% Rāmāyaṇa: Kiṣkindhākāṇḍa % Last updated: Sat Sep 25 2021 % Encoding: Unicode Roman % 4001001a sa tāṁ puṣkariṇīṁ gatvā padmotpalajhaṣākulām 4001001c rāmaḥ saumitrisahito vilalāpākulendriyaḥ 4001002a tasya dr̥ṣṭvaiva tāṁ harṣād indriyāṇi cakampire 4001002c sa kāmavaśam āpannaḥ saumitrim idam abravīt 4001003a saumitre paśya pampāyāḥ kānanaṁ śubhadarśanam 4001003c yatra rājanti śailābhā drumāḥ saśikharā iva 4001004a māṁ tu śokābhisaṁtaptam ādhayaḥ pīḍayanti vai 4001004c bharatasya ca duḥkhena vaidehyā haraṇena ca 4001005a adhikaṁ pravibhāty etan nīlapītaṁ tu śādvalam 4001005c drumāṇāṁ vividhaiḥ puṣpaiḥ paristomair ivārpitam 4001006a sukhānilo ’yaṁ saumitre kālaḥ pracuramanmathaḥ 4001006c gandhavān surabhir māso jātapuṣpaphaladrumaḥ 4001007a paśya rūpāṇi saumitre vanānāṁ puṣpaśālinām 4001007c sr̥jatāṁ puṣpavarṣāṇi varṣaṁ toyamucām iva 4001008a prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ 4001008c vāyuvegapracalitāḥ puṣpair avakiranti gām 4001009a mārutaḥ sukhaṁ saṁsparśe vāti candanaśītalaḥ 4001009c ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu 4001010a giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ 4001010c saṁsaktaśikharā śailā virājanti mahādrumaiḥ 4001011a puṣpitāgrāṁś ca paśyemān karṇikārān samantataḥ 4001011c hāṭakapratisaṁchannān narān pītāmbarān iva 4001012a ayaṁ vasantaḥ saumitre nānāvihaganāditaḥ 4001012c sītayā viprahīṇasya śokasaṁdīpano mama 4001013a māṁ hi śokasamākrāntaṁ saṁtāpayati manmathaḥ 4001013c hr̥ṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ 4001014a eṣa dātyūhako hr̥ṣṭo ramye māṁ vananirjhare 4001014c praṇadan manmathāviṣṭaṁ śocayiṣyati lakṣmaṇa 4001015a vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ 4001015c bhr̥ṅgarājapramuditāḥ saumitre madhurasvarāḥ 4001016a māṁ hi sā mr̥gaśāvākṣī cintāśokabalātkr̥tam 4001016c saṁtāpayati saumitre krūraś caitravanānilaḥ 4001017a śikhinībhiḥ parivr̥tā mayūrā girisānuṣu 4001017c manmathābhiparītasya mama manmathavardhanāḥ 4001018a paśya lakṣṇama nr̥tyantaṁ mayūram upanr̥tyati 4001018c śikhinī manmathārtaiṣā bhartāraṁ girisānuṣu 4001019a mayūrasya vane nūnaṁ rakṣasā na hr̥tā priyā 4001019c mama tv ayaṁ vinā vāsaḥ puṣpamāse suduḥsahaḥ 4001020a paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me 4001020c puṣpabhārasamr̥ddhānāṁ vanānāṁ śiśirātyaye 4001021a vadanti rāvaṁ muditāḥ śakunāḥ saṁghaśaḥ kalam 4001021c āhvayanta ivānyonyaṁ kāmonmādakarā mama 4001022a nūnaṁ paravaśā sītā sāpi śocaty ahaṁ yathā 4001022c śyāmā padmapalāśākṣī mr̥dubhāṣā ca me priyā 4001023a eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ 4001023c tāṁ vicintayataḥ kāntāṁ pāvakapratimo mama 4001024a tāṁ vinātha vihaṁgo ’sau pakṣī praṇaditas tadā 4001024c vāyasaḥ pādapagataḥ prahr̥ṣṭam abhinardati 4001025a eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ 4001025c pakṣī māṁ tu viśālākṣyāḥ samīpam upaneṣyati 4001026a paśya lakṣmaṇa saṁnādaṁ vane madavivardhanam 4001026c puṣpitāgreṣu vr̥kṣeṣu dvijānām upakūjatām 4001027a saumitre paśya pampāyāś citrāsu vanarājiṣu 4001027c nalināni prakāśante jale taruṇasūryavat 4001028a eṣā prasannasalilā padmanīlotpalāyatā 4001028c haṁsakāraṇḍavākīrṇā pampā saugandhikāyutā 4001029a cakravākayutā nityaṁ citraprasthavanāntarā 4001029c mātaṅgamr̥gayūthaiś ca śobhate salilārthibhiḥ 4001030a padmakośapalāśāni draṣṭuṁ dr̥ṣṭir hi manyate 4001030c sītāyā netrakośābhyāṁ sadr̥śānīti lakṣmaṇa 4001031a padmakesarasaṁsr̥ṣṭo vr̥kṣāntaraviniḥsr̥taḥ 4001031c niḥśvāsa iva sītāyā vāti vāyur manoharaḥ 4001032a saumitre paśya pampāyā dakṣiṇe girisānuni 4001032c puṣpitāṁ karṇikārasya yaṣṭiṁ paramaśobhanām 4001033a adhikaṁ śailarājo ’yaṁ dhātubhis tu vibhūṣitaḥ 4001033c vicitraṁ sr̥jate reṇuṁ vāyuvegavighaṭṭitam 4001034a giriprasthās tu saumitre sarvataḥ saṁprapuṣpitaiḥ 4001034c niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṁśukaiḥ 4001035a pampātīraruhāś ceme saṁsaktā madhugandhinaḥ 4001035c mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ 4001036a ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ 4001036c mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ 4001037a ciribilvā madhūkāś ca vañjulā bakulās tathā 4001037c campakās tilakāś caiva nāgavr̥kṣāś ca puṣpitāḥ 4001038a nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ 4001038c aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ 4001039a cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ 4001039c mucukundārjunāś caiva dr̥śyante girisānuṣu 4001040a ketakoddālakāś caiva śirīṣāḥ śiṁśapā dhavāḥ 4001040c śālmalyaḥ kiṁśukāś caiva raktāḥ kurabakās tathā 4001040e tiniśā nakta mālāś ca candanāḥ syandanās tathā 4001041a vividhā vividhaiḥ puṣpais tair eva nagasānuṣu 4001041c vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kr̥tāḥ 4001042a himānte paśya saumitre vr̥kṣāṇāṁ puṣpasaṁbhavam 4001042c puṣpamāse hi taravaḥ saṁgharṣād iva puṣpitāḥ 4001043a paśya śītajalāṁ cemāṁ saumitre puṣkarāyutām 4001043c cakravākānucaritāṁ kāraṇḍavaniṣevitām 4001043e plavaiḥ krauñcaiś ca saṁpūrṇāṁ varāhamr̥gasevitām 4001044a adhikaṁ śobhate pampāvikūjadbhir vihaṁgamaiḥ 4001045a dīpayantīva me kāmaṁ vividhā muditā dvijāḥ 4001045c śyāmāṁ candramukhīṁ smr̥tvā priyāṁ padmanibhekṣaṇām 4001046a paya sānuṣu citreṣu mr̥gībhiḥ sahitān mr̥gān 4001046c māṁ punar mr̥gaśāvākṣyā vaidehyā virahīkr̥tam 4001047a evaṁ sa vilapaṁs tatra śokopahatacetanaḥ 4001047c avekṣata śivāṁ pampāṁ ramyavārivahāṁ śubhām 4001048a nirīkṣamāṇaḥ sahasā mahātmā; sarvaṁ vanaṁ nirjharakandaraṁ ca 4001048c udvignacetāḥ saha lakṣmaṇena; vicārya duḥkhopahataḥ pratasthe 4001049a tāv r̥ṣyamūkaṁ sahitau prayātau; sugrīvaśākhāmr̥gasevitaṁ tam 4001049c trastās tu dr̥ṣṭvā harayo babhūvur; mahaujasau rāghavalakṣmaṇau tau 4002001a tau tu dr̥ṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau 4002001c varāyudhadharau vīrau sugrīvaḥ śaṅkito ’bhavat 4002002a udvignahr̥dayaḥ sarvā diśaḥ samavalokayan 4002002c na vyatiṣṭhata kasmiṁś cid deśe vānarapuṁgavaḥ 4002003a naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau 4002003c kapeḥ paramabhītasya cittaṁ vyavasasāda ha 4002004a cintayitvā sa dharmātmā vimr̥śya gurulāghavam 4002004c sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha 4002005a tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ 4002005c śaśaṁsa paramodvignaḥ paśyaṁs tau rāmalakṣmaṇau 4002006a etau vanam idaṁ durgaṁ vālipraṇihitau dhruvam 4002006c chadmanā cīravasanau pracarantāv ihāgatau 4002007a tataḥ sugrīvasacivā dr̥ṣṭvā paramadhanvinau 4002007c jagmur giritaṭāt tasmād anyac chikharam uttamam 4002008a te kṣipram abhigamyātha yūthapā yūthaparṣabham 4002008c harayo vānaraśreṣṭhaṁ parivāryopatasthire 4002009a ekam ekāyanagatāḥ plavamānā girer girim 4002009c prakampayanto vegena girīṇāṁ śikharāṇi ca 4002010a tataḥ śākhāmr̥gāḥ sarve plavamānā mahābalāḥ 4002010c babhañjuś ca nagāṁs tatra puṣpitān durgasaṁśritān 4002011a āplavanto harivarāḥ sarvatas taṁ mahāgirim 4002011c mr̥gamārjāraśārdūlāṁs trāsayanto yayus tadā 4002012a tataḥ sugrīvasacivāḥ parvatendraṁ samāśritāḥ 4002012c saṁgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ 4002013a tatas taṁ bhayasaṁtrastaṁ vālikilbiṣaśaṅkitam 4002013c uvāca hanumān vākyaṁ sugrīvaṁ vākyakovidaḥ 4002014a yasmād udvignacetās tvaṁ pradruto haripuṁgava 4002014c taṁ krūradarśanaṁ krūraṁ neha paśyāmi vālinam 4002015a yasmāt tava bhayaṁ saumya pūrvajāt pāpakarmaṇaḥ 4002015c sa neha vālī duṣṭātmā na te paśyāmy ahaṁ bhayam 4002016a aho śākhāmr̥gatvaṁ te vyaktam eva plavaṁgama 4002016c laghucittatayātmānaṁ na sthāpayasi yo matau 4002017a buddhivijñānasaṁpanna iṅgitaiḥ sarvam ācara 4002017c na hy abuddhiṁ gato rājā sarvabhūtāni śāsti hi 4002018a sugrīvas tu śubhaṁ vākyaṁ śrutvā sarvaṁ hanūmataḥ 4002018c tataḥ śubhataraṁ vākyaṁ hanūmantam uvāca ha 4002019a dīrghabāhū viśālākṣau śaracāpāsidhāriṇau 4002019c kasya na syād bhayaṁ dr̥ṣṭvā etau surasutopamau 4002020a vālipraṇihitāv etau śaṅke ’haṁ puruṣottamau 4002020c rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ 4002021a arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ 4002021c viśvastānām aviśvastāś chidreṣu praharanti hi 4002022a kr̥tyeṣu vālī medhāvī rājāno bahudarśanāḥ 4002022c bhavanti parahantāras te jñeyāḥ prākr̥tair naraiḥ 4002023a tau tvayā prākr̥tenaiva gatvā jñeyau plavaṁgama 4002023c śaṅkitānāṁ prakāraiś ca rūpavyābhāṣaṇena ca 4002024a lakṣayasva tayor bhāvaṁ prahr̥ṣṭamanasau yadi 4002024c viśvāsayan praśaṁsābhir iṅgitaiś ca punaḥ punaḥ 4002025a mamaivābhimukhaṁ sthitvā pr̥ccha tvaṁ haripuṁgava 4002025c prayojanaṁ praveśasya vanasyāsya dhanurdharau 4002026a śuddhātmānau yadi tv etau jānīhi tvaṁ plavaṁgama 4002026c vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ 4002027a ity evaṁ kapirājena saṁdiṣṭo mārutātmajaḥ 4002027c cakāra gamane buddhiṁ yatra tau rāmalakṣmaṇau 4002028a tatheti saṁpūjya vacas tu tasya; kapeḥ subhītasya durāsadasya 4002028c mahānubhāvo hanumān yayau tadā; sa yatra rāmo ’tibalaś ca lakṣmaṇaḥ 4003001a vaco vijñāya hanumān sugrīvasya mahātmanaḥ 4003001c parvatād r̥śyamūkāt tu pupluve yatra rāghavau 4003002a sa tatra gatvā hanumān balavān vānarottamaḥ 4003002c upacakrāma tau vāgbhir mr̥dvībhiḥ satyavikramaḥ 4003003a svakaṁ rūpaṁ parityajya bhikṣurūpeṇa vānaraḥ 4003003c ābabhāṣe ca tau vīrau yathāvat praśaśaṁsa ca 4003004a rājarṣidevapratimau tāpasau saṁśitavratau 4003004c deśaṁ katham imaṁ prāptau bhavantau varavarṇinau 4003005a trāsayantau mr̥gagaṇān anyāṁś ca vanacāriṇaḥ 4003005c pampātīraruhān vr̥kṣān vīkṣamāṇau samantataḥ 4003006a imāṁ nadīṁ śubhajalāṁ śobhayantau tarasvinau 4003006c dhairyavantau suvarṇābhau kau yuvāṁ cīravāsasau 4003007a siṁhaviprekṣitau vīrau siṁhātibalavikramau 4003007c śakracāpanibhe cāpe pragr̥hya vipulair bhujaiḥ 4003008a śrīmantau rūpasaṁpannau vr̥ṣabhaśreṣṭhavikramau 4003008c hastihastopamabhujau dyutimantau nararṣabhau 4003009a prabhayā parvatendro ’yaṁ yuvayor avabhāsitaḥ 4003009c rājyārhāv amaraprakhyau kathaṁ deśam ihāgatau 4003010a padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau 4003010c anyonyasadr̥śau vīrau devalokād ivāgatau 4003011a yadr̥cchayeva saṁprāptau candrasūryau vasuṁdharām 4003011c viśālavakṣasau vīrau mānuṣau devarūpiṇau 4003012a siṁhaskandhau mahāsattvau samadāv iva govr̥ṣau 4003012c āyatāś ca suvr̥ttāś ca bāhavaḥ parighottamāḥ 4003012e sarvabhūṣaṇabhūṣārhāḥ kim arthaṁ na vibhūṣitaḥ 4003013a ubhau yogyāv ahaṁ manye rakṣituṁ pr̥thivīm imām 4003013c sasāgaravanāṁ kr̥tsnāṁ vindhyameruvibhūṣitām 4003014a ime ca dhanuṣī citre ślakṣṇe citrānulepane 4003014c prakāśete yathendrasya vajre hemavibhūṣite 4003015a saṁpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ 4003015c jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ 4003016a mahāpramāṇau vipulau taptahāṭakabhūṣitau 4003016c khaḍgāv etau virājete nirmuktabhujagāv iva 4003017a evaṁ māṁ paribhāṣantaṁ kasmād vai nābhibhāṣathaḥ 4003018a sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ 4003018c vīro vinikr̥to bhrātrā jagad bhramati duḥkhitaḥ 4003019a prāpto ’haṁ preṣitas tena sugrīveṇa mahātmanā 4003019c rājñā vānaramukhyānāṁ hanumān nāma vānaraḥ 4003020a yuvābhyāṁ saha dharmātmā sugrīvaḥ sakhyam icchati 4003020c tasya māṁ sacivaṁ vittaṁ vānaraṁ pavanātmajam 4003021a bhikṣurūpapraticchannaṁ sugrīvapriyakāmyayā 4003021c r̥śyamūkād iha prāptaṁ kāmagaṁ kāmarūpiṇam 4003022a evam uktvā tu hanumāṁs tau vīrau rāmalakṣmaṇau 4003022c vākyajñau vākyakuśalaḥ punar novāca kiṁ cana 4003023a etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt 4003023c prahr̥ṣṭavadanaḥ śrīmān bhrātaraṁ pārśvataḥ sthitam 4003024a sacivo ’yaṁ kapīndrasya sugrīvasya mahātmanaḥ 4003024c tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ 4003025a tam abhyabhāṣa saumitre