_05 पर्वण्य् अस्मिन् समाख्यातं संख्यानं परमर्षिणा 04*1177_06 विराटपर्वे देयानि वासांसि विविधानि ca % Then it cont.: 04*1178_01 कृत्वा विवाहं तु कुरुप्रवीरास् 04*1178_02 तदाभिमन्योर् मुदितस्य पक्षाः 04*1178_03 विश्रम्य चत्वार्य् उषसः प्रतीताः 04*1178_04 सभां विराटस्य ततो ऽभिजग्मुः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 04, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % M1 ins. after 4.1.1: M2.4.5, after 4.1.3: D4, % after 4.1.4: T1 G, after 9*: 04_001=0000 वैशंपायनः 04_001_0001 धर्मेण ते ऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः 04_001_0002 अज्ञातवासं वत्स्यन्तश् छन्ना वर्षं त्रयोदशम् 04_001_0003 उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः 04_001_0004 ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः 04_001_0005 तान् अब्रुवन् महात्मानः शिष्टाः प्राञ्जलयस् तदा 04_001_0006 अभ्यनुज्ञापयिष्यन्तस् तद्विवासं धृतव्रताः 04_001_0007 विदितं भवतां सर्वं धार्तराष्ट्रैर् यथा वयम् 04_001_0008 छद्मना हृतराज्याश् च निःस्वाश् च बहुशः कृताः 04_001_0009 उषिताश् च वने वासं यथा द्वादश वत्सरान् 04_001_0010 भवद्भिर् एव सहिता वन्याहारा द्विजोत्तमाः 04_001_0011 अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् 04_001_0012 तद् वत्स्यामो वयं छन्नास् तद् अनुज्ञातुम् अर्हथ 04_001_0013 दुर्योधनश् च दुष्टात्मा कर्णश् च सहसौबलः 04_001_0014 जानन्तो विषमं कुर्युर् अस्मास्व् अत्यन्तवैरिणः 04_001_0015 युक्ताचाराश् च युक्ताश् च क्षये स्वस्य जनस्य च 04_001_0016 दुरात्मनां हि कस् तेषां विश्वासं गन्तुम् अर्हति 04_001_0017 अपि नस् तद् भवेद् भूयो यद् वयं ब्राह्मणैः सह 04_001_0018 समस्तेष्व् एव राष्ट्रेषु स्वराज्यं स्थापयेमहि 04_001_0019 इत्य् उक्त्वा दुःखशोकार्तः शुचिर् धर्मसुतस् तदा 04_001_0020 संमूर्छितो ऽभवद् राजा साश्रुकण्ठो युधिष्ठिरः 04_001_0021 तम् अथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह 04_001_0022 अथ धौम्यो ऽब्रवीद् वाक्यं महार्थं नृपतिं तदा 04_001_0023 राजन् विद्वान् भवान् दान्तः सत्यसंधो जितेन्द्रियः 04_001_0024 नैवंविधाः प्रमुह्यन्ति नराः कस्यां चिद् आपदि 04_001_0025 देवैर् अप्य् आपदः प्राप्ताश् छन्नैश् च बहुभिस् तदा 04_001_0026 तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः 04_001_0027 इन्द्रेण निषधं प्राप्य गिरिप्रस्थाश्रमे तदा 04_001_0028 छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे 04_001_0029 दितेः पुत्रैर् हृते राज्ये देवराजो ऽतिदुःखितः 04_001_0030 ब्राह्मणं तोषयिष्यंश् च ब्रह्मरूपं निधाय च 04_001_0031 प्रसादाद् ब्रह्मणो राजन् दितेः पुत्रान् महाबलान् 04_001_0032 निर्जित्य तरसा शत्रून् पुनर् लोकाञ् जुगोप ह 04_001_0033 विष्णुनाश्मगिरिं प्राप्य तदादित्यां निवत्स्यता 04_001_0034 गर्भे वधार्थं दैत्यानाम् अज्ञातेनोषितं चिरम् 04_001_0035 प्रोष्य वामनरूपेण प्रच्छन्नं ब्रह्मचारिणा 04_001_0036 बलेर् यथा हृतं राज्यं विक्रमैस् तच् च ते श्रुतम् 04_001_0037 और्वेण वसता छन्नम् ऊरौ ब्रह्मर्षिणा तदा 04_001_0038 यत् कृतं तात लोकेषु तच् च सर्वं श्रुतं त्वया 04_001_0039 प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे 04_001_0040 वज्रं प्रविश्य शक्रस्य यत् कृतं तच् च ते श्रुतम् 04_001_0041 हुताशनेन यच् चापः प्रविश्य छन्नम् आसता 04_001_0042 विबुधानां हितं कर्म कृतं तच् चापि ते श्रुतम् 04_001_0043 तथा विवस्वता तात छन्नेनोत्तमतेजसा 04_001_0044 निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः 04_001_0045 विष्णुना वसता चापि गृहे दशरथस्य च 04_001_0046 दशग्रीवो हतश् छन्नं संयुगे भीमकर्मणा 04_001_0047 एवम् एते महात्मानः प्रच्छन्नास् तत्र तत्र ह 04_001_0048 अजयञ् छात्रवान् मुख्यांस् तथा त्वम् अपि जेष्यसि 04_001_0049 इति धौम्येन धर्मज्ञो वाक्यैः संपरिहर्षितः 04_001_0050 शास्त्रबुद्धिः पुनर् भूत्वा व्यष्टम्भत युधिष्ठिरः 04_001_0051 अथाब्रवीन् महाबाहुर् भीमसेनो महाबलः 04_001_0052 राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् 04_001_0053 अवेक्षय महाराज तव गाण्डीवधन्वना 04_001_0054 धर्मानुगतया बुद्ध्या न किं चित् साहसं कृतम् 04_001_0055 सहदेवो मया नित्यं नकुलश् च निवारितः 04_001_0056 शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ 04_001_0057 न वयं वर्त्म हास्यामो यस्मिन् योक्ष्यति नो भवान् 04_001_0058 तद् विधत्तां भवान् सर्वं क्षिप्रं जेष्यामहे परान् 04_001_0059 इत्य् उक्ते भीमसेनेन ब्राह्मणाः परमाशिषः 04_001_0060 प्रयुज्यापृच्छ्य भरतान् यथास्वान् प्रययुर् गृहान् 04_001_0061 सर्वे वेदविदो मुख्या यतयो मुनयस् तदा 04_001_0062 आशीर् उक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः 04_001_0063 ते तु भृत्याश् च दूताश् च शिल्पिनः परिचारकाः 04_001_0064 अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः 04_001_0065 सह धौम्येन विद्वांसस् तथा ते पञ्च पाण्डवाः 04_001_0066 उत्थाय प्रययुर् वीराः कृष्णाम् आदाय भारत 04_001_0067 क्रोशमात्रम् अतिक्रम्य तस्माद् वासान् निमित्ततः 04_001_0068 श्वोभूते मनुजव्याघ्राश् छन्नवासार्थम् उद्यताः 04_001_0069 पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः 04_001_0070 संधिविग्रहकालज्ञा मन्त्राय समुपाविशन् 04_001=0070 Colophon. % The above passage is nothing more than % (the S version of) the last adhy. of our Aranyaka. % After the colophon S begins a new adhy. (2) with % 8*, followed in T1 G by a repetition of 5ab, a repe- % tition which suggests that the passage is misplaced % in S; cf. Lüders, Ueber die Grantharecension, p. 54. % After 4.5.14, K2 ins.: 04_002_0001 एषा शमी पापहरा सदैव 04_002_0002 यात्रोत्सवानां विजयाय हेतुः 04_002_0003 अत्रायुधानां कृतसंनिवेशे 04_002_0004 कृतार्थकामा जयमङ्गलं च 04_002_0005 प्रदक्षिणीकृत्य शमीलतां ते 04_002_0006 प्रणम्य चानर्चुर् अथ प्रवीराः 04_002_0007 मृत्पिण्डम् आदाय निजाञ्चलेन 04_002_0008 सूतिं चकार प्रथमं किरीटी 04_002_0009 शमी शमयते पापं शमी शमयते रिपून् 04_002_0010 शमी शमयते रोगाञ् छमी सर्वार्थसाधना 04_002_0011 रामः सीतां समादाय त्वत्प्रसादाच् छमीतले 04_002_0012 कृतकृत्यः पुरे प्राप्तः प्रसादात् ते तथास्तु me % After 4.5.24, S ins.: 04_003_0001 आयुधानि कलापांश् च गदाश् च विपुलास् तथा 04_003_0002 तानि सर्वाणि संनह्य वासोभिः परिवेष्ट्य च 04_003_0003 आरुह्य यावद् एतानि निधातुं विहगैर् वृताम् 04_003_0004 शमीम् आरुह्य महतीं निक्षिपाम्य् आयुधानि नः 04_003=0004 वैशंपायनः 04_003_0005 स हि धर्मेण धर्मात्मा तदा घोरतरे वने 04_003_0006 अरणीपर्वणः काले वरदत्तः परंतपः 04_003_0007 तान्य् आयुधान्य् उपादाय कुन्तीपुत्रो युधिष्ठिरः 04_003_0008 स वचः पुरुषव्याघ्रः प्रोवाच मधुराक्षरम् 04_003_0009 युधिष्ठिरः शुचिर् भूत्वा मनसाभिप्रणम्य च 04_003=0009 युधिष्ठिरः 04_003_0010 ब्रह्माणम् इन्द्रं वरदं कुबेरं वरुणानिलौ 04_003_0011 रुद्रं यमं च विष्णुं च सोमार्कौ धर्मम् एव च 04_003_0012 पृथिवीम् अन्तरिक्षं च दिशश् चोपदिशस् तथा 04_003_0013 वसूंश् च मरुतश् चैव ज्वलनं चातितेजसम् 04_003_0014 दिवाचरा रात्रिचराणि चापि 04_003_0015 यानीह भूतान्य् अनुकीर्तितानि 04_003_0016 तेभ्यो नमस्कृत्य च सुव्रतेभ्यः 04_003_0017 प्रणम्य तेषां शरणं गतो ऽहम् 04_003_0018 सर्वायुधानीह महाबलानि 04_003_0019 न्यासं महादेवसमीपतो वै 04_003_0020 न्यस्याम्य् अहं वायुसमीपतश् च 04_003_0021 वनस्पतीनां च सपर्वतानाम् 04_003_0022 एष न्यासो मया दत्तः सूर्यसोमानिलान्तिके 04_003_0023 मह्यं पार्थाय वा देयं पूर्णे वर्षे त्रयोदशे 04_003_0024 नेदं भीमे प्रदातव्यम् अयं क्रुद्धो वृकोदरः 04_003_0025 अमर्षान् नित्यसंरब्धो धृतराष्ट्रसुतान् प्रति 04_003_0026 अपूर्णकाले प्रहरेत् क्रोधसंजातमत्सरः 04_003_0027 पुनः प्रवेशो नः स्यात् तु वनवासाय सर्वथा 04_003_0028 समये परिपूर्णे तु धार्तराष्ट्रान् निहन्महे 04_003_0029 एष चार्थश् च धर्मश् च कामः कीर्तिः कुलं यशः 04_003_0030 ममायत्तम् इदं सर्वं जीवितं च न संशयः 04_003=0030 वैशंपायनः 04_003_0031 सो ऽवतीर्य महाप्राज्ञः पाण्डवः सत्यविक्रमः 04_003_0032 भीमं कण्ठे परिष्वज्य चानुनीय नराधिपः 04_003_0033 दैवतेभ्यो नमस्कृत्वा शमीं कृत्वा प्रदक्षिणम् 04_003_0034 नगरं गन्तुम् आयाताः सर्वे ते भ्रातरः saha % The Durgastava. % (A) % After 4.5.29, D2 (marg.) ins.: 04_004A_0001 tatra te vai महात्मानो दुर्गां भक्तिपुरस्कृताः 04_004A_0002 स्मरन्तः पूजयां चक्रुर् देवीं दुर्गविनाशिनीम् 04_004A_0003 सा पूजिता तदा सर्वैः पाण्डवैश् च समाहितैः 04_004A_0004 प्रसन्ना वाग् उवाचाथ स्मयन्ती वियति स्थिता 04_004A_0005 न भेतव्यं महाभागा दुर्गम् एतत् तरिष्यथ 04_004A_0006 कृतीष्णा * * * * * आयुधान्य् उपलप्स्यथ 04_004A_0007 तीर्णप्रतिज्ञाः सुधियः शत्रून् अपि विजेष्यथ 04_004A_0008 इत्य् उक्त्वान्तर्हिता सद्यः पाण्डवा विस्मयं ययुः % (B) % After 4.5.29, D6 इन्स्.: 04_004B=0000 वैशंपायन उवाच 04_004B_0001 विराटनगरं रम्यं प्रविशन्न् एव भूपते 04_004B_0002 स्तुनोति मनसा देवीं कुन्तीपुत्रो युधिष्ठिरः 04_004B_0003 भ्रातृभिः सहितो राजंस् तवैव प्रपितामहः 04_004B_0004 दुःखशोकेन संतप्तो द्रौपद्या सह भारत 04_004B_0005 कृताञ्जलिपुटो भूत्वा वनवासाद् विनिर्गतः 04_004B_0006 भक्त्या परमया युक्तो दुर्गां दुर्गतिनाशिनीम् 04_004B_0007 महिषासुरदर्पघ्नीं सर्वलोकनमस्कृताम् 04_004B_0008 शैलराजसुतां गौरीं वरदाम् अभयप्रदाम् % Cf. Lüders, Ueber die Grantharecension, p. 55, f.n. 2. % (C) % D4.10 ins. after 4.5.30: D5, after adhy. 5: 04_004C_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04_004C_0002 तुष्टाव मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् 04_004C_0003 यशोदागर्भसंभूतां देवस्य भगिनीं प्रियाम् 04_004C_0004 नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् 04_004C_0005 कंसविद्रावणकरीम् असुराणां क्षयंकरीम् 04_004C_0006 शिलातलसमुत्क्षिप्ताम् आकाशान्तरगामिनीम् 04_004C_0007 वासुदेवं स्मरन्तीं च दिव्यां मायाकरीं वराम् 04_004C_0008 भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् 04_004C_0009 तान् वै तारयते पापात् पङ्के गाम् इव दुर्बलाम् 04_004C_0010 ओं नमो ऽस्तु वरदे देवि कुमारि प्रियदर्शने 04_004C_0011 बालभावासुरेन्द्राणि घण्टाली विकटोत्कटे 04_004C_0012 चतुर्भुजे चतुर्वक्त्रे चतुर्दंष्ट्रे महासुरि 04_004C_0013 महादेवि महेष्वासे जयन्ति विजयप्रदे 04_004C_0014 भूतरात्रि महारौद्रे चाष्टमीनवमीप्रिये 04_004C_0015 कपिले पिङ्गले ज्वाले हिरण्यकनकप्रदे 04_004C_0016 शशिसूर्यमहाभागे विद्युज्ज्वलितकुण्डले 04_004C_0017 मेरुविन्ध्यान्तरगते अप्सरोगणसेविते 04_004C_0018 कालि कालि महाकालि खड्गखट्वाङ्गधारिणि 04_004C_0019 त्रिशूलवरदे देवि त्रिनेत्रे भुवनेश्वरि 04_004C_0020 देवि देवाश् च पूजन्ति पूर्णमासीं चतुर्दशीम् 04_004C_0021 सो ऽहं राज्यपरिभ्रष्टस् त्व् अशक्तश् च विशेषतः 04_004C_0022 अहं शरणम् आपन्नस् तव देवि सुरेश्वरि 04_004C_0023 त्राहि मां पद्मपत्राक्षि सत्येन स्वामिनी भव 04_004C=0023 श्रीदेवी उवाच 04_004C_0024 शृणु वत्स महाबाहो संग्रामे विजयस् तव 04_004C_0025 मत्प्रसादाद् विनिर्मुक्तो हत्वा कौरववाहिनीम् 04_004C_0026 निष्कण्टकं कृतं राज्यं भोक्ष्यसे भ्रातृभिः सह 04_004C_0027 इति गुह्यतमं स्तोत्रं पवित्रं पापनाशनम् 04_004C_0028 कीर्तयिष्यन्ति ये लोका न तेषां विद्यते भयम् 04_004C_0029 संग्रामे शत्रुसंबाधे विवादे चौरसंकटे 04_004C_0030 प्रस्थाने वा प्रवेशे वा यः कश् चिन् मां स्मरिष्यति 04_004C_0031 तस्याहं सर्वकार्याणि साधयिष्यामि पाण्डव 04_004C=0031 वैशंपायन उवाच 04_004C_0032 इत्य् उक्त्वा पाण्डवं देवी तत्रैवान्तरधीयत % In D5.10, the passage is followed by a colophon % (adhy no.: D5 6). % (D) % The Vulgate Version. % After adhy. 5, Dn D7 (om. lines 23-27, 31-42, % 44-47, 51, 60-67).11.12 T2 ins. the foll. adhy.: 04_004D=0000 वैशंपायन उवाच 04_004D_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04_004D_0002 अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् 04_004D_0003 यशोदागर्भसंभूतां नारायणवरप्रियाम् 04_004D_0004 नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् 04_004D_0005 कंसविद्रावणकरीम् असुराणां क्षयंकरीम् 04_004D_0006 शिलातटविनिक्षिप्ताम् आकाशं प्रति गामिनीम् 04_004D_0007 वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् 04_004D_0008 दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् 04_004D_0009 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04_004D_0010 आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः 04_004D_0011 नमो ऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि 04_004D_0012 बालार्कसदृशाकारे पूर्णचन्द्रनिभानने 04_004D_0013 चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे 04_004D_0014 मयूरपिच्छवलये केयूराङ्गदधारिणि 04_004D_0015 भासि देवि यथा पद्मा नारायणपरिग्रहः 04_004D_0016 स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि 04_004D_0017 कृष्णच्छविसमा कृष्णा संकर्षणसमानना 04_004D_0018 बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ 04_004D_0019 पात्री च पङ्कजी घण्टी स्त्रीविशुद्धा च या भुवि 04_004D_0020 पाशं धनुर् महाचक्रं विविधान्य् आयुधानि च 04_004D_0021 कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता 04_004D_0022 चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे 04_004D_0023 मुकुटेन विचित्रेण केशबन्धेन शोभिना 04_004D_0024 भुजंगाभोगवासेन श्रोणिसूत्रेण राजता 04_004D_0025 विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः 04_004D_0026 ध्वजेन शिखिपिच्छानाम् उच्छ्रितेन विराजसे 04_004D_0027 कौमारं व्रतम् आस्थाय त्रिदिवं पावितं त्वया 04_004D_0028 तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसे ऽपि च 04_004D_0029 त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि 04_004D_0030 प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव 04_004D_0031 जया त्वं विजया चैव संग्रामे च जयप्रदा 04_004D_0032 ममापि विजयं देहि वरदा त्वं च सांप्रतम् 04_004D_0033 विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् 04_004D_0034 कालि कालि महाकालि सीधुमांसपशुप्रिये 04_004D_0035 कृतानुयात्रा भूतैस् त्वं वरदा कामचारिणि 04_004D_0036 भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः 04_004D_0037 प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि 04_004D_0038 न तेषां दुर्लभं किं चित् पुत्रतो धनतो ऽपि वा 04_004D_0039 दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः 04_004D_0040 कान्तारेष्व् अवसन्नानां मग्नानां च महार्णवे 04_004D_0041 दस्युभिर् वा निरुद्धानां त्वं गतिः परमा नृणाम् 04_004D_0042 जलप्रतरणे चैव कान्तारेष्व् अटवीषु च 04_004D_0043 ये स्मरन्ति महादेवि न च सीदन्ति ते नराः 04_004D_0044 त्वं कीर्तिः श्रीर् धृतिः सिद्धिर् ह्रीर् विद्या संततिर् मतिः 04_004D_0045 संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया 04_004D_0046 नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् 04_004D_0047 व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि 04_004D_0048 सो ऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् 04_004D_0049 प्रणतश् च यथा मूर्ध्ना तव देवि सुरेश्वरि 04_004D_0050 त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः 04_004D_0051 शरणं भव मे दुर्गे शरण्ये भक्तवत्सले 04_004D_0052 एवं स्तुता हि सा देवी दर्शयाम् आस पाण्डवम् 04_004D_0053 उपगम्य तु राजानम् इदं वचनम् अब्रवीत् 04_004D=0053 देव्य् उवाच 04_004D_0054 शृणु राजन् महाबाहो मदीयं वचनं प्रभो 04_004D_0055 भविष्यत्य् अचिराद् एव संग्रामे विजयस् तव 04_004D_0056 मम प्रसादान् निर्जित्य हत्वा कौरववाहिनीम् 04_004D_0057 राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः 04_004D_0058 भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् 04_004D_0059 मत्प्रसादाच् च ते सौख्यम् आरोग्यं च भविष्यति 04_004D_0060 ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः 04_004D_0061 तेषां तुष्टा प्रदास्यामि राज्यम् आयुर् वपुः सुतम् 04_004D_0062 प्रवासे नगरे चापि संग्रामे शत्रुसंकटे 04_004D_0063 अटव्यां दुर्गकान्तारे सागरे गहने गिरौ 04_004D_0064 ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता 04_004D_0065 न तेषां दुर्लभं किं चिद् अस्मि&l लोके भविष्यति 04_004D_0066 इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा 04_004D_0067 तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः 04_004D_0068 मत्प्रसादाच् च वः सर्वान् विराटनगरे स्थितान् 04_004D_0069 न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः 04_004D=0069 वैशंपायन उवाच 04_004D_0070 इत्य् उक्त्वा वरदा देवी युधिष्ठिरम् अरिंदमम् 04_004D_0071 रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत 04_004D=0071 Colophon. % (E) % After adhy. 5, ins. the foll. adhy.: 04_004E=0000 वैशंपायन उवाच 04_004E_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04_004E_0002 स्तूयमानस् तदा देवीं दुर्गां त्रिभुवनेश्वरीम् 04_004E_0003 यशोदागर्भसंभूतां नारायणबलिप्रियाम् 04_004E_0004 नन्दगोपकुले जातां माङ्गल्यां कुलवर्धनीम् 04_004E_0005 कंसविद्रावणकरीम् असुराणां निबर्हणीम् 04_004E_0006 शिलातले समाक्षिप्ताम् आकाशान्तरगामिनीम् 04_004E_0007 वासुदेवं च स्मरतीं दिव्यां मायाधरां वराम् 04_004E_0008 भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् 04_004E_0009 तान् वै तारयते पापात् पङ्के गाम् इव दुर्बलाम् 04_004E_0010 स्तोत्रं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04_004E_0011 