% Mahabharata: supplementary passages - Sabhaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 02, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 02*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 02*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % After the introductory mantra, K1 ins.: 02*0002_01 oM namo bhagavate tasmai व्यासायामिततेजसे 02*0002_02 यस्य प्रसादाद् वक्ष्यामि नारायणकथां शुभाम् % while D5 (marg.) ins.: 02*0003_01 * * * * * * * * * * * * * * * * 02*0003_02 tato ऽज्ञानतमोन्धस्य कावस्था जगतो भवेत् % Before वैसम्. u., B1 इन्स्.: 02*0004=00 जनमेजय उवाच 02*0004_01 मयस्य तु कथां दिव्यां श्रोतुम् इच्छामि सत्तम 02*0004_02 सभां चैव कृतां तेन धर्मराजस्य धीमतः % while D5 इन्स्.: 02*0005=00 जनमेजय उवाच 02*0005_01 रक्षितः पाण्डवा * * मयो नाम महासुरः 02*0005_02 कृष्णाच् च पावकाच् चैव पार्थेनामिततेजसा 02*0005_03 स चकार यद् ऊर्ध्वं वै कर्म प्रत्ययकारकम् 02*0005_04 तद् ब्रूहि भगवन् सर्वं प्राणदाय kirITine % and, finally, S ins.: 02*0006=00 जनमेजयः 02*0006_01 अर्जुनो जयतां श्रेष्ठो मोक्षयित्वा मयं तदा 02*0006_02 किं चकार महातेजास् तन् मे ब्रूहि dvijottama % 2.1.1 % After the ref., S ins.: 02*0007_01 शृणु राजन्न् अवहितश् चरितं पूर्वकस्य ते 02*0007_02 मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः 02*0007_03 गाण्डीवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ 02*0007_04 दिव्यान्य् अस्त्राणि राजेन्द्र दुर्लभानि नृपैर् भुवि 02*0007_05 रथध्वजं पताकाश् च श्वेताश्वैः सह वीर्यवान् 02*0007_06 एतानि पावकात् प्राप्य मुदा परमया युतः 02*0007_07 तस्थौ पार्थो महावीर्यस् तदा सह मयेन सः % After 1ab, % S ins.: 02*0008_01 pANDavena paritrAtas tatkRtaM pratyanusmaran % 2.1.2 % After 2, S ins.: 02*0009_01 अहं हि विश्वकर्मा वै असुराणां परंतप 02*0009_02 तस्मात् ते विस्मयं किं चित् कुर्याम् अन्यैः सुदुष्करम् 02*0009_03 एवम् उक्तो महावीर्यः पार्थो मायाविदं मयम् 02*0009_04 ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन् वाक्यम् अब्रवीत् % 2.1.3 % After 3, B1 (marg.) ins. 13*; % while S (except G6) ins.: 02*0010_01 प्राप्तोपकाराद् अर्थं हि नाहरामीति me vratam % 2.1.5 % After 5, S ins.: 02*0011_01 दानवानां पुरा पार्थ प्रासादा हि मया कृताः 02*0011_02 रम्याणि सुखदर्शानि भोगाढ्यानि सहस्रशः 02*0011_03 उद्यानानि च रम्याणि सरांसि विविधानि च 02*0011_04 विचित्राणि च शस्त्राणि रथाः कामगमास् तथा 02*0011_05 नगराणि विशालानि साट्टप्राकारतोरणैः 02*0011_06 वाहनानि च मुख्यानि विचित्राणि सहस्रशः 02*0011_07 बिलानि रमणीयानि सुखयुक्तानि वै भृशम् 02*0011_08 एते कृता मया सर्वे तस्माद् इच्छामि फल्गुन % 2.1.7 % After 7, % T1 G4.5 इन्स्.: 02*0012=00 मयः 02*0012_01 वासुदेव मया कर्तुं किम् इच्छसि शुभानन % 2.1.8 % V1 B4 D1.2 subst. for 8cd: B3.6 ins. % after 8: B1 (marg.) ins. after 3: D4 ins. after 14*: 02*0013_01 नैपुणं दिवि शिल्पस्य संचिन्त्य मयम् अब्रवीत् % V1 B3.4.6 D1.2 cont.: K3.4 B1.2 Dn D3-6 G3 ins. % after 8: 02*0014_01 tato vicintya manasA lokanAthaH prajApatiH % 2.1.9 % After 9ab, % V1 B D ins.: 02*0015_01 yadi त्वं कर्तुकामो ऽसि प्रियं शिल्पवतां वर % After 9, % G3 इन्स्.: 02*0016_01 अनवाप्यां मनुष्येण तादृशीं कुरु वै सभाम् 02*0016_02 असुरान् मानुषान् देवान् गन्धर्वान् राक्षसान् अपि % 2.1.14 % After % 14ab, T1 G3-5 इन्स्.: 02*0017_01 आसनं कल्पयाम् आस पूजयाम् आस च प्रभुः % 2.1.15 % G3-5 (which all om. 15cd) ins. % after 15ab: 02*0018_01 संप्रहृष्टो मयो राजन् पाण्डवस्य च तत्त्वतः % 2.1.18 % After 18, D3 इन्स्.: 02*0019_01 इति सर्वविधिं कृत्वा प्रदक्षिणम् अवर्तत % 2.1.19 % After 19ab, G3 इन्स्.: 02*0020_01 जनौघस्य रथौघस्य यानयुग्यस्य caiva hi % 2.2.9 % After 9, V1 B D G3 ins.: 02*0021_01 यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः 02*0021_02 कर्तुकामः शुचिर् भूत्वा स्नातवान् समलंकृतः % while T1 G4 (om. line 1).5 ins.: 02*0022_01 Amantrya ca पृथां कृष्णः प्रतस्थे तस्थुषां वरः 02*0022_02 आमन्त्र्य च पृथां कृष्णां धौम्यं च पुरुषोत्तमः % 2.2.10 % V1 B D ins. after 10ef: T1 G4.5, after 10cd: 02*0023_01 upetya sa yaduzreSTho bAhyakakSAM vinirgataH % 2.2.11 % G1-3.6 M % ins. after 11; T1 G4.5, after 10ef (transposed): 02*0024_01 tatas tu kRtamAGgalyo brAhmaNair vedapAragaiH % 2.2.16 % After 16a, S (T1 % G1.2.6 M om. lines 5-6) ins.: 02*0025_01 ratham Aruhya वीर्यवान् 02*0025_02 छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् 02*0025_03 वैडूर्यमणिदण्डं च चामीकरविभूषितम् 02*0025_04 दधार तरसा भीमश् छत्रं तच् छार्ङ्गधन्वने 02*0025_05 उपारुह्य रथं शीघ्रं चामरव्यजने सिते 02*0025_06 नकुलः सहदेवश् च धूयमानौ जनार्दनम् 02*0025_07 भीमसेनार्जुनौ चापि % 2.2.17 % After 17, S ins.: 02*0026_01 अभिमन्युं च सौभद्रं वृद्धैः परिवृतस् तदा 02*0026_02 रथम् आरोप्य निर्यातो धौम्यो ब्राह्मणपुंगवः 02*0026_03 इन्द्रप्रस्थम् अतिक्रम्य क्रोशमात्रं महाद्युतिः % 2.2.19 % V1 B D ins. % after 19ab: K3.4, after 21ab: 02*0027_01 योजनार्धम् अथो गत्वा कृष्णः परपुरंजयः 02*0027_02 युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत 02*0027_03 ततो ऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित् 02*0027_04 उत्थाप्य धर्मराजस् तु मूर्ध्न्य् उपाघ्राय केशवम् 02*0027_05 पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम् 02*0027_06 गम्यताम् इत्य् अनुज्ञाप्य धर्मराजो युधिष्ठिरः % 2.2.21 % After 21ab, K3.4 ins. % 27*; while B2 ins. (cf. 27*, line 5): 02*0028_01 pANDavA yAdavazreSThaM kRSNaM kamalalocanam % 2.3.1 % After 1, S ins.: 02*0029_01 विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव 02*0029_02 प्राणिनां विस्मयकरीं तव प्रीतिविवर्धिनीम् 02*0029_03 पाण्डवानां च सर्वेषां करिष्यामि धनंजय % 2.3.5 % After 5, B1 इन्स्.: 02*0030_01 स्वर्णभारसहस्रेण निर्मिता शत्रुघातिनी % 2.3.12 % After % 12cd, N1 इन्स्.: 02*0031_01 यत्रेष्टं मुनिभिः सर्वैर् नारदाद्यैर् मुमुक्षुभिः % 2.3.16 % After 16ab, T1 G3-6 % इन्स्.: 02*0032_01 तस्माद् गिरेर् उपादाय शिलाः सुरुचिराः शुभाः % After 16, V1 B D (except D4) ins.: 02*0033_01 tad अगृह्णान् मयस् तत्र गत्वा सर्वं महासुरः % 2.3.18 % After % 18, V1 B D T1 G3-6 ins.: 02*0034_01 yasya zaGkhasya nAdena bhUtAni pracakampire % 2.3.24 % After % 24c, K1 ins.: 02*0035_01 शंभोर् वाथ महात्मनः 02*0035_02 अतीव रूपसंपन्नां % 2.3.29 % V1 B D % ins. after 29 (B1, after 30ab): 02*0036_01 महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् % 2.3.33 % After 33, % G3-5 इन्स्.: 02*0037_01 अष्टौ तानि सहस्राणि किंकरा नाम राक्षसाः 02*0037_02 अयस्मयप्रहरणाः शूलमुद्गरपाणयः 02*0037_03 उपगूढाः प्रनृत्यन्ति रमयन्ति स्म पाण्डवान् 02*0037_04 प्राकारेण परिक्षिप्तां रत्नजालविभूषिताम् % 2.4.1 % After the ref., S ins. % (G1 om. lines 7-8): 02*0038_01 तां तु कृत्वा सभां श्रेष्ठां मयश् चार्जुनम् अब्रवीत् 02*0038_02 भूतानां च महावीर्यो ध्वजाग्रे किंकरो गणः 02*0038_03 तव विष्फारघोषेण मेघवन् निनदिष्यति 02*0038_04 अयं हि सूर्यसंकाशो ज्वलनस्य रथोत्तमः 02*0038_05 इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः 02*0038_06 मायामयः कृतो ह्य् एष ध्वजो वानरलक्षणः 02*0038_07 असज्यमानो वृक्षेषु धूमकेतुर् इवोच्छ्रितः 02*0038_08 बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् 02*0038_09 ध्वजोत्कटं ह्य् अनवमं युद्धे द्रक्ष्यसि विष्ठितम् 02*0038_10 इत्य् उक्त्वालिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः % After line 1, M1 ins.: 02*0039_01 एषा सभा सव्यसाचिन् ध्वजो ऽग्र्यस् ते भविष्यति % 2.4.2 % After 2ab, % V1 B D ins.: 02*0040_01 भक्ष्यैर् मूलैः फलैश् चैव मांसैर् वाराहहारिणैः % V1 B D cont.: S (T1 om. lines 2-3; see Addenda) % ins. after 2ab: 02*0041_01 कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः 02*0041_02 मांसप्रकारैर् विविधैः खाद्यैश् चापि तथा नृप 02*0041_03 चोष्यैश् च विविधै राजन् पेयैश् च बहुविस्तरैः % After 2, V1 B (except B2) D S ins.: 02*0042_01 तर्पयाम् आस विप्रेन्द्रान् नानादिग्भ्यः समागतान् % 2.4.8 % After 8, S ins.: 02*0043_01 आत्रेयः कण्वजठरौ मौद्गल्यो हस्तिकाश्यपौ % 2.4.10 % After 10ab, G3 इन्स्.: 02*0044_01 सत्याषाढश् च दुर्वासा भारद्वाजस् तथैव च 02*0044_02 शुनःशेफो वसिष्ठश् च कण्डुर् उद्दालकस् तथा 02*0044_03 श्वेतकेतुः सहश् चैव कपर्दी चाश्वलायनः 02*0044_04 बोधायनो भरद्वाज Apastambas tathaiva ca % 2.4.15 % After 15, S ins.: 02*0045_01 शार्ङ्गरस् तैलकुप्यश् च पर्णवल्कस् tathaiva ca % 2.4.20 % After 20ab, V1 B D T1 % G1-3 ins.: 02*0046_01 balapauruSasaMpannAn kRtAstrAn amitaujasaH % 2.4.21 % For 21, % B1-4.6 D1.2 subst. the foll. Anustubh lines (B3 % subst. lines 1-2 for 21ab and reads 21cd with v.l. % as given above): 02*0047_01 जटासुरो मद्रकश् च राजा कुन्तिः पुलिन्दकः 02*0047_02 किरातराजश् च तथा वङ्गेशः सहपुण्ड्रकः 02*0047_03 पाण्ड्यश् च राजा सुमहान् अन्ध्रकेण महात्मना % N (K2 om.) ins. after 21 (B1-4.6 D1.2 ins. % after 47*): 02*0048_01 अङ्गो वङ्गः सुमित्रश् च शैब्यश् चामित्रकर्शनः % 2.4.22 % After 22ab, S ins.: 02*0049_01 पाञ्चालश् च विराटश् च द्रुमशल्यः पृथुश्रवाः % 2.4.25 % After 25, T1 इन्स्.: 02*0050_01 पान्त्यान्ध्रराजौ सहितादं * * न महात्मनाम् % 2.4.27 % After 27, Dn (!) D3-5 ins.: 02*0051_01 केतुमान् वसुमांश् चैव कृतास्त्रश् च महाबलः % Dn D3-5 cont.: K4 V1 B (B3 lacuna) D1.2.6 S ins. % after 27: 02*0052_01 ete चान्ये च बहवः क्षत्रिया मुख्यसंमताः 02*0052_02 उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् % 2.4.29 % After 29, S reads 22cd-23ab; while N1 repeats % 26cd. On the other hand V1 B (B3 om.; B5 % damaged) D ins. after 29: 02*0053_01 सुधर्मा चानिरुद्धश् च शैब्यश् च नरपुंगवः % 2.4.30 % After 30ab, S ins.: 02*0054_01 dhanaMjayam upAtiSThan dhanurvedacikIrSavaH % After 30, B1-5 D S ins.: 02*0055_01 उपासते महात्मानम् आसीनं सप्तविंशतिः % 2.4.31 % After 31ab, S ins.: 02*0056_01 तस्यां सभायाम् आस्ते स्म बहुभिः परिवारितः % 2.4.33 % After 33ab, N1 इन्स्.: 02*0057_01 देवतांश् च मुनींश् चैव पार्थिवांश् चैव तोषयन् % while S ins.: 02*0058_01 शम्यातालेषु कुशलाः कुशला गीतवादने % After 33, G3 इन्स्.: 02*0059_01 हाहाहूहूः पर्वतश् च नारदश् च पृथुश्रवाः 02*0059_02 गायन्ति च प्रनृत्यन्ति उर्वश्याद्यप्सरोगणैः % 2.5.3 % V1 B (B5 damaged) D ins. after 3: % S ins. after 4 (G2, after 2): 02*0060_01 जयाशीर्भिः स्तुतं विप्रो धर्मराजानम् Arcayat % 2.5.5 % After 5ab, V1 B D ins.: 02*0061_01 गां चैव मधुपर्कं च संप्रदायार्ध्यम् eva ca % After 5, % V1 B (B5 damaged) D S ins.: 02*0062_01 तुतोष च यथावच् च पूजां प्राप्य युधिष्ठिरात् % 2.5.14 % V1 B D ins. after 14 (B6, after % repetition of 14): 02*0063_01 मित्रोदासीनशत्रूणां कच्चिद् वेत्सि चिकीर्षितम् % 2.5.17 % After 17, V1 B D % ins.: 02*0064_01 rASTraM surakSitaM tAta zatrubhir na vilupyate % 2.5.21 % After 21ab, S ins. (Cv glosses): 02*0065_01 परोक्षा वा महाराज मध्यं hy atra prazasyate % B1-5 (B5 dama- % ged) D ins. after 21: V1 B6 (which om. 21cd) % ins. after 21ab: 02*0066_01 Aptair अलुब्धैः क्रमिकैस् ते च कच्चिद् अनुष्ठिताः % 2.5.35 % After 35, D4 इन्स्.: 02*0067_01 कच्चिन् न विद्यते राष्ट्रे तव कीर्तिविनाशकाः % 2.5.39 % After 39, N1 ins. % (in lieu of 40-44, omitted): 02*0068_01 kaccit sarve महीपालास् त्वदाज्ञा मूर्ध्नि धारिताः 02*0068_02 कच्चित् सुहृहयाः सर्वे ह्य् अर्चयन्ति भवत्कृते 02*0068_03 कच्चिद् अन्तपुरा देवा काले संसेवितास् त्वया 02*0068_04 कच्चिद् राजपुरन्ध्रीभिः प्रसूयन्ते कुलोचिताः 02*0068_05 कुमारा धार्मिकाः शूरा राजधर्मविशारदाः 02*0068_06 कच्चित् तेषां च पुत्राणां विवाहः क्रियते त्वया 02*0068_07 संतानार्थं तु वंशस्य दोषं तस्य महीयसः 02*0068_08 कच्चिद् आश्वासि*राजंस् त्वया शरणम् आगतान् 02*0068_09 देवादीन् भयसंत्रस्तान् अकार्पण्यधिया भृशम् % 2.5.47 % After 47, V1 B % (B5 damaged) D T1 ins.: 02*0069_01 यात्राम् आरभसे दिष्ट्या प्राप्तकालम् अरिंदम % 2.5.68 % After 68, S ins.: 02*0070_01 kacit te dayitAH sarve kRSigorakSajIvinaH % 2.5.82 % After 82, S ins. (cf, 63): 02*0071_01 kaccid अर्थेषु संप्रौढान् अर्थकर्मविचक्षणान् 02*0071_02 नापकर्षसि कर्मभ्यो ह्य् अर्थयुक्ता इतीव hi % 2.5.86 % After 86, V1 B % (B5 damaged) D (except D6) ins.: 02*0072_01 दक्षिणास् त्वं ददास्य् एषां नित्यं स्वर्गापवर्गदाः % 2.5.90 % After % 90, V1 B (B5 damaged) D ins.: 02*0073_01 kaccic choko na manyur vA त्वया प्रोत्पाद्यते ऽनघ 02*0073_02 अपि मङ्गलहस्तश् च जनः पार्श्वे ऽनुतिष्ठति % 2.5.98 % After 98, V1 B D ins.: 02*0074_01 प्रायशो यैर् विनश्यन्ति कृतमूलापि पार्थिवाः % 2.5.100 % After 100, B2 ins.: 02*0075_01 ity एवं भाषितो राज्ञा सर्वशास्त्रार्थतत्त्ववित् 02*0075_02 धर्मराजं महात्मानं पुनर् आह च तत्त्वतः % 2.5.106 % After 106ab, S (except G1.6) ins. (M2 % inf. lin. sec. m.): 02*0076_01 नियुक्ताः कुशलास् तेषु विभागज्ञाः कुलोचिताः % 2.5.113 % After 113, V1 B D ins.: 02*0077_01 षडनर्था महाराज कच्चित् ते पृष्ठतः कृताः 02*0077_02 निद्रालस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता % 2.6.4 % S1 K V1 D3 Cd ins. after 4: D4, after % 5ab: B1.4, after 5: D1.2 subst. for 6ab: B2 ins. after % vaisam. u. of st. 1: S ins. after 6ab: 02*0078_01 तं तु विश्रान्तम् आसीनं देवर्षिम् amitadyutim % 2.6.12 % After % 12ab, S1 K2.4 B1 (marg.).2.4.5 Dn D3-5 ins. (and % Cd glosses): 02*0079_01 दिव्यां दिव्यैर् अभिप्रायैर् उपेतां विश्वरूपिणीम् 02*0079_02 देवैः पितृगणैः साध्यैर् यज्वभिर् नियतात्मभिः 02*0079_03 जुष्टां मुनिगणैः शान्तैर् वेदयज्ञैः सदक्षिणैः % 2.7.6 % After 6, N G3 ins.: 02*0080_01 marutvantaz ca sahitA bhAsvanto hemamAlinaH % 2.7.9 % After % 9ab, S (except M2) ins.: 02*0081_01 ekataz ca dvitaz caiva tritaz caiva mahAmuniH % 2.7.10 % After 10a, B1-5 D T1 ins.: 02*0082_01 तथा दीर्घतमा मुनिः 02*0082_02 पवित्रपाणिः सावर्णिः % 2.7.11 % After 11, S ins.: 02*0082a_01 जाबालिर् वामदेवश् च शक्तिर् गार्ग्यसुवामनौ % 2.7.16 % After 16ab, S ins.: 02*0083_01 षडर्तुः कवषो धूम्रो रैभ्यो नलपरावसू 02*0083_02 स्वस्त्यात्रेयो जरत्कारुः कहोळः काश्यपस् तथा 02*0083_03 विभण्डको ऋष्यशृङ्ग उन्मुखो विमुखस् तथा % B2 ins. after 16: % B1, after 86*: 02*0084_01 कण्वः कात्यायनो राजन् गार्ग्यः कौशिक एव तु % 2.7.19 % After 19, B2.5 D1.2 इन्स्.: 02*0085_01 सर्वेषां मरुतां मान्या गुरुः zukras tathaiva ca % B2.5 D1.2 cont.: V1 B1.3.4.6 Dn D3-6 ins. after % 19 (for S cf. 87*): 02*0086_01 विश्वावसुश् चित्रसेनः सुमनस् तरुणस् तथा % 2.7.21 % After 21a, S ins.: 02*0087_01 rambhorvazy atha मेनका 02*0087_02 घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः 02*0087_03 विश्वावसुश् चित्रसेनः पर्वतस् तुम्बुरुस् तथा 02*0087_04 विद्याधरास् तु राजेन्द्र % 2.8.5 % After 5, B1 (marg.).6 Dn D4.5 ins.: 02*0088_01 लेह्यं चोष्यं च पेयं च हृद्यं स्वादु manoharam % 2.8.6 % After 6, S % (except G1.6) ins.: 02*0089_01 वृक्षाश् च विविधास् तत्र नित्यपुष्पा मनोरमाः 02*0089_02 शीतलानि च रम्याणि सुखोष्णानि च भारत % 2.8.11 % For 11ab, V1 B3 D1.2 subst.: 02*0090_01 भरतः सुरथश् चैव तथा राजा तपोरथः 02*0090_02 सुनीथो निशठो राजा नलो वै निषधाधिपः % After 11, % S1 K3.4 D4.5 इन्स्.: 02*0091_01 लोमपादो ऽनरण्यश् च लोहितः पूरुर् उद्वहः % 2.8.15 % After 15, N (except % K1.4 D4) ins.: 02*0092_01 ailo maruttaz ca tathA balavAn pRthivIpatiH % 2.8.16 % After 16ab, N (except % K4) ins.: 02*0093_01 व्यश्वः साश्वः कृशाश्वश् च शशबिन्दुश् च पार्थिवः % On the other hand, G3 ins. after 16ab: 02*0094_01 राजा दशरथश् चैव ककुत्स्थो ऽथ प्रवर्धनः % 2.8.22 % After 22ab, V1 B D T1 ins.: 02*0095_01 भीष्माणां द्वे शते ऽप्य् अत्र भीमानां तु तथा शतम् 02*0095_02 शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः 02*0095_03 पलाशानां शतं ज्ञेयं शतं काशकुशादयः % 2.8.38 % After 38, N1 इन्स्.: 02*0096_01 त्वम् एकाग्रमना राजन्न् अवधारय पार्थिव % 2.9.6 % S ins. after 6 % (G1.6, which om. from 6b up to prior half of line 2 % of the foll. passage, ins. after 6a): 02*0097_01 द्वितीयेन तु नाम्ना या गौरीति भुवि विश्रुता 02*0097_02 पत्न्या स वरुणो देवः प्रमोदति सुखी sukham % G2.4 cont.: 02*0098_01 divyamAlyAmbaradharA divyAlaMkArabhUSitA % 2.9.9 % S ins. after 9ab (G4, which om. from % 8b up to prior half of line 2 of the foll. passage, % ins. after 8a; M1 om. line 1): 02*0099_01 maNiz ca मणिनागश् च नागः शङ्खनखस् तथा 02*0099_02 कौरव्यः स्वस्तिकश् चैव एलापुत्रः सुवामनः 02*0099_03 अपराजितश् च दोषश् च नन्दकः पूरणस् तथा 02*0099_04 अभीकः शिभिकः श्वेतो भद्रो भद्रेश्वरस् तथा % After 9, N ins.: 02*0100_01 पाणिमान् कुण्डधारश् च बलवान् पृथिवीपते % 2.9.10 % After 10, S ins.: 02*0101_01 artho dharmaz ca कामश् च वसुः कपिल एव च 02*0101_02 अनन्तश् च महानागो यं स दृष्ट्वा जलेश्वरः 02*0101_03 अभ्यर्चयति सत्कारैर् आसनेन च तं विभुम् 02*0101_04 वासुकिप्रमुखाश् चैव सर्वे प्राञ्जलयः स्थिताः 02*0101_05 अनुज्ञाताश् च शेषेण यथार्हम् upavizya ca % 2.9.11 % After 11ab, S ins.: 02*0102_01 vainateyaz ca गरुडो ये चान्ये परिचारिणः % 2.9.20 % After % 20ab, V1 B D ins. (cf. 105*): 02*0103_01 किंपुना च विशल्या च तथा वैतरणी नदी 02*0103_02 तृतीया ज्येष्ठिला चैव शोणश् चापि महानदः 02*0103_03 चर्मण्वती तथा चैव पर्णाशा च महानदी 02*0103_04 सरयूर् वारवत्याथ लाङ्गली च सरिद्वरा % B (B1 marg.) Dn D4 (om. line 2) cont.: 02*0104_01 करतोया तथात्रेयी लौहित्यश् च महानदः 02*0104_02 लङ्घनी गोमती चैव संध्या त्रिस्रोतसा तथा % On the other hand, S ins. after 20ab (G1.6 ins. % line 1 only; cf. 103*): 02*0105_01 कम्बुदा च विशल्या च कौशिकी गोमती तथा 02*0105_02 देविका च विपङ्का च तथा वैतरणी नदी 02*0105_03 तृतीया ज्येष्ठिला चैव शोणश् चैव महानदः 02*0105_04 चर्मण्वती श्वेतनदी फल्गुना च महानदी 02*0105_05 सरयूश् चीरवल्केला कुलिश् च सरितस् तथा % After 20c, N ins.: 02*0106_01 sutIrthA lokavizrutAH 02*0106_02 saritaH sarvataz cAnyAs % After 20, S ins.: 02*0107_01 ह्रदाश् च वरुणं देवं सभायां पर्युपासते % 2.9.24 % V1 B1.3-5 % D3-6 S (except G2, which om. 24) ins. after 24ab: % B2 (om. line 1).6 Dn (om. line 1) D 1.2 ins. % after 23: 02*0108_01 कथयन्तः सुमधुराः कथास् तत्र समासते 02*0108_02 वारुणश् च तथा मन्त्री सुनाभः पर्युपासते 02*0108_03 पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण ca % 2.10.4 % After 4, N ins.: 02*0109_01 दिव्या हेममयैर् अङ्गैर् विद्युद्भिर् इव चित्रिता % 2.10.5 % After 5, S ins.: 02*0110_01 saha पत्न्या महाराज ऋद्ध्या सह विराजते 02*0110_02 सर्वाभरणभूषिण्या पुष्पवत्या धनेश्वरः % 2.10.11 % After 11ab, S1 K (K2 om. the % post. half) ins.: 02*0111_01 प्रम्लोचाप्य् उर्वशी चैव इडा चित्रा विभावरी % After % 11c, S ins.: 02*0112_01 देवी रम्भा मनोरमा 02*0112_02 गोपाली पञ्चचूडा च विद्युद्वर्णा सुलोचना 02*0112_03 चित्रदेवी च नीला च % 2.10.14 % After 14ab, N1 इन्स्.: 02*0113_01 एते गायन्ति नृत्यन्ति धनदं ह्लादयन्ति च % After 14, T1 % G2-5 इन्स्.: 02*0114_01 स्थूणश् च सूर्यभानुश् च तथा शोणकतिन्दुकौ % 2.10.16 % After 16ab, G2 इन्स्.: 02*0115_01 मुद्गश् चमूहिलः पुष्पो हेमनेत्रप्रणालुकः % 2.10.19 % After 19, N (K1-3 om. line % 1) ins.: 02*0116_01 क्रव्यादाश् च तथैवान्ये गन्धर्वाश् च महाबलाः 02*0116_02 उपासते महात्मानं तस्यां dhanadam Izvaram % 2.11.1 % After the ref., V1 B D S ins.: 02*0117_01 पितामहसभां तात कथ्यमानां निबोध मे 02*0117_02 शक्यते या न निर्देष्टुम् एवंरूपेति भारत % 2.11.6 % After 6, V1 B D S ins.: 02*0118_01 sa tan mama वचः श्रुत्वा सहस्रांशुर् दिवाकरः 02*0118_02 प्रोवाच भरतश्रेष्ठ व्रतं वर्षसहस्रिकम् 02*0118_03 ब्रह्मव्रतम् उपास्स्व त्वं प्रयतेनान्तरात्मना 02*0118_04 ततो ऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम् % 2.11.11 % S ins. (Cv glosses) after 11ab: N1 V1 B % D ins. after 11: 02*0119_01 divyair नानाविधैर् भावैर् भासद्भिर् अमितप्रभैः % 2.11.14 % S ins. after 14 (M2, after 15ab): 02*0120_01 आदित्याश् च तथा राजन् रुद्राश् ca vasavo 'zvinau % 2.11.15 % V1 B D ins. after % 15ab: S ins. after 120* (T1 repeating after 15ab): 02*0121_01 pulastyaz ca kratuz caiva prahrAdaH kardamas tathA % V1 B D T1 M2 cont.: G M1 ins. after 15ab: 02*0122_01 अथर्वाङ्गिरसश् चैव वालखिल्या मरीचिपाः % B1 (marg.) cont.: 02*0123_01 ऋषयश् च महाभागाः पितामहम् उपासते % 2.11.16 % After % 16, G2 इन्स्.: 02*0124_01 क्षमा धृतिः शुचिश् चैव प्रज्ञा बुद्धिः स्मृतिर् यशः 02*0124_02 भाष्याणि तर्कयुक्तानि देहवन्ति च भारत % V1 B D S ins. % after 16 (G2, after 124*): 02*0125_01 agastyaz ca महातेजा मार्कण्डेयश् च वीर्यवान् 02*0125_02 जमदग्निर् भरद्वाजः संवर्तश् च्यवनस् तथा 02*0125_03 दुर्वासाश् च महाभाग ऋष्यशृङ्गश् च धार्मिकः 02*0125_04 सनत्कुमारो भगवान् योगाचार्यो महातपाः 02*0125_05 असितो देवलश् चैव जैगीषव्यश् च तत्त्ववित् 02*0125_06 ऋषभो जितशत्रुश् च महावीर्यस् तथा मणिः 02*0125_07 आयुर्वेदस् तथाष्टाङ्गो देहवांस् तत्र भारत % After line 5, M2 ins.: 02*0126_01 कृष्णद्वैपायनश् चैव सह शिष्यैर् महामुनिः % 2.11.17 % After 17, V1 B1-5 D S ins.: 02*0127_01 मूर्तिमन्तो महात्मानो महाव्रतपरायणाः % 2.11.19 % After 19ab, G2 इन्स्.: 02*0128_01 कालिका सुरभी देवी सरमा चैव गौतमी 02*0128_02 प्रपा कद्रूश् च ता देवीस् तत्र देवाः समातरः % 2.11.22 % After 22ab, S (G2 om.) ins.: 02*0129_01 sarve ca कामप्रचुराः सभायां तत्र नित्यशः % 2.11.26 % After 26, V1 B D ins.: 02*0130_01 नाटका विविधाः काव्याः कथाख्यायिककारिकाः 02*0130_02 तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः % 2.11.28 % After 28, K3 V1 B D % G3.6 ins.: 02*0131_01 धर्मचक्रं तथा चापि नित्यम् आस्ते युधिष्ठिर % 2.11.29 % After 29, V1 B D % S ins.: 02*0132_01 प्राधा कद्रूश् च वै देव्यौ देवतानां च मातरः 02*0132_02 रुद्राणी श्रीश् च लक्ष्मीश् च भद्रा षष्ठी तथापरा 02*0132_03 पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिर् एव च 02*0132_04 सुरा देवी शची चैव तथा पुष्टिर् अरुन्धती 02*0132_05 संवृत्तिर् आशा नियतिः सृष्टिर् देवी रतिस् तथा 02*0132_06 एताश् चान्याश् च वै देव्य उपतस्थुः प्रजापतिम् % 2.11.30 % V1 B D S ins. after 30 (G1.6, which om. % from 30d up to prior half of line 5, ins. after 30c): 02*0133_01 pitqNAM च गणान् विद्धि सप्तैव पुरुषर्षभ 02*0133_02 चत्वारो मूर्तिमन्तो वै त्रयश् चाप्य् अशरीरिणः 02*0133_03 वैराजाश् च महाभागा अग्निष्वुआत्ताश् च भारत 02*0133_04 गार्हपत्या नाकचराः पितरो लोकविश्रुताः 02*0133_05 सोमपा एकशृङ्गाश् च चतुर्वेदाः कलास् तथा 02*0133_06 एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप 02*0133_07 एतैर् आप्यायितैः पूर्वं सोमश् चाप्याय्यते पुनः 02*0133_08 त एते पितरः सर्वे प्रजापतिम् उपस्थिताः 02*0133_09 उपासते च संहृष्टा ब्रह्माणम् amitaujasam % 2.11.31 % After 31, V1 B D S ins.: 02*0134_01 स्थावरा जङ्गमाश् चैव महाभूतास् तथापरे 02*0134_02 पुरंदरश् च देवेन्द्रो वरुणो धनदो यमः 02*0134_03 महादेवः सहोमो ऽत्र सदागच्छति सर्वशः 02*0134_04 महासेनश् च राजेन्द्र सदोपास्ते पितामहम् % 2.11.38 % After 38ab, % T1 G1.3-6 M1 इन्स्.: 02*0135_01 मधुरेण साम्ना भगवान् प्रतिगृह्णाति नित्यशः % 2.11.48 % After 48, % T1 G2-5 ins. (cf. 60): 02*0136_01 kena कर्मविपाकेन हरिश्चन्द्रो द्विजर्षभ 02*0136_02 तेषु राजसहस्रेषु प्रभयाप्य् atirocate % 2.11.49 % K1-3 V1 B1 D4 % ins. after 49ab: B4, after 48: 02*0137_01 किं चिद् दत्तं हुतं तेन इष्टं वापि महामुने % 2.11.51 % After 51ab, S ins.: 02*0138_01 अनागतम् अतिक्रान्तं तत् सर्वं त्वयि निष्ठितम् % 2.11.52 % After 52, S ins.: 02*0139_01 इक्ष्वाकूणां कुले जातस् त्रिशङ्कुर् नाम पार्थिवः 02*0139_02 अयोध्याधिपतिर् वीरो विश्वामित्रेण संस्थितः 02*0139_03 तस्य सत्यवती नाम पत्नी केकयवंशजा 02*0139_04 तस्यां गर्भः समभवद् धर्मेण कुरुनन्दन 02*0139_05 सा च काले महाभागा जन्ममासं प्रविश्य वै 02*0139_06 कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम् 02*0139_07 स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः % 2.11.61 % After 61, S ins.: 02*0140_01 राजसूये ऽभिषिक्तस् तु समाप्तवरदक्षिणे % 2.11.65 % After 65, N1 V1 B D ins.: 02*0141_01 विज्ञाय मानुषं लोकम् आयान्तं मां नराधिप 02*0141_02 प्रोवाच प्रणतो भूत्वा वदेथास् त्वं युधिष्ठिरम् % 2.11.66 % After 66, V1 B D % ins.: 02*0142_01 त्वयीष्टवति पुत्रे ऽहं हरिश्चन्द्रवद् आशु वै 02*0142_02 मोदिष्ये बहुलाः शश्वत् समाः शक्रस्य संसदि 02*0142_03 एवं भवतु वक्ष्ये ऽहं तव पुत्रं नराधिपम् 02*0142_04 भूर्लोकं यदि गच्छेयम् इति पाण्डुम् अथाब्रुवम् % 2.11.67 % After 67ab, G2.3 M1 ins. (cf. 67cd): 02*0143_01 गन्तारस् ते महेन्द्रस्य पूर्वे सर्वे पितामहाः 02*0143_02 सलोकतां सुरेन्द्रस्य त्रैलोक्याधिपतेर् नृप % 2.11.69 % After 69, S (except G2) ins.: 02*0144_01 etat te sarvam आख्यातं किं भूयः करवाणि te % 2.12.7 % After 7, V1 B2-6 D S ins. (Cv glosses): 02*0145_01 सर्वेषां दीयतां देयं मुष्णन् कोपमदाव् उभौ 02*0145_02 साधु धर्मेति धर्मेति नान्यच् छ्रूयेत भाषितम् % 2.12.15 % After 15ab, B D % (except D1) ins.: 02*0146_01 अचिरात् त्वं महाराज राजसूयम् अवाप्स्यसि % 2.12.17 % After 17ab, S (G2 om. lines 4-6) ins. (Cv cites % pratikas of first 2 lines): 02*0147_01 संप्रशस्तः क्षमारम्भः परीक्षाम् उपचक्रमे 02*0147=01 Colophon. 02*0147=01 वैशंपायनः 02*0147_02 चतुर्भिर् भीमसेनाद्यैर् भ्रातृभिः सहितैर् हितम् 02*0147_03 एवम् उक्तस् तदा पार्थो धर्म एव मनो दधे 02*0147_04 स राजसूयं राजेन्द्रः कुरूणाम् ऋषभः क्रतुम् 02*0147_05 जगाम मनसा सद्य आहरिष्यन् युधिष्ठिरः 02*0147_06 भूयस् त्व् अद्भुतवीर्यौजा धर्मम् एवानुपालयन् % 2.12.18 % After 18ab, N ins.: 02*0148_01 mantribhiz चापि सहितो धर्मराजो युधिष्ठिरः % G2.3 ins. % after 18: T1 G4-6, after 19: 02*0149_01 भीमार्जुनयमैः सार्धं पार्षतेन च धीमता % T1 G M1 ins. after 18 (G2.3, after 149*): 02*0150_01 विराटद्रुपदाभ्यां च सात्यकेन च धीमता 02*0150_02 युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता 02*0150_03 द्रौपदेयैः परं शूरैर् मन्त्रयाम् आस संवृतः % 2.12.23 % S ins. after 23 (G3.4, after 21ab; G5, % after 22ab): 02*0151_01 sarvais tair निश्चितमतिः काल इत्य् एव भारत % 2.12.29 % After 29, S ins.: 02*0152_01 sa प्रह्वः प्राञ्जलिर् भूत्वा विज्ञापयत माधवम् 02*0152=01 दूतः 02*0152_02 धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह 02*0152_03 पाञ्चालमात्स्यसहितैर् भ्रातृभिश् चैव सर्वशः 02*0152_04 त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः 02*0152_05 इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली % 2.12.30 % After 30ab, S ins.: 02*0153_01 Amantrya वसुदेवं च बलदेवं च माधवः % 2.13.7 % After 7ab, % N1 V1 B D ins.: 02*0154_01 इदानीम् एव वै राजञ् जरासंधो महीपतिः 02*0154_02 अभिभूय श्रियं तेषां कुलानाम् अभिषेचितः 02*0154_03 स्थितो मूर्ध्नि नरेन्द्राणाम् ओजसाक्रम्य सर्वशः % 2.13.15 % After % 15, T1 G1.3.5.6 इन्स्.: 02*0155_01 ते चापि प्रणतास् तस्य महात्मानो भयार्दिताः % 2.13.28 % After 28, S ins.: 02*0156_01 agrato hy asya पाञ्चालास् तत्रानीके महात्मनः 02*0156_02 अनिर्गते सारबले मागधेभ्यो गिरिव्रजात् % 2.13.33 % After 33, T1 G (except G2) ins.: 02*0157_01 हत्वा कंसं तथैवाजौ जरासंधस्य बिभ्यता 02*0157_02 मया रामेण चान्यत्र ज्ञातयः परिपालिताः % 2.13.38 % After 38, S (except M2) ins.: 02*0158_01 अष्टादश मया तस्य संग्रामा रोमहर्षणः 02*0158_02 दत्ता न च हतो राजञ् जरासंधो महाबलः % 2.13.58 % After 58ab, S ins.: 02*0159_01 pradyumnaz चानिरुद्धश् च भानुर् अक्रूरसारणौ 02*0159_02 निशठश् च गदश् चैव सप्त चैते महारथाः 02*0159_03 वितद्रुर् झल्लिबभ्रू च उद्धवो ऽथ विडूरथः 02*0159_04 वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुंगवाः 02*0159_05 प्रसेनजिच् च यमलो राजराजगुणान्वितः 02*0159_06 स्यमन्तको मणिर् यस्य रुक्मं nisravate bahu % 2.13.59 % G1.2.6 M1 % ins. an addl. colophon after 59; T1 G3-5 M2, % after 160* (adhy. no.: 15). G1.2.6 M1 ins. after % the above colophon: T1 G3-5 M2, after 59: 02*0160=00 श्रीभगवान् 02*0160_01 पाण्डवैश् चापि सततं नाथवन्तो वयं नृप % 2.13.60 % After 60, % S ins.: 02*0161_01 दुर्योधनं शांतनवं द्रोणं द्रोणायनिं कृपम् 02*0161_02 कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम् 02*0161_03 एकलव्यं द्रुमं श्वेतं शल्यं शकुनिम् एव च 02*0161_04 एतान् अजित्वा संग्रामे कथं शक्नोषि तं क्रतुम् 02*0161_05 अथैते गौरवेणैव न योत्स्यन्ति नराधिपाः 02*0161_06 एकस् तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा 02*0161_07 योत्स्यते स बलामर्षी दिव्यास्त्रबलगर्वितः % 2.13.63 % N ins. after 63ab: % G2.3, after 163*: 02*0162_01 महादेवं महात्मानम् उमापतिम् अरिंदम % On the other hand, T1 G2-6 M ins. after 63ab: 02*0163_01 अभिषिक्तैश् च राजन्यैः सहस्रैर् उत चाष्टभिः % After 63, N ins.: 02*0164_01 प्रतिज्ञायाश् च पारं स गतः क्षत्रियपुंगवः % 2.13.65 % After 65, S ins.: 02*0165_01 निवसाम तथाद्यापि सधनज्ञातिबान्धवाः 02*0165_02 कंसहेतोर् हि यद् वैरं मागधस्य मया सह 02*0165_03 पारं गत्वा स तस्याजौ यियक्षुर् devam uttamam % 2.13.67 % After 67, S (G1 om.) ins.: 02*0166_01 जरासंधवधोपायश् चिन्त्यतां भरतर्षभ 02*0166_02 तस्मिञ् जिते जितं सर्वं सकलं पार्थिवं balam % 2.14.6 % After 6, K2.3 (both om. line 1) Dn % D1.2 (both marg. sec. m.).3.4 ins.: 02*0167_01 वयं चैव महाभाग जरासंधभयात् तदा 02*0167_02 शङ्किताः स्म महाभाग दौरात्म्यात् तस्य चानघ 02*0167_03 अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो 02*0167_04 नात्मानं बलिनं मन्ये त्वयि तस्माद् विशङ्किते 02*0167_05 त्वत्सकाशाच् च रामाच् च भीमसेनाच् च माधव 02*0167_06 अर्जुनाद् वा महाबाहो हन्तुं शक्यो न वेति वै 02*0167_07 एवं जानन् हि वार्ष्णेय विमृशामि पुनः पुनः 02*0167_08 त्वं मे प्रमाणभूतो ऽसि सर्वकार्येषु केशव 02*0167_09 तच् छ्रुत्वा चाब्रवीद् भीमो वाक्यं वाक्यविशारदः % 2.14.9 % S ins. % after 9 (G1, which om. from 63cd of adhy. 13 % up to the prior half of line 2, ins. after 63ab % of that adhy.): 02*0168_01 tvadbuddhibalam Azritya सर्वं प्राप्स्यति धर्मराट् 02*0168_02 जयो ऽस्माकं हि गोविन्द येषां नाथो भवान् सदा % 2.14.10 % After 10, S ins. (Cv glosses): 02*0169_01 सर्वान् वंश्यान् अनुमृशन्न् एकम् एव सतां yuge % 2.14.11 % N1 V1 B D ins. after 11 (B3, after 171*): 02*0170_01 साम्राज्यम् इच्छतस् ते तु सर्वाकारं युधिष्ठिर % B2 Dn2 cont.: S1 K B3 D4 S ins. after 11 (T1, % after 5ab): 02*0171_01 sarvAn vaMzAn anumRzan naite santi yuge yuge % 2.14.16 % After 16, S ins. (Cv glosses): 02*0172_01 तण्डुलप्रस्थके राजा कपर्दिनम् उपास्त सः % 2.15.3 % After 3, % V1 ins. 174*; while T1 G4.5 ins.: 02*0173_01 कथं जित्वा पुनर् यूयम् अस्मान् संप्रतियास्यथ % 2.15.4 % B1 (marg.).4.5 Dn % D3-6 M2 ins. after 4a: V1 (which om. 4ab) ins. % after 3: 02*0174_01 तस्मान् न प्रतिपत्तिस् तु कार्या युक्ता मता mama % 2.15.9 % After 9ab, V1 B D (Dn om. % the prior half) ins.: 02*0175_01 निर्वीर्ये तु कुले जातो वीर्यवांस् तु विशिष्यते % 2.16.8 % After 8, K1 % (marg.) ins.: 02*0176_01 चतुःकिक्कु (सिच्) चतुर्दंष्ट्रो द्विशुक्तो दशपद्मवान् 02*0176_02 षड् उन्नतैर् दश बृहत् त्रिभिर् व्याप्तोति पार्थिवः % 2.16.13 % After 13ab, S (G2 om.) ins.: 02*0177_01 स्वराज्यं कारयाम् आस मगधेषु girivraje % 2.16.21 % After 21, S (G2 om.) % ins.: 02*0178_01 sa भार्याभ्यां सह तदा निर्वेदम् अगमद् भृशम् 02*0178_02 राज्यं चापि परित्यज्य तपोवनम् अथाश्रयत् 02*0178_03 वार्यमाणः प्रकृतिभिर् नृपभक्त्या विशां pate % 2.16.23 % S (G2 % om.) ins. after 23 (G3, which om. from tah putram % in 22a up to -stas ca in line 2, ins. after atha kaksiva % in 22a; Cv comments on line 9): 02*0179_01 बृहद्रथं च स ऋषिर् यथावत् प्रत्यनन्दत 02*0179_02 उपविष्टश् च तेनाथ अनुज्ञातो महात्मना 02*0179_03 तम् अपृच्छत् तदा विप्रः किम् आगमनम् इत्य् अथ 02*0179_04 पौरैर् अनुगतस्यैव पत्नीभ्यां सहितस्य च 02*0179_05 स उवाच मुनिं राजा भगवन् नास्ति मे सुतः 02*0179_06 अपुत्रस्य वृथा जन्म इत्य् आहुर् मुनिसत्तमाः 02*0179_07 तादृशस्य हि राज्येन वृद्धत्वे किं प्रयोजनम् 02*0179_08 सो ऽहं तपश् चरिष्यामि पत्नीभ्यां सहितो वने 02*0179_09 नाप्रजस्य मुने कीर्तिः स्वर्गश् चैवाक्षयो भवेत् 02*0179_10 एवम् उक्तस्य राज्ञा तु मुनेः कारुण्यम् Agatam % 2.16.30 % After 30, % S ins. (Cv comments on line 3): 02*0180_01 एष ते तनयो राजन् मा तप्सीस् त्वं तपो वने 02*0180_02 प्रजाः पालय धर्मेण एष धर्मो महीक्षिताम् 02*0180_03 यजस्व विविधैर् यज्ञैर् इन्द्रं तर्पय चेन्दुना 02*0180_04 पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रमम् आव्रज 02*0180_05 अष्टौ वरान् प्रयच्छामि तव पुत्रस्य पार्थिव 02*0180_06 ब्रह्मण्यताम् अजेयत्वं युद्धेषु च तथा रतिम् 02*0180_07 प्रियातिथेयतां चैव दीनानाम् अन्ववेक्षणम् 02*0180_08 तथा बलं च सुमहल् लोके कीर्तिं च शाश्वतीम् 02*0180_09 अनुरागं प्रजानां च ददौ तस्मै स कौशिकः 02*0180_10 गच्छ राजन् कृतार्थो ऽसि निवर्तस्व जनाधिप 02*0180_11 अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः 02*0180_12 पौरैर् अनुगतश् चापि विवेश स्वपुरं पुनः % On the other hand, V1 B D ins. after 30: G3 % (om. line 2) ins. after line 10 of 180*: 02*0181_01 etac छ्रुत्वा मुनेर् वाक्यं शिरसा प्रणिपत्य च 02*0181_02 मुनेः पादौ महाप्राज्ञः स नृपः स्वगृहं गतः % 2.16.31 % After 31, S ins.: 02*0182_01 munez ca बहुमानेन कालस्य च विपर्ययात् % 2.16.37 % After 37, S (G4 om. % lines 2-3) ins.: 02*0183_01 दुकूलाभ्यां सुसंछन्ने पाण्डराभ्याम् उभे तदा 02*0183_02 अज्ञाते कस्य चित् ते तु जहतुस् ते चतुष्पथे 02*0183_03 ततो विविशतुर् धात्र्यौ पुनर् अन्तःपुरं तदा 02*0183_04 कथयाम् आसतुर् उभे देवीभ्यां तु पृथक् पृथक् % 2.16.46 % After 46ab, K4 V1 B2-6 D G3 ins.: 02*0184_01 बालं पुत्रम् इमं हन्तुं धार्मिकस्य महात्मनः % 2.17.1 % After 1, V1 B D % ins.: 02*0185_01 गृहे गृहे मनुष्याणां नित्यं तिष्ठति राक्षसी 02*0185_02 गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंभुवा 02*0185_03 दानवानां विनाशाय स्थापिता दिव्यरूपिणी 02*0185_04 यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम् 02*0185_05 गृहे तस्य भवेद् वृद्धिर् अन्यथा क्षयम् आप्नुयात् 02*0185_06 त्वद्गृहे तिष्ठमाना तु पूजिताहं सदा विभो 02*0185_07 लिखिता चैव कुड्येषु पुत्रैर् बहुभिर् आवृता 02*0185_08 गन्धपुष्पैस् तथा धूपैर् भक्ष्यैर् भोज्यैः सुपूजिता % 2.17.3 % After 3, N1 V1 B D ins.: 02*0186_01 मेरुं वा खादितुं शक्ता किं पुनस् तव बालकम् 02*0186_02 गृहसंपूजनात् तुष्ट्या मया pratyarpitas tava % On the other hand, T1 G3.5 M1 ins. after 3: 02*0187_01 tasya बालस्य यत् कृत्यं तत् कुरुष्व नराधिप % T1 G3.5 M1 cont.: G1.2.4.6 M2 ins. after 3: 02*0188_01 mama नाम्ना च लोके ऽस्मिन् ख्यात एव भविष्यति % 2.17.7 % After 7, % K3 reads 8ab (for the first time), followed by % (accidental) repetition of most of 7cd: 02*0189_01 मागधो बलसंपन्नो * * हुतीर् इवानलः % V1 B D ins. after 7: G3, after 191*: 02*0190_01 मातापित्रोर् नन्दिकरः शुक्लपक्षे यथा शशी % After 7, G3.4 % read 16-17. S ins. after 7 (G3.4 ins. after 17 % transposed; G2 ins. line 2 after 2.16.9): 02*0191_01 एवं स ववृधे राजन् कुमारः पुष्करेक्षणः 02*0191_02 कालेन महता चापि यौवनस्थो बभूव ha % 2.17.12 % After 12, S1 K B1 (marg.).2 % Dn D4-6 ins.: 02*0192_01 asya रूपं च सत्त्वं च बलम् ऊर्जितम् एव च 02*0192_02 एष श्रिया समुदितः पुत्रस् तव न संशयः 02*0192_03 प्रापयिष्यति तत् सर्वं विक्रमेण समन्वितः % 2.17.13 % After 13ab, S1 K % B1 (marg.).2.4 Dn D1.2.4.6 ins.: 02*0193_01 patato vainateyasya gatim anye yathA khagAH % B1.2.4 Dn D1.2.4 cont.: N1 V1 B3.5.6 D3.5 S ins. % after 13ab: 02*0194_01 विनाशम् उपयास्यन्ति ये चास्य परिपन्थिनः % 2.17.17 % After 17, G4 इन्स्.: 02*0195_01 श्रियं समुदिताः सर्वे भविष्यन्ति नराधिपाः % 2.17.24 % After 24, V1 B D S ins.: 02*0196_01 जरासंधो ऽपि नृपतिर् यथोक्तं कौशिकेन तत् 02*0196_02 वरप्रदानम् अखिलं प्राप्य राज्यम् अपालयत् % V1 B D cont.: S (T1 G1-5 M om. lines 1-2; % G6 om. lines 1-3) ins. after 199*: 02*0197_01 nihate वासुदेवेन तदा कंसे महीपतौ 02*0197_02 जातो वै वैरनिर्बन्धः कृष्णेन सह तस्य वै 02*0197_03 भ्रामयित्वा शतगुणम् एकोनं येन भारत 02*0197_04 गदा क्षिप्ता बलवता मागधेन गिरिव्रजात् 02*0197_05 तिष्ठतो मथुरायां वै कृष्णस्याद्भुतकर्मणः 02*0197_06 एकोनयोजनशते सा पपात गदा शुभा 02*0197_07 दृष्ट्वा पौरैस् तदा सम्यग् गदा चैव निवेदिता % V1 B D further cont.: 02*0198_01 गदावसानं तत् ख्यातं मथुरायां समीपतः % 2.17.25 % After % 25, S ins.: 02*0199_01 hate caiva मया कंसे सहंसडिभके तदा 02*0199_02 जरासंधस्य दुहिता रोदते पार्श्वतः पितुः 02*0199_03 ततो वैरं विनिर्बद्धं मया तस्य च भारत % 2.18.10 % After 10, % T1 G3-5 इन्स्.: 02*0200_01 येषाम् अभिमुखी लक्ष्मीस् तेषां कृष्ण त्वम् अग्रतः % 2.18.22 % After 22, S ins.: 02*0201_01 माधवः पाण्डवेयौ च प्रतस्थुर् व्रतधारिणः % 2.19.1 % After 1, N1 इन्स्.: 02*0202_01 पुष्पौषधिफलोपेतो धनधान्यसमृद्धिमान् % 2.19.4 % After 4, S ins.: 02*0203_01 yatra दीर्घतमा नाम ऋषिः परमयन्त्रितः % 2.19.8 % After 8c, T1 G2-5 इन्स्.: 02*0204_01 राजन् राजीवलोचन 02*0204_02 पुंनागानां नगानां ca % 2.19.10 % After 10, V1 B % D ins.: 02*0205_01 एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः % while S (G6 om. line 1) ins.: 02*0206_01 पाण्डरे विपुले चैव तथा वाराहके ऽपि च 02*0206_02 चैत्यके च गिरिश्रेष्ठे मातङ्गे च शिलोच्चये 02*0206_03 एतेषु पर्वतेन्द्रेषु सर्वसिद्धिसमालयाः 02*0206_04 यतीनाम् आश्रमाश् चैव मुनीनां च महात्मनाम् 02*0206_05 वृषभस्य तमालस्य महावीर्यस्य वै तथा 02*0206_06 गन्धर्वरक्षसां चैव नागानां च तथालयाः 02*0206_07 कक्षीवतस् तपोवीर्यात् तपोदा इति विश्रुताः 02*0206_08 पुण्यतीर्थाश् च ते सर्वे सिद्धानां चैव कीर्तिताः 02*0206_09 मणेश् च दर्शनाद् एव भद्रं हि शिवम् आप्नुयात् % 2.19.13 % After 13, G2 इन्स्.: 02*0207_01 पुरद्वारम् अपास्य त्वम् अद्वारेण pravizya te % 2.19.16 % After 16, Dn (!) D3-6 T1 (D5.6 om. line 1) ins.: 02*0208_01 भङ्क्त्वा भेरीत्रयं ते ऽपि चैत्यप्राकारम् आद्रवन् 02*0208_02 द्वारतो ऽभिमुखाः सर्वे ययुर् नानायुधास् तदा % For line 1, T1 subst.: 02*0209_01 घोरनादं नदन्त्य् एते परचक्रागमे सदा 02*0209_02 श्रुत्वा नादं महाघोरं गिरिव्रजनिवासिनः % 2.19.19 % S ins. (Cv glosses) after 19: % Dn (!) D4 (transposing the padas!) ins. after 20a % (see variants below): 02*0210_01 दृष्ट्वा तु दुर्निमित्तं तद् ब्राह्मणा वेदपारगाः % G2 cont.: 02*0211_01 शान्तिदानजपैर् होमैर् देवान् अप्रीणयंस् तदा % 2.19.20 % After 20, % Dn (!) D4 ins.: 02*0212_01 tatas तच्छान्तये राजा जरासंधः प्रतापवान् % Dn D4 cont.: V1 B2-4.6 D1 ins. after 20ab: D2, % after 20cd: 02*0213_01 दीक्षितो नियमस्थो ऽसाव् उपवासपरो 'bhavat % On the other hand, G2 ins. after 20: 02*0214_01 नीराजयन्ति दीपैस् तं कालमृत्युहरैर् जपैः 02*0214_02 एतस्मिन्न् एव काले तु कृष्णभीमधनंजयाः % 2.19.21 % G2 % इन्स्. after 21ab: 02*0215_01 पश्यन्तः पुरसौभाग्यम् ऊर्जितां च पुरश्रियम् % 2.19.22 % After 22a, G2 इन्स्.: 02*0216_01 विपणिं रत्नवाससाम् 02*0216_02 दिव्यनानापणानां ca % 2.19.24 % After 24ab, S ins.: 02*0217_01 कर्पूरशृङ्गं कोष्टं च सफलं चान्तरापणे 02*0217_02 वैश्याद् बलाद् गृहीत्वा ते विहृत्य च महारथाः % 2.19.27 % After 27, S ins.: 02*0218_01 advAreNAbhyavaskandya vivizur mAgadhAlayam % 2.19.28 % After % 28, S ins.: 02*0219_01 bhozabdenaiva राजानम् ऊचुस् ते तु महारथाः % G2 cont. (with the gloss): 02*0220_01 आयुष्मान् भव सौम्येति वदेद् विप्राभिवादने 02*0220_02 विजयं बाहुजं ब्रूयाद् वैश्ये नष्ट इतीरयेत् 02*0220_03 आरोग्यं पादजे ब्रूयाच् छत्रौ नोशब्दम् ईरयेत् 02*0220_04 राजदत्तेष्व् अनर्घ्येषु न निषेदुस् तदासने 02*0220_05 पादेनासनम् आकृष्य तस्मिन्न् उपविशेद् रिपुः 02*0220_06 भूतले वाप्य् अनास्तीर्णे शत्रुवेश्मन्य् अयं क्रमः % 2.19.30 % After 30ab, Dn (!) % D3.4 ins.: 02*0221_01 maunam आसीत् तदा पार्थभीमयोर् जनमेजय 02*0221_02 तेषां मध्ये महाबुद्धिः कृष्णो वचनम् अब्रवीत् 02*0221_03 वक्तुं नायाति राजेन्द्र एतयोर् नियमस्थयोः 02*0221_04 अर्वाङ् निशीथात् परतस् त्वया सार्धं वदिष्यतः 02*0221_05 यज्ञागारे स्थापयित्वा राजा राजगृहं गतः 02*0221_06 ततो ऽर्धरात्रे संप्राप्ते यातो यत्र स्थिता द्विजाः % After 30, V1 B D1.2 ins.: 02*0222_01 बार्हद्रथो वै राजेन्द्रो महाबलपराक्रमः % 2.19.31 % After 31c, G2 इन्स्.: 02*0223_01 योषित्संघगतो ऽपि वा 02*0223_02 श्रुत्वा समागतान् विप्रान् % 2.19.33 % After 33ab, % G2 इन्स्.: 02*0224_01 सत्वं तेजो बलं धैर्यं गाम्भीर्यम् इव मूर्तिमान् % After 33, K3 Dn2 D4 ins. (cf. 226*): 02*0225_01 rAjan viddhy atithIn अस्मान् अर्थिनो दूरम् आगतान् 02*0225_02 तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे 02*0225_03 किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः 02*0225_04 किम् अदेयं वदान्यानां कः परः समदर्शिनाम् 02*0225_05 यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् 02*0225_06 नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः 02*0225_07 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः 02*0225_08 व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः % 2.19.36 % After 36, K3 Dn2 D4 ins. (cf. 225*): 02*0226_01 svarair आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्याहतैर् अपि 02*0226_02 राजन्यबन्धून् विज्ञाय दृष्टपूर्वान् अचिन्तयत् 02*0226_03 राजन्यबन्धवो ह्य् एते ब्रह्मलिङ्गानि बिभ्रति 02*0226_04 ददामि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् 02*0226_05 बलेर् न श्रूयते कीर्तिर् वितता दिक्षु सर्वतः 02*0226_06 ऐश्वर्याद् भ्रंशितश् चापि विप्रव्याजेन विष्णुना 02*0226_07 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे 02*0226_08 जानन्न् अपि महीं प्रादाद् वार्यमाणो ऽपि दैत्यराट् 02*0226_09 विजिता ब्राह्मणार्थाय को न्व् अर्थः क्षत्रबन्धुना 02*0226_10 देहेन तपमानेन नेहेत विपुलं यशः 02*0226_11 इत्य् उदारमतिः प्राह कृष्णार्जुनवृकोदरान् 02*0226_12 हे विप्रा व्रीयतां कामो ददाम्य् आत्मा ziro 'pi ca % 2.19.37 % After 37ab, % G2 ins.: 02*0227_01 harim इन्द्रं समीरं च लीलामानुषविग्रहान् % 2.19.39 % After 39ab, G2 इन्स्.: 02*0228_01 कृतश्मश्रुमुखा रक्ता रक्ततीक्ष्णनखाङ्कुराः 02*0228_02 रक्तोष्णीषधरा रक्तदन्तपङ्क्तिविराजिताः % 2.19.40 % After 40ab, T1 G4.5 इन्स्.: 02*0229_01 क्षत्रिया एव लोके ऽस्मिन् विदिता मम सर्वशः % After 40, G2 इन्स्.: 02*0230_01 इयं वसुमती सत्यं सत्यरूपा महीक्षितः 02*0230_02 सत्ये स्थितो वदेत् सत्यम् अन्यथा विनशिष्यति % 2.19.41 % After 41c, G2 इन्स्.: 02*0231_01 प्रवेष्टव्यं रिपोर् गृहम् 02*0231_02 सो ऽहं न भवतां शत्रुर् ब्राह्मणा मम देवताः 02*0231_03 अताडयत किं भेरीर् युद्धसंनाहलक्षणाः 02*0231_04 यूयं मया न योद्धव्या % 2.19.45 % B1.4 D1.2 G3 ins. after 44: B2.3.5.6 Dn D3-6, % after krsna u.: 02*0232_01 स्नातकान् ब्राह्मणान् राजन् विद्ध्य् अस्मांस् त्वं नराधिप % 2.20.1 % Before the ref., G2 ins.: 02*0233=00 वैशंपायनः 02*0233_01 एवम् उक्तो भगवता बृहद्रथसुतो बली 02*0233_02 आत्मन्य् औत्सुकम् आलोक्य कृष्णम् आह नृपोत्तमाः % 2.20.3 % After 3, % G2 इन्स्.: 02*0234_01 क्षत्रिया एव लोके ऽस्मिन् विदितं मम सर्वशः % 2.20.5 % After 5ab, V1 B % D G3 ins.: 02*0235_01 नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः 02*0235_02 तस्य मे ऽद्य स्थितस्येह स्वधर्मे नियतात्मनः % 2.20.9 % After 9, T1 % G2-5 M1 इन्स्.: 02*0236_01 तस्माद् अद्योपगच्छामस् तव बार्हद्रथे 'ntikam % 2.20.11 % After 11, % V1 B D ins.: 02*0237_01 यस्यां यस्याम् अवस्थायां यद् यत् कर्म करोति यः 02*0237_02 तस्यां तस्याम् अवस्थायां तत् फलं समवाप्नुयात् % 2.20.17 % After 17, G3 इन्स्.: 02*0238_01 येन सर्वान् पराजित्य विजयस् त्व् अभिपादितः % 2.20.23 % After 23, B5 Dn D3-6 ins.: 02*0239_01 anayor मातुलेयं च कृष्णं मां विद्धि ते रिपुम् % 2.20.31 % After 31, D3-5 इन्स्.: 02*0240_01 निशश्वास जरासंधो दिष्टं संचिन्तयंस् तदा % 2.21.2 % After 2, K2 ins. % (cf. 242*): 02*0241_01 त्वया मायाविना कृष्ण न योत्स्ये ऽहं कदा चन 02*0241_02 भयेन मे योजितानां यदूनां च पलायतः 02*0241_03 अर्जुनो न भवेद् योद्धा न च तुल्यबलो मम 