sugrīvasacivaṁ kapim 4003025c vākyajñaṁ madhurair vākyaiḥ snehayuktam ariṁdamam 4004001a tataḥ prahr̥ṣṭo hanumān kr̥tyavān iti tad vacaḥ 4004001c śrutvā madhurasaṁbhāṣaṁ sugrīvaṁ manasā gataḥ 4004002a bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ 4004002c yad ayaṁ kr̥tyavān prāptaḥ kr̥tyaṁ caitad upāgatam 4004003a tataḥ paramasaṁhr̥ṣṭo hanūmān plavagarṣabhaḥ 4004003c pratyuvāca tato vākyaṁ rāmaṁ vākyaviśāradaḥ 4004004a kimarthaṁ tvaṁ vanaṁ ghoraṁ pampākānanamaṇḍitam 4004004c āgataḥ sānujo durgaṁ nānāvyālamr̥gāyutam 4004005a tasya tad vacanaṁ śrutvā lakṣmaṇo rāmacoditaḥ 4004005c ācacakṣe mahātmānaṁ rāmaṁ daśarathātmajam 4004006a rājā daśaratho nāma dyutimān dharmavatsalaḥ 4004006c tasyāyaṁ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ 4004007a śaraṇyaḥ sarvabhūtānāṁ pitur nirdeśapāragaḥ 4004007c vīro daśarathasyāyaṁ putrāṇāṁ guṇavattaraḥ 4004008a rājyād bhraṣṭo vane vastuṁ mayā sārdham ihāgataḥ 4004008c bhāryayā ca mahātejāḥ sītayānugato vaśī 4004008e dinakṣaye mahātejāḥ prabhayeva divākaraḥ 4004009a aham asyāvaro bhrātā guṇair dāsyam upāgataḥ 4004009c kr̥tajñasya bahujñasya lakṣmaṇo nāma nāmataḥ 4004010a sukhārhasya mahārhasya sarvabhūtahitātmanaḥ 4004010c aiśvaryeṇa vihīnasya vanavāsāśritasya ca 4004011a rakṣasāpahr̥tā bhāryā rahite kāmarūpiṇā 4004011c tac ca na jñāyate rakṣaḥ patnī yenāsya sā hr̥tā 4004012a danur nāma śriyaḥ putraḥ śāpād rākṣasatāṁ gataḥ 4004012c ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ 4004013a sa jñāsyati mahāvīryas tava bhāryāpahāriṇam 4004013c evam uktvā danuḥ svargaṁ bhrājamāno gataḥ sukham 4004014a etat te sarvam ākhyātaṁ yāthātathyena pr̥cchataḥ 4004014c ahaṁ caiva hi rāmaś ca sugrīvaṁ śaraṇaṁ gatau 4004015a eṣa dattvā ca vittāni prāpya cānuttamaṁ yaśaḥ 4004015c lokanāthaḥ purā bhūtvā sugrīvaṁ nātham icchati 4004016a śokābhibhūte rāme tu śokārte śaraṇaṁ gate 4004016c kartum arhati sugrīvaḥ prasādaṁ saha yūthapaiḥ 4004017a evaṁ bruvāṇaṁ saumitriṁ karuṇaṁ sāśrupātanam 4004017c hanūmān pratyuvācedaṁ vākyaṁ vākyaviśāradaḥ 4004018a īdr̥śā buddhisaṁpannā jitakrodhā jitendriyāḥ 4004018c draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ 4004019a sa hi rājyāc ca vibhraṣṭaḥ kr̥tavairaś ca vālinā 4004019c hr̥tadāro vane trasto bhrātrā vinikr̥to bhr̥śam 4004020a kariṣyati sa sāhāyyaṁ yuvayor bhāskarātmajaḥ 4004020c sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe 4004021a ity evam uktvā hanumāñ ślakṣṇaṁ madhurayā girā 4004021c babhāṣe so ’bhigacchāmaḥ sugrīvam iti rāghavam 4004022a evaṁ bruvāṇaṁ dharmātmā hanūmantaṁ sa lakṣmaṇaḥ 4004022c pratipūjya yathānyāyam idaṁ provāca rāghavam 4004023a kapiḥ kathayate hr̥ṣṭo yathāyaṁ mārutātmajaḥ 4004023c kr̥tyavān so ’pi saṁprāptaḥ kr̥takr̥tyo ’si rāghava 4004024a prasannamukhavarṇaś ca vyaktaṁ hr̥ṣṭaś ca bhāṣate 4004024c nānr̥taṁ vakṣyate vīro hanūmān mārutātmajaḥ 4004025a tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ 4004025c jagāmādāya tau vīrau harirājāya rāghavau 4004026a sa tu vipula yaśāḥ kapipravīraḥ; pavanasutaḥ kr̥takr̥tyavat prahr̥ṣṭaḥ 4004026c girivaram uruvikramaḥ prayātaḥ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām 4005001a r̥śyamūkāt tu hanumān gatvā taṁ malayaṁ giram 4005001c ācacakṣe tadā vīrau kapirājāya rāghavau 4005002a ayaṁ rāmo mahāprājñaḥ saṁprāpto dr̥ḍhavikramaḥ 4005002c lakṣmaṇena saha bhrātrā rāmo ’yaṁ satyavikramaḥ 4005003a ikṣvākūṇāṁ kule jāto rāmo daśarathātmajaḥ 4005003c dharme nigaditaś caiva pitur nirdeśapālakaḥ 4005004a tasyāsya vasato ’raṇye niyatasya mahātmanaḥ 4005004c rakṣasāpahr̥tā bhāryā sa tvāṁ śaraṇam āgataḥ 4005005a rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ 4005005c dakṣiṇāś ca tathotsr̥ṣṭā gāvaḥ śatasahasraśaḥ 4005006a tapasā satyavākyena vasudhā yena pālitā 4005006c strīhetos tasya putro ’yaṁ rāmas tvāṁ śaraṇaṁ gataḥ 4005007a bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau 4005007c pratigr̥hyārcayasvemau pūjanīyatamāv ubhau 4005008a śrutvā hanumato vākyaṁ sugrīvo hr̥ṣṭamānasaḥ 4005008c bhayaṁ sa rāghavād ghoraṁ prajahau vigatajvaraḥ 4005009a sa kr̥tvā mānuṣaṁ rūpaṁ sugrīvaḥ plavagādhipaḥ 4005009c darśanīyatamo bhūtvā prītyā provāca rāghavam 4005010a bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ 4005010c ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ 4005011a tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho 4005011c yat tvam icchasi sauhārdaṁ vānareṇa mayā saha 4005012a rocate yadi vā sakhyaṁ bāhur eṣa prasāritaḥ 4005012c gr̥hyatāṁ pāṇinā pāṇir maryādā vadhyatāṁ dhruvā 4005013a etat tu vacanaṁ śrutvā sugrīvasya subhāṣitam 4005013c saṁprahr̥ṣṭamanā hastaṁ pīḍayām āsa pāṇinā 4005013e hr̥dyaṁ sauhr̥dam ālambya paryaṣvajata pīḍitam 4005014a tato hanūmān saṁtyajya bhikṣurūpam ariṁdamaḥ 4005014c kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam 4005015a dīpyamānaṁ tato vahniṁ puṣpair abhyarcya satkr̥tam 4005015c tayor madhye tu suprīto nidadhe susamāhitaḥ 4005016a tato ’gniṁ dīpyamānaṁ tau cakratuś ca pradakṣiṇam 4005016c sugrīvo rāghavaś caiva vayasyatvam upāgatau 4005017a tataḥ suprīta manasau tāv ubhau harirāghavau 4005017c anyonyam abhivīkṣantau na tr̥ptim upajagmatuḥ 4005018a tataḥ sarvārthavidvāṁsaṁ rāmaṁ daśarathātmajam 4005018c sugrīvaḥ prāha tejasvī vākyam ekamanās tadā 4006001a ayam ākhyāti me rāma sacivo mantrisattamaḥ 4006001c hanumān yannimittaṁ tvaṁ nirjanaṁ vanam āgataḥ 4006002a lakṣmaṇena saha bhrātrā vasataś ca vane tava 4006002c rakṣasāpahr̥tā bhāryā maithilī janakātmajā 4006003a tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā 4006003c antaraṁ prepsunā tena hatvā gr̥dhraṁ jaṭāyuṣam 4006004a bhāryāviyogajaṁ duḥkhaṁ nacirāt tvaṁ vimokṣyase 4006004c ahaṁ tām ānayiṣyāmi naṣṭāṁ vedaśrutiṁ yathā 4006005a rasātale vā vartantīṁ vartantīṁ vā nabhastale 4006005c aham ānīya dāsyāmi tava bhāryām ariṁdama 4006006a idaṁ tathyaṁ mama vacas tvam avehi ca rāghava 4006006c tyaja śokaṁ mahābāho tāṁ kāntām ānayāmi te 4006007a anumānāt tu jānāmi maithilī sā na saṁśayaḥ 4006007c hriyamāṇā mayā dr̥ṣṭā rakṣasā krūrakarmaṇā 4006008a krośantī rāma rāmeti lakṣmaṇeti ca visvaram 4006008c sphurantī rāvaṇasyāṅke pannagendravadhūr yathā 4006009a ātmanā pañcamaṁ māṁ hi dr̥ṣṭvā śailataṭe sthitam 4006009c uttarīyaṁ tayā tyaktaṁ śubhāny ābharaṇāni ca 4006010a tāny asmābhir gr̥hītāni nihitāni ca rāghava 4006010c ānayiṣyāmy ahaṁ tāni pratyabhijñātum arhasi 4006011a tam abravīt tato rāmaḥ sugrīvaṁ priyavādinam 4006011c ānayasva sakhe śīghraṁ kimarthaṁ pravilambase 4006012a evam uktas tu sugrīvaḥ śailasya gahanāṁ guhām 4006012c praviveśa tataḥ śīghraṁ rāghavapriyakāmyayā 4006013a uttarīyaṁ gr̥hītvā tu śubhāny ābharaṇāni ca 4006013c idaṁ paśyeti rāmāya darśayām āsa vānaraḥ 4006014a tato gr̥hītvā tadvāsaḥ śubhāny ābharaṇāni ca 4006014c abhavad bāṣpasaṁruddho nīhāreṇeva candramāḥ 4006015a sītāsnehapravr̥ttena sa tu bāṣpeṇa dūṣitaḥ 4006015c hā priyeti rudan dhairyam utsr̥jya nyapatat kṣitau 4006016a hr̥di kr̥tvā sa bahuśas tam alaṁkāram uttamam 4006016c niśaśvāsa bhr̥śaṁ sarpo bilastha iva roṣitaḥ 4006017a avicchinnāśruvegas tu saumitriṁ vīkṣya pārśvataḥ 4006017c paridevayituṁ dīnaṁ rāmaḥ samupacakrame 4006018a paśya lakṣmaṇa vaidehyā saṁtyaktaṁ hriyamāṇayā 4006018c uttarīyam idaṁ bhūmau śarīrād bhūṣaṇāni ca 4006019a śādvalinyāṁ dhruvaṁ bhūmyāṁ sītayā hriyamāṇayā 4006019c utsr̥ṣṭaṁ bhūṣaṇam idaṁ tathārūpaṁ hi dr̥śyate 4006020a brūhi sugrīva kaṁ deśaṁ hriyantī lakṣitā tvayā 4006020c rakṣasā raudrarūpeṇa mama prāṇasamā priyā 4006021a kva vā vasati tad rakṣo mahad vyasanadaṁ mama 4006021c yannimittam ahaṁ sarvān nāśayiṣyāmi rākṣasān 4006022a haratā maithilīṁ yena māṁ ca roṣayatā bhr̥śam 4006022c ātmano jīvitāntāya mr̥tyudvāram apāvr̥tam 4006023a mama dayitatamā hr̥tā vanād; rajanicareṇa vimathya yena sā 4006023c kathaya mama ripuṁ tam adya vai; pravagapate yamasaṁnidhiṁ nayāmi 4007001a evam uktas tu sugrīvo rāmeṇārtena vānaraḥ 4007001c abravīt prāñjalir vākyaṁ sabāṣpaṁ bāṣpagadgadaḥ 4007002a na jāne nilayaṁ tasya sarvathā pāparakṣasaḥ 4007002c sāmarthyaṁ vikramaṁ vāpi dauṣkuleyasya vā kulam 4007003a satyaṁ tu pratijānāmi tyaja śokam ariṁdama 4007003c kariṣyāmi tathā yatnaṁ yathā prāpsyasi maithilīm 4007004a rāvaṇaṁ sagaṇaṁ hatvā paritoṣyātmapauruṣam 4007004c tathāsmi kartā nacirād yathā prīto bhaviṣyasi 4007005a alaṁ vaiklavyam ālambya dhairyam ātmagataṁ smara 4007005c tvadvidhānāṁ na sadr̥śam īdr̥śaṁ buddhilāghavam 4007006a mayāpi vyasanaṁ prāptaṁ bhāryā haraṇajaṁ mahat 4007006c na cāham evaṁ śocāmi na ca dhairyaṁ parityaje 4007007a nāhaṁ tām anuśocāmi prākr̥to vānaro ’pi san 4007007c mahātmā ca vinītaś cā kiṁ punar dhr̥timān bhavān 4007008a bāṣpam āpatitaṁ dhairyān nigrahītuṁ tvam arhasi 4007008c maryādāṁ sattvayuktānāṁ dhr̥tiṁ notsraṣṭum arhasi 4007009a vyasane vārtha kr̥cchre vā bhaye vā jīvitāntage 4007009c vimr̥śan vai svayā buddhyā dhr̥timān nāvasīdati 4007010a bāliśas tu naro nityaṁ vaiklavyaṁ yo ’nuvartate 4007010c sa majjaty avaśaḥ śoke bhārākrānteva naur jale 4007011a eṣo ’ñjalir mayā baddhaḥ praṇayāt tvāṁ prasādaye 4007011c pauruṣaṁ śraya śokasya nāntaraṁ dātum arhasi 4007012a ye śokam anuvartante na teṣāṁ vidyate sukham 4007012c tejaś ca kṣīyate teṣāṁ na tvaṁ śocitum arhasi 4007013a hitaṁ vayasya bhāvena brūhi nopadiśāmi te 4007013c vayasyatāṁ pūjayan me na tvaṁ śocitum arhasi 4007014a madhuraṁ sāntvitas tena sugrīveṇa sa rāghavaḥ 4007014c mukham aśrupariklinnaṁ vastrāntena pramārjayat 4007015a prakr̥tiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ 4007015c saṁpariṣvajya sugrīvam idaṁ vacanam abravīt 4007016a kartavyaṁ yad vayasyena snigdhena ca hitena ca 4007016c anurūpaṁ ca yuktaṁ ca kr̥taṁ sugrīva tat tvayā 4007017a eṣa ca prakr̥tiṣṭho ’ham anunītas tvayā sakhe 4007017c durlabho hīdr̥śo bandhur asmin kāle viśeṣataḥ 4007018a kiṁ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe 4007018c rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ 4007019a mayā ca yad anuṣṭheyaṁ visrabdhena tad ucyatām 4007019c varṣāsv iva ca sukṣetre sarvaṁ saṁpadyate tava 4007020a mayā ca yad idaṁ vākyam abhimānāt samīritam 4007020c tat tvayā hariśārdūla tattvam ity upadhāryatām 4007021a anr̥taṁ noktapūrvaṁ me na ca vakṣye kadā cana 4007021c etat te pratijānāmi satyenaiva śapāmi te 4007022a tataḥ prahr̥ṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha 4007022c rāghavasya vacaḥ śrutvā pratijñātaṁ viśeṣataḥ 4007023a mahānubhāvasya vaco niśamya; harir narāṇām r̥ṣabhasya tasya 4007023c kr̥taṁ sa mene harivīra mukhyas; tadā svakāryaṁ hr̥dayena vidvān 4008001a parituṣṭas tu sugrīvas tena vākyena vānaraḥ 4008001c lakṣmaṇasyāgrajaṁ rāmam idaṁ vacanam abravīt 4008002a sarvathāham anugrāhyo devatānām asaṁśayaḥ 4008002c upapannaguṇopetaḥ sakhā yasya bhavān mama 4008003a śakyaṁ khalu bhaved rāma sahāyena tvayānagha 4008003c surarājyam api prāptuṁ svarājyaṁ kiṁ punaḥ prabho 4008004a so ’haṁ sabhājyo bandhūnāṁ suhr̥dāṁ caiva rāghava 4008004c yasyāgnisākṣikaṁ mitraṁ labdhaṁ rāghavavaṁśajam 4008005a aham apy anurūpas te vayasyo jñāsyase śanaiḥ 4008005c na tu vaktuṁ samartho ’haṁ svayam ātmagatān guṇān 4008006a mahātmanāṁ tu bhūyiṣṭhaṁ tvadvidhānāṁ kr̥tātmanām 4008006c niścalā bhavati prītir dhairyam ātmavatām iva 4008007a rajataṁ vā suvarṇaṁ vā vastrāṇy ābharaṇāni vā 4008007c avibhaktāni sādhūnām avagacchanti sādhavaḥ 4008008a āḍhyo vāpi daridro vā duḥkhitaḥ sukhito ’pi vā 4008008c nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ 4008009a dhanatyāgaḥ sukhatyāgo dehatyāgo ’pi vā punaḥ 4008009c vayasyārthe pravartante snehaṁ dr̥ṣṭvā tathāvidham 4008010a tat tathety abravīd rāmaḥ sugrīvaṁ priyavādinam 4008010c lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ 4008011a tato rāmaṁ sthitaṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam 4008011c sugrīvaḥ sarvataś cakṣur vane lolam apātayat 4008012a sa dadarśa tataḥ sālam avidūre harīśvaraḥ 4008012c supuṣpam īṣatpatrāḍhyaṁ bhramarair upaśobhitam 4008013a tasyaikāṁ parṇabahulāṁ bhaṅktvā śākhāṁ supuṣpitām 4008013c sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ 4008014a tāv āsīnau tato dr̥ṣṭvā hanūmān api lakṣmaṇam 4008014c sālaśākhāṁ samutpāṭya vinītam upaveśayat 4008015a tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā 4008015c uvāca praṇayād rāmaṁ harṣavyākulitākṣaram 4008016a ahaṁ vinikr̥to bhrātrā carāmy eṣa bhayārditaḥ 4008016c r̥śyamūkaṁ girivaraṁ hr̥tabhāryaḥ suduḥkhitaḥ 4008017a so ’haṁ trasto bhaye magno vasāmy udbhrāntacetanaḥ 4008017c vālinā nikr̥to bhrātrā kr̥tavairaś ca rāghava 4008018a vālino me bhayārtasya sarvalokābhayaṁkara 4008018c mamāpi tvam anāthasya prasādaṁ kartum arhasi 4008019a evam uktas tu tejasvī dharmajño dharmavatsalaḥ 4008019c pratyuvāca sa kākutsthaḥ sugrīvaṁ prahasann iva 4008020a upakāraphalaṁ mitram apakāro ’rilakṣaṇam 4008020c adyaiva taṁ haniṣyāmi tava bhāryāpahāriṇam 4008021a ime hi me mahāvegāḥ patriṇas tigmatejasaḥ 4008021c kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ 4008022a kaṅkapatrapraticchannā mahendrāśanisaṁnibhāḥ 4008022c suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva 4008023a bhrātr̥saṁjñam amitraṁ te vālinaṁ kr̥takilbiṣam 4008023c śarair vinihataṁ paśya vikīrṇam iva parvatam 4008024a rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ 4008024c praharṣam atulaṁ lebhe sādhu sādhv iti cābravīt 4008025a rāmaśokābhibhūto ’haṁ śokārtānāṁ bhavān gatiḥ 4008025c vayasya iti kr̥tvā hi tvayy ahaṁ paridevaye 4008026a tvaṁ hi pāṇipradānena vayasyo so ’gnisākṣikaḥ 4008026c kr̥taḥ prāṇair bahumataḥ satyenāpi śapāmy aham 4008027a vayasya iti kr̥tvā ca visrabdhaṁ pravadāmy aham 4008027c duḥkham antargataṁ yan me mano dahati nityaśaḥ 4008028a etāvad uktvā vacanaṁ bāṣpadūṣitalocanaḥ 4008028c bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum 4008029a bāṣpavegaṁ tu sahasā nadīvegam ivāgatam 4008029c dhārayām āsa dhairyeṇa sugrīvo rāmasaṁnidhau 4008030a saṁnigr̥hya tu taṁ bāṣpaṁ pramr̥jya nayane śubhe 4008030c viniḥśvasya ca tejasvī rāghavaṁ punar abravīt 4008031a purāhaṁ valinā rāma rājyāt svād avaropitaḥ 4008031c paruṣāṇi ca saṁśrāvya nirdhūto ’smi balīyasā 4008032a hr̥tā bhāryā ca me tena prāṇebhyo ’pi garīyasī 4008032c suhr̥daś ca madīyā ye saṁyatā bandhaneṣu te 4008033a yatnavāṁś ca suduṣṭātmā mad vināśāya rāghava 4008033c bahuśas tat prayuktāś ca vānarā nihatā mayā 4008034a śaṅkayā tv etayā cāhaṁ dr̥ṣṭvā tvām api rāghava 4008034c nopasarpāmy ahaṁ bhīto bhaye sarve hi bibhyati 4008035a kevalaṁ hi sahāyā me hanumat pramukhās tv ime 4008035c ato ’haṁ dhārayāmy adya prāṇān kr̥cchra gato ’pi san 4008036a ete hi kapayaḥ snigdhā māṁ rakṣanti samantataḥ 4008036c saha gacchanti gantavye nityaṁ tiṣṭhanti ca sthite 4008037a saṁkṣepas tv eṣa me rāma kim uktvā vistaraṁ hi te 4008037c sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ 4008038a tadvināśād dhi me duḥkhaṁ pranaṣṭaṁ syād anantaram 4008038c sukhaṁ me jīvitaṁ caiva tadvināśanibandhanam 4008039a eṣa me rāma śokāntaḥ śokārtena niveditaḥ 4008039c duḥkhito ’duḥkhito vāpi sakhyur nityaṁ sakhā gatiḥ 4008040a śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt 4008040c kiṁnimittam abhūd vairaṁ śrotum icchāmi tattvataḥ 4008041a sukhaṁ hi kāraṇaṁ śrutvā vairasya tava vānara 4008041c ānantaryaṁ vidhāsyāmi saṁpradhārya balābalam 4008042a balavān hi mamāmarṣaḥ śrutvā tvām avamānitam 4008042c vardhate hr̥dayotkampī prāvr̥ḍvega ivāmbhasaḥ 4008043a hr̥ṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ 4008043c sr̥ṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava 4008044a evam uktas tu sugrīvaḥ kākutsthena mahātmanā 4008044c praharṣam atulaṁ lebhe caturbhiḥ saha vānaraiḥ 4008045a tataḥ prahr̥ṣṭavadanaḥ sugrīvo lakṣmaṇāgraje 4008045c vairasya kāraṇaṁ tattvam ākhyātum upacakrame 4009001a vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ 4009001c pitur bahumato nityaṁ mama cāpi tathā purā 4009002a pitary uparate ’smākaṁ jyeṣṭho ’yam iti mantribhiḥ 4009002c kapīnām īśvaro rājye kr̥taḥ paramasaṁmataḥ 4009003a rājyaṁ praśāsatas tasya pitr̥paitāmahaṁ mahat 4009003c ahaṁ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ 4009004a māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ 4009004c tena tasya mahad vairaṁ strīkr̥taṁ viśrutaṁ purā 4009005a sa tu supte jane rātrau kiṣkindhād vāram āgataḥ 4009005c nardati sma susaṁrabdho vālinaṁ cāhvayad raṇe 4009006a prasuptas tu mama bhrātā narditaṁ bhairavasvanam 4009006c śrutvā na mamr̥ṣe vālī niṣpapāta javāt tadā 4009007a sa tu vai niḥsr̥taḥ krodhāt taṁ hantum asurottamam 4009007c vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā 4009008a sa tu nirdhūya sarvānno nirjagāma mahābalaḥ 4009008c tato ’ham api sauhārdān niḥsr̥to vālinā saha 4009009a sa tu me bhrātaraṁ dr̥ṣṭvā māṁ ca dūrād avasthitam 4009009c asuro jātasaṁtrāsaḥ pradudrāva tadā bhr̥śam 4009010a tasmin dravati saṁtraste hy āvāṁ drutataraṁ gatau 4009010c prakāśo ’pi kr̥to mārgaś candreṇodgacchatā tadā 4009011a sa tr̥ṇair āvr̥taṁ durgaṁ dharaṇyā vivaraṁ mahat 4009011c praviveśāsuro vegād āvām āsādya viṣṭhitau 4009012a taṁ praviṣṭaṁ ripuṁ dr̥ṣṭvā bilaṁ roṣavaśaṁ gataḥ 4009012c mām uvāca tadā vālī vacanaṁ kṣubhitendriyaḥ 4009013a iha tvaṁ tiṣṭha sugrīva biladvāri samāhitaḥ 4009013c yāvad atra praviśyāhaṁ nihanmi samare ripum 4009014a mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṁtapa 4009014c śāpayitvā ca māṁ padbhyāṁ praviveśa bilaṁ tadā 4009015a tasya praviṣṭasya bilaṁ sāgraḥ saṁvatsaro gataḥ 4009015c sthitasya ca mama dvāri sa kālo vyatyavartata 4009016a ahaṁ tu naṣṭaṁ taṁ jñātvā snehād āgatasaṁbhramaḥ 4009016c bhrātaraṁ na hi paśyāmi pāpaśaṅki ca me manaḥ 4009017a atha dīrghasya kālasya bilāt tasmād viniḥsr̥tam 4009017c saphenaṁ rudhiraṁ raktam ahaṁ dr̥ṣṭvā suduḥkhitaḥ 4009018a nardatām asurāṇāṁ ca dhvanir me śrotram āgataḥ 4009018c nirastasya ca saṁgrāme krośato niḥsvano guroḥ 4009019a ahaṁ tv avagato buddhyā cihnais tair bhrātaraṁ hatam 4009019c pidhāya ca biladvāraṁ śilayā girimātrayā 4009019e śokārtaś codakaṁ kr̥tvā kiṣkindhām āgataḥ sakhe 4009020a gūhamānasya me tattvaṁ yatnato mantribhiḥ śrutam 4009020c tato ’haṁ taiḥ samāgamya sametair abhiṣecitaḥ 4009021a rājyaṁ praśāsatas tasya nyāyato mama rāghava 4009021c ājagāma ripuṁ hatvā vālī tam asurottamam 4009022a abhiṣiktaṁ tu māṁ dr̥ṣṭvā krodhāt saṁraktalocanaḥ 4009022c madīyān mantriṇo baddhvā paruṣaṁ vākyam abravīt 4009023a nigrahe ’pi samarthasya taṁ pāpaṁ prati rāghava 4009023c na prāvartata me buddhir bhrātr̥gauravayantritā 4009024a mānayaṁs taṁ mahātmānaṁ yathāvac cābhyavādayam 4009024c uktāś ca nāśiṣas tena saṁtuṣṭenāntarātmanā 4010001a tataḥ krodhasamāviṣṭaṁ saṁrabdhaṁ tam upāgatam 4010001c ahaṁ prasādayāṁ cakre bhrātaraṁ priyakāmyayā 4010002a diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ 4010002c anāthasya hi me nāthas tvam eko ’nāthanandanaḥ 4010003a idaṁ bahuśalākaṁ te pūrṇacandram ivoditam 4010003c chatraṁ savālavyajanaṁ pratīcchasva mayodyatam 4010004a tvam eva rājā mānārhaḥ sadā cāhaṁ yathāpurā 4010004c nyāsabhūtam idaṁ rājyaṁ tava niryātayāmy aham 4010005a mā ca roṣaṁ kr̥thāḥ saumya mayi śatrunibarhaṇa 4010005c yāce tvāṁ śirasā rājan mayā baddho ’yam añjaliḥ 4010006a balād asmi samāgamya mantribhiḥ puravāsibhiḥ 4010006c rājabhāve niyukto ’haṁ śūnyadeśajigīṣayā 4010007a snigdham evaṁ bruvāṇaṁ māṁ sa tu nirbhartsya vānaraḥ 4010007c dhik tvām iti ca mām uktvā bahu tat tad uvāca ha 4010008a prakr̥tīś ca samānīya mantriṇaś caiva saṁmatān 4010008c mām āha suhr̥dāṁ madhye vākyaṁ paramagarhitam 4010009a viditaṁ vo yathā rātrau māyāvī sa mahāsuraḥ 4010009c māṁ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ 4010010a tasya tad garjitaṁ śrutvā niḥsr̥to ’haṁ nr̥pālayāt 4010010c anuyātaś ca māṁ tūrṇam ayaṁ bhrātā sudāruṇaḥ 4010011a sa tu dr̥ṣṭvaiva māṁ rātrau sadvitīyaṁ mahābalaḥ 4010011c prādravad bhayasaṁtrasto vīkṣyāvāṁ tam anudrutau 4010011e anudrutas tu vegena praviveśa mahābilam 4010012a taṁ praviṣṭaṁ viditvā tu sughoraṁ sumahad bilam 4010012c ayam ukto ’tha me bhrātā mayā tu krūradarśanaḥ 4010013a ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm 4010013c biladvāri pratīkṣa tvaṁ yāvad enaṁ nihanmy aham 4010014a sthito ’yam iti matvā tu praviṣṭo ’haṁ durāsadam 4010014c taṁ ca me mārgamāṇasya gataḥ saṁvatsaras tadā 4010015a sa tu dr̥ṣṭo mayā śatrur anirvedād bhayāvahaḥ 4010015c nihataś ca mayā tatra so ’suro bandhubhiḥ saha 4010016a tasyāsyāt tu pravr̥ttena rudhiraugheṇa tad bilam 4010016c pūrṇam āsīd durākrāmaṁ stanatas tasya bhūtale 4010017a sūdayitvā tu taṁ śatruṁ vikrāntaṁ dundubheḥ sutam 4010017c niṣkrāmann eva paśyāmi bilasya pihitaṁ mukham 4010018a vikrośamānasya tu me sugrīveti punaḥ punaḥ 4010018c yadā prativaco nāsti tato ’haṁ bhr̥śaduḥkhitaḥ 4010019a pādaprahārais tu mayā bahuśas tad vidāritam 4010019c tato ’haṁ tena niṣkramya yathā punar upāgataḥ 4010020a tatrānenāsmi saṁruddho rājyaṁ mārgayatātmanaḥ 4010020c sugrīveṇa nr̥śaṁsena vismr̥tya bhrātr̥sauhr̥dam 4010021a evam uktvā tu māṁ tatra vastreṇaikena vānaraḥ 4010021c tadā nirvāsayām āsa vālī vigatasādhvasaḥ 4010022a tenāham apaviddhaś ca hr̥tadāraś ca rāghava 4010022c tadbhayāc ca mahīkr̥tsnā krānteyaṁ savanārṇavā 4010023a r̥śyamūkaṁ girivaraṁ bhāryāharaṇaduḥkhitaḥ 4010023c praviṣṭo ’smi durādharṣaṁ vālinaḥ kāraṇāntare 4010024a etat te sarvam ākhyātaṁ vairānukathanaṁ mahat 4010024c anāgasā mayā prāptaṁ vyasanaṁ paśya rāghava 4010025a vālinas tu bhayārtasya sarvalokābhayaṁkara 4010025c kartum arhasi me vīra prasādaṁ tasya nigrahāt 4010026a evam uktaḥ sa tejasvī dharmajño dharmasaṁhitam 4010026c vacanaṁ vaktum ārebhe sugrīvaṁ prahasann iva 4010027a amoghāḥ sūryasaṁkāśā mameme niśitāḥ śarāḥ 4010027c tasmin vālini durvr̥tte patiṣyanti ruṣānvitāḥ 4010028a yāvat taṁ na hi paśyeyaṁ tava bhāryāpahāriṇam 4010028c tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ 4010029a ātmānumānāt paśyāmi magnaṁ tvāṁ śokasāgare 4010029c tvām ahaṁ tārayiṣyāmi kāmaṁ prāpsyasi puṣkalam 4011001a rāmasya vacanaṁ śrutvā harṣapauruṣavardhanam 4011001c sugrīvaḥ pūjayāṁ cakre rāghavaṁ praśaśaṁsa ca 4011002a asaṁśayaṁ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ 4011002c tvaṁ daheḥ kupito lokān yugānta iva bhāskaraḥ 4011003a vālinaḥ pauruṣaṁ yat tad yac ca vīryaṁ dhr̥tiś ca yā 4011003c tan mamaikamanāḥ śrutvā vidhatsva yadanantaram 4011004a samudrāt paścimāt pūrvaṁ dakṣiṇād api cottaram 4011004c krāmaty anudite sūrye vālī vyapagataklamaḥ 4011005a agrāṇy āruhya śailānāṁ śikharāṇi mahānty api 4011005c ūrdhvam utkṣipya tarasā pratigr̥hṇāti vīryavān 4011006a bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ 4011006c vālinā tarasā bhagnā balaṁ prathayatātmanaḥ 4011007a mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ 4011007c balaṁ nāgasahasrasya dhārayām āsa vīryavān 4011008a vīryotsekena duṣṭātmā varadānāc ca mohitaḥ 4011008c jagāma sa mahākāyaḥ samudraṁ saritāṁ patim 4011009a ūrmimantam atikramya sāgaraṁ ratnasaṁcayam 4011009c mama yuddhaṁ prayaccheti tam uvāca mahārṇavam 4011010a tataḥ samudro dharmātmā samutthāya mahābalaḥ 4011010c abravīd vacanaṁ rājann asuraṁ kālacoditam 4011011a samartho nāsmi te dātuṁ yuddhaṁ yuddhaviśārada 4011011c śrūyatām abhidhāsyāmi yas te yuddhaṁ pradāsyati 4011012a śailarājo mahāraṇye tapasviśaraṇaṁ param 4011012c śaṁkaraśvaśuro nāmnā himavān iti viśrutaḥ 4011013a guhā prasravaṇopeto bahukandaranirjharaḥ 4011013c sa samarthas tava prītim atulāṁ kartum āhave 4011014a taṁ bhītam iti vijñāya samudram asurottamaḥ 4011014c himavadvanam āgacchac charaś cāpād iva cyutaḥ 4011015a tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ 4011015c cikṣepa bahudhā bhūmau dundubhir vinanāda ca 4011016a tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākr̥tiḥ 4011016c himavān abravīd vākyaṁ sva eva śikhare sthitaḥ 4011017a kleṣṭum arhasi māṁ na tvaṁ dundubhe dharmavatsala 4011017c raṇakarmasv akuśalas tapasviśaraṇaṁ hy aham 4011018a tasya tad vacanaṁ śrutvā girirājasya dhīmataḥ 4011018c uvāca dundubhir vākyaṁ krodhāt saṁraktalocanaḥ 4011019a yadi yuddhe ’samarthas tvaṁ madbhayād vā nirudyamaḥ 4011019c tam ācakṣva pradadyān me yo ’dya yuddhaṁ yuyutsataḥ 4011020a himavān abravīd vākyaṁ śrutvā vākyaviśāradaḥ 4011020c anuktapūrvaṁ dharmātmā krodhāt tam asurottamam 4011021a vālī nāma mahāprājñaḥ śakratulyaparākramaḥ 4011021c adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām 4011022a sa samartho mahāprājñas tava yuddhaviśāradaḥ 4011022c dvandvayuddhaṁ mahad dātuṁ namucer iva vāsavaḥ 4011023a taṁ śīghram abhigaccha tvaṁ yadi yuddham ihecchasi 4011023c sa hi durdharṣaṇo nityaṁ śūraḥ samarakarmaṇi 4011024a śrutvā himavato vākyaṁ krodhāviṣṭaḥ sa dundubhiḥ 4011024c jagāma tāṁ purīṁ tasya kiṣkindhāṁ vālinas tadā 4011025a dhārayan māhiṣaṁ rūpaṁ tīkṣṇaśr̥ṅgo bhayāvahaḥ 4011025c prāvr̥ṣīva mahāmeghas toyapūrṇo nabhastale 4011026a tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ 4011026c nanarda kampayan bhūmiṁ dundubhir dundubhir yathā 4011027a samīpajān drumān bhañjan vasudhāṁ dārayan khuraiḥ 4011027c viṣāṇenollekhan darpāt taddvāraṁ dvirado yathā 4011028a antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ 4011028c niṣpapāta saha strībhis tārābhir iva candramāḥ 4011029a mitaṁ vyaktākṣarapadaṁ tam uvāca sa dundubhim 4011029c harīṇām īśvaro vālī sarveṣāṁ vanacāriṇām 4011030a kimarthaṁ nagaradvāram idaṁ ruddhvā vinardasi 4011030c dundubhe vidito me ’si rakṣa prāṇān mahābala 4011031a tasya tad vacanaṁ śrutvā vānarendrasya dhīmataḥ 4011031c uvāca dundubhir vākyaṁ krodhāt saṁraktalocanaḥ 4011032a na tvaṁ strīsaṁnidhau vīra vacanaṁ vaktum arhasi 4011032c mama yuddhaṁ prayaccha tvaṁ tato jñāsyāmi te balam 4011033a atha vā dhārayiṣyāmi krodham adya niśām imām 4011033c gr̥hyatām udayaḥ svairaṁ kāmabhogeṣu vānara 4011034a yo hi mattaṁ pramattaṁ vā suptaṁ vā rahitaṁ bhr̥śam 4011034c hanyāt sa bhrūṇahā loke tvadvidhaṁ madamohitam 4011035a sa prahasyābravīn mandaṁ krodhāt tam asurottamam 4011035c visr̥jya tāḥ striyaḥ sarvās tārāprabhr̥tikās tadā 4011036a matto ’yam iti mā maṁsthā yady abhīto ’si saṁyuge 4011036c mado ’yaṁ saṁprahāre ’smin vīrapānaṁ samarthyatām 4011037a tam evam uktvā saṁkruddho mālām utkṣipya kāñcanīm 4011037c pitrā dattāṁ mahendreṇa yuddhāya vyavatiṣṭhata 4011038a viṣāṇayor gr̥hītvā taṁ dundubhiṁ girisaṁnibham 4011038c vālī vyāpātayāṁ cakre nanarda ca mahāsvanam 4011039a yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā 4011039c śrotrābhyām atha raktaṁ tu tasya susrāva pātyataḥ 4011039e papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ 4011040a taṁ tolayitvā bāhubhyāṁ gatasattvam acetanam 4011040c cikṣepa vegavān vālī vegenaikena yojanam 4011041a tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ 4011041c prapetur mārutotkṣiptā mataṅgasyāśramaṁ prati 4011042a tān dr̥ṣṭvā patitāṁs tatra muniḥ śoṇitavipruṣaḥ 4011042c utsasarja mahāśāpaṁ kṣeptāraṁ vālinaṁ prati 4011042e iha tenāpraveṣṭavyaṁ praviṣṭasya badho bhavet 4011043a sa maharṣiṁ samāsādya yācate sma kr̥tāñjaliḥ 4011044a tataḥ śāpabhayād bhīta r̥śyamūkaṁ mahāgirim 4011044c praveṣṭuṁ necchati harir draṣṭuṁ vāpi nareśvara 4011045a tasyāpraveśaṁ jñātvāham idaṁ rāma mahāvanam 4011045c vicarāmi sahāmātyo viṣādena vivarjitaḥ 4011046a eṣo ’sthinicayas tasya dundubheḥ saṁprakāśate 4011046c vīryotsekān nirastasya girikūṭanibho mahān 4011047a ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ 4011047c yatraikaṁ ghaṭate vālī niṣpatrayitum ojasā 4011048a etad asyāsamaṁ vīryaṁ mayā rāma prakāśitam 4011048c kathaṁ taṁ vālinaṁ hantuṁ samare śakṣyase nr̥pa 4011049a yadi bhindyād bhavān sālān imāṁs tv ekeṣuṇā tataḥ 4011049c jānīyāṁ tvāṁ mahābāho samarthaṁ vālino vadhe 4011050a tasya tad vacanaṁ śrutvā sugrīvasya mahātmanaḥ 4011050c rāghavo dundubheḥ kāyaṁ pādāṅguṣṭhena līlayā 4011050e tolayitvā mahābāhuś cikṣepa daśayojanam 4011051a kṣiptaṁ dr̥ṣṭvā tataḥ kāyaṁ sugrīvaḥ punar abravīt 4011051c lakṣmaṇasyāgrato rāmam idaṁ vacanam arthavat 4011052a ārdraḥ samāṁsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe 4011052c laghuḥ saṁprati nirmāṁsas tr̥ṇabhūtaś ca rāghava 4011052e nātra śakyaṁ balaṁ jñātuṁ tava vā tasya vādhikam 4012001a etac ca vacanaṁ śrutvā sugrīveṇa subhāṣitam 4012001c pratyayārthaṁ mahātejā rāmo jagrāha kārmukam 4012002a sa gr̥hītvā dhanur ghoraṁ śaram ekaṁ ca mānadaḥ 4012002c sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ 4012003a sa visr̥ṣṭo balavatā bāṇaḥ svarṇapariṣkr̥taḥ 4012003c bhittvā sālān giriprasthe sapta bhūmiṁ viveśa ha 4012004a praviṣṭas tu muhūrtena rasāṁ bhittvā mahājavaḥ 4012004c niṣpatya ca punas tūrṇaṁ svatūṇīṁ praviveśa ha 4012005a tān dr̥ṣṭvā sapta nirbhinnān sālān vānarapuṁgavaḥ 4012005c rāmasya śaravegena vismayaṁ paramaṁ gataḥ 4012006a sa mūrdhnā nyapatad bhūmau pralambīkr̥tabhūṣaṇaḥ 4012006c sugrīvaḥ paramaprīto rāghavāya kr̥tāñjaliḥ 4012007a idaṁ covāca dharmajñaṁ karmaṇā tena harṣitaḥ 4012007c rāmaṁ sarvāstraviduṣāṁ śreṣṭhaṁ śūram avasthitam 4012008a sendrān api surān sarvāṁs tvaṁ bāṇaiḥ puruṣarṣabha 4012008c samarthaḥ samare hantuṁ kiṁ punar vālinaṁ prabho 4012009a yena sapta mahāsālā girir bhūmiś ca dāritāḥ 4012009c bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ 4012010a adya me vigataḥ śokaḥ prītir adya parā mama 4012010c suhr̥daṁ tvāṁ samāsādya mahendravaruṇopamam 4012011a tam adyaiva priyārthaṁ me vairiṇaṁ bhrātr̥rūpiṇam 4012011c vālinaṁ jahi kākutstha mayā baddho ’yam añjaliḥ 4012012a tato rāmaḥ pariṣvajya sugrīvaṁ priyadarśanam 4012012c pratyuvāca mahāprājño lakṣmaṇānumataṁ vacaḥ 4012013a asmād gacchāma kiṣkindhāṁ kṣipraṁ gaccha tvam agrataḥ 4012013c gatvā cāhvaya sugrīva vālinaṁ bhrātr̥gandhinam 4012014a sarve te tvaritaṁ gatvā kiṣkindhāṁ vālinaḥ purīm 4012014c vr̥kṣair ātmānam āvr̥tya vyatiṣṭhan gahane vane 4012015a sugrīvo vyanadad ghoraṁ vālino hvānakāraṇāt 4012015c gāḍhaṁ parihito vegān nādair bhindann ivāmbaram 4012016a taṁ śrutvā ninadaṁ bhrātuḥ kruddho vālī mahābalaḥ 4012016c niṣpapāta susaṁrabdho bhāskaro ’stataṭād iva 4012017a tataḥ sutumulaṁ yuddhaṁ vālisugrīvayor abhūt 4012017c gagane grahayor ghoraṁ budhāṅgārakayor iva 4012018a talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ 4012018c jaghnatuḥ samare ’nyonyaṁ bhrātarau krodhamūrchitau 4012019a tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu 4012019c anyonyasadr̥śau vīrāv ubhau devāv ivāśvinau 4012020a yan nāvagacchat sugrīvaṁ vālinaṁ vāpi rāghavaḥ 4012020c tato na kr̥tavān buddhiṁ moktum antakaraṁ śaram 4012021a etasminn antare bhagnaḥ sugrīvas tena vālinā 4012021c apaśyan rāghavaṁ nātham r̥śyamūkaṁ pradudruve 4012022a klānto rudhirasiktāṅgaḥ prahārair jarjarīkr̥taḥ 4012022c vālinābhidrutaḥ krodhāt praviveśa mahāvanam 4012023a taṁ praviṣṭaṁ vanaṁ dr̥ṣṭvā vālī śāpabhayāt tataḥ 4012023c mukto hy asi tvam ity uktvā sa nivr̥tto mahābalaḥ 4012024a rāghavo ’pi saha bhrātrā saha caiva hanūmatā 4012024c tad eva vanam āgacchat sugrīvo yatra vānaraḥ 4012025a taṁ samīkṣyāgataṁ rāmaṁ sugrīvaḥ sahalakṣmaṇam 4012025c hrīmān dīnam uvācedaṁ vasudhām avalokayan 4012026a āhvayasveti mām uktvā darśayitvā ca vikramam 4012026c vairiṇā ghātayitvā ca kim idānīṁ tvayā kr̥tam 4012027a tām eva velāṁ vaktavyaṁ tvayā rāghava tattvataḥ 4012027c vālinaṁ na nihanmīti tato nāham ito vraje 4012028a tasya caivaṁ bruvāṇasya sugrīvasya mahātmanaḥ 4012028c karuṇaṁ dīnayā vācā rāghavaḥ punar abravīt 4012029a sugrīva śrūyatāṁ tātaḥ krodhaś ca vyapanīyatām 4012029c kāraṇaṁ yena bāṇo ’yaṁ na mayā sa visarjitaḥ 4012030a alaṁkāreṇa veṣeṇa pramāṇena gatena ca 4012030c tvaṁ ca sugrīva vālī ca sadr̥śau sthaḥ parasparam 4012031a svareṇa varcasā caiva prekṣitena ca vānara 4012031c vikrameṇa ca vākyaiś ca vyaktiṁ vāṁ nopalakṣaye 4012032a tato ’haṁ rūpasādr̥śyān mohito vānarottama 4012032c notsr̥jāmi mahāvegaṁ śaraṁ śatrunibarhaṇam 4012033a etanmuhūrte tu mayā paśya vālinam āhave 4012033c nirastam iṣuṇaikena veṣṭamānaṁ mahītale 4012034a abhijñānaṁ kuruṣva tvam ātmano vānareśvara 4012034c yena tvām abhijānīyāṁ dvandvayuddham upāgatam 4012035a gajapuṣpīm imāṁ phullām utpāṭya śubhalakṣaṇām 4012035c kuru lakṣmaṇa kaṇṭhe ’sya sugrīvasya mahātmanaḥ 4012036a tato giritaṭe jātām utpāṭya kusumāyutām 4012036c lakṣmaṇo gajapuṣpīṁ tāṁ tasya kaṇṭhe vyasarjayat 4012037a sa tathā śuśubhe śrīmām̐l latayā kaṇṭhasaktayā 4012037c mālayeva balākānāṁ sasaṁdhya iva toyadaḥ 4012038a vibhrājamāno vapuṣā rāmavākyasamāhitaḥ 4012038c jagāma saha rāmeṇa kiṣkindhāṁ vālipālitām 4013001a r̥śyamūkāt sa dharmātmā kiṣkindhāṁ lakṣmaṇāgrajaḥ 4013001c jagāma sahasugrīvo vālivikramapālitām 4013002a samudyamya mahac cāpaṁ rāmaḥ kāñcanabhūṣitam 4013002c śarāṁś cāditya saṁkāśān gr̥hītvā raṇasādhakān 4013003a agratas tu yayau tasya rāghavasya mahātmanaḥ 4013003c sugrīvaḥ saṁhatagrīvo lakṣmaṇaś ca mahābalaḥ 4013004a pr̥ṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ 4013004c tāraś caiva mahātejā hariyūthapa yūthapāḥ 4013005a te vīkṣamāṇā vr̥kṣāṁś ca puṣpabhārāvalambinaḥ 4013005c prasannāmbuvahāś caiva saritaḥ sāgaraṁ gamāḥ 4013006a kandarāṇi ca śailāṁś ca nirjharāṇi guhās tathā 4013006c śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ 4013007a vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ 4013007c śobhitān sajalān mārge taṭākāṁś ca vyalokayan 4013008a kāraṇḍaiḥ sārasair haṁsair vañjūlair jalakukkuṭaiḥ 4013008c cakravākais tathā cānyaiḥ śakunaiḥ pratināditān 4013009a mr̥duśaṣpāṅkurāhārān nirbhayān vanagocarān 4013009c carataḥ sarvato ’paśyan sthalīṣu hariṇān sthitān 4013010a taṭākavairiṇaś cāpi śukladantavibhūṣitān 4013010c ghorān ekacarān vanyān dviradān kūlaghātinaḥ 4013011a vane vanacarāṁś cānyān khecarāṁś ca vihaṁgamān 4013011c paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ 4013012a teṣāṁ tu gacchatāṁ tatra tvaritaṁ raghunandanaḥ 4013012c drumaṣaṇḍaṁ vanaṁ dr̥ṣṭvā rāmaḥ sugrīvam abravīt 4013013a eṣa megha ivākāśe vr̥kṣaṣaṇḍaḥ prakāśate 4013013c meghasaṁghātavipulaḥ paryantakadalīvr̥taḥ 4013014a kim etaj jñātum icchāmi sakhe kautūhalaṁ mama 4013014c kautūhalāpanayanaṁ kartum icchāmy ahaṁ tvayā 4013015a tasya tad vacanaṁ śrutvā rāghavasya mahātmanaḥ 4013015c gacchann evācacakṣe ’tha sugrīvas tan mahad vanam 4013016a etad rāghava vistīrṇam āśramaṁ śramanāśanam 4013016c udyānavanasaṁpannaṁ svādumūlaphalodakam 4013017a atra saptajanā nāma munayaḥ saṁśitavratāḥ 4013017c saptaivāsann adhaḥśīrṣā niyataṁ jalaśāyinaḥ 4013018a saptarātrakr̥tāhārā vāyunā vanavāsinaḥ 4013018c divaṁ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ 4013019a teṣām evaṁ prabhāvena drumaprākārasaṁvr̥tam 4013019c āśramaṁ sudurādharṣam api sendraiḥ surāsuraiḥ 4013020a pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ 4013020c viśanti mohād ye ’py atra nivartante na te punaḥ 4013021a vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ 4013021c tūryagītasvanāś cāpi gandho divyaś ca rāghava 4013022a tretāgnayo ’pi dīpyante dhūmo hy eṣa pradr̥śyate 4013022c veṣṭayann iva vr̥kṣāgrān kapotāṅgāruṇo ghanaḥ 4013023a kuru praṇāmaṁ dharmātmaṁs tān samuddiśya rāghavaḥ 4013023c lakṣmaṇena saha bhrātrā prayataḥ saṁyatāñjaliḥ 4013024a praṇamanti hi ye teṣām r̥ṣīṇāṁ bhāvitātmanām 4013024c na teṣām aśubhaṁ kiṁ cic charīre rāma dr̥śyate 4013025a tato rāmaḥ saha bhrātrā lakṣmaṇena kr̥tāñjaliḥ 4013025c samuddiśya mahātmānas tān r̥ṣīn abhyavādayat 4013026a abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ 4013026c sugrīvo vānarāś caiva jagmuḥ saṁhr̥ṣṭamānasāḥ 4013027a te gatvā dūram adhvānaṁ tasmāt saptajanāśramāt 4013027c dadr̥śus tāṁ durādharṣāṁ kiṣkindhāṁ vālipālitām 4014001a sarve te tvaritaṁ gatvā kiṣkindhāṁ vālipālitām 4014001c vr̥kṣair ātmānam āvr̥tya vyatiṣṭhan gahane vane 4014002a vicārya sarvato dr̥ṣṭiṁ kānane kānanapriyaḥ 4014002c sugrīvo vipulagrīvaḥ krodham āhārayad bhr̥śam 4014003a tataḥ sa ninadaṁ ghoraṁ kr̥tvā yuddhāya cāhvayat 4014003c parivāraiḥ parivr̥to nādair bhindann ivāmbaram 4014004a atha bālārkasadr̥śo dr̥ptasiṁhagatis tadā 4014004c dr̥ṣṭvā rāmaṁ kriyādakṣaṁ sugrīvo vākyam abravīt 4014005a harivāgurayā vyāptaṁ taptakāñcanatoraṇām 4014005c prāptāḥ sma dhvajayantrāḍhyāṁ kiṣkindhāṁ vālinaḥ purīm 4014006a pratijñā yā tvayā vīra kr̥tā vālivadhe purā 4014006c saphalāṁ tāṁ kuru kṣipraṁ latāṁ kāla ivāgataḥ 4014007a evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ 4014007c tam athovāca sugrīvaṁ vacanaṁ śatrusūdanaḥ 4014008a kr̥tābhijñāna cihnas tvam anayā gajasāhvayā 4014008c viparīta ivākāśe sūryo nakṣatra mālayā 4014009a adya vālisamutthaṁ te bhayaṁ vairaṁ ca vānara 4014009c ekenāhaṁ pramokṣyāmi bāṇamokṣeṇa saṁyuge 4014010a mama darśaya sugrīvavairiṇaṁ bhrātr̥rūpiṇam 4014010c vālī vinihato yāvad vane pāṁsuṣu veṣṭate 4014011a yadi dr̥ṣṭipathaṁ prāpto jīvan sa vinivartate 4014011c tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān 4014012a pratyakṣaṁ sapta te sālā mayā bāṇena dāritāḥ 4014012c tato vetsi balenādya bālinaṁ nihataṁ mayā 4014013a anr̥taṁ noktapūrvaṁ me vīra kr̥cchre ’pi tiṣṭhatā 4014013c dharmalobhaparītena na ca vakṣye kathaṁ cana 4014014a saphalāṁ ca kariṣyāmi pratijñāṁ jahi saṁbhramam 4014014c prasūtaṁ kalamaṁ kṣetre varṣeṇeva śatakratuḥ 4014015a tadāhvānanimittaṁ tvaṁ vālino hemamālinaḥ 4014015c sugrīva kuru taṁ śabdaṁ niṣpated yena vānaraḥ 4014016a jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt 4014016c niṣpatiṣyaty asaṁgena vālī sa priyasaṁyugaḥ 4014017a ripūṇāṁ dharṣaṇaṁ śūrā marṣayanti na saṁyuge 4014017c jānantas tu svakaṁ vīryaṁ strīsamakṣaṁ viśeṣataḥ 4014018a sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ 4014018c nanarda krūranādena vinirbhindann ivāmbaram 4014019a tasya śabdena vitrastā gāvo yānti hataprabhāḥ 4014019c rājadoṣaparāmr̥ṣṭāḥ kulastriya ivākulāḥ 4014020a dravanti ca mr̥gāḥ śīghraṁ bhagnā iva raṇe hayāḥ 4014020c patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ 4014021a tataḥ sa jīmūtagaṇapraṇādo; nādaṁ vyamuñcat tvarayā pratītaḥ 4014021c sūryātmajaḥ śauryavivr̥ddhatejāḥ; saritpatir vānilacañcalormiḥ 4015001a atha tasya ninādaṁ taṁ sugrīvasya mahātmanaḥ 4015001c śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ 4015002a śrutvā tu tasya ninadaṁ sarvabhūtaprakampanam 4015002c madaś caikapade naṣṭaḥ krodhaś cāpatito mahān 4015003a sa tu roṣaparītāṅgo vālī saṁdhyātapaprabhaḥ 4015003c uparakta ivādityaḥ sadyo niṣprabhatāṁ gataḥ 4015004a vālī daṁṣṭrā karālas tu krodhād dīptāgnisaṁnibhaḥ 4015004c bhāty utpatitapadmābhaḥ samr̥ṇāla iva hradaḥ 4015005a śabdaṁ durmarṣaṇaṁ śrutvā niṣpapāta tato hariḥ 4015005c vegena caraṇanyāsair dārayann iva medinīm 4015006a taṁ tu tārā pariṣvajya snehād darśitasauhr̥dā 4015006c uvāca trastasaṁbhrāntā hitodarkam idaṁ vacaḥ 4015007a sādhu krodham imaṁ vīra nadī vegam ivāgatam 4015007c śayanād utthitaḥ kālyaṁ tyaja bhuktām iva srajam 4015008a sahasā tava niṣkrāmo mama tāvan na rocate 4015008c śrūyatām abhidhāsyāmi yannimittaṁ nivāryase 4015009a pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi 4015009c niṣpatya ca nirastas te hanyamāno diśo gataḥ 4015010a tvayā tasya nirastasya pīḍitasya viśeṣataḥ 4015010c ihaitya punar āhvānaṁ śaṅkāṁ janayatīva me 4015011a darpaś ca vyavasāyaś ca yādr̥śas tasya nardataḥ 4015011c ninādasya ca saṁrambho naitad alpaṁ hi kāraṇam 4015012a nāsahāyam ahaṁ manye sugrīvaṁ tam ihāgatam 4015012c avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati 4015013a prakr̥tyā nipuṇaś caiva buddhimāṁś caiva vānaraḥ 4015013c aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati 4015014a pūrvam eva mayā vīra śrutaṁ kathayato vacaḥ 4015014c aṅgadasya kumārasya vakṣyāmi tvā hitaṁ vacaḥ 4015015a tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ 4015015c rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ 4015016a nivāsavr̥kṣaḥ sādhūnām āpannānāṁ parā gatiḥ 4015016c ārtānāṁ saṁśrayaś caiva yaśasaś caikabhājanam 4015017a jñānavijñānasaṁpanno nideśo nirataḥ pituḥ 4015017c dhātūnām iva śailendro guṇānām ākaro mahān 4015018a tatkṣamaṁ na virodhas te saha tena mahātmanā 4015018c durjayenāprameyena rāmeṇa raṇakarmasu 4015019a śūra vakṣyāmi te kiṁ cin na cecchāmy abhyasūyitum 4015019c śrūyatāṁ kriyatāṁ caiva tava vakṣyāmi yad dhitam 4015020a yauvarājyena sugrīvaṁ tūrṇaṁ sādhv abhiṣecaya 4015020c vigrahaṁ mā kr̥thā vīra bhrātrā rājan balīyasā 4015021a ahaṁ hi te kṣamaṁ manye tava rāmeṇa sauhr̥dam 4015021c sugrīveṇa ca saṁprītiṁ vairam utsr̥jya dūrataḥ 4015022a lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ 4015022c tatra vā sann ihastho vā sarvathā bandhur eva te 4015023a yadi te matpriyaṁ kāryaṁ yadi cāvaiṣi māṁ hitām 4015023c yācyamānaḥ prayatnena sādhu vākyaṁ kuruṣva me 4016001a tām evaṁ bruvatīṁ tārāṁ tārādhipanibhānanām 4016001c vālī nirbhartsayām āsa vacanaṁ cedam abravīt 4016002a garjato ’sya ca saṁrambhaṁ bhrātuḥ śatror viśeṣataḥ 4016002c marṣayiṣyāmy ahaṁ kena kāraṇena varānane 4016003a adharṣitānāṁ śūrāṇāṁ samareṣv anivartinām 4016003c dharṣaṇāmarṣaṇaṁ bhīru maraṇād atiricyate 4016004a soḍhuṁ na ca samartho ’haṁ yuddhakāmasya saṁyuge 4016004c sugrīvasya ca saṁrambhaṁ hīnagrīvasya garjataḥ 4016005a na ca kāryo viṣādas te rāghavaṁ prati matkr̥te 4016005c dharmajñaś ca kr̥tajñaś ca kathaṁ pāpaṁ kariṣyati 4016006a nivartasva saha strībhiḥ kathaṁ bhūyo ’nugacchasi 4016006c sauhr̥daṁ darśitaṁ tāre mayi bhaktiḥ kr̥tā tvayā 4016007a pratiyotsyāmy ahaṁ gatvā sugrīvaṁ jahi saṁbhramam 4016007c darpaṁ cāsya vineṣyāmi na ca prāṇair vimokṣyate 4016008a śāpitāsi mama prāṇair nivartasva jayena ca 4016008c ahaṁ jitvā nivartiṣye tam alaṁ bhrātaraṁ raṇe 4016009a taṁ tu tārā pariṣvajya vālinaṁ priyavādinī 4016009c cakāra rudatī mandaṁ dakṣiṇā sā pradakṣiṇam 4016010a tataḥ svastyayanaṁ kr̥tvā mantravad vijayaiṣiṇī 4016010c antaḥpuraṁ saha strībhiḥ praviṣṭā śokamohitā 4016011a praviṣṭāyāṁ tu tārāyāṁ saha strībhiḥ svam ālayam 4016011c nagarān niryayau kruddho mahāsarpa iva śvasan 4016012a sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ 4016012c sarvataś cārayan dr̥ṣṭiṁ śatrudarśanakāṅkṣayā 4016013a sa dadarśa tataḥ śrīmān sugrīvaṁ hemapiṅgalam 4016013c susaṁvītam avaṣṭabdhaṁ dīpyamānam ivānalam 4016014a sa taṁ dr̥ṣṭvā mahāvīryaṁ sugrīvaṁ paryavasthitam 4016014c gāḍhaṁ paridadhe vāso vālī paramaroṣaṇaḥ 4016015a sa vālī gāḍhasaṁvīto muṣṭim udyamya vīryavān 4016015c sugrīvam evābhimukho yayau yoddhuṁ kr̥takṣaṇaḥ 4016016a śliṣṭamuṣṭiṁ samudyamya saṁrabdhataram āgataḥ 4016016c sugrīvo ’pi samuddiśya vālinaṁ hemamālinam 4016017a taṁ vālī krodhatāmrākṣaḥ sugrīvaṁ raṇapaṇḍitam 4016017c āpatantaṁ mahāvegam idaṁ vacanam abravīt 4016018a eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ 4016018c mayā vegavimuktas te prāṇān ādāya yāsyati 4016019a evam uktas tu sugrīvaḥ kruddho vālinam abravīt 4016019c tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani 4016020a tāḍitas tena saṁkruddhaḥ samabhikramya vegataḥ 4016020c abhavac choṇitodgārī sotpīḍa iva parvataḥ 4016021a sugrīveṇa tu niḥsaṁgaṁ sālam utpāṭya tejasā 4016021c gātreṣv abhihato vālī vajreṇeva mahāgiriḥ 4016022a sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ 4016022c gurubhārasamākrāntā sāgare naur ivābhavat 4016023a tau bhīmabalavikrāntau suparṇasamaveginau 4016023c pravr̥ddhau ghoravapuṣau candrasūryāv ivāmbare 4016024a vālinā bhagnadarpas tu sugrīvo mandavikramaḥ 4016024c vālinaṁ prati sāmarṣo darśayām āsa lāghavam 4016025a tato dhanuṣi saṁdhāya śaram āśīviṣopamam 4016025c rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ 4016026a vegenābhihato vālī nipapāta mahītale 4016027a athokṣitaḥ śoṇitatoyavisravaiḥ; supuṣpitāśoka ivāniloddhataḥ 4016027c vicetano vāsavasūnur āhave; prabhraṁśitendradhvajavat kṣitiṁ gataḥ 4017001a tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ 4017001c papāta sahasā vālī nikr̥tta iva pādapaḥ 4017002a sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ 4017002c apatad devarājasya muktaraśmir iva dhvajaḥ 4017003a tasmin nipatite bhūmau haryr̥ṣāṇāṁ gaṇeśvare 4017003c naṣṭacandram iva vyoma na vyarājata bhūtalam 4017004a bhūmau nipatitasyāpi tasya dehaṁ mahātmanaḥ 4017004c na śrīr jahāti na prāṇā na tejo na parākramaḥ 4017005a śakradattā varā mālā kāñcanī ratnabhūṣitā 4017005c dadhāra harimukhyasya prāṇāṁs tejaḥ śriyaṁ ca sā 4017006a sa tayā mālayā vīro haimayā hariyūthapaḥ 4017006c saṁdhyānugataparyantaḥ payodhara ivābhavat 4017007a tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ 4017007c tridheva racitā lakṣmīḥ patitasyāpi śobhate 4017008a tad astraṁ tasya vīrasya svargamārgaprabhāvanam 4017008c rāmabāṇāsanakṣiptam āvahat paramāṁ gatim 4017009a taṁ tathā patitaṁ saṁkhye gatārciṣam ivānalam 4017009c yayātim iva puṇyānte devalokāt paricyutam 4017010a ādityam iva kālena yugānte bhuvi pātitam 4017010c mahendram iva durdharṣaṁ mahendram iva duḥsaham 4017011a mahendraputraṁ patitaṁ vālinaṁ hemamālinam 4017011c siṁhoraskaṁ mahābāhuṁ dīptāsyaṁ harilocanam 4017011e lakṣmaṇānugato rāmo dadarśopasasarpa ca 4017012a sa dr̥ṣṭvā rāghavaṁ vālī lakṣmaṇaṁ ca mahābalam 4017012c abravīt praśritaṁ vākyaṁ paruṣaṁ dharmasaṁhitam 4017013a parāṅmukhavadhaṁ kr̥tvā ko nu prāptas tvayā guṇaḥ 4017013c yad ahaṁ yuddhasaṁrabdhas tvatkr̥te nidhanaṁ gataḥ 4017014a kulīnaḥ sattvasaṁpannas tejasvī caritavrataḥ 4017014c rāmaḥ karuṇavedī ca prajānāṁ ca hite rataḥ 4017015a sānukrośo mahotsāhaḥ samayajño dr̥ḍhavrataḥ 4017015c iti te sarvabhūtāni kathayanti yaśo bhuvi 4017016a tān guṇān saṁpradhāryāham agryaṁ cābhijanaṁ tava 4017016c tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ 4017017a na mām anyena saṁrabdhaṁ pramattaṁ veddhum arhasi 4017017c iti me buddhir utpannā babhūvādarśane tava 4017018a na tvāṁ vinihatātmānaṁ dharmadhvajam adhārmikam 4017018c jāne pāpasamācāraṁ tr̥ṇaiḥ kūpam ivāvr̥tam 4017019a satāṁ veṣadharaṁ pāpaṁ pracchannam iva pāvakam 4017019c nāhaṁ tvām abhijānāni dharmacchadmābhisaṁvr̥tam 4017020a viṣaye vā pure vā te yadā nāpakaromy aham 4017020c na ca tvāṁ pratijāne ’haṁ kasmāt tvaṁ haṁsy akilbiṣam 4017021a phalamūlāśanaṁ nityaṁ vānaraṁ vanagocaram 4017021c mām ihāpratiyudhyantam anyena ca samāgatam 4017022a tvaṁ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ 4017022c liṅgam apy asti te rājan dr̥śyate dharmasaṁhitam 4017023a kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṁśayaḥ 4017023c dharmaliṅga praticchannaḥ krūraṁ karma samācaret 4017024a rāma rājakule jāto dharmavān iti viśrutaḥ 4017024c abhavyo bhavyarūpeṇa kimarthaṁ paridhāvasi 4017025a sāma dānaṁ kṣamā dharmaḥ satyaṁ dhr̥tiparākramau 4017025c pārthivānāṁ guṇā rājan daṇḍaś cāpy apakāriṣu 4017026a vayaṁ vanacarā rāma mr̥gā mūlaphalāśanāḥ 4017026c eṣā prakr̥tir asmākaṁ puruṣas tvaṁ nareśvaraḥ 4017027a bhūmir hiraṇyaṁ rūpyaṁ ca nigrahe kāraṇāni ca 4017027c tatra kas te vane lobho madīyeṣu phaleṣu vā 4017028a nayaś ca vinayaś cobhau nigrahānugrahāv api 4017028c rājavr̥ttir asaṁkīrṇā na nr̥pāḥ kāmavr̥ttayaḥ 4017029a tvaṁ tu kāmapradhānaś ca kopanaś cānavasthitaḥ 4017029c rājavr̥ttaiś ca saṁkīrṇaḥ śarāsanaparāyaṇaḥ 4017030a na te ’sty apacitir dharme nārthe buddhir avasthitā 4017030c indriyaiḥ kāmavr̥ttaḥ san kr̥ṣyase manujeśvara 4017031a hatvā bāṇena kākutstha mām ihānaparādhinam 4017031c kiṁ vakṣyasi