आमन्त्र्य दर्शनाकाङ्क्षी देवीं राजा सहानुजः 04_004E_0012 नमो ऽस्तु वरदे देवि कुमारि प्रियदर्शने 04_004E_0013 बालबाला सुरेन्द्राणां घण्टालि विघटोत्कटे 04_004E_0014 चतुर्भुजे चतुर्वक्त्रे चतुर्दंष्ट्रे महासुरि 04_004E_0015 महादेवि महेष्वासे जयश्रीविजयप्रदे 04_004E_0016 भूतरात्रि महारौद्रे अष्टमीनवमीप्रिये 04_004E_0017 कपिले पिङ्गले ज्वाले हिरण्यकनकप्रदे 04_004E_0018 शशिसूर्यसमाभासे विद्युज्ज्वलितकुण्डले 04_004E_0019 मेरुविन्ध्यान्तरगते अप्सरोगणसेविते 04_004E_0020 कालि कालि महाकालि खड्गखेटकधारिणि 04_004E_0021 त्रिशूलवरदे देवि त्रिनेत्रे भुवनेश्वरि 04_004E_0022 देवि त्वं पूज्यसे देवि पूर्णमासीं चतुर्दशीम् 04_004E_0023 सो ऽहं राज्यपरिभ्रष्टस् त्वद्भक्तश् च विशेषतः 04_004E_0024 अहं शरणम् आपन्नस् तव देवि सुरेश्वरि 04_004E_0025 त्राहि मां पद्मपत्राक्षि सत्येन स्वामिनी भव 04_004E=0025 श्रीदेव्य् उवाच 04_004E_0026 शृणु वत्स महाबाहो संग्रामे विजयस् तव 04_004E_0027 मत्प्रसादाद् विनिर्मुक्तो जित्वा कौरववाहिनीम् 04_004E_0028 निष्कण्टकं कृतं राज्यं भोक्ष्यसे भ्रातृभिः सह 04_004E_0029 इदं च मे गुह्यतमं पवित्रं पापनाशनम् 04_004E_0030 कीर्तयिष्यन्ति ये भक्त्या न तेषां विद्यते भयम् 04_004E_0031 प्रस्थाने वा प्रवेशे वा यः कश् चिन् मां करिष्यति 04_004E_0032 तस्याहं सर्वकार्याणि साधयिष्यामि पाण्डव 04_004E_0033 इत्य् उक्त्वा पाण्डवं देवी तत्रैवान्तरधीयत 04_004E=0033 Colophon. % (F) % D6 (besides inserting version B after 4.5.29) % ins. after adhy. 5, on a suppl. fol., the foll. adhy.: 04_004F=0000 वैशंपायन उवाच 04_004F_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04_004F_0002 तुष्टाव स तदा देवीं दुर्गां त्रिभुवनेश्वरीम् 04_004F_0003 शिलातटविनिक्षिप्ताम् आकाशतलगामिनीम् 04_004F_0004 वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् 04_004F_0005 यशोदागर्भसंभूतां देवस्य भगिनीं प्रियाम् 04_004F_0006 नन्दगोपकुले जातां दुर्गां त्रिभुवनेश्वरीम् 04_004F_0007 कंसविद्रावणकरीम् असुराणां क्षयंकरीम् 04_004F_0008 दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् 04_004F_0009 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04_004F_0010 आमन्त्र्य दर्शनाकाङ्क्षी देवीं राजा सहानुजः 04_004F_0011 नमो ऽस्तु वरदे कृष्णे कौमारव्रतचारिणि 04_004F_0012 बालार्कसदृशच्छाये पूर्णचन्द्रनिभानने 04_004F_0013 चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे 04_004F_0014 मयूरपिच्छच्छत्रे च चक्रासिगदधारिणि 04_004F_0015 भासि देवि यथा पद्मा नारायणपरिग्रहः 04_004F_0016 सुरूपं ब्रह्मचर्यं ते अविरुद्धं च चेष्टितम् 04_004F_0017 भारावतारिणीं पुण्यां ये स्मरन्ति सदा शिवाम् 04_004F_0018 तान् वै तारयसे पापात् पङ्के गाम् इव दुर्बलाम् 04_004F_0019 कृष्णविस्मयविच्छाया संकर्षणनिभानना 04_004F_0020 बिभ्रती विपुलौ बाहू शक्रध्वजम् इवोच्छ्रितौ 04_004F_0021 त्रिशाखं शूलम् उद्यम्य दानवान् विनिकृन्तसि 04_004F_0022 पादौ नूपुरकेयूरैर् घण्टाभरणभूषितौ 04_004F_0023 वसामेदान्वितं वस्त्रं पीतेनोरसि वाससा 04_004F_0024 शशिरश्मिप्रकाशेन हारेणोरसि लम्बिना 04_004F_0025 तप्तकाञ्चनवर्णाभ्यां कुण्डलाभ्यां विराजता 04_004F_0026 चन्द्रबिम्बसमेन त्वं मुखेनेह विराजसे 04_004F_0027 मुकुटेन विचित्रेण केशबन्धेन शोभसे 04_004F_0028 भुजगाभोगकल्पेन श्रोणिसूत्रेण राजता 04_004F_0029 भ्राजसे चावबद्धेन नागेनेव हि मन्दरः 04_004F_0030 कौमारव्रतम् आस्थाय त्रिदिवं पालितं त्वया 04_004F_0031 तेन त्वं पूज्यसे देवि ऋषिभिः पूज्यसे सदा 04_004F_0032 सुरेश्वरि महादेवि महिषासुरनाशिनि 04_004F_0033 प्रपन्नो ऽहं सुरश्रेष्ठे दयां कुरु शिवा भव 04_004F_0034 जया त्वं विजया चैव संग्रामे विजयप्रदा 04_004F_0035 भविष्यसि च सुप्रीता वर्तस्व मम सांप्रतम् 04_004F_0036 विन्ध्ये चैव नगश्रेष्ठे तत्र स्थानं हि शाश्वतम् 04_004F_0037 कालि कालि महाकालि सीधुमांसवसाप्रिये 04_004F_0038 वदास्थिता त्वं भूतानां भक्तानां कामदायिनि 04_004F_0039 भयत्रस्ता * ये च त्वां संस्मरिष्यन्ति मानवाः 04_004F_0040 प्रणमन्ति च ये नित्यं तेषां च वरदा भव 04_004F_0041 न तेषां दुर्लभं किं चित् पुत्रतो धनतो ऽपि च 04_004F_0042 दुर्गात् तारयसे नित्यं तेन दुर्गा स्मृता वरा 04_004F_0043 कान्तारेष्व् अपि मग्नानां मग्नानां च महार्णवे 04_004F_0044 दस्युभिः संनिधानानां त्वं गतिः परमा भव 04_004F_0045 जलप्रतरणे चैव कान्तारेष्व् अटवीषु च 04_004F_0046 संस्मरिष्यन्ति ये देवीं नावसीदन्ति ते नराः 04_004F_0047 संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना क्षान्तिः क्षमा दया 04_004F_0048 येषां बन्धवधक्लेशं पुत्रदारधनक्षयम् 04_004F_0049 व्याधिमृत्युभयं चैव पूजिता नाशयिष्यसि 04_004F_0050 सो ऽहं राज्यात् परिभ्रष्टः शरणं त्वाम् उपागतः 04_004F_0051 प्रणतश् च तथा मूर्ध्ना तव देवि सुरेश्वरि 04_004F_0052 त्राहि पद्मपलाशाक्षि सत्ये सत्या भवस्व नः 04_004F_0053 शरणं मे दुःखदुर्गे शरणागतवत्सले 04_004F_0054 परं स्तुता हि सा देवी दर्शयाम् आस पाण्डवम् 04_004F_0055 उपगम्य च राजानं वचनं चेदम् अब्रवीत् 04_004F=0055 श्रीदेव्य् उवाच 04_004F_0056 शृणु राजन् महाबाहो श्रद्दधस्व च मे वचः 04_004F_0057 भविष्यत्य् अचिराद् एव संग्रामे विजयस् तव 04_004F_0058 क्षोभयिष्यसि संप्राप्तां समेतां कुरुवाहिनीम् 04_004F_0059 राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः 04_004F_0060 भ्रातृभिः सहितो राजन् धृतिं प्राप्स्यसि पुष्कलाम् 04_004F_0061 मत्प्रसादाच् च ते सौख्यम् आरोग्यं च भविष्यति 04_004F_0062 ये च मां कीर्तयिष्यन्ति लोके विगतमत्सराः 04_004F_0063 तेषां तुष्टिं प्रदास्यामि राज्यम् आयुर् बलं सुतान् 04_004F_0064 ग्रामे वा नगरे वाथ संग्रामे शत्रुसंकटे 04_004F_0065 अटव्यां दुर्गकान्तारे समुद्रे गिरिगह्वरे 04_004F_0066 ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता 04_004F_0067 तेषां न दुर्लभं किं चिद् अस्मि&l लोके भविष्यति 04_004F_0068 इदं स्तोत्रवरं पुण्यं शृणुयाद् वा पठेत वा 04_004F_0069 तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव 04_004F_0070 मत्प्रसादाच् च ते सर्वे विराटवसतिं स्थिताः 04_004F_0071 न प्रज्ञास्यन्ति कुरवो नरा वा तत्र वासिनः 04_004F=0071 वैशंपायन उवाच 04_004F_0072 इत्य् उक्त्वा सा तदा देवी युधिष्ठिरम् अरिंदमम् 04_004F_0073 रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत 04_004F=0073 Colophon. % (G) % After adhy. 5, D9 ins. the foll. adhy.: 04_004G=0000 वैशंपायन उवाच 04_004G_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04_004G_0002 अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् 04_004G_0003 यशोदागर्भसंभूतां नारायणवरप्रियाम् 04_004G_0004 नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् 04_004G_0005 कंसविद्रावणकरीम् असुराणां भयंकरीम् 04_004G_0006 शिलातटविनिक्षिप्ताम् आकाशान्तरगामिनीम् 04_004G_0007 वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् 04_004G_0008 दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् 04_004G_0009 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04_004G_0010 आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः 04_004G_0011 नमो ऽस्तु वरदे कृष्णे कौमारव्रतचारिणि 04_004G_0012 बालार्कसदृशच्छाये पूर्णचन्द्रनिभानने 04_004G_0013 चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे 04_004G_0014 मयूरपिच्छवलये गदाचक्रासिधारिणि 04_004G_0015 नमस्ते ऽम्बुजपत्राक्षि नमस्ते त्रिदशार्चिते 04_004G_0016 सुरारिणि नमस् तुभ्यं नमः पशुपतिप्रिये 04_004G_0017 दैत्यदानवदर्पघ्नी दैत्यदानवपूजिते 04_004G_0018 शैलराजसुते देवि नमस् ते विन्ध्यवासिनि 04_004G_0019 सर्वप्रहरणोपेते सर्वज्ञे सर्वगे ध्रुवे 04_004G_0020 अजिते विजये भद्रे भद्रकालि रणप्रिये 04_004G_0021 कृष्णे देवि नमस् तुभ्यं नमः कैटभमर्दिनि 04_004G_0022 नमो गायत्रि सावित्रि नमस् ते जातवेदसि 04_004G_0023 वागीश्वरि नमस् तुभ्यं मेनकायाः सुते नमः 04_004G_0024 शंकरार्धशरीरस्थे नमस् ते विष्णुपूजिते 04_004G_0025 नमो ब्रह्माणि रुद्राणि नमो नारायणप्रिये 04_004G_0026 नमस् त्रैलोक्यविख्याते नमस् ते ऽमरपूजिते 04_004G_0027 पद्मकिञ्जल्कवर्णाभे चारुपद्मनिभानने 04_004G_0028 महासिंहरथारूढे महाशार्दूलवाहिनि 04_004G_0029 महेन्द्राणि नमस् तुभ्यं नमस् ते भक्तवत्सले 04_004G_0030 महिषासुरदर्पघ्नि कंसासुरभयंकरि 04_004G_0031 कालरात्रि महारात्रि यशस्करि शुभानने 04_004G_0032 कौमारं व्रतम् आस्थाय त्रिदिवं पालितं त्वया 04_004G_0033 तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसे ऽपि च 04_004G_0034 सुरेश्वरि महादेवि महिषासुरघातिनि 04_004G_0035 प्रसन्ना मां सुरश्रेष्ठे दयां कुरु शिवा भव 04_004G_0036 जया त्वं विजया त्वं च संग्रामे विजयप्रदा 04_004G_0037 भविष्यसि सुसंप्रीता वरदा भव सांप्रतम् 04_004G_0038 विन्ध्याचले नगश्रेष्ठे तव स्थानं हि शाश्वतम् 04_004G_0039 कालि कालि महाकालि सीधुमांसवसाप्रिये 04_004G_0040 त्रैलोक्यमातर् जननि ममेह वरदा भव 04_004G_0041 भारावतरणे ये त्वां संस्मरिष्यन्ति मानवाः 04_004G_0042 प्रणमन्ति च ये नित्यं प्रभाते च नरा भुवि 04_004G_0043 न तेषां दुर्लभं किं चित् पुत्रतो धनतो ऽपि च 04_004G_0044 दुर्गात् तारयसे नित्यं तेन दुर्गा स्मृता पुरा 04_004G_0045 कान्तारेष्व् अवसन्नानां मग्नानां च महार्णवे 04_004G_0046 दस्युभिः संनिरुद्धानां त्वं गतिः परमा नृणाम् 04_004G_0047 जलप्रतरणे देवि कान्तारेष्व् अटवीषु च 04_004G_0048 ये स्मरन्ति महादेवीं नैव सीदन्ति ते नराः 04_004G_0049 त्वं कीर्तिः श्रीर् धृतिः सिद्धिर् ह्रीर् विद्या संततिर् मतिः 04_004G_0050 संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया 04_004G_0051 नृणां बन्धवधक्लेशं पुत्रदारधनक्षयम् 04_004G_0052 व्याधिमृत्युभयं घोरं पूजिता नाशयिष्यसि 04_004G_0053 सो ऽहं राज्यपरिभ्रष्टः शरणं त्वाम् उपागतः 04_004G_0054 प्रणतश् च तथा मूर्ध्ना चरणौ ते सुरेश्वरि 04_004G_0055 त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः 04_004G_0056 शरणं भव मे दुर्गे शरण्ये भक्तवत्सले 04_004G_0057 आपन्महार्णवे घोरे अस्मिन् विषमदुर्गमे 04_004G_0058 दुस्तरे त्राहि मां भद्रे परकीयनिवेशने 04_004G_0059 यथा न जानाति नरो ऽत्र कश् चिद् 04_004G_0060 युधिष्ठिरो ऽत्रावसतीति दुर्गे 04_004G_0061 तथा कुरु स्वर्गसदां वरिष्ठे 04_004G_0062 त्वच्चारुपादाब्जपुरः स्थितो ऽहम् 04_004G_0063 दुःखान्वितो ऽहं प्रलपामि दुर्गे 04_004G_0064 उन्मत्तवद् दीनमना निराशः 04_004G_0065 प्रसीद दुर्गे मम सानुजस्य 04_004G_0066 समीहितं तत् कुरुते नमो ऽस्तु 04_004G_0067 एवं स्तुता तदा देवी दर्शयाम् आस पाण्डवम् 04_004G_0068 उपसंगम्य राजानं वचनं चेदम् अब्रवीत् 04_004G=0068 देव्य् उवाच 04_004G_0069 04_004G_0070 शृणु राजन् महाबाहो मदीयं वचनं प्रभो 04_004G_0071 भविष्यत्य् अचिराद् एव संग्रामे विजयस् तव 04_004G_0072 क्षोभयिष्यसि संप्राप्तां समस्तां कुरुवाहिनीम् 04_004G_0073 राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे पृथिवीं पुनः 04_004G_0074 भ्रातृभिः सहितो वीर वृद्धिं प्राप्स्यसि पुष्कलाम् 04_004G_0075 मत्प्रसादाच् च ते सौख्यम् आरोग्यं च भविष्यति 04_004G_0076 ये च मां कीर्तयिष्यन्ति लोके विगतमत्सराः 04_004G_0077 तेषां तुष्टिं प्रदास्यामि राज्यम् आयुर् बलं सुतान् 04_004G_0078 प्रवासे नगरे वापि संग्रामे शत्रुसंकटे 04_004G_0079 अटव्यां दुर्गकान्तारे सागरे गिरिगह्वरे 04_004G_0080 ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता 04_004G_0081 न तेषां दुर्लभं किं चिद् अस्मि&l लोके भविष्यति 04_004G_0082 इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा 04_004G_0083 तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव 04_004G_0084 मत्प्रसादाच् च वः सर्वान् विराटनगरे स्थितान् 04_004G_0085 नैव ज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः 04_004G=0085 वैशंपायन उवाच 04_004G_0086 इत्य् उक्त्वा सा तदा देवी युधिष्ठिरम् अरिंदमम् 04_004G_0087 रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत 04_004G=0087 Colophon. % After vaisam. (v.l. of vaisam. u.) of 4.6.1,S ins.: 04_005_0001 tatas tu te पुण्यतमां शिवां शुभां 04_005_0002 महर्षिगन्धर्वनिषेवितोदकाम् 04_005_0003 त्रिलोककान्ताम् अवतीर्य जाह्नवीम् 04_005_0004 ऋषींश् च देवांश् च pitqn अतर्पयन् 04_005_0005 वरप्रदानं ह्य् अनुचिन्त्य पार्थिवो 04_005_0006 हुताग्निहोत्रः कृतजप्यमङ्गलः 04_005_0007 दिशं तथैन्द्रीम् अभितः प्रपेदिवान् 04_005_0008 कृताञ्जलिर् धर्मम् उपाह्वयच् छनैः 04_005=0008 युधिष्ठिरः 04_005_0009 वरप्रदानं मम दत्तवान् पिता 04_005_0010 प्रसन्नचेता वरदः प्रजापतिः 04_005_0011 जलार्थिनो मे तृषितस्य सोदरा 04_005_0012 मया प्रयुक्ता विविशुर् जलाशयम् 04_005_0013 निपातिता यक्षवरेण ते वने 04_005_0014 महाहवे वज्रभृतेव दानवाः 04_005_0015 मया च गत्वा वरदो ऽभितोषितो 04_005_0016 विवक्षता प्रश्नसमुच्चयं गुरुः 04_005_0017 स मे प्रसन्नो भगवान् वरं ददौ 04_005_0018 परिष्वजंश् चाह तथैव सौहृदात् 04_005_0019 वृणीष्व यद् वाञ्छसि पाण्डुनन्दन 04_005_0020 स्थितो ऽन्तरिक्षे वरदो ऽस्मि पश्य माम् 04_005_0021 स वै मयोक्तो वरदः पिता प्रभुः 04_005_0022 सदैव मे धर्मरता मतिर् भवेत् 04_005_0023 इमे च जीवन्तु ममानुजाः प्रभो 04_005_0024 वयश् च रूपं च बलं तथाप्नुयुः 04_005_0025 क्षमा च कीर्तिश् च यथेष्टतो भवेद् 04_005_0026 व्रतं च सत्यं च समाप्तिर् एव च 04_005_0027 वरो ममैषो ऽस्तु यथानुकीर्तितो 04_005_0028 न तन् मृषा देववरो यद् अब्रवीत् 04_005=0028 वैशंपायनः 04_005_0029 स वै द्विजातिस् तरुणस् त्रिदण्डभृत् 04_005_0030 कमण्डलूष्णीषधरो ऽन्वजायत 04_005_0031 सुरक्तमाञ्जिष्ठवराम्बरः शिखी 04_005_0032 पवित्रपाणिर् ददृशे तद् अद्भुतम् 04_005_0033 तथैव तेषाम् अपि धर्मचारिणां 04_005_0034 यथेप्सिता ह्य् आभरणाम्बरस्रजः 04_005_0035 क्षणेन राजन्न् अभवन् महात्मनां 04_005_0036 प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् 04_005_0037 नवेन रूपेण विशां पतिर् वृतः 04_005_0038 स्वधर्मरूपेण तथा प्रतापवान् % T G M1 (om. lines 12-16) ins. after 4.8.7ab: % M2-5 ins. after 4.8.7 (for transpositions and % omissions in M2-5 see below): 04_006_0001 स्त्रीभिश् च पुरुषैश् चापि सर्वतः परिवारिताम् 04_006_0002 विराटभार्या तां देवीं कारुण्याज् जातसंभ्रमा 04_006_0003 अप्रेषयत् समीपस्थाः स्त्रियो वृद्धाश् च तत्पराः 04_006_0004 अपनीय ततः सर्वा आनयध्वम् इहैव ताम् 04_006_0005 यदा दृष्टा मया साध्वी कम्पते मे मनस् तदा 04_006_0006 तस्माच् छीघ्रम् इहानाय्य दर्शयध्वं यदीच्छथ 04_006_0007 तास् तथोक्ता उपागम्य द्रौपदीं परिसंगताम् 04_006_0008 आनीय सर्वथा त्व् एनाम् अब्रुवन् मधुरां गिरम् 04_006_0009 भद्रे त्वां द्रष्टुम् इच्छन्ती सुदेष्णा हर्म्यभूतले 04_006_0010 स्थिता तदर्थं हि वयं त्वत्समीपम् इहागताः 04_006_0011 अथ सा छिन्नपट्टाभ्यां वल्कलाजिनसंवृता 04_006_0012 राजवेश्म उपागम्य यत्राग्रमहिषी स्थिता 04_006_0013 सुदेष्णाम् अगमत् कृष्णा राजभार्यां यशस्विनीम् 04_006_0014 कृष्णान् केशान् मृदून् दीर्घान् समुद्ग्रथ्यायतेक्षणा 04_006_0015 कुञ्चिताग्रान् सुसूक्ष्मांस् तान् दर्शनीयान् निबध्य च 04_006_0016 जुगूह दक्षिणे पार्श्वे मृदून् असितलोचना 04_006_0017 सा प्रविश्य विराटस्य द्रौपद्य् अन्तःपुरां शुभा 04_006_0018 ह्रीनिषेधान्विता बाला कम्पमाना लतेव सा 04_006_0019 अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता 04_006_0020 ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे 04_006_0021 रक्तसूक्ष्मांशुकधरां मेघे सौदामिनीम् इव 04_006_0022 नानावर्णविचित्रां च सर्वाभरणभूषिताम् 04_006_0023 सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् 04_006_0024 बहुपुष्पोपकीर्णायां भूम्यां वेदिम् इवाध्वरे 04_006_0025 सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम् 04_006_0026 श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् 04_006_0027 ताः सर्वा द्रौपदीं दृष्ट्वा संतप्ताः परमाङ्गनाः 04_006_0028 त्वरिताश् चोपतस्थुस् ताः सहसोत्थाय चासनात् 04_006_0029 निरीक्षमाणास् ताः सर्वाः शचीं देवीम् इवागताम् 04_006_0030 गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् 04_006_0031 अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् 04_006_0032 नह्रस्वां नातिमहतीं जातां बहुतृणे वने 04_006_0033 ऋश्यरोहीम् इवानिन्द्यां सुकेशीं मृगलोचनाम् 04_006_0034 तां मृगीम् इव वित्रस्तां यूथभ्रष्टाम् इव द्विपाम् 04_006_0035 लक्ष्मीम् इव विशालाक्षीं विद्याम् इव यशस्विनीम् 04_006_0036 रोहिणीम् इव ताराणां दीप्ताम् अग्निशिखाम् इव 04_006_0037 पार्वतीम् इव रुद्राणीं वेलाम् इव महोदधेः 04_006_0038 सुलभाम् इव नागीनां मृगीणाम् इव किंनरीम् 04_006_0039 गङ्गाम् इव विशुद्धाङ्गीं शारदीम् इव शर्वरीम् 04_006_0040 ताम् अचिन्त्यतमां लोके इलाम् इव यशस्विनीम् 04_006_0041 सावित्रीम् इव दुर्धर्षां ब्राह्म्या लक्ष्म्या समन्विताम् 04_006_0042 सुदेष्णा पर्यपृच्छत् तां विस्मयोत्फुल्ललोचना 04_006_0043 का त्वं सर्वानवद्याङ्गी कुतो ऽसि त्वम् इहागता 04_006_0044 कस्य वा त्वं विशालाक्षि किं वा ते करवाण्य् अहम् % After 4.8.19ab, S इन्स्.: 04_007_0001 कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी 04_007_0002 न चाहं चिरम् इच्छामि क्व चिद् वस्तुं शुभानने 04_007_0003 व्रतं किलैतद् अस्माकं कुलधर्मो ऽयम् ईदृशः 04_007_0004 यो ह्य् अस्माकं हरेद् द्रव्यं देशं वसनम् एव वा 04_007_0005 न क्रोद्धव्यं किलास्माभिर् अस्मद् गुरुर् अरोषणः 04_007_0006 साहं वनानि दुर्गाणि तीर्थानि च सरांसि च 04_007_0007 शैलांश् च विविधान् रम्यान् सरितश् च समुद्रगाः 04_007_0008 भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी 04_007_0009 विचरामि महीं दुर्गां यत्र सायंनिवेशना 04_007_0010 वीरपत्नी यदा देवी चरमाणेषु भर्तृषु 04_007_0011 साहं विवत्सा विधिना गन्धमादनपर्वतात् 04_007_0012 शृणोमि तव सौशील्यं भर्तुर् मधुरभाषिणि 04_007_0013 माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः 04_007_0014 त्वाम् उपस्थातुम् इच्छामि ततश् चाहम् इहागता 04_007_0015 गुरवो मम धर्मश् च वायुः शक्रस् तथाश्विनौ 04_007_0016 तेषां प्रसादाच् च न मां कश् चिद् धर्षयते पुमान् % For 4.9.1-4ab, S subst.: 04_008=0000 वैशंपायनः 04_008_0001 अथापरो ऽदृश्यत वै शशी यथा 04_008_0002 हुतो हविर्भिर् हि यथाध्वरे शिखी 04_008_0003 तथा समालक्ष्यत चारुदर्शनः 04_008_0004 प्रकाशवान् सूर्य इवाचिरोदितः 04_008_0005 तम् आव्रजन्तं सहदेवम् अग्रणीर् 04_008_0006 नृपो विराटो नचिरात् समैक्षत 04_008_0007 प्रैक्षन्त तं तत्र पृथक् समागताः 04_008_0008 सभासदः सर्वमनोहरप्रभम् 04_008_0009 युवानम् आयान्तम् अमित्रकर्शनं 04_008_0010 प्रमुक्तम् अभ्राद् इव चन्द्रमण्डलम् 04_008_0011 यष्ट्या प्रमाणान्वितया सुदर्शनं 04_008_0012 दामानि पाशं च निबद्ध्य पृष्ठतः 04_008_0013 मौञ्जीं च तन्त्रीं महतीं सुसंहितां 04_008_0014 बालैश् च दामैर् बहुभिः समावृताम् 04_008_0015 स चापि राजानम् उवाच वीर्यवान् 04_008_0016 कुरुष्व मां पार्थिव गोष्व् अवस्थितम् 04_008_0017 मया हि गुप्ताः पशवो भवन्तु ते 04_008_0018 प्रनष्टनिद्राः प्रभवो ऽस्मि बल्लवः 04_008_0019 न श्वापदेभ्यो न च रोगतो भयं 04_008_0020 न चापि तासाम् उत तस्कराद् भयम् 04_008_0021 पयःप्रभूता बहुला निरामया 04_008_0022 भवन्ति गावः सुभृता नराधिप 04_008_0023 निशम्य राजा सहदेवभाषितं 04_008_0024 निरीक्ष्य माद्रीसुतम् अभ्यनन्दत 04_008_0025 उवाच तुष्टो मुदितेन चेतसा 04_008_0026 न बल्लवत्वं त्वयि वीर लक्षये 04_008_0027 धैर्याद् वपुः क्षात्रम् इवेह ते दृढं 04_008_0028 प्रकाशते कौरववंशजस्य वा 04_008_0029 नापण्डितेयं तव दृश्यते तनुर् 04_008_0030 भवेह राज्ये मम मन्त्रधर्मभृत् 04_008_0031 प्रशाधि मत्स्यान् सहराजकान् इमान् 04_008_0032 बृहस्पतिः शक्रयुतान् इवामरान् 04_008_0033 बलं च मे रक्ष सुवेष सर्वशो 04_008_0034 गृहाण खड्गं प्रतिरूपम् आत्मनः 04_008_0035 अनीककर्णाग्रधरो बलस्य मे 04_008_0036 प्रभुर् भवान् अस्तु गृहाण कार्मुकम् 04_008_0037 विराटराज्ञाभिहितः कुरूत्तमः 04_008_0038 प्रशस्य राजानम् अभिप्रणम्य च 04_008_0039 उवाच मत्स्यप्रवरं महामतिः 04_008_0040 शृणुष्व राजन् मम वाक्यम् उत्तमम् 04_008_0041 बालो ह्य् अहं जातिविशेषदूषितः 04_008_0042 कुतो ऽद्य मे नीतिषु युक्तमन्त्रिता 04_008_0043 स्वकर्मतुष्टाश् च वयं नराधिप 04_008_0044 प्रशाधि मां गाः परिरक्षणे ऽनघ % After 4.10.4, S इन्स्.: 04_009=0000 विराटः 04_009_0001 गजेन्द्रलीलो मृगराजगामी 04_009_0002 वृषेक्षणो देवसुतोग्रतेजाः 04_009_0003 पीनांसबाहुः कनकावदातः 04_009_0004 को ऽयं नरो मे नगरं प्रविष्टः 04_009_0005 किम् एष देवेन्द्रसुतः किम् एष 04_009_0006 ब्रह्मात्मजो वा किम् अयं स्वयंभूः 04_009_0007 उमासुतो वैश्रवणात्मजो वा 04_009_0008 प्रेक्ष्यैनम् आसीद् इति मे प्रतर्कः 04_009=0008 वैशंपायनः 04_009_0009 सभाम् अतिक्रम्य च वासवोपमो 04_009_0010 निरीक्ष्यमाणो बहुभिः समागतैः 04_009_0011 स तत्र राजानम् अमित्रहाब्रवीद् 04_009_0012 बृहन्नलाहं नरदेव नर्तना 04_009_0013 वेणीं प्रकुर्यां रुचिरे च कुण्डले 04_009_0014 ग्रथे स्रजः प्रावरणानि संहरे 04_009_0015 स्नानं रचेयं विमृजे च दर्पणं 04_009_0016 विशेषकेष्व् एव च कौशलं मम 04_009_0017 क्लीबेषु बालेषु जलेषु नर्तने 04_009_0018 शिक्षाप्रदानेषु च योग्यता मम 04_009_0019 करोमि वेणीषु च पुष्पपूरकान् 04_009_0020 न मे स्त्रियः कर्मणि कौशलाधिकाः 04_009_0021 तम् अब्रवीत् प्रांशुम् उदीक्ष्य विस्मितो 04_009_0022 विराटराजोपसृतं महायशाः % After 4.12.16ab, S (G1 om. lines 1-6) ins.: 04_010_0001 अवाङ्मुखाश् च भीताश् च मल्लाश् चान्ये विचेतसः 04_010_0002 व्यसुत्वम् अपरे चैव वाञ्छन्तीव प्रविह्वलाः 04_010_0003 गां प्रवेष्टुम् इवेच्छन्ति खं गन्तुम् इव चोत्थिताः 04_010_0004 त्रस्ताः शान्ता विषण्णाङ्गा निःशब्दा विह्वलेक्षणाः 04_010_0005 विराटराजमल्लास् ते भग्नचित्ता हतप्रभाः 04_010_0006 मल्लेन्द्रनिहताः सर्वे न किं चित् प्रवदन्ति ते 04_010_0007 मल्ल उद्वीक्ष्य तान् मल्लांस् त्रस्तान् वाक्यम् उवाच ह 04_010_0008 आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले 04_010_0009 सिंहव्याघ्रगजैः सार्धं क्रीडन्तं विद्धि भूपते 04_010_0010 मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् 04_010_0011 विराटो वीक्ष्य तान् मल्लांस् त्रस्तान् वाक्यम् उवाच ह 04_010_0012 अनेन सह मल्लेन को योद्धुं शक्तिमान् नरः 04_010_0013 ततो युधिष्ठिरो ऽवादीच् छ्रुत्वा मत्स्यपतेर् वचः 04_010_0014 अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे 04_010_0015 अनेन सह मल्लेन योद्धुं शक्नोति भूपते 04_010_0016 यो ऽसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे 04_010_0017 सो ऽयं मल्लो वसत्य् एष राजंस् तव महानसे 04_010_0018 युधिष्ठिरवचः श्रुत्वा व्यक्तम् आहेति पार्थिवः 04_010_0019 सो ऽप्य् अथाहूयतां क्षिप्रं योद्धुं मल्लेन संसदि 04_010_0020 भीमसेनो विराटेन आहूतश् चोदितस् तदा 04_010_0021 योद्धुं ततो ऽब्रवीद् वाक्यं योद्धुं शक्नोमि भूपते 04_010_0022 नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् 04_010_0023 अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् 04_010_0024 युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशां पते 04_010_0025 महादेवस्य भक्त्या च तं मल्लं पातयाम्य् अहम् 04_010_0026 चोदितो भीमसेनस् तु मल्लम् आहूय मण्डले % N ins. after 4.12.20: T2, after line 2 of 253*: 04_011_0001 tatas tau नरशार्दूलौ बाहुयुद्धे समीयतुः 04_011_0002 वीरौ परमसंहृष्टाव् अन्योन्यजयकाङ्क्षिणौ 04_011_0003 आसीत् सुभीमः संपातो वज्रपर्वतयोर् इव 04_011_0004 उभौ परमसंहृष्टौ बलेनातिबलाव् उभौ 04_011_0005 अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ 04_011_0006 उभौ परमसंहृष्टौ मत्ताव् इव महागजौ 04_011_0007 कृतप्रतिकृतैश् चित्रैर् बाहुभिश् च सुसंकटैः 04_011_0008 संनिपातावधूतैश् च प्रमाथोन्मथनैस् तथा 04_011_0009 क्षेपणैर् मुष्टिभिश् चैव वराहोद्धूतनिस्वनैः 04_011_0010 तलैर् वज्रनिपातैश् च प्रसृष्टाभिस् तथैव च 04_011_0011 शलाकानखपातैश् च पादोद्धूतैश् च दारुणैः 04_011_0012 जानुभिश् चाश्मनिर्घोषैः शिरोभिश् चावघट्टितैः 04_011_0013 तद् युद्धम् अभवद् घोरम् अशस्त्रं बाहुतेजसा 04_011_0014 बलप्राणेन शूराणां समाजोत्सवसंनिधौ 04_011_0015 अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः 04_011_0016 बलिनोः संयुगे राजन् वृत्रवासवयोर् इव 04_011_0017 प्रकर्षणाकर्षणयोर् अभ्याकर्षविकर्षणैः 04_011_0018 आकर्षतुर् अथान्योन्यं जानुभिश् चाभिजघ्नतुः 04_011_0019 ततः शब्देन महता भर्त्सयन्तौ परस्परम् 04_011_0020 व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलाव् उभौ 04_011_0021 बाहुभिः समसज्जेताम् आयसैः parighair iva % B D (except D1.2.4.8) T2 ins. after 4.13.10: % K2, after 4.14.1: 04_012_0001 kA त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने 04_012_0002 प्राप्ता विराटनगरं तत्त्वम् आचक्ष्व शोभने 04_012_0003 रूपम् अग्र्यं तथा कान्तिः सौकुमार्यम् अनुत्तमम् 04_012_0004 कान्त्या विभाति वक्त्रं ते शशाङ्क इव निर्मलम् 04_012_0005 नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभे शुभे 04_012_0006 वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् 04_012_0007 एवंरूपा मया नारी का चिद् अन्या महीतले 04_012_0008 न दृष्टपूर्वा सुश्रोणि यादृशी त्वम् अनिन्दिते 04_012_0009 लक्ष्मीः पद्मालया किं त्वम् अथ भूतिः सुमध्यमे 04_012_0010 ह्रीः श्रीः कीर्तिर् अथो कान्तिर् आसां का त्वं वरानने 04_012_0011 अतीव रूपिणी किं त्वम् अनङ्गाङ्गविहारिणी 04_012_0012 अतीव भ्राजसे सुभ्रु प्रभेवेन्दोर् अनुत्तमा 04_012_0013 अपि चेक्षणपक्ष्माणं स्मितज्योत्स्नोपमं शुभम् 04_012_0014 दिव्यांशुरश्मिभिर् वृत्तं दिव्यकान्तिमनोरमम् 04_012_0015 निरीक्ष्य वक्त्रचन्द्रं ते लक्ष्म्यानुपमया युतम् 04_012_0016 कृत्स्ने जगति को नेह कामस्य वशगो भवेत् 04_012_0017 हारालंकारयोग्यौ तु स्तनौ चोभौ सुशोभनौ 04_012_0018 सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ 04_012_0019 कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ 04_012_0020 कामप्रतोदाव् इव मां तुदतश् चारुहासिनि 04_012_0021 वलीविभङ्गचतुरं स्तनभारविनामितम् 04_012_0022 कराग्रसंमितं मध्यं तवेदं तनुमध्यमे 04_012_0023 दृष्ट्वैव चारु जघनं सरित्पुलिनसंनिभम् 04_012_0024 कामव्याधिर् असाध्यो माम् अप्य् आक्रामति भामिनि 04_012_0025 जज्वाल चाग्निमदनो दावाग्निर् इव निर्दयः 04_012_0026 त्वत्संगमाभिसंकल्पविवृद्धो मे दहत्य् अयम् 04_012_0027 आत्मप्रदानवर्षेण संगमाम्भोधरेण च 04_012_0028 शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् 04_012_0029 मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः 04_012_0030 त्वत्संगमाशानिशितास् तीव्राः शशिनिभानने 04_012_0031 मह्यं विदार्य हृदयम् इदं निर्दयवेगिताः 04_012_0032 प्रविष्टा ह्य् असितापाङ्गि प्रचण्डाश् चण्डदारुणाः 04_012_0033 अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम 04_012_0034 आत्मप्रदानसंभोगैर् माम् उद्धर्तुम् इहार्हसि 04_012_0035 चित्रमाल्याम्बरधरा सर्वाभरणभूषिता 04_012_0036 कामं प्रकामं सेव त्वं मया सह विलासिनि 04_012_0037 नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता 04_012_0038 प्राप्नुह्य् अनुत्तमं सौख्यं मत्तस् त्वं मत्तगामिनि 04_012_0039 स्वादून्य् अमृतकल्पानि पेयानि विविधानि च 04_012_0040 पिबमाना मनोज्ञानि रममाणा यथासुखम् 04_012_0041 भोगोपचारान् विविधान् सौभाग्यं चाप्य् अनुत्तमम् 04_012_0042 पानं पिब महाभागे भोगैश् चानुत्तमैः शुभैः % After 267* (cf.v.l.4.13.12), S ins.: 04_013_0001 देवं प्रपद्ये शरणं वृषध्वजं 04_013_0002 त्रिलोचनं दक्षमखप्रणाशनम् 04_013_0003 हरं भवं स्थाणुम् उमापतिं प्रभुं 04_013_0004 त्वयाद्य मे सुभ्रु ददातु संगमम् 04_013_0005 त्वया समागम्य तु चारुलोचने 04_013_0006 षडाननं द्वादशदीप्तलोचने 04_013_0007 वरं वरार्हं वरदं वरेश्वरं 04_013_0008 वरेण तुष्टो वरगात्रि तोषये 04_013_0009 अयं तु राजा परसैन्यवारणः 04_013_0010 स्यालप्रियत्वान् मम चाद्य भामिनि 04_013_0011 करिष्यते कामम् अयं यथेष्टतो 04_013_0012 ह्य् अनीककर्णाग्रधरो ऽस्मि तस्य वै 04_013_0013 अप्राप्य तु त्वाम् अहम् अद्य शोभने 04_013_0014 श्रियं समृद्धाम् इव पापम् आचरन् 04_013_0015 व्रजेयम् इन्द्रस्य निवेशनं शुभे 04_013_0016 त्वया विसृष्टो ह्य् अपुनर्भवां गतिम् 04_013_0017 प्रियांश् च दारान् ससुतान् कुलं धनं 04_013_0018 यशश् च कीर्तिर् ह्य् अथ वापि जीवितम् 04_013_0019 त्यजामि सर्वं सुकृतं च यत् कृतं 04_013_0020 प्रिये त्वदर्थं च जिजीविषाम्य् अहम् 04_013_0021 अपारयन्तं बत शोकम् उद्यतं 04_013_0022 समुद्रवेगोपमम् आतुरं भृशम् 04_013_0023 भजस्व माम् अद्य शुभेन चेतसा 04_013_0024 यथा न शुष्ये न पताम्य् अचेतनः 04_013_0025 यथा न गच्छेयम् अहं यमक्षयं 04_013_0026 तथा कुरुष्वाद्य विशाललोचने 04_013_0027 अहं हि कान्ते त्वदधीनजीवितस् 04_013_0028 त्वया वियुक्तो न चिरं जिजीविषे 04_013=0028 Colophon. 04_013=0028 वैशंपायनः 04_013_0029 एवम् उक्तानवद्याङ्गी कीचकेन दुरात्मना 04_013_0030 द्रौपदी तम् उवाचेदं सैरन्ध्रीवेषधारिणी % Then follows 4.13.13. % After 4.13.16, K2 B Dn D3.5-7.10-12 ins.: 04_014=0000 वैशंपायन उवाच 04_014_0001 एवम् उक्तस् तु सैरन्ध्र्या कीचकः काममोहितः 04_014_0002 जानन्न् अपि सुदुर्बुद्धिः परदाराभिमर्षणे 04_014_0003 दोषान् बहून् प्राणहरान् सर्वलोकविगर्हितान् 04_014_0004 प्रोवाचेदं सुदुर्बुद्धिर् द्रौपदीम् अजितेन्द्रियः 04_014_0005 नार्हस्य् एवं वरारोहे प्रत्याख्यातुं वरानने 04_014_0006 मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि 04_014_0007 प्रत्याख्याय हि मां भीरु वशगं प्रियवादिनम् 04_014_0008 नूनं त्वम् असितापाङ्गि पश्चात्तापं करिष्यसि 04_014_0009 अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे 04_014_0010 प्रभुर् वासयिता चैव वीर्ये चाप्रतिमः क्षितौ 04_014_0011 पृथिव्यां मत्समो नास्ति कश् चिद् अन्यः पुमान् इह 04_014_0012 रूपयौवनसौभाग्यैर् भोगैश् चानुत्तमैः शुभैः 04_014_0013 सर्वकामसमृद्धेषु भोगेष्व् अनुपमेष्व् इह 04_014_0014 भोक्तव्येषु च कल्याणि कस्माद् दास्ये रता ह्य् असि 04_014_0015 मया दत्तम् इदं राज्यं स्वामिन्य् अस्मिञ् शुभानने 04_014_0016 भजस्व मां वरारोहे भुङ्क्ष्व भोगान् अनुत्तमान् 04_014_0017 एवम् उक्ता तु सा साध्वी कीचकेनाशुभं वचः 04_014_0018 कीचकं प्रत्युवाचेदं गर्हयन्त्य् अस्य तद् वचः % After 4.14.2, S इन्स्.: 04_015_0001 यदीयम् अनवद्याङ्गि न माम् अद्याभिकाङ्क्षते 04_015_0002 चेतसाभिप्रपन्नेन गतो ऽस्मि यमसादनम् 04_015=0002 वैशंपायनः 04_015_0003 तम् उवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् 04_015_0004 शरणागतेयं सुश्रोणी मया दत्ताभया च सा 04_015_0005 शुभाचारा च भद्रं ते नैनां वक्तुम् इहोत्सहे 04_015_0006 नैषा शक्या हि चान्येन स्प्रष्टुं पापेन चेतसा 04_015_0007 गन्धर्वाः किल पञ्चैनां रक्षन्ति रमयन्ति च 04_015_0008 एवम् एषा ममाचष्ट तथा प्रथमसंगमे 04_015_0009 तथैव गजनासोरूः सत्यम् आह ममान्तिके 04_015_0010 ते हि क्रुद्धा महात्मानो नाशयेयुर् हि जीवितम् 04_015_0011 राजा चैव समीक्ष्यैनां संमोहं गतवान् इह 04_015_0012 मया च सत्यवचनैर् अनुनीतो महीपतिः 04_015_0013 सो ऽप्य् एनाम् अनिशं दृष्ट्वा मनसैवाभ्यनन्दत 04_015_0014 भयाद् गन्धर्वमुख्यानां जीवितस्योपघातिनाम् 04_015_0015 मनसापि ततस् त्व् एनां न चिन्तयति पार्थिवः 04_015_0016 ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः 04_015_0017 दहेयुर् अपि लोकांस् त्रीन् युगान्तेष्व् इव भास्कराः 04_015_0018 सैरन्ध्र्या ह्य् एतद् आख्यातं मम तेषां महद् बलम् 04_015_0019 तव चाहम् इदं गुह्यं स्नेहाद् आख्यामि बन्धुवत् 04_015_0020 मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् 04_015_0021 बलिनस् ते रुजं कुर्युः कुलस्य च जनस्य च 04_015_0022 तस्मान् नास्यां मनः कर्तुं यदि प्राणाः प्रियास् तव 04_015_0023 मा चिन्तयेथा मा गास् त्वं मत्प्रियं च यदीच्छसि 04_015_0024 एवम् उक्तस् तु दुष्टात्मा भगिनीं कीचको ऽब्रवीत् 04_015_0025 गन्धर्वाणां शतं वापि सहस्रम् अयुतानि वा 04_015_0026 अहम् एको हनिष्यामि गन्धर्वान् पञ्च किं पुनः 04_015_0027 न च त्वम् अभिजानीषे स्त्रीणां गुह्यम् अनुत्तमम् 04_015_0028 पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनी 04_015_0029 रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् 04_015_0030 योनिर् उत्स्विद्यते स्त्रीणाम् असतीनां मया श्रुतम् 04_015_0031 सा त्वं ध्रुवं ब्रूहि चैनां मम चेच्छसि जीवितम् 04_015_0032 एवम् उक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता 04_015_0033 अहो दुःखम् अहो कृच्छ्रम् अहो पापम् इति स्म ह 04_015_0034 प्रारुदद् भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा 04_015_0035 पातालेषु पतत्य् एष विलपन् वडवामुखे 04_015_0036 त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश् च मे 04_015_0037 किं नु शक्यं मया कर्तुं यत् त्वम् एवम् अभिप्लुतः 04_015_0038 न च श्रेयो ऽभिजानीषे कामम् एवानुवर्तसे 04_015_0039 ध्रुवं गतायुस् त्वं पाप यद् एवं काममोहितः 04_015_0040 अकर्तव्ये हि मां पापे वियुनङ्क्षि नराधम 04_015_0041 अपि चैतत् पुरा प्रोक्तं निपुणैर् मनुजोत्तमैः 04_015_0042 एकस् तु कुरुते पापं स्वजातिस् तेन हन्यते 04_015_0043 गतस् त्वं धर्मराजस्य विषयं नात्र संशयः 04_015_0044 अदूषकम् इमं सर्वं स्वजनं घातयिष्यसि 04_015_0045 एतत् तु मे दुःखतरं येनाहं भ्रातृसौहृदात् 04_015_0046 विदितार्थो करिष्यामि तुष्टो भव कुलक्षयात् 04_015_0047 गच्छ शीघ्रम् इतस् त्वं हि स्वम् एव भवनं शुभम् % After 4.15.14, S इन्स्.: 04_016=0000 द्रौपदी 04_016_0001 प्रजारक्षणशीलानां राज्ञां ह्य् अमिततेजसाम् 04_016_0002 कार्यानुपालनान् नित्यं धर्मे सत्ये च तिष्ठताम् 04_016_0003 स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् 04_016_0004 प्रियेष्व् अपि च द्वेष्येषु समत्वं ये समाश्रिताः 04_016_0005 विवादेषु प्रवृत्तेषु समकार्यानुदर्शिना 04_016_0006 राज्ञा धर्मासनस्थेन जितौ लोकाव् उभाव् अपि 04_016_0007 राजन् धर्मासनस्थो ऽसि रक्ष मां त्वम् अनागसीम् 04_016_0008 अहं त्व् अनपराध्यन्ती कीचकेन दुरात्मना 04_016_0009 पश्यतस् ते महाराज हता पादेन दासिवत् 04_016_0010 त्वत्समक्षं नरश्रेष्ठ निष्पिष्टा वसुधातले 04_016_0011 अनागसीं कृपार्हां मां स्त्रियं त्वं परिपालय 04_016_0012 रक्ष मां कीचकाद् भीतां धर्मं रक्ष नरेश्वर 04_016_0013 मत्स्याधिप प्रजा रक्ष पिता पुत्रान् इवौरसान् 04_016_0014 यस् त्व् अधर्मेण कार्याणि मोहाद् वा कुरुते नृपः 04_016_0015 अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः 04_016_0016 मत्स्यानां कुलजस् त्वं हि तेषां सत्यं परायणम् 04_016_0017 त्वं किलैवंविधो जातः कुले धर्मपरायणे 04_016_0018 अतस् त्वाहम् अभिक्रन्दे शरणार्थं नराधिप 04_016_0019 त्राहि माम् अद्य राजेन्द्र कीचकात् पापपूरुषात् 04_016_0020 अनाथाम् इति मां ज्ञात्वा कीचकः पुरुषाधमः 04_016_0021 प्रहरत्य् एव नीचात्मा न च धर्मम् अवेक्षते 04_016_0022 अकार्याणाम् अनारम्भात् कार्याणाम् अनुपालनात् 04_016_0023 प्रजासु ये सुवृत्तास् ते स्वर्गम् आयान्ति भूमिपाः 04_016_0024 कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः 04_016_0025 प्रजासु किल्बिषं कृत्वा नरकं यान्त्य् अधोमुखाः 04_016_0026 नैव यज्ञैर् न वा दानैर् न गुरोर् उपसेवनात् 04_016_0027 प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् 04_016_0028 अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते 04_016_0029 द्वन्द्वं कार्यम् अकार्यं च लोकेष्व् आसीत् परं यथा 04_016_0030 धर्माधर्मौ पुनर् द्वन्द्वं विनियुक्तम् अथापि वा 04_016_0031 क्रियायाम् अक्रियायां च प्रापणे पुण्यपापयोः 04_016_0032 प्रजायां सृज्यमानायां पुरा ह्य् एतद् उदाहृतम् 04_016_0033 एतद् वो मानुषाः सम्यक् कार्यं द्वन्द्वत्रयं भुवि 04_016_0034 अस्मिन् सुनीते दुर्नीते लभते कर्मजं फलम् 04_016_0035 कल्याणकारी कल्याणं पापकारी तु पापकम् 04_016_0036 तेन गच्छन्ति संसर्गं स्वर्गाय नरकाय वा 04_016_0037 एवम् उक्त्वा परं वाक्यं विससर्ज शतक्रतुम् 04_016_0038 शक्रो ऽप्य् आपृच्छ्य ब्रह्माणं देवराज्यम् अपालयत् 04_016_0039 यथोक्तं देवदेवेन ब्रह्मणा परमेष्ठिना 04_016_0040 तथा त्वम् अपि राजेन्द्र कार्याकार्ये स्थिरो भव 04_016=0040 Colophon. 