02*0241_04 भीमः क्षणं क्षणार्धं वा क्षमः स्याद् इति मे पुरः % 2.21.3 % After % 3, D4 ins. (cf. 241*): 02*0242_01 na त्वया भीरुणा योत्स्ये युधि विक्लवचेतसा 02*0242_02 मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः 02*0242_03 अयं तु वयसातुल्यो नातिसत्त्वो न मे समः 02*0242_04 अर्जुनो नो भवेद् योद्धा भीमस् तुल्यबलो मम 02*0242_05 इत्य् उक्त्वा भीमसेनाय प्रदाय महतीं गदाम् 02*0242_06 द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः % B2-4.6 D ins. after 3 (D2, after 4; D4, after % 242*): B5, after 4ab: 02*0243_01 आदाय रोचनां मालां माङ्गल्यान्य् अपराणि ca % 2.21.4 % After 4ab, B5 ins. 243*; while % S ins. (in G3 line 2 damaged): 02*0244_01 अर्जुनं वासुदेवं च वर्जयाम् आस मागधः 02*0244_02 मत्वा देवं गोप इति बालो ऽर्जुनम् इति स्म ह % 2.21.7 % After 7, % K3 इन्स्.: 02*0245_01 क्षेत्रोदये ततः कृष्ण बालो ऽयम् अनुजो ऽर्जुनः % 2.21.12 % After 12ab, K4 reads 16cd; % while S (G4 om.) ins.: 02*0246_01 अन्योन्यं तौ करतलैर् योधयाम् आसतुर् भृशम् % After 12, % S (except G4) ins.: 02*0247_01 zirobhir iva tau मेषौ वृक्षैर् इव निशाचरौ 02*0247_02 पदैर् इव शुभाव् अश्वौ तुण्डाभ्यां तित्तिराव् iva % 2.21.15 % After 15, S ins.: 02*0248_01 tato भीमं जरासंधो जघानोरसि मुष्टिना 02*0248_02 भीमो ऽपि तं जरासंधं वक्षस्य् अभिजघान ha % 2.21.17 % After 17ab, S ins.: 02*0249_01 तदा तद् युद्धम् अभवद् दिनानि दश पञ्च ca % After % 17, S ins.: 02*0250_01 घोरं विस्मापनकरम् अभूत् पञ्चदशे ऽहनि % 2.21.18 % After 18ab, K3 इन्स्.: 02*0251_01 गात्रं गात्रेण संपीड्य विश्रामम् अगमद् द्वयोः 02*0251_02 वायुना ह्य् अमृतश्वासाद् आप्यायत वृकोदरः % 2.21.19 % After 19, K2.3 इन्स्.: 02*0252_01 समयुद्धे नृणां मध्यात् पाटयन् bodhayann iva % while Dn2 (!) D4 ins.: 02*0253_01 zatror जन्ममृती विद्वाञ् जीवितं च जराकृतम् 02*0253_02 पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः 02*0253_03 संचिन्त्यारिवधोपायं भीमस्यामोघदर्शनः 02*0253_04 दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया % 2.22.4 % After 4, Dn2 (!) D4 इन्स्.: 02*0254_01 बले तुभ्यं महाबाहो तम् इमं जहि मागधम् % Dn2 (!) D4 cont.: S ins. after 4: 02*0255_01 तवैष वध्यो दुर्बुद्धिर् जरासंधो महारथः 02*0255_02 इत्य् अन्तरिक्षे त्व् अश्रौषं यदा वायुर् अपोह्यते 02*0255_03 गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः 02*0255_04 बलदेवभुजं प्राप्य को ऽन्यो जीवेत मागधात् 02*0255_05 तद् अस्य मृत्युर् विहितस् त्वद् ऋते न महाबल 02*0255_06 वायुं चिन्त्य महाबाहो जहि त्वं मगधाधिपम् 02*0255_07 एवम् उक्तस् तदा भीमो मनसा चिन्त्य मारुतम् 02*0255_08 जनार्दनं नमस्यैव परिष्वज्य ca phalgunam % 2.22.6 % After 6, Dn (!) D4.5 ins.: 02*0256_01 kare गृहीत्वा चरणं द्वेधा चक्रे महाबलः % 2.22.7 % After 7, K2.3 D6 इन्स्.: 02*0257_01 स वामपादं संकृष्य गृहीत्वा दक्षिणे महे 02*0257_02 द्विधा चकार तं पार्थो जरासंधं महाबलम् % 2.22.9 % After 9, Dn2 (!) D4 इन्स्.: 02*0258_01 गृहीत्वा पादयोः शत्रुं पातयाम् आस भूतले 02*0258_02 एकं पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य च 02*0258_03 गुदतः पाटयाम् आस शाखाम् इव महागजः 02*0258_04 एकपादोरुवृषणकटिहृत्पृष्ठनासिके 02*0258_05 एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः % 2.22.13 % After 13, G3 % इन्स्.: 02*0259_01 उष्ट्राणां शतसाहस्रं वाहयित्वा धनं बहु 02*0259_02 महार्हाणि च रत्नानि रजतं काञ्चनं तथा 02*0259_03 सहदेवं प्रतिष्ठाप्य स्वाधीनं च गिरिव्रजे 02*0259_04 चतुरङ्गबलैः सार्धं निर्जगाम गिरिव्रजात् % 2.22.16 % After 16, % S (T1 om.) ins.: 02*0260_01 evam etau महाबाहू तदा दुष्करकारिणौ 02*0260_02 कृष्णप्रणीतौ लोके ऽस्मिन् रथे को द्रष्टुम् अर्हति 02*0260_03 इत्य् अवोचन् व्रजन्तं तं जरासंधपुरालयाः 02*0260_04 वासुदेवं नरश्रेष्ठं युक्तं वातजवैर् हयैः % 2.22.41 % N1 V1 B D ins. after 41ab: % S, after 262*: 02*0261_01 Adade 'sya mahArhANi ratnAni puruSottamaH % After 41c, S ins.: 02*0262_01 सहदेवं जनार्दनः 02*0262_02 मगधानां महीपालं % 2.22.42 % After 42, B Dn D1.2.4 ins.: 02*0263_01 अभिषिक्तो महाबाहुर् जारासंधिर् महात्मभिः % while S ins.: 02*0264_01 पार्थाभ्यां सहितः कृष्णः सर्वैश् च वसुधाधिपैः 02*0264_02 यथावयः समागम्य विससर्ज नराधिपान् 02*0264_03 विसृज्य सर्वान् नृपतीन् राजसूये महात्मभिः 02*0264_04 आगन्तव्यं भवद्भिस् तु धर्मराजप्रियेप्सुभिः 02*0264_05 एवम् उक्त्वा माधवेन सर्वे ते वसुधाधिपाः 02*0264_06 एवम् अस्त्व् इति चाप्य् उक्त्वा समेताः परया मुदा 02*0264_07 भीमार्जुनहृषीकेशाः प्रहृष्टाः प्रययुः सह 02*0264_08 रत्नान्य् आदाय भूरीणि ज्वलन्तो रिपुसूदनाः % 2.22.53 % After 53, S ins.: 02*0265_01 पाण्डवैर् अनुधावद्भिर् युधिष्ठिरपुरोगमैः 02*0265_02 हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः 02*0265_03 जगाम हृष्टः कृष्णस् तु पुनर् द्वारवतीं पुरीम् % 2.23.1 % After the % ref., S ins.: 02*0266_01 RSes tad वचनं चिन्त्य निशश्वास युधिष्ठिरः 02*0266_02 धर्मं धर्मभृतां श्रेष्ठः कर्तुम् इच्छन् परंतपः 02*0266_03 तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः 02*0266_04 संविवर्तयिषुः कामं पावकात् पाकशासनिः % 2.23.4 % After 4ab, G3 इन्स्.: 02*0267_01 सर्वे वायुप्रवेगाश् च सर्वालंकारभूषिताः % 2.23.10 % After 10, V1 B D % (D3 om.) ins.: 02*0268_01 आसीत् परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः % 2.23.12 % After 12, S ins.: 02*0269_01 अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः 02*0269_02 महत्त्वे राजशब्दस्य मनश् चक्रे महामनाः 02*0269_03 तदा क्षत्रं विदित्वास्य पृथिवीविजयं प्रति 02*0269_04 अमर्षात् पार्थिवेन्द्रास् ते तं समेयुर् युयुत्सवः 02*0269_05 तत् समेत्य भुवः क्षत्रं रथनागाश्वपत्तिमत् 02*0269_06 अभ्ययात् पार्थिवं जिष्णुं मोघीकर्तुं जनाधिप 02*0269_07 तत् पार्थः पार्थिवं क्षत्रं युयुत्सुः परमाहवे 02*0269_08 प्रत्युद्ययौ महाबाहुस् तरसा पाकशासनिः 02*0269_09 तद् भग्नं पार्थिवं क्षत्रं पार्थेनाक्लिष्टकर्मणा 02*0269_10 वायुनेव घनानीकं मोघीभूतं ययौ दिशः 02*0269_11 तज् जित्वा पार्थिवं क्षत्रं समरे परवीरहा 02*0269_12 ययौ तदा वशे कर्तुम् उदीचीं पाण्डुनन्दनः % 2.23.13 % S ins. after 13 (G2, after line 9 of % 269*): 02*0270_01 tenaiva सहितः प्रायाज् जिष्णुः साल्वपुरं प्रति 02*0270_02 स साल्वपुरम् आसाद्य साल्वराजं धनंजयः 02*0270_03 विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः 02*0270_04 तं पार्थः सहसा जित्वा द्युमत्सेनं धनेश्वरम् 02*0270_05 कृत्वानुसैनिकं प्रायात् कटदेशम् अरिंदमः 02*0270_06 तत्र पापजितं जिष्णुः सुनाभं वसुधाधिपम् 02*0270_07 विक्रमेण वशे कृत्वा कृतवान् अनुसैनिकम् % 2.23.16 % After 16ab, T1 G3-5 % इन्स्.: 02*0271_01 तान् सर्वान् अजयत् पार्थो धर्मराजप्रियेप्सया % 2.23.20 % After 20ab, G3 इन्स्.: 02*0272_01 चतुरङ्गबलैः सार्धं भगदत्तः पराजितः 02*0272_02 पार्थसायकनुन्नस् तु विह्वलाङ्गो भृशातुरः % 2.23.24 % After 24ab, S1 Dn D3-5 % ins.: 02*0273_01 धर्मज्ञः सत्यसंधश् च यज्वा विपुलदक्षिणः % 2.23.26 % After 26, S ins.: 02*0274_01 sa tatra सत्कृतस् तेन मासम् उष्य धनंजयः 02*0274_02 उदक्प्राच्यां विनिर्जित्य प्रायाद् रामगिरिं प्रति 02*0274_03 ततो रामगिरिं जित्वा तथा भुवनपर्वतम् 02*0274_04 अन्यान् अपि वशे चक्रे तरसा पाकशासनिः % 2.24.1 % After the ref., V1 B % D ins.: 02*0275_01 evam उक्तः प्रत्युवाच भगदत्तं धनंजयः 02*0275_02 अनेनैव कृतं सर्वं भविष्यत्य् अनुजानता % 2.24.8 % After 8, T1 G4.5 इन्स्.: 02*0276_01 उपचारच्छलेनासौ प्रददौ संचितान् वसून् 02*0276_02 अर्बुदं कुञ्जराणां च न्यर्बुदं वाजिनां तथा 02*0276_03 ततस् तेनैव सहितः कौलूतेन धनंजयः % 2.24.14 % After 14cd (in marg.), D5 cont. % (marg. sec. m.): 02*0277_01 महता तत्र सैन्येन प्रमथ्यत् कुरुनन्दनः 02*0277_02 उरसावलिनं चैव रोमाणं च रणे ऽक्षिपत् % 2.24.15 % After % 15a, T1 G3-5 इन्स्.: 02*0278_01 सेनाबिन्दुं च तत्पुरे 02*0278_02 न्यधापयद् अमेयात्मा % 2.24.22 % T1 G2.4 (om. line 4).5.6 M2 ins. after % 22: G1, after 23: 02*0279_01 यवनांश् च महाराज शकांश् च व्यजयद् युधि 02*0279_02 किरातान् सभयान् खर्वान् खलान् काचान् बहुवृतान् 02*0279_03 नीरान् उत्पासिकांश् चैव म्लेच्छांश् चान्यान् सहस्रशः 02*0279_04 तान् सर्वान् अजयत् पार्थो धर्मराजप्रियेप्सया % 2.24.26 % After 26, N (D3 om.) ins.: 02*0280_01 जवनान् आशुगांश् चैव करार्थं समुपानयत् % On the other hand, S (G3 om.) ins. after 26: 02*0281_01 ततः स जित्वा बीभत्सुर् भारतं वर्षकं तदा 02*0281_02 अन्यान् वै दिव्यवर्षांश् च जितवान् कुलपर्वतान् 02*0281=02 जनमेजयः 02*0281_03 कथं स जितवान् पार्थो दिव्यान् वर्षान् सपर्वतान् 02*0281_04 आनुपूर्व्याच् च मे शंस नामभिः सह वै द्विज 02*0281=04 वैशंपायनः 02*0281_05 स जित्वा भारतं वर्षं बलाद् राजा धनंजयः 02*0281_06 दस्यूंश् चाप्य् अजयत् सर्वान् कुक्षौ हिमवतो बलात् % 2.25.7 % After 7ab, S ins.: 02*0282_01 विद्याधरगणांश् चैव यक्षेन्द्रांश् च विनिर्जयन् 02*0282_02 तत्र लेभे महात्मा वै वासो दिव्यम् अनुत्तमम् 02*0282_03 किंनरद्रुमपत्रांश् च तत्र कृष्णाजिनान् बहून् 02*0282_04 याज्ञीयांस् तांस् तदा दिव्यांस् तत्र लेभे धनंजयः % 2.25.14 % After 14, T1 % G3-5 इन्स्.: 02*0283_01 कृष्णस्य शासनाच् चैव पार्थिवत्वं चिकीर्षति % 2.25.15 % After 15, % G1.6 ins.: 02*0284_01 no cet कृष्णेन सहितो योधयिष्यामि पालकाः % 2.25.17 % After 17ab, T1 G5 इन्स्.: 02*0285_01 सुदर्शनद्वीपम् इदं कार्त्स्न्येन भरतर्षभः % 2.25.20 % After 20, V1 B D T1 % G3 ins.: 02*0285_01 धर्मराजाय तत् पार्थो धनं सर्वं सवाहनम् 02*0285_02 न्यवेदयद् अनुज्ञातस् तेन राज्ञा गृहान् yayau % 2.26.2 % After 2ab, V1 B D M2 ins.: 02*0286_01 hastyazvarathapUrNena daMzitena pratApavAn % 2.26.3 % After 3, T1 % G (except G2) ins.: 02*0287_01 किं चित् करं समादाय विदेहानां पुरं ययौ % 2.26.6 % After 6ab, T1 G1.3.5.6 इन्स्.: 02*0288_01 बलं सर्वम् अवष्टभ्य परिचक्राम मण्डलम् 02*0288_02 पोथयित्वा पुरं सर्वं सुवर्माणं tato 'jayat % 2.27.12 % After 12, % N1 Dn (!) ins.: 02*0289_01 शकांश् च बर्बरांश् चैव अजयच् छद्मपूर्वकम् % 2.27.17 % After 17, % S1 ins. (a v.l. of 16cd): 02*0290_01 tair eva सहितः सर्वैः कर्णं चाप्य् अजयत् प्रभुः % while G1.6 इन्स्.: 02*0291_01 शिशुपालेन सहितस् तं विनिर्जित्य पाण्डवः % 2.27.20 % After 20ab, G1.5.6 इन्स्.: 02*0292_01 इदानीं वृष्णिवीर्येण न योत्स्यामीति पौण्ड्रकः 02*0292_02 कृष्णस्य भुजसंत्रासात् करम् आशु ददौ नृपः % 2.27.22 % After 22, % G1 इन्स्.: 02*0293_01 अङ्गानाम् अधिपं चैव कालिङ्गानाम् athezvaram % 2.27.23 % After 23, G1 (om. lines 1 and 3).3-5 ins.: 02*0294_01 किरातान् पुरुषादांश् च कर्णप्रवरणान् अपि 02*0294_02 ये च काकमुखा नाम नरराक्षसयोनयः 02*0294_03 किरातांस् तृणमूलांश् च किरातान् ओष्ठकर्णिकान् % 2.28.5 % For 4c-5d, G1 subst.: 02*0295_01 श्रेणिम् अन्तम् अथो जित्वा गोशृङ्गे ऽथ पटच्चरान् % 2.28.8 % After 8, G1 इन्स्.: 02*0296_01 भगदत्तं महाबाहुः क्षत्रियं नरकात्मजम् 02*0296_02 अर्जुनाय करं दत्तं श्रुत्वा tatra nyavartata % V1 B1-5 D S ins. after 8 (G1, after 296*): 02*0297_01 सेकान् अपरसेकांश् च व्यजयत् सुमहाबलः % 2.28.13 % After 13, % G1 इन्स्.: 02*0298_01 चक्रे भारतशार्दूल बहुरूपत्वम् आस्थितः % 2.28.17 % V1 B D ins. after 17 (V1 B1 [marg.].5 % D3.5 transp. 17 and the first two lines of 299*; % D3.5 repeating the two lines in their proper place): 02*0299_01 नीलस्य राज्ञो दुहिता बभूवातीव शोभना 02*0299_02 साग्निहोत्रम् उपातिष्ठद् बोधनाय पितुः सदा 02*0299_03 व्यजनैर् धूयमानो ऽपि तावत् प्रज्वलते न सः 02*0299_04 यावच् चारुपुटौष्ठेन वायुना न विधूयते 02*0299_05 ततः स भगवान् अग्निश् चकमे तां सुदर्शनाम् % 2.28.18 % After 18, Dn2 (!) इन्स्.: 02*0300_01 चकमे तां वरारोहां कन्याम् उत्पललोचनाम् % 2.28.20 % After % 20ab, V1 B D (D6 marg. sec. m.) G3 ins.: 02*0301_01 ततः कालेन तां कन्यां तथैव हि तदा नृपः 02*0301_02 प्रददौ विप्ररूपाय वह्नये शिरसा नतः 02*0301_03 प्रतिगृह्य च तां सुभ्रूं नीलराज्ञः सुतां तदा % 2.28.29 % After 29ab, V1 B D ins. a % passage given in App. I (No. 14). On the other % hand, S ins. after 29ab a somewhat different % version of the first four lines of that passage: 02*0302_01 चित्रभानुः सुरेशश् च अनलस् त्वं विभावसुः 02*0302_02 अग्निर् दुःस्पर्शनश् चासि हुताशो ज्वलनः शिखी 02*0302_03 वैश्वानरस् त्वं पिङ्गेश भूरितेजाः प्लवंगमः 02*0302_04 कुमारसूनुर् भगवान् रुक्मगर्भो हिरण्यकृत् % 2.28.33 % G1.3 % (om. line 3) ins. after 33ab: G6, after 34ab: 02*0303_01 devadevasya कृष्णस्य विष्णोर् अमिततेजसः 02*0303_02 भुजम् आश्रित्य यज्ञं तं चिकीर्षुं पाण्डुनन्दनम् 02*0303_03 जानामि सहदेवाद्य कृतार्थो याहि सांप्रतम् % 2.28.36 % After % 36ab, V1 B D (except D1.6) ins.: 02*0304_01 पावकस्याज्ञया चैनम् अर्चयाम् आस पार्थिवः % 2.28.44 % For % 44, G1 (which om. 45a-47b) subst.: 02*0305_01 निषादान् अजयत् तत्र सागरम्लेच्छयोनिजान् % 2.28.45 % After 45ab, Dn1 (marg.) % ins.: 02*0306_01 ye caikapAdA manujA vRkSakoTarazAyinaH % 2.28.47 % After 47, S (G1 om. line 1) ins.: 02*0307_01 भृगुकच्छं गतो धीमान् दण्डेनामित्रकर्शनः 02*0307_02 बर्बरान् पारशान् अन्यान् द्वीपवासान् वशे वशी 02*0307_03 तूलकान् दरदांश् चान्यान् सिन्धुरान् वनवासिनः 02*0307_04 अश्मकान् मूलकांश् चैव विदर्भांश् च महाबलान् 02*0307_05 दूतैर् एव वशे चक्रे करे च विनिवेश्य सः % G1 cont.: 02*0308_01 ततः कुसृतिवीतज्ञान् दक्षिणापथवासिनः 02*0308_02 अजयत् संयुगे तत्र धर्ममार्गेण पाण्डवः % 2.28.48 % After 48ab, S (G1 om. line 1 and % transp. lines 2-3 and 4-5) ins.: 02*0309_01 सिंहलद्वीपकान् अन्यान् दूतैश् चक्रे वशे बलात् 02*0309_02 घटोत्कचं महाबाहुं राक्षसं घोरदर्शनम् 02*0309_03 आगम्यताम् इति प्राह धर्मराजस्य शासनात् 02*0309_04 सर्वस्वं करम् आदाय तैर् एव सहितो नृपः 02*0309_05 उत्तरं तीरम् आसाद्य सागरस्योर्मिमालिनः % G1 cont.: 02*0310_01 sa राक्षसपरीवारस् तं प्रणम्याशु संस्थितः % 2.28.49 % After 49, T1 G2-6 (G2.6 om. % lines 4-5 and 8-10) ins.: 02*0311_01 काननद्वीपकांश् चैव तरसातीत्य चाहवे 02*0311_02 ताम्रपर्णीं ततो गत्वा कन्यातीर्थम् अतीत्य च 02*0311_03 दक्षिणां च दिशं सर्वां विजित्य कुरुनन्दन 02*0311_04 सहदेवस् ततो राजन् मन्त्रिभिः सह तत्र वै 02*0311_05 संप्रधार्य महाबाहुः सचिवैर् बुद्धिमत्तरैः 02*0311_06 चिन्तयाम् आस कौरव्यो भ्रातृपुत्रं घटोत्कचम् 02*0311_07 ततश् चिन्तितमात्रस् तु राक्षसः प्रत्यदृश्यत 02*0311_08 अतिदीर्घो महाबाहुः सर्वाभरणभूषितः 02*0311_09 अभिवाद्य ततो राजन् सहदेवं घटोत्कचः 02*0311_10 प्रह्वः कृताञ्जलिस् तस्थौ किं कार्यम् इति चाब्रवीत् 02*0311_11 तं मेरुशिखराकारम् आगतं पाण्डुनन्दनः % 2.28.51 % After 51, N1 इन्स्.: 02*0312_01 बिभीषणो महात्मन् यद् ईप्सितं करवाण्य् aham % 2.28.53 % G3 itself ins. after 53ab: 02*0313_01 prItimAn abhavad दृष्ट्वा रत्नौघं तं च पाण्डवः % 2.28.54 % After 54, S ins.: 02*0314_01 रत्नसारम् उपादाय ययौ सह निशाचरैः 02*0314_02 इन्द्रप्रस्थं विवेशाथ कम्पयन्न् इव मेदिनीम् 02*0314_03 दृष्ट्वा युधिष्ठिरं राजन् सहदेवः कृताञ्जलिः 02*0314_04 प्रह्वो ऽभिवाद्य तस्थौ स पूजितश् चैव तेन वै 02*0314_05 लङ्काप्राप्तान् धनौघांश् च दृष्ट्वा तान् दुर्लभान् बहून् 02*0314_06 प्रीतिमान् अभवद् राजा विस्मयं परमं yayau % 2.28.55 % After 55ab, S (G3 om.) % ins.: 02*0315_01 कोटीसहस्रम् अधिकं हिरण्यस्य महात्मनः 02*0315_02 विचित्रांस् तु मणीन् रत्नान् गोजाविमहिषांस् तथा % 2.29.6 % After 6ab, V1 % B2 (om. line 1).3-6 D (except D6) ins.: 02*0316_01 आक्रोशं चैव राजर्षिं तेन युद्धम् अभून् महत् 02*0316_02 तान् दशार्णान् स जित्वा च प्रतस्थे पाण्डुनन्दनः % On the other hand, S ins. after 6ab: 02*0317_01 लिलिटान् पाटनांश् चैव दूतैर् एव जिगाय तान् % 2.29.10 % After 10ab, B2 इन्स्.: 02*0318_01 रत्नाकरम् अमित्रघ्नं तथा वेल्लातटं पुनः % while T G2 (om. line 1).3-5.6 (om. line 1) ins.: 02*0319_01 तथा सिंहनदं चैव तथैवापरपत्तनान् 02*0319_02 दूतैर् एव वशे चक्रे नकुलः कुलनन्दनः % 2.29.11 % After 11, T1 G2-6 % ins. (cf. 2.28.49): 02*0320_01 अरणं चैव रोमं च यवनानां पुराणि च 02*0320_02 लम्बानुदेशजांश् चैव बन्धकांश् च नरोत्तम 02*0320_03 दूतैर् एव वशे चक्रे करं चैनान् अदापयत् % 2.29.12 % After 12ab, B2.3 इन्स्.: 02*0321_01 दूतं धर्मविदं शान्तं वाग्मिनं शुचिम् उत्तमम् % while D5 इन्स्.: 02*0322_01 स चापि योजयाम् आस वासुदेवाय भारत % 2.30.3 % After 3a, % S (G1 om. line 3) ins.: 02*0323_01 नीरुजा निरुपद्रवाः 02*0323_02 स्वादुसस्या च पृथिवी बहुपुष्पफलद्रुमा 02*0323_03 ब्राह्मणा यज्ञसंतानाः % 2.30.5 % After 5, S (except G1) ins. % (equivalent of st. 6, q.v.): 02*0324_01 मनस्तुष्टिं कथं गच्छेद् इत्य् एवमनसो नराः 02*0324_02 सर्वात्मना प्रियाण्य् एव कर्तुं समुपचक्रमुः % 2.30.7 % After 7, V1 B D1-6 ins. (in D1 % deleted later; in D6 added marg.): 02*0325_01 सर्वेषां भूमिपालानां श्रेष्ठः स च महीपतिः % 2.30.11 % After 11, G1 इन्स्.: 02*0326_01 प्रधानः सर्वलोकानां भोजवृष्ण्यन्धकाग्रणीः % 2.30.14 % After 14, % N (except N1) ins.: 02*0327_01 पूर्णम् आपूरयंस् तेषां द्विषच्छोकावहो ऽभवत् % 2.30.15 % After 15ab, G1 इन्स्.: 02*0328_01 अथ सर्वे समुत्थाय काञ्चनासनम् आददुः % 2.30.30 % After 30ab, K4 इन्स्.: 02*0329_01 सूताश् च सहिताः सर्वे शुचयो मृष्टकुण्डलाः % while S ins.: 02*0330_01 समीको ध्वजसेनश् च पञ्च सारथिपुंगवाः % After 30, G3 इन्स्.: 02*0331_01 उपस्थितान् सर्वकामान् सुगन्धिकनकप्रभान् % 2.30.34 % G1.5 ins. after 34ab: T1 G2.4.6 M (all of % which om. 34ab) ins. after 33: 02*0332_01 मूर्तिमान् सामवेदो ऽथ वेदवेदाङ्गपारगः % 2.30.36 % After 36, S ins.: 02*0333_01 स्वयं च भगवांस् तत्र शिष्यैः सर्वैः पुरस्कृतः 02*0333_02 कृष्णद्वैपायनो राजन् सदस्यम् अकरोत् प्रभुः % 2.30.39 % After the colophon, M2 ins.: 02*0334=00 वैशंपायनः 02*0334_01 सहदेवं तदा प्राह मन्त्रिणं कुरुसत्तमः 02*0334_02 उवाच राजा कौन्तेयो वचनं वचनक्षमम् % 2.30.42 % After 42, M1 % reads 53-54; while Dn (!) D1.6 ins.: 02*0335_01 तथापरान् अपि नरान् आत्मनः शीघ्रगामिनः % and finally T1 G1.3.5 ins.: 02*0336_01 dUtAs te वाहनैर् जग्मू राष्ट्राणि सुबहूनि ca % 2.30.43 % After 43, S % (G1 om.) ins.: 02*0337_01 ज्येष्ठामूले अमावस्यां महाजनसमावृतः 02*0337_02 रौरवाजिनसंवीतो नवनीताक्तदेहवान् % 2.30.53 % After 53, G2.3.5.6 M2 इन्स्.: 02*0338_01 बाह्लीकाय सपुत्राय भूरिश्रवसभीष्मयोः % 2.31.1 % After the ref., S ins.: 02*0339_01 tata आमन्त्रिता राजन् राजानः सत्कृतास् तदा 02*0339_02 पुरेभ्यः प्रययुः स्वेभ्यो विमानेभ्य इवामराः % After 1ab, S ins.: 02*0340_01 प्रयतः प्राञ्जलिर् भूत्वा भारतान् आनयत् तदा % 2.31.3 % After 3ab, S (G1 om.) ins.: 02*0341_01 bahu वित्तं समादाय विविधाः पार्थिवा ययुः % 2.32.1 % After the ref., S ins.: 02*0342_01 tatas tv आज्ञापयाम् आस पाण्डवो ऽरिनिबर्हणः 02*0342_02 सहदेवं कुरुश्रेष्ठं मन्त्रिणश् चैव सर्वशः 02*0342_03 अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः 02*0342_04 अधियज्ञांश् च संभारान् धौम्योक्तान् भरतर्षभ 02*0342_05 सर्वम् आनय नः क्षिप्रं सहदेव यथातथम् 02*0342_06 इन्द्रसेनो विशोकश् च रुक्मश् चार्जुनसारथिः 02*0342_07 अन्नाद्ये व्यापृताः सन्तु सहदेव तवाज्ञया 02*0342_08 उपार्जितान् सर्वकामान् सुगन्धरसमिश्रितान् 02*0342_09 मनोहरान् प्रीतिकरान् अन्नाद्ये ऽर्थे सुसंस्कृतान् % After line 6, G4 M2 ins.: 02*0343_01 समीको ध्वजसेनश् च पञ्चसारथिपुंगवाः % 2.32.4 % After 4a, S ins.: 02*0344_01 युयुत्सुं समयोजयत् 02*0344_02 पङ्क्त्यारोपणकार्ये तु उच्छिष्टापनये पुनः 02*0344_03 भोजनावेक्षणे चैव % 2.32.5 % After 5, K3 इन्स्.: 02*0345_01 तत्रान्वतिष्ठतां राजा वृद्धौ परमसंमतौ % 2.32.8 % After 8, T1 G1.6 इन्स्.: 02*0346_01 कुन्ती माद्री च गान्धारी स्त्रीणां कुर्वन्तु चार्चनम् 02*0346_02 अन्याः सर्वाः स्नुषास् तासां संदेशं यान्तु मा चिरम् 02*0346_03 तिष्ठेत् कृष्णान्तिके सो ऽयम् अर्जुनः कार्यसिद्धये % On the other hand, Dn ins. % after 8: D5 (marg. sec. m.), after 9ab: 02*0347_01 चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्य् अभूत् % while D3 इन्स्.: 02*0348_01 कर्णः कोशगृहाधीशश् चायव्ययसमीक्षकः % 2.33.30 % S ins. after 30 % (G4, which om. 30cd with lines 1-2 of the foll. % passage, ins. after 30ab): 02*0349_01 गाम् अर्घ्यं मधुपर्कं चाप्य् आनीयापाहरत् तदा 02*0349_02 चरणाव् अस्पृशच् छौरेः सहदेवो विशां पते 02*0349_03 केशवश् चाप्य् उपाघ्राय मूर्ध्नि शस्त्रभृतां वरः 02*0349_04 सहदेवम् अथोवाच कच्चिद् वः कुशलं गृहे % G1.3-6 (G4 om. line 2) cont.: 02*0350_01 so 'pi तं तु तथेत्य् आह सर्वं ननु तवाज्ञया 02*0350_02 एतस्मिन्न् अन्तरे राजन्न् इदम् आसीद् अथाद्भुतम् % G1.3-6 cont.: T1 G2 M ins. after 349*: 02*0351_01 तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम् 02*0351_02 संप्रेक्ष्यान्योन्यम् आसीना हृदयैस् ताम् अधारयन् % 2.33.32 % After 32, S (T1 om. lines 1-4; G2 om. line 8; % G4 M2 om. lines 2-3 and 5-8; G5 om. lines 2-3 % and 8) ins.: 02*0352_01 तेषाम् आकारभावज्ञः सहदेवो न चक्षमे 02*0352_02 मानिनां बलिनां राज्ञां पुरः संदर्शिते पदे 02*0352_03 पुष्पवृष्टिर् महत्य् आसीत् सहदेवस्य मूर्धनि 02*0352_04 जन्मप्रभृति वृष्णीनां सुनीथः शत्रुर् अब्रवीत् 02*0352_05 प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः 02*0352_06 प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः 02*0352_07 सदस्या मूकवत् सर्वे आसते ऽत्र किम् उच्यते 02*0352_08 इत्य् उक्त्वा स विहस्याशु पाण्डवं पुनर् अब्रवीत् 02*0352_09 अतिपश्यसि वा सर्वान् न वा पश्यसि पाण्डव 02*0352_10 तिष्ठत्स्व् अन्येषु पूज्येषु गोपम् अर्चितवान् असि 02*0352_11 एते चैवोभये तात कार्यस्य तु विनाशके 02*0352_12 अतिदृष्टिर् अदृष्टिर् वा तयोः किं त्वं समास्थितः % 2.34.10 % After 10ab, % G1.3.5 इन्स्.: 02*0353_01 न स्नातको न जामाता कथं कृष्णो ऽर्चितस् त्वया % 2.34.15 % After 15, K4 V1 % B D (D4 om.) G3 ins.: 02*0354_01 जरासंधं महात्मानम् अन्यायेन दुरात्मवान् % 2.34.17 % S Cv ins. after 17ab (G1, which om. % 16c-17b, ins. after 16ab): 02*0355_01 राज्ञां तु मध्ये पूजां ते कृतवन्तो गरीयसीम् % 2.35.12 % After 12ab, G1 इन्स्.: 02*0356_01 यस्य राजन् प्रभावज्ञाः पुरा सर्वे च रक्षिताः % 2.35.17 % After 17ab, K4 V1 B D ins.: 02*0357_01 वैश्यानां धान्यधनवाञ् शूद्राणाम् एव जन्मतः % 2.35.25 % K2.4 B1 (marg.) Dn D1.2.4.5 ins. after 25: S1 % K1.3 D3.6 (which all om. 25) ins. after 24: B3 T1 % ins. after 23: B4, after 21: 02*0358_01 अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम् 02*0358_02 राजा मुखं मनुष्याणां नदीनां सागरो मुखम् 02*0358_03 नक्षत्राणां मुखं चन्द्र आदित्यस् तेजसां मुखम् 02*0358_04 पर्वतानां मुखं मेरुर् गरुडः पततां मुखम् 02*0358_05 ऊर्ध्वं तिर्यग् अधश् चैव यावती जगतो गतिः 02*0358_06 सदेवकेषु लोकेषु भगवान् kezavo mukham % On the other hand, T1 G1.3.4 (om. line 1).5.6 % ins. after 25: 02*0359_01 एष रुद्रश् च सर्वात्मा ब्रह्मा चैष सनातनः 02*0359_02 अक्षरः क्षररूपेण मानुषत्वम् उपागतः % 2.36.2 % After 2ab, S (G4 om.) ins.: 02*0360_01 सर्वलोकेश्वरं कृष्णं विज्ञाय पुरुषोत्तमम् % After 2cd, G1-3 M1 % इन्स्.: 02*0361_01 क्षिप्रं युद्धाय निर्यातु zaktaz ced atra me yudhi % 2.36.3 % After 3, Dn (!) % D4 ins.: 02*0362_01 sa eva hi मया वध्यो भविष्यति न संशयः % 2.36.7 % After 7, Dn D1.4.5 ins.: 02*0363_01 उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः 02*0363_02 कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः 02*0363_03 जीवन्मृतास् तु ते ज्ञेया न संभाष्याः कदा चन 02*0363=03 वैशंपायन उवाच % 2.36.9 % After 9ab, % K4 Dn D1-3.5 ins.: 02*0364_01 na स्याद् यथा तथा कार्यम् एवं सर्वे तदाब्रुवन् 02*0364_02 निष्कर्षान् निश्चयात् सर्वे राजानः क्रोधमूर्छिताः % 2.37.1 % After 1ab, % K4 V1 B D (except D4.6) ins.: 02*0365_01 संवर्तवाताभिहतं भीमं क्षुब्धम् इवार्णवम् % 2.37.9 % After % 9ab, T G इन्स्.: 02*0366_01 तद् इदं ज्ञातपूर्वं हि तव संस्तोतुम् इच्छतः % 2.38.8 % After % 8, S (G4 om.) ins. (Cv glosses): 02*0367_01 अर्कप्रमाणौ तौ वृक्षौ यद्य् अनेन निपातितौ 02*0367_02 नागश् च पातितो येन तत्र किं विस्मयं कृतम् % 2.38.10 % After 10, % S (G4 om.) ins.: 02*0368_01 matimanto na शंसन्ति सज्जना धर्मिणः सदा % 2.38.11 % After 11, K2 इन्स्.: 02*0369_01 कागहा बगहा वत्ससर्पहा खरहा तथा 02*0369_02 अग्निपो मायिक इव कथं नार्हो ऽग्रपूजने % 2.38.15 % After 15e, K4 Dn (!) D6 ins.: 02*0370_01 त्वद्वाक्याद् यदि पूज्यते 02*0370_02 एवंभूतश् च यो भीष्म % 2.38.18 % After 18ab, T1 G3.5.6 % इन्स्.: 02*0371_01 नदीसुतत्वात् ते चित्तं चञ्चलं न स्थिरं स्मृतम् % 2.38.20 % After 20, Dn (!) D5 ins.: 02*0372_01 cet त्वं धर्मं विजानासि यदि प्राज्ञा matis tava % 2.38.21 % After 21ab, % S (G4 om.) ins.: 02*0373_01 गृहीता पाणिधर्मेण राज्ञा साल्वेन धीमता % 2.38.31 % After 31ab, B5 इन्स्.: 02*0374_01 घोरां मायां प्रविष्टाः स्थ तस्माज् जाग्रत जाग्रत 02*0374_02 अहिंसा परमो धर्म इति तस्य वचः kila % 2.38.35 % After 35c, T1 ins.: 02*0375_01 कर्मास्येदं भवेद् इति 02*0375_02 ततो गतेषु हंसेषु सर्वेषु चरितुं तदा 02*0375_03 स्थित आत्मानम् आवृत्य % After 35, K2 (erroneously) reads 37cd, % repeating it in its proper place; while G5 ins.: 02*0376_01 tato गतेषु हंसेषु सर्वेषु चरितं तदा 02*0376_02 स्थित आत्मानम् आवृत्य तं कदा cid dadarza ha % 2.38.37 % After % 37, S1 K4 Dn D4-6 T1 G1.2 M ins. (cf. v.l. 38ab): 02*0377_01 हंसवत् त्वम् अपीदानीं ज्ञातिभ्यो वधम् आप्नुयाः % M1 ins. before 377*, and M2 after it: 02*0378_01 वृद्धहंसो हतस् तत्र मिथ्यावृत्तो दुरात्मवान् % 2.39.20 % After 20, % S ins. (Cv glosses; cf. 2.41.1): 02*0379_01 नैषा चेदिपतेर् बुद्धिर् यया त्व् आह्वयते ऽच्युतम् 02*0379_02 भीमसेन महाबाहो कृष्णे ऽस्य वधनिश्चयः % 2.40.7 % After 7, N ins.: 02*0380_01 याथातथ्येन भगवान् देवो वा यदि वेतरः % On the other hand, S ins. (Cv glosses) after 7: 02*0381_01 mahad बलं महद् भूतम् इत्य् उक्त्वा punar uttaram % 2.40.13 % After 13, K4 V1 B D (except D4.6) % T1 G1-3.5 ins.: 02*0382_01 etad eva tu संश्रुत्य द्वारवत्यां महाबलौ % 2.40.14 % After 14, B1 इन्स्.: 02*0383_01 पितृस्वसारं तां दृष्ट्वा समाश्वास्य महाभुजौ % while T1 G1.4-6 M ins. (Cv cites parts): 02*0384_01 tau दामघोषं राजानम् अभिवाद्य यथाक्रमम् % 2.40.19 % After 19ab, N ins.: 02*0385_01 evam uktas ततः कृष्णः प्रोवाच यदुनन्दनः % V1 B2.5.6 D1.2 cont.: 02*0386_01 sa तं द्व्यक्षं ततो दृष्ट्वा समाश्वास्य महाभुजः % On the other hand, G2 ins. after 19ab: 02*0387_01 श्रुत्वा पितृष्वसुर् वाक्यं भक्तानाम् अभयप्रदः % 2.40.21 % After 21, N ins.: 02*0388_01 मत्कृते यदुशार्दूल विद्ध्य् एनं मे वरं prabho % On the other hand, S ins. after 21: 02*0389_01 ity उक्तः पुण्डरीकाक्षः प्रत्युवाच महाबलः % 2.40.22 % After 22, M1 इन्स्.: 02*0390_01 एवम् एतत् पुरावृत्तं शिशाव् अस्मिन् वृकोदर % M1 cont.: T1 G M2 ins. after 22 (replacing 23ab): 02*0391_01 sa जानन्न् आत्मनो मृत्युं कृष्णं यदुसुखावहम् % 2.41.9 % After 9, N (except K2; S1 N1 D4 om. % lines 1-2) S (om. lines 3-4) ins. (Cv glosses % lines 1-2): 02*0392_01 yasyeme कुण्डले दिव्ये सहजे देवनिर्मिते 02*0392_02 कवचं च महाबाहो बालार्कसदृशप्रभम् 02*0392_03 वासवप्रतिमो येन जरासंधो ऽतिदुर्जयः 02*0392_04 विजितो बाहुयुद्धेन देहभेदं च लम्भितः % G6 ins. here a corrupt line: 02*0393_01 stuhi भीष्मबाहूरु वीरौ च भुवि [वि]श्रुतौ % 2.41.31 % After 31ab, K1 इन्स्.: 02*0394_01 एतच् छ्रुत्वा ततो भीष्मस् तेषां पार्थिवसंसदि 02*0394_02 उवाच वाक्यं धर्मात्मा भीष्मस् तान् क्षत्रियांस् ततः % 2.42.16 % After % 16ab, S (G3 om.) ins. (Cv glosses): 02*0395_01 गर्हणां शिशुपालस्य वासुदेवेन श्राविताः % G6 cont.: 02*0396_01 rathopasthe धनुष्मन्तं शरान् संदधतं रुषा % 2.42.21 % After 21ab, K4 इन्स्.: 02*0397_01 आगच्छन्तं तु तं दृष्ट्वा शिशुपालं स दुर्मतिम् 02*0397_02 पार्श्वस्थं चक्रम् आदाय प्रेषयन् स दुरात्मनि % K4 cont.: K1 (marg.).3 D5 ins. after 21ab: 02*0398_01 अपराधशतं तस्य क्षमित्वालोक्य सर्वशः 02*0398_02 उदपात्रम् उपालभ्य चक्रार्थं च तदानघ % K1.3 cont.: D5 ins. after line 7 of 401*: 02*0399_01 तप्तचामीकराभासं क्षिप्तं तस्यैव दुर्मतेः % K4 इन्स्. after 398*: 02*0400_01 चक्रं च तत् कृष्णकरप्रभासं 02*0400_02 जहार तस्याङ्गम् अनुत्तमं तथा 02*0400_03 बभौ पृथिव्यां पतितं सकुण्डलं 02*0400_04 हा हेति शब्दः समभूत् सभायाम् % K4 cont.: Dn (!) D3.4 ins. (Cn glosses) after 21ab: % D5 ins. after 398*: 02*0401_01 मनसाचिन्तयच् चक्रं दैत्यवर्गनिषूदनम् 02*0401_02 एतस्मिन्न् एव काले तु चक्रे हस्तगते सति 02*0401_03 उवाच भगवान् उच्चैर् वाक्यं वाक्यविशारदः 02*0401_04 शृण्वन्तु मे महीपाला येनैतत् क्षमितं मया 02*0401_05 अपराधशतं क्षाम्यं मातुरस्यैव याचतः 02*0401_06 दत्तं मया याचितं च तद् वै पूर्णं हि पार्थिवाः 02*0401_07 अधुना मारयिष्यामि पश्यतां वो महीक्षिताम् 02*0401_08 एवम् उक्त्वा यदुश्रेष्ठश् चेदिराजस्य तत्क्षणात् % 2.42.23 % After 23ab, T1 G3-6 इन्स्.: 02*0402_01 स्तुत्यं त्रैलोक्यवन्द्यं तम् अस्तोतारम् अजं vibhum % 2.42.28 % After 28, S (G2 M1 % om. lines 6-9; G3 om. lines 5-9) ins. (Cv % glosses line 5): 02*0403_01 ye देवगन्धर्वगणा राजानो भुवि विश्रुताः 02*0403_02 ते प्रणामं हृषीकेशे प्रकुर्वन्ति महात्मनि 02*0403_03 ये त्व् आसुरगणात् पक्षात् संभूताः क्षत्रिया इह 02*0403_04 ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः 02*0403_05 प्राजापत्यगणा ये तु मध्यस्थाश् च महात्मनि 02*0403_06 ब्रह्मर्षयश् च सिद्धाश् च गन्धर्वोरगचारणाः 02*0403_07 ते वै स्तुवन्ति गोविन्दं दिव्यैर् मङ्गळसंयुतैः 02*0403_08 परस्परं च नृत्यन्ति गीतेन विविधेन च 02*0403_09 उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि % 2.42.29 % After 29, K1 ins. an % addl. colophon; while K4 V1 B D (except D6) % M1 ins.: 02*0404_01 शशंसुर् निर्वृताः सर्वे दृष्ट्वा कृष्णस्य vikramam % 2.42.30 % After 30cd, S ins.: 02*0405_01 कुरुराजवचः श्रुत्वा भ्रातरस् ते त्वरान्विताः % 2.42.34 % S (G2 om. lines 2-5 % and 9-12) ins. after 34ab (G6 om. lines 5-10 here % but ins. them after 37ab): 02*0406_01 कोतीसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् 02*0406_02 न करिष्यति तल् लोके कश् चिद् अन्यो महीपतिः 02*0406_03 याजकाः सर्वकामैश् च सततं ततृपुर् धनैः 02*0406_04 ततश् चावभृथः स्नातः स राजा पाण्डुनन्दनः 02*0406_05 व्यासं धौम्यं च प्रयतो नारदं च महामतिम् 02*0406_06 सुमन्तुं जैमिनिं पैलं वैशंपायनम् एव च 02*0406_07 याज्ञवल्क्यं कठं चैव कलापं च महौजसम् 02*0406_08 सर्वांश् च विप्रप्रवरान् पूजयाम् आस सत्कृतान् 02*0406_09 युष्मत्प्रभावात् प्राप्तो ऽयं राजसूयो महाक्रतुः 02*0406_10 जनार्दनप्रभावाच् च संपूर्णो मे मनोरथः 02*0406_11 अथ यज्ञं समाप्यान्ते पूजयाम् आस माधवम् 02*0406_12 बलदेवं च देवेशं भीष्माद्यांश् ca kurUttamAn % 2.42.42 % After 42a, S ins.: 02*0407_01 विदुरं च महामतिम् 02*0407_02 संजयं च महात्मानं % After 42ab, S (except M1) ins.: 02*0408_01 द्रोणं द्रोणायनिं चैव सामात्यं ससुहृद्गणम् % 2.42.43 % S (M1 om.) ins. % after 43ab: 02*0409_01 शल्यं तु ससुतं वीरं सत्यकः परवीरहा 02*0409_02 भगदत्तं च राजानं कौसल्यं च बृहद्बलम् % T1 G1.3-5 % M2 ins. after 41ab (transp.): M1, after 42ab: 02*0410_01 भीष्मकं सह पुत्रेण मातुलं च महामतिम् 02*0410_02 दाक्षिणात्यांश् च सर्वांश् च हैडिम्बः samanuvrajat % 2.42.45 % After 45, S ins.: 02*0411_01 कृतार्थं पाण्डवं दृष्ट्वा सिंहासनगतं नृपम् 02*0411_02 रोचमानं महेन्द्राभं वासुदेवो ऽब्रवीद् बली % 2.42.48 % K4 Dn (!) D5.6 ins. after 48: D4, % after 49ab: 02*0412_01 कथं त्वद्गमनार्थं मे वाणी vitarate 'nagha % 2.42.52 % After 52ab, S ins.: 02*0413_01 evam उक्त्वा ततः शौरिर् भगिनीं वै पितुस् तदा % 2.42.55 % After % 55ab, G3.5.6 इन्स्.: 02*0414_01 युधिष्ठिरकिरीटिभ्यां dattahasto yayau rathe % After % 55, S ins. (T1 G1.2.4 M om. lines 1-2; G6 om. % line 5): 02*0415_01 सात्यकिः कृतवर्मा च रथम् आरुह्य सत्वरौ 02*0415_02 वीजयाम् आसतुस् तत्र चामराभ्यां हरिं तदा 02*0415_03 बलदेवश् च देवेशो यादवाश् च सहस्रशः 02*0415_04 प्रययू राजवत् सर्वे धर्मपुत्रेण पूजिताः 02*0415_05 ततः स संमतं राजा हित्वा सौवर्णम् आसनम् % 2.42.56 % After 56, T1 G5 इन्स्.: 02*0416_01 कार्यमानुषरूपं वै विष्णुं सर्वगुरुं प्रभुम् % while G6 इन्स्.: 02*0417_01 वायोर् दूतनरप्रख्यगतिं कुर्वाणम् अग्रतः % 2.42.60 % After 60ab, N1 S ins.: 02*0418_01 युधिष्ठिरो महाराजः प्रविवेश पुरं ततः % After 60cd, S ins.: 02*0419_01 सूतपुत्रश् च राधेयः सह दुःशासनादिभिः 02*0419_02 सर्वकामगुणोपेतैर् अर्च्यमानास् तु भारत % 2.43.4 % After 4ab, K4 D6 ins. 421*, while G1.3-6 M ins.: 02*0420_01 तत्राप्य् एनं जनो दृष्ट्वा जहसुः पाण्डवास् तदा % B4 Dn % D5 G2 ins. after 4: K4 D6, after 4ab: 02*0421_01 ततः स्थले निपतितो दुर्मना व्रीडितो नृपः % 2.43.6 % For 6b, K4 B4 Dn D5.6 read bhimaseno % mahabalah, and cont.: 02*0422_01 जहास जहसुश् चैव किंकराश् ca suyodhanam % 2.43.7 % G1.5 M ins. after % 7: G4, after 9: 02*0423_01 tato 'nyasmin sabhoddeze punar duryodhano nRpaH % 2.43.9 % After 9, K4 V1 D ins.: 02*0424_01 द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः 02*0424_02 प्रविशन्न् आहतो मूर्ध्नि व्याघूर्णित इव स्थितः 02*0424_03 तादृक्षम् अपरं द्वारं स्फाटिकोरुकपाटकम् 02*0424_04 विघट्टयन् कराभ्यां तु निष्क्रम्याग्रे पपात ha % 2.43.13 % For 12-13, S (G1 om. % line 4; G2 om. line 2) subst. (Cv glosses line 2): 02*0425_01 नतुष्टो धर्मराजस्य यज्ञम् आसाद्य तं तदा 02*0425_02 जगाम स्वगृहं त्व् अन्यान् ऋते दुर्योधनो नृपः 02*0425_03 दृष्ट्वा यज्ञविभूतिं तां पाण्डवानां यशस्विनाम् 02*0425_04 पश्यतो दुःखदीनस्य पापा मतिर् अजायत % 2.43.19 % After % 19ab, T1 G5.6 इन्स्.: 02*0426_01 देवर्षियक्षगन्धर्वास् तत्रागच्छन्ति नित्यशः 02*0426_02 कृष्णस् तु दुर्मनास् तेषां विवर्धयति संपदः 02*0426_03 आतुरास् तत्र नीयन्ते व्यवहारवचोधिकाः 02*0426_04 गन्धानां नात्र गच्छन्ति विक्रेतारो महाप्रभाः 02*0426_05 खरोष्ट्राश्वाजखड्गानां विक्रेतारस् तथा नृपाः 02*0426_06 लोके ऽस्मिन् कौरवः शब्दस् तत्रैव परिवर्तते 02*0426_07 हरिप्रस्थपुरद्वारं सदा तु निबिडीकृतम् 02*0426_08 रथहस्त्यश्वयानानां रोहणेन सदा नृणाम् % 2.43.26 % After % 26, N ins.: 02*0427_01 एवं स निश्चयं कृत्वा ततो वचनम् अब्रवीत् 02*0427_02 पुनर् गान्धारनृपतिं दह्यमान इवाग्निना % 2.44.1 % After 1, K4 B3 Dn % D5.6 ins.: 02*0428_01 विधानं विविधाकारं परं तेषां विधानतः % 2.44.2 % After 2ab, K4 Dn (!) % D6 ins.: 02*0429_01 आरब्धापि महाराज पुनः पुनर् अरिंदम % while T1 G2.6 इन्स्.: 02*0430_01 उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु % 2.44.3 % After 3, G4-6 % M1 इन्स्.: 02*0431_01 अजितः सो ऽपि सर्वैर् हि सदेवासुरमानुषैः 02*0431_02 तत्तेजसा प्रवृद्धो ऽसौ तत्र का परिदेवना % 2.44.10 % After 10, S ins.: 02*0432_01 sa एकः समरे सर्वान् पाण्डवान् सहसोमकान् 02*0432_02 विजेष्यति महाबाहुः किं सहायैः करिष्यसि 02*0432_03 भीष्मश् च पुरुषव्याघ्रो गौतमश् च महारथः 02*0432_04 जयद्रथश् च बलवान् कृतास्त्रो दृढधन्वकः % 2.44.16 % After 16, K4 ins.: 02*0433_01 zakuner वचनं श्रुत्वा कुरुराजस् तम् अब्रवीत् % 2.44.18 % After 18, G2.4 इन्स्.: 02*0434_01 कपटे विजयं शक्यम् अन्यथा जेतुम् अक्षमः % 2.45.1 % After 1, S (G6 om. lines % 2-3) ins.: 02*0435_01 viveza हस्तिनपुरं दुर्योधनमतेन सः 02*0435_02 बाढम् इत्य् एव शकुनिर् दृढं हृदि चकार ह 02*0435_03 अस्वस्थतां च तां दृष्ट्वा धार्तराष्ट्रस्य पापकृत् 02*0435_04 पापः पापात्मना तेन समेत्य पृथिवीक्षिताम् 02*0435_05 भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयम् % 2.45.2 % After 2ab, % S ins.: 02*0436_01 वैशसं सर्वलोकस्य हृदि कृत्वा सुदुर्मतिः 02*0436_02 दैवेन विधिना चैव चोदितः क्रूरकर्मकृत् % 2.45.5 % After 5, S ins.: 02*0437_01 evam उक्तः शकुनिना धृतराष्ट्रो जनेश्वरः 02*0437_02 दुर्योधनं समाहूय इदं वचनम् अब्रवीत् % 2.45.8 % After 8, T1 G4-6 इन्स्.: 02*0438_01 त्वद्दत्तं चैव भुञ्जामो गान्धारी चाहम् eva ca % 2.45.18 % After 18, % S ins.: 02*0439_01 zatror RddhivizeSeNa virUpo 'nnavivarjitaH % 2.45.20 % After 20, N ins.: 02*0440_01 राजानो बलिम् आदाय समेता हि नृपक्षये % 2.45.22 % After 22, T1 G5.6 इन्स्.: 02*0441_01 असत्यं चेद् इदं सर्वं संजयं प्रष्टुम् arhasi % 2.45.27 % K1-3 Dn D1.4.5 % ins. after 27ab: B4, after 26: 02*0442_01 शङ्खप्रवरम् आदाय वासुदेवो ऽभिषिक्तवान् % 2.45.28 % T1 G3.5 ins. after % 28: G6 (which om. 25c-29b) ins. after 25ab: 02*0443_01 जलार्थं तत्र राजेन्द्र घटान् आदाय राक्षसाः 02*0443_02 दिशो ययुर् जलार्थं ते वर्जयित्वोत्तरां dizam % 2.45.29 % After 29ab, N1 V1 % Dn (!) D4 G1 ins.: 02*0444_01 tatra gatvArjuno daNDam AjahArAmitaM dhanam % 2.45.32 % After 32ab, % Dn (!) D6 ins.: 02*0445_01 azobhata महाराज नक्षत्रैर् द्यौर् इवामला % 2.45.34 % After 34c, T1 G5.6 इन्स्.: 02*0446_01 स्वयं विष्णोर् अपि प्रभो 02*0446_02 राक्षसाधिपतेर् वापि % 2.45.35 % After 35, K1 ins. an addl. colophon; while % S ins. (cf. 2.50.27-28): 02*0447_01 अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते 02*0447_02 अवाप्स्ये वा श्रियं बाणैः शयिष्ये वा हतः परैः 02*0447_03 अतादृशस्य मे किं नु जीवितेन परंतप 02*0447_04 वर्धन्ते पाण्डवा राजन् वयं हि स्थितवृद्धयः 02*0447=04 Colophon. % 2.45.38 % After 38c, K4 V1 B D (except D6) % ins.: 02*0448_01 द्यूताद् अपि रणाद् अपि 02*0448_02 नियतं तं विजेष्यामि कृत्वा तु कपटं विभो 02*0448_03 आनयामि समृद्धिं तां % 2.45.43 % G2 ins. after the ref.: % T1 G6 (om. line 2) after 43ab: 02*0449_01 atha vA वासुदेवं वा भीष्मं वा कार्यनिश्चये 02*0449_02 आहूय मन्त्रणं कुर्याः कथं व्यवसितं यतः % 2.45.58 % After % 58a, K1 इन्स्.: 02*0450_01 इदं वचनम् अब्रवीत् 02*0450_02 कुलं सबान्धवं चैतन् % 2.46.12 % After 12, M2 इन्स्.: 02*0451_01 अलम् अर्धं कुरूणां ते राष्ट्राणाम् इह संमतम् 02*0451_02 ज्ञातिभिर् भ्रातृभिश् चैव सहितो रंस्यसे sukham % 2.46.16 % After 16, % S ins.: 02*0452_01 यादृशं च तवैश्वर्यं तद् अन्येषां सुदुर्लभम् 02*0452_02 ये चोपभोगास् ते राजन् मया पूर्वं प्रकीर्तिताः % 2.46.18 % After 18ab, K1.2 इन्स्.: 02*0453_01 अन्यान् स्वाद् अधिकान् राजन् प्रपश्यन्न् आप्तपूरुषः % 2.46.27 % After 27ab, S ins.: 02*0454_01 किंकराश् च सभापाला जहसुर् भरतर्षभ % 2.46.28 % After 28ab, Dn (!) D4 ins.: 02*0455_01 yadi कुर्यां समारम्भं भीमं हन्तुं नराधिप 02*0455_02 शिशुपाल इवास्माकं गतिः स्यान् नात्र संशयः % 2.46.30 % After 30, N1 इन्स्.: 02*0456_01 भृत्यवर्गश् च यः कश् चित् सो ऽपि प्रहसते ऽनघ % 2.46.32 % After 32, T1 G3-5 इन्स्.: 02*0457_01 स्त्रियश् च तत्र मां दृष्ट्वा जहसुस् तादृशं नृप 02*0457_02 इदं द्वारम् इदं राजन्न् अद्वारम् इति मां प्रति 02*0457_03 अग्रतः प्रहसन् वाक्यं बभाषे स वृकोदरः % 2.46.34 % After 34, N1 V1 % B4 Dn D1 (marg.).4 ins.: 02*0458_01 भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च 02*0458_02 संबोध्य प्रहसित्वा च इतो द्वारं नराधिप % 2.46.35 % After 35, T1 G3-5 इन्स्.: 02*0459_01 हुताशनं प्रवेक्ष्यामि प्रविशे वा महोदधिम् 02*0459_02 संभावितस्य चाकीर्तिर् मरणाद् atiricyate % 2.47.1 % After the ref., B2 ins.: 02*0460_01 तस्यां सभायां राजेन्द्र राजसूये महाक्रतौ % 2.47.5 % S1 K1.4 N1 V1 B2.5 Dn D4-6 ins. % after 5ef: K2.3, after 5cd: 02*0461_01 ब्राह्मणा वाटधानाश् च गोमन्तः शतसंघशः % 2.47.7 % After % 7, S ins.: 02*0462_01 te sarve पाण्डुपुत्राय द्वार्य् अतिष्ठन् दिदृक्षवः % 2.47.16 % V1 % (om. lines 3-4) B Dn D1.2.4.5 ins. after 16ab: D3 % (which om. 15c-16b) ins. after 15ab: 02*0463_01 राजानो बलिम् आदाय नानावर्णान् अनेकशः 02*0463_02 कृष्णग्रीवान् महाकायान् रासभान् दूरपातिनः 02*0463_03 आजह्रुर् दशसाहस्रान् विनीतान् दिक्षु विश्रुतान् 02*0463_04 प्रमाणरागसंपन्नान् वङ्क्षुतीरसमुद्भवान् % After 16, K4 Dn (!) % D4.6 ins.: 02*0464_01 दत्त्वा प्रवेशं प्राप्तास् ते युधिष्ठिरनिवेशने % 2.47.19 % After 19, B5 ins. (the D4.5 version of % 19cd, i.e.): 02*0465_01 निषादान् पारसीकांश् च कृष्णान् हैमवतांस् तथा % B5 cont.: B2 ins. after 19 (cf. 20ab): 02*0466_01 आख्यातुं तान् अशक्तो ऽहं विविधान् द्वारि वारितान् % 2.47.22 % After 22ab, S reads 25ab, and then ins. (G2.4 % M1 om. lines 3-6; Cv glosses line 1): 02*0467_01 kharvaTAs तोमराश् चैव शूरा वर्धनकास् तथा 02*0467_02 चेलान् बहुविधान् गृह्य द्वारि तिष्ठन्ति वारिताः 02*0467_03 प्राकोटास् ताटकेयाश् च नन्दिनागरकास् तथा 02*0467_04 तापितास् त्रैपुराश् चैव पञ्चमेयाः सहोरुमाः 02*0467_05 तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान् 02*0467_06 परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः % 2.47.28 % After 28, V1 B2-6 D % (except D2.6; D1 marg. sec. m.) ins.: 02*0468_01 कवचानि महार्हाणि शस्त्राणि विविधानि ca % 2.48.8 % After % 8, N (except D6) ins.: 02*0469_01 क्रूरशस्त्राः क्रूरकृतस् तांश् च पश्याम्य् अहं prabho % 2.48.17 % After 17ab, K4 V1 B D1-5 ins.: 02*0470_01 द्रविडौड्राः सपाण्ड्याश् च चोलाः कुल्यास् tathaiva ca % K4 Dn (!) D4.6 % ins. after 17: D5, after 470*: 02*0471_01 कर्णप्रावरणाश् चैव बहवस् तत्र भारत % N1 इन्स्. after 17: 02*0472_01 औपत्यकान् अपाहार्यन् नातिप्रीतिम् akurvata % while S ins.: 02*0473_01 औपवृत्ता नृपास् तस्य ददुः प्रीतिं न चागमन् % 2.48.20 % After 20, K1 इन्स्.: 02*0474_01 सुरसाश् चन्दनरसा हेमकुम्भसमास्थिताः % On the other hand, S ins. after 20 (M1, after 21): 02*0475_01 वैदेहकाश् च पुण्ड्राश् च गोलेयास् ताम्रलिप्तकाः 02*0475_02 मरुकाः काशिका दर्दा भौमेया नटनर्तकाः 02*0475_03 कर्णाटाः कांस्यकुट्टाश् च पद्मजालाः सुतीवराः 02*0475_04 दाक्षिणात्याः पुलिन्दाश् च शम्बराः कङ्कणाः खषाः 02*0475_05 बर्बरा यवनाश् चैव गुर्जराभीरकास् तथा 02*0475_06 पल्लवाः शककारूशास् तुम्बराः काशिकास् तथा % 2.48.28 % On the other hand, % S ins. after 28: 02*0476_01 पञ्चविंशतिसाहस्रम् अश्वानां हेममालिनाम् 02*0476_02 बाह्लीकः प्रददौ राजा पाण्डवाय महात्मने % 2.48.29 % After 29, N ins.: 02*0477_01 वासुदेवो ऽपि वार्ष्णेयो मानं कुर्वन् किरीटिनः 02*0477_02 अददद् गजमुख्यानां सहस्राणि चतुर्दश 02*0477_03 आत्मा हि पार्थः कृष्णस्य कृष्णो ह्य् आत्मा किरीटिनः 02*0477_04 यद् ब्रूयाद् अर्जुनः कृष्णं सर्वं कुर्याद् असंशयम् 02*0477_05 कृष्णो धनंजयस्यार्थं स्वर्गलोकम् अपि त्यजेत् 02*0477_06 तथैव पार्थः कृष्णार्थे प्राणान् अपि परित्यजेत् 02*0477_07 सुरभींश् चन्दनरसान् हेमकुम्भसमास्थितान् 02*0477_08 सह्यजान् दर्दुररुहांश् चन्दनागुरुसंचयान् 02*0477_09 मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम् 02*0477_10 चौलपाण्ड्याव् अपि द्वारं न लेभाते hy upasthitau % On the other hand S ins. after 29: 02*0478_01 अन्तरात्मा महाराज तस्माद् यन् मे न शाम्यति 02*0478_02 अश्वेनेव युगं नद्धं विपरीतं हि दृश्यते 02*0478_03 गुणहीनतरश् चापि युष्माभिर् भरतर्षभ 02*0478_04 कनीयांसो ऽभिवर्धन्ते ज्येष्ठपुत्रो ऽवसीदति 02*0478_05 वदन्ति कारणं भक्त्या कुन्तीपुत्रस्य धीमतः 02*0478_06 सर्वे स्वबलसंपन्नाः क्षत्रिया मानगर्विताः 02*0478_07 यज्ञे करप्रदास् तस्य ये च म्लेच्छेषु भूमिपाः 02*0478_08 अतीव ते प्रमुदिताः पाण्डुपुत्रा महारथाः % 2.48.39 % After 39ab, K4 ins. (2.49.1ab): 02*0479_01 AryAs tu ye vai राजानः सत्यसंधा महाव्रताः % 2.49.10 % After 10, B2 इन्स्.: 02*0480_01 याज्ञवल्क्यं मुनिश्रेष्ठं ब्रह्मजं विजितेन्द्रियम् 02*0480_02 ब्राह्मणा ज्ञानसंपन्नास् तेजसा भास्करोपमाः % 2.49.13 % After 13, K4 V1 B D (except D6) ins.: 02*0481_01 चामरे चापि शुद्धे द्वे यमौ जगृहतुस् तदा % 2.49.15 % After 15, T1 ins. (cf. 443*): 02*0482_01 जलार्थं तत्र राजेन्द्र घटान् आदाय राक्षसाः % 2.49.20 % After 20ab, % K2 इन्स्.: 02*0483_01 रोहिणीनां सवत्सानां सुवर्णशतयोजिनाम् 02*0483_02 सहस्रैकं तथा दत्त्वा सवस्त्रां पदशोभिताम् % 2.49.21 % After 21, K4 Dn (!) D3.6 ins.: 02*0484_01 ययातिर् नहुषो वापि यथा राजा युधिष्ठिरः % 2.49.22 % After 22, K4 इन्स्.: 02*0485_01 नैवं सांनरहन्तासीन् नाखिनेयौ तथापि ca % 2.50.5 % T1 G2-5 ins. after 5: G6 % (which om. 5cd), ins. after 5ab: 02*0486_01 मही कामदुघा सा हि वीरपत्नीति चोच्यते 02*0486_02 तथा वीराश्रिता भूमिस् तनुते हि मनोरथम् 02*0486_03 तवाप्य् अस्ति हि चेद् वीर्यं भिक्ष्यसे हि महीम् इमाम् % 2.50.6 % T1 G3-6 इन्स्. after 6ab: 02*0487_01 उभयोर् लोकयोर् दुःखं सुहृदाम् अवमाननम् % 2.50.8 % After 8, % S1 (hapl. om. from line 2 up to tathaiva te in line 2 of % 489*) K1-3 Dn D4.5.6 (om. line 2) ins.: 02*0488_01 बाहून् इवैतान् मा छेत्सीः पाण्डुपुत्रास् तथैव ते 02*0488_02 bhrAtqNAM तद् धनार्थं वै मित्रद्रोहं ca mA kuru % S1 (om. up to tathaiva te in line 2) Dn D4.6 % (ins. line 1 marg. sec. m., and like S1 om. tathaiva te % in line 2) cont.: K4 N1 V1 B D1-3 ins. after 8: 02*0489_01 पाण्डोः पुत्रान् मा द्विषस्वेह राजंस् 02*0489_02 तथैव ते भ्रातृधनं समग्रम् 02*0489_03 मित्रद्रोहे तात महान् अधर्मः 02*0489_04 पितामहा ये तव ते ऽपि तेषाम् % D5 इन्स्. after 488*: 02*0490_01 मित्रद्रोहं ततः कर्म महान् धर्मः प्रकीर्तितः % D5 cont.: K1-3 ins. after 488*: 02*0491_01 yo 'sau pitAmahas tubhyaM teSAm api sa eva hi % 2.50.10 % After the ref., K4 V1 B % D T1 ins.: 02*0492_01 yasya नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः 02*0492_02 न स जानाति शास्त्रार्थं दर्वी सूपरसान् iva % 2.50.17 % After 17, K4 V1 B D ins.: 02*0493_01 zatruz caiva hi मित्रं च न लेख्यं न च मातृका 02*0493_02 यो वै संतापयति यं स शत्रुः प्रोच्यते नृप % 2.51.1 % After 1, K4 Dn D3-6 ins.: 02*0494_01 आहूयतां परं राजन् कुन्तीपुत्रो युधिष्ठिरः % 2.51.6 % After the ref., % T1 G (except G1; G4 om. line 4) ins. (Cv glosses): 02*0495_01 कृष्णाद् अभ्यधिकः सो ऽपि बुद्ध्या क्षत्ता विशां पते 02*0495_02 केवलं धर्मम् एवाह न तद् विजयसाधनम् 02*0495_03 नयश् च धर्मतो ऽपेतस् तथैव भरतर्षभ 02*0495_04 तस्माद् विनयतो जेतुस् ताव् ubhau ca virodhinau % 2.52.21 % T1 G4 M1 ins. after 21: G5 (which % transp. 