satāṁ madhye karma kr̥tvā jugupsitam 4017032a rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ 4017032c nāstikaḥ parivettā ca sarve nirayagāminaḥ 4017033a adhāryaṁ carma me sadbhī romāṇy asthi ca varjitam 4017033c abhakṣyāṇi ca māṁsāni tvadvidhair dharmacāribhiḥ 4017034a pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava 4017034c śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ 4017035a carma cāsthi ca me rājan na spr̥śanti manīṣiṇaḥ 4017035c abhakṣyāṇi ca māṁsāni so ’haṁ pañcanakho hataḥ 4017036a tvayā nāthena kākutstha na sanāthā vasuṁdharā 4017036c pramadā śīlasaṁpannā dhūrtena patitā yathā 4017037a śaṭho naikr̥tikaḥ kṣudro mithyā praśritamānasaḥ 4017037c kathaṁ daśarathena tvaṁ jātaḥ pāpo mahātmanā 4017038a chinnacāritryakakṣyeṇa satāṁ dharmātivartinā 4017038c tyaktadharmāṅkuśenāhaṁ nihato rāmahastinā 4017039a dr̥śyamānas tu yudhyethā mayā yudhi nr̥pātmaja 4017039c adya vaivasvataṁ devaṁ paśyes tvaṁ nihato mayā 4017040a tvayādr̥śyena tu raṇe nihato ’haṁ durāsadaḥ 4017040c prasuptaḥ pannageneva naraḥ pānavaśaṁ gataḥ 4017041a sugrīvapriyakāmena yad ahaṁ nihatas tvayā 4017041c kaṇṭhe baddhvā pradadyāṁ te ’nihataṁ rāvaṇaṁ raṇe 4017042a nyastāṁ sāgaratoye vā pātāle vāpi maithilīm 4017042c jānayeyaṁ tavādeśāc chvetām aśvatarīm iva 4017043a yuktaṁ yat prapnuyād rājyaṁ sugrīvaḥ svargate mayi 4017043c ayuktaṁ yad adharmeṇa tvayāhaṁ nihato raṇe 4017044a kāmam evaṁvidhaṁ lokaḥ kālena viniyujyate 4017044c kṣamaṁ ced bhavatā prāptam uttaraṁ sādhu cintyatām 4017045a ity evam uktvā pariśuṣkavaktraḥ; śarābhighātād vyathito mahātmā 4017045c samīkṣya rāmaṁ ravisaṁnikāśaṁ; tūṣṇīṁ babhūvāmararājasūnuḥ 4018001a ity uktaḥ praśritaṁ vākyaṁ dharmārthasahitaṁ hitam 4018001c paruṣaṁ vālinā rāmo nihatena vicetasā 4018002a taṁ niṣprabham ivādityaṁ muktatoyam ivāmbudam 4018002c uktavākyaṁ hariśreṣṭham upaśāntam ivānalam 4018003a dharmārthaguṇasaṁpannaṁ harīśvaram anuttamam 4018003c adhikṣiptas tadā rāmaḥ paścād vālinam abravīt 4018004a dharmam arthaṁ ca kāmaṁ ca samayaṁ cāpi laukikam 4018004c avijñāya kathaṁ bālyān mām ihādya vigarhase 4018005a apr̥ṣṭvā buddhisaṁpannān vr̥ddhān ācāryasaṁmatān 4018005c saumya vānaracāpalyāt tvaṁ māṁ vaktum ihecchasi 4018006a ikṣvākūṇām iyaṁ bhūmiḥ saśailavanakānanā 4018006c mr̥gapakṣimanuṣyāṇāṁ nigrahānugrahāv api 4018007a tāṁ pālayati dharmātmā bharataḥ satyavāg r̥juḥ 4018007c dharmakāmārthatattvajño nigrahānugrahe rataḥ 4018008a nayaś ca vinayaś cobhau yasmin satyaṁ ca susthitam 4018008c vikramaś ca yathā dr̥ṣṭaḥ sa rājā deśakālavit 4018009a tasya dharmakr̥tādeśā vayam anye ca pārthivaḥ 4018009c carāmo vasudhāṁ kr̥tsnāṁ dharmasaṁtānam icchavaḥ 4018010a tasmin nr̥patiśārdūla bharate dharmavatsale 4018010c pālayaty akhilāṁ bhūmiṁ kaś cared dharmanigraham 4018011a te vayaṁ mārgavibhraṣṭaṁ svadharme parame sthitāḥ 4018011c bharatājñāṁ puraskr̥tya nigr̥hṇīmo yathāvidhi 4018012a tvaṁ tu saṁkliṣṭadharmā ca karmaṇā ca vigarhitaḥ 4018012c kāmatantrapradhānaś ca na sthito rājavartmani 4018013a jyeṣṭho bhrātā pitā caiva yaś ca vidyāṁ prayacchati 4018013c trayas te pitaro jñeyā dharme ca pathi vartinaḥ 4018014a yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ 4018014c putravat te trayaś cintyā dharmaś ced atra kāraṇam 4018015a sūkṣmaḥ paramadurjñeyaḥ satāṁ dharmaḥ plavaṁgama 4018015c hr̥disthaḥ sarvabhūtānām ātmā veda śubhāśubham 4018016a capalaś capalaiḥ sārdhaṁ vānarair akr̥tātmabhiḥ 4018016c jātyandha iva jātyandhair mantrayan drakṣyase nu kim 4018017a ahaṁ tu vyaktatām asya vacanasya bravīmi te 4018017c na hi māṁ kevalaṁ roṣāt tvaṁ vigarhitum arhasi 4018018a tad etat kāraṇaṁ paśya yadarthaṁ tvaṁ mayā hataḥ 4018018c bhrātur vartasi bhāryāyāṁ tyaktvā dharmaṁ sanātanam 4018019a asya tvaṁ dharamāṇasya sugrīvasya mahātmanaḥ 4018019c rumāyāṁ vartase kāmāt snuṣāyāṁ pāpakarmakr̥t 4018020a tad vyatītasya te dharmāt kāmavr̥ttasya vānara 4018020c bhrātr̥bhāryābhimarśe ’smin daṇḍo ’yaṁ pratipāditaḥ 4018021a na hi dharmaviruddhasya lokavr̥ttād apeyuṣaḥ 4018021c daṇḍād anyatra paśyāmi nigrahaṁ hariyūthapa 4018022a aurasīṁ bhaginīṁ vāpi bhāryāṁ vāpy anujasya yaḥ 4018022c pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smr̥taḥ 4018023a bharatas tu mahīpālo vayaṁ tv ādeśavartinaḥ 4018023c tvaṁ ca dharmād atikrāntaḥ kathaṁ śakyam upekṣitum 4018024a gurudharmavyatikrāntaṁ prājño dharmeṇa pālayan 4018024c bharataḥ kāmavr̥ttānāṁ nigrahe paryavasthitaḥ 4018025a vayaṁ tu bharatādeśaṁ vidhiṁ kr̥tvā harīśvara 4018025c tvadvidhān bhinnamaryādān niyantuṁ paryavasthitāḥ 4018026a sugrīveṇa ca me sakhyaṁ lakṣmaṇena yathā tathā 4018026c dārarājyanimittaṁ ca niḥśreyasi rataḥ sa me 4018027a pratijñā ca mayā dattā tadā vānarasaṁnidhau 4018027c pratijñā ca kathaṁ śakyā madvidhenānavekṣitum 4018028a tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṁhitaiḥ 4018028c śāsanaṁ tava yad yuktaṁ tad bhavān anumanyatām 4018029a sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ 4018029c vayasyasyopakartavyaṁ dharmam evānupaśyatā 4018030a rājabhir dhr̥tadaṇḍās tu kr̥tvā pāpāni mānavāḥ 4018030c nirmalāḥ svargam āyānti santaḥ sukr̥tino yathā 4018031a āryeṇa mama māndhātrā vyasanaṁ ghoram īpsitam 4018031c śramaṇena kr̥te pāpe yathā pāpaṁ kr̥taṁ tvayā 4018032a anyair api kr̥taṁ pāpaṁ pramattair vasudhādhipaiḥ 4018032c prāyaścittaṁ ca kurvanti tena tac chāmyate rajaḥ 4018033a tad alaṁ paritāpena dharmataḥ parikalpitaḥ 4018033c vadho vānaraśārdūla na vayaṁ svavaśe sthitāḥ 4018034a vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ 4018034c praticchannāś ca dr̥śyāś ca gr̥hṇanti subahūn mr̥gān 4018034e pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān 4018035a pramattān apramattān vā narā māṁsārthino bhr̥śam 4018035c vidhyanti vimukhāṁś cāpi na ca doṣo ’tra vidyate 4018036a yānti rājarṣayaś cātra mr̥gayāṁ dharmakovidāḥ 4018036c tasmāt tvaṁ nihato yuddhe mayā bāṇena vānara 4018036e ayudhyan pratiyudhyan vā yasmāc chākhāmr̥go hy asi 4018037a durlabhasya ca dharmasya jīvitasya śubhasya ca 4018037c rājāno vānaraśreṣṭha pradātāro na saṁśayaḥ 4018038a tān na hiṁsyān na cākrośen nākṣipen nāpriyaṁ vadet 4018038c devā mānuṣarūpeṇa caranty ete mahītale 4018039a tvaṁ tu dharmam avijñāya kevalaṁ roṣam āsthitaḥ 4018039c pradūṣayasi māṁ dharme pitr̥paitāmahe sthitam 4018040a evam uktas tu rāmeṇa vālī pravyathito bhr̥śam 4018040c pratyuvāca tato rāmaṁ prāñjalir vānareśvaraḥ 4018041a yat tvam āttha naraśreṣṭha tad evaṁ nātra saṁśayaḥ 4018041c prativaktuṁ prakr̥ṣṭe hi nāpakr̥ṣṭas tu śaknuyāt 4018042a yad ayuktaṁ mayā pūrvaṁ pramādād vākyam apriyam 4018042c tatrāpi khalu me doṣaṁ kartuṁ nārhasi rāghava 4018043a tvaṁ hi dr̥ṣṭārthatattvajñaḥ prajānāṁ ca hite rataḥ 4018043c kāryakāraṇasiddhau te prasannā buddhir avyayā 4018044a mām apy avagataṁ dharmād vyatikrāntapuraskr̥tam 4018044c dharmasaṁhitayā vācā dharmajña paripālaya 4018045a bāṣpasaṁruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ 4018045c uvāca rāmaṁ saṁprekṣya paṅkalagna iva dvipaḥ 4018046a na tv ātmānam ahaṁ śoce na tārāṁ nāpi bāndhavān 4018046c yathā putraṁ guṇaśreṣṭham aṅgadaṁ kanakāṅgadam 4018047a sa mamādarśanād dīno bālyāt prabhr̥ti lālitaḥ 4018047c taṭāka iva pītāmbur upaśoṣaṁ gamiṣyati 4018048a sugrīve cāṅgade caiva vidhatsva matim uttamām 4018048c tvaṁ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ 4018049a yā te narapate vr̥ttir bharate lakṣmaṇe ca yā 4018049c sugrīve cāṅgade rājaṁs tāṁ cintayitum arhasi 4018050a maddoṣakr̥tadoṣāṁ tāṁ yathā tārāṁ tapasvinīm 4018050c sugrīvo nāvamanyeta tathāvasthātum arhasi 4018051a tvayā hy anugr̥hītena śakyaṁ rājyam upāsitum 4018051c tvadvaśe vartamānena tava cittānuvartinā 4018052a sa tam āśvāsayad rāmo vālinaṁ vyaktadarśanam 4018053a na vayaṁ bhavatā cintyā nāpy ātmā harisattama 4018053c vayaṁ bhavadviśeṣeṇa dharmataḥ kr̥taniścayāḥ 4018054a daṇḍye yaḥ pātayed daṇḍaṁ daṇḍyo yaś cāpi daṇḍyate 4018054c kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ 4018055a tad bhavān daṇḍasaṁyogād asmād vigatakalmaṣaḥ 4018055c gataḥ svāṁ prakr̥tiṁ dharmyāṁ dharmadr̥ṣṭtena vartmanā 4018056a sa tasya vākyaṁ madhuraṁ mahātmanaḥ; samāhitaṁ dharmapathānuvartinaḥ 4018056c niśamya rāmasya raṇāvamardino; vacaḥ suyuktaṁ nijagāda vānaraḥ 4018057a śarābhitaptena vicetasā mayā; pradūṣitas tvaṁ yad ajānatā prabho 4018057c idaṁ mahendropamabhīmavikrama; prasāditas tvaṁ kṣama me mahīśvara 4019001a sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ 4019001c pratyukto hetumadvākyair nottaraṁ pratyapadyata 4019002a aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhr̥śam 4019002c rāmabāṇena cākrānto jīvitānte mumoha saḥ 4019003a taṁ bhāryābāṇamokṣeṇa rāmadattena saṁyuge 4019003c hataṁ plavagaśārdūlaṁ tārā śuśrāva vālinam 4019004a sā saputrāpriyaṁ śrutvā vadhaṁ bhartuḥ sudāruṇam 4019004c niṣpapāta bhr̥śaṁ trastā vividhād girigahvarāt 4019005a ye tv aṅgadaparīvārā vānarā hi mahābalāḥ 4019005c te sakārmukam ālokya rāmaṁ trastāḥ pradudruvuḥ 4019006a sā dadarśa tatas trastān harīn āpatato drutam 4019006c yūthād iva paribhraṣṭān mr̥gān nihatayūthapān 4019007a tān uvāca samāsādya duḥkhitān duḥkhitā satī 4019007c rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ 4019008a vānarā rājasiṁhasya yasya yūyaṁ puraḥsarāḥ 4019008c taṁ vihāya suvitrastāḥ kasmād dravata durgatāḥ 4019009a rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ 4019009c rāmeṇa prasr̥tair dūrān mārgaṇair dūra pātibhiḥ 4019010a kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ 4019010c prāptakālam aviśliṣṭam ūcur vacanam aṅganām 4019011a jīva putre nivartasya putraṁ rakṣasva cāndagam 4019011c antako rāma rūpeṇa hatvā nayati vālinam 4019012a kṣiptān vr̥kṣān samāvidhya vipulāś ca śilās tathā 4019012c vālī vajrasamair bāṇair vajreṇeva nipātitaḥ 4019013a abhidrutam idaṁ sarvaṁ vidrutaṁ prasr̥taṁ balam 4019013c asmin plavagaśārdūle hate śakrasamaprabhe 4019014a rakṣyatāṁ nagaraṁ śūrair aṅgadaś cābhiṣicyatām 4019014c padasthaṁ vālinaḥ putraṁ bhajiṣyanti plavaṁgamāḥ 4019015a atha vā ruciraṁ sthānam iha te rucirānane 4019015c āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ 4019016a abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ 4019016c lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṁ bhayam 4019017a alpāntaragatānāṁ tu śrutvā vacanam aṅganā 4019017c ātmanaḥ pratirūpaṁ sā babhāṣe cāruhāsinī 4019018a putreṇa mama kiṁ kāryaṁ kiṁ rājyena kim ātmanā 4019018c kapisiṁhe mahābhāge tasmin bhartari naśyati 4019019a pādamūlaṁ gamiṣyāmi tasyaivāhaṁ mahātmanaḥ 4019019c yo ’sau rāmaprayuktena śareṇa vinipātitaḥ 4019020a evam uktvā pradudrāva rudatī śokakarśitā 4019020c śiraś coraś ca bāhubhyāṁ duḥkhena samabhighnatī 4019021a āvrajantī dadarśātha patiṁ nipatitaṁ bhuvi 4019021c hantāraṁ dānavendrāṇāṁ samareṣv anivartinām 4019022a kṣeptāraṁ parvatendrāṇāṁ vajrāṇām iva vāsavam 4019022c mahāvātasamāviṣṭaṁ mahāmeghaughaniḥsvanam 4019023a śakratulyaparākrāntaṁ vr̥ṣṭvevoparataṁ ghanam 4019023c nardantaṁ nardatāṁ bhīmaṁ śūraṁ śūreṇa pātitam 4019024a śārdūlenāmiṣasyārthe mr̥garājaṁ yathā hatam 4019024c arcitaṁ sarvalokasya sapatākaṁ savedikam 4019025a nāgahetoḥ suparṇena caityam unmathitaṁ yathā 4019025c avaṣṭabhyāvatiṣṭhantaṁ dadarśa dhanur ūrjitam 4019026a rāmaṁ rāmānujaṁ caiva bhartuś caivānujaṁ śubhā 4019026c tān atītya samāsādya bhartāraṁ nihataṁ raṇe 4019027a samīkṣya vyathitā bhūmau saṁbhrāntā nipapāta ha 4019027c supteva punar utthāya āryaputreti krośatī 4019028a ruroda sā patiṁ dr̥ṣṭvā saṁditaṁ mr̥tyudāmabhiḥ 4019028c tām avekṣya tu sugrīvaḥ krośantīṁ kurarīm iva 4019029a viṣādam agamat kaṣṭaṁ dr̥ṣṭvā cāṅgadam āgatam 4020001a rāmacāpavisr̥ṣṭena śareṇāntakareṇa tam 4020001c dr̥ṣṭvā vinihataṁ bhūmau tārā tārādhipānanā 4020002a sā samāsādya bhartāraṁ paryaṣvajata