04_016=0040 वैशंपायनः 04_016_0041 एवं विलपमानायां पाञ्चाल्यां मत्स्यपुंगवः 04_016_0042 अशक्तः कीचकं तत्र शासितुं बलदर्पितम् 04_016_0043 विराटराजः सूतं तु सान्त्वेनैव न्यवारयत् 04_016_0044 कीचकं मत्स्यराजेन कृतागसम् अनिन्दिता 04_016_0045 नापराधानुरूपेण दण्डेन प्रतिपादितम् 04_016_0046 पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा 04_016_0047 धर्मज्ञा व्यवहाराणां कीचकं कृतकिल्बिषम् 04_016_0048 पुनः प्रोवाच राजानं स्मरन्ती धर्मम् उत्तमम् 04_016_0049 संप्रेक्ष्य च वरारोहा सर्वांस् तत्र सभासदः 04_016_0050 विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना % Then follow 4.15.24-27. % S ins. after 4.15.33 (T1, which hapl. om. st. 33 % and lines 1-8 of the foll. passage, ins. after 32): 04_017_0001 श्रूयतां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः 04_017_0002 यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् 04_017_0003 नास्ति यज्ञः स्त्रियः कश् चिन् न श्राद्धं नाप्य् उपोषणम् 04_017_0004 या तु भर्तरि शुश्रूषा सा स्वर्गायाभिजायते 04_017_0005 पिता रक्षति कौमारे भर्ता रक्षति यौवने 04_017_0006 पुत्रस् तु स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति 04_017_0007 अनुरुध्यमाना भर्तारं दृश्यन्ते वीरपत्नयः 04_017_0008 शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्य् उत 04_017_0009 bhartqn प्रति तथा पत्न्यो न क्रुध्यन्ति कदा चन 04_017_0010 बहुभिश् च परिक्लेशैर् अविज्ञाताश् च शत्रुभिः 04_017_0011 अनन्यभावशुश्रूषाः पतिलोकं जयन्त्य् उत 04_017_0012 न क्रोधकालं नियतं पश्यन्ति पतयस् तव 04_017_0013 न क्रुद्धान् प्रतियायाद् वै पतींस् ते वृत्रहा अपि 04_017_0014 तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः 04_017_0015 यदि ते समयः कश् चित् कृतो ह्य् आयतलोचने 04_017_0016 तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्य् अनुत्तमः 04_017_0017 क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः 04_017_0018 द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः 04_017_0019 कस् त्रिषष्टिशतारस्य मासोनस्याक्षमी भवेत् 04_017=0019 वैशंपायनः 04_017_0020 इत्य् एवम् उक्ते तिष्ठन्तीं पुनर् एवाह धर्मराट् % After 4.15.41, S (M2-5 om. lines 13-19) ins.: 04_018_0001 भ्रातुः प्रयच्छ त्वरिता जीवश्राद्धं तम् अद्य वै 04_018_0002 सुदृष्टं कुरु चैवेनं नासून् मन्ये धरिष्यति 04_018_0003 तेषां हि मम bhartqNAM पञ्चानां धर्मचारिणाम् 04_018_0004 एको दुर्मर्षणो ऽत्यर्थं बले चाप्रतिमो भुवि 04_018_0005 निर्मनुष्यम् इमं लोकं कुर्यात् क्रुद्धो निशाम् इमाम् 04_018_0006 न च संक्रुध्यते तावद् गन्धर्वः कामरूपधृक् 04_018_0007 नूनं ज्ञास्यति यावद् वै ममैतत् पादघातनम् 04_018_0008 तत्क्षणात् कीचकः पापः सपुत्रभ्रातृबान्धवः 04_018_0009 विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् 04_018_0010 अपि चैतत् पुरा प्रोक्तं निपुणैर् मनुजोत्तमैः 04_018_0011 एकस् तु कुरुते पापं कालपाशवशं गतः 04_018_0012 नीचो ह्य् आत्मापराधेन कुलं येन विनश्यति 04_018_0013 सुदेष्णाम् एवम् उक्त्वा तु सैरन्ध्री दुःखमोहिता 04_018_0014 कीचकस्य वधार्थाय व्रतदीक्षाम् उपागमत् 04_018_0015 अभ्यर्थिता च नारीभिर् मानिता च सुदेष्णया 04_018_0016 न च स्नाति न चाश्नाति पांसून् न परिमार्जति 04_018_0017 रुधिरक्लिन्नवसना बभूव मृदितेक्षणा 04_018_0018 तां तथा शोकसंतप्तां दृष्ट्वा प्ररुरुदुः स्त्रियः 04_018_0019 कीचकस्य वधं सर्वा मनोभिश् चाशशंसिरे % The foll. (addl.) adhy. is ins. after adhy. 15 in S % (except M2.3.5; M4 marg. ins. lines 1-3 here and % the whole adhy. after the end of this parvan): 04_019=0000 जनमेजयः 04_019_0001 अहो दुःखतरं प्राप्ता कीचकेन समाहता 04_019_0002 पतिव्रता महाभागा द्रौपदी योषितां वरा 04_019_0003 दुःशलां मानयन्ती या bhartqNAM भगिनीं शुभाम् 04_019_0004 नाशपत् सिन्धुराजं सा बलात्कारेण वाहिता 04_019_0005 किमर्थम् इह संप्राप्ता कीचकेन दुरात्मना 04_019_0006 नाशपत् तं महाभागा कृष्णा पादेन ताडिता 04_019_0007 तेजोराशिर् इयं देवी धर्मज्ञा सत्यवादिनी 04_019_0008 केशपक्षे परामृष्टा मर्षयिष्यत्य् अशक्तवत् 04_019_0009 नैतत् कारणम् अल्पं हि श्रोतुकामो ऽस्मि सत्तम 04_019_0010 कृष्णायास् तु परिक्लेशान् मनो मे दूयते भृशम् 04_019_0011 कस्य वंशे समुद्भूतः स च दुर्ललितो मुने 04_019_0012 बलोन्मत्तः कथं चासीत् स्यालो मात्स्यस्य कीचकः 04_019_0013 दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् 04_019_0014 नैव चुक्षुभिरे वीराः किम् अकुर्वन्त तं प्रति 04_019=0014 वैशंपायनः 04_019_0015 त्वदुक्तो ऽयम् अनुप्रश्नः कुरूणां कीर्तिवर्धन 04_019_0016 एतत् सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव 04_019_0017 ब्राह्मण्यां क्षत्रियाज् जातः सूतो भवति पार्थिव 04_019_0018 प्रातिलोम्येन जातानां स ह्य् एको द्विज एव तु 04_019_0019 रथकारम् इतीमं हि क्रियायुक्तं द्विजन्मनाम् 04_019_0020 क्षत्रियाद् अवरो वैश्याद् विशिष्टम् इति चक्षते 04_019_0021 सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः 04_019_0022 तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते 04_019_0023 तेषां तु सूतविषयः सूतानां नामतः कृतः 04_019_0024 उपजीव्यं च यत् क्षत्रं लब्धं सूतेन यत् पुरा 04_019_0025 सूतानाम् अधिपो राजा केकयो नाम विश्रुतः 04_019_0026 राजकन्यासमुद्भूतः सारथ्ये ऽनुपमो ऽभवत् 04_019_0027 पुत्रास् तस्य कुरुश्रेष्ठ मालव्यां जज्ञिरे तदा 04_019_0028 कीचका इति विख्याता शतं षट् चैव भारत 04_019_0029 तेषाम् आसीद् बलश्रेष्ठः कीचकः सर्वजित् प्रभो 04_019_0030 अग्रजो बलसंमत्तस् तेनासीत् सूतषट्शतम् 04_019_0031 मालव्या एव कौरव्य तत्र ह्य् अवरजाभवत् 04_019_0032 तस्यां केकयराज्ञस् तु सुदेष्णा दुहिताभवत् 04_019_0033 तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा 04_019_0034 सुरथायां मृतायां तु कौसल्यां श्वेतमातरि 04_019_0035 श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि 04_019_0036 सुदेष्णां महिषीं लब्ध्वा राजा दुःखम् अपानुदत् 04_019_0037 उत्तरां चोत्तरां चैव विराटात् पृथिवीपते 04_019_0038 सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये 04_019_0039 मातृष्वसृसुतां राजन् कीचकस् ताम् अनिन्दिताम् 04_019_0040 सदा परिचरन् प्रीत्या विराटे न्यवसत् सुखी 04_019_0041 भ्रातरश् चास्य विक्रान्ताः सर्वे च तम् अनुव्रताः 04_019_0042 विराटस्यैव संहृष्टा बलं कोशं च वर्धयन् 04_019_0043 कालेया नाम दैतेयाः प्रायशो भुवि विश्रुताः 04_019_0044 जज्ञिरे कीचका राजन् बाणो ज्येष्ठस् ततो ऽभवत् 04_019_0045 स हि सर्वास्त्रसंपन्नो बलवान् भीमविक्रमः 04_019_0046 कीचको नष्टमर्यादो बभूव भयदो नृणाम् 04_019_0047 तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः 04_019_0048 जिगाय सर्वांश् च रिपून् यथेन्द्रो दानवान् पुरा 04_019_0049 मेखलांश् च त्रिगर्तांश् च दशार्णांश् च कशेरुकान् 04_019_0050 मालवान् यवनांश् चैव पुलिन्दान् काशिकोसलान् 04_019_0051 अङ्गान् वङ्गान् कलिङ्गांश् च तङ्गणान् परतङ्गणान् 04_019_0052 करदांश् च निषिद्धांश् च शिवान् मच्छिल्लिकांस् तथा 04_019_0053 अन्ये च बहवः शूरा नानाजनपदेश्वराः 04_019_0054 कीचकेन रणे भग्ना व्यद्रवन्त दिशो दश 04_019_0055 तम् एवं वीर्यसंपन्नं नानायुतसमं बले 04_019_0056 विराटस् तत्र सेनायाश् चकार पतिम् आत्मनः 04_019_0057 विराटभ्रातरश् चैव दश दाशरथोपमाः 04_019_0058 ते चैनान् अन्ववर्तन्त कीचकान् बलवत्तरान् 04_019_0059 एवंविधबलो भीमः कीचकास् ते च तद्विधाः 04_019_0060 राज्ञः स्याला महात्मानो विराटस्य हितैषिणः 04_019_0061 एतत् ते कथितं सर्वं कीचकस्य पराक्रमम् 04_019_0062 द्रौपदी न शशापैनं यस्मात् तद् गदतः शृणु 04_019_0063 विक्षरन्ति तपः क्रोधाद् ऋषयो न शपन्ति च 04_019_0064 जानन्ती तद् यथातत्त्वं द्रौपदी न शशाप तम् 04_019_0065 क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा यशः 04_019_0066 क्षमा सत्यं क्षमा शीलं क्षमा कीर्तिः क्षमा परम् 04_019_0067 क्षमा पुण्यं क्षमा तीर्थं क्षमा सर्वम् इति श्रुतिः 04_019_0068 क्षमावताम् अयं लोकः परश् चैव क्षमावताम् 04_019_0069 एतत् सर्वं विजानन्ती सा क्षमाम् अन्वपद्यत 04_019_0070 bhartqNAM मतम् आज्ञाय क्षमिणां धर्मचारिणाम् 04_019_0071 नाशपत् तं विशालाक्षी सती शक्तापि भारत 04_019_0072 पाण्डवाश् चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् 04_019_0073 क्रोधाग्निना व्यदह्यन्त तदा लज्जाव्यपेक्षया 04_019_0074 अथ भीमो महाबाहुः सूदयिष्यंस् तु कीचकम् 04_019_0075 वारितो धर्मपुत्रेण वेलयेव महोदधिः 04_019_0076 संधार्य मनसा रोषं दिवारात्रं विनिःश्वसन् 04_019_0077 महानसे तदा कृच्छ्रात् सुष्वाप रजनीं च ताम् 04_019=0077 Colophon. % After 4.17.19, T1 इन्स्.: 04_020_0001 सहस्रं वालखिल्यानां सहस्रम् उदवासिनाम् 04_020_0002 सहस्रम् अश्मकुट्टानां सहस्रं वायुभोजिनाम् 04_020_0003 सहस्रं भुवि पत्नीनां सहस्रं ब्रह्मचारिणाम् 04_020_0004 सहस्रं वानप्रस्थानां सहस्रं गृहमेधिनाम् 04_020_0005 हंसाः परमहंसाश् च योगिनश् च द्विजातयः 04_020_0006 कुटीचकाः परिव्राजो ये चान्ये वनचारिणः 04_020_0007 नित्यं भक्तात्मकाश् चैव बहवश् चोर्ध्वरेतसः 04_020_0008 चतुर्वेदविदो विप्राः शिक्षामीमांसयोः स्थिराः 04_020_0009 पदक्रमपरा विप्राः सामाध्ययनिकाश् ca ye % B Dn D4-7.9-12 ins. after 4.20.24ab (B5, after % 4.20.22): K2 D8, after 4.20.24: 04_021_0001 atha मां तत्र कैकेयी प्रेषयत् प्रेषणेन तु 04_021_0002 तेनैव चोदिता पूर्वं भ्रातृप्रियचिकीर्षया 04_021_0003 सुराम् आनय सैरन्ध्रि कीचकस्य निवेशनात् 04_021_0004 सूतपुत्रस् तु मां दृष्ट्वा महत् सान्त्वम् अवर्तयत् 04_021_0005 सान्त्वे प्रतिहते क्रुद्धः परामर्शमनाभवत् 04_021_0006 विदित्वा तस्य संकल्पं कीचकस्य दुरात्मनः 04_021_0007 तथाहं राजशरणं जवेनैव प्रधाविता 04_021_0008 संदर्शने तु मां राज्ञः सूतपुत्रः परामृशत् 04_021_0009 पातयित्वा तु दुष्टात्मा पदाहं तेन ताडिता 04_021_0010 प्रेक्षते स्म विराटस् तु कङ्कश् च बहवो जनाः 04_021_0011 रथिनः पीठमर्दाश् च हस्त्यारोहाश् च नैगमाः 04_021_0012 उपालब्धो मया राजा कङ्कश् चापि पुनः पुनः 04_021_0013 ततो न वारितो राज्ञा न तस्याविनयः कृतः 04_021_0014 यो ऽयं राज्ञो विराटस्य कीचको नाम सारथिः 04_021_0015 त्यक्तधर्मा नृशंसश् च तरस्वी संमतः प्रियः 04_021_0016 शूरो ऽभिमानी पापात्मा सर्वार्थेषु च मुग्धवान् 04_021_0017 दारामर्शी महाभाग लभते ऽर्थान् बहून् अपि 04_021_0018 हरेद् अपि च वित्तानि परेषां क्रोशताम् api % Thereafter D8 repeats 24cd. % After 4.21.6, D9 ins.: 04_022_0001 atha ज्ञात्वा विराटो ऽपि कृष्णासख्यं तु कीचकम् 04_022_0002 अब्रवीत् स प्रतीहारं द्वाःस्थ आनय कीचकम् 04_022_0003 प्रहितः स विराटेन द्वाःस्थः कीचकमन्दिरम् 04_022_0004 गत्वा तम् अब्रवीत् सूतं मत्स्यस् त्वां द्रष्टुम् इच्छति 04_022_0005 कीचको ऽपि नृपादेशान् मत्स्यस्य भवनं ययौ 04_022_0006 उवाच मत्स्यराजस्य प्रणिपत्य प्रविश्य च 04_022_0007 आगतो ऽहं महाराज विराट वचनात् तव 04_022_0008 वदस्व यदि वक्तव्यं श्रुत्वा यास्यामि वै गृहम् 04_022=0008 विराट उवाच 04_022_0009 कलत्रे वाथ वा मित्रे भृत्ये राज्ञि यथापि वा 04_022_0010 निवेदिते सुखे दुःखे सुखं भवति कीचक 04_022_0011 त्वम् एव शरणं मह्यं राज्यं च त्वत्प्रसादतः 04_022_0012 सखा वापि ममैव त्वं तेन त्वां प्रतिपेदिरे 04_022_0013 पश्याम्य् अहर्निशं दुःखं विपरीतं तु मण्डलम् 04_022_0014 सधूमं ज्वलनं मन्ये वैमनस्यं च वाजिनाम् 04_022_0015 शृणोमि च शिवां घोराम् अशिवां प्रतिभाषिणीम् 04_022_0016 रात्रौ बलिभुजः संघाञ् छन्नं सूर्यस्य मण्डलम् 04_022_0017 अन्यच् च संप्रभाषन्ते दैवज्ञा मम कीचक 04_022_0018 मम द्वादशगः सौरिर् जन्मर्क्षे तव कीचक 04_022_0019 पश्यामि हर्म्यपतनं कीचक प्रावृषं विना 04_022_0020 जानाम्य् एतैर् महोत्पातैर् युगान्तप्रतिमैर् अलम् 04_022_0021 मृत्युस् ते भविता तथ्यम् अथ वा मम कीचक 04_022_0022 शृणोमि वीर सैरन्ध्र्याः शूराः साहसकारिणः 04_022_0023 गन्धर्वाः पतयः पञ्च सन्ति देवेन्द्रवल्लभाः 04_022_0024 मुनिना केन चिच् छप्ताश् चरन्तीमां वसुंधराम् 04_022_0025 रक्षमाणाश् च सैरन्ध्रीं भार्यां स्वीयां पतिव्रताम् 04_022_0026 तेषां नु भार्या त्वं वत्स सैरन्ध्रीं कर्तुम् इच्छसि 04_022_0027 न च शक्ता त्वया भोक्तुम् एषा गन्धर्वरक्षिता 04_022_0028 त्वं वातीव कामार्तः कार्यम् एतन् न बुध्यसे 04_022_0029 विद्युत्पातैर् इमैः सौम्य मर्तव्यं भवता ध्रुवम् 04_022_0030 कान्या चैवंविधा नारी चरेद् वै क्षितिमण्डले 04_022_0031 विना सैरन्ध्रीं भद्रं ते स्वयं गन्धर्वरक्षिताम् 04_022_0032 वृद्धो वा यदि वा स्वामी यदि वा भगिनीपतिः 04_022_0033 राजा पूज्यः सदा मान्यः कर्तव्यं वचनं मम 04_022_0034 कैकेयपुत्र तन्मात्रां त्यज सैरन्ध्रिजां कथाम् 04_022_0035 कृत्यैषा महती भाति रूपेणातीव कीचक 04_022_0036 त्यक्त्वा कामं सैरन्ध्र्यां त्वं मदीयां ध्वजिनीं भवान् 04_022_0037 संपालयस्व विश्रब्धो मद्वाक्यात् कैकयात्मज 04_022=0037 कीचक उवाच 04_022_0038 सर्वथा भवदीयं मे कर्तव्यं वचनं तथा 04_022_0039 तथाप्य् एषा मयावश्यं भोक्तव्या तनुमध्यमा 04_022_0040 सैरन्ध्री यदि मे पार्श्वे श्लिष्टा स्नेहेन भामिनी 04_022_0041 शेते न शयने मत्स्य तदा मन्ये मृतं स्वयम् 04_022_0042 बाधते मां भृशं कामः सैरन्ध्र्यर्थं नराधिप 04_022_0043 जीवितं तृणवत् त्यक्त्वा भोक्तव्या हि मया शुभा 04_022_0044 न स्तोकम् अपि गन्धर्वा मयि शक्ता विशां पते 04_022=0044 वैशंपायनः 04_022_0045 स मन्मथार्तो नृपतिं गतस् तु 04_022_0046 त्यक्त्वा तु वाक्यं नृपतेर् नरेन्द्र 04_022_0047 संयोगम् इच्छन् द्रुपदात्मजायाः 04_022_0048 संधायमानो विदितं स मृत्युम् 04_022=0048 Colophon (adhy. no.: 22). % After 4.21.49, N ins.: 04_023_0001 कीचकानां तु मुख्यस्य नराणाम् उत्तमस्य च 04_023_0002 अन्योन्यम् अभिसंरब्धौ परस्परवधैषिणौ 04_023_0003 वालिसुग्रीवयोर् भ्रात्रोः पुरेव कपिसिंहयोः 04_023_0004 ततः समुद्यम्य भुजौ पञ्चशीर्षाव् इवोरगौ 04_023_0005 नखदंष्ट्राभिर् अन्योन्यं घ्नतः क्रोधविषोद्धतौ 04_023_0006 वेगेनाभिहतो भीमः कीचकेन बलीयसा 04_023_0007 स्थिरप्रतिज्ञः स रणे पदान् न चलितः पदम् 04_023_0008 ताव् अन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् 04_023_0009 उभाव् अपि प्रकाशेते प्रवृद्धौ वृषभाव् इव 04_023_0010 तयोर् ह्य् आसीत् सुतुमुलः संप्रहारः सुदारुणः 04_023_0011 नखदन्तायुधवतोर् व्याघ्रयोर् इव दृप्तयोः 04_023_0012 अभिपत्याथ बाहुभ्यां प्रत्यगृह्णाद् अमर्षितः 04_023_0013 मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखम् 04_023_0014 स चाप्य् एनं तदा भीमः प्रतिजग्राह वीर्यवान् 04_023_0015 तम् आक्षिपत् कीचको ऽथ बलेन बलिनां वरः 04_023_0016 तयोर् भुजविनिष्पेषाद् उभयोर् बलिनोस् तदा 04_023_0017 शब्दः समभवद् घोरो वेणुस्फोटसमो युधि 04_023_0018 अथैनम् आक्षिप्य बलाद् गृहमध्ये वृकोदरः 04_023_0019 धूनयाम् आस वेगेन वायुश् चण्ड इव द्रुमम् 04_023_0020 भीमेन च परामृष्टो दुर्बलो बलिना रणे 04_023_0021 व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् % After 4.21.58, N ins.: 04_024_0001 tata एनं परिश्रान्तम् उपलभ्य वृकोदरः 04_024_0002 योक्त्रयाम् आस बाहुभ्यां पशुं रशनया यथा 04_024_0003 नदन्तं च महानादं भिन्नभेरीसमस्वनम् 04_024_0004 भ्रामयाम् आस सुचिरं विस्फुरन्तम् अचेतसम् 04_024_0005 प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः 04_024_0006 अपीडयत कृष्णायास् तदा कोपोपशान्तये 04_024_0007 अथ तं भग्नसर्वाङ्गं व्याविद्धनयनाम्बरम् 04_024_0008 आक्रम्य च कटीदेशे जानुना कीचकाधमम् 04_024_0009 अपीडयत बाहुभ्यां पशुमारम् अमारयत् 04_024_0010 तं विषीदन्तम् आज्ञाय कीचकं पाण्डुनन्दनः 04_024_0011 भूतले भ्रामयाम् आस वाक्यं चेदम् उवाच ह 04_024_0012 अद्याहम् अनृणो भूत्वा भ्रातुर् भार्यापहारिणम् 04_024_0013 शान्तिं लब्धास्मि परमां हत्वा सैरन्ध्रिकण्टकम् 04_024_0014 इत्य् एवम् उक्त्वा पुरुषप्रवीरस् 04_024_0015 तं कीचकं क्रोधसरागनेत्रः 04_024_0016 आस्रस्तवस्त्राभरणं स्फुरन्तम् 04_024_0017 उद्भ्रान्तचित्तं व्यसुम् उत्ससर्ज 04_024_0018 निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली 04_024_0019 समाक्रम्य च संक्रुद्धो बलेन बलिनां वरः % After line 3 of 448* (cf. v.l. 4.21.58), T % G2 ins.: 04_025_0001 mahatotplutya vegena कीचकोरसि वीर्यवान् 04_025_0002 जानुभ्यां ताडयाम् आस सो ऽपि पादौ प्रगृह्य च 04_025_0003 भ्रामयाम् आस वेगेन ताडयाम् आस च क्षितौ 04_025_0004 भीमो ऽपि लाघवात् पादौ मोचयित्वोरुविक्रमः 04_025_0005 उत्प्लुत्य सोर्ध्वम् अपतत् कीचकस्य शिरोपरि 04_025_0006 केशे गृहीत्वा चाकृष्य विचकर्ष स सर्वतः 04_025_0007 हस्तौ गृहीत्वा भीमस्य कीचको बलगर्वितः 04_025_0008 मोचयित्वा केशपक्षं गले जग्राह पाण्डवम् 04_025_0009 गृहीतकण्ठाव् अन्योन्यं पातयाम् आसतू रणे 04_025_0010 हुंकारफूत्कृतोच्छ्वासौ मार्जाराव् इव कोपितौ 04_025_0011 कीचकोपरि कौन्तेयः कौन्तेयोपरि कीचकः 04_025_0012 अन्योन्यं