21ab and om. 21cd), ins. after 20: 02*0496_01 praviveza tato राजा पुरं नागाह्वयं ततः % 2.52.25 % After % 25ab, N (K2.3 om. the prior half; cf. v.l. 24) % G3.5 ins.: 02*0497_01 दुःशासनेन वीरेण सर्वैर् भ्रातृभिर् eva ca % On the other hand, G6 ins. after 25ab: 02*0498_01 anyaiz ca धार्तराष्ट्रैश् च नृपैर् अन्यैः समेयिवान् % After 25, G3-5 इन्स्.: 02*0499_01 समेत्य कुरुभिः सर्वैर् यथान्यायम् अरिंदम % 2.52.35 % After 35, K4 Dn (!) D6 ins.: 02*0500_01 अनन्तरं च सुषुपुः प्रीताः परपुरंजयाः % 2.53 % Before 1, K4 V1 B D (except D6) T1 (om. % line 5) ins.: 02*0501=00 वैशंपायन उवाच 02*0501_01 प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः 02*0501_02 समेत्य पार्थिवान् सर्वान् पूजार्हान् अभिपूज्य च 02*0501_03 यथावयः समेयाना उपविष्टा यथार्हतः 02*0501_04 आसनेषु विचित्रेषु स्पर्ध्यास्तरणवत्सु च 02*0501_05 अथ तेषूपविष्टेषु सर्वेष्व् अथ नृपेषु च 02*0501_06 शकुनिः सौबलस् तत्र युधिष्ठिरम् अभाषत % 2.53.11 % K3 N1 V1 B Dn D1.2.4.5 T1 % G3.4.6 M ins. after 11cd: D6, after 11ab: 02*0502_01 अक्षैर् हि शिक्षितो ऽभ्येति निकृत्यैव युधिष्ठिर % K3 N1 V1 Dn D4.5 G3.6 M ins. after this % repetition of 11cd: B2-5 D1.2.6 T1 ins. after 502*: % K1 B1, after 11ab: G1.2, after 11: B6, after 504*: 02*0503_01 अकृतास्त्रं कृतास्त्राश् च दुर्बलं बलवत्तरः % K1 V1 B2 Dn D5.6 ins. after 503*: S1, after 11: % B6, after 502*: 02*0504_01 एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिर % 2.53.24 % After 24, K1 repeats 23cd (with v.l. klamas tavaj % (for krama.); while G6 ins. (cf. 54.1c-2b): 02*0505_01 zakune hanta divyAno glaga[reads ha]मानौ सहस्रशः 02*0505_02 इमे निष्कसहस्रस्य कुण्डिनो हारिणः zatam % 2.53.25 % After the ref., G2 ins.: 02*0506_01 etac छ्रुत्वा तु शकुनिर् निकृतिं समुपाश्रितः % 2.54.3 % S1 K1.4 Dn D6 ins. after the ref.: B1, % after 2: 02*0507_01 कौरवाणां कुलकरं ज्येष्ठं पाण्डवम् अच्युतम् % After 3, % K1-3 B3 इन्स्.: 02*0508_01 जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत % while K4 V1 B1.4-6 Dn2 D8-5 इन्स्.: 02*0509_01 जितम् इत्य् एव नृपते भूयस् त्वं केन दीव्यसे % 2.54.11 % After 11ab, G2 इन्स्.: 02*0510_01 स तच् छ्रुत्वा व्यवसितो निकृतिं समुपस्थितः % 2.54.22 % After 22cd, S1 K B3-5 D (except D3.4) ins.: 02*0511_01 yuddhe जितः पराभूतः प्रीतिपूर्वम् अरिंदमः % 2.54.25 % After 25ab, K4 V1 B3.4.6 Dn D3-5 ins.: 02*0512_01 तथा समुदिता वीराः सर्वे वीरपराक्रमाः % 2.54.28 % After 28cd, S1 K3.4 B2 Dn % D6 ins.: 02*0513_01 जातरूपस्य मुख्यस्य अनर्घेयस्य भारत % 2.55.1 % Before 1, K4 V1 B D (D6 marg. sec. m.) % T1 ins. (Cn glosses): 02*0514=00 वैशंपायन उवाच 02*0514_01 एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि 02*0514_02 सर्वसंशयनिर्मोक्ता विदुरो वाक्यम् अब्रवीत् % 2.55.5 % After 5, D1 इन्स्.: 02*0515_01 विषादंति च दैवेन देवनेन महारथैः % 2.55.6 % After 6ab, K4 Dn (!) D6 ins.: 02*0516_01 पुत्रं संत्यक्तवान् पूर्वं पौराणां हितकाम्यया % 2.55.14 % After 14, T1 G3.5.6 M1 % इन्स्.: 02*0517_01 एतेन तव नाशः स्याद् बळिशाच् छबरो यथा % 2.55.17 % After 17, G2.3 इन्स्.: 02*0518_01 युधि जेतुम् अशक्तो हि पाण्डवान् पुरुषोत्तमः % 2.56.1 % After the ref., K3 % ins.: 02*0519_01 duryodhane क्रीडति पाण्डवेन 02*0519_02 दृष्ट्वा धनं पापम् अगागतं तत् 02*0519_03 आनन्दम् आपश्यसि नैव पातं 02*0519_04 महाभयं पुत्रवियोगजं त्वम् 02*0519_05 किं चिन्तयसि द्यूते ऽस्मिन् मज्जमानान् न पश्यसि 02*0519_06 दुर्योधनापराधेन पुत्रान् अन्यांश् च भूपते % 2.56.5 % After 5, V1 ins. (a v.l. of 5cd): 02*0520_01 सर्वाणि मर्माण्य् अभिसंप्रहारो 02*0520_02 यतो विनाशः समुपैति पुंसाम् % 2.57.5 % After 5ab, K3 इन्स्.: 02*0521_01 साम्ना च दानेन च भेदनेन 02*0521_02 वधेन मायाप्रतिदर्शनेन 02*0521_03 na[? read ta]m इन्द्रजालेन च मोहनेन 02*0521_04 द्यूतेन मन्त्रौषधिसाधनेन 02*0521_05 एभिः प्रकारैर् aparaiz ca sarvair 02*0521_06 Abuddhimanto vijayanty arAtIn % 2.57.12 % For 12, % G1.2.4.6 subst. the foll. lines (which are a mixture % of defective Sloka and Tristubh lines). % G1 (corrupt): 02*0521a_01 na वासयेत् पारवश्यं द्विषन्तं न विशेषतः 02*0521a_02 कर्तारम् इहितं caiva manye yatre * * ccha * 02*0521a_03 vidura tatraiva [rest omitted?] 02*0521a_04 सान्त्व्यमानापि ह्य् असती स्त्री जहाति % G2: 02*0521b_01 न वासयेत् परं वर्गं द्विषन्तं च विशेषतः 02*0521b_02 क्षत्तारम् अहितं चैव मन्ये यत्रेष्टम् इच्छति 02*0521b_03 विदुरात्र न वस्तव्यं गच्छ स त्वं यथेष्टतः 02*0521b_04 सान्त्वमानापि ह्य् असती स्त्री (यथा) जहाति तथा ca tvam % G4 (corrupt): 02*0521c_01 na वासये त्वा परवर्ग द्विषन्तं च विशेषतः 02*0521c_02 क्षत्तारम् अहितं चैव मन्ये यदृष्टम् इच्छसि 02*0521c_03 विदुर तत्र गच्छ त्वं 02*0521c_04 सान्त्वमाना हृसति (सिच्) स्त्री जहाति % G6: 02*0521d_01 न वासयेत् तं पुरुषं न द्विषन्तं विशेषतः 02*0521d_02 क्षत्तर*हितं मन्ये न मन्ये हितम् आत्मनः 02*0521d_03 विदुरं तत्र गच्छ त्वं सान्त्व्यमानो विमुह्यसि % M: 02*0521e_01 न वासयत् परवर्ग्यं न द्विषन्तं विशेषतः 02*0521e_02 क्षत्तारम् अहितं मन्ये न मन्ये हितम् आत्मनः 02*0521e_03 यत्रेच्छसि त्वं विदुर तत्र गच्छ 02*0521e_04 सान्त्व्यमाना ह्य् असती स्त्री जहाति % 2.57.18 % After 18, S ins. (Cv glosses): 02*0522_01 नाप्रियः साधुर् भवति न मेधावी न पण्डितः 02*0522_02 प्रियेष्व् एतानि दृश्यन्ते यावद् द्वेषो हि भारत % 2.58.3 % After 3cd, V1 B D1-5 ins. (Cn glosses): 02*0523_01 मध्यं चैव परार्धं च सपरं चात्र पण्यताम् % B1.4-6 cont.: 02*0524_01 कबन्धं निकबन्धं च सागरं चात्र पण्यताम् % 2.58.9 % After % 9cd, K1.3.4 Dn2 D4 इन्स्.: 02*0525_01 वासांसि च महार्हाणि सर्वम् अन्यद् विनायुधैः % 2.58.34 % After 34, V1 B D T1 % ins. (Cn glosses): 02*0526_01 sarvair गुणैर् हि संपन्नाम् अनुकूलां प्रियंवदाम् 02*0526_02 यदृशीं धर्मकामार्थसिद्धिम् इच्छेन् नरः स्त्रियम् % 2.58.40 % After 40, G3-6 % इन्स्.: 02*0527_01 बाह्लिकः सोमदत्तश् च प्रातिपीयः ससंजयः 02*0527_02 द्रौणिर् भूरिश्रवाश् चैव युयुत्सुर् धृतराष्ट्रजः 02*0527_03 हस्तौ पिंक्षन्न् अधोवक्त्रा निःश्वसन्त इवोरगाः % 2.60.7 % V1 B D % ins. after 7: K4 (which om. 7cdef) ins. after 7ab: 02*0528_01 ज्ञात्वा चिकीर्षितम् अहं राज्ञो यास्यामि दुःखिता % 2.60.8 % After 8ab, % K4 V1 B D ins.: 02*0529_01 युधिष्ठिरं नरेन्द्राणां मध्ये स्थितम् इदं वचः % After 8, % N1 ins.: 02*0530_01 ity abravIn mahArAja * *putrI vizAM pate % 2.60.13 % After 13, Dn (!) D1 (marg.).3.4 % ins.: 02*0531_01 so ऽयं धर्मो मात्यगात् कौरवान् वै 02*0531_02 सभ्यान् गत्वा पृच्छ धर्म्यं वचो मे 02*0531_03 ते मां ब्रूयुर् निश्चितं तत् करिष्ये 02*0531_04 धर्मात्मानो नीतिमन्तो वरिष्ठाः 02*0531_05 श्रुत्वा सूतस् तद् वचो याज्ञसेन्याः 02*0531_06 सभां गत्वा प्राह वाक्यं तदानीम् 02*0531_07 अधोमुखास् ते न च किं चिद् ऊचुर् 02*0531_08 निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा % 2.60.15 % After 15, K4 V1 B Dn D1-3.5.6 T1 ins.: 02*0532_01 atha ताम् आगतां दृष्ट्वा राजपुत्रीं सभां तदा 02*0532_02 सभ्याः सर्वे विनिन्दीरन् मनोभिर् धृतराष्ट्रजम् % Dn (!) D3 cont.: D4 ins. after 15: 02*0533_01 sa गत्वा त्वरितं दूतः कृष्णाया भवनं नृप 02*0533_02 न्यवेदयन् मतं धीमान् धर्मराजस्य nizcitam % Dn D3.4 cont.: K4 V1 B D1.2.5.6 T1 ins. after 532*: 02*0534_01 पाण्डवाश् च महात्मानो दीना दुःखसमन्विताः 02*0534_02 सत्येनाभिपरीताङ्गा नोदीक्षन्ते स्म किं cana % 2.60.26 % After % 26, K1 (marg. sec. m.).2.3 ins.: 02*0535_01 govinda द्वारकावास कृष्ण गोपीजनप्रिय 02*0535_02 कुरुभिः परिभूतां मां किं न जानासि केशव 02*0535_03 महिषी पाण्डुपुत्राणाम् अजमीढकुले वधूः 02*0535_04 साहं केशग्रहं प्राप्ता त्वयि जीवति केशव % 2.60.34 % After 34, T1 G3.5 इन्स्.: 02*0536_01 इमं प्रश्नम् इमे ब्रूत सर्व एव सभासदः 02*0536_02 जितां वाप्य् अजितां वा मां मन्यध्वे सर्वभूमिपाः % 2.60.39 % After 39, G1 M इन्स्.: 02*0537_01 दिष्टं विजानन् निःसङ्गः सर्वशास्त्रविशारदः 02*0537_02 उवाच द्रौपदीं भीष्मस् तन्मतज्ञो महामतिः % 2.60.41 % After 41c, G3 इन्स्.: 02*0538_01 स धर्मः सौक्ष्म्यात् सुभगे विवेक्तुम् 02*0538_02 शक्तो जितो ऽसीति च पाण्डवेन % 2.60.45 % After 45, K1 इन्स्.: 02*0539_01 जितास्मि किं वा न जितास्म्य् anena % while S ins. (Cv glosses): 02*0540_01 na sA सभा यत्र न सन्ति वृद्धा 02*0540_02 न ते वृद्धा ये न वदन्ति धर्मम् 02*0540_03 नासौ धर्मो यत्र न सत्यम् अस्ति 02*0540_04 न तत् सत्यं यच् छलेनानुविद्धम् % 2.61.27 % After 27, % S ins. (Cv glosses): 02*0541_01 व्याधिर् बलं नाशयते शरीरस्थो ऽपि संभृतः 02*0541_02 तृणानि पशवो घ्नन्ति स्वपक्षं चैव कौरवः 02*0541_03 द्रोणो भीष्मः कृपो द्रौणिर् विदुरश् च महामतिः 02*0541_04 धृतराष्ट्रश् च गान्धारी भवतः प्राज्ञवत्तराः % 2.61.40 % After 40, B1 D2 ins. a colophon; while K1 % (marg. sec. m.) ins.: 02*0542=00 वैशंपायन उवाच 02*0542_01 गोविन्द द्वारकावास कृष्ण गोपीजनप्रिय 02*0542_02 कुरुभिः परिभूतां मां किं न जानासि केशव 02*0542_03 महिषीं पाण्डुपुत्राणाम् आजमीढकुले वधूम् 02*0542_04 साहं केशग्रहं प्राप्ता त्वयि जीवति kezava % On the other hand, Dn % D1 (marg.).4.5 (marg. sec. m. from cintito in line % 1) ins. (Cn glosses) after 40: 02*0543=00 वैशंपायन उवाच 02*0543_01 आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः 02*0543_02 गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रिय 02*0543_03 कौरवैः परिभूतां मां किं न जानासि केशव 02*0543_04 हे नाथ हे रमानाथ व्रजनाथार्तिनाशन 02*0543_05 कौरवार्णवमग्नां माम् उद्धरस्व जनार्दन 02*0543_06 कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन 02*0543_07 प्रपन्नां पाहि गोविन्द कुरुमध्ये ऽवसीदतीम् 02*0543_08 इत्य् अनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् 02*0543_09 प्रारुदद् दुःखिता राजन् मुखम् आच्छाद्य भामिनी 02*0543_10 याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितो ऽभवत् 02*0543_11 त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात् % Dn D1.4.5 (marg. sec. m. line 1) cont. (Cn % glosses): K1 (marg. sec. m.) ins. after 542*: K2-4 % V1 B2-6 D3.6 ins. after 40: B1 D2 ins. after the % addl. colophon: G5 ins. after 550*: 02*0544_01 कृष्णं च विष्णुं च हरिं नरं च 02*0544_02 त्राणाय विक्रोशति याज्ञसेनी 02*0544_03 ततस् तु धर्मो ऽन्तरितो महात्मा 02*0544_04 समावृणोत् तां विविधवस्त्रपूगः % Similarly, after 40, G2 ins.: 02*0545_01 sA तत्काले तु गोविन्दे विनिवेशितमानसा 02*0545_02 त्राहि मां कृष्ण कृष्णेति दुःखाद् एतद् उदाहृतम् % Here G2 reads lines 3-4 of 547*, and then cont.: 02*0546_01 त्वया सिंहेन नाथेन रक्षमाणाम् अनाथवत् 02*0546_02 चकर्ष वसनं पापः कुरूणां संनिधौ mama % Similarly, S (except G1 M2) ins. after 40 (G2 after % 546*, except that lines 3-4 are transp. before % 546*): 02*0547_01 अपकृष्यमाणे वसने विललाप सुदुःखिता 02*0547_02 गोविन्देति समाभाष्य कृष्णेति च पुनः पुनः 02*0547_03 शङ्खचक्रगदापाणे द्वारकानिलयाच्युत 02*0547_04 गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् % After line 1, T1 % G5 ins.: 02*0548_01 ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना 02*0548_02 महत्य् आपदि संप्राप्ते स्मर्तव्यो भगवान् हरिः % After line 2 of 547*, T1 ins.: 02*0549_01 मनसा चिन्तयाम् आस देवं नारायणं प्रभुम् 02*0549_02 आपत्स्व् अभयदं कृष्णं लोकानां प्रपितामहम् 02*0549=02 द्रौपदी % T1 G4.5 cont. after 547*: 02*0550_01 hA कृष्ण द्वारकावासिन् क्वासि यादवनन्दन 02*0550_02 इमाम् अवस्थां संप्राप्ताम् अनाथां किम् उपेक्षसे % 2.61.41 % After % this, G3.4 M1 cont.: T1 G5 (which om. 41ab) ins. % after 550*: 02*0551_01 tasya प्रसादाद् द्रौपद्याः कृष्यमाणे ऽम्बरे तथा % After 41, K1 % (marg. sec. m.).3 ins.: 02*0552_01 अष्टोत्तरशतं यावद् वसनं प्रचकर्ष ha % On the other hand, K2.4 V1 B D T1 G5 ins. (Cn % glosses) after 41: 02*0553_01 नानारागविरागाणि वसनान्य् अथ वै प्रभो 02*0553_02 प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् % 2.61.42 % K2 V1 B D ins. after % 42: K4 (which om. 42) ins. after 553*: 02*0554_01 शशंसुर् द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम् % On the other hand, S ins.: after 42: 02*0555_01 dhig dhig ity अशिवां वाचम् उत्सृजन् कौरवं prati % 2.61.67 % After 67, K3.4 % (parenthetically) N1 V1 B1.3-6 D S ins. (all % comm. gloss): 02*0556_01 साक्षी वा विब्रुवन् साक्ष्यं गोकर्णशिथिलश् caran % N1 V1 B4-6 Dn D3-5 S cont. (with a repetition % of 67cd): 02*0557_01 सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति % 2.61.69 % After 69, K3 इन्स्.: 02*0558_01 पादो गच्छति कर्तारं पादः साक्षिणम् अर्छति 02*0558_02 पादः सभासदः सर्वान् पादो राजानम् archati % 2.61.74 % After 74ab, Dn (!) D4.5 ins.: 02*0559_01 अपुत्रायाश् च यद् दुःखं व्याघ्राघ्रातस्य caiva yat % 2.62.1 % After the ref., Dn (!) % D4.5 ins.: 02*0560_01 तावत् प्रतीक्ष दुःप्रज्ञ दुःशासन नराधम % 2.62.12 % After 12ab, S1 इन्स्.: 02*0561_01 नृशंसानुमतो रोषाद् अविज्ञायैव दुर्जनः 02*0561_02 गुरूणां संमुखे चापि सतीव्रतपरायणाम् 02*0561_03 क्लेशासहां सभामध्ये धृतराष्ट्रो नयन् नृपः % while K4 इन्स्.: 02*0562_01 अनाचारप्रवृत्तो वै पश्यतां धर्मकोविदाः % 2.62.16 % After 16ab, G1 इन्स्.: 02*0563_01 अनुमोदनात् पाण्डवस्य सूक्ष्मत्वात् कार्यगौरवात् % 2.62.28 % After 28cd, % K4 Dn (!) D4 ins.: 02*0564_01 श्रुत्वा तु तद् वाक्यमनोहरं तद् 02*0564_02 धर्षश् चासीत् कौरवाणां सभायाम् % After 28, D5 % (marg.) ins.: 02*0565_01 श्रुत्वा चेदं धार्तराष्ट्रस्य चोक्तं 02*0565_02 भवत्व् इदं धर्मयुक्तं sadaiva % 2.62.37 % After 37, S ins. (Cv glosses): 02*0566_01 evam उक्त्वा महाबाहुं विस्फुरन्तं मुहुर् मुहुः % 2.63.1 % After the ref., K4 Dn (!) % D5 Cnp ins.: 02*0567_01 त्रयः किलैते सधनाः सभायां 02*0567_02 भीष्मः क्षत्ता कौरवाणां गुरुश् च 02*0567_03 ये स्वामिनं दुष्टतमं वदन्ति 02*0567_04 वाञ्छन्ति वृद्धिं न च विक्षिपन्ति % 2.63.14 % After 14, % Dn (!) D1 (marg. sec. m.) ins.: 02*0568_01 na प्रयास्यामि ता&l लोकान् पुण्यान् पुण्यतमान् अपि 02*0568_02 यद्य् अहं मुकुटं चैव मर्दयित्वा पदा च ते 02*0568_03 न शिरस् ताडयाम्य् आजौ तदाग्निं प्रविशाम्य् अहम् % 2.63.28 % After 28, % K1 इन्स्.: 02*0569=00 धृतराष्ट्रः 02*0569_01 एवम् अस्तु तवाभीष्टम् अदासो ऽस्तु युधिष्ठिरः 02*0569_02 पुनर् अन्यं वरं पुत्रि वृणीष्व त्वं pativrate % 2.63.31 % After the ref., K4 V1 B D T1 ins.: 02*0570_01 एवं भवतु कल्याणि यथा त्वम् अभिभाषसे % 2.63.33 % After the ref., K4 N1 V1 B D T1 ins.: 02*0571_01 तथास्तु ते महाभागे यथा त्वं नन्दिनीच्छसि % After % 33, G3-5 इन्स्.: 02*0572_01 क्षमस्वाद्याश्रुपातेन शून्यं भवति वै गृहम् % 2.64.5 % After 5ab, T1 G5 ins. (Cv glosses): 02*0573_01 yuddhe ऽपराङ्मुखत्वं च आहूतस्यानिवर्तनम् 02*0573_02 दाराणां रक्षणं चैव इति तज् ज्योतिषां trayam % 2.64.9 % After 9, T1 ins.: 02*0574_01 punar युधिष्ठिरं भीमः क्रुद्धो वचनम् अब्रवीत् 02*0574_02 अनुजानीहि मां राजन् निग्रहाय दुरात्मनाम् % 2.65.6 % K4 Dn (!) read 9ab after 6 % and B2 (which om. 6cd) reads it after 6ab (K4 Dn % repeating it in its proper place). This 9ab is then % followed by: 02*0575_01 सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् % 2.65.9 % After 9, K4 Dn (!) ins.: 02*0576_01 असंभिन्नार्थमर्यादाः साधवः प्रियदर्शनाः % 2.66.4 % After 4ab, K2 इन्स्.: 02*0577_01 निष्क्रान्ताः पाण्डवा राजन् सहवाहधनानुगाः 02*0577_02 सधनुष्काः सतूणीरास् तद् बुध्यध्वं महारथाः % 2.66.12 % After 12ab, % G4 इन्स्.: 02*0578_01 गाण्डीवं गृह्य संक्रुद्धः पार्थः शस्त्रभृतां वरः 02*0578_02 अचिरेणैव कालेन निःशेषं नः करिष्यति 02*0578_03 न पश्यामि रणे क्रुद्धं बीभत्सुं vinivartitum % 2.66.26 % After 26, % S ins.: 02*0579_01 yathopajoSaM vasatAM punardyUtapravRttaye % 2.66.30 % After 30, G2 reads 29cd; while Dn (!) D1 (marg. % sec. m.).4.5 ins.: 02*0580_01 mA निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत % 2.66.34 % After 34, K4 V1 B D T1 ins.: 02*0581_01 तस्माद् अयं मद् वचनात् त्यज्यतां कुलपांसनः 02*0581_02 तथा ते न कृतं राजन् पुत्रस्नेहान् नराधिप 02*0581_03 तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय ह % 2.66.35 % After 35ab, G3-5 इन्स्.: 02*0582_01 न तद् बलं यन् मृदुना विरुध्यते 02*0582_02 मित्रं धर्मस् तरसा सेवितव्यः % 2.67.5 % After the ref., K4 Dn D4.5 ins. (Cn glosses): 02*0583_01 असंभवे हेममयस्य जन्तोस् 02*0583_02 तथापि रामो लुलुभे मृगाय 02*0583_03 प्रायः समापन्नपराभवाणां 02*0583_04 धियो विपर्यस्ततरा भवन्ति % 2.67.7 % After 7, T1 इन्स्.: 02*0584_01 तान् आगतान् अभिप्रेक्ष्य कृपणं क्षिप्रम् अक्षवित् % 2.67.13 % After 13, K4 B (except % B3) D (except D1.2) T1 ins. (Cn glosses): 02*0585_01 atha सभ्याः सभामध्ये समुच्छ्रितकरास् तदा 02*0585_02 ऊचुर् उद्विग्नमनसः संवेगात् sarva eva hi % 2.67.19 % After 19, K4 V1 B D ins.: 02*0586_01 त्रयोदशं च वै वर्षम् अज्ञाताः सजने तथा % 2.68.8 % After 8, V1 इन्स्.: 02*0587_01 स्वयंवरे ऽसौ स्थविरो ऽपि मन्दधीर् 02*0587_02 वृथामतिः स्थविरो यज्ञसेनः % 2.68.9 % After 9, V1 (om. lines 1-2) % B3-6 ins.: 02*0588_01 स्वयंवरे ऽसौ स्थविरो ऽपि मन्दधीर् 02*0588_02 वृथामतिः सुप्रज्ञो यज्ञसेनः 02*0588_03 महीक्षितां पश्यतां पाण्डवानां % 2.68.10 % After 10, V1 B3.6 % इन्स्.: 02*0589_01 संपश्यन्त्यास् ते ऽजिनैः संवृताङ्गाः % 2.68.30 % After the ref., S ins. (Cv glosses): 02*0590_01 भीमसेन न ते सन्ति येषां वैरं त्वया सह 02*0590_02 मत्ता ग्रहेषु sukhino na budhyante mahad bhayam % 2.68.35 % After 35, K2 reads 30cd and % 31; while D2 ins.: 02*0590a_01 द्रष्टारो भूमिपालाः स्युर् इतो वर्षे caturdaze % 2.68.44 % After 44, S ins.: 02*0591_01 उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् 02*0591_02 क्रूरं हन्तास्मि समरे तं वै क्रूरं नराधमम् % 2.69.2 % After 2, S ins.: 02*0592_01 सौमदत्तिं महावीर्यं विकर्णं च महामतिम् % 2.69.3 % After 3ab, S ins.: 02*0593_01 गान्धारीं च महाभागां मातरं च पृथां तथा % 2.69.6 % After 6, K4 V1 B D T1 ins.: 02*0594=00 पाण्डवा ऊचुः 02*0594_01 तथेत्य् उक्त्वाब्रुवन् सर्वे यथा नो वदसे ऽनघ 02*0594_02 त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः 02*0594_03 यथाज्ञापयसे विद्वंस् त्वं हि नः परमो गुरुः 02*0594_04 यच् चान्यद् अपि कर्तव्यं तद् विधत्स्व महामते % 2.69.8 % After 8, K1 इन्स्.: 02*0595_01 सहदेवो नृणां देवो नित्यं पृष्ठानुगः सह 02*0595_02 सर्वोपद्रवनाशाय भविष्यति रणोत्कटः % 2.69.13 % After 13, K4 Dn D5 ins.: 02*0596_01 कल्माषीतीरसंस्थस्य गतस् त्वं शिष्यतां भृगोः % 2.69.20 % After 20, % N (except D3.4.6) ins. (Cd glosses): 02*0597_01 na hi vo वृजिनं किं चिद् वेद कश् चित् पुरा कृतम् % 2.70.10 % After 10ab, % B D1.2 ins.: 02*0598_01 पृथां दृष्ट्वा स्त्रियः सर्वा रुरुदुर् भृशदुःखिताः % 2.70.20 % After % 20, B5.6 D1.2 ins. (cf. 20cd): 02*0599_01 dhig astu जीवितं मह्यं केवलं क्लेशभाजनम् % 2.70.22 % After 22, N (except % N1) ins.: 02*0600_01 धार्तराष्ट्रस्त्रियस् ताश् च निखिलेनोपलभ्य तत् 02*0600_02 गमनं परिकर्षं च कृष्णाया द्यूतमण्डले 02*0600_03 रुरुदुः सुस्वरं सर्वा विनिन्दन्त्यः कुरून् भृशम् 02*0600_04 दध्युश् च सुचिरं कालं करासक्तमुखाम्बुजाः % 2.70.23 % After % 23a, N (except N1) ins. (Cn glosses): 02*0601_01 पुत्राणाम् अनयं तदा 02*0601_02 ध्यायन्न् उद्विग्नहृदयः शान्तिं न स्माध्यगच्छत 02*0601_03 स चिन्तयन्न् अनेकाग्रः % 2.71.1 % Before the ref. dhrtarastra u., K3 B4 Dn D5.6 ins.: 02*0602=00 वैशंपायन उवाच 02*0602_01 तम् आगतम् अथो राजा विदुरं दीर्घदर्शिनम् 02*0602_02 साशङ्क इव पप्रच्छ धृतराष्ट्रो ऽम्बिकासुतः % 2.71.22 % After 22, S (except G6) ins. % (Cv glosses first verse): 02*0603_01 प्रस्थाप्य पाण्डवश्रेष्ठान् निःशेषस् ते भविष्यति 02*0603_02 इति धौम्यो व्यवसितो रौद्रसामानि गायति 02*0603=02 धृतराष्ट्रः 02*0603_03 किम् अब्रुवन् नागरिकाः किं वै जानपदा जनाः 02*0603_04 सर्वं तत्त्वेन चाचक्ष्व क्षत्तः सर्वम् अशेषतः 02*0603=04 विदुरः 02*0603_05 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये ऽन्ये वदन्त्य् अथ 02*0603_06 तच् छृणुष्व महाराज त्वत्कृते च मया tava % 2.71.23 % After 23ab, Dn (!) % D4.5 ins.: 02*0604_01 aho dhik कुरुवृद्धानां बालानाम् इव चेष्टितम् 02*0604_02 राष्ट्रेभ्यः पाण्डुदायादा&l लोभान् निर्वासयन्ति ये 02*0604_03 अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः 02*0604_04 दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः % 2.71.28 % After 28, % K4 B2 Dn D4.5 ins.: 02*0605=00 वैशंपायन उवाच 02*0605_01 एवं प्रवदतोर् एव तयोस् तत्र विशां पते 02*0605_02 धृतराष्ट्रस्य राज्ञश् च विदुरस्य च धीमतः % while T1 G3.5 M1 इन्स्.: 02*0606=00 वैशंपायनः 02*0606_01 एवम् उक्त्वा तु विदुरस् तूष्णीम् आसीद् विशां pate % 2.71.39 % Dn (!) ins. after 39: % D4, after 42ab: D6, after 41: 02*0607_01 धृष्टद्युम्नस् तु पार्थानां श्यालः संबन्धितां गतः 02*0607_02 पाण्डवानां प्रियतरस् तस्मान् मां bhayam Avizat % 2.71.41 % K4 Dn (!) ins. after 41ab: D4 after 607*: 02*0608_01 रथातिरथसंख्यायां यो ऽग्रणीर् अर्जुनो युवा % K4 Dn (!) D1 (marg. sec. m.).5 ins. % after 41: D4, after the repetition of 41cd: 02*0609_01 kim anyad दुःखम् अधिकं परमं भुवि कौरवाः 02*0609_02 धृष्टद्युम्नो द्रोणमृत्युर् इति विप्रथितं वचः % 2.71.44 % V1 B D1.2 ins. after (the first occurrence % of) 44c (cf. v.l. 42): 02*0610_01 वृत्ते भीरुभयंकरम् 02*0610_02 दुर्योधन महाबाहो % 2.72.7 % After 7, B (except B5) D1.2 ins.: 02*0611_01 प्राहिणोद् द्रौपदीहेतोर् आनयेति पुनः पुनः % 2.72.12 % After 12, % K1 इन्स्.: 02*0612_01 रक्तत्वक्*नखीं श्यामां पूर्णचन्द्रनिभाननाम् 02*0612_02 शुचिस्मितां * * * * * * * मनलात्मजाम् % 2.72.14 % After 14ab, V1 B D1.2 ins.: 02*0613_01 kezagraham anuprAptAM krozantIM kurarIm iva % 2.72.17 % Dn (!) ins. after % 17: D6, after 13: 02*0614_01 sukhena svaptum iccheta viSaM pItveva mAnavaH % Dn (!) cont.: K4 D5 ins. after 17: 02*0615_01 iti sarvam इदं राजन्न् आकुलं प्रतिभाति me % 2.72.19 % After 19, B1 ins. % (cf. 618*): 02*0616_01 प्राक्रोशति वरं तत्र गोमायुर् भरतर्षभ % B1 cont.: K4 B2 Dn D5 ins. after 19: 02*0617_01 धर्मिष्ठां धर्मपत्नीं च रूपयौवनशालिनीम् 02*0617_02 प्रजाभिः सह संगम्य ह्य् अनुशोचन्ति नित्यशः % B2 cont. (cf. 616*): 02*0618_01 प्राक्रोशद् भैरवं तत्र दृष्ट्वा गोमायुर् उत्कटम् % 2.72.35 % After 35, N1 V1 B % (B4 om.) D T1 ins.: 02*0619_01 एवं कृते महाराज परं zreyas tvam Apsyasi % 2.72.36 % After the colophon, S1 ins.: samaptam cedam sabhaparva | % atah param vanaparva bhavisyati | 02*0620_01 अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत् 02*0620_02 प्रतिसंधिर् अयं श्लोकस् तस्यायं परिकीर्तितः 02*0620=02 जनमेजयः 02*0620_03 एवं द्यूतजिताः पार्थाः कोपिताश् च दुरात्मभिः 02*0620_04 धार्तराष्ट्रैः सहामात्यैर् निकृत्या द्विजसत्तम 02*0621_01 सभापर्वणि संख्यानं कथितं तत्त्वबुद्धिना 02*0621_02 अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 02*0621_03 श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 02*0621_04 श्लोकास् तथैव नवतिः पर्वण्य् अस्मिन् प्रकीर्तिताः 02*0621_05 वृत्तान्ताश् च तथाख्यातास् त्रयस्त्रिंशन् महात्मना 02*0621_06 एतत् सर्वं सभापर्व व्याख्यातं परमर्षिणा % K2: सभपर्व समप्तम् ॥ 02*0622_01 एतत् सर्वं सभापर्व मयाख्यातं महर्षयः 02*0622_02 अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 02*0622_03 श्लोकानां द्वे सहस्रे तु सप्त श्लोकशतानि च 02*0622_04 श्लोकाश् चैकादश तथा पर्वण्य् अस्मिन् प्रकीर्तिताः % K3: सभपर्व समप्तम् इति ॥ 02*0623_01 रसदानं प्रकर्तव्यम् अस्मिन् पर्वणि संश्रुते 02*0623_02 फलानि तत्र देयानि यथाविभवतः सतः 02*0624_01 अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 02*0624_02 श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 02*0624_03 श्लोकाश् चैकादश तथा पर्वण्य् अस्मिन् प्रकीर्तिताः 02*0624_04 अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत् 02*0625_01 अपूपैश् चैव पूपैश् च मोदकैश् च समन्वितम् 02*0625_02 सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् 02*0626_01 ततो मूलफलं प्राप्य पायसं मधुसर्पिषा 02*0626_02 आस्तीके भोजयेद् राजन् दद्याच् चैव (D2 -नं) गुडोदनम् 02*0626_03 अपूपैश् चैव पूपैश् च मोदकैश् च समन्वितम् 02*0626_04 सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् 02*0626_05 य इदं शृणुयान् नित्यं सभापर्व सुनिश्चितम् 02*0626_06 न तस्य कुत्र चित् कश् चित् कदा चित् क्लेशसंभवः 02*0626_07 सभापर्वान्तरे सम्यग् वनपर्व प्रकीर्तितम् 02*0626_08 अष्टादशपुराणानां कथा तत्रातिविस्तृता 02*0626_09 यस्य श्रवणमात्रेण न मोहं यान्ति मानवाः 02*0626_10 कष्टं तीर्त्वा ध्रुवं लब्ध्वा स्वस्थानं प्राप्नुयान् नरः 02*0626_11 न वियोगश् च शोकश् च जायते सर्वथा क्व चित् 02*0627_01 अबद्धं वा सुबद्धं वा मम दोषो न विद्यते 02*0627_01 आदिः सभा वनविराटम् अथोद्यमश् च 02*0627_02 भीष्मो गुरू रविजशल्यससौप्तिकं च 02*0627_03 स्त्रीपर्व शान्तिर् अनुशासनम् अश्वमेधो 02*0627_04 व्यासाश्रमं मुशलयानदिवावरोहः % T1: स्रिक्र्स्नय नमः । सभपर्वनि समप्तः ॥ 02*0628_01 करकृतम् अपराधं क्षन्तुम् अर्हन्ति सन्तः 02*0628_02 यद् अक्षरपदभ्रष्टं मात्राहीनं च यद् भवेत् % G4: 02*0629_01 यादृशं पुस्तकं दृष्ट्वा [read -ष्टं] तादृशं लिखितं मया 02*0629_02 अबद्धं वा सुबद्धं वा मम दोषो न विद्यते % M1: समप्तम् चेदम् सभपर्व ॥ 02*0630_01 स्मृते सकलकल्याणभाजनं यत्र जायते 02*0630_02 पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् 02*0630_03 कर्मणा मनसा वाचा या चेष्टा मम नित्यशः 02*0630_04 केशवाराधने साक्षाज् जन्मजन्मान्तरेष्व् api %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 02, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % V1 B (B5 partly damaged) D (except D6) S ins. % after 2.2.23 (T1 G1.2.4-6 M om. lines 1 and 3, % ins. lines 4-7 after 2.2.23cd and lines 15-16 after % vaisam. of adhy. 3; B2 erroneously ins. the same lines, % namely 15-16, before vaisam. u. of adhy. 3): 02_001_0001 सात्वतेन च वीरेण पृष्ठतो यायिना तदा 02_001_0002 दारुकेण च सूतेन सहितो देवकीसुतः 02_001_0003 स गतो द्वारकां विष्णुर् गरुत्मान् इव वेगवान् 02_001=0003 वैशंपायन उवाच 02_001_0004 निवृत्य धर्मराजस् तु सह भ्रातृभिर् अच्युतः 02_001_0005 सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम् 02_001_0006 विसृज्य सुहृदः सर्वान् bhrAtqn पुत्रांश् च धर्मराट् 02_001_0007 मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप 02_001_0008 केशवो ऽपि मुदा युक्तः प्रविवेश पुरोत्तमम् 02_001_0009 पूज्यमानो यदुश्रेष्ठैर् उग्रसेनमुखैस् तथा 02_001_0010 आहुकं पितरं वृद्धं मातरं च यशस्विनीम् 02_001_0011 अभिवाद्य बलं चैव स्थितः कमललोचनः 02_001_0012 प्रद्युम्नसाम्बनिशठांश् चारुदेष्णं गदं तथा 02_001_0013 अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः 02_001_0014 स वृद्धैर् अभ्यनुज्ञातो रुक्मिण्या भवनं ययौ 02_001_0015 मयो ऽपि स महाभागः सर्वरत्नविभूषिताम् 02_001_0016 विधिवत् कल्पयाम् आस सभां धर्मसुताय vai % After 2.5.1, all MSS. except S1 K1-3 N1, ins.: 02_002_0001 वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः 02_002_0002 इतिहासपुराणज्ञः पुराकल्पविशेषवित् 02_002_0003 न्यायविद् धर्मतत्त्वज्ञः षडङ्गविद् अनुत्तमः 02_002_0004 ऐक्यसंयोगनानात्वसमवायविशारदः 02_002_0005 वक्ता प्रगल्भो मेधावी स्मृतिमान् नयवित् कविः 02_002_0006 परापरविभागज्ञः प्रमाणकृतनिश्चयः 02_002_0007 पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् 02_002_0008 उत्तरोत्तरवक्ता च वदतो ऽपि बृहस्पतेः 02_002_0009 धर्मकामार्थमोक्षेषु यथावत् कृतनिश्चयः 02_002_0010 तथा भुवनकोशस्य सर्वस्यास्य महामतिः 02_002_0011 प्रत्यक्षदर्शी लोकस्य तिर्यग् ऊर्ध्वम् अधस् तथा 02_002_0012 सांख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् 02_002_0013 संधिविग्रहतत्त्वज्ञस् त्व् अनुमानविभागवित् 02_002_0014 षाड्गुण्यविधियुक्तश् च सर्वशास्त्रविशारदः 02_002_0015 युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस् तथा 02_002_0016 एतैश् चान्यैश् च बहुभिर् युक्तो गुणगणैर् मुनिः % V1 B D S ins. after 2.10.22 (S, splitting up the % passage in four groups, ins. them at different points % of the constituted text; viz. lines 2-13 and 29-30 % are ins. after 2.10.13, lines 14-18 after 2.10.18, % lines 19-23 after 2.10.21ab, and finally lines % 24-28 after 2.10.22cd): 02_003_0001 प्रहृष्टाः शतशश् चान्ये बहुशः सपरिच्छदाः 02_003_0002 गन्धर्वाणां च पतयो विश्वावसुर् हहाहुहूः 02_003_0003 तुम्बुरुः पर्वतश् चैव शैलूषस् त्व् अथ नारदः 02_003_0004 चित्रसेनश् च गीतज्ञस् तथा चित्ररथो ऽपि च 02_003_0005 एते चान्ये च गन्धर्वा धनेश्वरम् उपासते 02_003_0006 विद्याधराधिपश् चैव चन्द्रापीडः सहानुजैः 02_003_0007 उपासते महात्मानं धनानाम् ईश्वरं प्रभुम् 02_003_0008 किंनराः शतशस् तत्र धनानाम् ईश्वरं प्रभुम् 02_003_0009 आसते चापि राजानो भगदत्तपुरोगमाः 02_003_0010 द्रुमः किंपुरुषेशश् च उपास्ते धनदेश्वरम् 02_003_0011 राक्षसानां पतिश् चैव महेन्द्रो गन्धमादनः 02_003_0012 सह यक्षैः सगन्धर्वैः सह सर्वैर् निशाचरैः 02_003_0013 विभीषणश् च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम् 02_003_0014 हिमवान् पारियात्रश् च विन्ध्यकैलासमन्दराः 02_003_0015 मलयो दर्दुरश् चैव महेन्द्रो गन्धमादनः 02_003_0016 इन्द्रनीलः सुनाभश् च तथा दिव्यौ च पर्वतौ 02_003_0017 एते चान्ये च बहवः सर्वे मेरुपुरोगमाः 02_003_0018 उपासते महात्मानं धनानाम् ईश्वरं प्रभुम् 02_003_0019 नन्दीश्वरश् च भगवान् महाकालस् तथैव च 02_003_0020 शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास् तथा 02_003_0021 काष्ठकूटः सोमनन्दी विजयश् च तपोधिकः 02_003_0022 श्वेतश् च वृषभस् तत्र ननर्द सुमहारवः 02_003_0023 धनदं राक्षसाश् चान्ये गन्धर्वाश् च समासते 02_003_0024 परिषद्गणैः परिवृतम् उपयातं महेश्वरम् 02_003_0025 तं दृष्ट्वा देवदेवेशं शिवं त्रैलोक्यभावनम् 02_003_0026 प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपम् उमापतिम् 02_003_0027 ततो ऽभ्यनुज्ञां संप्राप्य महादेवाद् धनेश्वरः 02_003_0028 आस्ते कदाचिद् भगवान् भवो धनपतेः सखा 02_003_0029 निधीनां प्रवरौ मुख्यौ शङ्खपद्मौ धनेश्वरौ 02_003_0030 सर्वान् निधीन् प्रगृह्याथ उपास्तां vai dhanezvaram % After 2.12.8, V1 B (B1 marg.) D S ins. (cf.2. % 30.1-6): 02_004_0001 परिग्रहान् नरेन्द्रस्य भीमस्य परिपालनात् 02_004_0002 शत्रूणां क्षपणाच् चैव बीभत्सोः सव्यसाचिनः 02_004_0003 धीमतः सहदेवस्य धर्माणाम् अनुशासनात् 02_004_0004 अविग्रहा वीतभयाः स्वकर्मनिरताः सदा 02_004_0005 निकामवर्षाः स्फीताश् च आसञ् जनपदास् तथा 02_004_0006 वार्धुषी यज्ञसत्त्वानि गोरक्षं कर्षणं वणिक् 02_004_0007 विशेषात् सर्वम् एवैतत् संजज्ञे राजकर्मणा 02_004_0008 अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम् 02_004_0009 सर्वम् एव न तत्रासीद् धर्मनित्ये युधिष्ठिरे 02_004_0010 दस्युभ्यो वञ्चकेभ्यश् च राज्ञः प्रति परस्परम् 02_004_0011 राजवल्लभतश् चैव नाश्रूयत मृषाकृतम् 02_004_0012 प्रियं कर्तुम् उपस्थातुं बलिकर्म स्वकर्मजम् 02_004_0013 अभिहर्तुं नृपाः षट्सु पृथक् जात्यैश् च नैगमैः 02_004_0014 ववृधे विषयस् तत्र धर्मनित्ये युधिष्ठिरे 02_004_0015 कामतो ऽप्य् उपयुञ्जानै राजसैर् लोभजैर् जनैः 02_004_0016 सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट् 02_004_0017 यस्मिन्न् अधिकृतः सम्राड् भ्राजमानो महायशाः 02_004_0018 यत्र राजन् दश दिशः पितृतो मातृतस् तथा 02_004_0019 अनुरक्ताः प्रजा आसन्न् आगोपाला द्विजातयः % After 2.20.24, S इन्स्.: 02_005=0000 वैशंपायनः 02_005_0001 एतच् छ्रुत्वा जरासंधः क्रुद्धो वचनम् अब्रवीत् 02_005=0001 जरासंधः 02_005_0002 नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः 02_005_0003 नरको नेन्द्रतपनो न केशी न च पूतना 02_005_0004 न कालयवनो वापि ये त्वया निहता युधि 02_005_0005 त्वं तु गोपकुलोत्पन्नो जातिं वै पूर्विकां स्मर 02_005_0006 यो ऽस्मद्भयाद् अपक्रम्य सागरानूपम् आश्रितः 02_005_0007 जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा 02_005_0008 सो ऽधुना कत्थसे शौरे शरदीव यथा घनः 02_005_0009 अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः 02_005_0010 जामातुर् औग्रसेनस्य त्वां निहत्याद्य माधव 02_005_0011 चिरकाङ्क्षितो मे संग्रामस् त्वां हन्तुं ससुहृद्गणम् 02_005_0012 दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः 02_005_0013 क्लीबाव् इमौ च गोविन्द भीमसेनार्जुनाव् उभौ 02_005_0014 हिंस्यामि युधि विक्रम्य सिंहः क्षुद्रमृगान् इव 02_005=0014 वैशंपायनः 02_005_0015 तस्य रोषाभिभूतस्य जरासंधस्य गर्जतः 02_005_0016 सर्वभूतानि वित्रेसुर् ये तत्रासन् समागताः 02_005=0016 श्रीभगवान् 02_005_0017 किं गर्जसि जरासंध कर्मणा तान् समाचर 02_005_0018 मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम 02_005_0019 सामात्यं ससुतं चाद्य घातयिष्याम्य् अहं रणे 02_005_0020 न कथं चन जीवन् वै प्रवेक्ष्यसि पुरोत्तमम् % After 2.20.34, S इन्स्.: 02_006=0000 जनमेजयः 02_006_0001 किमर्थं वैरिणाव् आस्ताम् उभौ तौ कृष्णमागधौ 02_006_0002 कथं च निर्जितः संख्ये जरासंधेन माधवः 02_006_0003 कश् च कंसो मागधस्य यस्य हेतोः स वैरवान् 02_006_0004 एतद् आचक्ष्व मे सर्वं वैशंपायन तत्त्वतः 02_006=0004 वैशंपायनः 02_006_0005 यादवानाम् अन्ववाये वसुदेवो महामतिः 02_006_0006 उदपद्यत वार्ष्णेयो ह्य् उग्रसेनस्य मन्त्रभृत् 02_006_0007 उग्रसेनस्य कंसस् तु बभूव बलवान् सुतः 02_006_0008 ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः 02_006_0009 जरासंधस्य दुहिता तस्य भार्यातिविश्रुता 02_006_0010 राज्यशुल्केन दत्ता सा जरासंधेन धीमता 02_006_0011 तदर्थम् उग्रसेनस्य मधुरायां सुतस् तदा 02_006_0012 अभिषिक्तस् तदामात्यैः स वै तीव्रपराक्रमः 02_006_0013 ऐश्वर्यबलमत्तस् तु स तदा बलमोहितः 02_006_0014 निगृह्य पितरं भुङ्क्ते तद् राज्यं मन्त्रिभिः सह 02_006_0015 वसुदेवस्य तत् कृत्यं न शृणोति स मन्दधीः 02_006_0016 स तेन सह तद् राज्यं धर्मतः पर्यपालयत् 02_006_0017 प्रीतिमान् स तु दैत्येन्द्रो वसुदेवस्य देवकीम् 02_006_0018 उवाह भार्यां स तदा दुहिता देवकस्य या 02_006_0019 तस्याम् उद्वाह्यमानायां रथेन जनमेजय 02_006_0020 उपारुरोह वार्ष्णेयं कंसो भूमिपतिस् तदा 02_006_0021 ततो ऽन्तरिक्षे वाग् आसीद् देवदूतस्य कस्य चित् 02_006_0022 वसुदेवश् च शुश्राव तां वाचं पार्थिवश् च सः 02_006_0023 याम् एतां वहमानो ऽद्य कंसोद्वहसि देवकीम् 02_006_0024 अस्या यश् चाष्टमो गर्भः स ते मृत्युर् भविष्यति 02_006_0025 सो ऽवतीर्य ततो राजा खड्गम् उद्धृत्य निर्मलम् 02_006_0026 इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः 02_006_0027 स सान्त्वयंस् तदा कंसं हसन् क्रोधवशानुगम् 02_006_0028 राजन्न् अनुनयाम् आस वसुदेवो महामतिः 02_006_0029 अहिंस्यां प्रमदाम् आहुः सर्वधर्मेषु पार्थिव 02_006_0030 अकस्माद् अबलां नारीं हन्तासीमाम् अनागसीम् 02_006_0031 यच् च ते ऽत्र भयं राजञ् शक्यते बाधितुं त्वया 02_006_0032 इयं च शक्या पालयितुं समयश् चैव रक्षितुम् 02_006_0033 अस्यास् त्वम् अष्टमं गर्भं जातमात्रं महीपते 02_006_0034 विध्वंसय तदा प्राप्तम् एवं परिहृतं भवेत् 02_006_0035 एवं स राजा कथितो वसुदेवेन भारत 02_006_0036 तस्य तद् वचनं चक्रे शूरसेनाधिपस् तदा 02_006=0036 Colophon. 02_006=0036 वैशंपायनः 02_006_0037 ततस् तस्यां संबभूवुः कुमाराः सूर्यवर्चसः 02_006_0038 जाताञ् जातांस् तु तान् सर्वाञ् जघान मधुरेश्वरः 02_006_0039 अथ तस्यां समभवद् बलदेवस् तु सप्तमः 02_006_0040 याम्यया मायया तं तु यमो राजा विशां पते 02_006_0041 देवक्या गर्भम् अतुलं रोहिण्या जठरे ऽक्षिपत् 02_006_0042 आकृष्य कर्षणात् सम्यक् संकर्षण इति स्मृतः 02_006_0043 बलश्रेष्ठतया तस्य बलदेव इति स्मृतः 02_006_0044 पुनस् तस्यां समभवद् अष्टमो मधुसूदनः 02_006_0045 तस्य गर्भस्य रक्षां तु चक्रे सो ऽभ्यधिकं नृपः 02_006_0046 ततः काले रक्षणार्थं वसुदेवस्य सात्वतः 02_006_0047 उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत् 02_006_0048 विमूढेषु प्रभावेन बालस्योत्तीर्य तत्र वै 02_006_0049 उपागम्य स घोषे तु जगाम समहाद्युतिः 02_006_0050 जातमात्रं वासुदेवम् अथाकृष्य पिता ततः 02_006_0051 उपजह्रे परिक्रीतां सुतां गोपस्य कस्य चित् 02_006_0052 मुमुक्षमाणस् तं शब्दं देवदूतस्य पार्थिव 02_006_0053 जघान कंसस् तां कन्यां प्रहसन्ती जगाम सा 02_006_0054 आर्येति वाशती शब्दं तस्माद् आर्येति कीर्तिता 02_006_0055 एवं तं वञ्चयित्वा च राजानं स महामतिः 02_006_0056 वासुदेवं महात्मानं वर्धयाम् आस गोकुले 02_006_0057 वासुदेवो ऽपि गोपेषु ववृधे ऽब्जम् इवाम्भसि 02_006_0058 अज्ञायमानः कंसेन गूढो ऽग्निर् इव दारुषु 02_006_0059 विप्रचक्रे ऽथ तान् सर्वान् बल्लवान् मधुरेश्वरः 02_006_0060 वर्धमानो महाबाहुस् तेजोबलसमन्वितः 02_006_0061 ततस् ते क्लिश्यमानास् तु पुण्डरीकाक्षम् अच्युतम् 02_006_0062 भयेन कामाद् अपरे गणशः पर्यवारयन् 02_006_0063 स तु लब्ध्वा बलं राजन्न् उग्रसेनस्य संमतः 02_006_0064 वसुदेवात्मजः सर्वभ्रातृभिः सहितं पुनः 02_006_0065 निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः 02_006_0066 अभ्यषिञ्चत् ततो राज्य उग्रसेनं विशां पते 02_006_0067 ततः श्रुत्वा जरासंधो माधवेन हतं युधि 02_006_0068 शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप 02_006_0069 स सैन्यं महद् उत्थाप्य वासुदेवं प्रसह्य च 02_006_0070 अभ्यषिञ्चत् सुतं तत्र सुताया जनमेजय 02_006_0071 उग्रसेनं च वृष्णींश् च महाबलसमन्वितः 02_006_0072 स तत्र विप्रकुरुते जरासंधः प्रतापवान् 02_006_0073 एतद् वैरं कौरवेय जरासंधस्य माधवे 02_006_0074 आशासितार्थो राजेन्द्र संरुरोध विनिर्जितान् 02_006_0075 पार्थिवैस् तैर् नृपतिभिर् यक्ष्यमाणः समृद्धिमान् 02_006_0076 देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम् 02_006_0077 एतत् सर्वं यथावृत्तं कथितं भरतर्षभ 02_006_0078 यथा तु स हतो राजा भीमसेनेन तच् छृणु 02_006=0078 Colophon. % K1 V1 B D ins. after 2.21.10: G3, after % 2.21.11: 02_007_0001 करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् 02_007_0002 कक्षैः कक्षां विधुन्वानाव् आस्फोटं तत्र चक्रतुः 02_007_0003 स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर् मुहुः 02_007_0004 अङ्गम् अङ्गैः समाश्लिष्य पुनर् आस्फालनं विभो 02_007_0005 चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः 02_007_0006 गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् 02_007_0007 बाहुपाशादिकं कृत्वा पादाहतशिराव् उभौ 02_007_0008 उरोहस्तं ततश् चक्रे पूर्णकुम्भौ प्रयुज्य तौ 02_007_0009 करसंपीडनं कृत्वा गर्जन्तौ वारणाव् इव 02_007_0010 नर्दन्तौ मेघसंकाशौ बाहुप्रहरणाव् उभौ 02_007_0011 तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ 02_007_0012 सिंहाव् इव सुसंस्क्रुद्धाव् आकृष्याकृष्य युध्यताम् 02_007_0013 अङ्गेनाङ्गं समापीड्य बाहुभ्याम् उभयोर् अपि 02_007_0014 आवृत्य बाहुभिश् चापि उदरं च प्रचक्रतुः 02_007_0015 उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ 02_007_0016 अधोहस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् 02_007_0017 सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः 02_007_0018 संपूर्णमूर्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः 02_007_0019 तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम् 02_007_0020 एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् 02_007_0021 तयोर् युद्धं ततो द्रष्टुं समेताः पुरवासिनः 02_007_0022 ब्राह्मणा वणिजश् चैव क्षत्रियाश् च सहस्रशः 02_007_0023 शूद्राश् च नरशार्दूल स्त्रियो वृद्धाश् च सर्वशः 02_007_0024 निरन्तरम् अभूत् तत्र जनौघैर् अभिसंवृतम् % After 2.22.9, G3 इन्स्.: 02_008_0001 वीक्ष्य भीमं ततः कृष्णो नळं जग्राह पाणिना 02_008_0002 द्विधा व्यतिलिखत् तं तु जरासंधवधं प्रति 02_008_0003 ततस् त्व् आज्ञाय तस्यै * * * * * * * * * 02_008_0004 * * * * * * * * त्रं प्राक्षिपद् विननाद च 02_008_0005 पुनः संधाय तु तदा जरासंधः प्रतापवान् 02_008_0006 भीमेन सह संगम्य बाहुयुद्धं चकार ह 02_008_0007 तयोः समभवद् युद्धं तुमुलं रोमहर्षणम् 02_008_0008 सर्वलोकक्षयकरं सर्व * * * * * * 02_008_0009 * * * * * * * * * * * * द्य माधवः 02_008_0010 व्यत्यस्य प्राक्षिपत् तत् तु जरासंधवधेप्सया 02_008_0011 भीमसेनस् तदाज्ञात्वा निर्बिभेद च मागधम् 02_008_0012 द्विधा व्यत्यस्य पादेन प्राक्षिपच् च ननाद ह 02_008_0013 शुष्कमांसास्थिमेदोसृग् भिन्नमस्तकपिण्डकः 02_008_0014 शवभूतस् तदा राजन् पिण्डीकृत इवाबभौ % After 2.22.40, S इन्स्.: 02_009=0000 सहदेवः 02_009_0001 यत् कृतं पुरुषव्याघ्र मम पित्रा जनार्दन 02_009_0002 तत् ते हृदि महाबाहो न कार्यं पुरुषोत्तम 02_009_0003 त्वां प्रपन्नो ऽस्मि गोविन्द प्रसादं कुरु मे प्रभो 02_009_0004 पितुर् इच्छामि संस्कारं कर्तुं देवकिनन्दन 02_009_0005 त्वत्तो ऽभ्यनुज्ञां संप्राप्य भीमसेनात् तथार्जुनात् 02_009_0006 निर्भयो विचरिष्यामि यथाकामं यथासुखम् 02_009=0006 वैशंपायनः 02_009_0007 एवं विज्ञाप्यमानस्य सहदेवस्य मारिष 02_009_0008 प्रहृष्टो देवकीपुत्रः पाण्डवौ च महारथौ 02_009_0009 क्रियतां संस्क्रिया राजन् पितुस् त इति चाब्रुवन् 02_009_0010 तच् छ्रुत्वा वासुदेवस्य पार्थयोश् च मागधः 02_009_0011 प्रविश्य नगरं तूर्णं सह मन्त्रिभिर् अप्य् उत 02_009_0012 चितां चन्दनकाष्ठैश् च कालेयसरलैस् तथा 02_009_0013 कालागुरुसुगन्धैश् च तैलैश् च विविधैर् अपि 02_009_0014 घृतधाराक्षतैश् चैव सुमनोभिश् च मागधम् 02_009_0015 समन्ताद् अवकीर्यन्त दह्यन्तं मगधाधिपम् 02_009_0016 उदकं तस्य चक्रे ऽथ सहदेवः सहानुजः 02_009_0017 कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः 02_009_0018 पाण्डवौ च महाभागौ भीमसेनार्जुनाव् उभौ 02_009_0019 स प्रह्वः प्राञ्जलिर् भूत्वा विज्ञापयत माधवम् 02_009_0020 इमे रत्नानि भूरीणि गोजाविमहिषादयः 02_009_0021 हस्तिनो ऽश्वाश् च गोविन्द वासांसि विविधानि च 02_009_0022 दीयतां धर्मराजाय यथा वा मन्यते भवान् % After 2.22.48, S (except M2) ins.: 02_010_0001 हृष्टश् च धर्मराड् वाक्यं जनार्दनम् अभाषत 02_010_0002 त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः 02_010_0003 मागधो ऽसौ बलोन्मत्तो जरासंधः प्रतापवान् 02_010_0004 राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः 02_010_0005 त्वद्बुद्धिबलम् आश्रित्य यागार्हो ऽस्मि जनार्दन 02_010_0006 पीतं पृथिव्यां क्रुद्धेन यशस् ते पुरुषोत्तम 02_010_0007 जरासंधवधेनैव प्राप्तास् ते विपुलाः श्रियः 02_010_0008 एवं संभाष्य कौन्तेयः प्रादाद् रथवरं प्रभो 02_010_0009 प्रतिगृह्य तु गोविन्दो जरासंधस्य तं रथम् 02_010_0010 प्रहृष्टस् तस्य मुमुदे फल्गुनेन जनार्दनः 02_010_0011 प्रीतिमान् अभवद् राजन् धर्मराजपुरस्कृतः % After 2.23.3, S इन्स्.: 02_011_0001 एतच् छ्रुत्वा कुरुश्रेष्ठो धर्मराजः सहानुजः 02_011_0002 प्रहृष्टो मन्त्रिभिश् चैव व्यासधौम्यादिभिः सह 02_011_0003 ततो व्यासो महाबुद्धिर् उवाचेदं वचो ऽर्जुनम् 02_011_0004 साधु साध्व् इति कौन्तेय दिष्ट्या ते बुद्धिर् ईदृशी 02_011_0005 पृथिवीम् अखिलां जेतुम् एको व्यवसितो भवान् 02_011_0006 धन्यः पाण्डुर् महीपालो यस्य पुत्रस् त्वम् ईदृशः 02_011_0007 सर्वं प्राप्स्यति राजेन्द्रो धर्मपुत्रो युधिष्ठिरः 02_011_0008 त्वद्वीर्येण स धर्मात्मा सार्वभौमत्वम् एष्यति 02_011_0009 