bhāminī 4020002c iṣuṇābhihataṁ dr̥ṣṭvā vālinaṁ kuñjaropamam 4020003a vānarendraṁ mahendrābhaṁ śokasaṁtaptamānasā 4020003c tārā tarum ivonmūlaṁ paryadevayad āturā 4020004a raṇe dāruṇavikrānta pravīra plavatāṁ vara 4020004c kiṁ dīnām apurobhāgām adya tvaṁ nābhibhāṣase 4020005a uttiṣṭha hariśārdūla bhajasva śayanottamam 4020005c naivaṁvidhāḥ śerate hi bhūmau nr̥patisattamāḥ 4020006a atīva khalu te kāntā vasudhā vasudhādhipa 4020006c gatāsur api yāṁ gātrair māṁ vihāya niṣevase 4020007a vyaktam anyā tvayā vīra dharmataḥ saṁpravartatā 4020007c kiṣkindheva purī ramyā svargamārge vinirmitā 4020008a yāny asmābhis tvayā sārdhaṁ vaneṣu madhugandhiṣu 4020008c vihr̥tāni tvayā kāle teṣām uparamaḥ kr̥taḥ 4020009a nirānandā nirāśāhaṁ nimagnā śokasāgare 4020009c tvayi pañcatvam āpanne mahāyūthapayūthape 4020010a hr̥dayaṁ susthiraṁ mahyaṁ dr̥ṣṭvā vinihataṁ bhuvi 4020010c yan na śokābhisaṁtaptaṁ sphuṭate ’dya sahasradhā 4020011a sugrīvasya tvayā bhāryā hr̥tā sa ca vivāsitaḥ 4020011c yat tat tasya tvayā vyuṣṭiḥ prāpteyaṁ plavagādhipa 4020012a niḥśreyasaparā mohāt tvayā cāhaṁ vigarhitā 4020012c yaiṣābruvaṁ hitaṁ vākyaṁ vānarendrahitaiṣiṇī 4020013a kālo niḥsaṁśayo nūnaṁ jīvitāntakaras tava 4020013c balād yenāvapanno ’si sugrīvasyāvaśo vaśam 4020014a vaidhavyaṁ śokasaṁtāpaṁ kr̥paṇaṁ kr̥paṇā satī 4020014c aduḥkhopacitā pūrvaṁ vartayiṣyāmy anāthavat 4020015a lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ 4020015c vatsyate kām avasthāṁ me pitr̥vye krodhamūrchite 4020016a kuruṣva pitaraṁ putra sudr̥ṣṭaṁ dharmavatsalam 4020016c durlabhaṁ darśanaṁ tv asya tava vatsa bhaviṣyati 4020017a samāśvāsaya putraṁ tvaṁ saṁdeśaṁ saṁdiśasva ca 4020017c mūrdhni cainaṁ samāghrāya pravāsaṁ prasthito hy asi 4020018a rāmeṇa hi mahat karma kr̥taṁ tvām abhinighnatā 4020018c ānr̥ṇyaṁ tu gataṁ tasya sugrīvasya pratiśrave 4020019a sakāmo bhava sugrīva rumāṁ tvaṁ pratipatsyase 4020019c bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava 4020020a kiṁ mām evaṁ vilapatīṁ preṁṇā tvaṁ nābhibhāṣase 4020020c imāḥ paśya varā bahvīr bhāryās te vānareśvara 4020021a tasyā vilapitaṁ śrutvā vānaryaḥ sarvataś ca tāḥ 4020021c parigr̥hyāṅgadaṁ dīnaṁ duḥkhārtāḥ paricukruśuḥ 4020022a kim aṅgadaṁ sāṅgada vīra bāho; vihāya yāsy adya cirapravāsaṁ 4020022c na yuktam evaṁ guṇasaṁnikr̥ṣṭaṁ; vihāya putraṁ priyaputra gantum 4020023a kim apriyaṁ te priyacāruveṣa; kr̥taṁ mayā nātha sutena vā te 4020023c sahāyinīm adya vihāya vīra; yamakṣayaṁ gacchasi durvinītam 4020024a yady apriyaṁ kiṁ cid asaṁpradhārya; kr̥taṁ mayā syāt tava dīrghabāho 4020024c kṣamasva me tad dharivaṁśa nātha; vrajāmi mūrdhnā tava vīra pādau 4020025a tathā tu tārā karuṇaṁ rudantī; bhartuḥ samīpe saha vānarībhiḥ 4020025c vyavasyata prāyam anindyavarṇā; upopaveṣṭuṁ bhuvi yatra vālī 4021001a tato nipatitāṁ tārāṁ cyutāṁ tārām ivāmbarāt 4021001c śanair āśvāsayām āsa hanūmān hariyūthapaḥ 4021002a guṇadoṣakr̥taṁ jantuḥ svakarmaphalahetukam 4021002c avyagras tad avāpnoti sarvaṁ pretya śubhāśubham 4021003a śocyā śocasi kaṁ śocyaṁ dīnaṁ dīnānukampase 4021003c kaś ca kasyānuśocyo ’sti dehe ’smin budbudopame 4021004a aṅgadas tu kumāro ’yaṁ draṣṭavyo jīvaputrayā 4021004c āyatyā ca vidheyāni samarthāny asya cintaya 4021005a jānāsy aniyatām evaṁ bhūtānām āgatiṁ gatim 4021005c tasmāc chubhaṁ hi kartavyaṁ paṇḍite naihalaukikam 4021006a yasmin harisahasrāṇi prayutāny arbudāni ca 4021006c vartayanti kr̥tāṁśāni so ’yaṁ diṣṭāntam āgataḥ 4021007a yad ayaṁ nyāyadr̥ṣṭārthaḥ sāmadānakṣamāparaḥ 4021007c gato dharmajitāṁ bhūmiṁ nainaṁ śocitum arhasi 4021008a sarve ca hariśārdūla putraś cāyaṁ tavāṅgadaḥ 4021008c haryr̥ṣkapatirājyaṁ ca tvatsanātham anindite 4021009a tāv imau śokasaṁtaptau śanaiḥ preraya bhāmini 4021009c tvayā parigr̥hīto ’yam aṅgadaḥ śāstu medinīm 4021010a saṁtatiś ca yathādr̥ṣṭā kr̥tyaṁ yac cāpi sāmpratam 4021010c rājñas tat kriyatāṁ sarvam eṣa kālasya niścayaḥ 4021011a saṁskāryo harirājas tu aṅgadaś cābhiṣicyatām 4021011c siṁhāsanagataṁ putraṁ paśyantī śāntim eṣyasi 4021012a sā tasya vacanaṁ śrutvā bhartr̥vyasanapīḍitā 4021012c abravīd uttaraṁ tārā hanūmantam avasthitam 4021013a aṅgada pratirūpāṇāṁ putrāṇām ekataḥ śatam 4021013c hatasyāpy asya vīrasya gātrasaṁśleṣaṇaṁ varam 4021014a na cāhaṁ harirājasya prabhavāmy aṅgadasya vā 4021014c pitr̥vyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ 4021015a na hy eṣā buddhir āstheyā hanūmann aṅgadaṁ prati 4021015c pitā hi bandhuḥ putrasya na mātā harisattama 4021016a na hi mama harirājasaṁśrayāt; kṣamataram asti paratra ceha vā 4021016c abhimukhahatavīrasevitaṁ; śayanam idaṁ mama sevituṁ kṣamam 4022001a vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan 4022001c ādāv eva tu sugrīvaṁ dadarśa tv ātmajāgrataḥ 4022002a taṁ prāptavijayaṁ vālī sugrīvaṁ plavageśvaram 4022002c ābhāṣya vyaktayā vācā sasneham idam abravīt 4022003a sugrīvadoṣeṇa na māṁ gantum arhasi kilbiṣāt 4022003c kr̥ṣyamāṇaṁ bhaviṣyeṇa buddhimohena māṁ balāt 4022004a yugapadvihitaṁ tāta na manye sukham āvayoḥ 4022004c sauhārdaṁ bhrātr̥yuktaṁ hi tad idaṁ jātam anyathā 4022005a pratipadya tvam adyaiva rājyam eṣāṁ vanaukasām 4022005c mām apy adyaiva gacchantaṁ viddhi vaivasvatakṣayam 4022006a jīvitaṁ ca hi rājyaṁ ca śriyaṁ ca vipulām imām 4022006c prajahāmy eṣa vai tūrṇaṁ mahac cāgarhitaṁ yaśaḥ 4022007a asyāṁ tv aham avasthāyāṁ vīra vakṣyāmi yad vacaḥ 4022007c yady apy asukaraṁ rājan kartum eva tad arhasi 4022008a sukhārhaṁ sukhasaṁvr̥ddhaṁ bālam enam abāliśam 4022008c bāṣpapūrṇamukhaṁ paśya bhūmau patitam aṅgadam 4022009a mama prāṇaiḥ priyataraṁ putraṁ putram ivaurasaṁ 4022009c mayā hīnam ahīnārthaṁ sarvataḥ paripālaya 4022010a tvam apy asya hi dātā ca paritrātā ca sarvataḥ 4022010c bhayeṣv abhayadaś caiva yathāhaṁ plavageśvara 4022011a eṣa tārātmajaḥ śrīmāṁs tvayā tulyaparākramaḥ 4022011c rakṣasāṁ tu vadhe teṣām agratas te bhaviṣyati 4022012a anurūpāṇi karmāṇi vikramya balavān raṇe 4022012c kariṣyaty eṣa tāreyas tarasvī taruṇo ’ṅgadaḥ 4022013a suṣeṇaduhitā ceyam arthasūkṣmaviniścaye 4022013c autpātike ca vividhe sarvataḥ pariniṣṭhitā 4022014a yad eṣā sādhv iti brūyāt kāryaṁ tan muktasaṁśayam 4022014c na hi tārāmataṁ kiṁ cid anyathā parivartate 4022015a rāghavasya ca te kāryaṁ kartavyam aviśaṅkayā 4022015c syād adharmo hy akaraṇe tvāṁ ca hiṁsyād vimānitaḥ 4022016a imāṁ ca mālām ādhatsva divyāṁ sugrīvakāñcanīm 4022016c udārā śrīḥ sthitā hy asyāṁ saṁprajahyān mr̥te mayi 4022017a ity evam uktaḥ sugrīvo vālinā bhrātr̥sauhr̥dāt 4022017c harṣaṁ tyaktvā punar dīno grahagrasta ivoḍurāṭ 4022018a tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ 4022018c jagrāha so ’bhyanujñāto mālāṁ tāṁ caiva kāñcanīm 4022019a tāṁ mālāṁ kāñcanīṁ dattvā vālī dr̥ṣṭvātmajaṁ sthitam 4022019c saṁsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt 4022020a deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye 4022020c sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava 4022021a yathā hi tvaṁ mahābāho lālitaḥ satataṁ mayā 4022021c na tathā vartamānaṁ tvāṁ sugrīvo bahu maṁsyate 4022022a māsyāmitrair gataṁ gaccher mā śatrubhir ariṁdama 4022022c bhartur arthaparo dāntaḥ sugrīvavaśago bhava 4022023a na cātipraṇayaḥ kāryaḥ kartavyo ’praṇayaś ca te 4022023c ubhayaṁ hi mahādoṣaṁ tasmād antaradr̥g bhava 4022024a ity uktvātha vivr̥ttākṣaḥ śarasaṁpīḍito bhr̥śam 4022024c vivr̥tair daśanair bhīmair babhūvotkrāntajīvitaḥ 4022025a hate tu vīre plavagādhipe tadā; plavaṁgamās tatra na śarma lebhire 4022025c vanecarāḥ siṁhayute mahāvane; yathā hi gāvo nihate gavāṁ patau 4022026a tatas tu tārā vyasanārṇava plutā; mr̥tasyā bhartur vadanaṁ samīkṣya sā 4022026c jagāma bhūmiṁ parirabhya vālinaṁ; mahādrumaṁ chinnam ivāśritā latā 4023001a tataḥ samupajighrantī kapirājasya tanmukham 4023001c patiṁ lokāc cyutaṁ tārā mr̥taṁ vacanam abravīt 4023002a śeṣe tvaṁ viṣame duḥkham akr̥tvā vacanaṁ mama 4023002c upalopacite vīra suduḥkhe vasudhātale 4023003a mattaḥ priyatarā nūnaṁ vānarendra mahī tava 4023003c śeṣe hi tāṁ pariṣvajya māṁ ca na pratibhāṣase 4023004a sugrīva eva vikrānto vīra sāhasika priya 4023004c r̥kṣavānaramukhyās tvāṁ balinaṁ paryupāsate 4023005a eṣāṁ vilapitaṁ kr̥cchram aṅgadasya ca śocataḥ 4023005c mama cemāṁ giraṁ śrutvā kiṁ tvaṁ na pratibudhyase 4023006a idaṁ tac chūraśayanaṁ yatra śeṣe hato yudhi 4023006c śāyitā nihatā yatra tvayaiva ripavaḥ purā 4023007a viśuddhasattvābhijana priyayuddha mama priya 4023007c mām anāthāṁ vihāyaikāṁ gatas tvam asi mānada 4023008a śūrāya na pradātavyā kanyā khalu vipaścitā 4023008c śūrabhāryāṁ hatāṁ paśya sadyo māṁ vidhavāṁ kr̥tām 4023009a avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ 4023009c agādhe ca nimagnāsmi vipule śokasāgare 4023010a aśmasāramayaṁ nūnam idaṁ me hr̥dayaṁ dr̥ḍham 4023010c bhartāraṁ nihataṁ dr̥ṣṭvā yan nādya śatadhā gatam 4023011a suhr̥c caiva hi bhartā ca prakr̥tyā ca mama priyaḥ 4023011c āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ 4023012a patihīnā tu yā nārī kāmaṁ bhavatu putriṇī 4023012c dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ 4023013a svagātraprabhave vīra śeṣe rudhiramaṇḍale 4023013c kr̥mirāgaparistome tvam evaṁ śayane yathā 4023014a reṇuśoṇitasaṁvītaṁ gātraṁ tava samantataḥ 4023014c parirabdhuṁ na śaknomi bhujābhyāṁ plavagarṣabha 4023015a kr̥takr̥tyo ’dya sugrīvo vaire ’sminn atidāruṇe 4023015c yasya rāmavimuktena hr̥tam ekeṣuṇā bhayam 4023016a śareṇa hr̥di lagnena gātrasaṁsparśane tava 4023016c vāryāmi tvāṁ nirīkṣantī tvayi pañcatvam āgate 4023017a udbabarha śaraṁ nīlas tasya gātragataṁ tadā 4023017c girigahvarasaṁlīnaṁ dīptam āśīviṣaṁ yathā 4023018a tasya niṣkr̥ṣyamāṇasya bāṇasya ca babhau dyutiḥ 4023018c astamastakasaṁruddho raśmir dinakarād iva 4023019a petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ 4023019c tāmragairikasaṁpr̥ktā dhārā iva dharādharāt 4023020a avakīrṇaṁ vimārjantī bhartāraṁ raṇareṇunā 4023020c asrair nayanajaiḥ śūraṁ siṣecāstrasamāhatam 4023021a rudhirokṣitasarvāṅgaṁ dr̥ṣṭvā vinihataṁ patim 4023021c uvāca tārā piṅgākṣaṁ putram aṅgadam aṅganā 4023022a avasthāṁ paścimāṁ paśya pituḥ putra sudāruṇām 4023022c saṁprasaktasya vairasya gato ’ntaḥ pāpakarmaṇā 4023023a bālasūryodayatanuṁ prayāntaṁ yamasādanam 4023023c abhivādaya rājānaṁ pitaraṁ putra mānadam 4023024a evam uktaḥ samutthāya jagrāha caraṇau pituḥ 4023024c bhujābhyāṁ pīnavr̥tābhyām aṅgado ’ham iti bruvan 4023025a abhivādayamānaṁ tvām aṅgadaṁ tvaṁ yathāpurā 4023025c dīrghāyur bhava putreti kimarthaṁ nābhibhāṣase 4023026a ahaṁ putrasahāyā tvām upāse gatacetanam 4023026c siṁhena nihataṁ sadyo gauḥ savatseva govr̥ṣam 4023027a iṣṭvā saṁgrāmayajñena nānāpraharaṇāmbhasā 4023027c asminn avabhr̥the snātaḥ kathaṁ patnyā mayā vinā 4023028a yā dattā devarājena tava tuṣṭena saṁyuge 4023028c śātakumbhamayīṁ mālāṁ tāṁ te paśyāmi neha kim 4023029a rājaśrīr na jahāti tvāṁ gatāsum api mānada 4023029c sūryasyāvartamānasya śailarājam iva prabhā 4023030a na me vacaḥ pathyam idaṁ tvayā kr̥taṁ; na cāsmi śaktā hi nivāraṇe tava 4023030c hatā saputrāsmi hatena saṁyuge; saha tvayā śrīr vijahāti mām iha 4024001a gatāsuṁ vālinaṁ dr̥ṣṭvā rāghavas tadanantaram 4024001c abravīt praśritaṁ vākyaṁ sugrīvaṁ śatrutāpanaḥ 4024002a na śokaparitāpena śreyasā yujyate mr̥taḥ 4024002c yad atrānantaraṁ kāryaṁ tat samādhātum arhatha 4024003a lokavr̥ttam anuṣṭheyaṁ kr̥taṁ vo bāṣpamokṣaṇam 4024003c na kālād uttaraṁ kiṁ cit karma śakyam upāsitum 4024004a niyataḥ kāraṇaṁ loke niyatiḥ karmasādhanam 4024004c niyatiḥ sarvabhūtānāṁ niyogeṣv iha kāraṇam 4024005a na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ 4024005c svabhāve vartate lokas tasya kālaḥ parāyaṇam 4024006a na kālaḥ kālam atyeti na kālaḥ parihīyate 4024006c svabhāvaṁ vā samāsādya na kaś cid ativartate 4024007a na kālasyāsti bandhutvaṁ na hetur