पातयित्वैवं मुहूर्तं सूतपाण्डवौ 04_025_0013 पुनर् उत्थाय तौ वीराव् अन्योन्यं बाहुशालिनौ 04_025_0014 बाहुयुद्धम् अयुध्येताम् उपतापप्रकोपितौ 04_025_0015 पादाभ्यां चैव जानुभ्यां मुष्टिभ्यां च परस्परम् 04_025_0016 एवं तयोः प्रहरतोर् भीमकीचकयोस् तदा 04_025_0017 स्वनः समभवद् रात्रौ विस्फूर्जितम् इवाशनेः 04_025_0018 लब्ध्वान्तरम् अथो भीमः पाणिभ्यां कीचकं बली 04_025_0019 हीयमानं समुद्वीक्ष्य बभञ्जालिङ्ग्य मध्यतः 04_025_0020 उत्तानं पातयित्वैनं पादाभ्याम् उरसि स्थितः 04_025_0021 संमृज्य पाणिना पांसुं दक्षिणेन दृढाकृतिः 04_025_0022 मुष्टिं गृहीत्वा वेगेन शिरस्य् अभिजघान ह 04_025_0023 मुष्टिघातेन तेनासौ निर्यज्जिह्वाक्षितारकः 04_025_0024 विसृजन् मलमूत्रे च क्रोशन् महिषवत् खरम् % After 4.22.26, T G2 इन्स्.: 04_026_0001 मा खिदस् त्वं याज्ञसेनि पातिव्रत्यव्रते स्थिता 04_026_0002 पातिव्रत्यस्थिता नारी व्रतं रक्षेत् सदात्मनः 04_026_0003 पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः 04_026_0004 कदा चिद् भर्तृरूपेण रक्षसापहृता सती 04_026_0005 कस्य चित् सरसस् तीरे तां निवेश्य स राक्षसः 04_026_0006 तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् 04_026_0007 साम्ना दानेन भेदेन सा यदा नान्वमन्यत 04_026_0008 तदा तां पातयित्वा स मैथुनायोपचक्रमे 04_026_0009 ततः सा धैर्यम् आस्थाय विवरं न ददौ तदा 04_026_0010 ततः स खड्गम् उत्कृष्य भीषयाम् आस तां सतीम् 04_026_0011 साभित्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता 04_026_0012 प्रतिज्ञाम् अकरोत् कृष्णे पतिव्रतपरायणा 04_026_0013 आराधितो यदि मया भर्ता मे दैवतं महत् 04_026_0014 कर्मणा मनसा वाचा गुरवस् तोषिता मया 04_026_0015 तेन सत्येन योनिर् मे भवत्व् अद्य शिला दृढा 04_026_0016 एवं तया प्रतिज्ञाते तद्योनिः सा शिलाभवत् 04_026_0017 अन्तरा नाभिजान्वोर् यत् तत् सर्वं च शिलाभवत् 04_026_0018 ततः स खड्गम् उत्कृष्य वेगेनास्याः शिरो ऽहरत् 04_026_0019 जया नाम सखी साभूत् पार्वत्या नखमांसवत् 04_026_0020 तस्मात् पतिव्रतायाश् च दुःखम् अल्पं सुखं bahu % S ins. after 4.28.14 (G1 M4, which om. st. 13- % 14, ins. after 12): 04_027=0000 वैशंपायनः 04_027_0001 ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् 04_027_0002 मुहूर्तम् इव संचिन्त्य सचिवान् इदम् अब्रवीत् 04_027_0003 श्रुतं ह्य् एतन् मया पूर्वं कथासु जनसंसदि 04_027_0004 धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये 04_027_0005 कृतीनां सारफल्गुत्वे जानामि नयचक्षुषा 04_027_0006 सत्त्वे बाहुबले धैर्ये प्राणे शारीरसंभवे 04_027_0007 सांप्रतं मानुषे लोके सदैत्यनरराक्षसे 04_027_0008 चत्वारस् तु नरव्याघ्रा बले शक्रोपमा भुवि 04_027_0009 उत्तमाः प्राणिनां तेषां नास्ति कश् चिद् बले समः 04_027_0010 समप्राणबला नित्यं संपूर्णबलपौरुषाः 04_027_0011 बलदेवश् च भीमश् च मद्रराजश् च वीर्यवान् 04_027_0012 चतुर्थः कीचकस् तेषां पञ्चमं नानुशुश्रुमः 04_027_0013 अन्योन्यानन्तरबलाः परस्परजयैषिणः 04_027_0014 बाहुयुद्धम् अभीप्सन्तो नित्यं संरब्धमानसाः 04_027_0015 तेनाहम् अवगच्छामि प्रत्ययेन वृकोदरम् 04_027_0016 मनस्य् अभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः 04_027_0017 तत्राहं कीचकं मन्ये भीमसेनेन मारितम् 04_027_0018 सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा 04_027_0019 शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः 04_027_0020 गन्धर्वव्यपदेशेन हतो निशि महाबलः 04_027_0021 को हि शक्तो ऽपरो भीमात् कीचकं हन्तुम् ओजसा 04_027_0022 शस्त्रं विना बाहुवीर्यात् तथा सर्वाङ्गचूर्णितम् 04_027_0023 मर्दितुं वा तथा शीघ्रं चर्ममांसास्थिचूर्णितम् 04_027_0024 रूपम् अन्यत् समास्थाय भीमस्यैतद् विचेष्टितम् 04_027_0025 ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजः 04_027_0026 गन्धर्वव्यपदेशेन हतो निशि न संशयः 04_027_0027 पितामहेन ये चोक्ता देशस्य च जनस्य च 04_027_0028 गुणास् ते मत्स्यराष्ट्रेषु बहुशो ऽपि मया श्रुताः 04_027_0029 विराटनगरे मन्ये पाण्डवाश् छन्नचारिणः 04_027_0030 निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् 04_027_0031 मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश् च गोधनम् 04_027_0032 गृहीते गोधने नूनं ते ऽपि योत्स्यन्ति पाण्डवाः 04_027_0033 अपूर्णे समये चापि यदि पश्याम पाण्डवान् 04_027_0034 द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर् वनम् 04_027_0035 तस्माद् अन्यतरेणापि लाभो ऽस्माकं भविष्यति 04_027_0036 कोशवृद्धिर् इहास्माकं शत्रूणां निधनं भवेत् 04_027_0037 कथं सुयोधनं गच्छेद् युधिष्ठिरभृतः पुरा 04_027_0038 एतच् चापि वदत्य् एष मात्स्यः परिभवान् मयि 04_027_0039 तस्मात् कर्तव्यम् एतद् वै तस्मिन् यात्रा विधीयताम् 04_027_0040 एतत् सुनीतं मन्ये ऽहं सर्वेषां yadi rocate % After 4.29.19, D4 (marg.). 5 (on suppl. fol.). % 9 (marg.) ins.: 04_028=0000 duryodhana उवाच 04_028_0001 उक्तम् एतद् विधेयं वा वाक्यम् उक्तं त्वयानघ 04_028_0002 यदैव चारैः प्रहितैर् इहागम्य निवेदितम् 04_028_0003 निधनं सूतपुत्रस्य कीचकस्य बलीयसः 04_028_0004 तदैव हि महाचिन्ता हृदि पाण्डुसुतान् प्रति 04_028_0005 कीचकं बलसंपन्नं नान्यो हन्ता वृकोदरात् 04_028_0006 नित्यम् एव हि पार्थानां विराटः प्रियम् इच्छति 04_028_0007 तस्मिंस् ते चापि विश्वस्ता निवासाय स्थिता ध्रुवम् 04_028_0008 पितामहेन यच् चोक्तं चिह्नं पार्थाभिवेदने 04_028_0009 तद् धि राज्ञो विराटस्य श्रूयते विषये किल 04_028_0010 तत् तत्र गत्वा कर्णाशु विराटं गोधनं वयम् 04_028_0011 गृह्णीमस् तस्य राष्ट्रं च प्रमथ्य स्वबलैर् युताः 04_028_0012 अनुयास्यन्ति ते चास्मान् विराटस्य हितैषिणः 04_028_0013 तत्र वेत्स्यामहे तान् वै बुद्ध्वा चैषां यथागतिम् 04_028_0014 अपूर्णसमयान् भूयो वनाय गमयामहे 04_028_0015 हत्वापि चैतांस् तत्रैव सुखं भोक्ष्याम मेदिनीम् 04_028_0016 अल्पावशिष्टः कालो ऽयं समयश् च विभाति मे 04_028_0017 उद्योजयाम सैन्यानि श्वोभूते गमनं प्रति 04_028=0017 कर्ण उवाच 04_028_0018 यदि तत्र स्म ते पार्था भवेयू राजसत्तम 04_028_0019 सिद्धिं चोभयकीं तत् स्यात् तथापि खलु यास्यथ 04_028_0020 निग्रहाद् या विराटस्य पाण्डवानां प्रबोधनम् 04_028_0021 दीनास् ते कोशहीनाश् च वनवासेन कर्शिताः 04_028_0022 सुखेन हन्तुम् अर्हन्ति अथ प्रव्राजनाय वै % After 4.30.3, S इन्स्.: 04_029_0001 ततः शब्दो महान् आसीद् रेणुश् च दिवम् अस्पृशत् 04_029_0002 शङ्खदुन्दुभिनिर्घोषो भेरीणां च महास्वनः 04_029_0003 गवाश्वरथनागानां नराणां च पदातिनाम् 04_029_0004 एवं तैस् त्व् अभिनिर्याय मत्स्यराजस्य गोधने 04_029_0005 त्रिगर्तैर् गृह्यमाणे तु गोपालाः प्रत्यषेधयन् 04_029_0006 अथ त्रिगर्ता बहवः परिगृह्य धनं बहु 04_029_0007 परिक्षिप्य हयैः शीघ्रै रथव्रातैश् च भारत 04_029_0008 गोपालान् प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् 04_029_0009 ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः 04_029_0010 गोपाला गोकुले भक्ता वारयाम् आसुर् ओजसा 04_029_0011 परश्वधैश् च मुसलैर् भिण्डिपालैश् च मुद्गरैः 04_029_0012 गोपालाः कर्पणैश् चित्रैर् जघ्नुर् अश्वान् समन्ततः 04_029_0013 ते हन्यमानाः संक्रुद्धास् त्रिगर्ता रथयोधिनः 04_029_0014 विसृज्य शरवर्षाणि गोपान् व्यद्रावयन् रणे 04_029_0015 ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः % After 4.31.19, D4 इन्स्.: 04_030_0001 अयुध्यन्त रणे वीराः शूराः परिघबाहवः 04_030_0002 कबन्धाः समरे हन्तुं महायोधाः प्रचक्रमुः 04_030_0003 हन्यतां हन्यताम् एव शिरांसि पतितान्य् अपि 04_030_0004 कबन्धान् प्रेरयाम् आसुर् हुंकारोच्चारणादिभिः 04_030_0005 विराटश् च महाश्चर्यं दृष्ट्वा कौतुकम् आगतम् 04_030_0006 हर्षं लेभे परं राजा ममाप्य् एवंविधा नराः 04_030_0007 कबन्धेन शतं योधाः पातिता रणमूर्धनि 04_030_0008 ततः कबन्धः पतितः पुष्पवर्षैः सहैव तु 04_030_0009 विमानं प्रेरितं देवैर् अप्सरोभिः समावृतम् 04_030_0010 समक्षं सर्वयोधानां तत्रारूढो दिवं ययौ 04_030_0011 न शेकुर् इति संक्रुद्धाः शूराः कर्तुं पराङ्मुखान् % This is followed by 11-14, 578*, 582*, 20, 21 etc. % After 4.32.21, Dn D5 (on suppl. fol.).7.9. % 11.12 ins.: 04_031=0000 वैशंपायन उवाच 04_031_0001 एवम् उक्तस् तु वेगेन भीमसेनो महाबलः 04_031_0002 गृहीत्वा तु धनुःश्रेष्ठं जवेन सुमहाजवः 04_031_0003 विमुञ्चच् छरवर्षाणि सतोय इव तोयदः 04_031_0004 तं भीमो भीमकर्माणं सुशर्माणम् अथाद्रवत् 04_031_0005 विराटं समवीक्ष्यैनं तिष्ठ तिष्ठेति चावदत् 04_031_0006 सुशर्मा चिन्तयाम् आस कालान्तकयमोपमम् 04_031_0007 तिष्ठ तिष्ठेति भाषन्तं पृष्ठतो रथपुंगवः 04_031_0008 पश्यतां सुमहत् कर्म महद् युद्धम् उपस्थितम् 04_031_0009 परावृत्तो धनुर् गृह्य सुशर्मा भ्रातृभिः सह 04_031_0010 निमेषान्तरमात्रेण भीमसेनेन ते रथाः 04_031_0011 पातिता भीमसेनेन विराटस्य समीपतः 04_031_0012 रथानां च गजानां च वाजिनां च ससादिनाम् 04_031_0013 सहस्रशतसंघाताः शूराणाम् उग्रधन्विनाम् 04_031_0014 पत्तयो निहतास् तेषां गदां गृह्य महात्मना 04_031_0015 तद् दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः 04_031_0016 चिन्तयाम् आस मनसा किंशेषं हि बलस्य मे 04_031_0017 अपरो दृश्यते सैन्ये पुरा मग्नो महाबले 04_031_0018 आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत 04_031_0019 सुशर्मा सायकांस् तीक्ष्णान् क्षिपते च पुनः पुनः % S1 K ins. after 604* (for sequence see below): % B D1 after 4.32.35ab: 04_032_0001 विराटस्य महात्मानः परिक्लेशविनाशनाः 04_032_0002 स्थिताः समक्षं ते सर्वे त्व् अथ भीमो ऽभ्यभाषत 04_032_0003 नायं पापसमाचारो मत्तो जीवितुम् अर्हति 04_032_0004 किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी 04_032_0005 गले गृहीत्वा राजानम् आनीय विवशं वशम् 04_032_0006 तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः 04_032_0007 रथम् आरोपयाम् आस विसंज्ञं पांसुगुण्ठितम् 04_032_0008 अभ्येत्य रणमध्यस्थम् अभ्यगच्छद् युधिष्ठिरम् 04_032_0009 दर्शयाम् आस भीमस् तु ताम् अवस्थां सुशर्मणः 04_032_0010 प्रोवाच पुरुषव्याघ्रो भीमम् आहवशोभिनम् 04_032_0011 तं राजा प्राहसद् दृष्ट्वा मुच्यतां वै नराधमः 04_032_0012 एवम् उक्तो ऽब्रवीद् भीमः सुशर्माणं महाबलम् 04_032_0013 जीवितुं चेच्छसे मूढ हेतुं ते वदतः शृणु 04_032_0014 दासो ऽस्मीति त्वया वाच्यं संसत्सु च सभासु च 04_032_0015 एवं ते जीवितं दद्याम् एष युद्धजितो विधिः 04_032_0016 तम् उवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः 04_032_0017 मुञ्चेमम् अधमाचारं प्रमाणं यदि ते वयम् 04_032_0018 दासभावं गतो ह्य् एष विराटस्य महीपतेः 04_032_0019 अदासो गच्छ मुक्तो ऽसि मैवं कार्षीः पुनः क्व चित् 04_032_0020 एवम् उक्ते तु सव्रीडः सुशर्मासीद् अधोमुखः 04_032_0021 स मुक्तो ऽभ्येत्य राजानम् अभिवाद्य प्रतस्थिवान् 04_032_0022 प्रमुच्य च सुशर्माणं पाण्डवास् ते हतद्विषः 04_032_0023 स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः % This is a badly fitting replica of a scene at % the end of the Jayadratha-vimoksana in the Ara- % nyaka (cf. B. 3.272.7-24), from which another % short passage has been utilized by the interpolator % earlier in the course of this parvan (cf. v.l. 4.15. % 6). - Lines 22-23 are a variant of 4.32.34cd- % 35ab, a sure sign of interpolation! % After 4.32.47ab, S ins.: 04_033_0001 punar eva विराटश् च राजा कङ्कम् अभाषत 04_033_0002 अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम 04_033_0003 सो ऽहं शूद्रेण संग्रामे वललेनाभिरक्षितः 04_033_0004 त्वत्कृते सर्वम् एवैतद् उपपन्नं ममानघ 04_033_0005 वरं वृणीष्व भद्रं ते ब्रूहि किं करवाणि ते 04_033_0006 ददानि ते महाप्रीत्या रत्नान्य् उच्चावचान्य् अपि 04_033_0007 शयनासनयानानि कन्याश् च समलंकृताः 04_033_0008 हस्त्यश्वरथसंघाश् च राष्ट्राणि विविधानि च 04_033_0009 तथैव च मम प्रीत्या प्रतिगृह्ण ममान्तिके 04_033=0009 वैशंपायनः 04_033_0010 तं तथा वादिनं तत्र कौरव्यः प्रत्यभाषत 04_033_0011 एषैव तु मम प्रीतिर् यत् त्वं मुक्तो ऽसि शत्रुभिः 04_033_0012 प्रतीतश् चेत् पुनस् तुष्टः प्रवेक्ष्यसि तदानघ 04_033_0013 दारैः पुत्रैश् च संश्लिष्य सा हि प्रीतिर् ममातुला 04_033_0014 सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् 04_033_0015 विसर्जय नरश्रेष्ठ वरम् एतद् अहं वृणे 04_033_0016 एवम् उक्तस् तु कङ्केन विराटो राजसत्तमः 04_033_0017 प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः % After 624* (cf. v.l. 4.34.12), G1 ins.: 04_034_0001 etena vai सारथिना तदार्जुनः 04_034_0002 स देवगन्धर्वमहोरगासुरान् 04_034_0003 सर्वाणि भूतान्य् अजयत् स वीर्यवान् 04_034_0004 अतर्पयच् चापि हिरण्यरेतसम् 04_034_0005 यद् अस्य संस्थाम् अपि तस्य संयुगे 04_034_0006 जानामि वीर्यं परवीर्यमध्यगः 04_034_0007 संगृह्य रश्मीन् अपि वार्य वीर्यवान् 04_034_0008 आदाय चापं प्रययौ रथे स्थितः 04_034_0009 न सर्वभूतानि न देवदानवाः 04_034_0010 न चापि सर्वे कुरवः समागताः 04_034_0011 धनं हरेयुस् तव जातु धन्विनो 04_034_0012 बृहन्नला तूत्तरसारथिर् yadi % After 4.36.40, D4 ins. the foll. passage, of which % D8 ins., at the some point, lines 2-3 only: 04_035_0001 प्रगृह्यैतद् धनं सर्वं मुञ्च मां त्वं बृहन्नडे 04_035_0002 आरनालेन जीविष्ये न मे गोभिः प्रयोजनम् 04_035_0003 जीवन् प्राप्स्यामि गा ह्य् अन्या निवर्तस्व बृहन्नडे 04_035=0003 अर्जुन उवाच 04_035_0004 यशो हि कल्पान्तशतैकसाक्षि 04_035_0005 न जीवितं कुञ्जरकर्णलोलम् 04_035_0006 क्षितिपालसूनो भव रङ्गमध्ये 04_035_0007 लज्जामहे संगररङ्गभङ्गात् 04_035=0007 उत्तर उवाच 04_035_0008 या कीर्तिर् उत्सर्पति देहनाशे 04_035_0009 धिग् दुःखदां मूलविनाशिनीं ताम् 04_035_0010 विक्रीय देहं द्रविणेन को नु 04_035_0011 यात्राकृतं devakule karoti % T1 ins. after 4.37.10ab: G2 (which om. 10-11), % after 4.37.9: 04_036_0001 ye जेतारो महीपानाम् अमुना बहवो हताः 04_036_0002 यस्मिंस् तेजो महत् कृत्स्नं निर्भरोच्छ्वसितं भवेत् 04_036_0003 येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदम् ओजसा 04_036_0004 विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् 04_036_0005 निर्जितानेन पाञ्चाली पुरानेन स्वयंवरे 04_036_0006 खाण्डवे येन संतृप्तो वह्निर् जित्वा सुरासुरान् 04_036_0007 परिणीता सुभद्रा च येन निर्जित्य यादवान् 04_036_0008 निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः 04_036_0009 गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि 04_036_0010 निवातकवचा राजन् दानवानां त्रिकोटयः 04_036_0011 निर्जिताः कालकेयाश् च हिरण्यपुरवासिनः 04_036_0012 येन त्वं मोचितो बद्धश् चित्रसेनेन तद्वने 04_036_0013 येन गत्वोत्तरं मेरोर् आनिनाय महद् धनम् 04_036_0014 याजितो धर्मसूनुश् च नृपान् सर्वान् विजित्य च 04_036_0015 यस्मिञ् शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः 04_036_0016 औदार्यं चैव गाम्भीर्यं ह्रीः श्रीर् धर्मो दयार्जवम् 04_036_0017 एवमादिगुणोपेतः सो ऽयं पार्थो न संशयः % After 4.39.19,S (which om. st. 20) ins.: 04_037_0001 माता मम पृथा नाम तेन मां पार्थम् अब्रुवन् 04_037_0002 देवदानवगन्धर्वान् पिशाचोरगराक्षसान् 04_037_0003 अहं पुरा रणे जित्वा खाण्डवे ऽग्निम् अतर्पयम् 04_037_0004 हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना 04_037_0005 त्रिविष्टपगतौ दृष्ट्वा पितामहमहेश्वरौ 04_037_0006 मूर्च्छया पतितं भूमाव् आगतौ देवसत्तमौ 04_037_0007 दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितं पुरा 04_037_0008 मूर्ध्नाभिप्रणतं भूमौ तौ तदा वरदौ वरौ 04_037_0009 कृष्णेत्य् एकादशं नाम प्रीत्या मे तत्र चक्रतुः 04_037_0010 तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ 04_037_0011 सर्वदेवैः परिवृतौ भूयो मां स्वयम् ऊचतुः 04_037_0012 वरं तात वृणीष्वेति यत् प्रार्थयसि पाण्डव 04_037_0013 ततो ऽहम् अस्त्राण्य् अलभं दिव्यानि च दृढानि च 04_037_0014 ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् 04_037_0015 ऐन्द्रं वारुणम् आग्नेयं वायव्यम् अथ वैष्णवम् 04_037_0016 ततो ऽहम् अजयं भूयो रथेनैन्द्रेण दुर्जयान् 04_037_0017 मातलिं सारथिं कृत्वा निवातकवचान् रणे 04_037_0018 अवध्यकवचान् देवैर् वरदत्तान् महासुरान् 04_037_0019 तिस्रः कोटीर् दानवानां संयुगेष्व् अनिवर्तिनाम् 04_037_0020 एको निर्जित्य संग्रामे भूयो देवान् अतोषयम् 04_037_0021 ततो मे भगवान् इन्द्रः किरीटम् अददात् स्वयम् 04_037_0022 देवाश् च शङ्खम् अददुः शत्रुसैन्यनिवारणम् 04_037_0023 अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् 04_037_0024 हत्वा षष्टिसहस्राणि जयं संप्राप्तवान् अहम् 04_037_0025 असंभ्रान्तो रथे तिष्ठन् सहस्रेषु शतेषु च 04_037_0026 शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः 04_037_0027 अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् 04_037_0028 भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् 04_037_0029 चतुर्दश सहस्राणि हत्वा चैनम् अमोचयम् 04_037_0030 मा भैर् विगतसंत्रासः कुरून् एतान् समागतान् 04_037_0031 सुयोधनस्य मिषतः कर्णस्य च कृपस्य च 04_037_0032 पितामहस्य भीष्मस्य द्रौणेर् द्रोणस्य च स्वयम् 04_037_0033 सर्वान् एव कुरूञ् जित्वा प्रत्यानेष्यामि ते पशून् 04_037=0033 Colophon. % After 4.39.23, D9 इन्स्.: 04_038_0001 न स्मर्तव्यं त्वया वीर लोकपालसमो ह्य् असि 04_038_0002 प्रसादये महाबाहो पूर्वं यत् स्खलितं मम 04_038_0003 तावन् मे ऽभूद् भयं पार्थ यावत् त्वां नावलोकये 04_038_0004 विभयो दर्शनात् तुभ्यं कस् त्वां योत्स्येज् जिजीविषुः 04_038_0005 एवं प्रहृष्टरोमासौ ब्रूते मत्स्यसुतो ऽर्जुनम् 04_038_0006 प्राञ्जलिः समुपातिष्ठद् वासवो द्रुहिणं यथा 04_038_0007 ततो ऽर्जुनः समाश्वास्य मत्स्यं