त्वद्बाहुबलम् आश्रित्य राजसूयम् अवाप्स्यति 02_011_0010 सुनयाद् वासुदेवस्य भीमार्जुनबलेन च 02_011_0011 यमयोश् चैव वीर्येण सर्वं प्राप्स्यति धर्मराट् 02_011_0012 तस्माद् दिशं देवगुप्ताम् उदीचीं गच्छ फल्गुन 02_011_0013 शक्तो भवान् सुराञ् जित्वा रत्नान्य् आहर्तुम् ओजसा 02_011_0014 प्राचीं भीमो बलश्लाघी प्रयातु भरतर्षभ 02_011_0015 याम्यां तत्र दिशं यातु सहदेवो महारथः 02_011_0016 प्रतीचीं नकुलो गन्ता वरुणेनाभिपालिताम् 02_011_0017 एषा मे नैष्ठिकी बुद्धिः क्रियतां भरतर्षभाः 02_011_0018 श्रुत्वा व्यासवचो हृष्टास् तम् ऊचुः पाण्डुनन्दनाः 02_011_0019 एवम् अस्तु मुनिश्रेष्ठ यथाज्ञापयसि प्रभो 02_011_0020 ते ऽप्य् अनुज्ञाप्य राजानं सैन्येन महता वृताः % T1 G2.4.5 M ins. after 2.25.6: G1.6 ins. after % 2.25.5a: G3 ins. after 2.24.21: 02_012_0001 हेमकूटम् अथासाद्य न्यविशत् फल्गुनस् तदा 02_012_0002 तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः 02_012_0003 हरिवर्षं विवेशाथ सैन्येन महता वृतः 02_012_0004 तत्र पार्थो ददर्शाथ बहूंश् चैव मनोरमान् 02_012_0005 नगरांश् च वनांश् चैव नदीश् च विमलोदकाः 02_012_0006 पुरुषान् देवकल्पांश् च नारीश् च प्रियदर्शनाः 02_012_0007 तान् सर्वांस् तत्र दृष्ट्वाथ मुदा युक्तो धनंजयः 02_012_0008 वशे चक्रे च रत्नानि लेभे च सुबहूनि च 02_012_0009 ततो निषधम् आसाद्य गिरिस्थान् अजयत् प्रभुः 02_012_0010 अथ राजन्न् अतिक्रम्य निषधं शैलम् आयतम् 02_012_0011 विवेश मध्यमं वर्षं पार्थो दिव्यम् इलावृतम् 02_012_0012 तत्र देवोपमान् दिव्यान् पुरुषान् देवदर्शनान् 02_012_0013 अदृष्टपूर्वान् सुभगान् स ददर्श धनंजयः 02_012_0014 सदनानि च शुभ्राणि नारीश् चाप्सरसंनिभाः 02_012_0015 दृष्ट्वा तान् अजयद् रम्यान् स तैश् च ददृशे तदा 02_012_0016 जित्वा च तान् महाभागान् करे च विनिवेश्य सः 02_012_0017 रत्नान्य् आदाय दिव्यानि भूषणैर् वसनैः सह 02_012_0018 उदीचीम् अथ राजेन्द्र ययौ पार्थो मुदान्वितः 02_012_0019 स ददर्श ततो मेरुं शिखराणां प्रभुं महत् 02_012_0020 तं काञ्चनमयं दिव्यं चतुर्वर्णं दुरासदम् 02_012_0021 आयतं शतसाहस्रं योजनानां तु सुस्थितम् 02_012_0022 ज्वलन्तम् अचलं मेरुं तेजोराशिम् अनुत्तमम् 02_012_0023 आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः 02_012_0024 काञ्चनाभरणं दिव्यं देवगन्धर्वसेवितम् 02_012_0025 नित्यपुष्पफलोपेतं सिद्धचारणसेवितम् 02_012_0026 अप्रमेयम् अनाधृष्यम् अधर्मबहुलैर् जनैः 02_012_0027 व्यालैर् आचरितं घोरैर् दिव्यौषधिविदीपितम् 02_012_0028 स्वर्गम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महागिरिम् 02_012_0029 अगम्यं मनसाप्य् अन्यैर् नदीवृक्षसमन्वितम् 02_012_0030 नानाविहगसंघैश् च नादितं सुमनोहरैः 02_012_0031 तं दृष्ट्वा फल्गुनो मेरुं प्रीतिमान् अभवत् तदा 02_012_0032 मेरोर् इलावृतं वर्षं सर्वतः परिमण्डलम् 02_012_0033 मेरोस् तु दक्षिणे पार्श्वे जम्बूर् नाम वनस्पतिः 02_012_0034 नित्यपुष्पफलोपेतः सिद्धचारणसेवितः 02_012_0035 आस्वर्गम् उच्छ्रिता राजंस् तस्य शाखा वनस्पतेः 02_012_0036 यस्य नाम्ना त्व् इदं द्वीपं जम्बूद्वीपम् इति श्रुतम् 02_012_0037 तां च जम्बूं ददर्शाथ सव्यसाची परंतपः 02_012_0038 तौ दृष्ट्वाप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ 02_012_0039 प्रीतिमान् अभवद् राजन् सर्वतः स विलोकयन् 02_012_0040 तत्र लेभे ततो जिष्णुः सिद्धैर् दिव्यैश् च चारणैः 02_012_0041 रत्नानि बहुसाहस्रं वस्त्राण्य् आभरणानि च 02_012_0042 अन्यानि च महार्हाणि तत्र लब्ध्वार्जुनस् तदा 02_012_0043 आमन्त्रयित्वा तान् सर्वान् यज्ञम् उद्दिश्य वै गुरोः 02_012_0044 अथादाय बहून् रत्नान् गमनायोपचक्रमे 02_012_0045 मेरुं प्रदक्षिणं कृत्वा पर्वतप्रवरं प्रभुः 02_012_0046 ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन् 02_012_0047 स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम् 02_012_0048 हैमपक्षिगणैर् जुष्टां सौवर्णजलजाकुलाम् 02_012_0049 हैमपङ्कां हैमजलां शुभां सौवर्णवालुकाम् 02_012_0050 क्व चित् सौवर्णपद्मैश् च संकुलां हैमपुष्पकैः 02_012_0051 क्व चित् सुपुष्पितैः कीर्णां सुवर्णकुमुदोत्पलैः 02_012_0052 क्व चित् तीररुहैः कीर्णां हैमवृक्षैः सुपुष्पितैः 02_012_0053 तीर्थैश् च रुक्मसोपानैः सर्वतः संकुलां शुभाम् 02_012_0054 विमलैर् मणिजालैश् च नृत्तगीतरवैर् युताम् 02_012_0055 दीप्तैर् हेमवितानश् च समन्ताच् छोभितां शुभाम् 02_012_0056 तथाविधां नदीं दृष्ट्वा पार्थस् तां प्रशशंस ह 02_012_0057 अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षम् अवाप च 02_012_0058 दर्शनीयान् नदीतीरे पुरुषान् सुमनोहरान् 02_012_0059 तान् नदीसलिलाहारान् सदारान् अमरोपमान् 02_012_0060 नित्यं सुखमुदा युक्तान् सर्वालंकारशोभितान् 02_012_0061 तेभ्यो बहूनि रत्नानि तदा लेभे धनंजयः 02_012_0062 दिव्यजाम्बूनदं हैमं भूषणानि च पेशलम् 02_012_0063 लब्ध्वा तान् दुर्लभान् पार्थः प्रतीचीं प्रययौ दिशम् 02_012_0064 नागानां रक्षितं देशम् अजयच् चार्जुनस् ततः 02_012_0065 ततो गत्वा महाराज वारुणीं पाकशासनिः 02_012_0066 गन्धमादनम् आसाद्य तत्रस्थान् अजयत् प्रभुः 02_012_0067 तं गन्धमादनं राजन्न् अतिक्रम्य ततो ऽर्जुनः 02_012_0068 केतुमालं विवेशाथ वर्षं रत्नसमन्वितम् 02_012_0069 सेवितं देवकल्पैश् च नारीभिः प्रियदर्शनैः 02_012_0070 तं जित्वा चार्जुनो राजन् करे च विनिवेश्य च 02_012_0071 आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः 02_012_0072 पुनश् च परिवृत्याथ मध्यं देशम् इलावृतम् 02_012_0073 गत्वा प्राचीं दिशं राजन् सव्यसाची परंतपः 02_012_0074 मेरुमन्दरयोर् मध्ये शैलोदाम् अभितो नदीम् 02_012_0075 ये ते कीचकवेणूनां छायां रम्याम् उपासते 02_012_0076 खषाञ् झषांश् च नद्योतान् प्रघसान् दीर्घवेणिकान् 02_012_0077 पशुपांश् च कुणिन्दांश् च टङ्कणान् परटङ्कणान् 02_012_0078 एतान् समस्ताञ् जित्वा च करे च विनिवेश्य च 02_012_0079 रत्नान्य् आदाय सर्वेभ्यो माल्यवन्तं ततो ययौ 02_012_0080 तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः 02_012_0081 भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुभम् 02_012_0082 तत्रामरोपमान् रम्यान् पुरुषान् सुखसंयुतान् 02_012_0083 जित्वा तान् स्ववशे कृत्वा करे च विनिवेश्य च 02_012_0084 आहृत्य सर्वरत्नानि असंख्यानि ततस् ततः 02_012_0085 नीलं नाम गिरिं गत्वा तत्रस्थान् अजयत् प्रभुः 02_012_0086 ततो जिष्णुर् अतिक्रम्य पर्वतं नीलम् आयतम् 02_012_0087 विवेश रम्यकं वर्षं संकीर्णं मिथुनैः शुभैः 02_012_0088 तं देशम् अथ जित्वा स करे च विनिवेश्य च 02_012_0089 अजयच् चापि बीभत्सुर् देशं गुह्यकरक्षितम् 02_012_0090 तत्र लेभे च राजेन्द्र सौवर्णान् मृगपक्षिणः 02_012_0091 अगृह्णद् यज्ञभूत्यर्थं रमणीयान् मनोरमान् 02_012_0092 अन्यानि लब्ध्वा रत्नानि पाण्डवो ऽथ महाबलः 02_012_0093 गन्धर्वरक्षितं देशम् अजयत् सगणं तदा 02_012_0094 तत्र रत्नानि दिव्यानि लब्ध्वा राजन्न् अथार्जुनः 02_012_0095 श्वेतपर्वतम् आसाद्य जित्वा पर्वतवासिनः 02_012_0096 स श्वेतं पर्वतं राजन् समतिक्रम्य पाण्डवः 02_012_0097 वर्षं हिरण्यकं नाम विवेशाथ महीपते 02_012_0098 स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे 02_012_0099 मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा 02_012_0100 महापथेषु राजेन्द्र सर्वतो यान्तम् अर्जुनम् 02_012_0101 प्रासादवरशृङ्गस्थाः परया वीर्यशोभया 02_012_0102 ददृशुस् ताः स्त्रियः सर्वाः पार्थम् आत्मयशस्करम् 02_012_0103 तं कलापधरं शूरं सरथं सानुगं प्रभुम् 02_012_0104 सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम् 02_012_0105 सुकुमारं महासत्त्वं तेजोराशिम् अनुत्तमम् 02_012_0106 शक्रोपमम् अमित्रघ्नं परवारणवारणम् 02_012_0107 पश्यन्तः स्त्रीगणास् तत्र शक्तिपाणिं स्म मेनिरे 02_012_0108 अयं स पुरुषव्याघ्रो रणे ऽद्भुतपराक्रमः 02_012_0109 अस्य बाहुबलं प्राप्य न भवन्त्य् असुहृद्गणाः 02_012_0110 इति वाचो ब्रुवन्त्यस् ताः स्त्रियः प्रेम्णा धनंजयम् 02_012_0111 तुष्टुवुः पुष्पवृष्टिं च ससृजुस् तस्य मूर्धनि 02_012_0112 दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्विताः 02_012_0113 रत्नैर् विभूषणैश् चैव अभ्यवर्षन्त पाण्डवम् 02_012_0114 अथ जित्वा समस्तांस् तान् करे च विनिवेश्य च 02_012_0115 मणिहेमप्रवालानि वस्त्राण्य् आभरणानि च 02_012_0116 एतानि लब्ध्वा पार्थो ऽपि शृङ्गवन्तं गिरिं ययौ 02_012=0116 Colophon. 02_012=0116 वैशंपायनः 02_012_0117 शृङ्गवन्तं च कौन्तेयः समतिक्रम्य फल्गुनः % V1 B (B1 marg.) Dn D1-3.5.6 T1 G1.3-5 M ins. % after 2.28.10: D4 (which om. hapl. stanza 10 % and line 1 of the foll. passage),ins. after 9: % G2.6 (which both om. hapl. from 9b up to the prior % half of line 1 of the foll. passage) ins. after 9a: 02_013_0001 tato रत्नान्य् उपादाय पुरं भोजकटं ययौ 02_013_0002 तत्र युद्धम् अभूद् राजन् दिवसद्वयम् अच्युत 02_013_0003 स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः 02_013_0004 कोशलाधिपतिं चैव तथा वेणातटाधिपम् 02_013_0005 कान्तारकांश् च समरे तथा प्राकोटकान् नृपान् 02_013_0006 नाटकेयांश् च समरे तथा हेरम्बकान् युधि 02_013_0007 मारुधं च विनिर्जित्य रम्यग्रामम् अथो बलात् 02_013_0008 नाचीनान् अर्बुकांश् चैव राजानश् च सहस्रशः 02_013_0009 तांस् तान् आटविकान् सर्वान् अजयत् पाण्डुनन्दनः 02_013_0010 वाताधिपं च नृपतिं वशे चक्रे महाबलः 02_013_0011 पुलिन्दांश् च रणे जित्वा ययौ दक्षिणतः पुनः 02_013_0012 युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः 02_013_0013 तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम् 02_013_0014 गुहाम् आसादयाम् आस किष्किन्धां लोकविश्रुताम् 02_013_0015 तत्र वानरराजाभ्यां मैन्देन द्विविदेन च 02_013_0016 युयुधे दिवसान् सप्त न च तौ विकृतिं गतौ 02_013_0017 ततस् तुष्टौ महात्मानौ सहदेवाय वानरौ 02_013_0018 ऊचतुश् चैव संहृष्टौ प्रीतिपूर्वम् इदं वचः 02_013_0019 गच्छ पाण्डवशार्दूल रत्नान्य् आदाय सर्वशः 02_013_0020 अविघ्नम् अस्तु कार्याय धर्मराजाय धीमते % After 2.28.29ab, V1 B D इन्स्.: 02_014_0001 चित्रभानुः सुरेशश् च अनलस् त्वं विभावसो 02_014_0002 स्वर्गद्वारस्पृशश् चासि हुताशो ज्वलनः शिखी 02_014_0003 वैश्वानरस् त्वं पिङ्गेशः प्लवंगो भूरितेजसः 02_014_0004 कुमारसूस् त्वं भगवान् रुद्रधर्मो हिरण्यकृत् 02_014_0005 अग्निर् ददातु मे तेजो वायुः प्राणं ददातु मे 02_014_0006 पृथिवी बलम् आदध्याच् छिवं चापो दिशन्तु मे 02_014_0007 अपां गर्भ महासत्त्व जातवेदः सुरेश्वर 02_014_0008 देवानां मुखम् अग्ने त्वं सत्येन विपुनीहि माम् 02_014_0009 ऋषिभिर् ब्राह्मणैश् चैव दैवतैर् असुरैर् अपि 02_014_0010 नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् 02_014_0011 धूमकेतुः शिखी च त्वं पापहानिलसंभवः 02_014_0012 सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् 02_014_0013 एवं स्तुतो ऽसि भगवन् प्रीतेन शुचिना मया 02_014_0014 तुष्टिं पुष्टिं स्मृतिं चैव प्रीतिं चाग्ने प्रयच्छ मे 02_014=0014 वैशंपायन उवाच 02_014_0015 इत्य् एवं मन्त्रम् आग्नेयं पठन् यो जुहुयाद् विभुम् 02_014_0016 ऋद्धिमान् सततं दान्तः सर्वपापैः pramucyate % S ins. after 2.28.53ab (G3 ins. after an addl. % colophon following 2.28.53): 02_015=0000 जनमेजयः 02_015_0001 इच्छाम्य् आगमनं श्रोतुं हैडिम्बस्य द्विजोत्तम 02_015_0002 लङ्कायां च गतिं ब्रह्मन् पौलस्त्यस्य च दर्शनम् 02_015_0003 कावेरीदर्शनं चैव राजानः सर्व एव तान् 02_015_0004 आनुपूर्व्याच् च मे शंस सर्वं ब्राह्मणपुंगव 02_015=0004 वैशंपायनः 02_015_0005 शृणु राजन् पुरा वृत्तं सहदेवस्य साहसम् 02_015_0006 काननद्वीपकांश् चैव तरसा जित्य चाहवे 02_015_0007 दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ 02_015_0008 ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् 02_015_0009 नानापक्षिगणैर् जुष्टां तापसैर् उपशोभिताम् 02_015_0010 साललोध्रार्जुनैर् बिल्वैर् जम्बूशल्मलिकिंशुकैः 02_015_0011 कदम्बैः सप्तपर्णैश् च काश्मर्यामलकैर् वृताम् 02_015_0012 न्यग्रोधैश् च महाशाखैः प्लक्षैर् औदुम्बरैर् अपि 02_015_0013 शमीपलाशवृक्षैश् च अश्वत्थैः खदिरैर् वृताम् 02_015_0014 बदरीभिश् च संपन्नाम् अश्वकर्णैश् च शोभिताम् 02_015_0015 करञ्जतिन्त्रिणीकैश् च तालव्रातैर् अलंकृताम् 02_015_0016 शिरीषैः कुटजैर् निम्बैर् मधूकैः क्षीरकैर् वृताम् 02_015_0017 पुंनागैर् बकुलैः कुन्दैश् चम्पकैः सर्वतो वृताम् 02_015_0018 प्रियङ्ग्वशोकतिलकैर् अतिमुक्तैश् च शोभिताम् 02_015_0019 असनैः कर्णिकारैश् च नागवृक्षैर् अलंकृताम् 02_015_0020 केतकीभिः कुरबकैर् जातियूथिककुन्दलैः 02_015_0021 अङ्कोलैः करवीरैश् च पुंनागैः पाटलैर् वृताम् 02_015_0022 क्रमुकैर् नालिकेरैश् च पनसाम्रैश् च शोभिताम् 02_015_0023 चूतैः पुण्ड्रकपत्रैश् च कदल्याढकसंवृताम् 02_015_0024 नीपैश् च वेतसैः कीर्णां नालकुन्दकुशैर् वृताम् 02_015_0025 एवं बहुविधैर् वृक्षैर् दिव्यैर् अन्यैश् च शोभिताम् 02_015_0026 हंसकारण्डवैः कीर्णां कुररैः सारसैः शुकैः 02_015_0027 चक्रवाकगणैर् जुष्टां प्लवैश् च जलवायसैः 02_015_0028 समुद्रकाकैः क्रौञ्चैश् च नादितां जलकुक्कुटैः 02_015_0029 एवं खगैश् च बहुभिः संघुष्टां जलचारिभिः 02_015_0030 आश्रमैर् बहुभिर् युक्तां चैत्यवृक्षैश् च शोभिताम् 02_015_0031 सेवितां ब्राह्मणैः शुभ्रैर् वेदवेदाङ्गपारगैः 02_015_0032 क्व चित् तीररुहैर् वृक्षैर् मालाभिर् इव शोभिताम् 02_015_0033 पुष्पगुल्मलतोपेताम् अङ्गनाम् इव भूषणैः 02_015_0034 क्व चित् पत्रचितैः पद्मैः क्व चित् सौगन्धिकोत्पलैः 02_015_0035 कह्लारकुमुदैः फुल्लैः कमलैर् उपशोभिताम् 02_015_0036 नानापुष्परजोध्वस्तां प्रमदाम् इव भूषिताम् 02_015_0037 रमणीयां तथा हृद्यां विहृताम् अप्सरोगणैः 02_015_0038 मृष्टतीर्थाम् अकलुषां प्राणिनां जीवनीं शुभाम् 02_015_0039 अपारां स्वादुतोयां वै पुलिनद्वीपशोभिताम् 02_015_0040 कावेरीं तादृशीं दृष्ट्वा प्रीतिमान् पाण्डवो ऽब्रवीत् 02_015_0041 अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा इह 02_015_0042 सहदेवस् तु तां तीर्त्वा नदीम् अनुचरैः सह 02_015_0043 दक्षिणं तीरम् आसाद्य गमनायोपचक्रमे 02_015_0044 आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः 02_015_0045 दर्शनार्थं ययुस् ते तु कौतूहलसमन्विताः 02_015_0046 द्रमिळाः पुरुषा राजन् स्त्रियश् च प्रियदर्शनाः 02_015_0047 गत्वा पाण्डुसुतं तत्र ददृशुस् ते मुदान्विताः 02_015_0048 सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् 02_015_0049 दर्शनीयतमं लोके नेत्रैर् अनिमिषैर् इव 02_015_0050 आश्चर्यभूतं ददृशुर् द्रमिळास् ते समाहिताः 02_015_0051 महासेनोपमं दृष्ट्वा पूजां चक्रुश् च तस्य वै 02_015_0052 रत्नैश् च विविधैर् इष्टैर् भोगैर् अन्यैश् च संमतैः 02_015_0053 गीतमङ्गलयुक्ताभिः स्तुवन्तो नकुलानुजम् 02_015_0054 सहदेवस् तु तान् दृष्ट्वा द्रमिलान् आगतांस् तदा 02_015_0055 विसृज्य तान् महाराज प्रस्थितो दक्षिणां दिशम् 02_015_0056 दूतेन तरसा चोलं विजित्य द्रमिळेश्वरम् 02_015_0057 ततो रत्नान्य् उपादाय पाण्ड्यस्य विषयं ययौ 02_015_0058 दर्शने सहदेवस्य न च तृप्ता नराः परे 02_015_0059 गच्छन्तम् अनुगच्छन्तः प्रीत्या कौतूहलान्विताः 02_015_0060 ततो माद्रीसुतो राजन् मृगव्रातान् व्यलोकयत् 02_015_0061 गजान् वनचरान् अन्यान् व्याघ्रान् कृष्णमृगान् बहून् 02_015_0062 शुकान् मयूरान् दृष्ट्वा तु गृध्रान् आरण्यकुक्कुटान् 02_015_0063 ततो देशं समासाद्य श्वशुरस्य महीपतेः 02_015_0064 प्रेषयाम् आस माद्रेयो दूतान् पाण्ड्याय वै तदा 02_015_0065 प्रतिजग्राह तस्याज्ञां संप्रीत्या मलयध्वजः 02_015_0066 भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा 02_015_0067 चित्राङ्गदेति विख्याता द्रमिला योषितां वरा 02_015_0068 आगतं सहदेवं तु सा श्रुत्वान्तःपुरे पितुः 02_015_0069 प्रेषयाम् आस संप्रीत्या पूजां रत्नानि वै बहु 02_015_0070 पाण्ड्यो ऽपि बहुरत्नानि दूतैः सह मुमोच ह 02_015_0071 मणिमुक्ताप्रवालांश् च शङ्खशुक्तियुतान् बहून् 02_015_0072 तां दृष्ट्वा प्रीतिमान् पूजां पाण्डवो ऽथ मुदा नृप 02_015_0073 भ्रातुः पुत्रे बहून् रत्नान् अददाद् बभ्रुवाहने 02_015_0074 पाण्ड्यं द्रमिळराजानं श्वशुरं मलयध्वजम् 02_015_0075 स दूतैस् तं वशे कृत्वा मणलूरेश्वरं तदा 02_015_0076 ततो रत्नान्य् उपादाय द्रमिळैर् आवृतो ययौ 02_015_0077 अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् 02_015_0078 स तं प्रदक्षिणं कृत्वा मलयं भरतर्षभ 02_015_0079 लङ्घयित्वा तु माद्रेयस् ताम्रपर्णीं नदीं शुभाम् 02_015_0080 प्रसन्नसलिलां दिव्यां सुशीतां चन्दनोद्वहाम् 02_015_0081 समुद्रतीरम् आसाद्य न्यविशत् पाण्डुनन्दनः 02_015=0081 Colophon. 02_015=0081 वैशंपायनः 02_015_0082 सहदेवस् ततो राजन् मन्त्रिभिः सह भारत 02_015_0083 संप्रधार्य महाबाहुः सचिवैर् बुद्धिमत्तरैः 02_015_0084 अनुमान्य स तां राजन् सहदेवस् त्वरान्वितः 02_015_0085 चिन्तयाम् आस राजेन्द्र भ्रातुः पुत्रं घटोत्कचम् 02_015_0086 ततश् चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत 02_015_0087 अतिदीर्घो महाकायः सर्वाभरणभूषितः 02_015_0088 नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः 02_015_0089 विचित्रहारकेयूरः किङ्किणीमणिभूषितः 02_015_0090 हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः 02_015_0091 ताम्रकेशो हरिश्मश्रुर् भीमाक्षः कनकाङ्गदः 02_015_0092 रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली 02_015_0093 जवेन स ययौ तत्र चालयन्न् इव मेदिनीम् 02_015_0094 ततो दृष्ट्वा जना राजन्न् आयान्तं पर्वतोपमम् 02_015_0095 भयाद् धि दुद्रुवुः सर्वे सिंहात् क्षुद्रमृगा यथा 02_015_0096 आससाद च माद्रेयं पुलस्त्यं रावणो यथा 02_015_0097 अभिवाद्य ततो राजन् सहदेवं घटोत्कचः 02_015_0098 प्रह्वः कृताञ्जलिस् तस्थौ किं कार्यम् इति चाब्रवीत् 02_015_0099 तं मेरुशिखराकारम् आगतं पाण्डुनन्दनः 02_015_0100 तं परिष्वज्य बाहुभ्यां मूर्ध्न्य् उपाघ्राय चासकृत् 02_015_0101 पूजयित्वा सहामात्यः प्रीतो वाक्यम् उवाच ह 02_015=0101 सहदेवः 02_015_0102 गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात् 02_015_0103 तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं विभीषणम् 02_015_0104 रत्नानि राजसूयार्थं विविधानि बहूनि च 02_015_0105 उपादाय च सर्वाणि प्रत्यागच्छ महाबल 02_015=0105 वैशंपायनः 02_015_0106 पाण्डवेनैवम् उक्तस् तु मुदा युक्तो घटोत्कचः 02_015_0107 तथेत्य् उक्त्वा महाराज प्रतस्थे दक्षिणां दिशम् 02_015_0108 ययौ प्रदक्षिणं कृत्वा सहदेवं घटोत्कचः 02_015_0109 लङ्काम् अभिमुखो राजन् समुद्रम् अवलोकयत् 02_015_0110 कूर्मग्राहझषाकीर्णं मीनैर् नक्रैस् तथाकुलम् 02_015_0111 शुक्तिव्रातैः समाकीर्णं शङ्खानां निचयाकुलम् 02_015_0112 स दृष्ट्वा रामसेतुं च चिन्तयन् रामविक्रमम् 02_015_0113 प्रणम्य तम् अतिक्रम्य याम्यां वेलाम् अलोकयत् 02_015_0114 गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः 02_015_0115 ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम् 02_015_0116 प्राकारेणावृतां रम्यां शुभद्वारैश् च शोभिताम् 02_015_0117 प्रासादैर् बहुसाहस्रैः श्वेतरक्तैश् च संकुलाम् 02_015_0118 तापनीयगवाक्षेण मुक्ताजालान्तराणि च 02_015_0119 हैमराजतजालेन दान्तजालैश् च शोभिताम् 02_015_0120 हर्म्यगोपुरसंबाधां रुक्मतोरणसंकुलाम् 02_015_0121 दिव्यदुन्दुभिनिर्ह्रादाम् उद्यानवनशोभिताम् 02_015_0122 सर्वकालफलैर् वृक्षैः पुष्पितैर् उपशोभिताम् 02_015_0123 पुष्पगन्धैश् च संकीर्णां रमणीयमहापथाम् 02_015_0124 नानारत्नैश् च संपूर्णाम् इन्द्रस्येवामरावतीम् 02_015_0125 विवेश स पुरीं लङ्कां राक्षसैश् च निषेविताम् 02_015_0126 ददर्श राक्षसव्राताञ् शूलप्रासधरान् बहून् 02_015_0127 नानावेषधरान् दक्षान् नारीश् च प्रियदर्शनाः 02_015_0128 दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः 02_015_0129 मदरक्तान्तनयनाः पीनश्रोणिपयोधराः 02_015_0130 भैमसेनिं ततो दृष्ट्वा हृष्टास् ते विस्मयं गताः 02_015_0131 आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम् 02_015_0132 स द्वारपालम् आसाद्य वाक्यम् एतद् उवाच ह 02_015=0132 घटोत्कचः 02_015_0133 कुरूणाम् ऋषभो राजा पाण्डुर् नाम महाबलः 02_015_0134 कनीयांस् तस्य दायादः सहदेव इति श्रुतः 02_015_0135 कृष्णमित्रस्य तु गुरो राजसूयार्थम् उद्यतः 02_015_0136 तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च 02_015_0137 द्रष्टुम् इच्छामि राजेन्द्रं त्वं क्षिप्रं मां निवेदय 02_015=0137 वैशंपायनः 02_015_0138 तस्य तद् वचनं श्रुत्वा द्वारपालो महीपतेः 02_015_0139 तथेत्य् उक्त्वा विवेशाथ भवनं स निवेदकः 02_015_0140 साञ्जलिः स समाचष्ट सर्वां दूतगिरं तदा 02_015_0141 द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः 02_015_0142 उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम् 02_015_0143 एवम् उक्तस् तु राजेन्द्र धर्मज्ञेन महात्मना 02_015_0144 अथ निष्क्रम्य संभ्रान्तो द्वाःस्थो हैडिम्बम् अब्रवीत् 02_015_0145 एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम् 02_015_0146 द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः 02_015_0147 स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम् 02_015_0148 ततः कैलाससंकाशं तप्तकाञ्चनतोरणम् 02_015_0149 प्राकारेण परिक्षिप्तं गोपुरैश् चापि शोभितम् 02_015_0150 हर्म्यप्रासादसंबाधं नानारत्नसमन्वितम् 02_015_0151 काञ्चनैस् तापनीयैश् च स्फाटिकै राजतैर् अपि 02_015_0152 वज्रवैडूर्यगर्भैश् च स्तम्भैर् दृष्टिमनोहरैः 02_015_0153 नानाध्वजपताकाभिर् युक्तं मणिविचित्रितम् 02_015_0154 चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम् 02_015_0155 तान् दृष्ट्वा तत्र सर्वान् स भैमसेनिर् मनोरमान् 02_015_0156 प्रविशन्न् एव हैडिम्बः शुश्राव मुरवस्वनम् 02_015_0157 तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम् 02_015_0158 दिव्यदुन्दुभिनिर्ह्रादं वादित्रशतसंकुलम् 02_015_0159 स श्रुत्वा मधुरं शब्दं प्रीतिमान् अभवत् तदा 02_015_0160 ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम् 02_015_0161 स ददर्श महात्मानं द्वाःस्थेन सह भारत 02_015_0162 तं विभीषणम् आसीनं काञ्चने परमासने 02_015_0163 दिव्ये भास्करसंकाशे मुक्तामणिविभूषिते 02_015_0164 दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् 02_015_0165 दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम् 02_015_0166 विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् 02_015_0167 उपोपविष्टं सचिवैर् देवैर् इव शतक्रतुम् 02_015_0168 यक्षैर् महारथैर् दिव्यैर् नारीभिः प्रियदर्शनैः 02_015_0169 गीर्भिर् मङ्गलयुक्ताभिः पूज्यमानं यथाविधि 02_015_0170 चामरे व्यजने चाग्र्ये हेमदण्डे महाधने 02_015_0171 गृहीते वरनारीभ्यां धूयमाने च मूर्धनि 02_015_0172 अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम् 02_015_0173 धर्मे चैव स्थितं नित्यम् अद्भुतं राक्षसेश्वरम् 02_015_0174 दृष्ट्वा घटोत्कचो राजन् ववन्दे तं कृताञ्जलिः 02_015_0175 प्रह्वस् तस्थौ महावीर्यः शक्रं चित्ररथो यथा 02_015_0176 तं दूतम् आगतं दृष्ट्वा राक्षसेन्द्रो विभीषणः 02_015_0177 पूजयित्वा यथान्यायं सान्त्वपूर्वं वचो ऽब्रवीत् 02_015=0177 विभीषणः 02_015_0178 कस्य वंशे नु संजातः करम् इच्छन् महीपतिः 02_015_0179 तस्यानुजान् समस्तांश् च पुरं देशं च तस्य वै 02_015_0180 त्वां च कार्यं च तत् सर्वं श्रोतुम् इच्छामि तत्त्वतः 02_015_0181 विस्तरेण मम ब्रूहि सर्वान् एतान् पृथक् पृथक् 02_015=0181 Colophon. 02_015=0181 वैशंपायनः 02_015_0182 एवम् उक्तस् तु हैडिम्बः पौलस्त्येन महात्मना 02_015_0183 कृताञ्जलिर् उवाचाथ सान्त्वयन् राक्षसाधिपम् 02_015=0183 घटोत्कचः 02_015_0184 सोमस्य वंशे राजासीत् पाण्डुर् नाम महाबलः 02_015_0185 पाण्डोः पुत्राश् च पञ्चासञ् शक्रतुल्यपराक्रमाः 02_015_0186 तेषां ज्येष्ठस् तु नाम्नाभूद् धर्मपुत्र इति श्रुतः 02_015_0187 अजातशत्रुर् धर्मात्मा धर्मो विग्रहवान् इव 02_015_0188 ततो युधिष्ठिरो राजा प्राप्य राज्यम् अकारयत् 02_015_0189 गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये 02_015_0190 तद् दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः 02_015_0191 भ्रातृभिः सह राजेन्द्र शक्रप्रस्थे प्रमोदते 02_015_0192 गङ्गायमुनयोर् मध्ये ताव् उभौ नगरोत्तमौ 02_015_0193 नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशासति 02_015_0194 तस्यानुजो महाबाहुर् भीमसेनो महाबलः 02_015_0195 महातेजा महावीर्यः सिंहतुल्यः स पाण्डवः 02_015_0196 दशनागसहस्राणां बले तुल्यः स पाण्डवः 02_015_0197 तस्यानुजो ऽर्जुनो नाम महावीर्यपराक्रमः 02_015_0198 सुकुमारो महासत्त्वो लोके वीर्येण विश्रुतः 02_015_0199 कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले 02_015_0200 जामदग्न्यसमो ह्य् अस्त्रे संख्ये रामसमो ऽर्जुनः 02_015_0201 रूपे शक्रसमः पार्थस् तेजसा भास्करोपमः 02_015_0202 देवदानवगन्धर्वैः पिशाचोरगराक्षसैः 02_015_0203 मानुषैश् च समस्तैश् च अजेयः फल्गुनो रणे 02_015_0204 तेन तत् खाण्डवं दावं तर्पितं जातवेदसे 02_015_0205 तरसा तर्पयित्वा तं शक्रं देवगणैः सह 02_015_0206 लब्धान्य् अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् 02_015_0207 तेन लब्धा महाराज दुर्लभा दैवतैर् अपि 02_015_0208 वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता 02_015_0209 अर्जुनस्यानुजो राजन् नकुलश् चेति विश्रुतः 02_015_0210 दर्शनीयतमो लोके मूर्तिमान् इव मन्मथः 02_015_0211 तस्यानुजो महातेजाः सहदेव इति श्रुतः 02_015_0212 तेनाहं प्रेषितो राजन् सहदेवेन मारिष 02_015_0213 अहं घटोत्कचो नाम भीमसेनसुतो बली 02_015_0214 मम माता महाभागा हिडिम्बा नाम राक्षसी 02_015_0215 पार्थानाम् उपकारार्थं चरामि पृथिवीम् इमाम् 02_015_0216 आसीत् पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः 02_015_0217 राजसूयं क्रतुश्रेष्ठम् आहर्तुम् उपचक्रमे 02_015_0218 संदिदेश च स bhrAtqn करार्थं सर्वतोदिशम् 02_015_0219 उदीचीम् अर्जुनस् तूर्णं करार्थं समुपाययौ 02_015_0220 गत्वा शतसहस्राणि योजनानि महाबलः 02_015_0221 जित्वा सर्वान् नृपान् युद्धे हत्वा च तरसा वशी 02_015_0222 स्वर्गद्वारम् उपागम्य रत्नान्य् आदाय वै भृशम् 02_015_0223 अश्वांश् च विविधान् दिव्यान् सर्वान् आदाय फल्गुनः 02_015_0224 धनं बहुविधं राजन् धर्मपुत्राय वै ददौ 02_015_0225 भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात् 02_015_0226 वशे कृत्वा महीपालान् पाण्डवाय धनं ददौ 02_015_0227 दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा 02_015_0228 सहदेवो दिशं याम्यां जित्वा सर्वान् महीक्षितः 02_015_0229 मां संदिदेश राजेन्द्र करार्थम् इह सत्कृतः 02_015_0230 पार्थानां चरितं तुभ्यं संक्षेपात् समुदाहृतम् 02_015_0231 तम् अवेक्ष्य महाराज धर्मराजं युधिष्ठिरम् 02_015_0232 पावकं राजसूयं च भगवन्तं हरिं प्रभुम् 02_015_0233 एतान् अवेक्ष्य धर्मज्ञ करं त्वं दातुम् अर्हसि 02_015=0233 Colophon. 02_015=0233 वैशंपायनः 02_015_0234 तेन तद् भाषितं श्रुत्वा राक्षसेन्द्रो विभीषणः 02_015_0235 प्रीतिमान् अभवद् राजन् धर्मात्मा सचिवैः सह 02_015_0236 स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् 02_015_0237 तच् च कालकृतं धीमान् इत्य् अमन्यत स प्रभुः 02_015_0238 ततो ददौ विचित्राणि कम्बलानि कुथानि च 02_015_0239 दान्तकाञ्चनपर्यङ्कान् मणिहेमविचित्रितान् 02_015_0240 भूषणानि विचित्राणि महार्हाणि बहूनि च 02_015_0241 प्रवालानि च शुभ्राणि मणींश् च विविधान् बहून् 02_015_0242 काञ्चनानि च भाण्डानि कलशानि घटानि च 02_015_0243 राजतानि च भाण्डानि चित्राणि च बहूनि च 02_015_0244 शस्त्राणि रुक्मचित्राणि मणिमुक्तैर् विचित्रितान् 02_015_0245 यज्ञस्य तोरणे युक्तान् ददौ तालांश् चतुर्दश 02_015_0246 रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः 02_015_0247 मुकुटानि महार्हाणि हेमवर्णांश् च कुण्डलान् 02_015_0248 हेमपुष्पाणि विविधान् रुक्ममाल्यानि चापरान् 02_015_0249 शङ्खांश् च चन्द्रसंकाशाञ् शतावर्तान् विचित्रिणः 02_015_0250 चन्दनानि च मुख्यानि रुक्मरत्नान्य् अनेकशः 02_015_0251 वासांसि च महार्हाणि कम्बलानि बहून्य् अपि 02_015_0252 अन्यांश् च विविधान् राजन् रत्नानि च बहूनि च 02_015_0253 स ददौ सहदेवाय तदा राजा विभीषणः 02_015_0254 विभीषणं च राजानम् अभिवाद्य कृताञ्जलिः 02_015_0255 प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः 02_015_0256 तानि सर्वाणि रत्नानि अष्टाशीतिर् निशाचराः 02_015_0257 आजह्रुः समुदा राजन् हैडिम्बेन तदा सह 02_015_0258 रत्नान्य् आदाय सर्वाणि प्रतस्थे स घटोत्कचः 02_015_0259 ततो रत्नान्य् उपादाय हैडिम्बो राक्षसैः सह 02_015_0260 जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति 02_015_0261 आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम् 02_015_0262 सहदेवो ददर्शाथ रत्नाहारान् निशाचरान् 02_015_0263 आगतान् भीमसंकाशान् हैडिम्बं च तथा नृप 02_015_0264 द्रमिला नैरृतान् दृष्ट्वा दुद्रुवुस् ते भयार्दिताः 02_015_0265 भैमसेनिस् ततो गत्वा माद्रेयं प्राञ्जलिः स्थितः 02_015_0266 प्रीतिमान् अभवद् दृष्ट्वा रत्नौघं तं च पाण्डवः 02_015_0267 विसृज्य द्रमिलान् सर्वान् गमनायोपचक्रमे % After the ref. of 2.30.1, T1 G3-5 M1 ins.: 02_016_0001 एवं निर्जित्य पृथिवीं भ्रातरः कुरुनन्दन 02_016_0002 वर्तमानाः स्वधर्मेण शशासुः पृथिवीम् इमाम् 02_016_0003 चतुर्भिर् भीमसेनाद्यैर् भ्रातृभिः सहितो नृपः 02_016_0004 अनुगृह्य प्रजाः सर्वाः सर्ववर्णान् अगोपयत् 02_016_0005 अविरोधेन सर्वेषां हितं चक्रे युधिष्ठिरः 02_016_0006 क्रीयतां दीयतां सर्वं मुक्त्वा कोपं बलं विना 02_016_0007 साधुधर्मेति पार्थस्य नान्यच् छ्रूयत भाषितम् 02_016_0008 एवं वृत्ते जगत् तस्मिन् पितरीवान्वरज्यत 02_016_0009 न तस्य विद्यते द्वेष्टा ततो ऽस्याजातशत्रुता % After 2.30.25, D1.2 इन्स्.: 02_017_0001 आगतान् पृथिवीपालान् संप्रेक्ष्याह युधिष्ठिरः 02_017_0002 कृष्णं कमलपत्राक्षं सर्वतः कार्यसाधकम् 02_017_0003 पादावनेजनं देयं राजसूये महाक्रतौ 02_017_0004 न तादृग् दृश्यते मह्यं न च भूपैः समाहृतम् 02_017_0005 कुतो लभ्यं महाबाहो एतस्य च धनागमम् 02_017=0005 कृष्ण उवाच 02_017_0006 मा विषीदस्व राजेन्द्र धनस्यार्थे कथं चन 02_017_0007 हैडिम्बं प्रेषयिष्यामि विभीषणम् अरिंदमम् 02_017_0008 आनेतुं रक्षसां नाथं धनौघपरिपूर्तये 02_017_0009 तत आहूय हैडिम्बं बहुमानपुरःसरम् 02_017_0010 उवाच श्लक्ष्णया वाचा पूजयन्न् इव माधवः 02_017_0011 गच्छ हैडिम्ब भद्रं ते लङ्कायां रक्षसां पतिम् 02_017_0012 निवेदयस्व मद्वाचा यद् उक्तं राक्षसं प्रति 02_017_0013 तत् स्मृत्वा त्वं समागच्छ प्रसादं मम च स्मर 02_017_0014 ततो भीमसुतः कृत्वा प्रणामं कृष्णपादयोः 02_017_0015 जगाम त्वरितो लोकान् द्रष्टुं पौलस्त्यम् अञ्जसा 02_017_0016 ततः सागरम् आसाद्य बद्धं रामेण पादपम् 02_017_0017 तत्र रामेश्वरं देवं संपूज्य विधिवत् तदा 02_017_0018 हैडिम्बस् त्वरितो लोकान् प्रविवेश नृपाज्ञया 02_017_0019 स गतो वायुवेगेन लङ्कां द्वारम् उपास्थितः 02_017_0020 स पृष्टो द्वारपालैस् तु कस् त्वं षण्डाकृतिः कुतः 02_017_0021 द्वाःस्थान् कांश् चित् समुत्क्षिप्य कर्णाभ्यां प्राहसत् तदा 02_017_0022 दुर्दृशा राक्षसास् तत्र जायन्ते कुरुजाङ्गले 02_017_0023 भैमसेनिस् तदोवाच द्वारस्थान् क्रोधसंयुतः 02_017_0024 कृष्णाज्ञयागतं मां च निवेदयत राक्षसाः 02_017_0025 विभीषणाय वै शीघ्रं कार्यार्थं राक्षसोत्तमाः 02_017_0026 तद् उक्तम् आकर्ण्य च ते पौलस्त्याय न्यवेदयन् 02_017_0027 आहूय तम् उवाचेदं किं कार्यं तन् निशामय 02_017_0028 स सर्वं कथयाम् आस कृष्णप्रोक्तं तदाग्रतः 02_017_0029 विभीषणश् च धर्मात्मा कृष्णाज्ञां शिरसा दधत् 02_017_0030 संस्मृत्य रामवचनं कृष्णाज्ञां पालयत् तदा 02_017_0031 मन्दोदर्यै निवेद्याथ कृष्णरामप्रसादजम् 02_017_0032 कृष्णं द्रष्टुं गमिष्यामि आज्ञापय नृपात्मजे 02_017_0033 जगत्सारं रत्नजातं दशग्रीवेन रक्षितम् 02_017_0034 आनीतं विबुधादींश् च जित्वा तच् च समृद्धिमत् 02_017_0035 प्रेषयिष्यामि तत् सर्वं कृष्णप्रीत्यै नृपात्मजे 02_017_0036 पश्यतोभयतः पादौ रत्नजैः पूरितैर् धनैः 02_017_0037 इन्द्रप्रस्थं गत उत कृष्णश् चासौ महायशाः 02_017_0038 राक्षसा यादवेन्द्रं तं द्रष्टुं गच्छाम माचिरम् 02_017=0038 वैशंपायन उवाच 02_017_0039 इति श्रुत्वा वचस् तस्य विस्मिता वाक्यम् अब्रवीत् 02_017_0040 मानुषेभ्यः कथं राजन् करं दत्से वदस्व मे 02_017=0040 विभीषण उवाच 02_017_0041 शुभे कारणतो दद्मि न बिभेमि कुतो ऽस्म्य् अहम् 02_017_0042 पुरा रामेण कथितं ममाग्रे मयनन्दिनि 02_017_0043 जन्म मे यादवे वंशे द्वापरे समुपस्थिते 02_017_0044 साहाय्यं पाण्डवस्यार्थे करिष्यामि तदा व्रज 02_017_0045 इन्द्रप्रस्थे महाबाहो दर्शनं ते करोम्य् अहम् 02_017=0045 वैशंपायन उवाच 02_017_0046 इत्य् उक्त्वा स ययौ तत्र यत्र कृष्णः सुरारिहा 02_017_0047 संपूज्य कृष्णं संशुद्धं पौलस्त्यः परमो महान् 02_017_0048 संपूज्य राक्षसं विष्णुर् इत्य् उवाच विभीषणम् 02_017_0049 स्वागतं ते महाबाहो कुशलं ते च सर्वदा 02_017=0049 विभीषण उवाच 02_017_0050 तव दर्शनतो विष्णो अशुभं नास्ति मे क्व चित् 02_017_0051 अद्य मे स्वागतं जन्म जीवितं च सुजीवितम् 02_017_0052 इदं स्वर्णं मयानीतं कोटिशो यदुनन्दन 02_017_0053 यज्ञार्थं धर्मराजस्य तवाज्ञां वचसां दधृक् 02_017_0054 इति श्रुत्वा वचस् तस्य ततः स्फुरितलोचनः 02_017_0055 गन्तुम् आज्ञां ददौ लङ्कां पौलस्त्याय महात्मने 02_017_0056 व्रज लङ्कां महावीर तुल्यं बलिर् इहासुर 02_017_0057 इति श्रुत्वा ततो लङ्काम् अगमद् रावणानुजः 02_017_0058 पूज्यमानो महावीरै राक्षसो भरतर्षभ % After the addl. colophon following 2.33.21, % S ins.: 02_018=0000 वैशंपायनः 02_018_0001 ततः समुदिता मुख्यैर् गुणैर् गुणवतां वराः 02_018_0002 बहवो भावितात्मानः पृथक् पृथग् अरिंदमाः 02_018_0003 आत्मकृत्यम् इति ज्ञात्वा पाञ्चालास् तत्र सर्वशः 02_018_0004 समीयुर् वृष्णयश् चैव तदानीकाग्रहारिणः 02_018_0005 सदाराः सजनामात्या वहन्तो रत्नसंचयान् 02_018_0006 विकृष्टत्वाच् च देशस्य गुरुभारतया च ते 02_018_0007 ययुः प्रमुदिताः पश्चाद् राजभिर् न समं ययुः 02_018_0008 बलशेषं समुदितं परिगृह्य समन्ततः 02_018_0009 राज्ञां चक्रायुधः शौरिर् अमित्रगणमर्दनः 02_018_0010 बलाधिकारे निक्षिप्तं संमान्यानकदुन्दुभिम् 02_018_0011 संप्रायाद् यादवश्रेष्ठो यजमाने युधिष्ठिरे 02_018_0012 उच्चावचम् उपादाय धर्मराजाय माधवः 02_018_0013 धनौघं पुरतः कृत्वा खाण्डवप्रस्थम् आययौ 02_018_0014 तत्र यज्ञागतान् सर्वांश् चैद्यवक्रपुरोगमान् 02_018_0015 भूमिपालगणान् सर्वान् सप्रभान् इव तोयदान् 02_018_0016 मेघकायान् निःश्वसतो यूथपान् इव यूथपः 02_018_0017 बलिनः सिंहसंकाशान् महीम् आवृत्य तिष्ठतः 02_018_0018 ततो जनौघसंबाधं राजसागरम् अव्ययम् 02_018_0019 नादयन् रथघोषेणाभ्युपायान् मधुसूदनः 02_018_0020 असूर्यम् इव सूर्येण निवातम् इव वायुना 02_018_0021 कृष्णेन समुपेतेन जहर्षे भारतं पुरम् 02_018_0022 ब्राह्मणक्षत्रियाणां हि पूजार्थं सर्वधर्मवित् 02_018_0023 सहदेवो विशेषज्ञो माद्रीपुत्रः कृतो ऽभवत् 02_018_0024 प्रभवन्तं तु भूतानां भास्वन्तम् इव तेजसा 02_018_0025 प्रविशन्तं यज्ञभूमिं सितस्यावरजं विभुम् 02_018_0026 तेजोराशिम् ऋषिं विप्रम् अदृश्यम् अविजानताम् 02_018_0027 वयोधिकानां वृद्धानां मार्गम् आत्मनि तिष्ठताम् 02_018_0028 जगतस् तस्थुषश् चैव प्रभवाप्ययम् अच्युतम् 02_018_0029 अनन्तम् अन्तं शत्रूणाम् अमित्रगणमर्दनम् 02_018_0030 प्रभवं सर्वभूतानाम् आपत्स्व् अभयम् अच्युतम् 02_018_0031 भविष्यं भावनं भूतं द्वारवत्याम् अरिंदमम् 02_018_0032 स दृष्ट्वा कृष्णम् आयान्तं प्रतिपूज्यामितौजसम् 02_018_0033 यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः 02_018_0034 ज्यैष्ठ्यकानिष्ठ्यसंयोगं संप्रधार्य गुणागुणैः 02_018_0035 आरिराधयिषुर् धर्मः पूजयित्वा द्विजोत्तमान् 02_018_0036 महद् आदित्यसंकाशम् आसनं च जगत्पतेः 02_018_0037 ददौ नासादितं कैश् चित् तस्मिन्न् उपविवेश सः % After 2.34.9, K4 V1 B Dn D1-3.5 ins.: 02_019_0001 भीष्मे शांतनवे राजन् स्थिते पुरुषसत्तमे 02_019_0002 स्वच्छन्दमृत्युके राजन् कथं कृष्णो ऽर्चितस् त्वया 02_019_0003 अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे 02_019_0004 कथं कृष्णस् त्वया राजन्न् अर्चितः कुरुनन्दन 02_019_0005 दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे 02_019_0006 कृपे च भारताचार्ये कथं कृष्णस् त्वयार्चितः 02_019_0007 द्रुमं किंपुरुषाचार्यम् अतिक्रम्य तथार्चितः 02_019_0008 भीष्मके च दुराधर्षे पाण्ड्ये च कृतलक्षणे 02_019_0009 नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च 02_019_0010 शल्ये मद्राधिपे चैव कथं कृष्णो ऽर्चितस् त्वया 02_019_0011 अयं च सर्वराज्ञां यो बलश्लाघी महारथः 02_019_0012 जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत 02_019_0013 येनात्मबलम् आश्रित्य राजानो युधि निर्जिताः 02_019_0014 तं च कर्णम् अतिक्रम्य कथं कृष्णो ऽर्चितस् त्वया % S ins. after 2.34.9 (G2, after 2.34.4ab): 02_020_0001 भीष्मे शांतनवे राजन् स्थिते पुरुषसत्तमे 02_020_0002 स्वच्छन्दमृत्युके तस्मिन् कथं कृष्णो ऽर्चितस् त्वया 02_020_0003 कृपे च भारताचार्ये कथं कृष्णो ऽर्चितस् त्वया 02_020_0004 अश्वत्थाम्नि स्थिते वीरे सर्वशस्त्रविशारदे 02_020_0005 कथं कृष्णस् त्वया राजन्न् अर्चितो यदुनन्दनः 02_020_0006 द्रुमे किंपुरुषाचार्ये कथं कृष्णस् त्वयार्चितः 02_020_0007 अयं पार्थाद् अनवमो धनुर्वेदे पराक्रमे 02_020_0008 एकलव्ये स्थिते राजन् कथं कृष्णस् त्वयार्चितः 02_020_0009 भगदत्ते महावीर्ये जयत्सेने च मागधे 02_020_0010 कालिङ्गे च स्थिते राजन् कथं कृष्णस् त्वयार्चितः 02_020_0011 पूर्वदेशाधिपे वीरे कौसलेन्द्रे बृहद्बले 02_020_0012 विराटे च स्थिते वीरे कथं कृष्णो ऽर्चितस् त्वया 02_020_0013 भीष्मके च दुराधर्षे पाण्ड्ये च कृतधन्वनि 02_020_0014 नृपे रुक्मिणि च श्रेष्ठे दन्तवक्रे च पार्थिवे 02_020_0015 शल्ये मद्राधिपे चैव कथं कृष्णस् त्वयार्चितः 02_020_0016 सुराष्ट्राधिपतौ वीरे मालवे च स्थिते नृपे 02_020_0017 कृतक्षणे च वैदेहे कथं कृष्णस् त्वयार्चितः 02_020_0018 अयं च सर्वराज्ञां यो बलश्लाघी महारथः 02_020_0019 जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत 02_020_0020 येनात्मबलम् आश्रित्य जरासंधो युधा जितः 02_020_0021 तं कर्णं समतिक्रम्य कथं कृष्णस् त्वयार्चितः 02_020_0022 विन्दानुविन्दाव् आवन्त्यौ काम्भोजं च सुदक्षिणम् 02_020_0023 स्थिते साल्वे च राजेन्द्रे कथं कृष्णो ऽर्चितस् त्वया 02_020_0024 अस्मिन् पार्थसखे राजन् गन्धर्वाणां महीपतौ 02_020_0025 स्थिते चित्ररथे वीरे कथं कृष्णस् त्वयार्चितः 02_020_0026 बाह्लीकं स्थविरं वीरं कौरवाणां महारथम् 02_020_0027 सौमदत्तिं महावीर्यं सोमदत्तं महारथम् 02_020_0028 शकुनिं सौबलं चैव सिन्धुराजं महाबलम् 02_020_0029 एतान् अवमतान् कृत्वा कथं कृष्णो ऽर्चितस् त्वया % After 2.35.29, S (G4 ins. lines 1,2,7,8,10 % only) ins.: 02_021=0000 वैशंपायनः 02_021_0001 एवम् उक्ते तु गाङ्गेये शिशुपालश् चुकोप ह 02_021_0002 क्रुद्धं सुनीथं दृष्ट्वाथ सहदेवो ऽब्रवीत् तदा 02_021=0002 सहदेवः 02_021_0003 नीतिपूर्वम् इदं सर्वं चेदिराज मया कृतम् 02_021_0004 न मे विमतिर् अस्तीह कारणं चात्र मे शृणु 02_021_0005 स पार्थिवानां सर्वेषां गुरुः कृष्णो बलेन वै 02_021_0006 तस्माद् अभ्यर्चितो ऽर्घ्यार्हः सर्वे संमन्तुम् अर्हथ 02_021_0007 यो वा न सहते राज्ञां कश् चित् सबलवाहनः 02_021_0008 क्षिप्रं युद्धाय निर्यातु शक्तश् चेद् अत्र मे युधि 02_021_0009 तस्य मूर्ध्नि सुसंन्यस्तं राज्ञः सव्यं पदं मया 02_021_0010 एवम् उक्तो मया हेतुर् उत्तरं प्रब्रवीतु मे 02_021=0010 वैशंपायनः 02_021_0011 ततो न व्याजहारैषां कश् चिद् बुद्धिमतां सताम् 02_021_0012 मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे 02_021_0013 पुष्पवृष्टिर् महत्य् आसीत् सहदेवस्य मूर्धनि 02_021_0014 एवम् उक्ते सुनीथस्य सहदेवेन केशवे 02_021_0015 स्वभावरक्ते नयने भूयो रक्ते बभूवतुः 02_021_0016 तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् 02_021_0017 आचचक्षे पुनस् तस्मै कृष्णस्यैवोत्तमान् गुणान् 02_021_0018 स सुनीथं समामन्त्र्य तांश् च सर्वान् महीक्षितः 02_021_0019 उवाच वदतां श्रेष्ठ इदं मतिमतां वरः 02_021_0020 सहदेवेन राजानो यद् उक्तं केशवं प्रति 02_021_0021 तत् तथेति विजानीध्वं भूयश् चात्र निबोधत 02_021=0021 Colophon. 02_021=0021 वैशंपायनः 02_021_0022 ततो भीष्मस्य तच् छ्रुत्वा वचः काले युधिष्ठिरः 02_021_0023 उवाच मतिमान् भीष्मं ततः कौरवनन्दनः 02_021_0024 विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः 02_021_0025 श्रोतुं भगवतस् तानि प्रब्रवीहि पितामह 02_021_0026 कर्मणाम् आनुपूर्व्यं च प्रादुर्भावांश् च मे विभोः 02_021_0027 यथा च प्रकृतिः कृष्णे तन् मे ब्रूहि पितामह 02_021=0027 वैशंपायनः 02_021_0028 एवम् उक्तस् तदा भीष्मः प्रोवाच पुरुषर्षभम् 02_021_0029 युधिष्ठिरम् अमित्रघ्नं तस्मिन् क्षत्रसमागमे 02_021_0030 समक्षं वासुदेवस्य देवस्येव शतक्रतोः 02_021_0031 कर्माण्य् असुकराण्य् अन्यैर् आचचक्षे जनाधिप 02_021_0032 शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके 02_021_0033 इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशां पते 02_021_0034 साम्नैवामन्त्र्य राजेन्द्रं चेदिराजम् अरिंदमम् 02_021_0035 भीमकर्मा ततो भीष्मो भूयः स इदम् अब्रवीत् 02_021_0036 कुरूणां चापि राजानं युधिष्ठिरम् उवाच ह 02_021=0036 भीष्मः 02_021_0037 वर्तमानाम् अतीतां च शृणु राजन् युधिष्ठिर 02_021_0038 ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम् 02_021_0039 अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः 02_021_0040 पुरा नारायणो देवः स्वयंभूः प्रपितामहः 02_021_0041 सहस्रशीर्षः पुरुषो ध्रुवो ऽव्यक्तः सनातनः 02_021_0042 सहस्राक्षः सहस्रास्यः सहस्रचरणो विभुः 02_021_0043 सहस्रबाहुः साहस्रो देवो नामसहस्रवान् 02_021_0044 सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः 02_021_0045 अनेकवर्णो देवादिर् अव्यक्ताद् वै परे स्थितः 02_021_0046 असृजत् सलिलं पूर्वं स च नारायणः प्रभुः 02_021_0047 ततस् तु भगवांस् तोये ब्रह्माणम् असृजत् स्वयम् 02_021_0048 ब्रह्मा चतुर्मुखो लोकान् सर्वांस् तान् असृजत् स्वयम् 02_021_0049 आदिकाले पुरा ह्य् एवं सर्वलोकस्य चोद्भवः 02_021_0050 पुराथ प्रलये प्राप्ते नष्टे स्थावरजङ्गमे 02_021_0051 ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे 02_021_0052 आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् 02_021_0053 एकस् तिष्ठति सर्वात्मा स तु नारायणः प्रभुः 02_021_0054 नारायणस्य चाङ्गानि सर्वदैवानि भारत 02_021_0055 शिरस् तस्य दिवं राजन् नाभिः खं चरणौ मही 02_021_0056 अश्विनौ कर्णयोर् देवौ चक्षुषी शशिभास्करौ 02_021_0057 इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः 02_021_0058 अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः 02_021_0059 सर्वं व्याप्य हरिस् तस्थौ सूत्रं मणिगणान् इव 02_021_0060 आभूतसंप्लवान्ते ऽथ दृष्ट्वा सर्वं तमोन्वितम् 02_021_0061 नारायणो महायोगी सर्वज्ञः परमात्मवान् 02_021_0062 ब्रह्मभूतस् तदात्मानं ब्रह्माणम् असृजत् स्वयम् 02_021_0063 सो ऽध्यक्षः सर्वभूतानां प्रभूतः प्रभवो ऽच्युतः 02_021_0064 सनत्कुमारं रुद्रं च मनुं चैव तपोधनान् 02_021_0065 सर्वम् एवासृजद् ब्रह्मा ततो लोकान् प्रजास् तथा 02_021_0066 तेन तद् व्यसृजत् तत्र प्राप्ते काले युधिष्ठिर 02_021_0067 तेभ्यो ऽभवन् महात्मभ्यो बहुधा ब्रह्म शाश्वतम् 02_021_0068 कल्पानां बहुकोट्यश् च समतीता हि भारत 02_021_0069 आभूतसंप्लवाश् चैव बहुकोट्यो ऽतिचक्रमुः 02_021_0070 मन्वन्तरयुगे ऽजस्रं संकल्पा भूतसंप्लवाः 02_021_0071 चक्रवत् परिवर्तन्ते सर्वं विष्णुमयं जगत् 02_021_0072 सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः 02_021_0073 स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः 02_021_0074 ब्रह्मा तु सर्वभूतानां लोकस्य च पितामहः 02_021_0075 ततो नारायणो देवः सर्वस्य प्रपितामहः 02_021=0075 Colophon. 02_021=0075 भीष्मः 02_021_0076 अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः 02_021_0077 नारायणो जगच् चक्रे प्रभवाप्ययसंहितः 02_021_0078 एष नारायणो भूत्वा हरिर् आसीद् युधिष्ठिर 02_021_0079 ब्रह्माणं शशिसूर्यौ च धर्मं चैवासृजत् स्वयम् 02_021_0080 बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः 02_021_0081 प्रादुर्भावांस् तु वक्ष्यामि दिव्यान् देवगणैर् युतान् 02_021_0082 सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् 02_021_0083 पूर्णे युगसहस्रे ऽथ देवदेवो जगत्पतिः 02_021_0084 ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च 02_021_0085 देवान् सप्तऋषींश् चैव शंकरं च महायशाः 02_021_0086 सनत्कुमारं भगवान् मनुं चैव प्रजापतिम् 02_021_0087 पुरा चक्रे ऽथ देवादिः प्रदीप्ताग्निसमप्रभः 02_021_0088 येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे 02_021_0089 नष्टदेवासुरनरे प्रणष्टोरगराक्षसे 02_021_0090 योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैटभौ 02_021_0091 हतौ प्रभवता तेन तयोर् दत्त्वा वृतं वरम् 02_021_0092 भूमिं बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ 02_021_0093 कर्णस्रोतोद्भवौ तौ तु विष्णोस् तस्य महात्मनः 02_021_0094 महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ 02_021_0095 तौ विवेश स्वयं वायुर् ब्रह्मणा साधु चोदितः 02_021_0096 तौ दिवं छादयित्वा तु ववृधाते महासुरौ 02_021_0097 वायुप्राणौ तु तौ दृष्ट्वा ब्रह्मा पर्यामृशच् छनैः 02_021_0098 एकं मृदुतरं विद्धि कठिनं विद्धि चापरम् 02_021_0099 नामनी तु तयोश् चक्रे स विभुः सलिलोद्भवः 02_021_0100 मृदुस् त्व् अयं मधुर् नाम कठिनः कैटभः स्वयम् 02_021_0101 तौ दैत्यौ कृतनामानौ चेरतुर् बलगर्वितौ 02_021_0102 तौ पुराथ दिवं सर्वां प्राप्तौ राजन् महासुरौ 02_021_0103 प्रच्छाद्याथ दिवं सर्वां चेरतुर् मधुकैटभौ 02_021_0104 सर्वम् एकार्णवं लोकं योद्धुकामौ सुनिर्भयौ 02_021_0105 तौ गताव् असुरौ दृष्ट्वा ब्रह्मा लोकपितामहः 02_021_0106 एकार्णवाम्बुनिचये तत्रैवान्तरधीयत 02_021_0107 स पद्मे पद्मनाभस्य नाभिदेशात् समुत्थिते 02_021_0108 आसीद् आदौ स्वयं जन्म तत् पङ्कजम् अपङ्कजम् 02_021_0109 पूजयाम् आस वसतिं ब्रह्मा लोकपितामहः 02_021_0110 ताव् उभौ जलगर्भस्थौ नारायणचतुर्मुखौ 02_021_0111 बहून् वर्षायुतान् अप्सु शयानौ न चकम्पतुः 02_021_0112 अथ दीर्घस्य कालस्य ताव् उभौ मधुकैटभौ 02_021_0113 आजग्मतुस् तम् उद्देशं यत्र ब्रह्मा व्यवस्थितः 02_021_0114 तौ दृष्ट्वा लोकनाथस् तु कोपात् संरक्तलोचनः 02_021_0115 उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः 02_021_0116 तद् युद्धम् अभवद् घोरं तयोस् तस्य च वै तदा 02_021_0117 एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते 02_021_0118 तद् अभूत् तुमुलं युद्धं वर्षसंघान् सहस्रशः 02_021_0119 न च ताव् असुरौ युद्धे तदा श्रमम् अवापतुः 02_021_0120 अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ 02_021_0121 ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् 02_021_0122 प्रीतौ स्वस् तव युद्धेन श्लाघ्यस् त्वं मृत्युर् आवयोः 02_021_0123 आवां जहि न यत्रोर्वी सलिलेन परिप्लुता 02_021_0124 हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम 02_021_0125 यो ह्य् आवां युधि निर्जेता तस्यावां विहितौ सुतौ 02_021_0126 तयोः स वचनं श्रुत्वा तदा नारायणः प्रभुः 02_021_0127 तौ प्रगृह्य मृधे दैत्यौ दोर्भ्यां तौ समपीडयत् 02_021_0128 ऊरुभ्यां निधनं चक्रे ताव् उभौ मधुकैटभौ 02_021_0129 तौ हतौ चाप्लुतौ तोये वपुर्भ्याम् एकतां गतौ 02_021_0130 मेदो मुमुचतुर् दैत्यौ मथ्यमानौ जलोर्मिभिः 02_021_0131 मेदसा तज् जलं व्याप्तं ताभ्याम् अन्तर्दधे तदा 02_021_0132 नारायणश् च भगवान् असृजद् विविधाः प्रजाः 02_021_0133 दैत्ययोर् मेदसा छन्ना सर्वा राजन् वसुंधरा 02_021_0134 तदा प्रभृति कौन्तेय मेदिनीति स्मृता मही 02_021_0135 प्रभावात् पद्मनाभस्य शाश्वती च कृता नृणाम् 02_021=0135 Colophon. 02_021=0135 भीष्मः 02_021_0136 प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः 02_021_0137 यथाशक्ति तु वक्ष्यामि शृणु तान् कुरुनन्दन 02_021_0138 पुरा कमलनाभस्य स्वपतः सागराम्भसि 02_021_0139 पुष्करे यत्र संभूता देवा ऋषिगणैः सह 02_021_0140 एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः 02_021_0141 पुराणः कथ्यते यत्र वेदश्रुतिसमाहितः 02_021_0142 वाराहस् तु श्रुतिमुखः प्रादुर्भावो महात्मनः 02_021_0143 यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः 02_021_0144 उज्जहार महीं तोयात् सशैलवनकाननाम् 02_021_0145 वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः 02_021_0146 अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः 02_021_0147 अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः 02_021_0148 आज्यनासः स्नुवतुण्डः सामघोषस्वनो महान् 02_021_0149 धर्मसत्यमयः श्रीमान् कर्मविक्रमसत्कृतः 02_021_0150 प्रायश्चित्तमयो धीरः पशुजानुर् महावृषः 02_021_0151 उद्गातृहोमलिङ्गो ऽसौ पशुबीजमहौषधिः 02_021_0152 बाह्यान्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः 02_021_0153 वेदस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् 02_021_0154 प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् आचितः 02_021_0155 दक्षिणाहृदयो योगी महासत्रमयो महान् 02_021_0156 उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः 02_021_0157 छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः 02_021_0158 एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः 02_021_0159 महीं सागरपर्यन्तां सशैलवनकाननाम् 02_021_0160 एकार्णवजले भ्रष्टाम् एकार्णवगतः प्रभुः 02_021_0161 मज्जितां सलिले तस्मिन् स्वदेवीं पृथिवीं तदा 02_021_0162 उज्जहार विषाणेन मार्कण्डेयस्य पश्यतः 02_021_0163 शृङ्गेणेमां समुद्धृत्य लोकानां हितकाम्यया 02_021_0164 सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः 02_021_0165 एवं यज्ञवराहेण भूतभव्यभवात्मना 02_021_0166 उद्धृता पृथिवी देवी सागराम्बुधरा पुरा 02_021_0167 निहता दानवाः सर्वे देवदेवेन विष्णुना 02_021_0168 वाराहः कथितो ह्य् एष नारसिंहम् अथो शृणु 02_021_0169 यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः 02_021=0169 Colophon. 02_021=0169 भीष्मः 02_021_0170 दैत्येन्द्रो बलवान् राजन् सुरारिर् बलगर्वितः 02_021_0171 हिरण्यकशिपुर् नाम आसीत् त्रैलोक्यकण्टकः 02_021_0172 दैत्यानाम् आदिपुरुषो वीर्यवान् धृतिमान् बली 02_021_0173 स प्रविश्य वनं राजंश् चकार तप उत्तमम् 02_021_0174 दश वर्षसहस्राणि शतानि दश पञ्च च 02_021_0175 जपोपवासस् तस्यासीत् स्थाणुर् मौनव्रतो दृढः 02_021_0176 ततो दमशमाभ्यां च ब्रह्मचर्येण चानघ 02_021_0177 ब्रह्मा प्रीतमनास् तस्य तपसा नियमेन च 02_021_0178 ततः स्वयंभूर् भगवान् स्वयम् आगम्य भूपते 02_021_0179 विमानेनार्कवर्णेन हंसयुक्तेन भास्वता 02_021_0180 आदित्यैर् वसुभिः साध्यैर् मरुद्भिर् दैवतैः सह 02_021_0181 रद्रैर् विश्वसहायैश् च यक्षराक्षसकिंनरैः 02_021_0182 दिशाभिर् विदिशाभिश् च नदीभिः सागरैस् तथा 02_021_0183 नक्षत्रैश् च मुहूर्तैश् च खेचरैश् चापरैर् ग्रहैः 02_021_0184 देवर्षिभिस् तपोयुक्तैः सिद्धैः सप्तर्षिभिस् तथा 02_021_0185 राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः 02_021_0186 चराचरगुरुः श्रीमान् वृतः सर्वसुरैस् तथा 02_021_0187 ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यम् आगम्य चाब्रवीत् 02_021=0187 ब्रह्मा 02_021_0188 प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत 02_021_0189 वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि 02_021=0189 हिरण्यकशिपुः 02_021_0190 न देवासुरगन्धर्वा न यक्षोरगराक्षसाः 02_021_0191 न मानुषाः पिशाचाश् च हन्युर् मां देवसत्तम 02_021_0192 ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह 02_021_0193 शपेयुस् तपसा युक्ता वर एष वृतो मया 02_021_0194 न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च 02_021_0195 न शुष्केण न चार्द्रेण स्यान् न चान्येन मे वधः 02_021_0196 नाकाशे वा न भूमौ वा रात्रौ वा दिवसे ऽपि वा 02_021_0197 नान्तर् वा न बहिर् वापि स्याद् वधो मे पितामह 02_021_0198 पशुभिर् वा मृगैर् न स्यात् पक्षिभिर् वा सरीसृपैः 02_021_0199 ददासि चेद् वरान् एतान् देवदेव वृणोम्य् अहम् 02_021=0199 ब्रह्मा 02_021_0200 एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः 02_021_0201 सर्वकामान् वरांस् तात प्राप्स्यसे त्वं न संशयः 02_021_0202 एवम् उक्त्वा स भगवान् आकाशेन जगाम ह 02_021_0203 रराज ब्रह्मलोके स ब्रह्मर्षिगणसेवितः 02_021_0204 ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा 02_021_0205 वरप्रदानं श्रुत्वा ते ब्रह्माणम् उपतस्थिरे 02_021=0205 देवाः 02_021_0206 वरेणानेन भगवन् बाधिष्यति स नो ऽसुरः 02_021_0207 तत् प्रसीदस्व भगवन् वधो ऽस्य प्रविचिन्त्यताम् 02_021_0208 भगवन् सर्वभूतानां स्वयंभूर् आदिकृद् विभुः 02_021_0209 स्रष्टा च हव्यकव्यानाम् अव्यक्तप्रकृतिर् ध्रुवः 02_021=0209 भीष्मः 02_021_0210 ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः 02_021_0211 प्रोवाच भगवान् वाक्यं सर्वदेवगणांस् तदा 02_021_0212 अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम् 02_021_0213 तपसो ऽन्ते ऽस्य भगवान् वधं कृष्णः करिष्यति 02_021_0214 एतच् छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् 02_021_0215 स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदान्विताः 02_021_0216 लब्धमात्रे वरे चापि सर्वास् ता बाधते प्रजाः 02_021_0217 हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः 02_021_0218 राज्यं चकार दैत्येन्द्रो दैत्यसंघैः समावृतः 02_021_0219 सप्त द्वीपान् वशे चक्रे लोकालोकान्तरं बलात् 02_021_0220 दिव्यलोकान् समस्तान् वै भोगान् दिव्यान् अवाप सः 02_021_0221 देवांस् त्रिभुवनस्थांस् तान् पराजित्य महासुरः 02_021_0222 त्रैलोक्यं वशम् आनीय स्वर्गे वसति दानवः 02_021_0223 यदा वरमदोन्मत्तो न्यवसद् दानवो दिवि 02_021_0224 अथ लोकान् समस्तांश् च विजित्य स महाबलः 02_021_0225 भवेयम् अहम् एवेन्द्रः सोमो ऽग्निर् मारुतो रविः 02_021_0226 सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश 02_021_0227 अहं क्रोधश् च कामश् च वरुणो वासवो यमः 02_021_0228 धनदश् च धनाध्यक्षो यक्षः किंपुरुषाधिपः 02_021_0229 एते भवेयम् इत्य् उक्त्वा स्वयं भूत्वा बलात् स च 02_021_0230 तेषां गृहीत्वा स्थानानि तेषां कार्याण्य् अवाप सः 02_021_0231 ईड्यश् चास्मिन् मखवरैर् देवकिंनरसत्तमैः 02_021_0232 नरकस्थान् समानीय स्वर्गस्थांस् तांश् चकार सः 02_021_0233 एवमादीनि कर्माणि कृत्वा दैत्यपतिर् बली 02_021_0234 आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् 02_021_0235 सत्यधर्मरतान् दान्तान् पुरा धर्षितवांश् च सः 02_021_0236 यज्ञीयान् कृतवान् दैत्यान् अयज्ञीयाश् च देवताः 02_021_0237 यत्र यत्र सुरा जग्मुस् तत्र तत्र व्रजन्त्य् उत 02_021_0238 स्थानानि देवतानां तु हृत्वा राज्यम् अपालयत् 02_021_0239 पञ्च कोट्यश् च वर्षाणि नियुतान्य् एकषष्टि च 02_021_0240 षष्टिश् चैव सहस्राणां जग्मुस् तस्य दुरात्मनः 02_021_0241 एतद् वर्षं स दैत्येन्द्रो भोगैश्वर्यम् अवाप सः 02_021_0242 तेनाति बाध्यमानास् ते दैत्येन्द्रेण बलीयसा 02_021_0243 ब्रह्मलोकं सुरा जग्मुः सर्वे शक्रपुरोगमाः 02_021_0244 पितामहं समासाद्य खिन्नाः प्राञ्जलयो ऽब्रुवन् 02_021=0244 देवाः 02_021_0245 भगवन् भूतभव्येश नस् त्रायस्व इहागतान् 02_021_0246 भयं दितिसुताद् घोरं भवत्य् अद्य दिवानिशम् 02_021_0247 भगवन् सर्वभूतानां स्वयंभूर् आदिकृद् विभुः 02_021_0248 स्रष्टा त्वं हव्यकव्यानाम् अव्यक्तः प्रकृतिर् ध्रुवः 02_021=0248 ब्रह्मा 02_021_0249 श्रूयताम् आपद् एवं हि दुर्विज्ञेयं मयापि च 02_021_0250 नारायणस् तु पुरुषो विश्वरूपो महाद्युतिः 02_021_0251 अव्यक्तः सर्वभूतानाम् अचिन्त्यो विभुर् अव्ययः 02_021_0252 ममापि स तु युष्माकं व्यसने परमा गतिः 02_021_0253 नारायणः परो ऽव्यक्ताद् अहम् अव्यक्तसंभवः 02_021_0254 मत्तो जज्ञुः प्रजा लोकाः सर्वदेवासुराश् च ते 02_021_0255 देवा यथाहं युष्माकं तथा नारायणो मम 02_021_0256 पितामहो ऽहं सर्वस्य स विष्णुः प्रपितामहः 02_021_0257 निश्चितं विबुधा दैत्यं स विष्णुस् तं हनिष्यति 02_021_0258 तस्य नास्ति ह्य् अशक्यं च तस्माद् व्रजत माचिरम् 02_021=0258 भीष्मः 02_021_0259 पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ 02_021_0260 विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति 02_021_0261 आदित्या वसवः साध्या विश्वे च मरुतस् तथा 02_021_0262 रुद्रा महर्षयश् चैव अश्विनौ च सुरूपिणौ 02_021_0263 अन्ये च दिव्या ये राजंस् ते सर्वे सगणाः सुराः 02_021_0264 चतुर्मुखं पुरस्कृत्य श्वेतद्वीपम् उपस्थिताः 02_021_0265 गत्वा क्षीरसमुद्रे तं शाश्वतीं परमां गतिम् 02_021_0266 अनन्तशयनं देवम् अनन्तं दीप्ततेजसम् 02_021_0267 शरण्यं त्रिदशा विष्णुम् उपतस्थुः सनातनम् 02_021_0268 देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं महाबलम् 02_021_0269 भूतं भव्यं भविष्यच् च प्रभुं लोकनमस्कृतम् 02_021_0270 नारायणं विभुं देवं शरण्यं शरणं गताः 02_021=0270 देवाः 02_021_0271 त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् वधात् 02_021_0272 त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम 02_021_0273 उत्फुल्लामलपत्राक्ष शत्रुपक्षभयंकर 02_021_0274 क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि 02_021=0274 भीष्मः 02_021_0275 देवानां वचनं श्रुत्वा तदा विष्णुः शुचिश्रवाः 02_021_0276 अदृश्यः सर्वभूतानां वक्तुम् एवोपचक्रमे 02_021=0276 विष्णुः 02_021_0277 भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् 02_021_0278 तद् एवं त्रिदिवं देवाः प्रतिपद्यत माचिरम् 02_021_0279 एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् 02_021_0280 अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्म्य् अहम् 02_021=0280 ब्रह्मा 02_021_0281 भगवन् भूतभव्येश खिन्ना ह्य् एते भृशं सुराः 02_021_0282 तस्मात् त्वं जहि दैत्येन्द्रं क्षिप्रं कालो ऽस्य मा चिरम् 02_021=0282 विष्णुः 02_021_0283 क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनम् 02_021_0284 तस्मात् त्वं विबुधाश् चैव प्रतिपद्यत वै दिवम् 02_021=0284 भीष्मः 02_021_0285 एवम् उक्त्वा तु भगवान् विसृज्य त्रिदिवेश्वरान् 02_021_0286 नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा 02_021_0287 नारसिंहेन वपुषा पाणिं निष्पिष्य पाणिना 02_021_0288 भीमरूपो महातेजा व्यादितास्य इवान्तकः 02_021_0289 हिरण्यकशिपुं राजञ् जगाम हरिर् ईश्वरः 02_021_0290 दैत्यास् तम् आगतं दृष्ट्वा नारसिंहं महाबलम् 02_021_0291 ववर्षुः शस्त्रवर्षैस् ते सुसंक्रुद्धास् तदा हरिम् 02_021_0292 तैर् विसृष्टानि शस्त्राणि भक्षयाम् आस वै हरिः 02_021_0293 जघान च रणे दैत्यान् सहस्राणि बहून्य् अपि 02_021_0294 तान् निहत्य च दैत्येन्द्रान् सर्वान् क्रुद्धान् महाबलान् 02_021_0295 अभ्यधावत् सुसंक्रुद्धो दैत्येन्द्रं बलगर्वितम् 02_021_0296 जीमूतघनसंकाशो जीमूतघननिस्वनः 02_021_0297 जीमूत इव दीप्तौजा जीमूत इव वेगवान् 02_021_0298 देवारिर् दितिजो दुष्टो नृसिंहं समुपाद्रवत् 02_021_0299 दैत्यं सो ऽतिबलं दृष्ट्वा क्रुद्धशार्दूलविक्रमम् 02_021_0300 दृप्तैर् दैत्यगणैर् गुप्तं खरैर् नखमुखैर् उत 02_021_0301 ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः 02_021_0302 संध्याकाले महातेजा भवनान्ते त्वरान्वितः 02_021_0303 ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैर् हि तम् 02_021_0304 महाबलं महावीर्यं वरदानेन दर्पितम् 02_021_0305 दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः 02_021_0306 हिरण्यकशिपुं हत्वा सर्वान् दैत्यांश् च वै तदा 02_021_0307 विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः 02_021_0308 प्रमुमोद हरिर् देवः प्राप्य धर्मं तदा भुवि 02_021_0309 एष ते नारसिंहो ऽत्र कथितः पाण्डुनन्दन 02_021_0310 शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः 02_021=0310 Colophon. 02_021=0310 भीष्मः 02_021_0311 पुरा त्रेतायुगे राजन् बलिर् वैरोचनो ऽभवत् 02_021_0312 दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली 02_021_0313 तदा बलिर् महाराज दैत्यसंघैः समावृतः 02_021_0314 विजित्य तरसा शक्रम् इन्द्रस्थानम् अवाप सः 02_021_0315 तेन वित्रासिता देवा बलिनाखण्डलादयः 02_021_0316 ब्रह्माणं वै पुरस्कृत्य गत्वा क्षीरोदधिं तदा 02_021_0317 तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम् 02_021_0318 तेषां प्रसादं चक्रे ऽथ विबुधानां हरिस् तदा 02_021_0319 प्रसादजं तस्य विभोर् अदित्यां जन्म उच्यते 02_021_0320 अदितेर् अपि पुत्रत्वम् एत्य यादवनन्दनः 02_021_0321 एष विष्णुर् इति ख्यात इन्द्रस्यावरजो ऽभवत् 02_021_0322 तस्मिन्न् एव तु काले तु दैत्येन्द्रो वीर्यवान् बली 02_021_0323 अश्वमेधं क्रतुश्रेष्ठम् आहर्तुम् उपचक्रमे 02_021_0324 वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर 02_021_0325 स विष्णुर् वामनो भूत्वा प्रच्छन्नो ब्रह्मवेषधृक् 02_021_0326 मुण्डो यज्ञोपवीती च कृष्णाजिनधरः शिखी 02_021_0327 पलाशदण्डं संगृह्य वामनो ऽद्भुतदर्शनः 02_021_0328 प्रविश्य स बलेर् यज्ञे वर्तमाने तु दक्षिणाम् 02_021_0329 देहीत्य् उवाच दैत्येन्द्रं विक्रमांस् त्रीन् ममैव ह 02_021_0330 दीयतां त्रिपदीमात्रम् इत्य् अवोचन् महासुरम् 02_021_0331 स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा 02_021_0332 तेन लब्ध्वा हरिर् भूमिं जृम्भयाम् आस वै भृशम् 02_021_0333 स शिशुः सदिवं खं च पृथिवीं च विशां पते 02_021_0334 त्रिभिर् विक्रमणैर् एतत् सर्वम् आक्रमताभिभूः 02_021_0335 बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा 02_021_0336 विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः 02_021_0337 विप्रचित्तिमुखाः क्रुद्धा दैत्यसंघा महाबलाः 02_021_0338 नानावक्त्रा महाकाया नानावेषधरा नृप 02_021_0339 नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः 02_021_0340 स्वान्य् आयुधानि संगृह्य प्रदीप्ता इव तेजसा 02_021_0341 क्रममाणं हरिं तत्र उपावर्तन्त भारत 02_021_0342 प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैस् तु तान् 02_021_0343 रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् 02_021_0344 संप्राप्य दिवम् आकाशम् आदित्यसदने स्थितः 02_021_0345 अत्यरोचत भूतात्मा भास्करं स्वेन तेजसा 02_021_0346 प्रकाशयन् दिशः सर्वाः प्रदिशश् च महाबलः 02_021_0347 शुशुभे स महाबाहुः सर्वलोकान् प्रकाशयन् 02_021_0348 तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे 02_021_0349 नभः प्रक्रममाणस्य नाभ्यां किल तदा स्थितौ 02_021_0350 परम् आक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ 02_021_0351 विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः 02_021_0352 अथासाद्य कपालं स अण्डस्य तु युधिष्ठिर 02_021_0353 तच्छिद्रात् स्यन्दिनी तस्य पादाद् भ्रष्टाथ निम्नगा 02_021_0354 ससार सागरं साशु पावनी सागरंगमा 02_021_0355 जहार मेदिनीं सर्वां हत्वा दानवपुंगवान् 02_021_0356 आसुरीं श्रियम् आहृत्य त्री&l लोकान् स जनार्दनः 02_021_0357 सपुत्रदारान् असुरान् पाताले विन्यपातयत् 02_021_0358 नमुचिः शम्बरश् चैव प्रह्लादश् च महामनाः 02_021_0359 पादपाताभिनिर्धूताः पाताले विनिपातिताः 02_021_0360 महाभूतानि भूतात्मा सविशेषाणि वै हरिः 02_021_0361 कालं च सकलं राजन् गात्रभूतान्य् अदर्शयत् 02_021_0362 तस्य गात्रे जगत् सर्वम् आनीतम् इव दृश्यते 02_021_0363 न किं चिद् अस्ति लोकेषु यद् अनाप्तं महात्मना 02_021_0364 तद् धि रूपम् उपेन्द्रस्य देवदानवमानवाः 02_021_0365 दृष्ट्वा तं मुमुहुः सर्वे विष्णुतेजोभिपीडिताः 02_021_0366 बलिर् बद्धो ऽभिमानी च यज्ञवाटे महात्मना 02_021_0367 विरोचनकुलं सर्वं पाताले विनिपातितम् 02_021_0368 एवंविधानि कर्माणि कृत्वा गरुडवाहनः 02_021_0369 न विस्मयम् उपागच्छत् पारमेष्ठ्येन तेजसा 02_021_0370 स सर्वम् अमरैश्वर्यं संप्रदाय शचीपतेः 02_021_0371 त्रैलोक्यं च ददौ शक्रे विष्णुर् दानवसूदनः 02_021_0372 एष ते वामनो नाम प्रादुर्भावो महात्मनः 02_021_0373 वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः 02_021_0374 मानुषेषु यथा विष्णोः प्रादुर्भावं तथा शृणु 02_021=0374 Colophon. 02_021=0374 भीष्मः 02_021_0375 विष्णोः पुनर् महाराज प्रादुर्भावो महात्मनः 02_021_0376 दत्तात्रेय इति ख्यात ऋषिर् आसीन् महायशाः 02_021_0377 तेन नष्टेषु वेदेषु क्रियासु च मखेषु च 02_021_0378 चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते 02_021_0379 अभिवर्धति चाधर्मे सत्ये नष्टे स्थिते ऽनृते 02_021_0380 प्रजासु क्षीयमाणासु धर्मे चाकुलतां गते 02_021_0381 सयज्ञाः सक्रिया वेदाः प्रत्यानीताश् च तेन वै 02_021_0382 चातुर्वर्ण्यम् असंकीर्णं कृतं तेन महात्मना 02_021_0383 स एष वै यदा प्रादाद् धेहयाधिपतेर् वरम् 02_021_0384 तं हेहयानाम् अधिपस् त्व् अर्जुनो ऽभिप्रसादयन् 02_021_0385 वने पर्यचरत् सम्यक् शुश्रूषुर् अनसूयकः 02_021_0386 निर्ममो निरहंकारो दीर्घकालम् अतोषयत् 02_021_0387 आराध्य दत्तात्रेयं हि अगृह्णात् स वरान् इमान् 02_021_0388 आप्ताद् आप्ततराद् विप्राद् विद्वान् विद्वन्निषेवितान् 02_021_0389 ऋते ऽमरत्वाद् विप्रेण दत्तात्रेयेण धीमता 02_021_0390 वरैश् चतुर्भिः प्रवृत इमांस् तत्राभ्यनन्दत 02_021_0391 श्रीमान् मनस्वी बलवान् सत्यवाग् अनसूयकः 02_021_0392 सहस्रबाहुर् भूयासम् एष मे प्रथमो वरः 02_021_0393 जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् 02_021_0394 प्राशास्तुम् इच्छे धर्मेण द्वितीयस् त्व् एष मे वरः 02_021_0395 pitqn देवान् ऋषीन् विप्रान् यजेयं विपुलैर् मखैः 02_021_0396 अमित्रान् निशितैर् बाणैर् घातयेयं रणाजिरे 02_021_0397 दत्तात्रेयेह भगवंस् तृतीयो वर एष मे 02_021_0398 यस्य नासीन् न भविता न चास्ति सदृशः पुमान् 02_021_0399 इह वा दिवि वा लोके स मे हन्ता भवेद् इति 02_021_0400 सो ऽर्जुनः कृतवीर्यस्य वरः पुत्रो ऽभवद् युधि 02_021_0401 स सहस्रं सहस्राणां माहिष्मत्याम् अवर्धत 02_021_0402 स भूमिम् अखिलां जित्वा द्वीपांश् चापि समुद्रिणः 02_021_0403 नभसीव ज्वलन् सूर्यः पुण्यैः कर्मभिर् अर्जुनः 02_021_0404 इन्द्रद्वीपं कशेरुं च ताम्रद्वीपं गभस्तिमत् 02_021_0405 गान्धर्वं वारुणं द्वीपं सौम्यार्षम् इति च प्रभुः 02_021_0406 पूर्वैर् अजितपूर्वांश् च द्वीपान् अजयद् अर्जुनः 02_021_0407 सौवर्णं सर्वम् अप्य् आसीद् विमानवरम् उत्तमम् 02_021_0408 चतुर्धा व्यभजद् राष्ट्रं तद् विभज्यान्वपालयत् 02_021_0409 एकांशेनाहरत् सेनाम् एकांशेनावसद् गृहान् 02_021_0410 यस् तु तस्य तृतीयांशो राजासीज् जनसंग्रहे 02_021_0411 आप्तः परमकल्याणस् तेन यज्ञान् अकल्पयत् 02_021_0412 ये दस्यवो ग्रामचरा अरण्ये च वसन्ति ये 02_021_0413 चतुर्थेन च सो ऽंशेन तान् सर्वान् प्रत्यषेधयत् 02_021_0414 सर्वेभ्यश् चान्तवासिभ्यः कार्तवीर्यो ऽहरद् बलिम् 02_021_0415 आहृतं स्वबलैर् यत् तद् अर्जुनस्यावमन्यते 02_021_0416 काको वा मूषिको वापि तं तम् एव न्यबर्हयत् 02_021_0417 द्वाराणि नापिधीयन्ते राष्ट्रेषु नगरेषु च 02_021_0418 स एव राष्ट्रपालो ऽभूत् स्त्रीपालो ऽभवद् अर्जुनः 02_021_0419 स एवासीद् अजापालः स गोपालो विशां पते 02_021_0420 सर्वाण्य् एव मनुष्याणां राजा क्षेत्राणि रक्षति 02_021_0421 इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः 02_021_0422 न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः 02_021_0423 यद् अर्णवे प्रयातस्य वस्त्रं न परिषिच्यते 02_021_0424 शतं वर्षसहस्राणाम् अनुशिष्यार्जुनो महीम् 02_021_0425 दत्तात्रेयप्रसादेन एवं राज्यं चकार सः 02_021_0426 एवं बहूनि कर्माणि चक्रे लोकहिताय सः 02_021_0427 दत्तात्रेय इति ख्यातः प्रादुर्भावस् तु वैष्णवः 02_021_0428 कथितो भरतश्रेष्ठ शृणु भूयो महात्मनः 02_021=0428 Colophon. 02_021=0428 भीष्मः 02_021_0429 यदा भृगुकुले जन्म यदर्थं च महात्मनः 02_021_0430 जामदग्न्य इति ख्यातः प्रादुर्भावस् तु वैष्णवः 02_021_0431 जमदग्नेः सुतो राजन् रामो नाम स वीर्यवान् 02_021_0432 हेहयान्तकरो राजन् स रामो बलिनां वरः 02_021_0433 कार्तवीर्यो महावीर्यो बलेनाप्रतिमस् तथा 02_021_0434 रामेण जामदग्न्येन हतो विषमम् आचरन् 02_021_0435 तं कार्तवीर्यं राजानं हेहयानाम् अरिंदमम् 02_021_0436 रथस्थं पार्थिवं रामः पातयित्वावधीद् रणे 02_021_0437 जम्भस्य यज्ञहन्ता स ऋत्विजं चैव संस्तरे 02_021_0438 जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः 02_021_0439 स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान् 02_021_0440 सहस्रबाहुम् उद्धर्तुं सहस्रजितम् आहवे 02_021_0441 क्षत्रियाणां चतुःषष्टिम् अयुतानि महायशाः 02_021_0442 सरस्वत्यां समेतानि एष वै धनुषाजयत् 02_021_0443 ब्रह्मद्विषां वधे तस्मिन् सहस्राणि चतुर्दश 02_021_0444 पुनर् जग्राह शूराणाम् अन्तं चक्रे नरर्षभः 02_021_0445 ततो दशसहस्रस्य भङ्क्त्वा पूर्वम् अरिंदमः 02_021_0446 सहस्रं मुसलेनाघ्नन् सहस्रम् उदकृन्तत 02_021_0447 चतुर्दश सहस्राणि कणधूमम् अपाययत् 02_021_0448 शिष्टान् ब्रह्मद्विषो जित्वा ततो ऽस्नायत भार्गवः 02_021_0449 राम रामेत्य् अभिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः 02_021_0450 न्यघ्नद् दश सहस्राणि रामः परशुनाभिभूः 02_021_0451 न ह्य् अमृष्यत तां वाचम् आर्तैर् भृशम् उदीरिताम् 02_021_0452 भृगो रामाभिधावेति यदाक्रन्दन् द्विजातयः 02_021_0453 काश्मीरान् दरदान् कुन्तीन् क्षुद्रकान् मालवाञ् शकान् 02_021_0454 चेदिकाशिकरूशांश् च ऋषीकान् क्रथकैशिकान् 02_021_0455 अङ्गान् वङ्गान् कलिङ्गांश् च मागधान् काशिकोसलान् 02_021_0456 रात्रायणान् वीतिहोत्रान् किरातान् मार्त्तिकावतान् 02_021_0457 एतान् अन्यांश् च राजेन्द्रान् देशे देशे सहस्रशः 02_021_0458 निकृत्य निशितैर् बाणैः संप्रदाय विवस्वते 02_021_0459 कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा 02_021_0460 त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता 02_021_0461 कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः 02_021_0462 इन्द्रगोपकवर्णस्य जीवंजीवनिभस्य च 02_021_0463 पूरयाम् आस सरितः क्षतजस्य सरांसि च 02_021_0464 चकार तर्पणं वीरः pitqNAM तासु तेषु च 02_021_0465 सर्वान् अष्टादश द्वीपान् वशम् आनीय भार्गवः 02_021_0466 सो ऽश्वमेधसहस्राणि नरमेधशतानि च 02_021_0467 इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ 02_021_0468 तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम् 02_021_0469 ततः कालकृतां सत्यां भार्गवाय महात्मने 02_021_0470 गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः 02_021_0471 वेदिम् अष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम् 02_021_0472 रामस्य जामदग्न्यस्य प्रतिजग्राह काश्यपः 02_021_0473 एवम् इष्ट्वा महाबाहुः क्रतुभिर् भूरिदक्षिणैः 02_021_0474 अन्यद् वर्षशतं रामः सौभे साल्वम् अयोधयत् 02_021_0475 ततः स भृगुशार्दूलस् तं सौभं योधयन् प्रभुः 02_021_0476 सुबन्धुरं रथं राजन्न् आस्थाय भरतर्षभ 02_021_0477 नग्निकानां कुमारीणां गायन्तीनाम् उपाशृणोत् 02_021_0478 राम राम महाबाहो भृगूणां कीर्तिवर्धन 02_021_0479 त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि 02_021_0480 चक्रहस्तो गदापाणिर् भीतानाम् अभयंकरः 02_021_0481 युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति 02_021_0482 तच् छ्रुत्वा पुरुषव्याघ्रस् तत एव वनं ययौ 02_021_0483 न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः 02_021_0484 रथं वर्मायुधं चैव शरान् परशुम् एव च 02_021_0485 धनूंष्य् अप्सु प्रतिष्ठाप्य रामस् तेपे परं तपः 02_021_0486 ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः 02_021_0487 पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह 02_021_0488 आदिकाले प्रवृत्तं हि विभजन् कालम् ईश्वरः 02_021_0489 नाहनच् छ्रद्धया सौभं न ह्य् अशक्तो महायशाः 02_021_0490 जामदग्न्य इति ख्यातो यस् त्व् असौ भगवान् ऋषिः 02_021_0491 सो ऽस्य भागस् तपस् तेपे भार्गवो लोकविश्रुतः 02_021=0491 Colophon. 02_021=0491 भीष्मः 02_021_0492 शृणु राजंस् तथा विष्णोः प्रादुर्भावं महात्मनः 02_021_0493 चतुर्विंशे युगे चापि मार्कण्डेयपुरःसरः 02_021_0494 तिथौ नावमिके जज्ञे तथा दशरथाद् अपि 02_021_0495 कृत्वात्मानं महाबाहुश् चतुर्धा विष्णुर् अव्ययः 02_021_0496 लोके राम इति ख्यातस् तेजसा भास्करोपमः 02_021_0497 प्रसाधनार्थं लोकस्य विष्णुस् तस्य सनातनः 02_021_0498 धर्मार्थम् एव कौन्तेय जज्ञे तत्र महायशाः 02_021_0499 तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतपतेस् तनुम् 02_021_0500 यज्ञविघ्नं तदा कृत्वा विश्वामित्रस्य भारत 02_021_0501 सुबाहुर् निहतहस् तेन मारीचस् ताडितो भृशम् 02_021_0502 तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता 02_021_0503 वधार्थं देवशत्रूणां दुर्वाराणि सुरैर् अपि 02_021_0504 वर्तमाने तदा यज्ञे जनकस्य महात्मनः 02_021_0505 भग्नं माहेश्वरं चापं क्रीडता लीलया परम् 02_021_0506 ततो विवाहं सीतायाः कृत्वा स रघुवल्लभः 02_021_0507 नगरीं पुनर् आसाद्य मुमुदे तत्र सीतया 02_021_0508 कस्य चित् त्व् अथ कालस्य पित्रा तत्राभिचोदितः 02_021_0509 कैकेय्याः प्रियम् अन्विच्छन् वनम् अभ्यवपद्यत 02_021_0510 यः समाः सर्वधर्मज्ञश् चतुर्दश वने वसन् 02_021_0511 लक्ष्मणानुचरो रामः सर्वभूतहिते रतः 02_021_0512 चतुर्दश वने तप्त्वा तपो वर्षाणि भारत 02_021_0513 रूपिणी यस्य पार्श्वस्था सीतेत्य् अभिहिता जनैः 02_021_0514 पूर्वोचितत्वात् सा लक्ष्मीर् भर्तारम् अनुगच्छति 02_021_0515 जनस्थाने वसन् कार्यं त्रिदशानां चकार सः 02_021_0516 मारीचं दूषणं हत्वा खरं त्रिशिरसं तथा 02_021_0517 चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् 02_021_0518 जघान रामो धर्मात्मा प्रजानां हितकाम्यया 02_021_0519 विराधं च कबन्धं च राक्षसौ क्रूरकर्मिणौ 02_021_0520 जघान च तदा रामो गन्धर्वौ शापविक्षतौ 02_021_0521 स रावणस्य भगिनीनासाच्छेदं च कारयत् 02_021_0522 भार्यावियोगं तं प्राप्य मृगयन् व्यचरद् वनम् 02_021_0523 ततस् तम् ऋश्यमूकं स गत्वा पम्पाम् अतीत्य च 02_021_0524 सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै 02_021_0525 अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह 02_021_0526 निहत्य वालिनं युद्धे वानरेन्द्रं महाबलम् 02_021_0527 अभ्यषिञ्चत् तदा रामः सुग्रीवं वानरेश्वरम् 02_021_0528 ततः स वीर्यवान् राजंस् त्वरयन् वै समुत्सुकः 02_021_0529 विचित्य वायुपुत्रेण लङ्कादेशं निवेदितम् 02_021_0530 सेतुं बद्ध्वा समुद्रस्य वानरैः सहितस् तदा 02_021_0531 सीतायाः पदम् अन्विच्छन् रामो लङ्कां विवेश ह 02_021_0532 देवोरगगणानां हि यक्षराक्षसपक्षिणाम् 02_021_0533 तत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् 02_021_0534 युक्तं राक्षसकोटीभिर् भिन्नाञ्जनचयोपमम् 02_021_0535 दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् 02_021_0536 जघान सचिवैः सार्धं सान्वयं रावणं रणे 02_021_0537 त्रैलोक्यकण्टकं वीरं महाकायं महाबलम् 02_021_0538 रावणं सगणं हत्वा रामो भूतपतिः पुरा 02_021_0539 लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम् 02_021_0540 अभिषिच्य च तत्रैव अमरत्वं ददौ तदा 02_021_0541 आरुह्य पुष्पकं रामः सीताम् आदाय पाण्डव 02_021_0542 सबलः स्वपुरं गत्वा धर्मराज्यम् अपालयत् 02_021_0543 दानवो लवणो नाम मधोः पुत्रो महाबलः 02_021_0544 शत्रुघ्नेन हतो राजंस् ततो रामस्य शासनात् 02_021_0545 एवं बहूनि कर्माणि कृत्वा लोकहिताय सः 02_021_0546 राज्यं चकार विधिवद् रामो धर्मभृतां वरः 02_021_0547 दशाश्वमेधान् आजह्रे ज्योतिरुक्थ्यान् अहर्गणान् 02_021_0548 नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा 02_021_0549 न वित्तजं भयं चासीद् रामे राज्यं प्रशासति 02_021_0550 प्राणिनां च भयं नासीज् जलानलविधानजम् 02_021_0551 पर्यदेवन् न विधवा नानाथाः काश् चनाभवन् 02_021_0552 सर्वम् आसीत् तदा तृप्तं रामे राज्यं प्रशासति 02_021_0553 न संकरकरा वर्णा न कृष्टकरकृज् जनः 02_021_0554 न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते 02_021_0555 विशः पर्यचरन् क्षत्रं क्षत्रं नापीडयद् विशः 02_021_0556 नरा नात्यचरन् भार्या भार्या नात्यचरन् पतीन् 02_021_0557 नासीद् अल्पकृषिर् लोके रामे राज्यं प्रशासति 02_021_0558 आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः 02_021_0559 अरोगाः प्राणिनो ऽप्य् आसन् रामे राज्यं प्रशासति 02_021_0560 RSINAM देवतानां च मनुष्याणां तथैव च 02_021_0561 पृथिव्यां सहवासो ऽभूद् रामे राज्यं प्रशासति 02_021_0562 सर्वे ह्य् आसंस् तृप्तरूपास् तदा तस्मिन् विशां पते 02_021_0563 धर्मेण पृथिवीं सर्वाम् अनुशासति भूमिपे 02_021_0564 तपस्य् एवाभवन् सर्वे सर्वे धर्मम् अनुव्रताः 02_021_0565 पृथिव्यां धार्मिके तस्मिन् रामे राज्यं प्रशासति 02_021_0566 नाधर्मिष्ठो नरः कश् चिद् बभूव प्राणिनां क्व चित् 02_021_0567 प्राणापानौ समाव् आस्तां रामे राज्यं प्रशासति 02_021_0568 गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः 02_021_0569 श्यामो युवा लोहिताक्षो मातङ्गानाम् इवर्षभः 02_021_0570 आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः 02_021_0571 दश वर्षसहस्राणि दश वर्षशतानि च 02_021_0572 राज्यं भोगं च संप्राप्य शशास पृथिवीम् इमाम् 02_021_0573 रामो रामो राम इति प्रजानाम् अभवन् कथाः 02_021_0574 रामभूतं जगद् इदं रामे राज्यं प्रशासति 02_021_0575 ऋग्यजुःसामहीनाश् च न तदासन् द्विजातयः 02_021_0576 उषित्वा दण्डके कार्यं त्रिदशानां चकार सः 02_021_0577 पूर्वापकारिणं संख्ये पौलस्त्यं मनुजर्षभः 02_021_0578 देवगन्धर्वनागानाम् अरिं स निजघान ह 02_021_0579 सत्त्ववान् गुणसंपन्नो दीप्यमानः स्वतेजसा 02_021_0580 एवम् एव महाबाहुर् इक्ष्वाकुकुलवर्धनः 02_021_0581 रावणं सगणं हत्वा दिवम् आक्रमताभिभूः 02_021_0582 इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः 02_021_0583 ततः कृष्णो महाबाहुर् भीतानाम् अभयंकरः 02_021_0584 अष्टाविंशे युगे राजञ् जज्ञे श्रीवत्सलक्षणः 02_021_0585 पेशलश् च वदान्यश् च लोके बहुमतो नृषु 02_021_0586 स्मृतिमान् देशकालज्ञः शङ्खचक्रगदासिधृक् 02_021_0587 वासुदेव इति ख्यातो लोकानां हितकृत् सदा 02_021_0588 वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया 02_021_0589 स नृणाम् अभयं दाता मधुहेति स विश्रुतः 02_021_0590 स शक्रार्जुनरामाणां किल स्थानान्य् असूदयत् 02_021_0591 कंसादीन् निजघानाजौ दैत्यान् मानुषविग्रहान् 02_021_0592 अयं लोकहितार्थाय प्रादुर्भावो महात्मनः 02_021_0593 कल्की विष्णुयशा नाम भूयश् चोत्पत्स्यते हरिः 02_021_0594 कलेर् युगान्ते संप्राप्ते धर्मे शिथिलतां गते 02_021_0595 पाषण्डिनां गणानां हि वधार्थं भरतर्षभ 02_021_0596 धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया 02_021_0597 एते चान्ये च बहवो दिव्या देवगणैर् युताः 02_021_0598 प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः 02_021=0598 Colophon. 02_021=0598 वैशंपायनः 02_021_0599 एवम् उक्तो ऽथ कौन्तेयस् ततः पौरवनन्दनः 02_021_0600 आबभाषे पुनर् भीष्मं धर्मराजो युधिष्ठिरः 02_021=0600 युधिष्ठिरः 02_021_0601 भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः 02_021_0602 जन्म वृष्णिषु विज्ञातुम् इच्छामि वदतां वर 02_021_0603 यथैव भगवाञ् जातः क्षिताव् इह जनार्दनः 02_021_0604 माधवेषु महाबुद्धिस् तन् मे ब्रूहि पितामह 02_021_0605 यदर्थं च महातेजा गास् तु गोवृषभेक्षणः 02_021_0606 ररक्ष कंसस्य वधाल् लोकानाम् अभिरक्षिता 02_021_0607 क्रीडता चैव यद् बाल्ये गोविन्देन विचेष्टितम् 02_021_0608 तदा मतिमतां श्रेष्ठ तन् मे ब्रूहि पितामह 02_021=0608 वैशंपायनः 02_021_0609 एवम् उक्तस् ततो भीष्मः केशवस्य महात्मनः 02_021_0610 माधवेषु तदा जन्म कथयाम् आस वीर्यवान् 02_021=0610 भीष्मः 02_021_0611 हन्त ते कथयिष्यामि युधिष्ठिर यथातथम् 02_021_0612 यतो नारायणस्येह जन्म वृष्णिषु कौरव 02_021_0613 पुरा लोके महाराज वर्तमाने कृते युगे 02_021_0614 आसीत् त्रैलोक्यविख्यातः संग्रामस् तारकामयः 02_021_0615 विरोचनो मयस् तारो वराहः श्वेत एव च 02_021_0616 लम्बः किशोरः स्वर्भानुर् अरिष्टो ऽथ क्षरश् च वै 02_021_0617 विप्रचित्तिः प्रलम्बश् च वृत्रजम्भबलादयः 02_021_0618 नमुचिः कालनेमिश् च प्रह्लाद इति विश्रुतः 02_021_0619 एते चान्ये च बहवो दैत्यसंघाः सहस्रशः 02_021_0620 नानाशस्त्रधरा राजन् नानाभूषणवाहनाः 02_021_0621 देवतानाम् अभिमुखास् तस्थुर् दैतेयदानवाः 02_021_0622 देवास् तु युध्यमानास् ते दानवान् अभ्ययू रणे 02_021_0623 आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः 02_021_0624 इन्द्रो यमश् च चन्द्रश् च वरुणो ऽथ धनेश्वरः 02_021_0625 अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः 02_021_0626 चक्रुर् युद्धं महाघोरं दानवैश् च यथाक्रमम् 02_021_0627 युध्यमानाः समेयुश् च देवा दैतेयदानवैः 02_021_0628 तद् युद्धम् अभवद् घोरं देवदानवसंकुलम् 02_021_0629 ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस् तदा 02_021_0630 तीक्ष्णैः शस्त्रैः किरन्तो ऽथ अभ्ययुर् देवदानवाः 02_021_0631 अघ्नन् देवान् सगन्धर्वान् सयक्षोरगचारणान् 02_021_0632 ते वध्यमाना दैतेयैर् देवसंघास् तदा रणे 02_021_0633 दुद्रुवुः संपरिश्रान्ताः क्षीणप्रहरणा रणे 02_021_0634 त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम् 02_021_0635 एतस्मिन्न् अन्तरे तत्र जगाम हरिर् ईश्वरः 02_021_0636 दीपयञ् ज्योतिषा भूमिं शङ्खचक्रगदाधरः 02_021_0637 तम् आगतं सुपर्णस्थं विष्णुं लोकनमस्कृतम् 02_021_0638 दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रणे सुराः 02_021_0639 चक्रुर् युद्धं पुनः सर्वे देवा दैतेयदानवैः 02_021_0640 तद् युद्धम् अभवद् घोरम् अचिन्त्यं रोमहर्षणम् 02_021_0641 जघ्नुर् दैत्यान् रणे देवाः सर्वे शक्रपुरोगमाः 02_021_0642 ते वध्यमाना विबुधैर् दुद्रुवुर् दैत्यदानवाः 02_021_0643 विद्रुतान् दानवान् दृष्ट्वा तदा भारत संयुगे 02_021_0644 कालनेमिर् इति ख्यातो दानवः प्रत्यदृश्यत 02_021_0645 शतप्रहरणो घोरः शतबाहुः शताननः 02_021_0646 शतशीर्षः स्थितः श्रीमाञ् शतशृङ्ग इवाचलः 02_021_0647 भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः 02_021_0648 धूम्रकेशो हरिश्मश्रुर् निर्दष्ठोष्ठपुटाननः 02_021_0649 त्रैलोक्यान्तरविस्तारं धारयन् विपुलं वपुः 02_021_0650 तर्जयन् वै रणे देवाञ् छादयन् स दिशो दश 02_021_0651 अभ्यधावत् सुसंक्रुद्धो व्यादितास्य इवान्तकः 02_021_0652 ततः शस्त्रप्रपातैश् च देवान् धर्षितवान् रणे 02_021_0653 अथाभ्ययुः सुरान् सर्वान् पुनस् ते दैत्यदानवाः 02_021_0654 आपीडयन् रणे क्रुद्धास् ततो देवान् युधिष्ठिर 02_021_0655 ते वध्यमाना विबुधाः समरे कालनेमिना 02_021_0656 दैत्यैश् चैव महाराज दुद्रुवुः सहिता दिशः 02_021_0657 विद्रुतान् विबुधान् दृष्ट्वा कालनेमिर् महासुरः 02_021_0658 इन्द्रं यमाग्निवरुणान् वायुं च धनदं रविम् 02_021_0659 एतांश् चान्यान् बलाज् जित्वा तेषां कार्याण्य् अवाप सः 02_021_0660 तान् सर्वांस् तरसा जित्वा कालनेमिर् महासुरः 02_021_0661 ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम् 02_021_0662 तं दृष्ट्वा क्रोधताम्राक्षस् तर्जयन्न् अभ्ययात् तदा 02_021_0663 स बाहुशतम् उद्यम्य सर्वास्त्रग्रहणं रणे 02_021_0664 रोषाद् भारत दैत्येन्द्रो विष्णोर् उरसि पातयत् 02_021_0665 दैत्याश् च दानवाश् चैव सर्वे मयपुरोगमाः 02_021_0666 स्वान्य् आयुधानि संगृह्य सर्वे विष्णुम् अताडयन् 02_021_0667 स ताड्यमानो ऽतिबलैर् दैत्यैः सर्वायुधोद्यतैः 02_021_0668 न चचाल हरिर् युद्धे ऽकम्प्यमान इवाचलः 02_021_0669 पुनर् उद्यम्य संक्रुद्धः कालनेमिर् दृढां गदाम् 02_021_0670 जघान संयुगे राजन् स विष्णुं गरुडं च वै 02_021_0671 स दृष्ट्वा गरुडं श्रान्तं चक्रम् उद्यम्य वै हरिः 02_021_0672 शतं शिरांसि बाहूंश् च सो ऽच्छिनत् कालनेमिनः 02_021_0673 जघानान्यांश् च तान् सर्वान् समरे दैत्यदानवान् 02_021_0674 तस्मिन् राजन् रणे दैत्यास् त्रय एव विनिःसृताः 02_021_0675 विरोचनो मयश् चैव स्वर्भानुश् च महासुरः 02_021_0676 सर्वान् अशेषान् हत्वा तु विष्णुर् वै दैत्यदानवान् 02_021_0677 विबुधानाम् RSINAM च स्वानि स्थानानि वै ददौ 02_021_0678 दत्त्वा सुराणां सुप्रीतिं प्राप्य सर्वाणि भारत 02_021_0679 जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः 02_021_0680 ब्रह्मलोकं प्रविश्याथ तत्र नारायणः प्रभुः 02_021_0681 पौराणां गुह्यसदनं दिव्यं नारायणाश्रमम् 02_021_0682 संप्रविश्य तदा देवः स्तूयमानो महर्षिभिः 02_021_0683 सहस्रशीर्षो भूत्वाथ शयनायोपचक्रमे 02_021_0684 आदिदेवः पुराणात्मा निद्रावशम् उपागतः 02_021_0685 शेते सुखं सदा विष्णुर् मोहयञ् जगद् अव्ययः 02_021_0686 जग्मुस् तस्याथ वर्षाणि शयानस्य महात्मनः 02_021_0687 षट्त्रिंशच्छतसाहस्रं मानुषेणेह संख्यया 02_021_0688 ततः कृतयुगत्रेताद्वापरान्ते बुबोध सः 02_021_0689 ब्रह्मादिभिः सुरैश् चापि स्तूयमानो महर्षिभिः 02_021_0690 उत्प्लुत्य शयनाद् विष्णुर् ब्रह्मणा विबुधैः सह 02_021_0691 देवानां च हितार्थाय ययौ देवसभां प्रति 02_021_0692 मेरोः शिखरविन्यस्तां ज्वलन्तीं तां शुभां सभाम् 02_021_0693 विविशुस् तां सुराः सर्वे ब्रह्मणा सह भारत 02_021_0694 जग्मुस् तत्र निषेदुस् ते सा निःशब्दम् अभूत् तदा 02_021_0695 तत्र भूमिर् उवाचाथ खेदात् करुणभाषिणी 02_021=0695 भूमिः 02_021_0696 राज्ञां बलैर् बलवतां खिन्नास्मि भृशपीडिता 02_021_0697 नित्यं भारपरिश्रान्ता दुःखाज् जीवामि वै सुराः 02_021_0698 पुरे पुरे च नृपतिः कोटिसंख्यैर् बलैर् वृतः 02_021_0699 राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः 02_021_0700 भूमिपानां सहस्रैश् च तेषां च बलिनां बलैः 02_021_0701 ग्रामायुतैश् च राष्ट्रैश् च अहं निर्विवरीकृता 02_021_0702 के चिद् दैत्येषु चोत्पन्ना के चिद् राक्षसयोनयः 02_021_0703 तस्माद् धारयितुं शक्ता न शक्ष्यामि जनान् अहम् 02_021_0704 दैत्येशैर् बाध्यमानास् ताः प्रजा नित्यं दुरात्मभिः 02_021=0704 भीष्मः 02_021_0705 भूमेस् तद् वचनं श्रुत्वा देवो नारायणस् तदा 02_021_0706 व्यादिश्य तान् सुरान् सर्वान् क्षितौ वस्तुं मनो दधे 02_021=0706 Colophon. 02_021=0706 भीष्मः 02_021_0707 यच् चक्रे भगवान् विष्णुर् वसुदेवकुलोद्भवः 02_021_0708 तत् ते ऽहं नृप वक्ष्यामि शृणु सर्वम् अशेषतः 02_021_0709 वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः 02_021_0710 हितार्थं सुरमर्त्यानां लोकानां हि हिताय च 02_021_0711 यदा दिवि विभुस् तात न रेमे भगवान् असौ 02_021_0712 ततो व्यादिश्य भूतानि भुवि भौमसुखावहः 02_021_0713 निग्रहार्थाय दैत्यानां चोदयाम् आस वै तदा 02_021_0714 मरुतश् च वसूंश् चैव सूर्याचन्द्रमसाव् उभौ 02_021_0715 गन्धर्वाप्सरसश् चैव रुद्रादित्यांस् तथाश्विनौ 02_021_0716 जायध्वं मानुषे लोके सर्वभूतमहेश्वराः 02_021_0717 जङ्गमानि विशालाक्षो ह्य् आत्मानं ह्य् आत्मनासृजत् 02_021_0718 जायताम् इति गोविन्दस् तिर्यग्योनिगतैर् अपि 02_021_0719 तानि सर्वाणि सर्वज्ञः ससुराणि सुरेश्वरः 02_021_0720 त एवम् उक्ताः कृष्णेन सर्व एव दिवौकसः 02_021_0721 दैत्यदानवहन्तारः संभूता भुवनेश्वराः 02_021_0722 ययातिवंशजस्याथ वसुदेवस्य धीमतः 02_021_0723 कुले पुण्ययशःकर्मा भेजे नारायणः प्रभुः 02_021_0724 आज्ञापयित्वा रत्यर्थम् अजायत यदोः कुले 02_021_0725 आत्मानम् आत्मना तात कृत्वा बहुविधं हरिः 02_021_0726 रत्यर्थम् एव गावस् ता ररक्ष पुरुषोत्तमः 02_021_0727 अजातशत्रो जातस् तु यथैष भुवि भूमिप 02_021_0728 कीर्त्यमानं मया तात निबोध भरतर्षभ 02_021=0728 Colophon. 02_021=0728 भीष्मः 02_021_0729 सागराः समकम्पन्त मुदा चेलुश् च पर्वताः 02_021_0730 जज्वलुश् चाग्नयः शान्ता जायमाने जनार्दने 02_021_0731 शिवाः संप्रववुर् वाताः प्रशान्तम् अभवद् रजः 02_021_0732 ज्योतींषि संप्रकाशन्ते जायमाने जनार्दने 02_021_0733 देवदुन्दुभयश् चापि सस्वनुर् भृशम् अम्बरे 02_021_0734 अभ्यवर्षत् तदागम्य नारदः पुष्पवृष्टिभिः 02_021_0735 गीर्भिर् मङ्गलयुक्ताभिर् अस्तुवन् मधुसूदनम् 02_021_0736 उपतस्थुस् तदा प्रीताः प्रादुर्भावे महर्षयः 02_021_0737 ततस् तान् अभिसंप्रेक्ष्य नारदप्रमुखान् ऋषीन् 02_021_0738 उपानृत्यन्न् उपजगुर् गन्धर्वाप्सरसां गणाः 02_021_0739 उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः 02_021_0740 अभ्यभाषत तेजस्वी महर्षीन् पूजयंस् तदा 02_021_0741 कृत्यानि देवकार्याणि कृत्वा लोकहिताय च 02_021_0742 स्वं लोकं लोककृद् देवः पुनर् गच्छति तेजसा 02_021_0743 इत्य् उक्त्वा मुनिभिः सार्धं जगाम त्रिदिवेश्वरः 02_021_0744 अभ्यनुज्ञाय तान् सर्वाञ् छादयन् प्रकृतिं पराम् 02_021_0745 नन्दगोपकुले कृष्ण उषित्वा बहुलाः समाः 02_021_0746 वसुदेवस् ततो जातं बालम् आदित्यसंनिभम् 02_021_0747 नन्दगोपकुले राजन् भयात् प्रच्छादयद् धरिम् 02_021_0748 ततः कदाचित् सुप्तं तं शकटस्य त्व् अधः शिशुम् 02_021_0749 यशोदा संपरित्यज्य जगाम यमुनां नदीम् 02_021_0750 शिशुलीलां ततः कुर्वन् स्वहस्तचरणौ क्षिपन् 02_021_0751 रुरोद मधुरं कृष्णः पादाव् ऊर्ध्वं प्रसारयन् 02_021_0752 पादाङ्गुष्ठेन शकटं धारयन्न् अथ केशवः 02_021_0753 तत्राथैकेन पादेन पातयित्वा तदा शिशुः 02_021_0754 न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च 02_021_0755 पातितं शकटं दृष्ट्वा भिन्नभाण्डघटीघटम् 02_021_0756 जनास् ते शिशुना तेन विस्मयं परमं ययुः 02_021_0757 प्रत्यक्षं शूरसेनानां दृश्यते महद् अद्भुतम् 02_021_0758 शयानेन हतः पक्षी शिशुना तिग्मतेजसा 02_021_0759 पूतना चापि निहता महाकाया महास्तनी 02_021_0760 पश्यतां सर्वदेवानां वासुदेवेन भारत 02_021_0761 ततः काले महाराज संसक्तौ रामकेशवौ 02_021_0762 कृष्णः संकर्षणश् चोभौ रिङ्खिणौ समपद्यताम् 02_021_0763 अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याव् इवाम्बरे 02_021_0764 विसर्पयेतां सर्वत्र सर्पभोगभुजौ तदा 02_021_0765 रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप 02_021_0766 क्व चिच् च जानुभिः स्पृष्टौ क्रीडमानौ क्व चिद् वने 02_021_0767 पिबन्तौ दधिकुल्याश् च मथ्यमाने च भारत 02_021_0768 ततः स बालो गोविन्दो नवनीतं तदाक्षयम् 02_021_0769 ग्रसमानस् तु तत्राथ गोपीभिर् ददृशे ऽथ वै 02_021_0770 दाम्नाथोलूखले कृष्णो गोपस्त्रीभिश् च बन्धितः 02_021_0771 तदाथ शिशुना तेन राजंस् ताव् अर्जुनाव् उभौ 02_021_0772 समूलविटपौ भग्नौ तद् अद्भुतम् इवाभवत् 02_021_0773 ततस् तौ बाल्यम् उत्तीर्णौ कृष्णसंकर्षणाव् उभौ 02_021_0774 तस्मिन्न् एव व्रजस्थाने सप्तवर्षौ बभूवतुः 02_021_0775 नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ 02_021_0776 बभूवतुर् वत्सपालौ काकपक्षधराव् उभौ 02_021_0777 पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ 02_021_0778 शुशुभाते वनगताव् उदीर्णाव् इव पन्नगौ 02_021_0779 मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ 02_021_0780 वनमालापरिक्षिप्तौ सालपोताव् इवोद्गतौ 02_021_0781 अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ 02_021_0782 शिक्यतुम्बधरौ वीरौ गोपवेणुप्रवादकौ 02_021_0783 क्व चिद् धसन्ताव् अन्योन्यं क्रीडमानौ क्व चिद् वने 02_021_0784 पर्णशय्यासु संसुप्तौ क्व चिन् निद्रान्तरैषिणौ 02_021_0785 तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद् वनम् 02_021_0786 चञ्चूर्यन्तौ रमन्तौ स्म राजन्न् एवं तदा शुभौ 02_021_0787 ततो वृन्दावनं गत्वा वसुदेवसुताव् उभौ 02_021_0788 गोव्रजं तत्र कौन्तेय चारयन्तौ विजह्रतुः 02_021=0788 Colophon. 