वैराटिम् अब्रवीत् 04_038_0008 उवाच मुदितः काले तमो हत्वा यथा रविः 04_038_0009 आश्वास्य पुत्रं मत्स्यस्य धनुर् विस्फार्य गाण्डिवम् 04_038_0010 प्रेक्षणीयतमो भूत्वा तस्थौ दीप्तो रविर् यथा % After 4.40.27, N (D1 missing) ins.: 04_039=0000 uttara उवाच 04_039_0001 एकस् त्वं पाण्डवश्रेष्ठ बहून् एतान् महारथान् 04_039_0002 कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् 04_039_0003 असहायो ऽसि कौन्तेय ससहायाश् च कौरवाः 04_039_0004 अत एव महाबाहो भीतस् तिष्ठामि ते ऽग्रतः 04_039=0004 वैशंपायन उवाच 04_039_0005 उवाच पार्थो मा भैषीः प्रहस्य स्वनवत् तदा 04_039_0006 युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः 04_039_0007 सहायो घोषयात्रायां कस् तदासीत् सखा मम 04_039_0008 तथा प्रतिभये तस्मिन् देवदानवसंकुले 04_039_0009 खाण्डवे युध्यमानस्य कस् तदासीत् सखा मम 04_039_0010 निवातकवचैः सार्धं पौलोमैश् च महाबलैः 04_039_0011 युध्यतो देवराजार्थे कः सहायस् तदाभवत् 04_039_0012 स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे 04_039_0013 युध्यतो बहुभिस् तात कः सहायस् तदाभवत् 04_039_0014 उपजीव्य गुरुं द्रोणं शक्रं वैश्रवणं यमम् 04_039_0015 वरुणं पावकं चैव कृपं कृष्णं च माधवम् 04_039_0016 पिनाकपाणिनं चैव कथम् एतान् न योधये 04_039_0017 रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः % This passage of 27 lines, which has been placed % by oversight in this App., is only a part of the foll. % adhy. (4.43.10-20), which was wrongly copied % here by the scribe of B5 and subsequently omitted % by him in its proper place. The passage, which is % ins. after 4.42.28 begins with dhartarastraya dasyami % (cf. 4.43.10c) and ends with adya pasyantu kauravah % (=4.43.20d), followed by a repetition of 4.42.28. % It needs only to be noted that the passage contains % 822*, and 826*, but not 823* (a Southern stanza % which is found interpolated in some N MSS. % including B1). % Before 4.45.1 (that is, after adhy. 44), S ins.: 04_041=0000 वैशंपायनः 04_041_0001 कृपस्य तु वचः श्रुत्वा कर्णो राजन् युधां पतिः 04_041_0002 पुनः प्रोवाच संक्रुद्धो गर्हयन् ब्राह्मणं कृपम् 04_041_0003 लक्षयाम्य् अहम् आचार्यं भयाद् भक्तिं गतं रिपौ 04_041_0004 भीतेन हि न योद्धव्यम् अहं योत्स्ये धनंजयम् 04_041_0005 ननु वारुणम् आग्नेयं याम्यं वायव्यम् एव च 04_041_0006 अस्त्रं ब्रह्मशिरश् चैव सत्त्वहीनश् च ते वृथा 04_041_0007 मित्रकार्यं कृतम् इदं पितापुत्रैर् महारथैः 04_041_0008 भर्तृपिण्डश् च निर्दिष्टो यथेष्टं गन्तुम् अर्हथ 04_041_0009 भिक्षां हरस्व त्वं नित्यं यज्ञान् अनुचरस्व च 04_041_0010 आमन्त्रणं हि भुङ्क्ष्वाद्य मास्मान् युद्धेन भीषय 04_041_0011 भार्गवास्त्रं मया मुक्तं निर्दहेत् पृथिवीम् इमाम् 04_041_0012 किं पुनः पाण्डुपुत्राणाम् एकम् अर्जुनम् आहवे 04_041_0013 आगमिष्यन्ति पदवीं मात्स्याः पाण्डवम् आश्रिताः 04_041_0014 तान् अहं निहनिष्यामि भवता गम्यतां गृहम् 04_041_0015 तस्य तद् वचनं श्रुत्वा अश्वत्थामा प्रतापवान् 04_041_0016 उवाच वदतां श्रेष्ठो दुर्योधनम् अवेक्ष्य च % After 4.45.26, D7 इन्स्.: 04_042=0000 कर्ण उवाच 04_042_0001 सदैव द्रोणपुत्रो ऽयं पापात्मा पापपौरुषः 04_042_0002 किम् अत्र कार्यं पार्थेन कथं वा स प्रशस्यते 04_042_0003 अन्यत्र कामान् मोहाद् वा लोभाद् वास्मासु केवलात् 04_042_0004 प्रशंसति दुरात्मानं पाण्डवं पापपौरुषम् 04_042_0005 मां चापि निन्दते नित्यं द्विषतस्यैव काम्यया 04_042_0006 तस्माद् अयं सुदुर्बुद्धिः पश्यतां मम पौरुषम् 04_042=0006 अश्वत्थामोवाच 04_042_0007 वाक्छूरा ब्राह्मणाः प्रोक्ता बाहुशूराश् च क्षत्रियाः 04_042_0008 धनुषा चार्जुनः शूरः कर्णः शूरो मनोरथैः 04_042=0008 कर्ण उवाच 04_042_0009 सदा भीषयते सर्वां वाहिनीं ब्राह्मणो गुरुः 04_042_0010 प्रीत्या च पाण्डुपुत्राणां दर्शयन्न् अहितं तव 04_042_0011 सदा च वायवो वान्ति नित्यं वर्षति वासवः 04_042_0012 अर्जुनं समरे जित्वा लब्ध्वा च विजयं महत् 04_042_0013 ततश् छेत्स्यामि खड्गेन शिरस् ते ब्राह्मणाधम 04_042=0013 वैशंपायन उवाच 04_042_0014 एवम् उक्ते तु वचने कर्णेनामित्रसूदन 04_042_0015 अश्वत्थामा ततो राजन् खड्गं जग्राह चर्म च 04_042_0016 गृहीत्वा विमलं खड्गं चर्म चादाय सुप्रभम् 04_042_0017 दुद्राव योद्धुं तं कर्णं सिंहः क्षुद्रमृगं यथा 04_042_0018 तस्मिन् गृहीते खड्गे तु कर्णो ऽपि रथिनां वरः 04_042_0019 उत्ततार रथात् तूर्णं गृह्णन् खड्गं स वीर्यवान् 04_042_0020 ततस् तौ तु महावीर्यौ धृतास्त्रौ युद्धदुर्मदौ 04_042_0021 अन्योन्यस्य वधं प्रेप्सू सिंहाव् इव मदोत्कटौ 04_042_0022 तौ दृष्ट्वा सुमहावीर्यौ युद्धाय समवस्थितौ 04_042_0023 दुर्योधनस् ततस् तूर्णं रथाद् उत्तीर्य वेगवान् 04_042_0024 अभिगम्य गुरोः पुत्रम् अश्वत्थामानम् अब्रवीत् 04_042_0025 अश्वत्थामन् गुरोः पुत्र क्षम्यतां द्विजसत्तम 04_042_0026 कर्णो वक्तुं न जानाति ब्राह्मणाश् चातिकोपनाः 04_042_0027 त्वयि संनिहितो भारो युद्धस्यैष विनिश्चयः 04_042_0028 स तथाभिहितो राजन् राज्ञा चैव निवारितः 04_042_0029 स्वरथं प्राप्य तूर्णं वै न च किं चिद् उवाच ह 04_042_0030 कर्णो ऽपि स्वं रथं तूर्णम् आरुरोह नृपाज्ञया % After 4.48.23, S इन्स्.: 04_043_0001 ततः स समरे वीरो बीभत्सुः शत्रुपूगहा 04_043_0002 गोपालांश् चोदयाम् आस गाश् चैताश् चोदयेति च 04_043_0003 उत्तरं चाह बीभत्सुर् हर्षयन् पाण्डुनन्दनः 04_043_0004 गवाम् अग्रं समीक्षस्व गाश् चैवाशु निवर्तय 04_043_0005 यावद् एते निवर्तन्ते कुरवो जवम् आस्थिताः 04_043_0006 याह्य् उत्तरेण गाश् चैताः सैन्यानां च नृपात्मज 04_043_0007 पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् 04_043_0008 ते लाभम् इव मन्वानाः कुरवो ऽर्जुनम् आहवे 04_043_0009 दृष्ट्वा यान्तम् अदूरस्थं क्षिप्रम् अभ्यपतन् रथैः 04_043_0010 हस्त्यश्वपरिवारेण महताभिविराजता 04_043_0011 योधैः प्रासासिहस्तैश् च चापबाणोद्यतायुधैः 04_043_0012 तान्य् अनीकान्य् अशोभन्त कुरूणाम् आततायिनाम् 04_043_0013 संसर्पन्त इवाकाशे विद्युत्वन्तो बलाहकाः 04_043_0014 तानि दृष्ट्वा ह्य् अनीकानि निवर्तितरथानि च 04_043_0015 पार्थो ऽपि वायुवद् घोरं सैन्याग्रं व्यधुनोच् छरैः % After 4.49.20, all MSS. except S1 K D1.2.4.8 % ins.: 04_044_0001 tam आपतन्तं सहसा किरीटी 04_044_0002 वैकर्तनं वै तरसाभिपत्य 04_044_0003 प्रगृह्य वेगं न्यपतज् जवेन 04_044_0004 नागं गरुत्मान् इव चित्रपक्षः 04_044_0005 ताव् उत्तमौ सर्वधनुर्धराणां 04_044_0006 महाबलौ सर्वसपत्नसाहौ 04_044_0007 कर्णस्य पार्थस्य निशम्य युद्धं 04_044_0008 दिदृक्षमाणाः कुरवो ऽभितस्थुः 04_044_0009 स पाण्डवस् तूर्णम् उदीर्णकोपः 04_044_0010 कृतागसं कर्णम् उदीक्ष्य हर्षात् 04_044_0011 क्षणेन साश्वं सरथं ससारथिम् 04_044_0012 अन्तर्दधे घोरशरौघवृष्ट्या 04_044_0013 ततः सुविद्धाः सरथाः सनागा 04_044_0014 योधा विनेदुर् भरतर्षभाणाम् 04_044_0015 अन्तर्हिता भीष्ममुखाः सहाश्वाः 04_044_0016 किरीटिना कीर्णरथाः पृषत्कैः 04_044_0017 स चापि तान् अर्जुनबाहुमुक्ताञ् 04_044_0018 शराञ् शरौघैः प्रतिहत्य कर्णः 04_044_0019 तस्थौ महात्मा सधनुः सबाणः 04_044_0020 सविस्फुलिङ्गो ऽग्निर् इवाशु कर्णः 04_044_0021 ततस् तु जज्ञे तलतालशब्दः 04_044_0022 सशङ्खभेरीप्रणवप्रणादः 04_044_0023 प्रक्ष्वेडितज्यातलनिस्वनं तं 04_044_0024 वैकर्तनं पूजयतां कुरूणाम् 04_044_0025 उद्धूतलाङ्गूलमहापताकं 04_044_0026 ध्वजोत्तमं साकुलभीषयन्तम् 04_044_0027 गाण्डीवनिर्ह्रादकृतप्रणादं 04_044_0028 किरीटिनं प्रेक्ष्य ननाद कर्णः 04_044_0029 स चापि वैकर्तनम् अर्दयित्वा 04_044_0030 साश्वं ससूतं सरथं पृषत्कैः 04_044_0031 तम् आववर्ष प्रसभं किरीटी 04_044_0032 पितामहं द्रोणकृपौ च दृष्ट्वा 04_044_0033 स चापि पार्थं बहुभिः पृषत्कैर् 04_044_0034 वैकर्तनो मेघ इवाभ्यवर्षत् 04_044_0035 तथैव कर्णं च किरीटमाली 04_044_0036 संछादयाम् आस शितैः पृषत्कैः 04_044_0037 तयोः सुतीक्ष्णान् सृजतोः शरौघान् 04_044_0038 महाशरौघास्त्रविवर्धने रणे 04_044_0039 रथे विलग्नाव् इव चन्द्रसूर्यौ 04_044_0040 घनान्तरेणानुददर्श लोकः 04_044_0041 अथाशुकारी चतुरो हयांश् च 04_044_0042 विव्याध कर्णो निशितैः किरीटिनः 04_044_0043 त्रिभिश् च यन्तारम् अमृष्यमाणो 04_044_0044 विव्याध तूर्णं त्रिभिर् अस्य केतुम् 04_044_0045 तेनातिविद्धः समरावमर्दी 04_044_0046 प्रबोधितः सिंह इव प्रसुप्तः 04_044_0047 गाण्डीवधन्वा ऋषभः कुरूणाम् 04_044_0048 अजिह्मगैः कर्णम् इयाय जिष्णुः 04_044_0049 शरास्त्रवृष्ट्या निहतो महात्मा 04_044_0050 प्रादुश्चकारातिमनुष्यकर्म 04_044_0051 प्राच्छादयत् कर्णरथं पृषत्कैर् 04_044_0052 लोकान् इमान् सूर्य इवांशुजालैः % B Dn D5.6.11.12 (all probably by conflation) % ins. after 4.50.2ab: S ins. after passage No. 46 % of this App.: 04_045_0001 ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः 04_045_0002 दिव्यम् अस्त्रं प्रकुर्वाणः प्रत्ययाद् रथसत्तमान् 04_045_0003 यथा रश्मिभिर् आदित्यः प्रच्छादयति मेदिनीम् 04_045_0004 तथा गाण्डीवनिर्मुक्ताश् छादयन्ति शरा दिशः 04_045_0005 न रथानां न चाश्वानां न ध्वजानां न वर्मणाम् 04_045_0006 अतिविद्धैः शितैर् बाणैर् आसीद् द्व्यङ्गुलम् antaram % B2.5 Dn2 D6.11.12 (all om. lines 9-15) S cont.: 04_045_0007 दैवयोगाद् धि पार्थस्य हयानाम् उत्तरस्य च 04_045_0008 शिक्षाबलोपपन्नत्वाद् अस्त्राणां च परिक्रमात् 04_045_0009 ध्वजगाण्डीवयोश् चापि दैवी मायाकृतेति च 04_045_0010 इतस् ततश् च संयाने दूरे वाप्य् अथ वान्तिके 04_045_0011 दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ 04_045_0012 न च रुध्येद् गतिस् तस्य रथस्य मनसो यथा 04_045_0013 समरेषु तु विद्वांसस् तस्य तांस् तान् पराक्रमान् 04_045_0014 वीर्यम् अत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद् बलम् 04_045_0015 त्रेसुर् एव परे भीताः पराङ्मुखरथा अपि 04_045_0016 कालाग्निम् इव बीभत्सुं निर्दहन्तम् इव प्रजाः 04_045_0017 नारयः प्रेक्षितुं शेकुर् ज्वलन्तम् इव पावकम् 04_045_0018 तानि भिन्नान्य् अनीकानि रेजुर् अर्जुनमार्गणैः 04_045_0019 तिग्मांशोश् च वनाग्राणि व्याप्तानीव गभस्तिभिः 04_045_0020 अशोकानां वनानीव संचितैः कुसुमैः शुभैः 04_045_0021 पार्थः संरञ्जयाम् आस रुधिरेणाकुलं balam % Dn2 D11.12 (all om. lines 26-27, 32-33, 39, 41, % 44-49, 74-75, 79-81, 85, 89, 95-99) S cont.: 04_045_0022 sahasrazo 'rjunazaraiz छिन्नान्य् उच्चावचानि च 04_045_0023 छत्राणि च पताकाश् च खे ऽभ्युवाह सदागतिः 04_045_0024 ये ह्य् अर्जुनबलत्रस्ताः परिपेतुर् दिशो दश 04_045_0025 रथाङ्गदेशम् उत्सृज्य पार्थच्छिन्नयुगा हयाः 04_045_0026 निकृत्तपूर्वचरणास् ते निपेतुः शितैः शरैः 04_045_0027 शिरोभिः प्रथमं जग्मुर् मेदिनीं जघनैर् हयाः 04_045_0028 चक्षुर् नखविषाणेषु दन्तवेष्टेषु च द्विपान् 04_045_0029 मर्मस्व् अन्येषु चाहत्य तथा निघ्नन् गजोत्तमान् 04_045_0030 कौरवाणां गजानां तु शरीरैर् गतचेतसाम् 04_045_0031 क्षणेन संवृता भूमिर् मेघैर् इव नभस्तलम् 04_045_0032 अस्त्रैर् दिव्यैर् महाबाहुर् अर्जुनः प्रदहन्न् इव 04_045_0033 वडवामुखसंभूतः कालाग्निर् इव सर्वतः 04_045_0034 यथा युगान्तसमये सर्वं स्थावरजङ्गमम् 04_045_0035 कालपक्वम् अशेषेण धक्ष्येद् उग्रशिखः शिखी 04_045_0036 तद्वत् पार्थो ऽस्त्रतेजोभिर् धनुषो निस्वनेन च 04_045_0037 दैवाद् वीर्याच् च बीभत्सुस् तस्मिन् दौर्योधने बले 04_045_0038 रणशक्तिम् अमित्राणां प्रायेणापनिनाय सः 04_045_0039 चेष्टां प्रायेण भूतानां रात्रिः प्राणभृताम् इव 04_045_0040 सो ऽतीयात् सहसा शत्रून् सहसा चाभिपेदिवान् 04_045_0041 शीघ्रं दूरं दृढामोघम् अस्त्रम् अस्यातिमानुषम् 04_045_0042 खगयानाभिसंवीतैः खंविष्टैः खगमैर् इव 04_045_0043 अर्जुनेन खम् आवव्रे लोहितप्राणपैः खगैः 04_045_0044 अर्जुनास्त्रविनिर्मुक्ताः शरा गाण्डीवधन्वनः 04_045_0045 तार्क्ष्यवेगा इवाकाशे न ससर्जुः परात्मसु 04_045_0046 वर्माणि सारथींश् चैव हैमजालानि वाजिनाम् 04_045_0047 किरीटं सूर्यसंकाशं वैयाघ्रम् अथ चर्म च 04_045_0048 तस्य सर्वाणि गात्राणि रथस्य द्विषतां शरैः 04_045_0049 नीहारेणेव भूतानि छन्नानीव चकाशिरे 04_045_0050 सकृद् एव न तं शेकू रथम् अभ्यसितुं परे 04_045_0051 अनभ्यस्तः पुनस् तैर् हि रथः सो ऽतिपपात तान् 04_045_0052 तच्छरा द्विट्शरीरेषु यथैव न ससञ्जिरे 04_045_0053 द्विडनीकेषु बीभत्सोर् न ससञ्ज रथस् तथा 04_045_0054 स तद् विक्षोभयाम् आस विगाह्यारिबलं रथी 04_045_0055 अनन्तवेगो भुजगः क्रीडन्न् इव महार्णवे 04_045_0056 अस्यतो नित्यम् अत्यर्थं सर्वघोषातिगस् तथा 04_045_0057 सततं श्रूयते भूतैर् धनुषश् च किरीटिनः 04_045_0058 संछिन्नास् तत्र मातङ्गा बाणैर् अल्पान्तरान्तरे 04_045_0059 संस्यूतास् तत्र दृश्यन्ते मेघा इव गभस्तिभिः 04_045_0060 दिशो ऽनुभ्रमतः सर्वाः सव्यं दक्षिणम् अस्यतः 04_045_0061 सततं दृश्यते युद्धे सायकासनमण्डलम् 04_045_0062 पतन्त्य् अरूपेषु यथा चक्षूंषि न कदा चन 04_045_0063 नालक्ष्येषु शराः पेतुस् तथा गाण्डीवधन्वनः 04_045_0064 मार्गो गजसहस्रस्य युगपन् मर्दतो वनम् 04_045_0065 कौन्तेयरथमार्गस् तु रणे घोरतरो ऽभवत् 04_045_0066 नूनं पार्थजयैषित्वाच् छक्रः सर्वामरैः सह 04_045_0067 हन्त्य् अस्मान् इति मन्यन्ते पार्थेनैवार्दिताः परे 04_045_0068 घ्नन्तम् अत्यर्थम् अहितान् सव्यसाचिं तु मेनिरे 04_045_0069 कालम् अर्जुनरूपेण ग्रसन्तम् इव च प्रजाः 04_045_0070 कुरुसेनाशरीराणि पार्थेनानाहतान्य् अपि 04_045_0071 पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् 04_045_0072 ओषधीनां शिरांसीव कालपक्तिसमन्वयात् 04_045_0073 अवनेमुः कुरूणां हि वीर्याद् अर्जुनजाद् भयात् 04_045_0074 बाह्वोर् अथास्फोटयतोः प्रध्माते शङ्खम् अर्जुने 04_045_0075 चकार चार्जुनः क्रोधाद् विमुखान् रुषितान् अपि 04_045_0076 अर्जुनेन विभिन्नानि बलाग्राणि पुनः क्व चित् 04_045_0077 चक्रुर् लोहितधाराभिर् धरणीं लोहितोत्तराम् 04_045_0078 लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः 04_045_0079 तेनैव च समुद्धूतैः सूक्ष्मैर् लोहितबिन्दुभिः 04_045_0080 लोहितार्द्रैः प्रहरणैर् निमग्ना लोहितोक्षिताः 04_045_0081 लोहितेषु निमग्नास् ते निहताश् च किरीटिना 04_045_0082 बभूवुर् लोहितास् तत्र भृशम् आदित्यरश्मयः 04_045_0083 सार्कं तत् तत्क्षणेनासीत् संध्याभ्रम् इव लोहितम् 04_045_0084 अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः 04_045_0085 निवर्तेत न जित्वारीन् इत्य् अजल्पन् विचक्षणाः 04_045_0086 तान् सर्वान् समरे शूरान् पौरुषे पर्यवस्थितान् 04_045_0087 दिव्यैर् अस्त्रैर् अमेयात्मा सर्वान् आर्च्छद् धनुर्धरान् 04_045_0088 स तु द्रोणं त्रिसप्तत्या क्षुद्रकाणां समर्पयत् 04_045_0089 अशीत्या शकुनिं चैव द्रौणिम् अप्य् आशु सप्तभिः 04_045_0090 दुःषहं दशभिर् बाणैर् अर्जुनः समविध्यत 04_045_0091 दुःशासनं द्वादशभिः कृपं शारद्वतं त्रिभिः 04_045_0092 भीष्मं शांतनवं षष्ट्या प्रत्यविध्यत् स्तनान्तरे 04_045_0093 स कर्णं कर्णिनाविध्यत् पीतेन निशितेन च 04_045_0094 वासविर् द्विषतां मध्ये विव्याध परमेषु च 04_045_0095 स कर्णं सतनुत्राणं निर्भिद्य निशितैः शरैः 04_045_0096 अगच्छद् दारयन् भूमिं चोदितो दृढधन्वना 04_045_0097 ततो ऽस्य वाहान् व्यहनच् चतुर्भिश् च क्षुरेण तु 04_045_0098 सारथेश् च शिरः कायाद् अपाहरद् अरिंदमः 04_045_0099 अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् 04_045_0100 तस्मिन् विद्धे महाभागे कर्णे सर्वास्त्रपारगे 04_045_0101 हताश्वसूते विरथे ततो ऽनीकम् abhajyata 04_045=0101 Colophon (in S only). 