02_021=0788 भीष्मः 02_021_0789 ततः कदा चिद् गोविन्दो ज्येष्ठं संकर्षणं विना 02_021_0790 चचार तद् वनं रम्यं रम्यरूपो वराननः 02_021_0791 काकपक्षधरः श्रीमाञ् श्यामः पद्मनिभेक्षणः 02_021_0792 श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा 02_021_0793 रज्जुयज्ञोपवीती स पीताम्बरधरो युवा 02_021_0794 श्वेतगन्धेन लिप्ताङ्गो नीलकुञ्चितमूर्धजः 02_021_0795 राजता बर्हिपत्रेण मन्दमारुतकम्पिना 02_021_0796 क्व चिद् गायन् क्व चित् क्रीडन् क्व चिन् नृत्यन् क्व चिद् धसन् 02_021_0797 गोपवेणुं स मधुरं कामं तद् अपि वादयन् 02_021_0798 प्रह्लादनार्थं तु गवां क्व चिद् वनगतो युवा 02_021_0799 गोकुले मेघकाले तु चचार द्युतिमान् प्रभुः 02_021_0800 बहुरम्येषु देशेषु वनस्य वनराजिषु 02_021_0801 तासु कृष्णो मुदं लेभे क्रीडया भरतर्षभ 02_021_0802 स कदा चिद् वने तस्मिन् गोभिः सह परिव्रजन् 02_021_0803 भाण्डीरं नाम दृष्ट्वाथ न्यग्रोधं केशवो महान् 02_021_0804 तस्य छायानिवासाय मतिं चक्रे तदा प्रभुः 02_021_0805 स तत्र वयसा तुल्यैर् वत्सपालैः सहानघ 02_021_0806 रेमे स दिवसान् कृष्णः पुरा स्वर्गपुरे यथा 02_021_0807 तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः 02_021_0808 रमयन्ति स्म बहवो मान्यैः क्रीडनकैस् तदा 02_021_0809 अन्ये स्म परिगायन्ति गोपा मुदितमानसाः 02_021_0810 गोपालाः कृष्णम् एवान्ये गायन्ति स्म वनप्रियाः 02_021_0811 तेषां स गायताम् एव वादयाम् आस केशवः 02_021_0812 पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै 02_021_0813 एवं क्रीडान्तरैः कृष्णो गोपालैर् विजहार सः 02_021_0814 तेन बालेन कौन्तेय कृतं लोकहितं तदा 02_021_0815 पश्यतां सर्वभूतानां वासुदेवेन भारत 02_021_0816 ह्रदे नीपवने तत्र क्रीडितं नागमूर्धनि 02_021_0817 शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः 02_021_0818 विजहार ततः कृष्णो बलदेवसहायवान् 02_021_0819 धेनुको दारुणो दैत्यो राजन् रासभविग्रहः 02_021_0820 तदा तालवने राजन् बलदेवेन वै हतः 02_021_0821 ततः कदा चित् कौन्तेय रामकृष्णौ वनं गतौ 02_021_0822 चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ 02_021_0823 विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै 02_021_0824 क्ष्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान् 02_021_0825 नामभिर् व्याहरन्तौ च वत्सान् गाश् च परंतपौ 02_021_0826 चेरतुर् लोकसिद्धाभिः क्रीडाभिर् अपराजितौ 02_021_0827 तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ 02_021_0828 तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम् 02_021_0829 ततः कृष्णो महातेजास् तदा गत्वा तु गोव्रजम् 02_021_0830 गिरियज्ञं तम् एवैष प्रकृतं गोपदारकैः 02_021_0831 बुभुजे पायसं शौरिर् ईश्वरः सर्वभूतकृत् 02_021_0832 तं दृष्ट्वा गोपकाः सर्वे कृष्णम् एव समर्चयन् 02_021_0833 पूज्यमानस् ततो गोपैर् दिव्यं वपुर् अधारयत् 02_021_0834 धृतो गोवर्धनो नाम सप्ताहं पर्वतस् तदा 02_021_0835 शिशुना वासुदेवेन गवार्थम् अरिमर्दन 02_021_0836 क्रीडमानस् तदा कृष्णः कृतवान् कर्म दुष्करम् 02_021_0837 तद् अद्भुतम् इवात्रासीत् सर्वलोकस्य भारत 02_021_0838 देवदेवः क्षितिं गत्वा कृष्णं दृष्ट्वा मुदान्वितः 02_021_0839 गोविन्द इति तं ह्य् उक्त्वा ह्य् अभ्यषिञ्चत् पुरंदरः 02_021_0840 इत्य् उक्त्वाश्लिष्य गोविन्दं पुरुहूतो ऽभ्ययाद् दिवम् 02_021_0841 अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम् 02_021_0842 जघान तरसा कृष्णः पशूनां हितकाम्यया 02_021_0843 केशिनं नाम दैतेयं राजन् वै हयविग्रहम् 02_021_0844 तथा वनगतं पार्थ गजायुतबलं हयम् 02_021_0845 प्रगृह्य भोजपुत्रस्य जघान पुरुषोत्तमः 02_021_0846 आन्ध्रं मल्लं च चाणूरं निजघान महासुरम् 02_021_0847 सुनामानम् अमित्रघ्नः सर्वसैन्यपुरस्कृतम् 02_021_0848 मृगरूपेण गोविन्दं त्रासयाम् आस भारत 02_021_0849 बलदेवेन चायत्नात् समाजे मुष्टिको हतः 02_021_0850 त्रासितश् च तदा कंसः स हि कृष्णेन भारत 02_021_0851 ऐरावतं युयुत्सन्तं मातङ्गानाम् इवर्षभम् 02_021_0852 कृष्णः कुवलयापीडं हतवांस् तस्य पश्यतः 02_021_0853 हत्वा कंसम् अमित्रघ्नः सर्वेषां पश्यतां तदा 02_021_0854 अभिषिच्योग्रसेनं तं पित्रोः पादम् अवन्दत 02_021_0855 एवमादीनि कर्माणि कृतवान् वै जनार्दनः 02_021_0856 एवं बाल्ये ऽपि गोपालैः क्रीडाभिस् तौ विजह्रतुः 02_021=0856 Colophon. 02_021=0856 भीष्मः 02_021_0857 ततस् तौ जग्मतुस् तात गुरुं सान्दीपनिं पुनः 02_021_0858 गुरुशुश्रूषया युक्तौ धर्मज्ञौ धर्मचारिणौ 02_021_0859 व्रतम् उग्रं महात्मानौ विचरन्ताव् अवन्तिषु 02_021_0860 अहोरात्रैश् चतुःषष्ट्या षडङ्गं वेदम् आपतुः 02_021_0861 लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ 02_021_0862 गान्धर्ववेदं चित्रं च सकलं समवापतुः 02_021_0863 हस्तिशिक्षाश्वशिक्षां च द्वादशाहेन चापतुः 02_021_0864 ताव् उभौ जग्मतुर् वीरौ गुरुं सान्दीपनिं पुनः 02_021_0865 धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ 02_021_0866 ताव् इष्वस्त्रवराचार्यम् अभिगम्य प्रणम्य च 02_021_0867 तेन तौ सत्कृतौ राजन् विचरन्ताव् अवन्तिषु 02_021_0868 पञ्चाशद्भिर् अहोरात्रैर् दशाङ्गं सुप्रतिष्ठितम् 02_021_0869 सरहस्यं धनुर्वेदं सकलं ताव् अवापतुः 02_021_0870 दृष्ट्वा कृतार्थौ विप्रेन्द्रो गुर्वर्थे ताव् अचोदयत् 02_021_0871 अयाचतार्थं गोविन्दं ततः सान्दीपनिर् विभुः 02_021_0872 मम पुत्रः समुद्रे ऽस्मिंस् तिमिना चापवाहितः 02_021_0873 पुत्रम् आनय भद्रं ते भक्षितं तिमिना मम 02_021_0874 आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम् 02_021_0875 अशक्यं त्रिषु लोकेषु कर्तुम् अन्येन केन चित् 02_021_0876 यश् च सान्दीपनेः पुत्रं जघान भरतर्षभ 02_021_0877 सो ऽसुरः समरे ताभ्यां समुद्रे विनिपातितः 02_021_0878 ततः सान्दीपनेः पुत्रः प्रसादाद् अमितौजसः 02_021_0879 दीर्घकालं गतः प्रेतः पुनर् आसीच् छरीरवान् 02_021_0880 तद् अशक्यम् अचिन्त्यं च दृष्ट्वा सुमहद् अद्भुतम् 02_021_0881 सर्वेषाम् एव भूतानां विस्मयः समजायत 02_021_0882 ऐश्वर्याणि च सर्वाणि गवाश्वं च धनानि च 02_021_0883 सर्वं तद् उपजह्राते गुरवे रामकेशवौ 02_021_0884 गदापरिघयुद्धेषु सर्वास्त्रेषु च केशवः 02_021_0885 परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः 02_021_0886 कश् च नारायणाद् अन्यः सर्वरत्नविभूषितम् 02_021_0887 रथम् आदित्यसंकाशम् आतिष्ठेत शचीपतेः 02_021_0888 तस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा 02_021_0889 मातलिः संगृहीता स्याद् अन्यत्र पुरुषोत्तमात् 02_021_0890 भोजराजतनूजो ऽपि कंसस् तात युधिष्ठिर 02_021_0891 अस्त्रज्ञाने बले वीर्ये कार्तवीर्यसमो ऽभवत् 02_021_0892 तस्य भोजपतेः पुत्राद् भोजराजन्यवर्धनात् 02_021_0893 उद्विजन्ते स्म राजानः सुपर्णाद् इव पन्नगाः 02_021_0894 चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः 02_021_0895 शतं शतसहस्राणि पादातास् तस्य भारत 02_021_0896 अष्टौ शतसहस्राणि शूराणाम् अनिवर्तिनाम् 02_021_0897 अभवन् भोजराजस्य जाम्बूनदमयध्वजाः 02_021_0898 रुक्मकाञ्चनकक्ष्यास् तु गजास् तस्य युधिष्ठिर 02_021_0899 तावन्त्य् एव सहस्राणि गजानाम् अनिवर्तिनाम् 02_021_0900 ते च पर्वतसंकाशाश् चित्रध्वजपताकिनः 02_021_0901 बभूवुर् भोजराजस्य नित्यं प्रमुदिता गजाः 02_021_0902 स्वलंकृतानां शीघ्राणां करेणूनां युधिष्ठिर 02_021_0903 अभवद् भोजराजस्य द्विस् तावद् धि महद् बलम् 02_021_0904 षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै 02_021_0905 अपरस् तु महाव्यूहः किशोराणां युधिष्ठिर 02_021_0906 आरोहवरसंपन्नो दुर्धर्षः केन चिद् बलात् 02_021_0907 स च षोडशसाहस्रः कंसभ्रातृपुरःसरः 02_021_0908 सुनामा सर्वतस् त्व् एनं स कंसं पर्यपालयत् 02_021_0909 य आसन् सर्ववर्णास् तु हयास् तस्य युधिष्ठिर 02_021_0910 स गणो मिश्रको नाम षष्टिसाहस्र उच्यते 02_021_0911 कंसरोषमहावेगां ध्वजानूपमहाद्रुमाम् 02_021_0912 मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् 02_021_0913 शस्त्रजालमहाफेनां सादिवेगमहाजलाम् 02_021_0914 गदापरिघपाठीनां नानाकवचशैवलाम् 02_021_0915 रथनागमहावर्तां नानारुधिरकर्दमाम् 02_021_0916 चित्रकार्मुकनिस्त्रिंशां रथाश्वकलिलह्रदाम् 02_021_0917 महामृधनदीं घोरां युधावर्तननिस्वनाम् 02_021_0918 को वा नारायणाद् एकः कंसहन्ता युधिष्ठिर 02_021_0919 एष शक्ररथे तिष्ठंस् तान्य् अनीकानि भारत 02_021_0920 व्यधमद् भोजपुत्रस्य महाभ्राणीव मारुतः 02_021_0921 तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम् 02_021_0922 मानयाम् आस मानार्हां देवकीं ससुहृद्गणाम् 02_021_0923 यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः 02_021_0924 उग्रसेनं च राजानम् अभिषिच्य जनार्दनः 02_021_0925 अर्चितो यदुमुख्यैस् तु भगवान् वासवानुजः 02_021_0926 ततः पार्थिवम् आयान्तं सहितं सर्वराजभिः 02_021_0927 सरस्वत्यां जरासंधम् अजयत् पुरुषोत्तमः 02_021=0927 Colophon. 02_021=0927 भीष्मः 02_021_0928 शूरसेनपुरं त्यक्त्वा सर्वयादवनन्दनः 02_021_0929 द्वारकां भगवान् कृष्णः प्रत्यपद्यत केशवः 02_021_0930 प्रत्यपद्यत यानानि रत्नानि च बहूनि च 02_021_0931 यथार्हं पुण्डरीकाक्षो नैरृतान् प्रत्यपद्यत 02_021_0932 तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः 02_021_0933 ताञ् जघान महाबाहुर् वरदत्तान् महासुरान् 02_021_0934 स विघ्नम् अकरोत् तत्र नरको नाम नैरृतः 02_021_0935 त्रासनः सुरसंघानां विदितो वः प्रभावतः 02_021_0936 स भूम्यां मूर्तिलिङ्गस्थः सर्वदेवासुरान्तकः 02_021_0937 मानुषाणाम् RSINAM च प्रतीपम् अकरोत् तदा 02_021_0938 त्वष्टुर् दुहितरं भौमः कशेरुम् अगमत् तदा 02_021_0939 गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् 02_021_0940 प्रमथ्य च जहारैनां हृत्वा च नरको ऽब्रवीत् 02_021_0941 नष्टशोकभयाबाधः प्राग्ज्योतिषपतिस् तदा 02_021=0941 नरकः 02_021_0942 यानि देवमनुष्येषु रत्नानि विविधानि च 02_021_0943 बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु 02_021_0944 अद्यप्रभृति तद् देवि सहिताः सर्वनैरृताः 02_021_0945 तवैवोपहरिष्यन्ति दैत्याश् च सह दानवैः 02_021_0946 एवम् उत्तमरत्नानि बहूनि विविधानि च 02_021_0947 स जहार तदा भौमः स्त्रीरत्नानि च भारत 02_021_0948 गन्धर्वाणां च याः कन्या जहार नरको बलात् 02_021_0949 याश् च देवमनुष्याणां सप्त चाप्सरसां गणाः 02_021_0950 चतुर्दशसहस्राणाम् एकविंशच्छतानि च 02_021_0951 एकवेणीधराः सर्वाः सतां मार्गम् अनुव्रताः 02_021_0952 तासाम् अन्तःपुरं भौमो ऽकारयन् मणिपर्वते 02_021_0953 औदकायाम् अदीनात्मा मुरस्य विषयं प्रति 02_021_0954 ताश् च प्राग्ज्योतिषो राजा मुरस्य दश चात्मजाः 02_021_0955 नैरृताश् च यथा मुख्याः पालयन्त उपासते 02_021_0956 स एष तपसः पारे वरदत्तो महीसुतः 02_021_0957 अदितिं धर्षयाम् आस कुण्डलार्थं युधिष्ठिर 02_021_0958 न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा 02_021_0959 कृतपूर्वं महाघोरं यद् अकार्षीन् महासुरः 02_021_0960 यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् 02_021_0961 विषयान्तपालाश् चत्वारो यस्यासन् युद्धदुर्मदाः 02_021_0962 आदेवयानम् आवृत्य पन्थानं पर्यवस्थिताः 02_021_0963 त्रासनाः सुरसंघानां विरूपै राक्षसैः सह 02_021_0964 हयग्रीवो निसुम्भश् च घोरः पञ्चजनस् तथा 02_021_0965 मुरः पुत्रसहस्रैश् च वरदत्तो महासुरः 02_021_0966 तद्वधार्थं महाबाहुर् एष चक्रगदासिधृक् 02_021_0967 जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः 02_021_0968 तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः 02_021_0969 निवासो द्वारका तात विदितो वः प्रधानतः 02_021_0970 अतीव हि पुरी रम्या द्वारका वासवक्षयात् 02_021_0971 अति वै राजते पृथ्व्यां प्रत्यक्षं ते युधिष्ठिर 02_021_0972 तस्मिन् देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया 02_021_0973 या दाशार्हीति विख्याता योजनायतविस्तृता 02_021_0974 तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः 02_021_0975 लोकयात्राम् इमां कृत्स्नां परिरक्षन्त आसते 02_021_0976 तत्रासीनेषु सर्वेषु कदा चिद् भरतर्षभ 02_021_0977 दिव्यगन्धा ववुर् वाताः कुसुमानां च वृष्टयः 02_021_0978 ततः सूर्यसहस्राभस् तेजोराशिर् महाद्भुतः 02_021_0979 मुहूर्तम् अन्तरिक्षे ऽभूत् ततो भूमौ प्रतिष्ठितः 02_021_0980 मध्ये तु तेजसस् तस्य पाण्डरं गजम् आस्थितः 02_021_0981 वृतो देवगणैः सर्वैर् वासवः प्रत्यदृश्यत 02_021_0982 रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह 02_021_0983 उत्पत्य सहसा तस्मै नमस्कारम् अकुर्वत 02_021_0984 सो ऽवतीर्य गजात् तूर्णं परिष्वज्य जनार्दनम् 02_021_0985 सस्वजे बलदेवं च राजानं च तम् आहुकम् 02_021_0986 उद्धवं वसुदेवं च विकद्रुं च महामतिम् 02_021_0987 प्रद्युम्नसाम्बनिशठान् अनिरुद्धं ससात्यकिम् 02_021_0988 गदं सारणम् अक्रूरं भानुझिल्लिविडूरथान् 02_021_0989 कृतवर्माचारुदेष्णौ दाशार्हाणां पुरोगमान् 02_021_0990 परिष्वज्य च दृष्ट्वा च भगवान् भूतभावनः 02_021_0991 वृष्ण्यन्धकमहामात्रान् परिष्वज्याथ वासवः 02_021_0992 प्रगृह्य पूजां तैर् दत्तां भगवान् पाकशासनः 02_021_0993 सो ऽदितेर् वचनात् तात कुण्डलार्थे जनार्दन 02_021_0994 उवाच परमप्रीतो जहि भौमम् इति प्रभो 02_021=0994 Colophon. 02_021=0994 भीष्मः 02_021_0995 तम् उवाच महाबाहुः प्रियमाणो जनार्दनः 02_021_0996 निहत्य नरकं भौमम् आहरिष्यामि कुण्डले 02_021_0997 एवम् उक्त्वा तु गोविन्दो रामम् एवाभ्यभाषत 02_021_0998 प्रद्युम्नम् अनिरुद्धं च साम्बं चाप्रतिमं बले 02_021_0999 एतांश् चोक्त्वा तदा तत्र वासुदेवो महायशाः 02_021_1000 अथारुह्य सुपर्णं वै शङ्खचक्रगदासिधृत् 02_021_1001 ययौ तदा हृषीकेशो देवानां हितकाम्यया 02_021_1002 तं प्रयान्तम् अमित्रघ्नं देवाः सहपुरंदराः 02_021_1003 पृष्ठतो ऽनुययुः प्रीताः स्तुवन्तो विष्णुम् अच्युतम् 02_021_1004 उग्रान् रक्षोगणान् हत्वा नरकस्य महासुरान् 02_021_1005 क्षुरान्तान् मौरवान् पाशान् षट्सहस्रं ददर्श सः 02_021_1006 संछिद्य पाशाञ् शस्त्रेण मुरं हत्वा सहान्वयम् 02_021_1007 शिलासंघान् अतिक्रम्य निशुम्भम् अवपोथयत् 02_021_1008 यः सहस्रसमस् त्व् एकः सर्वान् देवान् अयोधयत् 02_021_1009 तं जघान महावीर्यं हयग्रीवं महाबलम् 02_021_1010 अपारतेजा दुर्धर्षः सर्वयादवनन्दनः 02_021_1011 मध्ये लोहितगङ्गायां भगवान् देवकीसुतः 02_021_1012 औदकायां विरूपाक्षं जघान मधुसूदनः 02_021_1013 पञ्च पञ्चजनान् घोरान् नरकस्य महासुरान् 02_021_1014 ततः प्राग्ज्योतिषं नाम दीप्यमानम् इव श्रिया 02_021_1015 पुरम् आसादयाम् आस तत्र युद्धम् अवर्तत 02_021_1016 महद् देवासुरं युद्धं यद् वृत्तं भरतर्षभ 02_021_1017 युद्धं न स्यात् समं तेन लोकविस्मयकारकम् 02_021_1018 चक्रलाङ्गलसंछिन्नाः शक्तिखड्गहतास् तदा 02_021_1019 निपेतुर् दानवास् तत्र समासाद्य जनार्दनम् 02_021_1020 अष्टौ शतसहस्राणि दानवानां परंतप 02_021_1021 निहत्य पुरुषव्याघ्रः पातालविवरं ययौ 02_021_1022 त्रासनं सुरसंघानां नरकं पुरुषोत्तमः 02_021_1023 योधयत्य् अतितेजस्वी मधुवन् मधुसूदनः 02_021_1024 तद् युद्धम् अभवद् घोरं तेन भौमेन भारत 02_021_1025 कुण्डलार्थे सुरेशस्य नरकेण महात्मना 02_021_1026 मुहूर्तं लालयित्वाथ नरकं मधुसूदनः 02_021_1027 प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद् बली 02_021_1028 चक्रप्रमथितं तस्य पपात सहसा भुवि 02_021_1029 उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा 02_021_1030 भूमिस् तु पतितं दृष्ट्वा ते वै प्रादाच् च कुण्डले 02_021_1031 प्रदाय च महाबाहुम् इदं वचनम् अब्रवीत् 02_021_1032 सृष्टस् त्वयैव मधुहंस् त्वयैव निहतः प्रभो 02_021_1033 यथेच्छसि तथा क्रीडन् प्रजास् तस्यानुपालय 02_021=1033 वासुदेवः 02_021_1034 देवानां च मुनीनां च pitqNAM च महात्मनाम् 02_021_1035 उद्वेजनीयो भूतानां ब्रह्मद्विट् पुरुषाधमः 02_021_1036 लोकद्विष्टः सुतस् तुभ्यं देवारिर् लोककण्टकः 02_021_1037 सर्वलोकनमस्कार्याम् अदितिं बाधते बली 02_021_1038 कुण्डले दर्पसंपूर्णस् ततो मे निहतो ऽसुरः 02_021_1039 नैव मन्युस् त्वया कार्यो यत् कृतं मयि भामिनि 02_021_1040 मत्प्रभावाच् च ते पुत्रो लब्धवान् गतिम् उत्तमाम् 02_021_1041 तस्माद् गच्छ महाभागे भारावतरणं कृतम् 02_021=1041 Colophon. 02_021=1041 भीष्मः 02_021_1042 निहत्य नरकं भौमं सत्यभामासहायवान् 02_021_1043 सहितो लोकपालैश् च ददर्श नरकालयम् 02_021_1044 अथास्य गृहम् आसाद्य नरकस्य यशस्विनः 02_021_1045 ददर्श धनम् अक्षय्यं रत्नानि विविधानि च 02_021_1046 मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च 02_021_1047 अश्मसारान् अर्कमणीन् विमलान् स्फाटिकान् अपि 02_021_1048 जाम्बूनदमयान्य् एव शातकुम्भमयानि च 02_021_1049 प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च 02_021_1050 हिरण्यवर्णं रुचिरं श्वेतम् अभ्यन्तरं गृहम् 02_021_1051 यत् तद् अर्थं गृहे दृष्टं नरकस्य धनं बहु 02_021_1052 न हि राज्ञः कुबेरस्य तावद् धनसमुच्छ्रयः 02_021_1053 दृष्टपूर्वः पुरा साक्षान् महेन्द्रसदनेष्व् अपि 02_021_1054 हते भौमे निसुम्भे च वासवः सगणो ऽब्रवीत् 02_021_1055 दाशार्हपतिम् आसीनम् आहृत्य मणिकुण्डले 02_021_1056 इमानि मणिरत्नानि विविधानि वसूनि च 02_021_1057 हेमसूत्रा महाकक्ष्यास् तोमरैर् वीर्यशालिनः 02_021_1058 भीमरूपाश् च मातङ्गाः प्रवालविकृताः कुथाः 02_021_1059 विमलानि पताकानि वासांसि विविधानि च 02_021_1060 ते च विंशतिसाहस्रा द्विस् तावत्यः करेणवः 02_021_1061 अष्टौ शतसहस्राणि देशजाश् चोत्तमा हयाः 02_021_1062 गोभिश् चाविकृतैर् यानैः कामं तव जनार्दन 02_021_1063 एतत् ते प्रापयिष्यामि वृष्ण्यावासम् अरिंदम 02_021_1064 आविकानि च सूक्ष्माणि शयनान्य् आसनानि च 02_021_1065 कामव्याहारिणश् चापि पक्षिणः प्रियदर्शनाः 02_021_1066 चन्दनागरुमिश्राणि यानानि विविधानि च 02_021_1067 तच् च ते प्रापयिष्यामि वृष्ण्यावासम् अरिंदम 02_021_1068 वसु यत् त्रिषु लोकेषु धर्मेणैवार्जितं त्वया 02_021_1069 देवगन्धर्वरत्नानि दैतेयासुरजानि च 02_021_1070 यानि सन्तीह रत्नानि नरकस्य निवेशने 02_021_1071 एतत् तु गरुडे सर्वं क्षिप्रम् आरोप्य वासवः 02_021_1072 दाशार्हपतिना सार्धम् उपायान् मणिपर्वतम् 02_021_1073 तत्र पुण्या ववुर् वाताः प्रभाश् चित्राः समुज्ज्वलाः 02_021_1074 प्रेक्षतां सुरसंघानां विस्मयः समपद्यत 02_021_1075 त्रिदशा ऋषयश् चैव चन्द्रादित्यौ तथा दिवि 02_021_1076 प्रभया तस्य शैलस्य निर्विशेषम् इवाभवत् 02_021_1077 अनुज्ञातस् तु रामेण वासवेन च केशवः 02_021_1078 प्रीयमाणो महाबाहुर् विवेश मणिपर्वतम् 02_021_1079 तत्र वैडूर्यवर्णानि ददर्श मधुसूदनः 02_021_1080 सतोरणपताकानि द्वाराणि शरणानि च 02_021_1081 चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः 02_021_1082 हेमचित्रपताकैश् च प्रासादैर् उपशोभितः 02_021_1083 हर्म्याणि च विशालानि मणिसोपानवन्ति च 02_021_1084 तत्रस्था वरवर्णाभा ददर्श मधुसूदनः 02_021_1085 गन्धर्वासुरमुख्यानां प्रिया दुहितरस् तदा 02_021_1086 त्रिविष्टपसमे देशे तिष्ठन्तम् अपराजितम् 02_021_1087 परिवव्रुर् महाबाहुम् एकवेणीधराः स्त्रियः 02_021_1088 सर्वाः काषायवासिन्यः सर्वाश् च नियतेन्द्रियाः 02_021_1089 व्रतसंतापजः शोको नात्र काश् चिद् अपीडयत् 02_021_1090 अरजांसि च वासांसि बिभ्रत्यः कौशिकान्य् अपि 02_021_1091 समेत्य यदुसिंहस्य चक्रुर् अस्याञ्जलिं स्त्रियः 02_021_1092 ऊचुश् चैनं हृषीकेशं सर्वास् ताः कमलेक्षणाः 02_021_1093 नारदेन समाख्यातम् अस्माकं पुरुषोत्तम 02_021_1094 आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये 02_021_1095 सो ऽसुरं नरकं हत्वा निसुम्भं मुरम् एव च 02_021_1096 भौमं च सपरीवारं हयग्रीवं च दानवम् 02_021_1097 तथा पञ्चजनं चैव प्राप्स्यते धनम् अक्षयम् 02_021_1098 सो ऽचिरेणैव कालेन युष्मद्भर्ता भविष्यति 02_021_1099 एवम् उक्त्वागमद् धीमान् देवर्षिर् नारदस् तदा 02_021_1100 त्वां चिन्तयानाः सततं तपो घोरम् उपास्महे 02_021_1101 काले ऽतीते महाबाहुं कदा द्रक्ष्याम माधवम् 02_021_1102 इत्य् एवं हृदि संकल्पं कृत्वा पुरुषसत्तम 02_021_1103 तपश् चराम सततं रक्ष्यमाणा हि दानवैः 02_021_1104 गान्धर्वेण विवाहेन विवाहं कुरु नः प्रियम् 02_021_1105 ततो ऽस्मत्प्रियकामार्थं भगवान् मारुतः स्वयम् 02_021_1106 यथोक्तं नारदेनाथ नचिरात् तद् भविष्यति 02_021_1107 तासां परमनारीणाम् ऋषभाक्षं पुरस्कृतम् 02_021_1108 ददृशुर् देवगन्धर्वा गृष्टीनाम् इव गोपतिम् 02_021_1109 तस्य चन्द्रोपमं वक्त्रम् उदीक्ष्य मुदितेन्द्रियाः 02_021_1110 संप्रहृष्टा महाबाहुम् इदं वचनम् अब्रुवन् 02_021_1111 सत्यं बत पुरा वायुर् इदम् अस्मान् इहाब्रवीत् 02_021_1112 सर्वभूतकृतज्ञश् च महर्षिर् अपि नारदः 02_021_1113 विष्णुर् नारायणो देवः शङ्खचक्रगदासिधृक् 02_021_1114 स भौमं नरकं हत्वा भर्ता वो भविता हि सः 02_021_1115 दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः 02_021_1116 वचनं दर्शनाद् एव सत्यं भवितुम् अर्हति 02_021_1117 यत् प्रियं बत पश्याम वक्त्रं चन्द्रोपमं तु ते 02_021_1118 दर्शनेन कृतार्थाः स्म वयम् अद्य महात्मनः 02_021_1119 उवाच स यदुश्रेष्ठः सर्वास् ता जातमन्मथाः 02_021_1120 यथा ब्रूत विशालाक्ष्यस् तत् सर्वं वो भविष्यति 02_021_1121 तानि सर्वाणि रत्नानि गमयित्वाथ किंकरैः 02_021_1122 स्त्रियश् च गमयित्वाथ देवर्षिनृपकन्यकाः 02_021_1123 वैनतेयभुजे कृष्णो मणिपर्वतम् उत्तमम् 02_021_1124 क्षिप्रम् आरोपयां चक्रे भगवान् देवकीसुतः 02_021_1125 सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् 02_021_1126 शाखामृगगणैर् जुष्टं सप्रस्तरशिलातलम् 02_021_1127 न्यङ्कुभिश् च वराहैश् च रुरुभिश् च निषेवितम् 02_021_1128 सप्रपातमहासानुं विचित्रशिखिसंकुलम् 02_021_1129 तं महेन्द्रानुजः शौरिश् चकार गरुडोपरि 02_021_1130 पश्यतां सर्वभूतानाम् उत्पाट्य मणिपर्वतम् 02_021_1131 उपेन्द्रं बलदेवं च वासवं च महाबलम् 02_021_1132 तं च रत्नौघम् अतुलं पर्वतं च महाबलः 02_021_1133 वरुणस्यामृतं दिव्यं छत्रं चन्द्रोपमं शुभम् 02_021_1134 स्वपक्षबलविक्षेपैर् महाद्रिशिखरोपमः 02_021_1135 दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन् 02_021_1136 आरुजन् पर्वताग्राणि पादपांश् च समुत्क्षिपन् 02_021_1137 संजहार महाभ्राणि वैश्वानरपथं गतः 02_021_1138 ग्रहनक्षत्रताराणां सप्तर्षिगणतेजसाम् 02_021_1139 प्रभाजालम् अतिक्रम्य चन्द्रसूर्यपथं ययौ 02_021_1140 मेरोः शिखरम् आसाद्य मध्यमं मधुसूदनः 02_021_1141 देवस्थानानि सर्वाणि ददर्श भरतर्षभ 02_021_1142 विश्वेषां मरुतां चैव साध्यानां च युधिष्ठिर 02_021_1143 भ्राजमानान्य् अतिक्रम्य अश्विनोश् च परंतप 02_021_1144 प्राप्य पुण्यतमं स्थानं देवलोकम् अरिंदमः 02_021_1145 शक्रसद्म समासाद्य अवरुह्य जनार्दनः 02_021_1146 सो ऽभिवाद्य दितेः पादाव् अर्चितः सर्वदैवतैः 02_021_1147 ब्रह्मदक्षपुरोगैश् च प्रजापतिभिर् एव च 02_021_1148 अदितेः कुण्डले दिव्ये ददावाथ तदा विभुः 02_021_1149 रत्नानि च परार्ध्याणि रामेण सह केशवः 02_021_1150 प्रतिगृह्य च तत् सर्वम् अदितिर् वासवानुजम् 02_021_1151 पूजयाम् आस दाशार्हं रामं च विगतज्वरा 02_021_1152 शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा 02_021_1153 सत्यभामां तु संगृह्य अदित्यै वै न्यवेदयत् 02_021_1154 सा तस्याः सत्यभामायाः कृष्णप्रियचिकीर्षया 02_021_1155 वरं प्रादाद् देवमाता सत्यायै विगतज्वरा 02_021=1155 अदितिः 02_021_1156 जरां न यास्यसि शुभे यावद् वै कृष्णमानुषम् 02_021_1157 सर्वगन्धगुणोपेता भविष्यसि वरानने 02_021=1157 भीष्मः 02_021_1158 विहृत्य सत्यभामा वै सह शच्या सुमध्यमा 02_021_1159 शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् 02_021_1160 संपूज्यमानस् त्रिदशैर् महर्षिगणसेवितः 02_021_1161 द्वारकां प्रययौ कृष्णो देवलोकाद् अरिंदमः 02_021_1162 सो ऽतिपत्य महाबाहुर् दीर्घम् अध्वानम् अच्युतः 02_021_1163 वर्धमानपुरद्वारम् आससाद पुरोत्तमम् 02_021=1163 Colophon. 02_021=1163 भीष्मः 02_021_1164 तां पुरीं द्वारकां दृष्ट्वा विभुर् नारायणो हरिः 02_021_1165 हृष्टः सर्वार्थसंपन्नां प्रवेष्टुम् उपचक्रमे 02_021_1166 सो ऽपश्यद् वृक्षषण्डांश् च रम्यान् आरामजान् बहून् 02_021_1167 समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् 02_021_1168 अर्कचन्द्रप्रतीकाशैर् मेरुकूटनिभैर् गृहैः 02_021_1169 द्वारका रचिता रम्यैः सुकृता विश्वकर्मणा 02_021_1170 पद्मषण्डाकुलाभिश् च हंससेवितवारिभिः 02_021_1171 गङ्गासिन्धुप्रकाशाभिः परिघाभिर् अलंकृता 02_021_1172 प्राकारेणार्कवर्णेन पाण्डरेण विराजता 02_021_1173 वियन्मूर्ध्नि निविष्टेन द्यौर् इवाभ्रपरिच्छदा 02_021_1174 नन्दनप्रतिमैश् चापि मिश्रकप्रतिमैर् वनैः 02_021_1175 भाति चैत्ररथं दिव्यं पितामहवनं यथा 02_021_1176 वैभ्राजप्रतिमैश् चैव सर्वर्तुकुसुमोत्कटैः 02_021_1177 भाति तारापरिक्षिप्ता द्वारका द्यौर् इवाम्बरे 02_021_1178 भाति रैवतकः शैलो रम्यसानुर् महाजिरः 02_021_1179 पूर्वस्यां दिशि रम्यायां द्वारकायां विभूषणम् 02_021_1180 दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते 02_021_1181 इन्द्रकेतुप्रतीकाशः पश्चिमां दिशम् आश्रितः 02_021_1182 सुकक्षो राजतः शैलश् चित्रपुष्पमहावनः 02_021_1183 उत्तरस्यां दिशि तथा वेणुमन्तो विराजते 02_021_1184 मन्दराद्रिप्रतीकाशः पाण्डरः पाण्डवर्षभ 02_021_1185 चित्रकम्बलवर्णाभं पाञ्चजन्यवनं तथा 02_021_1186 सर्वर्तुकवनं चैव भाति रैवतकं प्रति 02_021_1187 लतावेष्टं समन्तात् तु मेरुप्रभवनं महत् 02_021_1188 भाति तालवनं चैव पुष्पकं पुण्डरीकि च 02_021_1189 सुकक्षं परिवार्यैनं चित्रपुष्पं महावनम् 02_021_1190 शतपत्रवनं चैव करवीरकुसुम्भि च 02_021_1191 भाति चैत्ररथं चैव नन्दनं च महावनम् 02_021_1192 रमणं भावनं चैव वेणुमन्तं समन्ततः 02_021_1193 भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत 02_021_1194 धनुःशतपरीणाहा केशवस्य महात्मनः 02_021_1195 महापुरीं द्वारवतीं पञ्चाशद्भिर् मुखैर् युताम् 02_021_1196 प्रविष्टो द्वारकां रम्यां भासयन्तीं समन्ततः 02_021_1197 अप्रमेयां महोत्सेधां महागाधपरिप्लवाम् 02_021_1198 प्रासादवरसंपन्नां श्वेतप्रासादशालिनीम् 02_021_1199 तीक्ष्णयन्त्रशतघ्नीभिर् यन्त्रजालैः समन्विताम् 02_021_1200 आयसैश् च महाचक्रैर् ददर्श द्वारकां पुरीम् 02_021_1201 अष्टौ रथसहस्राणि प्राकारे किङ्किणीकिनः 02_021_1202 समुच्छ्रितपताकानि यथा देवपुरे तथा 02_021_1203 अष्टयोजनविस्तीर्णाम् अचलां द्वादशायताम् 02_021_1204 द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् 02_021_1205 अष्टमार्गां महाकक्ष्यां महाषोडशचत्वराम् 02_021_1206 एवं मार्गपरिक्षिप्तां साक्षाद् उशनसा कृताम् 02_021_1207 व्यूहानाम् अन्तरा मार्गाः सप्त चैव महापथाः 02_021_1208 तत्र सा विहिता साक्षान् नगरी विश्वकर्मणा 02_021_1209 काञ्चनैर् मणिसोपानैर् उपेता जनहर्षिणी 02_021_1210 गीतघोषमहाघोषैः प्रासादप्रवरैः शुभा 02_021_1211 तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् 02_021_1212 वेश्मानि जहृषे दृष्ट्वा भगवान् पाकशासनः 02_021_1213 समुच्छ्रितपताकानि पारिप्लवनिभानि च 02_021_1214 काञ्चनाग्राणि भास्वन्ति मेरुकूटनिभानि च 02_021_1215 सुधापाण्डरशृङ्गैश् च शातकुम्भपरिच्छदैः 02_021_1216 रत्नसानुगुहाशृङ्गैः सर्वरत्नविभूषितैः 02_021_1217 सहर्म्यैः सार्धचन्द्रैश् च सनिर्यूहैः सपञ्जरैः 02_021_1218 सयन्त्रगृहसंबाधैः सधातुभिर् इवाद्रिभिः 02_021_1219 मणिकाञ्चनभौमैश् च सुधामृष्टतलैस् तथा 02_021_1220 जाम्बूनदमयैर् द्वारैर् वैडूर्यविकृतार्गलैः 02_021_1221 सर्वर्तुसुखसंस्पर्शैर् महाधनपरिच्छदैः 02_021_1222 रम्यसानुगुहाशृङ्गैर् विचित्रैर् इव पर्वतैः 02_021_1223 पञ्चवर्णसुवर्णैश् च पुष्पवृष्टिसमप्रभैः 02_021_1224 तुल्यैः पर्जन्यनिर्घोषैर् नानावर्णैर् इवाम्बुदैः 02_021_1225 महेन्द्रशिखरप्रख्यैर् विहितैर् विश्वकर्मणा 02_021_1226 आलिखद्भिर् इवाकाशम् अतिचन्द्रार्कभास्वरैः 02_021_1227 तैर् दाशार्हमहानागैर् बभासे भवनह्रदैः 02_021_1228 चण्डनागाकुलैर् घोरैर् ह्रदैर् भोगवती यथा 02_021_1229 कृष्णध्वजोपवाह्यैश् च दाशार्हायुधरोहितैः 02_021_1230 वृष्णिमत्तमयूरैश् च स्त्रीसहस्रप्रजाकुलैः 02_021_1231 वासुदेवेन्द्रपर्जन्यैर् गृहमेघैर् अलंकृता 02_021_1232 ददृशे द्वारकातीव मेघैर् द्यौर् इव संवृता 02_021_1233 साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा 02_021_1234 ददृशुर् देवदेवस्य चतुर्योजनम् आयतम् 02_021_1235 तावद् एव च विस्तीर्णम् अप्रमेयं महाधनैः 02_021_1236 प्रासादवरसंपन्नं युक्तं जगतिपर्वतैः 02_021_1237 यं चकार महाबाहुस् त्वष्टा वासवचोदितः 02_021_1238 प्रासादं पद्मनाभस्य सर्वतो योजनायतम् 02_021_1239 मेरोर् इव गिरेः शृङ्गम् उच्छ्रितं काञ्चनायुतम् 02_021_1240 रुक्मिण्याः प्रवरो वासो विहितः स महात्मना 02_021_1241 सत्यभामा पुनर् वेश्म सदा वसति पाण्डरम् 02_021_1242 विचित्रमणिसोपानं यं विदुः शीतवान् इति 02_021_1243 विमलादित्यवर्णाभिः पताकाभिर् अलंकृतम् 02_021_1244 व्यक्तबद्धं वनोद्देशैश् चतुर्दिशि महाध्वजम् 02_021_1245 स च प्रासादमुख्यो ऽत्र जाम्बवत्या विभूषितः 02_021_1246 प्रभया भूषणैश् चित्रैस् त्रैलोक्यम् इव भासयन् 02_021_1247 यस् तु पाण्डरवर्णाभस् तयोर् अन्तरम् आश्रितः 02_021_1248 विश्वकर्माकरोद् एनं कैलासशिखरोपमम् 02_021_1249 जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः 02_021_1250 सागरप्रतिमो ऽतिष्ठन् मेरुर् इत्य् अभिविश्रुतः 02_021_1251 तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी 02_021_1252 सुकेशी नाम विख्याता केशवेन निवेशिता 02_021_1253 पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः 02_021_1254 सुप्रभाया महाबाहो निवासः परमार्चितः 02_021_1255 यस् तु सूर्यप्रभो नाम प्रासादवर उच्यते 02_021_1256 लक्ष्मणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना 02_021_1257 वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः 02_021_1258 सेतुजालानि यत्रैव तत्रैव च निवेशितः 02_021_1259 यं विदुः सर्वभूतानि हरिर् इत्य् एव भारत 02_021_1260 स मित्रविन्दया वासो देवर्षिगणपूजितः 02_021_1261 महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम् 02_021_1262 यस् तु प्रासादमुख्यो ऽत्र विहितः सर्वशिल्पिभिः 02_021_1263 अतीव रम्यः सो ऽप्य् अत्र प्रहसन्न् इव तिष्ठति 02_021_1264 सुदत्तायाः सुवासस् तु पूजितः सर्वशिल्पिभिः 02_021_1265 महिष्या वासुदेवस्य केतुमान् इति विश्रुतः 02_021_1266 प्रासादो विरजो नाम विरजस्को महात्मनः 02_021_1267 उपस्थानगृहं तात केशवस्य महात्मनः 02_021_1268 यस् तु प्रासादमुख्यो ऽत्र यं त्वष्टा व्यदधात् स्वयम् 02_021_1269 योजनायतविष्कम्भं सर्वरत्नमयं विभोः 02_021_1270 तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः 02_021_1271 सदने वासुदेवस्य मार्गसंजनना ध्वजाः 02_021_1272 घण्टाजालानि तत्रैव सर्वेषां च निवेशने 02_021_1273 आहृत्य यदुसिंहेन वैजयन्त्य् अचलो महान् 02_021_1274 हंसकूटस्य यच् छृङ्गम् इन्द्रद्युम्नसरो महत् 02_021_1275 षष्टितालसमुत्सेधम् अर्धयोजनविस्तृतम् 02_021_1276 सकिंनरमहानादं तद् अप्य् अमिततेजसः 02_021_1277 पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम् 02_021_1278 आदित्यपथगं यत् तन् मेरोः शिखरम् उत्तमम् 02_021_1279 जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् 02_021_1280 तद् अप्य् उत्पाट्य कृष्णेन स्वं निवेशनम् आहृतम् 02_021_1281 भ्राजमानं पुरा तत्र सर्वौषधिविभूषितम् 02_021_1282 यम् इन्द्रभवनाच् छौरिर् आजहार परंतपः 02_021_1283 पारिजातः स तत्रैव केशवेन निवेशितः 02_021_1284 लेपहस्तशतैर् जुष्टो विमानैश् च हिरण्मयैः 02_021_1285 विहिता वासुदेवेन ब्रह्मस्थलमहाद्रुमाः 02_021_1286 पद्माकुलजलोपेता रत्नसौगन्धिकोत्पलाः 02_021_1287 मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च 02_021_1288 तासां परमकूलानि शोभयन्ति महाद्रुमाः 02_021_1289 सालतालाश्वकर्णाश् च शतशाखाश् च रोहिणः 02_021_1290 भल्लातकाः कपित्थाश् च चन्द्रवृक्षाश् च चम्पकाः 02_021_1291 खर्जूराः केतकाश् चैव समन्तात् परिरोपिताः 02_021_1292 ये च हैमवता वृक्षा ये च नन्दनजास् तथा 02_021_1293 आहृत्य यदुसिंहेन ते ऽपि तत्र निवेशिताः 02_021_1294 रक्तपीतारुणप्रख्याः सितपुष्पाश् च पादपाः 02_021_1295 सर्वर्तुफलपूर्णास् ते तेषु काननसंधिषु 02_021_1296 सहस्रपत्रपद्माश् च मन्दाराश् च सहस्रशः 02_021_1297 अशोकाः कर्णिकाराश् च तिलका नागमल्लिकाः 02_021_1298 कुरवा नागपुष्पाश् च चम्पकास् तृणगुल्मकाः 02_021_1299 सप्तपर्णाः कदम्बाश् च नीपाः कुरवकास् तथा 02_021_1300 केतक्यः केसराश् चैव हिन्तालतलताटकाः 02_021_1301 तालाः प्रियङ्गुवकुलाः पिण्डिका बीजपूरकाः 02_021_1302 द्राक्षामलकखर्जूरा मृद्वीका जम्बुकास् तथा 02_021_1303 आम्राः पनसवृक्षाश् च अङ्कोलास् तिलतिन्दुकाः 02_021_1304 लिकुचाम्रातकाश् चैव क्षीरिका कण्टकीस् तथा 02_021_1305 नालिकेरेङ्गुदाश् चैव उत्क्रोशकवनानि च 02_021_1306 वनानि च कदल्याश् च जातिमल्लिकपाटलाः 02_021_1307 कुमुदोत्पलपूर्णाश् च वाप्यः कूपाः सहस्रशः 02_021_1308 भल्लातककपित्थाश् च तैतभा बन्धुजीवकाः 02_021_1309 प्रियङ्ग्वशोककाश्मर्यः प्राचीनाश् चापि सर्वशः 02_021_1310 प्रियङ्गुबदरीभिश् च यवैः स्पन्दनचन्दनैः 02_021_1311 शमीबिल्वपलाशैश् च पालाशवटपिप्पलैः 02_021_1312 उदुम्बरैश् च बिल्वैश् च पालाशैः पारिभद्रकैः 02_021_1313 इन्द्रवृक्षार्जुनैश् चैव अश्वत्थैश् चिरिबिल्वकैः 02_021_1314 सौभञ्जनकवृक्षैश् च भल्लटैर् अश्वसाह्वयैः 02_021_1315 सर्जैस् ताम्बूलवल्लीभिर् लवङ्गैः क्रमुकैस् तथा 02_021_1316 वंशैश् च विविधैस् तत्र समन्तात् परिरोपितैः 02_021_1317 ये च नन्दनजा वृक्षा ये च चैत्ररथे वने 02_021_1318 सर्वे ते यदुनाथेन समन्तात् परिरोपिताः 02_021_1319 समाकुला महावाप्यः पीता लोहितवालुकाः 02_021_1320 तस्मिन् गृहवरे नद्यः प्रसन्नसलिला ह्रदाः 02_021_1321 फुल्लोत्पलजलोपेता नानाद्रुमसमाकुलाः 02_021_1322 तस्मिन् गृहवरे नद्यो मणिशर्करवालुकाः 02_021_1323 मत्तबर्हिणसंघाश् च कोकिलाश् च मदोद्वहाः 02_021_1324 बभूवुः परमोपेताः सर्वे जगतिपर्वताः 02_021_1325 तत्रैव गजयूथानि तत्र गोमहिषास् तथा 02_021_1326 निवासाश् च कृतास् तत्र वराहमृगपक्षिणाम् 02_021_1327 विश्वकर्मकृतः शैलः प्राकारस् तस्य वेश्मनः 02_021_1328 व्यक्तं किष्कुशतोद्यामः सुधाकरसमप्रभः 02_021_1329 तेन ते च महाशैलाः सरितश् च सरांसि च 02_021_1330 परिक्षिप्तानि हर्म्यस्य वनान्य् उपवनानि च 02_021=1330 Colophon. 02_021=1330 भीष्मः 02_021_1331 एवम् आलोकयां चक्रुर् द्वारकाम् ऋषभास् त्रयः 02_021_1332 उपेन्द्रबलदेवौ च वासवश् च महायशाः 02_021_1333 ततस् तं पाण्डरं शौरिर् मूर्ध्नि तिष्ठन् गरुत्मतः 02_021_1334 प्रीतः शङ्खम् उपादध्मौ विद्विषां रोमहर्षणम् 02_021_1335 तस्य शङ्खस्य शब्देन सागरश् चुक्षुभे भृशम् 02_021_1336 ररास च नभः सर्वं तच् चित्रम् अभवत् तदा 02_021_1337 पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्धकाः 02_021_1338 विशोकाः समपद्यन्त गरुडस्य च दर्शनात् 02_021_1339 शङ्खचक्रगदापाणिं सुपर्णशिरसि स्थितम् 02_021_1340 दृष्ट्वा जहृषिरे कृष्णं भास्करोदयतेजसम् 02_021_1341 ततस् तूर्यप्रणादश् च भेरीणां च महास्वनः 02_021_1342 सिंहनादश् च संजज्ञे सर्वेषां पुरवासिनाम् 02_021_1343 ततस् ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः 02_021_1344 प्रीयमाणाः समाजग्मुर् आलोक्य मधुसूदनम् 02_021_1345 वासुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह 02_021_1346 उग्रसेनो ययौ राजा वासुदेवनिवेशनम् 02_021_1347 आनन्दितुं पर्यचरन् स्वेषु वेश्मसु देवकी 02_021_1348 रोहिणी च यथोद्देशम् आहुकस्य च या स्त्रियः 02_021_1349 हता ब्रह्मद्विषः सर्वे जयन्त्य् अन्धकवृष्णयः 02_021_1350 एवम् उक्तः सह स्त्रीभिर् अक्षतैर् मधुसूदनः 02_021_1351 ततः शौरिः सुपर्णेन स्वं निवेशनम् अभ्ययात् 02_021_1352 चकाराथ यथोद्देशम् ईश्वरो मणिपर्वतम् 02_021_1353 ततो धनानि रत्नानि सभायां मधुसूदनः 02_021_1354 निधाय पुण्डरीकाक्षः पितुर् दर्शनलालसः 02_021_1355 ततः सान्दीपिनिं पूर्वम् उपस्पृष्ट्वा महायशाः 02_021_1356 ववन्दे पृथुताम्राक्षः प्रीयमाणो महाभुजः 02_021_1357 तथाश्रुपरिपूर्णाक्षम् आनन्दगतचेतसम् 02_021_1358 ववन्दे सह रामेण पितरं वासवानुजः 02_021_1359 ताभ्यां च मूर्ध्न्य् उपाघ्रातः केशवः परवीरहा 02_021_1360 यथाश्रेष्ठम् उपागम्य सात्वतान् यदुनन्दनः 02_021_1361 सर्वेषां नाम जग्राह दाशार्हाणाम् अधोक्षजः 02_021_1362 ततः सर्वाणि वित्तानि सर्वरत्नमयानि च 02_021_1363 व्यभजत् तानि तेभ्यो ऽथ सर्वेभ्यो यदुनन्दनः 02_021=1363 Colophon. 02_021=1363 भीष्मः 02_021_1364 सा केशवमहामात्रैर् महेन्द्रप्रमुखैः सह 02_021_1365 शुशुभे वृष्णिशार्दूलैः सिंहैर् इव गिरेर् गुहा 02_021_1366 अथासनगतान् सर्वान् उवाच विबुधाधिपः 02_021_1367 शुभया हर्षयन् वाचा महेन्द्रस् तान् महायशाः 02_021_1368 कुकुरान्धकमुख्यांश् च तं च राजानम् आहुकम् 02_021_1369 यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः 02_021_1370 यत् कृतं वासुदेवेन तद् वक्ष्यामि समासतः 02_021_1371 अयं शतसहस्राणि दानवानाम् अरिंदमः 02_021_1372 निहत्य पुण्डरीकाक्षः पातालविवरं ययौ 02_021_1373 यच् च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः 02_021_1374 तद् इदं शौरिणा वित्तं प्रापितं भवताम् इह 02_021_1375 सपाशं मुरम् आक्रम्य पाञ्चजन्यं च धीमता 02_021_1376 शिलासंघान् अतिक्रम्य निसुम्भः सगणो हतः 02_021_1377 हयग्रीवश् च विक्रान्तो दानवो निहतो बली 02_021_1378 मथितश् च मृधे भौमः कुण्डले चाहृते पुनः 02_021_1379 प्राप्तं च दिवि देवेषु केशवेन महद् यशः 02_021_1380 वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः 02_021_1381 यजन्तो विविधैः सोमैर् मखैर् अन्धकवृष्णयः 02_021_1382 पुनर् बाणवधे शौरिम् आदित्या वसुभिः सह 02_021_1383 मन्मुखाभिगमिष्यन्ति साध्याश् च मधुसूदनम् 02_021_1384 एवम् उक्त्वा ततः सर्वान् आमन्त्र्य कुकुरान्धकान् 02_021_1385 सस्वजे रामकृष्णौ च वसुदेवं च वासवः 02_021_1386 प्रद्युम्नसाम्बनिशठान् अनिरुद्धं च सारणम् 02_021_1387 बभ्रुं झिल्लिं गदं भानुं चारुदेष्णं च वृत्रहा 02_021_1388 सत्कृत्य सारणाक्रूरौ पुनर् आभाष्य सात्यकिम् 02_021_1389 सस्वजे वृष्णिराजानम् आहुकं कुकुराधिपम् 02_021_1390 भोजं च कृतवर्माणम् अन्यांश् चान्धकवृष्णिषु 02_021_1391 आमन्त्र्य देवप्रवरो वासवो वासवानुजम् 02_021_1392 ततः श्वेताचलप्रख्यं गजम् ऐरावतं प्रभुः 02_021_1393 पश्यतां सर्वभूतानाम् आरुरोह शचीपतिः 02_021_1394 पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् 02_021_1395 मुखाडम्बरनिर्घोषैः पूरयन्तम् इवासकृत् 02_021_1396 हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् 02_021_1397 मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् 02_021_1398 अनेकशतरत्नाभिः पताकाभिर् अलंकृतम् 02_021_1399 नित्यस्रुतमदास्रावं क्षरन्तम् इव तोयदम् 02_021_1400 दिशागजं महामात्रं काञ्चनस्रजम् आस्थितः 02_021_1401 प्रबभौ मन्दराग्रस्थः प्रतपन् भानुमान् इव 02_021_1402 ततो वज्रमयं भीमं प्रगृह्य परमाङ्कुशम् 02_021_1403 ययौ बलवता सार्धं पावकेन शचीपतिः 02_021_1404 तं करेणुगजव्रातैर् विमानैश् च मरुद्गणाः 02_021_1405 पृष्ठतो ऽनुययुः प्रीताः कुबेरवरुणग्रहाः 02_021_1406 स वायुपथम् आस्थाय वैश्वानरपथं गतः 02_021_1407 प्राप्य सूर्यपथं देवस् तत्रैवान्तरधीयत 02_021=1407 Colophon. 02_021=1407 भीष्मः 02_021_1408 ततः सर्वदशार्हाणाम् आहुकस्य च याः स्त्रियः 02_021_1409 नन्दगोपस्य महिषी यशोदा लोकविश्रुता 02_021_1410 रेवती च महाभागा रुक्मिणी च पतिव्रता 02_021_1411 सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च 02_021_1412 विशोका लक्ष्मणा साध्वी सुमित्रा केतुमा तथा 02_021_1413 वासुदेवमहिष्यो ऽन्याः श्रिया सार्धं ययुस् तदा 02_021_1414 विभूतिं द्रष्टुमनसः केशवस्य वराङ्गनाः 02_021_1415 प्रीयमाणाः सभां जग्मुर् आलोकयितुम् अच्युतम् 02_021_1416 देवकी सर्वदेवीनां रोहिणी च पुरस्कृता 02_021_1417 ददृशुर् देवम् आसीनं कृष्णं हलभृता सह 02_021_1418 तौ तु पूर्वम् उपक्रम्य रोहिणीम् अभिवाद्य च 02_021_1419 अभ्यवादयतां देवौ देवकीं रामकेशवौ 02_021_1420 देवकीं सप्तदेवीनां यथाश्रेष्ठं च मातरः 02_021_1421 ववन्दे सह रामेण भगवान् वासवानुजः 02_021_1422 अथासनवरं प्राप्य वृष्णिदारपुरस्कृता 02_021_1423 उभाव् अङ्कगतौ चक्रे देवकी रामकेशवौ 02_021_1424 सा ताभ्याम् ऋषभाक्षाभ्यां पुत्राभ्यां शुशुभे तदा 02_021_1425 देवकी देवमातेव मित्रेण वरुणेन च 02_021_1426 ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि 02_021_1427 जाज्वल्यमाना वपुषा प्रभयातीव भारत 02_021_1428 एकानङ्गेति याम् आहुः कन्यां तां कामरूपिणीम् 02_021_1429 यत्कृते सगणं कंसं जघान पुरुषोत्तमः 02_021_1430 ततः स भगवान् रामस् ताम् उपाक्रम्य भामिनीम् 02_021_1431 मूर्ध्न्य् उपाघ्राय सव्येन परिजग्राह पाणिना 02_021_1432 तां च तत्रोपसंगृह्य प्रियाम् इव सखीं समाम् 02_021_1433 दक्षिणेन कराग्रेण परिजग्राह माधवः 02_021_1434 ददृशुस् तां सभामध्ये भगिनीं रामकृष्णयोः 02_021_1435 रुक्मपद्मशयां पद्मां श्रीम् इवोत्तमनागयोः 02_021_1436 अथाक्षतमहावृष्ट्या लाजपुष्पघृतैर् अपि 02_021_1437 वृष्णयो ऽवाकिरन् प्रीताः संकर्षणजनार्दनौ 02_021_1438 सबालाः सहवृद्धाश् च सज्ञातिकुलबान्धवाः 02_021_1439 उपोपविविशुः प्रीता वृष्णयो मधुसूदनम् 02_021_1440 पूज्यमानो महाबाहुः पौराणां रतिवर्धनः 02_021_1441 विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः 02_021_1442 रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम् 02_021_1443 तदनन्तरं च सत्याया जाम्बवत्याश् च भारत 02_021_1444 सर्वासां च यदुश्रेष्ठः सर्वकालविहारवान् 02_021_1445 जगाम च हृषीकेशो रुक्मिण्याः स निवेशनम् 02_021_1446 एष तात महाबाहो विजयः शार्ङ्गधन्वनः 02_021_1447 एतदर्थं च जन्माहुर् मानुषेषु महात्मनः 02_021=1447 Colophon. 02_021=1447 भीष्मः 02_021_1448 द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम् 02_021_1449 सुखं लब्ध्वा महाराज प्रमुमोद महायशाः 02_021_1450 पौत्रस्य कारणाच् चक्रे विबुधानां हितं तदा 02_021_1451 सवासवैः सुरैः सर्वैर् दुस्तरं भरतर्षभ 02_021_1452 बाणो नामाभवद् राजा बलेर् ज्येष्ठसुतो बली 02_021_1453 वीर्यवान् भरतश्रेष्ठ स च बाहुसहस्रवान् 02_021_1454 ततश् चक्रे तपस् तीव्रं सत्येन मनसा नृप 02_021_1455 रुद्रम् आराधयाम् आस स च बाणः समा बहु 02_021_1456 तस्मै बहुवरा दत्ताः शंकरेण महात्मना 02_021_1457 तस्माल् लब्ध्वा वरान् बाणो दुर्लभान् असुरैर् भुवि 02_021_1458 स शोणितपुरे राज्यं चकाराप्रतिमो बले 02_021_1459 त्रासिताश् च सुराः सर्वे तेन बाणेन पाण्डव 02_021_1460 विजित्य विबुधान् सर्वान् सेन्द्रान् बाणः समा बहु 02_021_1461 अशासत महद् राज्यं कुबेर इव भारत 02_021_1462 ऋद्ध्यर्थं कुरुते यत्नं तस्य चैवोशना कविः 02_021_1463 ततो राजन्न् उषा नाम बाणस्य दुहिता तथा 02_021_1464 रूपेणाप्रतिमा लोके मेनकायाः सुता यथा 02_021_1465 अथोपायेन कौन्तेय अनिरुद्धो महाद्युतिः 02_021_1466 प्राद्युम्निस् ताम् उषां प्राप्य प्रच्छन्नः प्रमुमोद ह 02_021_1467 अथ बाणो महातेजास् तदा तत्र युधिष्ठिर 02_021_1468 तं गुह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया सह 02_021_1469 गृहीत्वा कारयाम् आस वस्तुं कारागृहे बलात् 02_021_1470 सुकुमारः सुखार्हो ऽथ तदा दुःखम् अवाप सः 02_021_1471 बाणेन खेदितो राजन्न् अनिरुद्धो मुमोह च 02_021_1472 एतस्मिन्न् एव काले तु नारदो मुनिपुङ्गवः 02_021_1473 द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचो ऽब्रवीत् 02_021_1474 कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन 02_021_1475 त्वत्पौत्रो बाध्यमानो ऽथ बाणेनामिततेजसा 02_021_1476 कृच्छ्रं प्राप्तो ऽनिरुद्धो वै शेते कन्यागृहे सदा 02_021_1477 एवम् उक्त्वा सुरर्षिर् वै बाणस्याथ पुरं ययौ 02_021_1478 नारदस्य वचः श्रुत्वा ततो राजञ् जनार्दनः 02_021_1479 आहूय बलदेवं वै प्रद्युम्नं च महाद्युतिम् 02_021_1480 आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः 02_021_1481 ततः सुपर्णम् आरुह्य त्रयस् ते पुरुषर्षभाः 02_021_1482 जग्मुः क्रुद्धा महावीर्या बाणस्य नगरं प्रति 02_021_1483 अथासाद्य महाराज तत् पुरं ददृशुश् च ते 02_021_1484 ताम्रप्राकारसंवीतां रूप्यद्वारैश् च शोभिताम् 02_021_1485 हेमप्रासादसंबाधां मुक्तामणिविचित्रिताम् 02_021_1486 उद्यानवनसंपन्नां नृत्तगीतैश् च शोभिताम् 02_021_1487 तोरणैः पक्षिभिः कीर्णां पुष्करिण्यैश् च शोभिताम् 02_021_1488 तां पुरीं स्वर्गसंकाशां हृष्टपुष्टजनाकुलाम् 02_021_1489 दृष्ट्वा मुदा युतां हैमां विस्मयं परमं ययुः 02_021_1490 तस्य बाणपुरस्यासन् द्वारस्था देवताः सदा 02_021_1491 महेश्वरो गुहश् चैव भद्रकाली च पावकः 02_021_1492 एता वै देवता राजन् ररक्षुस् तां पुरीं सदा 02_021_1493 अथ कृष्णो बलाज् जित्वा द्वारपालान् युधिष्ठिर 02_021_1494 सुसंक्रुद्धो महातेजाः शङ्खचक्रगदाधरः 02_021_1495 आससादोत्तरद्वारं शंकरेणाभिपालितम् 02_021_1496 तत्र तस्थौ महातेजाः शूलपाणिर् महेश्वरः 02_021_1497 पिनाकं सशरं गृह्य बाणस्य हितकाम्यया 02_021_1498 ज्ञात्वा तम् आगतं कृष्णं व्यादितास्यम् इवान्तकम् 02_021_1499 ततस् तौ चक्रतुर् युद्धं वासुदेवमहेश्वरौ 02_021_1500 तद् युद्धम् अभवद् घोरम् अचिन्त्यं रोमहर्षणम् 02_021_1501 अन्योन्यं तौ ततक्षेताम् अन्योन्यजयकाङ्क्षिणौ 02_021_1502 दिव्यास्त्राणि च तौ देवौ क्रुद्धौ मुमुचतुश् च तौ 02_021_1503 ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना 02_021_1504 विजित्य तं महादेवं ततो युद्धे जनार्दनः 02_021_1505 अन्यांश् च जित्वा द्वारस्थान् प्रविवेश पुरोत्तमम् 02_021_1506 प्रविश्य बाणम् आसाद्य स तत्राथ जनार्दनः 02_021_1507 चक्रे युद्धं महत् क्रुद्धस् तेन बाणेन पाण्डव 02_021_1508 बाणो ऽपि सर्वशस्त्राणि शितानि भरतर्षभ 02_021_1509 सुसंक्रुद्धस् तदा युद्धे पातयाम् आस केशवे 02_021_1510 पुनर् उद्यम्य शस्त्राणां सहस्रं सर्वबाहुभिः 02_021_1511 मुमोच बाणः संक्रुद्धः कृष्णं प्रति रणाजिरे 02_021_1512 ततः कृष्णस् तदा छित्वा सर्वशस्त्राणि भारत 02_021_1513 कृत्वा मुहूर्तं बाणेन युद्धं राजन्न् अधोक्षजः 02_021_1514 चक्रम् उद्यम्य राजन् वै दिव्यं शस्त्रोत्तमं ततः 02_021_1515 सहस्रबाहूंश् चिच्छेद बाणस्यामिततेजसः 02_021_1516 ततो बाणो महाराज कृष्णेन भृशपीडितः 02_021_1517 छिन्नबाहुः पपाताशु विशाख इव पादपः 02_021_1518 स पातयित्वा बालेयं बाणं कृष्णस् त्वरान्वितः 02_021_1519 प्राद्युम्निं मोक्षयाम् आस क्षिप्तं राजगृहे तदा 02_021_1520 मोक्षयित्वाथ गोविन्दः प्राद्युम्निं सह भार्यया 02_021_1521 बाणस्य सर्वरत्नानि असंख्यानि जहार सः 02_021_1522 गोधनान्य् अथ सर्वस्वं स बाणस्यालये बलात् 02_021_1523 जहार च हृषीकेशो यदूनां कीर्तिवर्धनः 02_021_1524 ततः स सर्वरत्नानि चाहृत्य मधुसूदनः 02_021_1525 क्षिप्रम् आरोपयां चक्रे सर्वस्वं गरुडोपरि 02_021_1526 त्वरयाथ स कौन्तेय बलदेवं महाबलम् 02_021_1527 प्रद्युम्नं च महावीर्यम् अनिरुद्धं महाद्युतिम् 02_021_1528 उषां च सुन्दरीं राजन् भृत्यदासीगणैः सह 02_021_1529 सर्वान् एतान् समारोप्य रत्नानि विविधानि च 02_021_1530 मुदा युक्तो महातेजाः पीताम्बरधरो बली 02_021_1531 दिव्याभरणचित्राङ्गः शङ्खचक्रगदासिधृक् 02_021_1532 आरुरोह गरुत्मन्तम् उदयं भास्करो यथा 02_021_1533 अथारुह्य सुपर्णं स प्रययौ द्वारकां प्रति 02_021_1534 प्रविश्य स्वपुरं कृष्णो यादवैः सहितस् तदा 02_021_1535 प्रमुमोद तदा राजन् स्वर्गस्थो वासवो यथा 02_021=1535 Colophon. 02_021=1535 भीष्मः 02_021_1536 सूदिता मौरवाः पाशा निशुम्भनरकौ हतौ 02_021_1537 कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति 02_021_1538 शौरिणा पृथिवीपालास् त्रासिता भरतर्षभ 02_021_1539 धनुषश् च प्रणादेन पाञ्चजन्यस्वनेन च 02_021_1540 मेघप्रख्यैर् अनीकैश् च दाक्षिणात्याभिसंवृतम् 02_021_1541 रुक्मिणं त्रासयाम् आस केशवो भरतर्षभ 02_021_1542 ततः पर्जन्यघोषेण रथेनादित्यवर्चसा 02_021_1543 उवाह महिषीं भोज्याम् एष चक्रगदाधरः 02_021_1544 जारूथ्याम् आहृतिः क्राथः शिशुपालश् च निर्जितः 02_021_1545 वक्रश् च सह शैब्येन शतधन्वा च क्षत्रियः 02_021_1546 इन्द्रद्युम्नो हतः कोपाद् यवनश् च कशेरुमान् 02_021_1547 हतः सौभपतिः साल्वः सहैव क्रथधन्वना 02_021_1548 पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः 02_021_1549 विभिद्य पुण्डरीकाक्षो द्युमत्सेनम् अयोधयत् 02_021_1550 महेन्द्रशिखरे चैव निमेषान्तरचारिणौ 02_021_1551 जग्राह भरतश्रेष्ठ वरुणस्याभितश् चरौ 02_021_1552 इरावत्याम् उभौ चैताव् अग्निसूर्यसमौ बले 02_021_1553 गोपतिस् तालकेतुश् च निहतौ शार्ङ्गधन्वना 02_021_1554 अक्षप्रपतने चैव नेमिहंसपथेषु च 02_021_1555 उभौ ताव् अपि कृष्णेन सुराष्ट्रौ विनिपातितौ 02_021_1556 दग्धा वाराणसी तात केशवेन महात्मना 02_021_1557 सानुबन्धः सराष्ट्रश् च काशीनाम् ऋषभो हतः 02_021_1558 प्राग्ज्योतिषं पुरश्रेष्ठम् असुरैर् बहुभिर् वृतम् 02_021_1559 प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः 02_021_1560 अजेयो दुष्प्रधर्षश् च लोकपालो महाद्युतिः 02_021_1561 इन्द्रद्वीपो महेन्द्रेण गुप्तो मघवता स्वयम् 02_021_1562 पारिजातो हृतः पार्थ केशवेन बलीयसा 02_021_1563 पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः 02_021_1564 जघान सहितान् सर्वान् अङ्गराजं च माधवः 02_021_1565 एष चैकशतं हत्वा रथेन क्षत्रपुंगवान् 02_021_1566 गान्धारीम् अवहत् कृष्णो महिषीं यादवर्षभः 02_021_1567 अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः 02_021_1568 जिगाय भरतश्रेष्ठ कुन्त्याश् च प्रमुखे विभुः 02_021_1569 द्रोणं द्रौणिं कृपं कर्णं भीमसेनं सुयोधनम् 02_021_1570 वक्रानुयाने सहिताञ् जिगाय भरतर्षभ 02_021_1571 बभ्रोश् च प्रियम् अन्विच्छन्न् एष चक्रगदाधरः 02_021_1572 वेणुदारिवृतां भार्याम् उन्ममाथ युधिष्ठिर 02_021_1573 पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 02_021_1574 वेणुदारिवशे युक्तां जिगाय मधुसूदनः 02_021_1575 अवाप्य तपसा वीर्यं बलम् ओजश् च भारत 02_021_1576 त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः 02_021_1577 वज्राशनिगदापाशैस् त्रासयद्भिर् अनेकशः 02_021_1578 तस्य नासीद् रणे मृत्युर् देवैर् अपि सवासवैः 02_021_1579 सो ऽभिभूतश् च कृष्णेन निहतश् च महात्मना 02_021_1580 छित्त्वा बाहुसहस्रं तद् गोविन्देन महात्मना 02_021_1581 एष पीठं महाबाहुः कंसं च मधुसूदनः 02_021_1582 पैठकं चातिलोमानं निजघान जनार्दनः 02_021_1583 जम्भम् ऐरावतं चैव विरूपं च महायशाः 02_021_1584 जघान भरतश्रेष्ठ शम्बरं चारिमर्दनम् 02_021_1585 एष भोगवतीं गत्वा वासुकिं भरतर्षभ 02_021_1586 निर्जित्य पुण्डरीकाक्षो रौहिणेयम् अमोचयत् 02_021_1587 एवं बहूनि कर्माणि शिशुर् एव जनार्दनः 02_021_1588 कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् 02_021_1589 एवम् एषो ऽसुराणां च सुराणां चापि सर्वशः 02_021_1590 भयाभयकरः कृष्णः सर्वलोकेश्वरः प्रभुः 02_021_1591 एवम् एष महाबाहुः शास्ता सर्वदुरात्मनाम् 02_021_1592 कृत्वा देवार्थम् अमितं स्वस्थानं प्रतिपत्स्यते 02_021_1593 एष भोगवतीं रम्याम् ऋषीकान्तां महायशाः 02_021_1594 द्वारकाम् आत्मसात् कृत्वा सागरं गमयिष्यति 02_021_1595 बहुपुण्यवतीं रम्यां चैत्ययूपवतीं शुभाम् 02_021_1596 द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् 02_021_1597 तां सूर्यसदनप्रख्यां मनोज्ञां शार्ङ्गधन्वनः 02_021_1598 विसृष्टां वासुदेवेन सागरः प्लावयिष्यति 02_021_1599 सुरासुरमनुष्येषु नासीन् न भविता क्व चित् 02_021_1600 यस् ताम् अध्यवसद् राजा अन्यत्र मधुसूदनात् 02_021_1601 भ्राजमानास् तु शिशवो वृष्ण्यन्धकमहारथाः 02_021_1602 तज् जुष्टं प्रतिपत्स्यन्ते नाकपृष्ठं गतासवः 02_021_1603 एवम् एष दशार्हाणां विधाय विधिना विधिम् 02_021_1604 विष्णुर् नारायणः सोमः सूर्यश् च भविता स्वयम् 02_021_1605 अप्रमेयो ऽनियोज्यश् च यत्रकामगमो वशी 02_021_1606 मोदते भगवान् भूतैर् बालः क्रीडनकैर् इव 02_021_1607 नैष गर्भत्वम् आपेदे न योन्याम् आवसत् प्रभुः 02_021_1608 आत्मनस् तेजसा कृष्णः सर्वेषां कुरुते गतिम् 02_021_1609 यथा बुद्बुद उत्थाय तत्रैव तु निलीयते 02_021_1610 चराचराणि भूतानि तथा नारायणे सदा 02_021_1611 न प्रमातुं महाबाहुः शक्यो भारत केशवः 02_021_1612 परं ह्य् अपरम् एतद् विश्वरूपान् na vidyate 02_021=1612 Colophon. % After 2.38.31, S (G4 om.) ins.: 02_022_0001 हंसस्य तद् वचः श्रुत्वा मुदिताः सर्वपक्षिणः 02_022_0002 ऊचुश् चैनं खगा हंसं परिवार्य च सर्वशः 02_022=0002 पक्षिणः 02_022_0003 कथयस्व भवान् धर्मं पक्षिणां तत् समासतः 02_022_0004 को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्मम् उत्तमम् 02_022=0004 हंसः 02_022_0005 प्रजास्व् अहिंसा धर्मो वै हिंसाधर्मः खगव्रजाः 02_022_0006 एतद् एवानुबोद्धव्यं धर्माधर्मः समासतः 02_022_0007 वृद्धहंसवचः श्रुत्वा पक्षिणस् ते सुसंहिताः 02_022_0008 ऊचुश् च धर्मलुब्धास् ते स्मयमाना इवाण्डजाः 02_022=0008 पक्षिणः 02_022_0009 धर्मं यः कुरुते नित्यं लोके धीरतरो ऽण्डजः 02_022_0010 स यत्र गच्छेद् धर्मात्मा तन् नो ब्रूहीह तत्त्वतः 02_022=0010 हंसः 02_022_0011 धर्मं यः कुरुते नित्यं लोके सद्वृत्तिम् आस्थितः 02_022_0012 स गच्छेत् सर्वलोकान् वै तथा वै नियतं खगाः 02_022=0012 पक्षिणः 02_022_0013 ज्ञात्वा हि धर्माधर्मं च नित्यं लोके द्विजोत्तम 02_022_0014 दुर्लभं स्वर्गलोकं तु तं कस्मात् त्वं न गच्छसि 02_022=0014 हंसः 02_022_0015 बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहंगमाः 02_022_0016 धर्मं यः कुरुते लोके सततं शुभबुद्धिना 02_022_0017 स चायुषो ऽन्ते स्वं देहं त्यक्त्वा स्वर्गं तु गच्छति 02_022_0018 स चाहम् अपि च त्यक्त्वा काले देहम् इमं द्विजाः 02_022_0019 स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः 02_022=0019 शिशुपालः 02_022_0020 एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम् 02_022_0021 पक्षिणः शुश्रुवुर् भीष्म सततं dharmam eva te % After 2.41.12, K4 V1 B (B1 marg.) D (except % D4.6) S (G1.2 after 11) ins.: 02_023_0001 पृथिव्यां सागरान्तायां यो वै प्रतिसमो भवेत् 02_023_0002 दुर्योधनं च राजेन्द्रम् अतिक्रम्य महाभुजम् 02_023_0003 जयद्रथं च राजानं कृतास्रं दृढविक्रमम् 02_023_0004 द्रुमं किंपुरुषाचार्यं लोके प्रथितविक्रमम् 02_023_0005 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02_023_0006 वृद्धं च भारताचार्यं तथा शारद्वतं कृपम् 02_023_0007 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02_023_0008 धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम् 02_023_0009 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02_023_0010 भीष्मकं च महावीर्यं दन्तवक्रं च भूमिपम् 02_023_0011 भगदत्तं यूपकेतुं जयत्सेनं च मागधम् 02_023_0012 विराटद्रुपदौ चोभौ शकुनिं च बृहद्बलम् 02_023_0013 विन्दानुविन्दाव् आवन्त्यौ पाण्ड्यं श्वेतम् अथोत्तमम् 02_023_0014 शङ्खं च सुमहाभागं वृषसेनं च मानिनम् 02_023_0015 एकलव्यं च विक्रान्तं कालिङ्गं च महारथम् 02_023_0016 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् % After 2.42.4, S इन्स्.: 02_024_0001 पश्यतां भूमिपालानां शिशुपालः प्रतापवान् 02_024_0002 स रणायैव संक्रुद्धः संनद्धः सर्वराजभिः 02_024_0003 सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया 02_024_0004 ततश् चक्रगदापाणिः केशवः केशिहा हरिः 02_024_0005 सध्वजं रथम् आस्थाय दारुकेण सुसत्कृतम् 02_024_0006 भीष्मेण दत्तहस्तो ऽसौ युद्धाय समुपस्थितः 02_024_0007 तेन पापस्वभावेन कोपितान् सर्वपार्थिवान् 02_024_0008 आससाद तदा कृष्णः सज्जितैकरथे स्थितः 02_024_0009 ततः पुष्करपत्राक्षं गरुडध्वजम् अच्युतम् 02_024_0010 दिवाकरम् इवोद्यन्तं ददृशुः सर्वपार्थिवाः 02_024_0011 दृष्ट्वा कृष्णम् अथायान्तं प्रतपन्तम् इवौजसा 02_024_0012 स्थितं पुष्परथे दिव्ये पुष्पकेतुम् इवापरम् 02_024_0013 यथार्हं केशवे वृत्तिम् अवशाः प्रतिपेदिरे 02_024_0014 तान् उवाच महाबाहुर् महासुरनिबर्हणः 02_024_0015 वृष्णिवीरस् तदा राजन् सान्त्वयन् परवीरहा 02_024_0016 अपेत सबलाः सर्व आश्वस्ता मम शासनात् 02_024_0017 मा दुष्टान् दूषयेत् पाप एष वै सर्वपार्थिवान् % After 2.42.7ab, G6 ins.: 02_025_0001 babhror भार्याम् अथादत्ते ममापश्यन्त यादवाः 02_025_0002 तदानीं हन्तुम् आरब्धो न भज्येनम् अथान्यता 02_025_0003 तस्यर्थे व भवो वध्द्मा (सिच्) तदासन् संवृतं नृपान् 02_025_0004 अतिप्रसंगदोषेण ताम् आदाय च केवलम् 02_025_0005 बभ्रवे दत्तवान् पूर्वं युष्माकं पश्यतां मिथः 02_025_0006 गोमन्ते पर्वते पूर्वं निहते मागधे ऽपि च 02_025_0007 अनेन च सृगालेन न वै पादिदं (सिच्) किल 02_025_0008 ततः कुण्डिनयात्रायां कृतवान् विप्रियाणि मे 02_025_0009 तानि सर्वाणि संख्यातुं न शक्ष्यामि नराधिपाः 02_025_0010 काकतालीयन्यायेन सर्वं मे रिपुनाशनम् 02_025_0011 एतस्मिन् कलहे भूपाः कोटिशस् तु मया हताः 02_025_0012 क्षमा लालज्जयाम्य् अद्य (सिच्) दुष्टस्त्रीहरणं यथा 02_025_0013 पितृष्वस्रे प्रियं भूपाः करिष्ये ऽन्यं mahattaram % S ins. after 2.42.11 (G6, which om. 7c-11d, % ins. after App. I No. 25): 02_026_0001 विशालराज्ञो दुहितां मम पित्रा वृतां सतीम् 02_026_0002 अनेन कृत्वा संधानं करूशेन जिहीर्षया 02_026_0003 वृष्णिदारान् विलुप्यैष हत्वा च कुकुरान्धकान् 02_026_0004 पापबुद्धिर् उपातिष्ठत् संप्रविश्य ससंभ्रमम् 02_026_0005 जरासंधं समाश्रित्य कृतवान् विप्रियाणि मे 02_026_0006 तानि सर्वाणि संख्यातुं न शक्ष्यामि नराधिपाः 02_026_0007 एवम् एतद् अपर्यन्तम् एष वृष्णिषु किल्बिषी 02_026_0008 अस्माकम् अयम् आरम्भाच् चकार परमानृजुः 02_026_0009 शतं क्षन्तव्यम् अस्माभिर् वधार्हाणां किलागसाम् 02_026_0010 बद्धो ऽस्मि समयैर् घोरैर् मातुरस्यैव संगरे 02_026_0011 तत् तथा शतम् अस्माकं क्षान्तं क्षयकरं मया 02_026_0012 द्वौ तु मे वधकाले ऽस्मिन् न क्षन्तव्यौ कथं चन 02_026_0013 यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम् 02_026_0014 इति मे वर्तते भावस् तम् अतीयां कथं nv aham % After 2.42.14ab, G1 ins. (cf. App. I, No. 28, % lines 34-68): 02_027_0001 आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत् 02_027_0002 वनस्पतिः पूज्यमानः पूजितो ऽपूजितो ऽपि वा 02_027_0003 यदा भज्येत वातेन भिद्यते नमितो ऽपि वा 02_027_0004 अग्निवायुभयं विद्याच् छ्रेष्ठो वापि विनश्यति 02_027_0005 दिशः सर्वाश् च दीप्यन्ते जायन्ते राजविभ्रमाः 02_027_0006 भिद्यमानो यदा वृक्षो निनदेच् चापि पातितः 02_027_0007 सह राष्ट्रं च पतितं न तं वृक्षं प्रपातयेत् 02_027_0008 अथैनं छेदयेत् कश् चित् प्रतिक्रुद्धो वनस्पतिः 02_027_0009 छेत्ता भेत्ता पतिश् चैव क्षिप्रम् एव नशिष्यति 02_027_0010 देवतानां च पतनं मण्टपानां च पातनम् 02_027_0011 अचलानां प्रकम्पश् च तत् पराभवलक्षणम् 02_027_0012 अर्चा यत्र प्रनृत्यन्ति नदन्ति च हसन्ति च 02_027_0013 उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत् 02_027_0014 शिला यदि प्रसिञ्चन्ति स्नेहांश् चोदकसंभवान् 02_027_0015 अन्यद् वा विकृतं किं चित् तद् भयस्य निदर्शनम् 02_027_0016 म्रियन्ते वा महामात्रा राजा सपरिवारकः 02_027_0017 पुरस्य वा भवेद् व्याधी राष्ट्रे देशे च विभ्रमाः 02_027_0018 देवतानां यदावासे राज्ञां वा यत्र वेश्मनि 02_027_0019 भाण्डागारायुधागारे निविशेत यदा मधु 02_027_0020 सर्वं तदा भवेत् स्थानं हन्यमानं बलीयसा 02_027_0021 आगन्तुकं भयं तत्र भवेद् इत्य् एव निर्दिशेत् 02_027_0022 पादपश् चैव यो यत्र रक्तं स्रवति शोणितम् 02_027_0023 दन्ताग्रात् कुञ्जरो वापि शृङ्गाद् वा वृषभस् तथा 02_027_0024 पादपाद् राष्ट्रविभ्रंशः कुञ्जराद् राजविभ्रमः 02_027_0025 गोब्राह्मणविनाशः स्याद् वृषभस्येति निर्दिशेत् 02_027_0026 छत्रं नरपतेर् यत्र निपतेत् पृथिवीतले 02_027_0027 सराष्ट्रो नृपती राजन् क्षिप्रम् एव विनश्यति 02_027_0028 देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि 02_027_0029 विकृतं यदि दृश्येत नागावासेषु वा पुनः 02_027_0030 तस्य देशस्य पीडा स्याद् राज्ञो जनपदस्य वा 02_027_0031 अनावृष्टिभयं घोरम् अतिदुर्भिक्षम् Adizet % After 2.42.16, S (in G3 after 16a) ins.: 02_028_0001 विहाय परमोद्विग्नाश् चेदिराजं चमूमुखे 02_028_0002 तांस् तु विप्रद्रुतान् सर्वान् साश्वपत्तिरथद्विपान् 02_028_0003 दारितान् वृष्णिवीरेण त्रासितान् उरुविक्रमान् 02_028_0004 कृष्णतेजोहतान् सर्वान् समीक्ष्य वसुधाधिपान् 02_028_0005 शिशुपालो रथेनैकः प्रत्युपायात् स केशवम् 02_028_0006 रुषा ताम्रेक्षणो राजञ् शलभः पावकं यथा 02_028=0006 Colophon. 02_028=0006 वैशंपायनः 02_028_0007 ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः 02_028_0008 दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह 02_028=0008 युधिष्ठिरः 02_028_0009 अन्तरिक्षे च भूमौ च न ते ऽस्त्य् अविदितं क्व चित् 02_028_0010 यानि राजविनाशाय भौमानि च खगानि च 02_028_0011 निमित्तानीह जायन्ते उत्पाताश् च पृथग्विधाः 02_028_0012 एतद् इच्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने 02_028=0012 वैशंपायनः 02_028_0013 इत्य् एवं मतिमान् विप्रः कुरुराजस्य धीमतः 02_028_0014 पृच्छतः सर्वम् अव्यग्रम् आचचक्षे महायशाः 02_028=0014 नारदः 02_028_0015 पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम् 02_028_0016 आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रति सर्पणम् 02_028_0017 रश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम् 02_028_0018 दर्शनादर्शनं चैव अदृश्यानां च दर्शनम् 02_028_0019 हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम् 02_028_0020 सर्वम् एतत् परीक्षेत ग्रहाणां ग्रहकोविदः 02_028_0021 भौमाः पूर्वं प्रवर्तन्ते खेचराश् च ततः परम् 02_028_0022 उत्पद्यन्ते च लोके ऽस्मिन्न् उत्पाता देवनिर्मिताः 02_028_0023 यदा तु सर्वभूतानां छाया न परिवर्तते 02_028_0024 अपरेण गते सूर्ये तत् पराभवलक्षणम् 02_028_0025 अच्छाये विमलच्छाया प्रतिच्छायेव लक्ष्यते 02_028_0026 यत्र चैत्यकवृक्षाणां तत्र विद्यान् महद् भयम् 02_028_0027 शीर्णपर्णप्रवालाश् च शुष्कपर्णाश् च चैत्यकाः 02_028_0028 अपभ्रष्टप्रवालाश् च तत्राभावं विनिर्दिशेत् 02_028_0029 स्निग्धपत्रप्रवालाश् च दृश्यन्ते यत्र चैत्यकाः 02_028_0030 ईहमानाश् च दृष्टाश् च भावस् तत्र न संशयः 02_028_0031 पुष्पे पुष्पं प्रजायेत फले वा फलम् आश्रितम् 02_028_0032 राजा वा राजमात्रो वा मरणायोपपद्यते 02_028_0033 प्रावृट् छरदि हेमन्ते वसन्ते वापि सर्वशः 02_028_0034 अकालजं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत् 02_028_0035 नदीनां स्रोतसो ऽकाले द्योतयन्ति महाभयम् 02_028_0036 वनस्पतिः पूज्यमानः पूजितो ऽपूजितो ऽपि वा 02_028_0037 यदा भज्येत वातेन भिद्यते नमते ऽपि वा 02_028_0038 अग्निवायुभयं विद्याच् छ्रेष्ठो वात्र विनश्यति 02_028_0039 दिशः सर्वाश् च दीप्यन्ते जायन्ते राजविभ्रमाः 02_028_0040 छिद्यमानो यदा वृक्षो विनदेच् चापि पातितः 02_028_0041 सह राष्ट्रं च नदति न तं वृक्षं प्रपातयेत् 02_028_0042 अथैनं छेदयेत् कश् चित् प्रतिक्रुद्धो वनस्पतिम् 02_028_0043 छेत्ता भेत्ता पतिश् चैव क्षिप्रम् एव विनश्यति 02_028_0044 देवतानां च पतनं मण्डपानां च घुष्टनम् 02_028_0045 अचलानां प्रकम्पश् च तत् पराभवलक्षणम् 02_028_0046 निशि चेन्द्रधनुर् दृष्टं ततो ऽपि च महद् भयम् 02_028_0047 तद् द्रष्टुर् एव भीतिः स्यान् नान्येषां भरतर्षभ 02_028_0048 रात्राव् इन्द्रधनुर् दृष्ट्वा तद् राष्ट्रं परिवर्जयेत् 02_028_0049 देवता यत्र नृत्यन्ति नदन्ति च हसन्ति च 02_028_0050 उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत् 02_028_0051 शिला यत्र प्रसिञ्चन्ति स्नेहांश् चोदकसंभवान् 02_028_0052 अन्यद् वा विकृतं किं चित् तद् भयस्य निदर्शनम् 02_028_0053 म्रियते वा महामात्रो राजा सपरिवारकः 02_028_0054 पुरस्य वा भवेद् व्याधी राष्ट्रे देशे च विभ्रमः 02_028_0055 देवतानां यदावासे राज्ञां वा यत्र वेश्मनि 02_028_0056 भाण्डागारायुधागारे निविशेत यदा मधु 02_028_0057 सर्वं तद् दाहयेत् स्थानं हन्यमानं बलीयसा 02_028_0058 आगन्तुकं भयं तत्र भवेद् इत्य् एव निर्दिशेत् 02_028_0059 पादपश् चैव यो यत्र रक्तं स्रवति शोणितम् 02_028_0060 दन्ताग्रात् कुञ्जरो वापि शृङ्गाग्राद् वृषभस् तथा 02_028_0061 पादपाद् राष्ट्रविभ्रंशः कुञ्जराद् राजविभ्रमः 02_028_0062 गोब्राह्मणविनाशः स्याद् वृषभस्येति निर्दिशेत् 02_028_0063 छत्रं नरपतेर् यस्य निपतेत् पृथिवीतले 02_028_0064 स सराष्ट्रो नरपतिः क्षिप्रम् एव विनश्यति 02_028_0065 देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि 02_028_0066 विकृतं यदि दृश्येत नागावासेषु वा पुनः 02_028_0067 तस्य देशस्य पीडा स्याद् राज्ञो जनपदस्य वा 02_028_0068 अनावृष्टिभयं घोरं दुर्भिक्षम् इति निर्दिशेत् 02_028_0069 बाहुभङ्गे तु देवानां ग्रहस्थानां भयं भवेत् 02_028_0070 भग्ने प्रहरणे विद्यात् सेनापतिविनाशनम् 02_028_0071 आगन्तुका च प्रतिमा स्थानं यत्र न विन्दति 02_028_0072 अभ्यन्तरेण षण्मासाद् राजा त्यजति तत् पुरम् 02_028_0073 प्रदीर्यते मही यत्र विनदत्य् अपि पात्यते 02_028_0074 म्रियते तत्र राजा च तच् च राष्ट्रं विनश्यति 02_028_0075 एणीपदान् वा सर्पान् वा डुण्डुभान् अथ दीप्यकान् 02_028_0076 मण्डूको ग्रसते यत्र तत्र राजा विनश्यति 02_028_0077 अभिन्नं वाप्य् अपक्वं वा यत्रान्नम् उपचीयते 02_028_0078 जीर्यन्ते वा म्रियन्ते वा तद् अन्नं नोपभुज्यते 02_028_0079 उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर 02_028_0080 स्थावरेषु प्रवर्तन्ते निर्गच्छेच् च पुनस् ततः 02_028_0081 अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम् 02_028_0082 स्त्रियो यत्र प्रसूयन्ते ब्रूयात् तत्र पराभवम् 02_028_0083 हस्तिनी महिषी गौर् वा खरोष्ट्रम् अथ सूकरम् 02_028_0084 ईदृशानि प्रजायन्ते विद्यात् तत्र पराभवम् 02_028_0085 अजैडकाः स्त्रियो गावो ऽवयश् चान्ये ऽपि योनयः 02_028_0086 विकृतानि प्रजायन्ते तत्र तत्र पराभवः 02_028_0087 नदी यत्र प्रतिस्रोतम् आवहेत् कलुषोदकम् 02_028_0088 दिशश् च न प्रकाशन्ते तत् पराभवलक्षणम् 02_028=0088 Colophon. 02_028=0088 नारदः 02_028_0089 एतानि तु निमित्तानि यानि चान्यानि भारत 02_028_0090 केशवाद् एव जायन्ते भौमानि च खगानि च 02_028_0091 चन्द्रादित्यौ ग्रहाश् चैव नक्षत्राणि च भारत 02_028_0092 वायुर् अग्निस् तथैवापः पृथिवी च जनार्दनात् 02_028_0093 यस्य देशस्य हानिं वा वृद्धिं वा कर्तुम् इच्छति 02_028_0094 तस्मिन् देशे निमित्तानि तानि तानि करोत्य् अयम् 02_028_0095 यो ऽसौ चेदिपतेस् तात विनाशः समुपस्थितः 02_028_0096 निवेदयति गोविन्दः स्वैर् उपायैर् न संशयः 02_028_0097 इयं प्रचलिता भूमिर् अशिवं वान्ति मारुताः 02_028_0098 राहुश् चाप्य् अपतत् सोमम् अपर्वणि विशां पते 02_028_0099 सनिर्घाताः पतन्त्य् उल्कास् तमः संजायते भृशम् 02_028_0100 चेदिराजविनाशाय हरिर् एष विजृम्भते 02_028=0100 वैशंपायनः 02_028_0101 एवम् उक्त्वा तु भगवान् नारदो विरराम ह 02_028_0102 ताभ्यां पुरुषसिंहाभ्यां तस्मिन् युद्ध उपस्थिते 02_028_0103 ददृशुर् भूमिपालास् ते घोरान् औत्पातिकान् बहून् 02_028_0104 तत्र तैर् दृश्यमानानां दिक्षु सर्वासु भारत 02_028_0105 अश्रूयन्त तदा राजञ् शिवानाम् अशिवा गिरः 02_028_0106 ररास च मही कृत्स्ना सवृक्षपुरपर्वता 02_028_0107 अपर्वणि च मध्याह्ने सूर्यं स्वर्भानुर् अग्रसत् 02_028_0108 ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते 02_028_0109 अपतत् खाच् च्युतो गृध्रस् तीक्ष्णतुण्डः परंतप 02_028_0110 आरण्यैः सह संहृष्टा ग्राम्याश् च मृगपक्षिणः 02_028_0111 चक्रुशुर् भैरवं तत्र तस्मिन् युद्ध उपस्थिते 02_028_0112 एवमादीनि घोराणि भौमानि च खगानि च 02_028_0113 औत्पातिकान्य् अदृश्यन्त संक्रुद्धे शार्ङ्गधन्विनि 02_028=0113 Colophon. 02_028=0113 वैशंपायनः 02_028_0114 महद् विष्फारयन् राजा ततश् चेदिपतिर् धनुः 02_028_0115 अभियास्यन् हृषीकेशम् उवाच मधुसूदनम् 02_028_0116 एकस् त्वम् असि मे शत्रुस् तत् त्वां हत्वाद्य माधव 02_028_0117 ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् 02_028_0118 द्वैरथं काङ्क्षितं यन् मे तद् इदं पर्युपस्थितम् 02_028_0119 चिरस्य बत मे दिष्ट्या वासुदेव सह त्वया 02_028_0120 अद्य त्वां निहनिष्ये ऽहं भीष्मं च सह पाण्डवैः 02_028_0121 एवम् उक्त्वा स तं बाणैर् निशितैर् आप्ततेजनैः 02_028_0122 विव्याध युधि तीक्ष्णाग्रैश् चेदिराड् यदुपुङ्गवम् 02_028_0123 कङ्कपत्रच्छदा बाणाश् चेदिराजधनुश्च्युताः 02_028_0124 विविशुस् ते तदा कृष्णं भुजङ्गा इव पर्वतम् 02_028_0125 नाददानस्य चैद्यस्य शरान् अत्यस्यतो ऽपि वा 02_028_0126 ददृशुस् ते ऽन्तरं के चिद् गतिं वायोर् इवाम्बरे 02_028_0127 चेदिराजमहामेघः शरजालाम्बुमांस् तदा 02_028_0128 अभ्यवर्षद् धृषीकेशं पयोद इव पर्वतम् 02_028_0129 ततः शार्ङ्गम् अमित्रघ्नं कृत्वा सशरम् अच्युतः 02_028_0130 आबभाषे महाबाहुः सुनीथं परवीरहा 02_028_0131 अयं त्वां मामकस् तीक्ष्णश् चेदिराज महाशरः 02_028_0132 भेत्तुम् अर्हति वेगेन महाशनिर् इवाचलम् 02_028_0133 एवं ब्रुवति गोविन्दे ततश् चेदिपतिः पुनः 02_028_0134 मुमोच निशितान् अन्यान् कृष्णं प्रति शरान् बहून् 02_028_0135 अथ बाणार्दितः कृष्णः शार्ङ्गम् आयम्य दीप्तिमान् 02_028_0136 मुमोच निशितान् बाणाञ् शतशो ऽथ सहस्रशः 02_028_0137 ताञ् शरांस् तु स चिच्छेद शरवर्षैश् च चेदिराट् 02_028_0138 षड्भिश् चान्यैर् जघानाशु केशवं चेदिपुङ्गवः 02_028_0139 ततो ऽस्त्रं सहसा कृष्णः प्रमुमोच जगत्पतिः 02_028_0140 अस्त्रेणैव महाबाहुर् नाशयाम् आस चेदिराट् 02_028_0141 ततः शतसहस्रेण शराणां नतपर्वणाम् 02_028_0142 सर्वतः समवाकीर्य शौरिं दामोदरं तदा 02_028_0143 ननाद बलवान् क्रुद्धः शिशुपालः प्रतापवान् 02_028_0144 इदं चोवाच संक्रुद्धः केशवं परवीरहा 02_028_0145 अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे 02_028_0146 हत्वा त्वां ससुतामात्यान् पाण्डवांश् च तरस्विनः 02_028_0147 आनृण्यम् अद्य यास्यामि जरासंधस्य धीमतः 02_028_0148 कंसस्य केशिनश् चैव नरकस्य तथैव च 02_028_0149 इत्य् उक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम् 02_028_0150 अदृश्यः शरवर्षेण सर्वतः समवाकिरत् 02_028_0151 ततो ऽस्त्रेणैव भगवान् अकृन्तत शरान् बहून् 02_028_0152 निकृत्य च शरान् सर्वान् अन्तर्धातुं प्रचक्रमे 02_028_0153 अन्तर्धानगतौ वीरौ शुशुभाते महाबलौ 02_028_0154 साधु साध्व् इति भूतानि पूजयाम् आसुर् अम्बरे 02_028_0155 न दृष्टपूर्वम् अस्माभिर् युद्धम् ईदृशकं पुरा 02_028_0156 ततः कृष्णं जघानाशु शिशुपालस् त्रिभिः शरैः 02_028_0157 कृष्णो ऽपि बाणैर् विव्याध सुनीथं पञ्चभिर् युधि 02_028_0158 ततः सुनीथः सप्तत्या नाराचैर् अर्दयद् बली 02_028_0159 ततो ऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः 02_028_0160 विव्याध निशितैर् बाणैर् वासुदेवं स्तनान्तरे 02_028_0161 पुनः कृष्णं त्रिभिर् विद्ध्वा ननादावसरे नृपः 02_028_0162 ततो ऽतिदारुणं युद्धं सहसा चक्रतुः शरैः 02_028_0163 तौ नखैर् इव शार्दूलौ दन्तैर् इव गजोत्तमौ 02_028_0164 दंष्ट्राभिर् इव पञ्चास्यौ तुण्डकैर् इव कुक्कुटौ 02_028_0165 दारयेतां शरैस् तीक्ष्णैर् अन्योन्यं युधि ताव् उभौ 02_028_0166 ततो मुमुचतुः क्रुद्धौ शरवर्षम् अनुत्तमम् 02_028_0167 शरैर् एव शराञ् छित्त्वा ताव् उभौ पुरुषर्षभौ 02_028_0168 चक्राते ऽस्त्रमयं युद्धं घोरं तद् अतिमानुषम् 02_028_0169 आग्नेयम् अस्त्रं मुमुचे शिशुपालः प्रतापवान् 02_028_0170 वारुणेनास्त्रयोगेन नाशयाम् आस केशवः 02_028_0171 कौबेरम् अस्त्रं सहसा चेदिराट् प्रमुमोच ह 02_028_0172 कौबेरेणैव सहसानाशयज् जगतः प्रभुः 02_028_0173 याम्यम् अस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः 02_028_0174 याम्येनैवास्त्रयोगेन याम्यम् अस्त्रं व्यनाशयत् 02_028_0175 गान्धर्वेण च गान्धर्वं मानवं मानवेन च 02_028_0176 वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः 02_028_0177 ऐन्द्रम् ऐन्द्रेण भगवान् वैष्णवेन च वैष्णवम् 02_028_0178 एवम् अस्त्राणि कुर्वाणौ युयुधाते महाबलौ 02_028_0179 ततो मायां विकुर्वाणो दमघोषसुतो बली 02_028_0180 गदामुसलवर्षं तच् छक्तितोमरसायकान् 02_028_0181 परश्वथमुसुण्ठीनां पातयाम् आस चेदिराट् 02_028_0182 अमोघास्त्रेण भगवान् व्यनाशयत केशवः 02_028_0183 शिलावर्षं महाघोरं पातयाम् आस केशवे 02_028_0184 वज्रास्त्रेणाभिसंक्रुद्धश् चूर्णम् एवाकरोत् प्रभुः 02_028_0185 जलवर्षं ततो घोरं व्यसृजच् चेदिपुंगवः 02_028_0186 वायव्यास्त्रेण भगवान् व्याक्षिपच् छतशो हरिः 02_028_0187 निहत्य सर्वमायां वै सुनीथस्य जनार्दनः 02_028_0188 स मुहूर्तं चकाराशु द्वंद्वयुद्धं महारथः 02_028_0189 स बाणयुद्धं कुर्वाणो भर्त्सयाम् आस चेदिराट् 02_028_0190 दमघोषसुतो धृष्टम् उवाच यदुनन्दनम् 02_028_0191 अद्य कृष्णम् अकृष्णं तु कुर्वन्तु मम सायकाः 02_028_0192 इत्य् एवम् उक्त्वा दुष्टात्मा शरवर्षं जनार्दने 02_028_0193 मुमोच पुरुषव्याघ्रो घोरम् आस्थाय तद्वपुः 02_028_0194 शरसंकृत्तगात्रस् तु क्षणेन यदुनन्दनः 02_028_0195 रुधिरं परिसुस्राव सो ऽतीव पुरुषोत्तमः 02_028_0196 न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः 02_028_0197 दृश्यन्ते शरसंछन्ना आविग्नम् अभवज् जगत् 02_028_0198 केशवं तदवस्थं तु दृष्ट्वा भूतानि चुक्रुशुः 02_028_0199 दारुकस् तु तदा प्राह केशवं परवीरहा 02_028_0200 नेदृशो दृष्टपूर्वो हि संग्रामो यादृशो मया 02_028_0201 स्थातव्यम् इति तिष्ठामि त्वत्प्रभावेण माधव 02_028_0202 अन्यथा न च मे प्राणा धारयेयुर् जनार्दन 02_028_0203 इति संचिन्त्य गोविन्द क्षिप्रम् एव वधं कुरु 02_028=0203 वैशंपायनः 02_028_0204 एवम् उक्तस् तु सूतेन केशवो वाक्यम् अब्रवीत् 02_028_0205 एष ह्य् अतिबलो दैत्यो हिरण्यकशिपुः पुरा 02_028_0206 रिपुः सुराणां दैत्येन्द्रो वरदानेन गर्वितः 02_028_0207 अथासीद् रावणो नाम राक्षसेन्द्रो ऽतिवीर्यवान् 02_028_0208 तेनैव बलवीर्येण बलं नागणयन् मम 02_028_0209 अहं मृत्युश् च भविता काले काले दुरात्मनः 02_028_0210 न भेतव्यं त्वया सूत नैष कश् चिन् मयि स्थिते 02_028_0211 इत्य् एवम् उक्त्वा भगवान् ननर्द गरुडध्वजः 02_028_0212 पाञ्चजन्यं महाशङ्खं पूरयाम् आस केशवः 02_028_0213 संमोहयित्वा भगवांश् चक्रं दिव्यं समाददे 02_028_0214 चिच्छेद च सुनीथस्य शिरश् चक्रेण संयुगे % After the addl. colophon following 2.42.31, % S ins.: 02_029=0000 वैशंपायनः 02_029_0001 ततः प्रववृते यज्ञो धर्मराजस्य धीमतः 02_029_0002 शान्तविघ्नार्हणक्षोभो महर्षिगणसंकुलः 02_029_0003 तस्मिन् यज्ञे प्रवृत्ते तु वाग्विदो हेतुवादिनः 02_029_0004 हेतुवादान् बहून् प्राहुः परस्परजिगीषवः 02_029_0005 ददृशुस् तं नृपतयो यज्ञस्य विधिम् उत्तमम् 02_029_0006 उपेन्द्रस्येव विहितं सहदेवेन भारत 02_029_0007 ददृशुस् तोरणान्य् अत्र हेमतालमयानि च 02_029_0008 दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा 02_029_0009 स यज्ञस् तोरणैस् तैश् च ग्रहैर् द्यौर् इव संबभौ 02_029_0010 शय्यासनविहारांश् च सुबहून् वित्तसंभृतान् 02_029_0011 घटान् पात्रीः कटाहानि कलशानि समन्ततः 02_029_0012 न ते किं चिद् असौवर्णम् अपश्यंस् तत्र पार्थिवाः 02_029_0013 तद्यज्ञे न्यवसन् राजन् ब्राह्मणा भृशसत्कृताः 02_029_0014 कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् 02_029_0015 भुञ्जतां चैव विप्राणां स्वादु भोज्यं पृथग्विधम् 02_029_0016 अनिशं श्रूयते तत्र मुदितानां महास्वनः 02_029_0017 दीयतां दीयताम् एषां भुज्यतां भुज्यताम् इति 02_029_0018 एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः 02_029_0019 ओदनानां विकाराणि स्वादूनि विविधानि च 02_029_0020 सुबहूनि च भक्ष्याणि पेयानि मधुराणि च 02_029_0021 ददुर् द्विजानां सततं राजप्रेष्या महाध्वरे 02_029_0022 पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा 02_029_0023 स्थापिता तत्र संज्ञाभूच् छङ्खो ऽध्मायत नित्यशः 02_029_0024 मुहुर् मुहुः प्रणादस् तु तस्य शङ्खस्य भारत 02_029_0025 उत्तमं शङ्खशब्दं तं श्रुत्वा विस्मयम् आगताः 02_029_0026 एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते 02_029_0027 अन्नस्य बहवो राजन्न् उत्सेधाः पर्वतोपमाः 02_029_0028 दधिकुल्याश् च ददृशुः सर्पिषां च ह्रदाञ् जनाः 02_029_0029 जम्बूद्वीपो हि सकलो नानाजनपदायुतः 02_029_0030 राजन्न् अदृश्यतैकस्थो राज्ञस् तस्मिन् महाक्रतौ 02_029_0031 तत्र राजसहस्राणि पुरुषाणां ततस् ततः 02_029_0032 गृहीत्वा धनम् आजग्मुस् तस्य राज्ञो महाक्रतौ 02_029_0033 राजानः स्रग्विणस् तत्र सुमृष्टमणिकुण्डलाः 02_029_0034 तान् पर्यविविषुर् विप्राञ् शतशो ऽथ सहस्रशः 02_029_0035 विविधान्य् अन्नपानानि लेह्यानि विविधानि च 02_029_0036 तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते 02_029_0037 नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च 02_029_0038 गुलानि स्वादुक्षौद्राणि ददुस् ते ब्राह्मणेष्व् इह 02_029_0039 एतानि सततं भुक्त्वा तस्मिन् यज्ञे द्विजादयः 02_029_0040 परां प्रीतिं ययुः सर्वे मोदमानास् तदा भृशम् 02_029_0041 एवं समुदितं सर्वं बहुगोधनधान्यवत् 02_029_0042 यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः 02_029_0043 ऋत्विजश् च यथाशास्त्रं राजसूयं महाक्रतुम् 02_029_0044 पाण्डवस्य यथाकालं जुहुवुः सर्वयाजकाः 02_029_0045 निराक्रामंश् च शास्त्रज्ञा विधिवत् सर्वशिक्षिताः 02_029_0046 व्यासधौम्यादयः सर्वे विधिवत् षोडशर्त्विजः 02_029_0047 स्वस्वकर्माणि चक्रुस् ते पाण्डवस्य महाक्रतौ 02_029_0048 नाषडङ्गविद् अत्रासीत् सदस्यो नाबहुश्रुतः 02_029_0049 नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः 02_029_0050 न तत्र कृपणः कश् चिद् दरिद्रो न बभूव ह 02_029_0051 क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः 02_029_0052 भोजनं भोजनार्थिभ्यो दापयाम् आस सर्वदा 02_029_0053 सहदेवो महातेजाः सततं राजशासनात् 02_029_0054 संस्तरे कुशलाश् चापि सर्वकर्माणि याजकाः 02_029_0055 दिवसे दिवसे चक्रुर् यथाशास्त्रार्थचक्षुषः 02_029_0056 ब्राह्मणा वेदशास्त्रज्ञाः कथाश् चक्रुश् च सर्वदा 02_029_0057 रेमिरे च कथान्ते तु सर्वे तस्मिन् महाक्रतौ 02_029_0058 सा वेदिर् वेदसंपन्नैर् देवद्विजमहर्षिभिः 02_029_0059 आबभासे तदा कीर्णा नक्षत्रैर् द्यौर् इवामला 02_029_0060 ततो वै हेमयूपांश् च सर्वरत्नसमाचितान् 02_029_0061 शोभार्थं कारयाम् आस सहदेवो महाद्युतिः 02_029_0062 ददृशुस् तोरणान् यत्र हेमतालमयानि च 02_029_0063 स यज्ञस् तोरणैस् तैश् च ग्रहैर् द्यौर् इव संबभौ 02_029_0064 तालानां तोरणैर् हैमैर् दन्तैर् इव दिशागजैः 02_029_0065 दिक्षु सर्वासु विन्यस्तैस् तेजोभिर् भास्करैर् यथा 02_029_0066 सकिरीटैर् नृपैश् चैव शुशुभे तत् सदस् तदा 02_029_0067 दैवैर् अन्यैश् च यक्षैश् च उरगैर् दिव्यमानुषैः 02_029_0068 विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः 02_029_0069 स राजसूयः शुशुभे धर्मराजस्य धीमतः 02_029_0070 गन्धर्वगणसंकीर्णः शोभितो ऽप्सरसां गणैः 02_029_0071 स किंपुरुषगीतैश् च किंनरैर् उपशोभितः 02_029_0072 नारदश् च जगौ तत्र तुम्बुरुश् च महाद्युतिः 02_029_0073 विश्वावसुश् चित्रसेनस् तथान्ये गीतकोविदाः 02_029_0074 रमयन्ति स्म तान् सर्वान् यज्ञकर्मान्तरेष्व् अथ 02_029_0075 तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः 02_029_0076 ननृतुश् च जगुश् चात्र नित्यं कर्मान्तरेष्व् अथ 02_029_0077 इतिहासपुराणानि आख्यानानि च सर्वशः 02_029_0078 ऊचुर् वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्व् अथ 02_029_0079 भेर्यश् च मुरजाश् चैव डुण्डुका गोमुखाश् च ये 02_029_0080 शृङ्गवंशाम्बुजाश् चैव श्रूयन्ते स्म सहस्रशः 02_029_0081 लोके ऽस्मिन् सर्वविप्राश् च वैश्याः शूद्राश् च सर्वशः 02_029_0082 सर्वे म्लेच्छाः सर्ववर्णाः सादिमध्यान्तजास् तथा 02_029_0083 नानादेशसमुत्थैश् च नानाजातिभिर् आगतैः 02_029_0084 पर्याप्त इव लोको ऽयं युधिष्ठिरनिवेशने 02_029_0085 भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः 02_029_0086 वृष्णयश् च समग्राश् च पाञ्चालाश् चापि सर्वशः 02_029_0087 यथार्हं सर्वकर्माणि चक्रुर् दासा इव क्रतौ 02_029_0088 एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः 02_029_0089 शुशुभे च महाबाहो सोमस्येव क्रतुर् यथा 02_029_0090 वस्त्राणि कम्बलांश् चैव प्रावारांश् चैव सर्वदा 02_029_0091 निष्कहेमजभाण्डानि भूषणानि च सर्वशः 02_029_0092 प्रददौ तत्र सततं धर्मराजो युधिष्ठिरः 02_029_0093 यानि तत्र महीपेभ्यो लब्धवान् धनम् उत्तमम् 02_029_0094 तानि रत्नानि सर्वाणि विप्राणां प्रददौ तदा 02_029=0094 Colophon. % After adhy. 42, K2-4 Dn D4.5 S ins.: 02_030=0000 वैशंपायन उवाच 02_030_0001 समाप्ते राजसूये तु क्रतुश्रेष्ठे सुदुर्लभे 02_030_0002 शिष्यैः परिवृतो व्यासः पुरस्तात् समपद्यत 02_030_0003 सो ऽभ्ययाद् आसनात् तूर्णं भ्रातृभिः परिवारितः 02_030_0004 पाद्येनासनदानेन पितामहम् अपूजयत् 02_030_0005 अथोपविश्य भगवान् काञ्चने परमासने 02_030_0006 आस्यताम् इति चोवाच धर्मराजं युधिष्ठिरम् 02_030_0007 अथोपविष्टं राजानं भ्रातृभिः परिवारितम् 02_030_0008 उवाच भगवान् व्यासस् तत्तद्वाक्यविशारदः 02_030_0009 दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम् 02_030_0010 वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह 02_030_0011 आपृच्छे त्वां गमिष्यामि पूजितो ऽस्मि विशां पते 02_030_0012 एवम् उक्तः स कृष्णेन धर्मराजो युधिष्ठिरः 02_030_0013 अभिवाद्योपसंगृह्य पितामहम् अथाब्रवीत् 02_030=0013 युधिष्ठिर उवाच 02_030_0014 संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः 02_030_0015 तस्य नान्यो ऽस्ति वक्ता वै त्वाम् ऋते द्विजपुंगव 02_030_0016 उत्पातांस् त्रिविधान् प्राह नारदो भगवान् ऋषिः 02_030_0017 दिव्यांश् चैवान्तरिक्षांश् च पार्थिवांश् च पितामह 02_030_0018 अपि चैद्यस्य पतनाच् छन्नम् औत्पातिकं महत् 02_030=0018 वैशंपायन उवाच 02_030_0019 राज्ञस् तु वचनं श्रुत्वा पराशरसुतः प्रभुः 02_030_0020 कृष्णद्वैपायनो व्यास इदं वचनम् अब्रवीत् 02_030_0021 त्रयोदश समा राजन्न् उत्पातानां फलं महत् 02_030_0022 सर्वक्षत्रविनाशाय भविष्यति विशां पते 02_030_0023 त्वाम् एकं कारणं कृत्वा कालेन भरतर्षभ 02_030_0024 समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत 02_030_0025 दुर्योधनापराधेन भीमार्जुनबलेन च 02_030_0026 स्वप्ने द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम् 02_030_0027 नीलकण्ठं भवं स्थाणुं कापालिं त्रिपुरान्तकम् 02_030_0028 उग्रं रुद्रं पशुपतिं महादेवम् उमापतिम् 02_030_0029 हरं शर्वं वृषं शूलिं पिनाकिं कृत्तिवाससम् 02_030_0030 कैलासकूटप्रतिमे वृषभे ऽवस्थितं शिवम् 02_030_0031 निरीक्षमाणं सततं पितृराजाश्रितां दिशम् 02_030_0032 एवम् ईदृशकं स्वप्नं द्रक्ष्यसि त्वं विशां पते 02_030_0033 मा तत्कृते ह्य् अनुध्याहि कालो हि दुरतिक्रमः 02_030_0034 स्वस्ति ते ऽस्तु गमिष्यामि कैलासं पर्वतं प्रति 02_030_0035 अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय 02_030=0035 वैशंपायन उवाच 02_030_0036 एवम् उक्त्वा स भगवान् कैलासं पर्वतं ययौ 02_030_0037 कृष्णद्वैपायनो व्यासः सह शिष्यैः श्रुतानुगैः % - K2-4 Dn D4.5 cont.: 02_030_0038 gate पितामहे राजा चिन्ताशोकसमन्वितः 02_030_0039 निःश्वसन्न् उष्णम् असकृत् तम् एवार्थं विचिन्तयन् 02_030_0040 कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम् 02_030_0041 अवश्यम् एव भविता यद् उक्तं परमर्षिणा 02_030_0042 ततो ऽब्रवीन् महातेजाः सर्वान् bhrAtqn युधिष्ठिरः 02_030_0043 श्रुतं वै पुरुषव्याघ्रा यन् मां द्वैपायनो ऽब्रवीत् 02_030_0044 तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः 02_030_0045 सर्वक्षत्रस्य निधने यद्य् अहं हेतुर् ईप्सितः 02_030_0046 कालेन निर्मितस् तात को ममार्थो ऽस्ति जीवतः 02_030_0047 एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत 02_030_0048 मा राजन् कश्मलं घोरं प्राविशो बुद्धिनाशनम् 02_030_0049 संप्रधार्य महाराज यत् क्षमं तत् समाचर 02_030_0050 ततो ऽब्रवीत् सत्यधृतिर् bhrAtqn सर्वान् युधिष्ठिरः 02_030_0051 द्वैपायनस्य वचनं तत्रैव समचिन्तयन् 02_030_0052 अद्य प्रभृति भद्रं वः प्रतिज्ञां मे निबोधत 02_030_0053 त्रयोदश समास् तात को ममार्थो ऽस्ति जीवतः 02_030_0054 न प्रवक्ष्यामि परुषं bhrAtqn अन्यांश् च पार्थिवान् 02_030_0055 स्थितो निदेशे ज्ञातीनां योक्ष्ये तत् समुदाहरन् 02_030_0056 एवं मे वर्तमानस्य स्वसुतेष्व् इतरेषु च 02_030_0057 भेदो न भविता लोके भेदमूलो हि विग्रहः 02_030_0058 विग्रहं दूरतो रक्षन् प्रियाण्य् एव समाचरन् 02_030_0059 वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः 02_030_0060 भ्रातुर् ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत् 02_030_0061 तम् एव समवर्तन्त धर्मराजहिते रताः 02_030_0062 संसत्सु समयं कृत्वा धर्मराड् भ्रातृभिः सह 02_030_0063 pitqMs तर्प्य यथान्यायं देवताश् च विशां पते 02_030_0064 कृतमङ्गलकल्याणो भ्रातृभिः परिवारितः 02_030_0065 गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ 02_030_0066 युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम् 02_030_0067 दुर्योधनो महाराज शकुनिश् चापि सौबलः 02_030_0068 सभायां रमणीयायां तत्रैवास्ते नराधिप 02_030=0068 Colophon. % After 2.45.11, S ins.: 02_031_0001 मात्रा पित्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम् 02_031_0002 प्राप्तस् त्वम् असि तत् तात निखिलां नः कुलश्रियम् 02_031_0003 उपस्थितः सर्वकामैस् त्रिदिवे वासवो यथा 02_031_0004 विविधैर् अन्नपानैश् च प्रवरैः किं नु शोचसि 02_031_0005 अधीतवान् कृतविद्यः प्रियो मे लाळितो गृहे 02_031_0006 निरुक्तं निगमं छन्दः सषडङ्गार्थशास्त्रवान् 02_031_0007 अधीतः कृतविद्यस् त्वम् अष्टव्याकरणैः कृपात् 02_031_0008 हलायुधात् कृपाद् द्रोणाद् अस्त्रविद्यां त्व् अधीतवान् 02_031_0009 भ्रातृज्येष्ठः स्थितो राज्ये किं नु शोचसि पुत्रक 02_031_0010 पृथग्जनैर् अतुल्यं यद् अशनाच्छादनं बहु 02_031_0011 प्रभुस् त्वं भुञ्जसे पुत्र संस्तुतः सूतमागधैः 02_031_0012 तस्य ते विदितप्रज्ञ शोकमूलम् इदं कथम् 02_031_0013 लोके ऽस्मिञ् ज्येष्ठभाग्यो ऽन्यस् तन् ममाचक्ष्व पुत्रक 02_031=0013 वैशंपायनः 02_031_0014 तस्य तद् वचनं श्रुत्वा मन्दः क्रोधवशानुगः 02_031_0015 पितरं प्रत्युवाचेदं स्वां मतिं संप्रकाशयन् % T1 G3.5 ins. after 2.45.29ab: G4 ins. after 29: % G6 (which om. 25c-29b) ins. after 443*: 02_032_0001 कृतां बैन्दुसरोरत्नैर् मयेन स्फाटिकच्छदाम् 02_032_0002 अपश्यं नलिनीं पूर्णाम् उदकस्येव भारत 02_032_0003 उत्कर्षन्तं च वै वासः प्राहसन् मां वृकोदरः 02_032_0004 किंकराश् च सभापाला जहसुर् भरतर्षभ 02_032_0005 पित्रोर् अर्थे विशेषेण प्रावृण्वं तत्र जीवितम् 02_032_0006 तत्र स्म यदि शक्तः स्यां घातयेयं वृकोदरम् 02_032_0007 सपत्नेनापहासो हि स मां दहति भारत 02_032_0008 तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम् 02_032_0009 सभां पुष्करिणीं मत्वा पतितो ऽस्मि नराधिप 02_032_0010 तत्र माम् अहसद् भीमः सह पार्थेन सस्वरम् 02_032_0011 द्रौपदी च सह स्त्रीभिः पातयन्ती मनो मम 02_032_0012 क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः 02_032_0013 ददुर् वासांसि मे ऽन्यानि तच् च दुःखतरं मम 02_032_0014 अस्तम्भा इव तिष्ठन्ति स्तम्भाः शतसहस्रशः 02_032_0015 सो ऽहं तत्राहतो राजन् स्फटिकाभ्यन्तरे विभो 02_032_0016 छायाः स्तम्भा इवातिष्ठञ् शतशो ऽथ सहस्रशः 02_032_0017 अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा 02_032_0018 अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः 02_032_0019 आमृशन् नियतं दृष्ट्वा मार्गान्तरम् उपाविशम् 02_032_0020 स्त्रियश् च तत्र मां दृष्ट्वा जहसुस् तादृशं नृप 02_032_0021 इदं द्वारम् इदं राजन् न द्वारम् इति मां प्रति 02_032_0022 अग्रतः प्रहसन् वाक्यं बभाषे स वृकोदरः 02_032_0023 सर्वं हास्यकरं तेषां सदस्यानां नरर्षभ 02_032_0024 न श्रुतानि न दृष्टानि यानि रत्नानि मे क्व चित् 02_032_0025 तानि मे तत्र दृष्टानि तेन तप्तो ऽस्मि दुःखितः 02_032_0026 हुताशनं प्रवेक्ष्यामि प्रविशे वा महोदधिम् 02_032_0027 संभावितस्य चाकीर्तिर् मरणाद् atiricyate % S ins. after 2.47.6ab (G1 after 7ab): 02_033_0001 रत्नानि च हिरण्यं च सुवर्णं चैव केवलम् 02_033_0002 प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः 02_033_0003 त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत् 02_033_0004 यश् च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः 02_033_0005 प्रीत्या दत्तः कुणिन्देन धर्मराजाय धीमते 02_033_0006 तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने 02_033_0007 तं प्रत्यगृह्णाद् बीभत्सुस् तोयजं हेममालिनम् 02_033_0008 चितं निष्कसहस्रेण भ्राजमानं स्वतेजसा 02_033_0009 रुचिरं दर्शनीयं च भूषितं विश्वकर्मणा 02_033_0010 अधारयच् च धर्मश् च तं नमस्य पुनः पुनः 02_033_0011 यो ऽनादने ऽपि नदति स ननादाधिकं तदा 02_033_0012 प्रणादाद् भूमिपास् तस्य पेतुर् हीनाः स्वतेजसा 02_033_0013 धृष्टद्युम्नः पाण्डवाश् च सात्यकिः केशवो ऽष्टमः 02_033_0014 सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः 02_033_0015 विसंज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस् तदा 02_033_0016 ततः प्रहृष्टो बीभत्सुर् अददाद् धेमशृङ्गिणः 02_033_0017 शतान्य् अनडुहां पञ्च द्विजमुख्याय भारत 02_033_0018 सुमुखेन बलिर् मुख्यः प्रेषितो ऽजातशत्रवे 02_033_0019 कुणिन्देन हिरण्यं च वासांसि विविधानि च 02_033_0020 काश्मीरराजो माध्वीकं शुद्धं च रसवन् मधु 02_033_0021 बलिं च कृत्स्नम् आदाय पाण्डवायाभ्युपाहरत् 02_033_0022 यवना हयान् उपादाय पार्वतीयान् महाजवान् 02_033_0023 आसनानि महार्हाणि कम्बलांश् च महाधनान् 02_033_0024 नवान् विचित्रान् सूक्ष्मांश् च परार्ध्यान् सुप्रदर्शनान् 02_033_0025 अन्यच् च विविधं रत्नं द्वारि तिष्ठन्ति वारिताः 02_033_0026 श्रुतायुर् अपि कालिङ्गो मणिरत्नम् अनुत्तमम् 02_033_0027 अङ्गस्त्रियो दर्शनीया जातरूपविभूषिताः 02_033_0028 वङ्गो जाम्बूनदमयान् पर्यङ्काञ् शतशो नृप 02_033_0029 दक्षिणात् सागराभ्याशात् प्रावारांश् च परःशतम् 02_033_0030 औदकानि च रत्नानि बलिं चादाय भारत 02_033_0031 अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् 02_033_0032 दार्दरं चन्दनं मुख्यं भारान् षण्णवतिं ध्रुवम् 02_033_0033 पाण्डवाय ददौ पाण्ड्यः शङ्खांस् तावत एव च 02_033_0034 चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रकाः 02_033_0035 चोलश् च केरलश् चोभौ ददतुः पाण्डवाय वै 02_033_0036 अश्मको हेमशृङ्गीश् च दोग्ध्रीर् हेमविभूषिताः 02_033_0037 सवत्साः कुम्भदोहाश् च गाः सहस्राण्य् अदाद् दश 02_033_0038 सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम् 02_033_0039 अददात् सैन्धवो राजा हेममाल्यैर् अलंकृतान् 02_033_0040 सौवीरो हस्तिभिर् युक्तान् रथांश् च त्रिंशतो वरान् 02_033_0041 जातरूपपरिष्कारान् मणिरत्नविभूषितान् 02_033_0042 मध्यंदिनार्कप्रतिमांस् तेजसाप्रतिमान् इव 02_033_0043 बलिं च कृत्स्नम् आदाय पाण्डवाय न्यवेदयत् 02_033_0044 अवन्तिराजो रत्नानि विविधानि सहस्रशः 02_033_0045 हाराङ्गदांश् च मुख्यान् वै विविधं च विभूषणम् 02_033_0046 दासीनाम् अयुतं चैव बलिम् आदाय भारत 02_033_0047 सभाद्वारि नरश्रेष्ठ दिदृक्षुर् अवतिष्ठते 02_033_0048 दशार्णश् चेदिराजश् च शूरसेनश् च वीर्यवान् 02_033_0049 बलिं च कृत्स्नम् आदाय पाण्डवाय न्यवेदयत् 02_033_0050 काशिराजेन हृष्टेन बली राजन् निवेदितः 02_033_0051 अशीतिगोसहस्राणि शतान्य् अष्टौ च दन्तिनाम् 02_033_0052 अयुतं च नदीजानां हयानां हेममालिनाम् 02_033_0053 विविधानि च रत्नानि काशिराजो बलिं ददौ 02_033_0054 कृतक्षणश् च वैदेहः कौसलश् च बृहद्बलः 02_033_0055 ददतुर् वाजिमुख्यांश् च सहस्राणि चतुर्दश 02_033_0056 शैब्यो वसातिभिः सार्धं त्रिगर्तो मालवैः सह 02_033_0057 तस्मै रत्नानि ददतुर् एकैको भूमिपो ऽमितम् 02_033_0058 हारांश् च मुख्यान् मुक्तांश् च विविधं च विभूषणम् % After 2.47.18, S इन्स्.: 02_034_0001 सिंहलश् च ततो राजा परिगृह्य धनं बहु 02_034_0002 गोशीर्षकं पद्मकं च हरिं श्यामं च चन्दनम् 02_034_0003 भाराणां शतम् एकं तु द्वारि तिष्ठति वारितः 02_034_0004 ये नग्नविषया राजन् बर्बरेयाश् च विश्रुताः 02_034_0005 शतं दासीसहस्राणां कम्बलानां सहस्रशः 02_034_0006 परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः 02_034_0007 पौण्ड्राश् च दामलिप्ताश् च यथाकामकृतो नृपाः 02_034_0008 कालेयकं च रूप्यं च परिगृह्य परिच्छदान् 02_034_0009 अगरून् स्फाटिकांश् चैव दन्ताञ् जातीफलानि च 02_034_0010 तक्कोलांश् च लवङ्गांश् च कर्पूरांश् च महाबलाः 02_034_0011 अन्यांश् च विविधान् द्रव्यान् परिगृह्य उपस्थिताः 02_034_0012 एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः 02_034_0013 शैलेयश् च ततो राजा पत्रोर्णान् परिगृह्य सः 02_034_0014 द्वारि तिष्ठन् महाराज द्वारपालैर् निवारितः % After 2.47.31, S (G1 after 31b) ins.: 02_035_0001 जतुचेलान् द्विसाहस्रं दुकूलान्य् अयुतानि च 02_035_0002 कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च 02_035_0003 एतान्य् अन्यानि रत्नानि ददौ पार्थस्य वै मुदा 02_035_0004 अन्यान् बहुविधान् राजन् नराः सागरम् आश्रिताः 02_035_0005 रत्नं बहुविधं गृह्य ददुस् ते पाण्डवाय तु 02_035_0006 मालवश् च ततो राजन् रत्नानि विविधानि च 02_035_0007 गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम् 02_035_0008 अन्यांश् च विविधान् धान्यान् परिगृह्य महाबलः 02_035_0009 पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम् 02_035_0010 नानारत्नान् बहून् गृह्य सुराष्ट्राधिपतिर् नृपः 02_035_0011 तैलकुम्भैर् महाराज द्रोणानाम् अयुतानि च 02_035_0012 गुडान् अपि सितान् स्वादून् सहस्रशकटैर् नृपः 02_035_0013 एतानि सर्वाण्य् आदाय ददौ कुन्तीसुताय सः 02_035_0014 अन्ये च पार्थिवा राजन् नानादेशसमागताः 02_035_0015 रत्नानि विविधान् गृह्य ददुस् ते कौरवाय तु 02_035_0016 जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते 02_035_0017 करं तु न प्रयच्छेद् यो नास्ति पार्थस्य पार्थिवः 02_035_0018 नरः सप्तसु वर्षेषु तद्यज्ञे नास्ति नागतः 02_035_0019 क्रतुर् नानागणैः कीर्णो बभौ शक्रसदो यथा % S ins. after 2.52.20 (G5, after 2.52.16): 02_036_0001 संदिदेश ततः प्रेष्यान् नागाह्वयगतिं प्रति 02_036_0002 ततस् ते नृपशार्दूलाश् चक्रुर् वै नृपशासनम् 02_036_0003 ततो राजा महातेजाः सधौम्यः सपरिच्छदः 02_036_0004 ब्राह्मणैः स्वस्तिवाच्यैव निर्ययौ मन्दिराद् बहिः 02_036_0005 ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि 02_036_0006 अन्येभ्यः स तु दत्त्वार्थं गन्तुं तत्रोपचक्रमे 02_036_0007 सर्वलक्षणसंपन्नं राजार्हं सपरिच्छदम् 02_036_0008 तम् आरुह्य महाराजो गजेन्द्रं षाष्टिहायनम् 02_036_0009 निषसाद गजस्कन्धे काञ्चने परमासने 02_036_0010 हारी किरीटी हेमाभः सर्वाभरणभूषितः 02_036_0011 रराज राजन् पार्थो वै परया नृपशोभया 02_036_0012 रुक्मवेदिगतः प्राज्ञो ज्वलन्न् इव हुताशनः 02_036_0013 ततो जगाम राजा स प्रहृष्टनरवाहनः 02_036_0014 रथघोषेण महता पूरयन् वै नभःस्थलम् 02_036_0015 संस्तूयमानः स्तुतिभिः सूतमागधवन्दिभिः 02_036_0016 महासैन्येन संवीतो यथादित्यः स्वरश्मिभिः 02_036_0017 पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 02_036_0018 बभौ युधिष्ठिरो राजा पौर्णमास्याम् इवोडुराट् 02_036_0019 उभयोः पक्षयोश् चैव गजस्थः कुरुनन्दनः % After 2.52.21ab, T1 G3-5 M1 इन्स्.: 02_037_0001 चामरैर् हेमदण्डैश् च धूयमानः समन्ततः 02_037_0002 जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः 02_037_0003 प्रत्यगृह्णाद् यथान्यायं यथावद् भरतर्षभः 02_037_0004 अपरे कुरुराजानं पथि यान्तं समाहिताः 02_037_0005 स्तुवन्ति सततं सौख्यान् मृगपक्षिस्वनैर् नराः 02_037_0006 तथैव सैनिका राजन् राजानम् अनुयान्ति ये 02_037_0007 तेषां हलहलाशब्दो दिवं स्तब्ध्वा प्रतिष्ठितः 02_037_0008 नृपस्याग्रे ययौ भीमो गजस्कन्धगतो बली 02_037_0009 उभौ पार्श्वे गजौ राज्ञः सतल्पौ वै सुकल्पितौ 02_037_0010 अधिरूढौ यमौ चापि जग्मतुर् भरतर्षभ 02_037_0011 शोभयन्तौ महासैन्यं ताव् उभौ रूपशालिनौ 02_037_0012 पृष्ठतो ऽनुययौ धीमान् पार्थः शस्त्रभृतां वरः 02_037_0013 श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः 02_037_0014 सैन्यमध्ये ययौ राजन् कुरुराजो युधिष्ठिरः 02_037_0015 द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः 02_037_0016 आरुह्य ता विचित्राणि शिबिकाः शकटानि च 02_037_0017 महत्या सेनया राजन्न् अग्रे राज्ञो ययुस् तदा 02_037_0018 समृद्धनरनागाश्वं सपताकारथध्वजम् 02_037_0019 समृद्धरथनिस्त्रिंशं पत्तिभिर् घोषितस्वनम् 02_037_0020 शङ्खदुन्दुभितालानां वेणुवीणानुनादितम् 02_037_0021 शुशुभे पाण्डवं सैन्यं प्रयातं तत् तदा नृप 02_037_0022 यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया 02_037_0023 महत्या सेनया सार्धं गुरुमित्रं स गच्छति 02_037_0024 तथा ययौ स पार्थो ऽपि महत्या च विभूतिना 02_037_0025 सुसमृद्धेन सैन्येन यथा वैश्रवणस् तथा 02_037_0026 स सरांसि नदीश् चैव वनान्य् उपवनानि च 02_037_0027 अत्यक्रामन् महाराज पुरीं चाभ्यवपद्यत 02_037_0028 हस्तीपुरसमीपे तु कुरुराजो युधिष्ठिरः 02_037_0029 चक्रे निवेशनं तत्र ततः स सहसैनिकः 02_037_0030 शिवे देशे समे चैव न्यवसत् पाण्डवस् तदा 02_037_0031 ततो राजन् समाहूय शोकविह्वलया गिरा 02_037_0032 एतद् वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम् 02_037_0033 आचचक्षे यथावृत्तं विदुरो ऽथ नृपस्य ह 02_037_0034 श्रुत्वा तु भाषितं तेन धर्मराजो ऽब्रवीद् इदम् 02_037_0035 मर्षयामि ह्य् अहं क्षत्तः समाह्वानं व्रतेन मे 02_037_0036 स्वस्त्य् अस्तु लोके विप्राणां प्रजानां चैव सर्वथा 02_037=0036 वैशंपायनः 02_037_0037 इत्य् उक्त्वा प्रययौ राजा पुरं नागाह्वयं ततः % After 2.63.21, S इन्स्.: 02_038=0000 कर्णः 02_038_0001 दुःशासन निबोधेदं वचनं मे प्रभाषितम् 02_038_0002 किम् अनेन चिरं वीर नयस्व द्रुपदात्मजाम् 02_038_0003 दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरु मानद 02_038=0003 वैशंपायनः 02_038_0004 ततो गान्धारराजस्य पुत्रः शकुनिर् अब्रवीत् 02_038_0005 साधु कर्ण महाबाहो यथेष्टं क्रियताम् इति 02_038_0006 ततो दुःशासनस् तूर्णं द्रुपदस्य सुतां बलात् 02_038_0007 प्रवेशयितुम् आरब्धः स चाकर्षद् दुरात्मवान् 02_038_0008 ततो विक्रोशती वेगात् पाञ्चाली देववर्णिनी 02_038_0009 परित्रायस्व मां भीष्म द्रोण द्रौणे तथा कृप 02_038_0010 परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल 02_038_0011 धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् 02_038_0012 गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि 02_038_0013 परित्रायस्व मां देवि सुयोधनभयार्दिताम् 02_038_0014 त्वम् आर्ये वीरजननि किं मां पश्यसि यादवि 02_038_0015 क्लिश्यमानाम् अनार्यैर् मां न त्रायसि स्वकां वधूम् 02_038_0016 इति लालप्यमानां मां न कश् चित् किं चिद् अब्रवीत् 02_038_0017 हा हतास्मि सुमन्दात्मा दुर्योधनवशं गता 02_038_0018 न वा पाण्डुर् नरपतिर् न धर्मो न च देवराट् 02_038_0019 न वायुर् नाश्विनौ वापि परित्रायन्ति वै स्नुषाम् 02_038_0020 धिक् कष्टं यद् अहं जीवे मन्दभाग्या पतिव्रता 02_038=0020 विदुरः 02_038_0021 शृणोमि वाक्यं तव राजपुत्रि 02_038_0022 नेमे पार्थाः किं चिद् अपि ब्रुवन्ति 02_038_0023 सा त्वं प्रियार्थं शृणु वाक्यम् एतद् 02_038_0024 यद् उच्यते पापमतिः कृतघ्नः 02_038_0025 सुयोधनः सानुचरः सुदुष्टः 02_038_0026 सहैव राजा विकृतः सूनुना च 02_038_0027 यद्य् एव वाक्यं महद् उच्यमानं 02_038_0028 न श्रोष्यते पापमतिः सुदुष्टः 02_038_0029 इत्य् एवम् उक्त्वा द्रुपदस्य पुत्रीं 02_038_0030 क्षत्ताब्रवीद् धृतराष्ट्रस्य पुत्रम् 02_038=0030 विदुरः 02_038_0031 मा क्लिश्यतां वै द्रुपदस्य पुत्री 02_038_0032 मा त्वं चारीन् द्रक्ष्यसि राजपुत्र 02_038=0032 वैशंपायनः 02_038_0033 तम् एवम् उक्त्वा प्रथमं धृतराष्ट्रम् उवाच ह 02_038=0033 विदुरः 02_038_0034 यद्य् एवं त्वं महाराज संक्लेशयसि द्रौपदीम् 02_038_0035 अचिरेणैव कालेन पुत्रस् ते सह मन्त्रिभिः 02_038_0036 गमिष्यति क्षयं पापः पाण्डवाप्रियकारकः 02_038_0037 भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च 02_038_0038 तस्मान् निवारय सुतं मा विनाशं विचिन्तय 02_038=0038 वैशंपायनः 02_038_0039 एतच् छ्रुत्वा मन्दबुद्धिर् नोत्तरं किं चिद् अब्रवीत् 02_038_0040 ततो दुर्योधनस् तत्र दैवमोहबलात्कृतः 02_038_0041 अचिन्त्य क्षत्तुर् वचनं हर्षेणायतलोचनः 02_038_0042 ऊरू दर्शयते पापो द्रौपद्या वै मुहुर् मुहुः 02_038_0043 ऊरौ संदृश्यमाने तु निरीक्ष्य तु सुयोधनम् 02_038_0044 वृकोदरस् तदालोक्य नेत्रे उत्पाद्य लोहिते 02_038_0045 एतत् समीक्ष्यात्मनि चावमानं 02_038_0046 नियम्य मन्युं बलवान् स मानी 02_038_0047 राजानुजः संसदि कौरवाणां 02_038_0048 विनिष्क्रमन् वाक्यम् उवाच भीमः 02_038_0049 अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः 02_038_0050 शकुनिं त्व् अक्षकितवं सहदेवो हनिष्यति 02_038_0051 इदं च भूयो वक्ष्यामि सभामध्ये बृहद् वचः 02_038_0052 सत्यं देवाः करिष्यन्ति यदा युद्धं भविष्यति 02_038_0053 सुयोधनम् इमं पापं हन्तास्मि गदया युधि 02_038_0054 शिरः पादेन चास्याहम् अधितिष्ठामि भूतले 02_038_0055 वक्षः शूरस्य निर्भिद्य पुरुषस्य दुरात्मनः 02_038_0056 दुःशासनस्य रुधिरं पातास्मि मृगराड् इव 02_038=0056 अर्जुनः 02_038_0057 भीमसेन न ते सन्ति येषां वैरं त्वया सह 02_038_0058 मन्दा गृहेषु सुखिनो न बुध्यन्ते महद् भयम् 02_038_0059 न च वाचा व्यवसितं भीम विज्ञायते सताम् 02_038_0060 यदि स्थास्यन्ति संग्रामे क्षत्रधर्मेण वै सह 02_038_0061 दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 02_038_0062 दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 02_038_0063 असूनृतानां शत्रूणां प्रहृष्टानां दुरात्मनाम् 02_038_0064 भीमसेन नियोगात् ते हन्ताहं कर्णम् आहवे 02_038_0065 कर्णं कर्णानुगांश् चैव रणे हन्तास्मि पत्रिभिः 02_038_0066 ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः 02_038_0067 तान् स्म सर्वाञ् शितैर् बाणैर् नेतास्मि यमसादनम् 02_038_0068 चलेद् धि हिमवान् स्थानान् निष्प्रभः स्याद् दिवाकरः 02_038_0069 शैत्यं सोमात् प्रणश्येत मत्सत्यं विचलेद् यदि 02_038=0069 वैशंपायनः 02_038_0070 इत्य् उक्तवति पार्थे तु श्रीमान् माद्रवतीसुतः 02_038_0071 प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् 02_038_0072 सौबलस्य वधप्रेप्सुर् इदं वचनम् अब्रवीत् 02_038_0073 क्रोधसंरक्तनयनो निःश्वसन्न् इव पन्नगः 02_038=0073 सहदेवः 02_038_0074 अक्षान् यान् मन्यसे मूढ गान्धाराणां यशोहर 02_038_0075 नैते ऽक्षा निशिता बाणा ये त्वया समरे धृताः 02_038_0076 यथा चैवोक्तवान् आर्यस् त्वाम् उद्दिश्य सबान्धवम् 02_038_0077 कर्ताहं कर्मणस् तस्य कुरु कार्याणि सर्वशः 02_038_0078 यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल 02_038=0078 वैशंपायनः 02_038_0079 सहदेववचः श्रुत्वा नकुलो ऽपि विशां पते 02_038_0080 दर्शनीयतमो nqNAm इदं वचनम् अब्रवीत् 02_038=0080 नकुलः 02_038_0081 सुतेयं यज्ञसेनस्य द्यूते ऽस्मिन् धृतराष्ट्रजैः 02_038_0082 यैर् वाचः श्राविता कृष्णा स्थितैर् दुर्योधनप्रियैः 02_038_0083 धार्तराष्ट्रान् सुदुर्वृत्तान् मुमूर्षून् कालचोदितान् 02_038_0084 दर्शयिष्यामि भूयिष्ठम् अहं वैवस्वतक्षयम् 02_038_0085 उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् 02_038_0086 हन्ताहम् अस्मि समरे मम शत्रुं नराधमम् 02_038_0087 निदेशाद् धर्मराजस्य द्रौपद्याः पदवीं चरन् 02_038_0088 निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिराद् इव 02_038=0088 द्रौपदी 02_038_0089 यस्माच् चोरुं दर्शयसे यस्माच् चोरुं निरीक्षसे 02_038_0090 तस्मात् तवाप्य् अधर्मिष्ठ ऊरौ मृत्युर् भविष्यति 02_038_0091 यस्माच् चैवं क्लेशयति भ्राता ते मां दुरात्मवान् 02_038_0092 तस्माद् रुधिरम् एवास्य पास्यते वै वृकोदरः 02_038_0093 इमं च पापिष्ठमतिं कर्णं ससुतबान्धवम् 02_038_0094 सामात्यं सपरीवारं हनिष्यति धनंजयः 02_038_0095 क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् 02_038_0096 सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् 02_038=0096 वैशंपायनः 02_038_0097 इत्य् एवम् आह वचनं द्रौपदी धर्मदर्शिनी 02_038_0098 ततो ऽन्तरिक्षात् सुमहत् पुष्पवर्षम् अवापतत् 02_038_0099 मूर्ध्न्य् अदृश्यत पाञ्चाल्याः साधुशब्दश् च सर्वशः 02_038_0100 ततो ऽर्जुनो वचः श्रुत्वा प्रतिज्ञां कुरुते दृढम् 02_038_0101 कर्णं हन्तास्मि समरे सपुत्रं सहबान्धवम् 02_038_0102 यस्याश्रयात् स्वयं पापो धार्तराष्ट्रः प्रगर्जति 02_038_0103 तं समूलं हनिष्यामि सूतं तं बलशालिनम् 02_038_0104 ये चापरे च योत्स्यन्ति धार्तराष्ट्राः सराजकाः 02_038_0105 तान् सर्वान् निहनिष्यामि सत्येनायुधम् आलभे 02_038_0106 अद्यैवाहं हनिष्यामि सर्वान् एतान् सभासदः 02_038_0107 अतीव मन्युर् भवति दृष्ट्वेमां द्रुपदात्मजाम् 02_038_0108 किं न्व् अहं वै करिष्यामि यद् राजा सततं घृणी 02_038_0109 अथ वाहं मुहूर्तेन कृत्स्नं नृपतिमण्डलम् 02_038_0110 शरैर् नयिष्ये सदनं यमस्यामित्रकर्शिनः 02_038=0110 वैशंपायनः 02_038_0111 तेषां तु वचनं श्रुत्वा nocus tatra सभासदः 02_038_0112 अर्जुनस्य भयाद् राजन्न् अभून् निःशब्दम् अत्र वै 02_038_0113 द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनंजयः 02_038_0114 स तथा क्रोधताम्राक्ष इदं वचनम् अब्रवीत् 02_038_0115 अयं तु मा वारयते धर्मराजो युधिष्ठिरः 02_038_0116 इत्य् उक्त्वा क्रोधताम्राक्षो धनुर् आदाय वीर्यवान् 02_038_0117 सव्यसाची समुत्पत्य ताञ् शत्रून् समुदैक्षत 02_038_0118 उद्यन्तं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः 02_038_0119 युगान्ते सर्वलोकांस् तु दहन्तम् इव पावकम् 02_038_0120 वीक्षमाणं धनुष्पाणिं निःश्वसन्तं मुहुर् मुहुः 02_038_0121 हन्तुकामं पशून् क्रुद्धं रुद्रं दक्षक्रतौ यथा 02_038_0122 तथाभूतं नृपा दृष्ट्वा विषेदुस् त्रस्तमानसाः 02_038_0123 धनंजयस्य वीर्यज्ञा निराशा जीविते तदा 02_038_0124 मृतभूताभवन् सर्वे नेत्रैर् अनिमिषैर् इव 02_038_0125 अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः 02_038_0126 क्रुद्धं तदार्जुनं दृष्ट्वा पृथिवी च चचाल ह 02_038_0127 खेचराणि च भूतानि वित्रेसुर् वै भयार्दिताः 02_038_0128 नादित्यो विरराजाथ नापि वाति च मारुतः 02_038_0129 न चन्द्रो न च नक्षत्रं द्यौर् दिशो न व्यभाव्यत 02_038_0130 सर्वम् आविद्धम् अभवज् जगत् स्थावरजङ्गमम् 02_038_0131 उत्पतन् स बभौ पार्थो दिवाकर इवाम्बरे 02_038_0132 पार्थं दृष्ट्वान्तरे क्रुद्धं कालान्तकयमोपमम् 02_038_0133 भीमसेनो मुदा युक्तो युद्धायैव मनो दधे 02_038_0134 पाञ्चाली च ददर्शाथ सुसंक्रुद्धं धनंजयम् 02_038_0135 हन्तुकामं रिपून् सर्वान् सुपर्णम् इव पन्नगान् 02_038_0136 दुष्प्रेक्षः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन् 02_038_0137 तं दृष्ट्वा तेजसाविष्टं विव्यथुः पुरवासिनः 02_038_0138 उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनंजयम् 02_038_0139 जग्राह स ततो राजा पुरुहूतो यथा हरिम् 02_038_0140 उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः 02_038=0140 युधिष्ठिरः 02_038_0141 मा पार्थ साहसं कार्षीर् मा विनाशं गमेर् यशः 02_038_0142 अहम् एतं पापमतिं सूतं दग्धुं समुत्सहे 02_038_0143 किं त्व् अस्य चरणौ दृष्ट्वा क्रोधो नाशम् उपैति मे 02_038_0144 त्वम् इमं जगतो ऽर्थे वै कोपं संयच्छ पाण्डव 02_038=0144 वैशंपायनः 02_038_0145 एवम् उक्तस् तदा राज्ञा पाण्डवो ऽथ धनंजयः 02_038_0146 क्रोधं संशमयन् पार्थो धार्तराष्ट्रं प्रति स्थितः 02_038_0147 तस्मिन् वीरे प्रशान्ते तु पाण्डवे फल्गुने ततः 02_038_0148 सर्वं प्रहृष्टम् अभवज् जगत् स्थावरजङ्गमम् 02_038_0149 वारितं च ततो दृष्ट्वा भ्रात्रा पार्थं वृकोदरः 02_038_0150 बभूव विमना राजन्न् अभून् निःशब्दम् अत्र वै % After 2.66.12, T1 G3.5.6 इन्स्.: 02_039_0001 अचिरेणैव कालेन निःशेषं नः करिष्यति 02_039_0002 न पश्यामि रणे क्रुद्धं बीभत्सुं प्रतिवारणम् 02_039_0003 भीष्मद्रोणौ च कर्णश् च द्रौणिश् च रथिनां वरः 02_039_0004 कृपश् च वृषसेनश् च विकर्णश् च जयद्रथः 02_039_0005 बाह्लीकः सोमदत्तश् च भूरिर् भूरिश्रवाः शलः 02_039_0006 शकुनिः ससुतश् चैव नृपाश् चान्ये च कौरवाः 02_039_0007 एते सर्वे रणे यत्ताः पार्थं सोढुं न शक्नुवन् 02_039_0008 अर्जुनेन समो वीर्ये नास्ति लोके धनुर्धरः 02_039_0009 यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना 02_039=0009 धृतराष्ट्रः 02_039_0010 कस् त्वयोक्तः पुमान् वीरो बीभत्सुसमविक्रमः 02_039_0011 तं मे ब्रूहि महावीर्यं श्रोतुम् इच्छामि पुत्रक 02_039=0011 दुर्योधनः 02_039_0012 कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् 02_039_0013 हेहयाधिपतिर् वीरः पाञ्चदश्यः पितामहात् 02_039=0013 धृतराष्ट्रः 02_039_0014 गान्धारीपुत्र सर्वांस् तान् कार्तवीर्यपितामहान् 02_039_0015 आनुपूर्व्याच् च मे शंस ततस् तं पार्थिवं तथा 02_039=0015 दुर्योधनः 02_039_0016 कार्तवीर्यस्य चरितं शृणु राजन् महात्मनः 02_039_0017 अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः 02_039_0018 ब्रह्मणो ऽत्रिः सुतो विद्वान् अत्रेः पुत्रो निशाकरः 02_039_0019 सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः 02_039_0020 तस्याप्य् अथ सुतो ऽप्य् आयुर् आयोस् तु नहुषः सुतः 02_039_0021 नहुषस्य ययातिस् तु ययातेस् तनुजो यदुः 02_039_0022 यदोः पुत्रो महाराज सहस्रौजेति विश्रुतः 02_039_0023 सहस्रौजःसुतो राजंश् चक्रदासेति विश्रुतः 02_039_0024 चक्रदासस्य दायादो हेहयो नाम पार्थिवः 02_039_0025 हेहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः 02_039_0026 धर्मनेत्रस्य कार्तस् तु कृतवीर्यस् तु कार्तजः 02_039_0027 कृतवीर्यस्य तनयो अर्जुनो बलिनां वरः 02_039_0028 स चार्जुनो महाराज तपो घोरं चकार ह 02_039_0029 साग्रं वर्षायुतं तप्त्वा तपः परमदुश्चरम् 02_039_0030 दत्तम् आराधयाम् आस सो ऽर्जुनो ऽत्रिसुतं मुनिम् 02_039_0031 तस्य दत्तो वरान् प्रादाच् चतुरः पार्थिवस्य वै 02_039_0032 पूर्वं बाहुसहस्रं तु प्रार्थितः प्रथमो वरः 02_039_0033 अधर्मे प्रीयमाणस्य सद्भिस् तत्र निवारणम् 02_039_0034 धर्मेण पृथिवीं जित्वा धर्मेणैवानुरञ्जयन् 02_039_0035 संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः 02_039_0036 संग्रामे यतमानस्य वधश् चैवाधिकाद् रणे 02_039_0037 तस्य बाहुसहस्रं तु युध्यतः किल भारत 02_039_0038 रथो ध्वजश् च संजज्ञ इत्य् एवं मे श्रुतं पुरा 02_039_0039 तथैवं पृथिवी राजन् सप्तद्वीपा सपत्तना 02_039_0040 ससमुद्राकरा तात बलिनोग्रेण वै जिता 02_039_0041 स चार्जुनो ऽथ तेजस्वी सप्तद्वीपेश्वरो ऽभवत् 02_039_0042 स च राजा महायज्ञान् आजहार महाबलः 02_039_0043 महीं च सकलां जित्वा असकृत् स समा बहूः 02_039=0043 Colophon. 02_039=0043 दुर्योधनः 02_039_0044 ततो ऽर्जुनः कदा चिद् वै राजन् माहिष्मतीपतिः 02_039_0045 नर्मदां भरतश्रेष्ठ स्नातुं दारैर् ययौ सह 02_039_0046 ततस् तु स नदीं गत्वा प्रविश्यान्तर्जलं मुदा 02_039_0047 कर्तुं राजञ् जलक्रीडां ततो राजोपचक्रमे 02_039_0048 तस्मिन्न् एव तु काले तु रावणो राक्षसैः सह 02_039_0049 लङ्काया ईश्वरस् तात तं देशं प्रययौ बली 02_039_0050 ततस् तम् अर्जुनं दृष्ट्वा नर्मदायां दशाननः 02_039_0051 नित्यं क्रोधपरो वीरो वरदानेन मोहितः 02_039_0052 अभ्यधावत् सुसंक्रुद्धो महेन्द्रं शम्बरो यथा 02_039_0053 अर्जुनो ऽप्य् अथ तं दृष्ट्वा रावणं प्रत्यवारयत् 02_039_0054 ततस् तौ चक्रतुर् युद्धं रावणश् चार्जुनश् च वै 02_039_0055 ततस् तु दुर्जयं वीरं वरदानेन दर्पितम् 02_039_0056 राक्षसेन्द्रं मनुष्येन्द्रो युद्ध्वा जित्वा रणे बलात् 02_039_0057 बद्ध्वा धनुर् ज्यया राजन् विवेशाथ पुरीं स्वकाम् 02_039_0058 स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा 02_039_0059 मोक्षयाम् आस दृष्ट्वाथ पुरे ऽदृष्ट्वार्जुनं तदा 02_039_0060 ततः कदा चित् तेजस्वी कार्तवीर्यार्जुनो बली 02_039_0061 समुद्रतीरं गत्वाथ विचरन् दर्पमोहितः 02_039_0062 अवाकिरच् छरशतैः समुद्रं स तु भारत 02_039_0063 तं समुद्रो नमस्कृत्य कृताञ्जलिर् अभाषत 02_039_0064 आशुगान् वीर मा मुञ्च ब्रूहि किं करवाणि ते 02_039_0065 मदाश्रयाणि भूतानि त्वन्निसृष्टैर् महेषुभिः 02_039_0066 बाध्यन्ते राजशार्दूल तेभ्यो देह्य् अभयं विभो 02_039=0066 अर्जुनः 02_039_0067 देहि सिन्धुपते युद्धम् अद्यैव त्वरया मम 02_039_0068 अथ वा पीडयामि त्वां तस्मात् त्वं कुरु मा चिरम् 02_039=0068 समुद्रः 02_039_0069 लोके राजन् महावीर्या बहवो निवसन्ति ये 02_039_0070 तेषाम् एकेन राजेन्द्र कुरु युद्धं महाबल 02_039=0070 अर्जुनः 02_039_0071 मत्समो यदि संग्रामे वरायुधधरः क्व चित् 02_039_0072 विद्यते तं ममाचक्ष्व यः सहेत महामृधे 02_039=0072 समुद्रः 02_039_0073 महर्षिर् जमदग्निस् तु यदि राजन् परिश्रुतः 02_039_0074 तस्य पुत्रो रणं दातुं यथावद् वै तवार्हति 02_039=0074 दुर्योधनः 02_039_0075 समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः 02_039_0076 ननाद सचिवैः पूर्वं क्रोधेन महता वृतः 02_039_0077 ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत 02_039_0078 स तम् आश्रमम् आगम्य रामम् एवान्वपद्यत 02_039_0079 स रामप्रतिकूलानि चकार सह बन्धुभिः 02_039_0080 आयासं जनयाम् आस रामस्य स महात्मनः 02_039_0081 ततस् तेजः प्रजज्वाल रामस्यामिततेजसः 02_039_0082 प्रदहन्न् इव सैन्यानि रश्मिमान् इव तेजसा 02_039_0083 अथ तौ चक्रतुर् युद्धं वृत्रवासवयोर् इव 02_039_0084 ततः परशुम् आदाय नृपं बाहुसहस्रिणम् 02_039_0085 चिच्छेद सहसा रामो बहुशाखम् इव द्रुमम् 02_039_0086 तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः 02_039_0087 असीन् आदाय शक्तीश् च रामं ते प्रत्यवारयन् 02_039_0088 रामो ऽपि रथम् आस्थाय धनुर् आयम्य सत्वरः 02_039_0089 विसृजन् परमास्त्राणि व्यधमत् पार्थिवं बलम् 02_039_0090 ततस् तु क्षत्रिया राजञ् जामदग्न्यभयार्दिताः 02_039_0091 विविशुर् गिरिदुर्गाणि मृगाः सिंहभयाद् इव 02_039_0092 तेषां स्वविहितं कर्म तद्भयान् नानुतिष्ठताम् 02_039_0093 प्रजा वृषलतां प्राप्ता ब्राह्मणानाम् अदर्शनात् 02_039_0094 तथा ते द्रविडाः काशाः पुण्ड्राश् च शबरैः सह 02_039_0095 वृषलत्वं परिगता ह्य् उच्छिन्नाः क्षत्रकर्मणः 02_039_0096 ततस् तु हतवीरासु क्षत्रियासु पुनः पुनः 02_039_0097 द्विजैर् अभ्युदितं क्षत्रं तानि रामो निहत्य च 02_039_0098 ततस् त्रिःसप्तमं वारं रामं वाग् अशरीरिणी 02_039_0099 दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता 02_039_0100 राम राम निवर्तस्व गुणांश् चाथ प्रपश्यसि 02_039_0101 क्षत्रबन्धून् इमान् प्राणैर् विप्रयुज्य पुनः पुनः 02_039_0102 तथैव तं महात्मानम् ऋचीकप्रमुखास् तथा 02_039_0103 राम राम महावीर निवर्तस्वेत्य् अथाब्रुवन् 02_039_0104 पितुर् वधम् अमृष्यंस् तु रामः प्रोवाच तान् ऋषीन् 02_039_0105 नार्हा हन्त भवन्तो मां निवारयितुम् इत्य् उत 02_039=0105 पितरः 02_039_0106 नार्हसि क्षत्रबन्धूंस् त्वं निहन्तुं जयतां वर 02_039_0107 न हि युक्तस् तथाघातो ब्राह्मणेन सता त्वया 02_039=0107 दुर्योधनः 02_039_0108 pitqNAM वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः 02_039_0109 अश्वमेधसहस्राणि नरमेधशतानि च 02_039_0110 इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ 02_039_0111 तेन रामेण संग्रामे तुल्यस् तात धनंजयः 02_039_0112 कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः 02_039_0113 रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते 02_039=0113 Colophon. 02_039=0113 दुर्योधनः 02_039_0114 शृणु राजन् पुराचिन्त्यान् अर्जुनस्य च साहसान् 02_039_0115 अर्जुनो धन्विनां श्रेष्ठो दुष्कृतं कृतवान् पुरा 02_039_0116 द्रुपदस्य पुरे राजन् द्रौपद्याश् च स्वयंवरे 02_039_0117 आबालवृद्धसंघोषे सर्वक्षत्रसमागमे 02_039_0118 क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह 02_039_0119 सर्वैर् नृपैर् असाध्यं तत् कार्मुकप्रवरं च वै 02_039_0120 क्षणेन सज्यम् अकरोत् सर्वक्षत्रस्य पश्यतः 02_039_0121 ततो यन्त्रमयं विद्ध्वा विवाहं फल्गुनो बली 02_039_0122 कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः 02_039_0123 ततस् तया वृतं पार्थं दृष्ट्वा सर्वे नृपास् तदा 02_039_0124 रोषात् सर्वायुधान् गृह्य क्रुद्धा वीरा महाबलाः 02_039_0125 वैकर्तनं पुरस्कृत्य सर्वे पार्थम् उपाद्रवन् 02_039_0126 स दृष्ट्वा पार्थिवान् सर्वान् क्रुद्धान् पार्थो महाबलः 02_039_0127 वारयित्वा शरैस् तीक्ष्णैर् अजयत् तत्र स स्वयम् 02_039_0128 जित्वा तु तान् महीपालान् सर्वान् कर्णपुरोगमान् 02_039_0129 लेभे कृष्णां शुभां पार्थो युद्ध्वा वीर्यबलात् तदा 02_039_0130 सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा 02_039_0131 ततः कदा चिद् बीभत्सुस् तीर्थयात्रां ययौ स्वयम् 02_039_0132 अथोलूपीं शुभां जातां नागराजसुतां तदा 02_039_0133 नागेष्व् अवाप चाग्र्येषु प्रार्थितो ऽथ यथातथम् 02_039_0134 ततो गोदावरीं बण्णां कावेरीं चावगाहत 02_039_0135 ततः पाण्ड्यं समासाद्य तस्य कन्याम् अवाप सः 02_039_0136 लब्ध्वा जिष्णुर् मुदं तत्र ततो याम्यां ययौ दिशम् 02_039_0137 स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै 02_039_0138 कुमारीतीर्थम् आसाद्य मोक्षयाम् आस चार्जुनः 02_039_0139 ग्राहरूपान्विताः पञ्च अतिशौर्येण वै बलात् 02_039_0140 कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ 02_039_0141 तत्र कृष्णनिदेशात् स सुभद्रां प्राप्य फल्गुनः 02_039_0142 ताम् आरोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति 02_039_0143 अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः 02_039_0144 तम् अभ्यधावन् संक्रुद्धाः सिंहं व्याघ्रगणा इव 02_039_0145 प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी 02_039_0146 आहुकश् चैव साम्बश् च चारुदेष्णो विडूरथः 02_039_0147 अन्ये च यादवाः सर्वे बलदेवपुरोगमाः 02_039_0148 एकम् एव ऋते कृष्णं गजवाजिरथैर् युताः 02_039_0149 अथासाद्य वने यान्तं परिवार्य धनंजयम् 02_039_0150 चक्रुर् युद्धं सुसंक्रुद्धा बहुकोट्यश् च यादवाः 02_039_0151 एक एव तु पार्थस् तैर् युद्धं चक्रे सुदारुणम् 02_039_0152 तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह 02_039_0153 ततः पार्थो रणे सर्वान् वारयित्वा शितैः शरैः 02_039_0154 बलाद् विजित्य राजेन्द्र वीरस् तान् सर्वयादवान् 02_039_0155 तां सुभद्रां समादाय शक्रप्रस्थं विवेश ह 02_039=0155 Colophon. 02_039=0155 दुर्योधनः 02_039_0156 भूयः शृणु महाराज फल्गुनस्य तु साहसम् 02_039_0157 ददौ च वह्नेर् बीभत्सुः प्रार्थितं खाण्डवं वनम् 02_039_0158 लब्धमात्रे तु तेनाथ भगवान् हव्यवाहनः 02_039_0159 भक्षितुं खाण्डवं राजंस् ततः समुपचक्रमे 02_039_0160 ततस् तं भक्षयन्तं वै सव्यसाची विभावसुम् 02_039_0161 रथी धन्वी शरान् गृह्य स कलापयुतः प्रभुः 02_039_0162 पालयाम् आस राजेन्द्र स्ववीर्येण महाबलः 02_039_0163 ततः श्रुत्वा महेन्द्रस् तं मेघांस् तान् संदिदेश ह 02_039_0164 तेनोक्ता मेघसंघास् ते ववर्षुर् अतिवृष्टिभिः 02_039_0165 ततो मेघगणान् पार्थः शरव्रातैः समन्ततः 02_039_0166 खगमैर् वारयाम् आस तद् आश्चर्यम् इवाभवत् 02_039_0167 वारितान् मेघसंघांश् च श्रुत्वा क्रुद्धः पुरंदरः 02_039_0168 पाण्डरं गजम् आस्थाय सर्वदेवगणैर् वृतः 02_039_0169 ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च 02_039_0170 रुद्राश् च मरुतश् चैव वसवश् चाश्विनौ तदा 02_039_0171 आदित्याश् चैव साध्याश् च विश्वेदेवाश् च भारत 02_039_0172 गन्धर्वाश् चैव सहिता अन्ये सुरगणाश् च ये 02_039_0173 ते सर्वे शस्त्रसंपन्ना दीप्यमानाः स्वतेजसा 02_039_0174 धनंजयं जिघांसन्तः प्रपेतुर् विबुधाधिपाः 02_039_0175 युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्य् अपि 02_039_0176 सर्वाणि तत्र दृश्यन्ते सुघोराणि महीपते 02_039_0177 ततो देवगणाः सर्वे पार्थं समभिदुद्रुवुः 02_039_0178 असंभ्रान्तस् तु तान् दृष्ट्वा स तां देवमयीं चमूम् 02_039_0179 त्वरितः फल्गुनो गृह्य तीक्ष्णाग्रान् आशुगांस् तदा 02_039_0180 शक्र देवांश् च संप्रेक्ष्य तस्थौ काल इवात्यये 02_039_0181 ततो देवगणाः सर्वे बीभत्सुं सपुरंदराः 02_039_0182 अवाकिरञ् शरव्रातैर् मानुषं तं महीपते 02_039_0183 ततः पार्थो महातेजा गाण्डीवं गृह्य सत्वरः 02_039_0184 वारयाम् आस देवानां शरव्रातैः शरांस् तदा 02_039_0185 पुनः क्रुद्धाः सुराः सर्वे मर्त्यं संख्ये महाबलाः 02_039_0186 नानाशस्त्रैर् ववर्षुस् तं सव्यसाचिं महीपते 02_039_0187 तान् पार्थः शस्त्रवर्षान् वै विसृष्टान् विबुधैस् तदा 02_039_0188 द्विधा त्रिधा च चिच्छेद ख एव निशितैः शरैः 02_039_0189 पुनश् च पार्थः संक्रुद्धो मण्डलीकृतकार्मुकः 02_039_0190 देवसंघाञ् शरैस् तीक्ष्णैर् अर्पयद् वै समन्ततः 02_039_0191 ततो देवगणाः सर्वे युद्ध्वा पार्थेन वै मुहुः 02_039_0192 रणे जेतुम् अशक्यं तं ज्ञात्वा ते भरतर्षभ 02_039_0193 शान्तास् ते विबुधाः सर्वे पार्थबाणाभिपीडिताः 02_039_0194 सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतोदिशम् 02_039_0195 प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो युधि 02_039_0196 दिशं प्रतीचीं भीतास् ते वसवश् च तथाश्विनौ 02_039_0197 आदित्याश् चैव विश्वे च दुद्रुवुर् वा उदङ्मुखाः 02_039_0198 साध्याश् चोर्ध्वमुखा भीताश् चिन्तयन् पार्थसायकान् 02_039_0199 एवं सुरगणाः सर्वे प्राद्रवन् सर्वतोदिशम् 02_039_0200 मुहुर् मुहुः प्रेक्षमाणाः पार्थम् एव सकार्मुकम् 02_039_0201 विद्रुतान् देवसंघांस् तान् रणे दृष्ट्वा पुरंदरः 02_039_0202 ततः क्रुद्धो महातेजाः पार्थं बाणैर् अवाकिरत् 02_039_0203 पार्थो ऽपि शक्रं विव्याध मानुषो विबुधाधिपम् 02_039_0204 ततः सो ऽश्ममयं वर्षं व्यसृजद् विबुधाधिपः 02_039_0205 तच् छरैर् अर्जुनो वर्षं प्रतिजघ्ने ऽत्यमर्षणः 02_039_0206 अथ संवर्धयाम् आस तद् वर्षं देवराड् अपि 02_039_0207 भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः 02_039_0208 सो ऽश्मवर्षं महावेगम् इषुभिः पाण्डवो ऽपि च 02_039_0209 विलयं गमयाम् आस हर्षयन् पाकशासनम् 02_039_0210 उपादाय तु पाणिभ्याम् अङ्गदं नाम पर्वतम् 02_039_0211 सद्रुमं व्यसृजच् छक्रो जिघांसुः श्वेतवाहनम् 02_039_0212 ततो ऽर्जुनो वेगवद्भिर् ज्वलमानैर् अजिह्मगैः 02_039_0213 बाणैर् विध्वंसयाम् आस गिरिराजं सहस्रशः 02_039_0214 शक्रं च वारयाम् आस शरैः पार्थो बलाद् युधि 02_039_0215 ततः शक्रो महाराज रणे वीरं धनंजयम् 02_039_0216 ज्ञात्वा जेतुम् अशक्यं तं तेजोबलसमन्वितम् 02_039_0217 परां प्रीतिं ययौ तत्र पुत्रशौर्येण वासवः 02_039_0218 तदा तत्र न तस्यासीद् दिवि कश् चिन् महायशाः 02_039_0219 समर्थो निर्जये राजन्न् अपि साक्षात् प्रजापतिः 02_039_0220 ततः पार्थः शरैर् हत्वा यक्षराक्षसपन्नगान् 02_039_0221 दीप्ते चाग्नौ महातेजाः पातयाम् आस संततम् 02_039_0222 प्रतिषेधयितुं पार्थं न शेकुस् तत्र के चन 02_039_0223 दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह 02_039_0224 यथा सुपर्णः सोमार्थं विबुधान् अजयत् पुरा 02_039_0225 तथा जित्वा सुरान् पार्थस् तर्पयाम् आस पावकम् 02_039_0226 ततो ऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम् 02_039_0227 रथं ध्वजं हयांश् चैव दिव्यास्त्राणि सभां च वै 02_039_0228 गाण्डीवं च धनुःश्रेष्ठं तूणी चाक्षयसायकौ 02_039_0229 एतान्य् अवाप बीभत्सुर् लेभे कीर्तिं च भारत 02_039=0229 Colophon. 02_039=0229 दुर्योधनः 02_039_0230 भूयो ऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम् 02_039_0231 विजित्य नव वर्षांश् च सपुरांश् च सपर्वतान् 02_039_0232 जम्बूद्वीपं वशे कृत्वा सर्वं तद् भरतर्षभ 02_039_0233 बलाज् जित्वा नृपान् सर्वान् करे च विनिवेश्य च 02_039_0234 रत्नान्य् आदाय सर्वाणि गत्वा चैव पुनः पुरीम् 02_039_0235 ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम् 02_039_0236 राजसूयं क्रतुश्रेष्ठं कारयाम् आस भारत 02_039_0237 एतान्य् अन्यानि कर्माणि कृतवान् अर्जुनः पुरा 02_039_0238 अर्जुनेन समो वीर्ये नास्ति लोके पुमान् क्व चित् 02_039_0239 देवदानवयक्षाश् च पिशाचोरगराक्षसाः 02_039_0240 भीष्मद्रोणादयः सर्वे कुरवश् च महारथाः 02_039_0241 लोके सर्वनृपाश् चैव वीराश् चान्ये धनुर्धराः 02_039_0242 एते चान्ये च बहवः परिवार्य महीपते 02_039_0243 एकं पार्थं रणे यत्ताः प्रतियोद्धुं न शक्नुवन् 02_039_0244 अहं हि नित्यं कौरव्य फल्गुनं प्रतिसत्तमम् 02_039_0245 अपश्यं चिन्तयित्वा तं समुद्विग्नो ऽस्मि तद्भयात् 02_039_0246 गृहे गृहे च पश्यामि तात पार्थम् अहं सदा 02_039_0247 शरगाण्डीवसंयुक्तं पाशहस्तम् इवान्तकम् 02_039_0248 अपि पार्थसहस्राणि भीतः पश्यामि भारत 02_039_0249 पार्थभूतम् इदं सर्वं नगरं प्रतिभाति मे 02_039_0250 पार्थम् एव हि पश्यामि रहिते तात भारत 02_039_0251 दृष्ट्वा स्वप्नगतं पार्थम् उद्भ्रान्तम् इव मे मनः 02_039_0252 अकारादीनि नामानि अर्जुनत्रस्तचेतसः 02_039_0253 अश्वाश् चार्था ह्य् अजाश् चैव त्रासं संजनयन्ति मे 02_039_0254 नास्ति पार्थाद् ऋते तात परवीराद् भयं मम 02_039_0255 प्रह्लादं वा बलिं वापि हन्याद् धि विजयो रणे 02_039_0256 तस्मात् तेन महाराज युद्धम् अस्मज्जनक्षयम् 02_039_0257 अहं तस्य प्रभावज्ञो नित्यं दुःखं वसामि च 02_039_0258 पुरापि दण्डकारण्ये मारीचस्य यथा भयम् 02_039_0259 भवेद् रामे महावीर्ये तथा पार्थे भयं मम 02_039=0259 धृतराष्ट्रः 02_039_0260 जानाम्य् एव महावीर्यं जिष्णोर् एतद् दुरासदम् 02_039_0261 तात वीरस्य पार्थस्य मा कार्षीस् त्वं तु विप्रियम् 02_039_0262 द्यूतं वा शस्त्रयुद्धं वा दुर्वाक्यं वा कदा चन 02_039_0263 एतेष्व् एवं कृते तस्य विग्रहश् चैव वो भवेत् 02_039_0264 तस्मात् त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय 02_039_0265 यश् च पार्थेन संबन्धाद् वर्तते च नरो भुवि 02_039_0266 तस्य नास्ति भयं किञ् चित् त्रिषु लोकेषु भारत 02_039_0267 तस्मात् त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय 02_039=0267 दुर्योधनः 02_039_0268 द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता 02_039_0269 तस्माद् धि तं जहि तदा अन्योपायो न नो भवेत् 02_039=0269 धृतराष्ट्रः 02_039_0270 उपायश् च न कर्तव्यः पाण्डवान् प्रति भारत 02_039_0271 पार्थान् प्रति पुरा वत्स बहूपायाः कृतास् त्वया 02_039_0272 तान्य् अपायानि कौन्तेया बहुशो व्यतिचक्रमुः 02_039_0273 तस्माद् धितं जीविताय नः कुलस्य जनस्य च 02_039_0274 त्वं चिकीर्षसि चेद् वत्स समित्रः सहबान्धवः 02_039_0275 सभ्रातृकस् त्वं पार्थेन नित्यं स्नेहेन वर्तय 02_039=0275 वैशंपायनः 02_039_0276 धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस् तदा 02_039_0277 चिन्तयित्वा मुहूर्तं तु विधिना चोदितो ऽब्रवीत् % After the ref. of 2.67.21, S ins.: 02_040_0001 एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः 02_040_0002 भीष्मद्रोणैर् वार्यमाणो विदुरेण च धीमता 02_040_0003 युयुत्सुना कृपेणाथ संजयेन च भारत 02_040_0004 गान्धार्या पृथया चैव भीमार्जुनयमैस् तथा 02_040_0005 विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा 02_040_0006 सोमदत्तेन च तथा बाह्लीकेन च धीमता 02_040_0007 वारितो ऽतीव सततं न च राजा नियच्छति 02_040_0008 एवं स वार्यमाणो ऽपि कौन्तेयो हितकाम्यया 02_040_0009 देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिर् आविशत् 02_040_0010 आविष्टः कलिना राजञ् शकुनिं प्रत्यभाषत 02_040_0011 एवं भवत्व् इति तदा वनवासाय दीव्यते % After the ref. of 2.70.1, S ins.: 02_041_0001 ततः संप्रस्थिते तत्र धर्मराजे तदा नृपे 02_041_0002 जनाः समस्तास् तं द्रष्टुं समारुरुहुर् अत्वराः 02_041_0003 ततः प्रासादवर्याणि विमानशिखराणि च 02_041_0004 गोपुराणि च सर्वाणि वृक्षान् अन्यांश् च सर्वशः 02_041_0005 अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् 02_041_0006 न हि रथ्यास् तथा शक्या गन्तुं बहुजनाकुलाः 02_041_0007 आरुह्य ते स्म तान् यत्र दीनाः पश्यन्ति पाण्डवम् 02_041_0008 पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम् 02_041_0009 वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास् तदा 02_041_0010 ऊचुर् बहुविधा वाचः शोकोपहतचेतसः 02_041=0010 जनाः 02_041_0011 यं यान्तम् अनुयान्ति स्म चतुरङ्गबलं महत् 02_041_0012 तम् एवं कृष्णया सार्धम् अनुयान्ति स्म पाण्डवाः 02_041_0013 चत्वारो भ्रातरश् चैव धौम्यश् चैव पुरोहितः 02_041_0014 भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ 02_041_0015 धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना 02_041_0016 या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि 02_041_0017 ताम् अद्य कृष्णां पश्यन्ति राजमार्गगता जनाः 02_041_0018 अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम् 02_041_0019 वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् 02_041_0020 अद्य नूनं पृथा देवी सत्यम् आविश्य भाषते 02_041_0021 पुत्रान् स्नुषां च देवी तु द्रष्टुम् अद्याथ नार्हति 02_041_0022 निर्गुणस्यापि पुत्रस्य कथं स्याद् दुःखदर्शनम् 02_041_0023 किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् 02_041_0024 आनृशंस्यम् अनुक्रोशो धृतिः शीलं दमः शमः 02_041_0025 पाण्डवं शोभयन्त्य् एते षड् गुणाः पुरुषोत्तमम् 02_041_0026 तस्मात् तस्योपघातेन प्रजाः परमपीडिताः 02_041_0027 औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् 02_041_0028 पीडया पीडितं सर्वं जगत् तस्य जगत्पतेः 02_041_0029 मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः 02_041_0030 मूलं ह्य् एष मनुष्याणां धर्मराजो महाद्युतिः 02_041_0031 पुष्पं फलं च पत्रं च शाखाश् चास्येतरे जनाः 02_041_0032 ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः 02_041_0033 गच्छन्तम् अनुगच्छामो येन गच्छति पाण्डवः 02_041_0034 उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च 02_041_0035 एकदुःखसुखाः पार्थम् अनुयामः सुधार्मिकम् 02_041_0036 समुद्धृतानि यानानि परिध्वस्ताजिराणि च 02_041_0037 उपात्तधनधान्यानि हृतसाराणि सर्वशः 02_041_0038 रजसाप्य् अवकीर्णानि परित्यक्तानि दैवतैः 02_041_0039 मूषकैः परिधावद्भिर् उद्बिलैर् आवृतानि च 02_041_0040 अपेतोदकधूमानि हीनसंमार्जनानि च 02_041_0041 प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च 02_041_0042 दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च 02_041_0043 अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम् 02_041_0044 वनं नगरम् अद्यास् तु यत्र गच्छन्ति पाण्डवाः 02_041_0045 अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् 02_041_0046 बिलानि दंष्ट्रिणः सर्वे स्थानानि मृगपक्षिणः 02_041_0047 त्यजन्त्व् अस्मद्भयाद् भीता गजाः सिंहा वनान्य् अपि 02_041_0048 अनाक्रान्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च 02_041_0049 तृणमांसफलादानां देशांस् तु समृगद्विपान् 02_041_0050 वयं पार्थैर् वने सम्यक् सह वत्स्याम निर्वृताः 02_041=0050 वैशंपायनः 02_041_0051 इत्य् एवं विविधा वाचो नानाजनसमीरिताः 02_041_0052 शुश्राव पार्थः श्रुत्वा च न विचक्रे ऽस्य मानसम् 02_041_0053 ततः प्रासादसंस्थास् तु समन्ताद् वै गृहे गृहे 02_041_0054 ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः 02_041_0055 ततः प्रासादजालानि उत्पाट्यावरणानि च 02_041_0056 ददृशुः पाण्डवान् दीनान् वल्कलाजिनवाससः 02_041_0057 कृष्णां चादृष्टपूर्वां तां व्रजन्तीं पद्भिर् एव च 02_041_0058 एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम् 02_041_0059 दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम् 02_041_0060 विलप्य बहुधा मोहाद् दुःखशोकेन पीडिताः 02_041_0061 हा हा हा धिग् धिग् इत्य् उक्त्वा नेत्रैर् अश्रूण्य् अवर्तयन् 02_041_0062 जनस्याथ वचः श्रुत्वा स राजा भ्रातृभिः सह 02_041_0063 उद्दिश्य वनवासाय प्रतस्थे कृतनिश्चयः % N (except N1) T1 G3-5 M1 ins. after 2.70.20 % (B5.6 D1.2 ins. after 599*): 02_042_0001 पुत्रका न विहास्ये वः कृच्छ्रलब्धान् प्रियान् सतः 02_042_0002 साहं यास्यामि हि वनं हा कृष्णे किं जहासि माम् 02_042_0003 अन्तवन्त्य् असुधर्मे ऽस्मिन् धात्रा किं नु प्रमादतः 02_042_0004 ममान्तो नैव विहितस् तेनायुर् न जहाति माम् 02_042_0005 हा कृष्ण द्वारकावासिन् क्वासि संकर्षणानुज 02_042_0006 कस्मान् न त्रायसे दुःखान् मां चेमांश् च नरोत्तमान् 02_042_0007 अनादिनिधनं ये त्वाम् अनुध्यायन्ति वै नराः 02_042_0008 तांस् त्वं पासीत्य् अयं वादः स गतो व्यर्थतां कथम् 02_042_0009 इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः 02_042_0010 नार्हन्ति व्यसनं भोक्तुं नन्व् एषां क्रियतां दया 02_042_0011 सेयं नीत्यर्थविज्ञेषु भीष्मद्रोणकृपादिषु 02_042_0012 स्थितेषु कुलनाथेषु कथम् आपद् उपागता 02_042_0013 हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे 02_042_0014 पुत्रान् विवास्यतः साधून् अरिभिर् द्यूतनिर्जितान् 02_042_0015 सहदेव निवर्तस्व ननु त्वम् असि मे प्रियः 02_042_0016 शरीराद् अपि माद्रेय मा मां त्याक्षीः कुपुत्रवत् 02_042_0017 व्रजन्तु भ्रातरस् ते ऽमी यदि सत्याभिसंधिनः 02_042_0018 मत्परित्राणजं धर्मम् इहैव त्वम् अवाप्नुहि % After 2.70.22, T1 G3.5 इन्स्.: 02_043_0001 ततः शब्दो महान् आसीत् सर्वेषाम् एव भारत 02_043_0002 अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् 02_043_0003 तस्याः स्नेहं तु पुत्रेषु कृपणान् पाण्डवांश् च वै 02_043_0004 दृष्ट्वा कुरुस्त्रियः सर्वा रुरुदुः शोकविह्वलाः 02_043=0004 Colophon. 02_043=0004 वैशंपायनः 02_043_0005 ततः कुन्तीं समुत्सृज्य तदा राजा युधिष्ठिरः 02_043_0006 वने वस्तुं मतिं कृत्वा प्रतस्थे भ्रातृभिः सह 02_043_0007 ततः संप्रस्थिते पार्थे निष्परिच्छदभूषणे 02_043_0008 भृशं दुःखं बभूवाथ पुरे सर्वजनस्य वै 02_043_0009 ततो हलहलाशब्दो जज्ञे पार्थस्य पृष्ठतः 02_043_0010 नराणां प्रेक्षतां यान्तं पाण्डवं भृशदुःखितम् 02_043_0011 ततः स्त्रियः कौरववंशभृत्या 02_043_0012 याश् चाप्य् अन्या हस्तिनसाह्वये ऽपि 02_043_0013 तासां नादः प्रादुर् आसीत् तदानीं 02_043_0014 वनं प्रयाते धर्मराजे महात्मनि 02_043_0015 तासां नादो रुदतीनां बभूव 02_043_0016 राजन् दुःखात् कुररीणाम् इवोच्चैः 02_043_0017 ततो निपेतुर् ब्राह्मणक्षत्रियाणां 02_043_0018 विट्छूद्राणां चैव भार्याः समन्तात् 02_043_0019 तन्निर्याणे दुःखितः पौरवर्गो 02_043_0020 गजाह्वये ऽतीव बभूव राजन् 02_043_0021 यथा पुरा गच्छति राघवो वनं 02_043_0022 शोको ऽयोध्यायां हीनराज्यो बभूव 02_043_0023 तथा शोको हस्तिनसाह्वये ऽभूत् 02_043_0024 पार्थे वनं गच्छति हीनराज्ये 02_043_0025 ततश् च सर्वे च जनाः समन्तात् 02_043_0026 स्त्रियश् च वृद्धाश् च कुमारकाश् च 02_043_0027 तथा वनं गच्छति धर्मराजे 02_043_0028 शोकेनार्ता राजमार्गं प्रपेदुः 02_043_0029 ततः प्रासादहर्म्येषु गोपुरेषु च भूमिषु 02_043_0030 स्त्रीणां च पुरुषाणां च सुमहान् निस्वनो ऽभवत् 02_043_0031 ततः शोकसमाविष्टः पाण्डवः सपुरोहितः 02_043_0032 स राजा राजमार्गेण नृनारीसंकुलेन च 02_043_0033 कथं चिन् निर्ययौ धीमान् कृष्णया च सहानुजैः 02_043_0034 स वर्धमानद्वारेण निःसृत्य गजसाह्वयात् 02_043_0035 निवर्तयाम् आस च तं जनौघं दुःखितं बहु 02_043_0036 विसृज्यमानः पार्थेन जनौघः शोकसंकुलः 02_043_0037 पुरस्य न निवर्तेत पार्थस्नेहात् तथा नृप 02_043_0038 ततो ऽब्रवीद् धर्मराजो जनौघं स्नेहसंयुतम् 02_043_0039 जनस्य हि कृतस्नेहो बाष्पगद्गदया गिरा 02_043_0040 यूयं हि सुहृदो ऽस्माकम् अस्मान् कृत्वा प्रदक्षिणम् 02_043_0041 वृद्धैर् बालैः सह स्त्रीभिर् निवर्तध्वं गृहान् प्रति 02_043_0042 विसृज्य खेदं देशं च भ्रातृभिः सह कृष्णया 02_043_0043 वने द्वादश वर्षाणि वत्स्याम्य् एकं च वै तथा 02_043_0044 द्रष्टा वः पुनर् एत्यास्मि सर्वे संमन्तुम् अर्हथ 02_043_0045 श्रुत्वा च धर्मराजस्य वाक्यानि करुणानि च 02_043_0046 रुरुदुः सर्वतो राजन् सर्वे पौराः स्त्रियश् च वै 02_043_0047 उत्तरीयैः करैश् चैव संछाद्य वदनानि च 02_043_0048 तज्जनाः शोकसंतप्ता मुहूर्तं पितृमातृवत् 02_043_0049 हृदयैः शून्यभूतैस् तैर् धर्मराजप्रवासजम् 02_043_0050 दुःखं संतारयन्ति स्म नष्टसंज्ञा इवाभवन् 02_043_0051 ते विनीय तम् आयासं धर्मराजवियोगजम् 02_043_0052 शनैर् ब्रुवंस् तदान्योन्यं विनष्टाः स्म वयं त्व् इति 02_043_0053 ततो विसृज्य तान् राजन् प्रयाताः पाण्डवास् तदा 02_043_0054 ततः सर्वे द्विजा राजन् पौराश् च स्त्रीगणैः सह 02_043_0055 विमृश्य विलपित्वा च स्नेहात् पार्थं ययुः पुनः 02_043_0056 प्राक्रोशन् बहुधा तत्र विलपन्तः पुनः पुनः 02_043_0057 पापं प्रजानां धर्माद् धि दृश्यते बलवत्तरम् 02_043_0058 श्रिया हीना बभूवुश् च पार्थाश् चापि सुधार्मिकाः 02_043_0059 एवम् अत्यर्थकारुण्यं वच आसीज् जनस्य ह 02_043_0060 ततः के चिन् महात्मानं विलपन्ति युधिष्ठिरम् 02_043_0061 अपरे भीमसेनं तु विलपन्ति पुनः पुनः 02_043_0062 के चिद् वै विलपन्ति स्म पार्थं शस्त्रभृतां वरम् 02_043_0063 कारुण्यान् नकुलं के चित् सहदेवं तथापरे 02_043_0064 कृष्णां च राजपुत्रीं तां सततं सुखसंयुताम् 02_043_0065 अनर्हां वनवासस्य विलपन्त्य् अथ चापरे 02_043_0066 तेषां गुणांस् तथोद्दिश्य विलप्याथ पुनः पुनः 02_043_0067 एवम् ऊचुर् महाराज मुहुर् जानपदास् तथा 02_043_0068 तेषां विलपितं श्रुत्वा कुरवः ससुहृद्गणाः 02_043_0069 स्त्रीणां च पुरुषाणां च दुःखिताः प्रययुर् ह्रिया 02_043_0070 ततः पार्थान् समालोक्य राजन् यातान् वनं प्रति 02_043_0071 भीष्मद्रोणकृपाश् चैव द्रौणिश् चैव तु संजयः 02_043_0072 विदुरश् च विकर्णश् च तथान्ये कुरुपुंगवाः 02_043_0073 विप्राः पौराश् च राजेन्द्र तान् ययुः शोककर्शिताः 02_043_0074 न कश् चिद् अब्रवीत् तत्र धार्तराष्ट्रभयात् तदा 02_043_0075 ततः के चिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयास् तदा 02_043_0076 शोचमानान् पाण्डुसुतान् अतीव भरतर्षभ 02_043_0077 विषमं पश्यते राजा सर्वदा तमसा वृतः 02_043_0078 धृतराष्ट्रः सुदुर्बुद्धिर् न च धर्मं प्रपश्यति 02_043_0079 न हि पापम् अपापात्मा रोचयिष्यति पाण्डवः 02_043_0080 भीमो वा बलिनां श्रेष्ठो जिष्णुर् वा रथिनां वरः 02_043_0081 कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः 02_043_0082 तद् राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते 02_043_0083 भीष्मद्रोणकृपादीनाम् अधर्मम् अखिलं भवेत् 02_043_0084 द्यूतं वारयितुं शक्ता न शेकुस् तत्र ते तदा 02_043_0085 विवास्यमानान् आरण्ये छलद्यूतेन पाण्डवान् 02_043_0086 पितेव हि नृपो ऽस्माकम् अभूच् छांतनवः पुरा 02_043_0087 विचित्रवीर्यो राजर्षिः पाण्डुश् चैव सुधार्मिकः 02_043_0088 अस्मिन् वै पुरुषव्याघ्रे विप्रवासं गते सति 02_043_0089 धर्मशीलान् इमान् प्राज्ञान् सहितान् पञ्च पाण्डवान् 02_043_0090 धृतराष्ट्रः सपुत्रो वै नित्यं दुष्टो न मृष्यते 02_043_0091 वयम् एतद् अमृष्यन्तः सर्व एव पुरोत्तमात् 02_043_0092 कुरून् विहाय गच्छामो यत्र याति युधिष्ठिरः 02_043_0093 तांस् तथा वदतो विप्रान् दुःखितान् दुःखकर्शितः 02_043_0094 उवाच परमप्रीतो धर्मराजो युधिष्ठिरः 02_043_0095 परो वृद्धो गुरुश्रेष्ठो धृतराष्ट्रः पिता मम 02_043_0096 अवश्यकार्या तत्प्रीतिर् अस्माभिर् इति नो व्रतम् 02_043_0097 भवन्तः सुहृदो ऽस्माकम् अस्मान् कृत्वा प्रदक्षिणम् 02_043_0098 पुत्रैर् दारैश् च दासैश् च निवर्तध्वं गृहान् प्रति 02_043_0099 द्रष्टा वः पुनर् एवास्मि त्रयोदशसमागमे 02_043_0100 इत्य् उक्त्वा धर्मराजो ऽथ तूष्णीं भूत्वा ययौ तदा 02_043=0100 Colophon. 02_043=0100 जनमेजयः 02_043_0101 कथं प्रयाताः पार्थास् ते पुराद् आरण्यकं प्रति 02_043_0102 निकृत्या धार्तराष्ट्रैश् च तन् मे ब्रूहि द्विजोत्तम 02_043=0102 वैशंपायनः 02_043_0103 तथा वृत्तं महाराज पार्थानां गमनं शृणु 02_043_0104 यथा रामः पुरं त्यक्त्वा पुरायोध्यां वनं ययौ 02_043_0105 लक्ष्मणेन सह भ्रात्रा सीतया चैव भार्यया 02_043_0106 कैकेय्या कुब्जया चैव राज्ञा दशरथेन च 02_043_0107 राज्याद् विभ्रंशितस् तैस् तु श्रियं त्यक्त्वा वनं ययौ 02_043_0108 तथैव पाण्डुपुत्रो ऽथ धर्मराजो नृपोत्तमः 02_043_0109 दुर्योधनेन नीचेन बलिना सौबलेन च 02_043_0110 राज्ञा च धृतराष्ट्रेण छलद्यूते त्रिभिः स्थितैः 02_043_0111 राज्याद् विभ्रंशितो राजा सतां धर्मम् अनुस्मरन् 02_043_0112 पुरं नागाह्वयं त्यक्त्वा श्रियं चैव सुदुर्लभाम् 02_043_0113 भ्रातृभिः सह राजेन्द्र कृष्णया सह भार्यया 02_043_0114 रामो यथा महाराज धर्मराजो ययौ तथा % After 2.71.31, T1 G3.5 इन्स्.: 02_044_0001 ततः पौराश् च दीनास् ते गते पार्थे वनं तदा 02_044_0002 गावो हीना यथा वत्सैः पुरं प्रविविशुः पुनः 02_044_0003 तद् अहृष्टम् इवाकूजं गतोत्सवम् इवाभवत् 02_044_0004 नगरं हस्तिनपुरं सस्त्रीभृत्यकुमारकम् 02_044_0005 सर्वे चासन् निरुत्साहा व्याधिना बाधिता यथा 02_044_0006 पार्थान् प्रति नरा नित्यं चिन्ताशोकपरायणाः 02_044_0007 तत्र तत्र कथां चक्रुः समासाद्य परस्परम् 02_044_0008 कुन्ती च भृशदुःखार्ता पुत्रैः सर्वैर् विवर्जिता 02_044_0009 हीनवत्सा यथा धेनुर् विललाप सुदुःखिता 02_044_0010 वनं गते धर्मराजे दुःखशोकपरायणाः 02_044_0011 बभूवुः कौरवा वृद्धा भृशं शोकेन पीडिताः 02_044_0012 ततः पौरजनः सर्वः शोचन्न् आस्ते जनाधिपम् 02_044_0013 कुर्वाणाश् च कथास् तत्र ब्राह्मणाः पार्थिवं प्रति 02_044=0013 ब्राह्मणाः 02_044_0014 कथं नु राजा धर्मात्मा वने वसति निर्जने 02_044_0015 तस्यानुजाश् च ते नित्यं कृष्णा च द्रुपदात्मजा 02_044_0016 सुखार्हापि च दुःखार्ता कृष्णा वसति सा वने 02_044_0017 एवं पौराश् च विप्राश् च सदाराः सहपुत्रकाः 02_044_0018 स्मरन्तः पाण्डवान् सर्वे बभूवुर् भृशदुःखिताः 02_044_0019 आविद्धा इव शस्त्रेण नाभ्यनन्दन् कथं चन 02_044_0020 संभाष्यमाणा अपि ते न किं चित् प्रत्यपूजयन् 02_044_0021 नभुक्त्वा नशयित्वा ते दिवा वा यदि वा निशि 02_044_0022 शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् 02_044_0023 यदवस्था बभूवार्ता अयोध्या नगरी पुरा 02_044_0024 रामे वनं गते दुःखाद् धृतराज्ये सलक्ष्मणे 02_044_0025 तदवस्थं बभूवार्तम् अद्येदं गजसाह्वयम् 02_044_0026 गते पार्थे वनं दुःखाद् धृतराज्ये सहानुजैः 02_044=0026 Colophon. 02_044=0026 वैशंपायनः 02_044_0027 विदुरस्य वचः श्रुत्वा नागरस्य गिरं च वै 02_044_0028 भयान् मुमोह शोकाच् च धृतराष्ट्रः सबान्धवः