04_045=0101 वैशंपायनः 04_045_0102 तत् प्रभग्नं बलं सर्वं विपुलौघबलं तथा % S cont.: 04_045_0103 भीष्मम् आसाद्य संतस्थौ वेलाम् इव महोदधिः 04_045_0104 तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः 04_045_0105 ततो व्यूहं महाबाहुः समरेष्व् अपराजितः 04_045_0106 रथनागाश्वकलिलं युयुधे युद्धकोविदः 04_045_0107 अभेद्यं परसैन्यानां शूरैर् अथ समीक्षितम् 04_045_0108 आचार्यदुर्योधनसूतपुत्रैः 04_045_0109 कृपेण भीष्मेण च पालितानि 04_045_0110 अवध्यकल्पानि दुरासदानि 04_045_0111 नराश्वमातङ्गसमाकुलानि % Then S reads 4.49.3-20, followed by a % passage given in App. I (No. 44). In the course % of the latter passage, namely, No. 44, S reads % our adhy. 55. % After its version of 4.50.4-23, S ins.: 04_046=0000 वैशंपायनः 04_046_0001 अश्वत्थामा ततः कर्णं तत्र संप्रेक्ष्य वीर्यवान् 04_046_0002 उवाच स्मयमानो वै सूतपुत्रम् अरिंदमम् 04_046_0003 कर्ण यत् तत् सभामध्ये बह्वबद्धं विकत्थसे 04_046_0004 न मे युधि समो ऽस्तीति तद् इदं प्रत्युपस्थितम् 04_046_0005 एषो ऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः 04_046_0006 संग्रामशिरसो मध्ये जृम्भते केसरी यथा 04_046_0007 शूरो ऽसि यदि संग्रामे दर्शयस्व सभां विना 04_046_0008 यद्य् अशक्तोसि वीरेण पार्थेनाद्भुतकर्मणा 04_046_0009 पुनर् एव सभां गत्वा धार्तराष्ट्रेण धीमता 04_046_0010 मातुलं प्रतिगृह्याशु मन्त्रयस्व यथासुखम् 04_046_0011 एवम् उक्तस् तदा कर्णः क्रोधाद् उद्वृत्य लोचने 04_046_0012 द्रोणपुत्रम् इदं वाक्यम् उवाच कुरुसंनिधौ 04_046_0013 नाहं बिभेमि बीभत्सोर् न कृष्णाद् देवकीसुतात् 04_046_0014 पाण्डवेभ्यो ऽपि सर्वेभ्यः क्षत्रधर्मम् अनुव्रतः 04_046_0015 सत्त्वाधिकानां पुंसां हि धनुर्वेदोपजीविनाम् 04_046_0016 गर्जतां जायते दर्पः स्वरश् च न विषीदति 04_046_0017 पश्यत्व् आचार्यपुत्रो माम् अर्जुनेन चिरं सह 04_046_0018 युध्यमानं सुसंयत्तं जयो वै मय्य् अवस्थितः 04_046_0019 ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः 04_046_0020 दिव्यम् अस्त्रं विकुर्वाणः प्रत्ययाद् रथसत्तमान् 04_046_0021 महामना मन्दबुद्धिर् निःश्वसन् धृतराष्ट्रजः 04_046_0022 उवाच स महाराज राजा दुर्योधनस् तदा 04_046_0023 न विद्म ह्य् अर्जुनं तत्र वसन्तं मात्स्यवेश्मनि 04_046_0024 तेनेदं कर्ण मात्स्यानाम् अग्रहीष्म धनं बहु 04_046_0025 एतच् चेत् तर्हि गच्छामो विसृजन्तो धनं बहु 04_046_0026 अयशो नातिवर्तेत लोकयोर् उभयोर् अपि 04_046_0027 न च युद्धात् परं नास्ति क्षत्रियाणां सुखावहम् 04_046_0028 तस्मात् पार्थेन संग्रामं कुर्महे न पलायनम् 04_046_0029 एतावद् उक्त्वा राजा वै अभियानम् इयेष सः 04_046_0030 तानि पञ्च सहस्राणि वीराणां हि धनुष्मताम् 04_046_0031 अभ्यद्रवंस् तदा पार्थं शलभा इव पावकम् 04_046_0032 वर्मिता वाजिनस् तत्र संभृताश् च पदातिभिः 04_046_0033 भीमरूपाश् च मातङ्गास् तोमराङ्कुशपाणिभिः 04_046_0034 अधिष्ठिताः सुसंयत्तैर् हस्तिशिक्षाविशारदैः 04_046_0035 अभ्यद्रवन्त संक्रुद्धाश् चापहस्तोद्यतायुधैः 04_046_0036 पञ्च चैनं रथोदग्रास् त्वरिताः पर्यवारयन् 04_046_0037 द्रोणो भीष्मश् च कर्णश् च कुरुराजश् च वीर्यवान् 04_046_0038 अश्वत्थामा महाबाहुर् धनुर्वेदपरायणः 04_046_0039 इषून् वै सम्यग् अस्यन्तो जीमूता इव वार्षिकाः 04_046_0040 ते लाभम् इव मन्वानाः प्रत्यगृह्णन् धनंजयम् 04_046_0041 शरौघान् अभिवर्षन्तो नादयन्तो dizo daza % Then follows passage No. 45 of this % Appendix. % After vaisam. u. of 4.52.1, N (S missing; D1 % missing for lines 1-8) ins.: 04_047_0001 दृष्ट्वा व्यूढान्य् अनीकानि कुरूणां कुरुनन्दनः 04_047_0002 तत्र वैराटिम् आभाष्य पाण्डवो ऽथाब्रवीद् इदम् 04_047_0003 जाम्बूनदमयी वेदी ध्वजे यस्य प्रकाशते 04_047_0004 तस्य दक्षिणतो याहि कृपः शारद्वतो यतः 04_047_0005 धनंजयवचः श्रुत्वा वैराटिस् त्वरितस् तदा 04_047_0006 हयान् रजतसंकाशान् हेमभाण्डान् अचोदयत् 04_047_0007 आनुपूर्व्या नुदञ् शूर आस्थाय जवम् उत्तमम् 04_047_0008 प्राहिणोच् चन्द्रसंकाशान् कुपितान् इव तान् हयान् 04_047_0009 स गत्वा कुरुसेनायाः समीपं हयकोविदः 04_047_0010 पुनर् आवर्तयाम् आस तान् हयान् वातरंहसः 04_047_0011 प्रदक्षिणम् उपावृत्य मण्डलं सव्यम् एव च 04_047_0012 कुरून् संमोहयाम् आस मत्स्यो यानेन तत्त्ववित् 04_047_0013 कृपस्य रथम् आस्थाय वैराटिर् अकुतोभयः 04_047_0014 प्रदक्षिणम् उपावृत्य तस्थौ तस्याग्रतो बली 04_047_0015 ततो ऽर्जुनः शङ्खवरं देवदत्तं महारवम् 04_047_0016 प्रदध्मौ रथम् आस्थाय नाम विश्राव्य चात्मनः 04_047_0017 तस्य शब्दो महान् आसीद् धम्यमानस्य जिष्णुना 04_047_0018 तथा वीर्यवता संख्ये पर्वतस्येव दीर्यतः 04_047_0019 पूजयां चक्रिरे शङ्खं कुरवस् ते ससैनिकाः 04_047_0020 अर्जुनेन तथा ध्मातः शतधा यन् न दीर्यते 04_047_0021 दिवम् आवृत्य शब्दस् तु निवृत्तः शुश्रुवे पुनः 04_047_0022 सृष्टो मघवता वज्रः prapatann iva parvate % Before the ref. of 4.53.1, S ins.: 04_048=0000 वैशंपायनः 04_048_0001 जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिम् अब्रवीत् 04_048_0002 स्थिरो भव त्वं संग्रामे जयो ऽस्माकं नृपात्मज 04_048_0003 यावच् छङ्खम् उपाध्मास्ये द्विषतां रोमहर्षणम् 04_048_0004 अविक्लवम् असंभ्रान्तम् अव्यग्रहृदयेक्षणम् 04_048_0005 याहि शीघ्रं यतो द्रोणो ममाचार्यो महारथः 04_048_0006 तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे 04_048_0007 बलं सत्त्वं च तेजश् च लाघवं चाप्य् अवर्धत 04_048_0008 तच् चाद्भुतम् अभिप्रेक्ष्य भयम् उत्तरम् आविशत् 04_048=0008 उत्तरः 04_048_0009 अस्त्राणां तव दिव्यानां शरौघान् क्षिपतश् च ते 04_048_0010 मनो मे मुह्यते ऽत्यर्थं तव दृष्ट्वा पराक्रमम् 04_048_0011 द्वैधीभूतं मनो मह्यं भयाद् भरतसत्तम 04_048_0012 अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् 04_048_0013 तव बाहुबलं चैव धनुः प्राकर्षतो बहु 04_048_0014 तव तेजो दुराधर्षं यथा विष्णोस् त्रिविक्रमे 04_048=0014 वैशंपायनः 04_048_0015 तम् उत्तरश् चित्रम् अवेक्ष्य गाण्डिवं 04_048_0016 शरांश् च मुक्तान् सहसा किरीटिना 04_048_0017 भीतो ऽब्रवीद् अर्जुनम् आजिमध्ये 04_048_0018 नाहं तवाश्वान् विषहे नियन्तुम् 04_048_0019 तम् अब्रवीद् ईषद् इव प्रहस्य 04_048_0020 गाण्डीवधन्वा द्विषतां निहन्ता 04_048_0021 मया सहायेन कुतो ऽस्ति ते भयं 04_048_0022 प्रैह्य् उत्तराश्वान् उपमन्त्र्य वाहय 04_048_0023 आश्वासितस् तेन धनंजयेन 04_048_0024 वैराटिर् अश्वान् प्रतुतोद शीघ्रम् 04_048_0025 धनंजयश् चापि निकृष्य चापं 04_048_0026 विष्फारयाम् आस महेन्द्रकल्पः 04_048_0027 उत्तरं चैव बीभत्सुर् अब्रवीत् पुनर् अर्जुनः 04_048_0028 न भेतव्यं मया सार्धं तात संग्राममूर्धनि 04_048_0029 राजपुत्रो ऽसि भद्रं ते कुले महति मात्स्यके 04_048_0030 जातस् त्वं क्षत्रियकुले न विषीदितुम् अर्हसि 04_048_0031 धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम 04_048_0032 युध्यमानस्य समरे शत्रुभिः सह वाहय 04_048_0033 उक्त्वा तम् एवं बीभत्सुर् अर्जुनः पुनर् अब्रवीत् 04_048_0034 पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य tu % After 4.56.2cd, N (S1 missing) ins.: 04_049_0001 atha सैन्यं महद् दृष्ट्वा रथनागहयाकुलम् 04_049_0002 अब्रवीद् उत्तरः पार्थं प्रतिविद्धः शरैर् भृशम् 04_049_0003 नाहं शक्ष्यामि वीरेह नियन्तुं ते हयोत्तमान् 04_049_0004 विषीदन्ति मम प्राणा मनो विह्वलतीव मे 04_049_0005 अस्त्राणाम् इह दिव्यानां प्रभावात् संप्रयुज्यताम् 04_049_0006 त्वया च कुरुभिश् चैव भ्रमन्तीव दिशो दश 04_049_0007 गन्धेन मूर्च्छितश् चास्मि वसारुधिरमेदसाम् 04_049_0008 द्वैधीभूतं मनो मे ऽद्य त्रासं चैव प्रपश्यतः 04_049_0009 अदृष्टपूर्वः शूराणां महासंख्ये समागमः 04_049_0010 गोधाघातेन महता शङ्खानां निनदेन च 04_049_0011 सिंहनादैश् च शूराणां गजानां बृंहितैस् तथा 04_049_0012 गाण्डीवशब्देन भृशम् अशनिप्रतिमेन च 04_049_0013 श्रुतिः स्मृतिश् च मे वीर प्रनष्टा मूढचेतसः 04_049_0014 अलातचक्रप्रतिमं मण्डलं सततं त्वया 04_049_0015 व्याक्षिप्यमाणं समरे गाण्डीवं च प्रपश्यतः 04_049_0016 दृष्टिर् विचलिता वीर हृदयं दीर्यतीव मे 04_049_0017 वपुश् चोग्रं तव रणे क्रुद्धस्येव पिनाकिनः 04_049_0018 व्यायच्छतस् तव भुजं दृष्ट्वा भीर् मे भवत्य् अपि 04_049_0019 नाददानं न संधानं न मुञ्चन्तं शरोत्तमान् 04_049_0020 त्वाम् अहं संप्रपश्यामि पश्यन्न् अपि विचेतनः 04_049_0021 अवसीदन्ति मे प्राणा भूर् इयं चलतीव मे 04_049_0022 न च प्रतोदं नाभीषून् संयन्तुं शक्तिर् अस्ति मे 04_049=0022 अर्जुन उवाच 04_049_0023 मा भैषीः स्तम्भयात्मानं त्वयापि नरपुंगव 04_049_0024 अत्यद्भुतानि कर्माणि कृतानि रणमूर्धनि 04_049_0025 राजपुत्रो ऽसि भद्रं ते कुले मत्स्यस्य विश्रुते 04_049_0026 जातस् त्वं शत्रुदमने न विषीदितुम् अर्हसि 04_049_0027 धृतिं कृत्वा सुविपुलां राजपुत्र रथे मम 04_049_0028 युध्यमानस्य समरे हयान् संयच्छ शत्रुहन् 04_049=0028 वैशंपायन उवाच 04_049_0029 एवम् उक्त्वा महाबाहुर् वैराटिं रथसत्तमः 04_049_0030 अर्जुनो रथिनां श्रेष्ठः पुनर् एवेदम् अब्रवीत् 04_049_0031 सेनाग्रम् आशु भीष्मस्य प्रापयस्वैतद् एव माम् % Before 4.59.1, which is transp. in S (in other % words, after adhy. 57), S ins.: 04_050=0000 वैशंपायनः 04_050_0001 एवं विद्राव्य तत् सैन्यं पार्थो भीष्मम् उपाद्रवत् 04_050_0002 त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः 04_050_0003 नरसिंहम् उपायान्तं जिगीषन्तं परान् रणे 04_050_0004 वृषसेनो ऽभ्ययात् तूर्णं योद्धुकामो धनंजयम् 04_050_0005 तस्य पार्थस् तदा क्षिप्रं क्षुरधारेण कार्मुकम् 04_050_0006 न्यकृन्तद् गृध्रपत्रेण जाम्बूनदपरिष्कृतम् 04_050_0007 अथैनं पञ्चभिर् भूयः प्रत्यविध्यत् स्तनान्तरे 04_050_0008 स पार्थबाणाभिहतो रथात् प्रस्कन्द्य प्राद्रवत् 04_050_0009 दुःशासनो विकर्णश् च शकुनिश् च विविंशतिः 04_050_0010 आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् 04_050_0011 तेषां पार्थो रणे क्रुद्धः शरैः संनतपर्वभिः 04_050_0012 युगं ध्वजम् अथेषां च चिच्छेद तरसा रणे 04_050_0013 ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः 04_050_0014 रणमध्याद् अपययुः पार्थबाणाभिपीडिताः 04_050_0015 ततः प्रहस्य बीभत्सुर् वैराटिम् इदम् अब्रवीत् 04_050_0016 एतं मे प्रापयेदानीं तालं सौवर्णम् उच्छ्रितम् 04_050_0017 मेघमध्ये यथा विद्युद् उच्चरन्ती पुनः पुनः 04_050_0018 असौ शांतनवो भीष्मस् तत्र याहि परंतप 04_050_0019 अस्त्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे 04_050_0020 घोररूपाणि चित्राणि लघूनि च गुरूणि च 04_050_0021 तस्य तद् वचनं श्रुत्वा वैराटिः पार्थसारथिः 04_050_0022 वाहयच् चोदितस् तेन रथं भीष्मरथं प्रति 04_050_0023 अथ तं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् 04_050_0024 वायुनेव महामेघं सहसाभिसमीरितम् 04_050_0025 तं प्रत्ययाच् च गाङ्गेयो रथेनादित्यवर्चसा 04_050_0026 आयान्तम् अर्जुनं दृष्ट्वा भीष्मः परपुरंजयः 04_050_0027 प्रत्युज्जगाम युद्धार्थी महर्षभ इवर्षभम् % After 4.59.5, S इन्स्.: 04_051_0001 अन्तरिक्षे प्रजल्पन्ति सर्वे देवाः सवासवाः 04_051_0002 यद् अर्जुनः कुरून् सर्वान् प्राकृन्तच् छस्त्रतेजसा 04_051_0003 कुरुश्रेष्ठाव् इमौ वीरौ रणे भीष्मधनंजयौ 04_051_0004 सर्वास्त्रकुशलौ लोके एताव् अतिरथाव् उभौ 04_051_0005 उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः 04_051_0006 उभौ परमसंरब्धाव् उभौ दीप्तधनुर्धरौ 04_051_0007 समागतौ नरव्याघ्रौ व्याघ्राव् इव तरस्विनौ 04_051_0008 उभौ सदृशकर्माणौ सूर्यस्याग्नेश् च भारत 04_051_0009 वासुदेवस्य सदृशौ कार्तवीर्यसमाव् उभौ 04_051_0010 उभौ विश्रुतकर्माणाव् उभौ शूरौ महाबलौ 04_051_0011 सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ 04_051_0012 अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च 04_051_0013 अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च 04_051_0014 को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति 04_051_0015 ऋते शांतनवाद् अन्यः क्षत्रियो भुवि विद्यते 04_051_0016 इति संपूजयाम् आसुर् भीष्मं दृष्ट्वार्जुनं गतम् 04_051_0017 रणे संप्रहरिष्यन्तं दृष्ट्वा देवाः सवासवाः 04_051_0018 अथ बहुविधशङ्खतूर्यघोषैर् 04_051_0019 विविधरवैः सह सिंहनादमिश्रैः 04_051_0020 कुरुवृषभम् अपूजयत् कुरूणां 04_051_0021 बलम् अमराधिअपसैन्यसप्रभं tat 04_051=0021 Colophon. % (Adhy. no.: T G M1.5 61; M2-4 60) % After adhy. 59, S ins. the foll. addl. adhy.: 04_052=0000 वैशंपायनः 04_052_0001 गास् ता विजित्य संग्रामे कुरूणां मिषतां वने 04_052_0002 ततो योद्धुमनाः पार्थः प्रायात् पञ्च रथान् प्रति 04_052_0003 आददानश् च नाराचान् व्यामृशन्न् इषुधी अपि 04_052_0004 संस्पृशानश् च गाण्डीवं भूयः कर्णं समभ्ययात् 04_052=0004 अश्वत्थामा 04_052_0005 कर्ण यत् तत् सभामध्ये बह्व् अबद्धं प्रभाषसे 04_052_0006 न मे युधि समो ऽस्तीति तद् इदं प्रत्युपस्थितम् 04_052_0007 एषो ऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः 04_052_0008 अदूरात् प्रत्युपस्थाय जृम्भते केसरी यथा 04_052=0008 कर्णः 04_052_0009 नाहं बिभेमि बीभत्सोः कृष्णाद् वा देवकीसुतात् 04_052_0010 पाण्डवेभ्यो ऽपि सर्वेभ्यः क्षत्रधर्मम् अनुव्रतः 04_052_0011 सत्त्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् 04_052_0012 दर्शनाज् जायते दर्पः स्वरश् च न विषीदति 04_052_0013 पश्यत्व् आचार्यपुत्रो माम् अर्जुनेन रणे सह 04_052_0014 युध्यमानं सुसंयत्तं दैवं तु दुरतिक्रमम् 04_052=0014 वैशंपायनः 04_052_0015 तं समन्ताद् रथाः पञ्च परिवार्य धनंजयम् 04_052_0016 त इषून् सम्यग् अस्यन्तो मुमुक्षन्तो ऽपि जीवितम् 04_052_0017 ते लाभम् इव मन्वानाः क्षिप्रम् आर्छन् धनंजयम् 04_052_0018 शरौघान् सम्यग् अस्यन्तो जीमूता इव वार्षिकाः 04_052_0019 बहुभिर् विविधैर् बाणैर् निशितैर् लोमवापिभिः 04_052_0020 आद्रवन् प्रत्यवस्थाय प्रत्यविध्यन् धनंजयम् 04_052_0021 ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतां वरः 04_052_0022 दिव्यम् अस्त्रं विकुर्वाणः प्रत्ययाद् रथसत्तमान् 04_052_0023 यथा रश्मिभिर् आदित्यः प्रच्छादयति मेदिनीम् 04_052_0024 एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद् दिशः 04_052_0025 न रथानां न नागानां न ध्वजानां न वाजिनाम् 04_052_0026 अविद्धं निशितैर् बाणैर् आसीद् द्व्यङ्गुलम् अन्तरम् 04_052_0027 सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजज्ञिरे 04_052_0028 हस्तिनो ऽश्वाश् च वित्रस्ता व्यवलीयन्त सर्वशः 04_052_0029 यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः 04_052_0030 एवं सर्वान् अपामृद्नाद् अर्जुनः शस्त्रतेजसा 04_052_0031 गाण्डीवस्य तु घोषेण पृथिवी समकम्पत 04_052_0032 मनांसि धार्तराष्ट्राणाम् अभ्यकृन्तद् धनंजयः 04_052_0033 ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतां वरः 04_052_0034 सारथिं समरे शूरम् अभ्यभाषत वीर्यवान् 04_052_0035 संनियम्य हयान् एतान् मन्दं वाहय सारथे 04_052_0036 आचार्यपुत्रं समरे योधयिष्ये ऽपराजितम् 04_052_0037 पुरा ह्य् एष मया मुक्तः स मे भवति पृष्ठतः 04_052_0038 एवम् उक्तो ऽर्जुनेनाजाव् अश्वत्थामरथं प्रति 04_052_0039 विराटपुत्रो जवनान् भृशम् अश्वान् अचोदयत् 04_052=0039 कर्णः 04_052_0040 एषोपयाति बीभत्सुर् व्यथितो गाढवेदनः 04_052_0041 तं तु तत्रैव यास्यामि नायं मुच्येत जीवितात् 04_052=0041 द्रोणः 04_052_0042 नैषो भयेन निर्यातो महात्मा पाकशासनिः 04_052_0043 एवं भीता निवर्तन्ते न पुनर् गाढवेदनाः 04_052_0044 यद्य् एनम् अभिसंरब्धं पुनर् एवाभियास्यसि 04_052_0045 बहून्य् अस्त्राणि जानीते न पुनर् मोक्ष्यते भवान् 04_052_0046 दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः 04_052_0047 मुक्तमुष्टिषु संग्रामे किं रणेन करिष्यसि 04_052_0048 क्रोशमात्रम् अतिक्रम्य बलम् अन्वानयामहे 04_052_0049 अन्वागतबलाः पार्थं पुनर् एवाभियास्यथ 04_052=0049 Colophon. % Most of lines 5-39 above recur (with v.l.) % in passages No. 45 & 46 of this Appendix, % and elsewhere. % Before adhy. 60 (or after adhy. 58), S ins.: 04_053=0000 अर्जुनः 04_053_0001 दक्षिणाम् एव तु दिशं हयान् उत्तर वाहय 04_053_0002 पुरा सार्थीभवत्य् एषाम् अयं शब्दो ऽत्र तिष्ठताम् 04_053_0003 अश्वत्थाम्नः प्रतिरथं प्राचीम् उद्याहि सारथे 04_053_0004 अचिराद् द्रष्टुम् इच्छामि गुरुपुत्रं यशस्विनम् 04_053=0004 वैशंपायनः 04_053_0005 मोहयित्वा तु तान् सर्वान् धनुर्घोषेण पाण्डवः 04_053_0006 प्रसव्यं चैवम् आवृत्य क्रोशार्धं प्राद्रवत् ततः 04_053_0007 यथा सुसंस्कृतो बाणः सुपर्णश् चापि शीघ्रगः 04_053_0008 तथा पार्थरथः शीघ्रम् आकाशे पर्यवर्तत 04_053_0009 मुहूर्तोपरते शब्दे प्रतियाते धनंजये 04_053_0010 हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः 04_053_0011 द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः 04_053_0012 यत्ताः पार्थम् अपश्यन्तः सहिताः शरविक्षताः 04_053=0012 सैनिकाः 04_053_0013 दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठम् आगतम् 04_053_0014 क्रोशमात्रम् अतिक्रम्य बलम् अन्वानयामहे 04_053_0015 याम यत्र वनं गुल्मं नदीम् अन्वश्मकां प्रति 04_053=0015 वैशंपायनः 04_053_0016 अथ दुर्योधनो दृष्ट्वा भग्नं स्वबलम् आहवे 04_053_0017 अमृष्यमाणः कोपेन परिमार्गन् धनंजयम् 04_053_0018 न्यवर्तत कुरुश्रेष्ठः स्वेनानीकेन संवृतः 04_053_0019 वार्यमाणो दुराधर्षैर् भीष्मद्रोणकृपैर् भृशम् 04_053_0020 ततो ऽर्जुनश् चित्रम् उदारवेगं 04_053_0021 समीक्ष्य गाण्डीवम् उवाच वाक्यम् 04_053_0022 इदं त्व् इदानीम् अनयं कुरूणां 04_053_0023 शिवं धनुः शत्रुनिबर्हणं च 04_053_0024 अत्याशुगं वेगवद् आशुकर्तृ 04_053_0025 अवारणीयं महते रणाय 04_053_0026 प्रदारणं शत्रुवरूथिनीनाम् 04_053_0027 अनीकभित् संयति वज्रकल्पम् 04_053_0028 प्रयाहि यत्रैष सुयोधनो हि 04_053_0029 तं पातयिष्यामि शरैः सुतीक्ष्णैः 04_053_0030 आचार्यपुत्रं च पितामहं च 04_053_0031 सुयोधनं सूतसुतं च संख्ये 04_053_0032 द्रोणं कृपं चैव निवार्य युद्धे 04_053_0033 शिरो हरिष्यामि सुयोधनस्य 04_053_0034 तम् उत्तरश् चित्रम् उदारवेगं 04_053_0035 धनुश् च दृष्ट्वा निशिताञ् शरांश् च 04_053_0036 भीतो ऽब्रवीद् अर्जुनम् आजिमध्ये 04_053_0037 नाहं तवाश्वान् विषहे नियन्तुम् 04_053_0038 तम् अब्रवीन् मात्स्यसुतं प्रहस्य 04_053_0039 गाण्डीवधन्वा द्विषतां निहन्ता 04_053_0040 मया सहायेन कुतो ऽस्ति ते भयं 04_053_0041 प्रैह्य् उत्तराश्वान् उपमन्त्रयस्व 04_053_0042 आश्वासितस् तेन धनंजयेन 04_053_0043 वैराटिर् अश्वान् प्रतुतोद शीघ्रम् 04_053_0044 विष्फारयंस् तद् धनुर् उग्रवेगं 04_053_0045 युयुत्समानः पुनर् एव जिष्णुः 04_053_0046 गाण्डीवशब्देन तु तत्र योधा 04_053_0047 भूमौ निपेतुर् बहवो ऽतिवेलम् 04_053_0048 शङ्खस्य शब्देन तु वानरस्य 04_053_0049 शब्देन ते योधवराः समन्तात् 04_053=0049 अर्जुनः 04_053_0050 एषो ऽतिमानी धृतराष्ट्रसूनुः 04_053_0051 सेनामुखे सर्वसमृद्धतेजाः 04_053_0052 पराजयं नित्यम् अमृष्यमाणो 04_053_0053 निवर्तते युद्धमनाः पुरस्तात् 04_053_0054 तम् एव याहि प्रसमीक्ष्य यत्तः 04_053_0055 सुयोधनं तत्र सहानुजं च 04_053=0055 वैशंपायनः 04_053_0056 तम् आपतन्तं प्रसमीक्ष्य सर्वे 04_053_0057 कुरुप्रवीराः सहसाभ्यगच्छन् 04_053_0058 प्रहस्य वीरः स तु तान् अतीत्य 04_053_0059 दुर्योधने द्वौ निचखान बाणौ 04_053_0060 तेनार्दितो नाग इव प्रभिन्नः 04_053_0061 पार्थेन विद्धो धृतराष्ट्रसूनुः 04_053_0062 युयुत्समानो ऽतिरथेन संख्ये 04_053_0063 स्वयं निगृह्यार्जुनम् आससाद % After 4.60.15, S इन्स्.: 04_054_0001 तस्मिन् महेष्वासवरे ऽतिविद्धे 04_054_0002 धनंजयेनाप्रतिमेन युद्धे 04_054_0003 सर्वाणि सैन्यानि भयार्दितानि 04_054_0004 त्रासं ययुः पार्थम् उदीक्ष्य तानि 04_054_0005 ततस् तु ते शान्तिपराश् च सर्वे 04_054_0006 दृष्ट्वार्जुनं नागम् इव प्रभिन्नम् 04_054_0007 उच्चैर् नदन्तं बलवन्तम् आजौ 04_054_0008 मध्ये स्थितं सिंहम् इवर्षभाणाम् 04_054_0009 गाण्डीवशब्देन तु पाण्डवस्य 04_054_0010 योधा निपेतुः सहसा रथेभ्यः 04_054_0011 भयार्दिताः पार्थशराभितप्ताः 04_054_0012 सिंहाभिपन्ना इव वारणेन्द्राः 04_054_0013 संरक्तनेत्रः पुनर् इन्द्रकर्मा 04_054_0014 वैकर्तनं द्वादशभिः पृषत्कैः 04_054_0015 विद्राव्य तेषां द्रवतां समीक्ष्य 04_054_0016 दुःशासनं चैकरथेन पार्थः 04_054_0017 कर्णो ऽब्रवीत् पार्थशराभितप्तो 04_054_0018 दुर्योधनं दुष्प्रसहं च दृष्ट्वा 04_054_0019 दृष्टो ऽर्जुनो ऽयं प्रतियाम शीघ्रं 04_054_0020 श्रेयो विधास्याम इतो गतेन 04_054_0021 मन्ये त्वया तात कृतं च कार्यं 04_054_0022 यद् अर्जुनो ऽस्माभिर् इहाद्य दृष्टः 04_054_0023 भूयो वनं गच्छतु सव्यसाची 04_054_0024 पश्यामि पूर्णं समयं न तेषाम् 04_054_0025 शरार्दितास् ते युधि पाण्डवेन 04_054_0026 प्रसस्रुर् अन्योन्यम् अथाह्वयन्तः 04_054_0027 कर्णो ऽब्रवीद् आपतत्य् एष जिष्णुर् 04_054_0028 दुर्योधनं संपरिवार्य यामः 04_054_0029 सर्वास्त्रविद् वारणयूथपाभः 04_054_0030 काले प्रहर्ता युधि शात्रवाणाम् 04_054_0031 अयं च पार्थः पुनरागतो नो 04_054_0032 मूलं च रक्ष्यं भरतर्षभाणाम् 04_054_0033 समीक्ष्य पार्थं तरसापतन्तं 04_054_0034 दुर्योधनः कालम् इवात्तशस्त्रम् 04_054_0035 भयार्तरूपः शरणं प्रपेदे 04_054_0036 द्रोणं च कर्णं च कृपं च भीष्मम् 04_054_0037 तं भीतरूपं शरणं व्रजन्तं 04_054_0038 दुर्योधनं शत्रुसहो निषङ्गी 04_054_0039 इत्य् अब्रवीत् प्रीतमनाः किरीटी 04_054_0040 बाणेन विद्धं रुधिरं वमन्तम् % After 4.60.19, D4.7 इन्स्.: 04_055_0001 भीतं विवस्त्रं विरथं यतो ऽहं 04_055_0002 विसंज्ञम् आजौ विकलं विवस्त्रम् 04_055_0003 विमुक्तकेशं च पलायमानं 04_055_0004 प्राप्तं तवाहं शरणं वदन्तम् 04_055_0005 तवास्मि चेति प्रलपन्तम् एवं 04_055_0006 रक्षेति मां वादिनम् एव वादीन् 04_055_0007 पराङ्मुखान् नाहम् अहो निहन्मि 04_055_0008 यतस् ततो जीव सुयोधन त्वम् 04_055_0009 वचांसि चेत् त्वं स्मरसि स्वकीयान्य् 04_055_0010 उक्तान्य् अहो द्यूतजये सभायाम् 04_055_0011 ऊरुं स्वकं दर्शयता समक्षम् 04_055_0012 अस्मान् समाक्षिप्य जगाद कृष्णाम् 04_055_0013 मृता यथैते किल पाण्डुपुत्रा 04_055_0014 व्याघ्रा यथा चर्ममयाश् च सर्पाः 04_055_0015 प्रभग्नदंष्ट्राश् च सकूर्चषण्ढास् 04_055_0016 तिला यथारण्यभवास् तथैते 04_055_0017 जनो यथा काकयवाञ् जगाद 04_055_0018 पाण्डूंस् तथा नामधरांस् तु विद्धि 04_055_0019 समाविशस् त्व् अङ्कम् इमं ममेति 04_055_0020 राज्यस्य मे ऽलंकरणं भव त्वम् 04_055_0021 द्रोणस्य भीष्मस्य कृपस्य चैव 04_055_0022 यच् छृण्वतस् त्वं बहुधालपद् भोः 04_055_0023 तद् एहि भो न त्व् अकजस्व सैन्यैः 04_055_0024 सहापि माम् एकरथं रथैः स्वैः 04_055_0025 सर्वैः स्वयोधैर् बहुभिः समं त्वं 04_055_0026 युध्यस्व माम् एकम् अपीह वीरम् 04_055_0027 जीवन् विमोक्षे न पलायमानो 04_055_0028 मन्द स्वयुक्तं स्मर तत्सभायाम् 04_055_0029 परीप्स युद्धेन कुरून् समक्षं 04_055_0030 प्राणान् मया बाहुबलाभिसृष्टान् % After 4.61.15, D4 इन्स्.: 04_056_0001 ततो ऽर्जुनो स्वापनम् अस्त्रम् उग्रं 04_056_0002 कोदण्डम् आरोप्य कुरून् प्रतीह 04_056_0003 भीष्मं गुरुं पुत्रयुतं कृपं च 04_056_0004 मुक्त्वा मुमोचान्यशिरस्य् अमर्षी 04_056_0005 शिरांसि तेषाम् अथ तत् प्रपद्य 04_056_0006 प्रस्वापनास्त्रं कुरुपुंगवानाम् 04_056_0007 एकैकशः कूर्चशिरो ऽर्धम् अर्धं 04_056_0008 पृथक् पृथग् वा लुनद् अन्यम् अन्यम् 04_056_0009 भागं शिरः कूर्चभवं विमुण्ड्य 04_056_0010 प्रत्याययौ पार्थकरं तद् अस्त्रम् 04_056_0011 ततः प्रहृष्टः पुरुषप्रवीरो 04_056_0012 गुरून् नमस्कृत्य जगाद चोच्चैः 04_056_0013 प्रयान्तु भो ऽन्तःपुरम् आशु वीराः 04_056_0014 स्वं स्वं प्रियाणां प्रतिदर्शयन्तु 04_056_0015 प्राणान् उपादाय मयाद्य मुक्ता 04_056_0016 मोक्ष्यामि रोषं punar apy aho svam % B (B5 has lines 1-2 only) Dn D2.5-7.9-12 ins. % the foll. passage after 4.62.6: D1.4 ins. it after % 4.61.29: S1 om. lines 1-4 of the passage, and % ins. the rest after 4.62.11: K2 ins. lines 1-4 % after 4.61.29, and the rest after 4.62.11: D3.8 % ins. lines 1-4 after 4.61.29, and the rest after 4. % 62.6: S (for lines 1-4, cf.v.l.4.61.26-27) ins. % after 1053* (cf.v.l.4.62.6): 04_057_0001 tato ऽर्जुनं नागम् इव प्रभिन्नम् 04_057_0002 उत्सृज्य शत्रून् विनिवर्तमानम् 04_057_0003 विराटराष्ट्राभिमुखं प्रयान्तं 04_057_0004 नाशक्नुवंस् तं कुरवो ऽभियातुम् 04_057_0005 ततः स तं मेघम् इवापतन्तं 04_057_0006 विद्राव्य पार्थः कुरुमेघसैन्यम् 04_057_0007 तं मत्स्यपुत्रं द्विषतां निहन्ता 04_057_0008 वचो ऽब्रवीत् संपरिगृह्य भूयः 04_057_0009 पितुः सकाशे तव तात सर्वे 04_057_0010 वसन्ति पार्था विदितं तवैव 04_057_0011 तान् मा प्रशंसेर् नगरं प्रविश्य 04_057_0012 भीतः प्रणश्येत स मत्स्यराजः 04_057_0013 मया जिता सा ध्वजिनी कुरूणां 04_057_0014 मया च गावो विजिता द्विषद्भ्यः 04_057_0015 एवं तु कामं नगरं प्रविश्य 04_057_0016 त्वम् आत्मना कर्म कृतं ब्रवीहि 04_057=0016 उत्तर उवाच 04_057_0017 यत् ते कृतं कर्म न पारणीयं 04_057_0018 तत् कर्म कर्तुं मम नास्ति शक्तिः 04_057_0019 न त्वां प्रवक्ष्यामि पितुः सकाशे 04_057_0020 यावन् न मां वक्ष्यसि सव्यसाचिन् 04_057=0020 वैशंपायन उवाच 04_057_0021 स शत्रुसेनाम् अवजित्य जिष्णुर् 04_057_0022 आच्छिद्य सर्वं च धनं कुरुभ्यः 04_057_0023 श्मशानम् आगम्य पुनः शमीं ताम् 04_057_0024 अभ्येत्य तस्थौ शरविक्षताङ्गः 04_057_0025 ततः स वह्निप्रतिमो महाकपिः 04_057_0026 सहैव भूतैर् दिवम् उत्पपात 04_057_0027 तथैव माया विहिता बभूव 04_057_0028 ध्वजं च सिंहं युयुजे रथे पुनः 04_057_0029 निधाय तच् चायुधम् आजिवर्धनं 04_057_0030 कुरूत्तमानाम् इषुधीर् ध्वजांस् तथा 04_057_0031 प्रायात् स मत्स्यो नगरं प्रहृष्टः 04_057_0032 किरीटिना सारथिना महात्मा 04_057_0033 पार्थश् च कृत्वा परम् आर्यकर्म 04_057_0034 निहत्य शत्रून् द्विषतां निहन्ता 04_057_0035 विधाय वेणीं च तथैव भूयो 04_057_0036 जग्राह रश्मीन् पुनर् उत्तरस्य 04_057_0037 विवेश हृष्टो नगरं महात्मा 04_057_0038 बृहन्नलारूपम् उपेत्य सारथिः % After 4.63.47, S (M3 missing) ins.: 04_058=0000 विराटः 04_058_0001 सैरन्ध्रि किम् इदं रक्तम् उत्तरीयेण गृह्यते 04_058_0002 को ऽत्र हेतुर् विशालाक्षि तन् ममाचक्ष्व पृच्छतः 04_058=0002 सैरन्ध्री 04_058_0003 रक्तबिन्दूनि कङ्कस्य यावन्ति धरणीम् इयुः 04_058_0004 तावद् वर्षाणि राष्ट्रे ते अनावृष्टिर् भविष्यति 04_058_0005 एतन् निमित्तं राजेन्द्र कङ्कस्य रुधिरं मया 04_058_0006 गृहीतम् उत्तरीयेण विनाशो मा भवेत् तव 04_058=0006 Colophon. 04_058=0006 जनमेजयः 04_058_0007 युद्धं त्व् अमानुषं द्रष्टुम् आगतास् त्रिदशाः पुनः 04_058_0008 किम् अकुर्वन्त ते पश्चात् कथयस्व ममानघ 04_058=0008 वैशंपायनः 04_058_0009 वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः 04_058_0010 यक्षगन्धर्वसंघाश् च गणा ह्य् अप्सरसां तथा 04_058_0011 युद्धं त्व् अमानुषं दृष्ट्वा कुरूणां फल्गुनस्य च 04_058_0012 एकस्य च बहूनां च रौद्रम् अत्युग्रदर्शनम् 04_058_0013 अस्त्राणाम् अथ दिव्यानां प्रयोगान् अथ संग्रहान् 04_058_0014 लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः 04_058_0015 भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना 04_058_0016 जितान् अन्यांश् च भूपालान् दृष्ट्वा जग्मुर् दिवौकसः 04_058_0017 सर्वे ते परितुष्टाश् च प्रशस्य च मुहुर् मुहुः 04_058_0018 असङ्गगतिना तेन विमानेनाशुगामिना 04_058_0019 प्रतिजग्मुर् असङ्गेन त्रिदिवं च दिवौकसः 04_058_0020 कुरवो ऽर्जुनबाणैश् च ताडिताः शरविक्षताः 04_058_0021 कुरून् अभिमुखा याताः समग्रबलवाहनाः 04_058_0022 विराटनगराच् चैव गजाश्वरथसंकुलाः 04_058_0023 योधैः क्षत्रियदायादैर् बलवद्भिर् अधिष्ठिताः 04_058_0024 विराटप्रहिता सेना नगराच् छीघ्रयायिनी 04_058_0025 उत्तरं सह सूतेन प्रत्ययात् तम् अरिंदमम् 04_058_0026 तस्मिंस् तूर्यशताकीर्णे हस्त्यश्वरथसंकुले 04_058_0027 प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत 04_058=0027 अर्जुनः 04_058_0028 नगरे तुमुलः शब्दो रेणुश् चाक्रमते नभः 04_058_0029 किं नु खल्व् अपयातास् ते कुरवो नगरं गताः 04_058_0030 ते चैव निर्जितास्माभिर् महेष्वासाः सचेतसः 04_058_0031 आमुञ्च कवचं वीर चोदयस्व च वाजिनः 04_058_0032 जवेनाभिप्रपद्यस्व विराटनगरं प्रति 04_058_0033 न तावत् तलनिर्घोषं गाण्डीवस्य च निस्वनम् 04_058_0034 ध्वजं वा दर्शयिष्यामि कदा चित् स्वजनो भवेत् 04_058=0034 उत्तरः 04_058_0035 सेनाग्रम् एतन् मात्स्यानां गणिकाश् च स्वलंकृताः 04_058_0036 कन्या रथेषु दृश्यन्ते योधा विविधवाससः 04_058_0037 उत्तराम् अत्र पश्यामि सखीभिः परिवारिताम् 04_058_0038 अनीकानि प्रकाशन्ते हस्तिनो ऽश्वाश् च वर्मिताः 04_058_0039 रथिनश् च पदाताश् च बहवो न च शस्त्रिणः 04_058_0040 विरागवसनाः सर्वे संहृष्टाः प्रतिभाति मे 04_058_0041 न च मे ऽत्र प्रतीघातश् चित्तस्य स्वजने यथा 04_058=0041 वैशंपायनः 04_058_0042 ततः शीघ्रं समागम्य उत्तरः स्वजनं बहु 04_058_0043 परस्परम् अमित्रघ्नः सस्वजे तं समागतम् 04_058_0044 प्रीतिमान् पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः 04_058_0045 दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नला 04_058_0046 दिष्ट्या संग्रामम् आगम्य भयं तव न किं चन 04_058=0046 उत्तरः 04_058_0047 अजैषीद् एष ताञ् जिष्णुः कुरून् एकरथो रणे 04_058_0048 एतस्य बाहुवीर्येण यद् गावो विजिता मया 04_058_0049 कुरवो निर्जिता यस्मात् संग्रामे ऽमिततेजसः 04_058_0050 अकार्षीद् एष तत् कर्म देवपुत्रोपमो युवा 04_058_0051 एष तत् पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् 04_058_0052 गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् 04_058=0052 वैशंपायनः 04_058_0053 उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् 04_058_0054 चोदिता राजपुत्रेण जयमङ्गलवादिनः 04_058_0055 ततो गन्धैश् च माल्यैश् च धूपैश् चैव सुसंभृतैः 04_058_0056 कन्याः पार्थम् अमित्रघ्नं किरन्त्यः समपूजयन् % After 4.64.35, S (M3 missing) ins.: 04_059=0000 वैशंपायनः 04_059_0001 प्रदाय वस्त्राणि किरीटमाली 04_059_0002 विराटगेहे मुदितः सखिभ्यः 04_059_0003 कृत्वा महत् कर्म तद् आजिमध्ये 04_059_0004 दिदृक्षया सो ऽभिजगाम पार्थम् 04_059_0005 तं प्रेक्षमाणस् त्व् अथ धर्मराजं 04_059_0006 पप्रच्छ पार्थो ऽथ स भीमसेनम् 04_059_0007 किं धर्मराजो हि यथापुरं मां 04_059_0008 मुखं प्रतिच्छाद्य न चाह किं चित् 04_059_0009 तम् एवम् उक्त्वा परिशङ्कमानं 04_059_0010 दृष्ट्वार्जुनं भीमसेनं च राजा 04_059_0011 तत्राब्रवीत् ताव् अभिवीक्ष्य वीरौ 04_059_0012 युधिष्ठिरस् तत् परिमृज्य रक्तम् 04_059_0013 दुरात्मना त्वय्य् अभिपूज्यमाने 04_059_0014 विराटराज्ञाभिहतो ऽस्मि पार्थ 04_059_0015 तस्मात् प्रहाराद् रुधिरस्य बिन्दून् 04_059_0016 पश्यन् न चेमे पृथिवीं स्पृशेयुः 04_059_0017 इति प्रतिच्छाद्य मुखं ततो ऽहं 04_059_0018 मन्युं नियच्छन्न् उपविष्ट आसम् 04_059_0019 क्रुद्धे तु वीरे त्वयि चाप्रतीते 04_059_0020 राजा विराटो न लभेत शर्म 04_059_0021 अजानता तेन तवैव वीर्यं 04_059_0022 छन्नस्य सत्रेण बलं च पार्थ 04_059_0023 इदं विराटेन मयि प्रयुक्तं 04_059_0024 त्वां वीक्षमाणो न गतो ऽस्मि हर्षम् 04_059_0025 तेनाप्रमेयेन महाबलेन 04_059_0026 तस्मिंस् तथोक्ते शमम् आश्रितेन 04_059_0027 तं भीमसेनो बलवान् अमर्षी 04_059_0028 धनंजयं क्रुद्ध उवाच वाक्यम् 04_059_0029 न पार्थ नित्यं क्षमकालम् आह 04_059_0030 बृहस्पतिर् ज्ञानवतां वरिष्ठः 04_059_0031 क्षमी हि सर्वैः परिभूयते हि 04_059_0032 यथा भुजंगो विषवीर्यहीनः 04_059_0033 विराटम् अद्यैव निहत्य शीघ्रं 04_059_0034 सपुत्रपौत्रं सकुलं ससैन्यम् 04_059_0035 योक्ष्यामहे धर्मसुतं तु राज्ये 04_059_0036 अद्यैव शीघ्रं त्व् अरिर् एष मात्स्यः 04_059_0037 अनेन पाञ्चालसुताथ कृष्णा 04_059_0038 उपेक्षिता कीचकेनानुयाता 04_059_0039 तस्माद् अयं नार्हति राजशब्दं 04_059_0040 राजा भव त्वं तव पार्थ वीर्यात् 04_059_0041 राजा कुरूणां च युधिष्ठिरो ऽयं 04_059_0042 मात्स्येषु राजा भवतु प्रतीतः 04_059_0043 तस्याद्य देहं शतधा भिनद्मि 04_059_0044 कुम्भं घनेनेव यथाम्बुपूर्णम् 04_059=0044 अर्जुनः 04_059_0045 भवतः क्षमया राजन् सर्वे दोषाश् च नो ऽभवन् 04_059_0046 तस्माद् एनं च हत्वा वै सबलं सहबान्धवम् 04_059_0047 पश्चाच् चैव कुरून् सर्वान् हनिष्यामो न संशयः 04_059=0047 वैशंपायनः 04_059_0048 भीमसेनश् च ये चान्ये तथैवेति तम् अब्रुवन् 04_059_0049 तम् अब्रवीद् धर्मसुतो महात्मा 04_059_0050 क्षमी वदान्यः कुपितं च भीमम् 04_059_0051 न प्रत्युपस्थास्यति चेत् सदारः 04_059_0052 प्रसादने सम्यग् अथास्तु वध्यः 04_059_0053 न हन्तव्यो दुरात्मायं कुरवश् चापि ते ऽर्जुन 04_059_0054 श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्व् इह 04_059_0055 राजवेषेण संयुक्तान् यदि तत्र न मंस्यते 04_059_0056 पश्चाद् वध्यामहे सर्वान् विराटेन सबान्धवान् % After 4.67.13, S (M3 missing) ins.: 04_060_0001 प्रतिगृह्य स्नुषार्थं वै दर्शयन् वृत्तम् आत्मनः 04_060_0002 शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः 04_060_0003 लोके विख्याप्य माहात्म्यं यशश् च स परंतपः 04_060_0004 कृतार्थः शुचिर् अव्यग्रस् तुष्टिमान् अभवत् तदा 04_060=0004 युधिष्ठिरः 04_060_0005 राजन् प्रीतो ऽस्मि भद्रं ते सखा मे ऽसि परंतप 04_060_0006 सुखम् अध्युषिताः सर्वे अज्ञातास् त्वयि पार्थिव 04_060=0006 वैशंपायनः 04_060_0007 विराटनगरे राजा धर्मात्मा संशितव्रतः 04_060_0008 पूजितश् चाभिषिक्तश् च रत्नैश् च शतशश् चितः 04_060_0009 तथा ब्रुवन्तं प्रसमीक्ष्य राजा 04_060_0010 परं प्रहृष्टः स्वजनेन तेन 04_060_0011 स्नेहात् परिष्वज्य नृपो भुजाभ्यां 04_060_0012 ददौ तम् अर्थं कुरुपुंगवानाम् 04_060_0013 युद्धात् प्रयाताः कुरवो हि मार्गे 04_060_0014 समेत्य सर्वे हितम् एव तत्र 04_060_0015 आचार्यपुत्रः शकुनिश् च राजा 04_060_0016 दुर्योधनः सूतपुत्रश् च कर्णः 04_060_0017 संमन्त्र्य राजन् सहिताः समर्थाः 04_060_0018 समादिशन् दूतम् अथो समग्राः 04_060_0019 युधिष्ठिरश् चापि सुसंप्रहृष्टो 04_060_0020 दुर्योधनाद् दूतम् अपश्यद् आगतम् 04_060_0021 स चाब्रवीद् धर्मराजं समेत्य 04_060_0022 युधिष्ठिरं पाण्डवम् उग्रवीर्यम् 04_060_0023 धनंजयेनासि पुनर् वनाय 04_060_0024 प्रव्राजितः समये तिष्ठ पार्थ 04_060_0025 त्रयोदशे ह्य् एष किरीटमाली 04_060_0026 संवत्सरे पाण्डवेयो ऽद्य दृष्टः 04_060_0027 ततो ऽब्रवीद् धर्मसुतः प्रहस्य 04_060_0028 क्षिप्रं गत्वा ब्रूहि सुयोधनं तम् 04_060_0029 पितामहः शांतनवो ब्रवीतु 04_060_0030 यद्य् अत्र पूर्णो ऽद्य त्रयोदशो नः 04_060_0031 संवत्सरान्ते तु धनंजयेन 04_060_0032 विष्फारितं गाण्डिवम् आजिमध्ये 04_060_0033 पूर्णो न पूर्णो न इति ब्रवीतु 04_060_0034 यद् अस्य सत्यं मम तत् प्रमाणम् 04_060_0035 तेनैवम् उक्तः स निवृत्य दूतो 04_060_0036 दुर्योधनं प्राप्य शशंस तत्त्वम् 04_060_0037 समेत्य दूतेन स राजपुत्रो 04_060_0038 दुर्योधनो मन्त्रयाम् आस तत्र 04_060_0039 भीष्मेण कर्णेन कृपेण चैव 04_060_0040 द्रोणेन भूरिश्रवसा च सार्धम् 04_060_0041 संमन्त्र्य रात्रौ बहुभिः सुहृद्भिर् 04_060_0042 भीष्मो ऽब्रवीद् धार्तराष्ट्रं महात्मा 04_060_0043 तीर्णप्रतिज्ञेन धनंजयेन 04_060_0044 विष्फारितं गाण्डिवम् आजिमध्ये 04_060_0045 ते धार्तराष्ट्राः समयं निशम्य 04_060_0046 तीर्णप्रतिज्ञस्य धनंजयस्य 04_060_0047 संचिन्त्य सर्वे सहिताः सुहृद्भिः 04_060_0048 सपार्थिवाः स्वानि गृहाणि जग्मुः 04_060=0048 Colophon. % After 4.67.24, T G2.3 (om. lines 2-4) ins.: 04_061_0001 वासुदेवं तथायान्तं दृष्ट्वा पाण्डुसुतास् तदा 04_061_0002 मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् 04_061_0003 शङ्खदुन्दुभिनिर्घोषैर् मङ्गल्यैश् च जनार्दनम् 04_061_0004 ववन्दुर् मुदिताः सर्वे पादयोस् तस्य पाण्डवाः 04_061_0005 मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः 04_061=0005 पाण्डवाः 04_061_0006 एवं तव प्रसादाद् वै वर्षाण्य् एतानि सर्वशः 04_061_0007 त्रयोदशापि दाशार्ह यथा स समयः कृतः 04_061_0008 उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन 04_061_0009 रक्षस्व देवदेवेश त्वाम् अद्य शरणं गताः 04_061=0009 वैशंपायनः 04_061_0010 तान् वन्दमानान् सहसा परिष्वज्य जनार्दनः 04_061_0011 विराटस्य सहायांस् तान् सर्वयादवसवृतः 04_061_0012 यथार्हं पूजयाम् आस मुदा परमया युतः 04_061_0013 वृष्णिवीरांश् च तान् सर्वान् यथार्हं प्रतिपेदिरे 04_061_0014 कृष्णा च देवकीपुत्रं ववन्दे पादयोस् तथा 04_061_0015 ताम् उद्यम्य सुकेशान्तां नयने परिमृज्य च 04_061_0016 उवाच वाक्यं देवेशः सर्वयादवसंनिधौ 04_061_0017 मा शोकं कुरु कल्याणि धार्तराष्ट्रान् समाहितान् 04_061_0018 अचिराद् घातयित्वाहं पार्थेन सहितः क्षितिम् 04_061_0019 युधिष्ठिराय दास्यामि व्येतु ते मानसो ज्वरः 04_061_0020 अभिमन्युना च पार्थेन रौक्मिणेयेन ते शपे 04_061_0021 सत्यम् एतद् वचो मह्यम् अवैहि त्वम् अनिन्दिते 04_061_0022 इत्य् उक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् 04_061_0023 अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस् तदा % After 4.67.25cd, D3-5.7-9 इन्स्.: 04_062_0001 अनेकशः समाजग्मुर् नानादिग्भ्यो नराधिपाः 04_062_0002 विराटनगरं प्राप्य हस्त्यश्वरथसादिनः 04_062_0003 नानादेशोद्भवांश् चैव रत्नानि सुबहून्य् अपि 04_062_0004 वस्त्राणि च महार्हाणि मणीनां निचयानि च 04_062_0005 रौक्मं चोच्चावचं वस्त्रं श्लक्ष्णानीव मृदूनि च 04_062_0006 मणिकाञ्चनचित्राणि दिव्यान्य् आभरणानि च 04_062_0007 अश्वांस् तित्तिरकल्माषाञ् श्वेताश्वांश् चैव सर्वशः 04_062_0008 विवाहार्थम् अनुप्राप्ताः सौभद्रस्य महात्मनः 04_062_0009 मङ्गलेन च संयुक्तं ब्रह्मघोषेण नादितम् 04_062_0010 वेदोद्गीतैः सामभिश् च स्तुतिभिर् ब्रह्मचारिणाम् 04_062_0011 वेदी विरचिता तत्र सर्वरत्नविभूषिता 04_062_0012 हृष्टपुष्टजनाकीर्णाः सर्वशः शुक्लवाससः 04_062_0013 नानादेशोद्भवाश् चैव गायनास् तत्र चागताः 04_062_0014 समेताः सर्वशस् तत्र ब्राह्मणा वेदपारगाः