na parākramaḥ 4024007c na mitrajñātisaṁbandhaḥ kāraṇaṁ nātmano vaśaḥ 4024008a kiṁ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā 4024008c dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ 4024009a itaḥ svāṁ prakr̥tiṁ vālī gataḥ prāptaḥ kriyāphalam 4024009c dharmārthakāmasaṁyogaiḥ pavitraṁ plavageśvara 4024010a svadharmasya ca saṁyogāj jitas tena mahātmanā 4024010c svargaḥ parigr̥hītaś ca prāṇān aparirakṣatā 4024011a eṣā vai niyatiḥ śreṣṭhā yāṁ gato hariyūthapaḥ 4024011c tad alaṁ paritāpena prāptakālam upāsyatām 4024012a vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā 4024012c avadat praśritaṁ vākyaṁ sugrīvaṁ gatacetasaṁ 4024013a kuru tvam asya sugrīva pretakāryam anantaram 4024013c tārāṅgadābhyāṁ sahito vālino dahanaṁ prati 4024014a samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca 4024014c candanāni ca divyāni vālisaṁskārakāraṇāt 4024015a samāśvāsaya cainaṁ tvam aṅgadaṁ dīnacetasaṁ 4024015c mā bhūr bāliśabuddhis tvaṁ tvadadhīnam idaṁ puram 4024016a aṅgadas tv ānayen mālyaṁ vastrāṇi vividhāni ca 4024016c ghr̥taṁ tailam atho gandhān yac cātra samanantaram 4024017a tvaṁ tāra śibikāṁ śīghram ādāyāgaccha saṁbhramāt 4024017c tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ 4024018a sajjībhavantu plavagāḥ śibikāvāhanocitāḥ 4024018c samarthā balinaś caiva nirhariṣyanti vālinam 4024019a evam uktvā tu sugrīvaṁ sumitrānandavardhanaḥ 4024019c tasthau bhrātr̥samīpastho lakṣmaṇaḥ paravīrahā 4024020a lakṣmaṇasya vacaḥ śrutvā tāraḥ saṁbhrāntamānasaḥ 4024020c praviveśa guhāṁ śīghraṁ śibikāsaktamānasaḥ 4024021a ādāya śibikāṁ tāraḥ sa tu paryāpayat punaḥ 4024021c vānarair uhyamānāṁ tāṁ śūrair udvahanocitaiḥ 4024022a tato vālinam udyamya sugrīvaḥ śibikāṁ tadā 4024022c āropayata vikrośann aṅgadena sahaiva tu 4024023a āropya śibikāṁ caiva vālinaṁ gatajīvitam 4024023c alaṁkāraiś ca vividhair mālyair vastraiś ca bhūṣitam 4024024a ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ 4024024c aurdhvadehikam āryasya kriyatām anurūpataḥ 4024025a viśrāṇayanto ratnāni vividhāni bahūni ca 4024025c agrataḥ plavagā yāntu śibikā tadanantaram 4024026a rājñām r̥ddhiviśeṣā hi dr̥śyante bhuvi yādr̥śāḥ 4024026c tādr̥śaṁ vālinaḥ kṣipraṁ prākurvann aurdhvadehikam 4024027a aṅgadam aprigr̥hyāśu tāraprabhr̥tayas tathā 4024027c krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ 4024028a tārāprabhr̥tayaḥ sarvā vānaryo hatayūthapāḥ 4024028c anujagmur hi bhartāraṁ krośantyaḥ karuṇasvanāḥ 4024029a tāsāṁ ruditaśabdena vānarīṇāṁ vanāntare 4024029c vanāni girayaḥ sarve vikrośantīva sarvataḥ 4024030a puline girinadyās tu vivikte jalasaṁvr̥te 4024030c citāṁ cakruḥ subahavo vānarā vanacāriṇaḥ 4024031a avaropya tataḥ skandhāc chibikāṁ vahanocitāḥ 4024031c tasthur ekāntam āśritya sarve śokasamanvitāḥ 4024032a tatas tārā patiṁ dr̥ṣṭvā śibikātalaśāyinam 4024032c āropyāṅke śiras tasya vilalāpa suduḥkhitā 4024033a janaṁ ca paśyasīmaṁ tvaṁ kasmāc chokābhipīḍitam 4024033c prahr̥ṣṭam iva te vaktraṁ gatāsor api mānada 4024033e astārkasamavarṇaṁ ca lakṣyate jīvato yathā 4024034a eṣa tvāṁ rāmarūpeṇa kālaḥ karṣati vānara 4024034c yena sma vidhavāḥ sarvāḥ kr̥tā ekeṣuṇā raṇe 4024035a imās tās tava rājendravānaryo vallabhāḥ sadā 4024035c pādair vikr̥ṣṭam adhvānam āgatāḥ kiṁ na budhyase 4024036a taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ 4024036c idānīṁ nekṣase kasmāt sugrīvaṁ plavageśvaram 4024037a ete hi sacivā rājaṁs tāraprabhr̥tayas tava 4024037c puravāsijanaś cāyaṁ parivāryāsate ’nagha 4024038a visarjayainān pravalān yathocitam ariṁdama 4024038c tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ 4024039a evaṁ vilapatīṁ tārāṁ patiśokapariplutām 4024039c utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ 4024040a sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṁ rudan 4024040c citām āropayām āsa śokenābhihatendriyaḥ 4024041a tato ’gniṁ vidhivad dattvā so ’pasavyaṁ cakāra ha 4024041c pitaraṁ dīrgham adhvānaṁ prasthitaṁ vyākulendriyaḥ 4024042a saṁskr̥tya vālinaṁ te tu vidhipūrvaṁ plavaṁgamāḥ 4024042c ājagmur udakaṁ kartuṁ nadīṁ śītajalāṁ śubhām 4024043a tatas te sahitās tatra aṅgadaṁ sthāpya cāgrataḥ 4024043c sugrīvatārāsahitāḥ siṣicur vāline jalam 4024044a sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ 4024044c samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat 4025001a tataḥ śokābhisaṁtaptaṁ sugrīvaṁ klinnavāsanam 4025001c śākhāmr̥gamahāmātrāḥ parivāryopatasthire 4025002a abhigamya mahābāhuṁ rāmam akliṣṭakāriṇam 4025002c sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ 4025003a tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ 4025003c abravīt prāñjalir vākyaṁ hanumān mārutātmajaḥ 4025004a bhavatprasādāt sugrīvaḥ pitr̥paitāmahaṁ mahat 4025004c vānarāṇāṁ suduṣprāpaṁ prāpto rājyam idaṁ prabho 4025005a bhavatā samanujñātaḥ praviśya nagaraṁ śubham 4025005c saṁvidhāsyati kāryāṇi sarvāṇi sasuhr̥jjanaḥ 4025006a snāto ’yaṁ vividhair gandhair auṣadhaiś ca yathāvidhi 4025006c arcayiṣyati ratnaiś ca mālyaiś ca tvāṁ viśeṣataḥ 4025007a imāṁ giriguhāṁ ramyām abhigantum ito ’rhasi 4025007c kuruṣva svāmi saṁbandhaṁ vānarān saṁpraharṣayan 4025008a evam ukto hanumatā rāghavaḥ paravīrahā 4025008c pratyuvāca hanūmantaṁ buddhimān vākyakovidaḥ 4025009a caturdaśasamāḥ saumya grāmaṁ vā yadi vā puram 4025009c na pravekṣyāmi hanuman pitur nirdeśapālakaḥ 4025010a susamr̥ddhāṁ guhāṁ divyāṁ sugrīvo vānararṣabhaḥ 4025010c praviṣṭo vidhivad vīraḥ kṣipraṁ rājye ’bhiṣicyatām 4025011a evam uktvā hanūmantaṁ rāmaḥ sugrīvam abravīt 4025011c imam apy aṅgadaṁ vīra yauvarājye ’bhiṣecaya 4025012a pūrvo ’yaṁ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ 4025012c pravr̥ttāḥ saumya catvāro māsā vārṣikasaṁjñitāḥ 4025013a nāyam udyogasamayaḥ praviśa tvaṁ purīṁ śubhām 4025013c asmin vatsyāmy ahaṁ saumya parvate sahalakṣmaṇaḥ 4025014a iyaṁ giriguhā ramyā viśālā yuktamārutā 4025014c prabhūtasalilā saumya prabhūtakamalotpalā 4025015a kārtike samanuprāpte tvaṁ rāvaṇavadhe yata 4025015c eṣa naḥ samayaḥ saumya praviśa tvaṁ svam ālayam 4025015e abhiṣiñcasva rājye ca suhr̥daḥ saṁpraharṣaya 4025016a iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ 4025016c praviveśa purīṁ ramyāṁ kiṣkindhāṁ vālipālitām 4025017a taṁ vānarasahasrāṇi praviṣṭaṁ vānareśvaram 4025017c abhivādya prahr̥ṣṭāni sarvataḥ paryavārayan 4025018a tataḥ prakr̥tayaḥ sarvā dr̥ṣṭvā harigaṇeśvaram 4025018c praṇamya mūrdhnā patitā vasudhāyāṁ samāhitāḥ 4025019a sugrīvaḥ prakr̥tīḥ sarvāḥ saṁbhāṣyotthāpya vīryavān 4025019c bhrātur antaḥpuraṁ saumyaṁ praviveśa mahābalaḥ 4025020a praviśya tv abhiniṣkrāntaṁ sugrīvaṁ vānararṣabham 4025020c abhyaṣiñcanta suhr̥daḥ sahasrākṣam ivāmarāḥ 4025021a tasya pāṇḍuram ājahruś chatraṁ hemapariṣkr̥tam 4025021c śukle ca bālavyajane hemadaṇḍe yaśaskare 4025022a tathā sarvāṇi ratnāni sarvabījauṣadhāni ca 4025022c sakṣīrāṇāṁ ca vr̥kṣāṇāṁ prarohān kusumāni ca 4025023a śuklāni caiva vastrāṇi śvetaṁ caivānulepanam 4025023c sugandhīni ca mālyāni sthalajāny ambujāni ca 4025024a candanāni ca divyāni gandhāṁś ca vividhān bahūn 4025024c akṣataṁ jātarūpaṁ ca priyaṅgumadhusarpiṣī 4025025a dadhicarma ca vaiyāghraṁ vārāhī cāpy upānahau 4025025c samālambhanam ādāya rocanāṁ samanaḥśilām 4025025e ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa 4025026a tatas te vānaraśreṣṭhaṁ yathākālaṁ yathāvidhi 4025026c ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān 4025027a tataḥ kuśaparistīrṇaṁ samiddhaṁ jātavedasaṁ 4025027c mantrapūtena haviṣā hutvā mantravido janāḥ 4025028a tato hemapratiṣṭhāne varāstaraṇasaṁvr̥te 4025028c prāsādaśikhare ramye citramālyopaśobhite 4025029a prāṅmukhaṁ vividhair mantraiḥ sthāpayitvā varāsane 4025029c nadīnadebhyaḥ saṁhr̥tya tīrthebhyaś ca samantataḥ 4025030a āhr̥tya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ 4025030c apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ 4025031a śubhair vr̥ṣabhaśr̥ṅgaiś ca kalaśaiś cāpi kāñcanaiḥ 4025031c śāstradr̥ṣṭena vidhinā maharṣivihitena ca 4025032a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 4025032c maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ 4025033a abhyaṣiñcanta sugrīvaṁ prasannena sugandhinā 4025033c salilena sahasrākṣaṁ vasavo vāsavaṁ yathā 4025034a abhiṣikte tu sugrīve sarve vānarapuṁgavāḥ 4025034c pracukruśur mahātmāno hr̥ṣṭās tatra sahasraśaḥ 4025035a rāmasya tu vacaḥ kurvan sugrīvo haripuṁgavaḥ 4025035c aṅgadaṁ saṁpariṣvajya yauvarājye ’bhiṣecayat 4025036a aṅgade cābhiṣikte tu sānukrośāḥ plavaṁgamāḥ 4025036c sādhu sādhv iti sugrīvaṁ mahātmāno ’bhyapūjayan 4025037a hr̥ṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā 4025037c babhūva nagarī ramyā kṣikindhā girigahvare 4025038a nivedya rāmāya tadā mahātmane; mahābhiṣekaṁ kapivāhinīpatiḥ 4025038c rumāṁ ca bhāryāṁ pratilabhya vīryavān; avāpa rājyaṁ tridaśādhipo yathā 4026001a abhiṣikte tu sugrīve praviṣṭe vānare guhām 4026001c ājagāma saha bhrātrā rāmaḥ prasravaṇaṁ girim 4026002a śārdūlamr̥gasaṁghuṣṭaṁ siṁhair bhīmaravair vr̥tam 4026002c nānāgulmalatāgūḍhaṁ bahupādapasaṁkulam 4026003a r̥kṣavānaragopucchair mārjāraiś ca niṣevitam 4026003c megharāśinibhaṁ śailaṁ nityaṁ śucijalāśrayam 4026004a tasya śailasya śikhare mahatīm āyatāṁ guhām 4026004c pratyagr̥hṇata vāsārthaṁ rāmaḥ saumitriṇā saha 4026005a avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ 4026005c bahudr̥śyadarīkuñje tasmin prasravaṇe girau 4026006a susukhe ’pi bahudravye tasmin hi dharaṇīdhare 4026006c vasatas tasya rāmasya ratir alpāpi nābhavat 4026006e hr̥tāṁ hi bhāryāṁ smarataḥ prāṇebhyo ’pi garīyasīm 4026007a udayābhyuditaṁ dr̥ṣṭvā śaśāṅkaṁ ca viśeṣataḥ 4026007c āviveśa na taṁ nidrā niśāsu śayanaṁ gatam 4026008a tat samutthena śokena bāṣpopahatacetasaṁ 4026008c taṁ śocamānaṁ kākutsthaṁ nityaṁ śokaparāyaṇam 4026008e tulyaduḥkho ’bravīd bhrātā lakṣmaṇo ’nunayan vacaḥ 4026009a alaṁ vīra vyathāṁ gatvā na tvaṁ śocitum arhasi 4026009c śocato hy avasīdanti sarvārthā viditaṁ hi te 4026010a bhavān kriyāparo loke bhavān devaparāyaṇaḥ 4026010c āstiko dharmaśīlaś ca vyavasāyī ca rāghava 4026011a na hy avyavasitaḥ śatruṁ rākṣasaṁ taṁ viśeṣataḥ 4026011c samarthas tvaṁ raṇe hantuṁ vikramair jihmakāriṇam 4026012a samunmūlaya śokaṁ tvaṁ vyavasāyaṁ sthiraṁ kuru 4026012c tataḥ saparivāraṁ taṁ nirmūlaṁ kuru rākṣasaṁ 4026013a pr̥thivīm api kākutstha sasāgaravanācalām 4026013c parivartayituṁ śaktaḥ kim aṅga puna rāvaṇam 4026014a ahaṁ tu khalu te vīryaṁ prasuptaṁ pratibodhaye 4026014c dīptair āhutibhiḥ kāle bhasmac channam ivānalam 4026015a lakṣmaṇasya tu tad vākyaṁ pratipūjya hitaṁ śubham 4026015c rāghavaḥ suhr̥daṁ snigdham idaṁ vacanam abravīt 4026016a vācyaṁ yad anuraktena snigdhena ca hitena ca 4026016c satyavikrama yuktena tad uktaṁ lakṣmaṇa tvayā 4026017a eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ 4026017c vikrameṣv apratihataṁ tejaḥ protsāhayāmy aham 4026018a śaratkālaṁ pratīkṣe ’ham iyaṁ prāvr̥ḍ upasthitā 4026018c tataḥ sarāṣṭraṁ sagaṇaṁ rākṣasaṁ taṁ nihanmy aham 4026019a tasya tad vacanaṁ śrutvā hr̥ṣṭo rāmasya lakṣmaṇaḥ 4026019c punar evābravīd vākyaṁ saumitrir mitranandanaḥ 4026020a etat te sadr̥śaṁ vākyam uktaṁ śatrunibarhaṇa 4026020c idānīm asi kākutstha prakr̥tiṁ svām upāgataḥ 4026021a vijñāya hy ātmano vīryaṁ tathyaṁ bhavitum arhasi 4026021c etat sadr̥śam uktaṁ te śrutasyābhijanasya ca 4026022a tasmāt puruṣaśārdūla cintayañ śatrunigraham 4026022c varṣārātram anuprāptam atikrāmaya rāghava 4026023a niyamya kopaṁ pratipālyatāṁ śarat; kṣamasva māsāṁś caturo mayā saha 4026023c vasācale ’smin mr̥garājasevite; saṁvardhayañ śatruvadhe samudyataḥ 4027001a sa tadā vālinaṁ hatvāh sugrīvam abhiṣicya ca 4027001c vasan mālyavataḥ pr̥ṣṭe rāmo lakṣmaṇam abravīt 4027002a ayaṁ sa kālaḥ saṁprāptaḥ samayo ’dya jalāgamaḥ 4027002c saṁpaśya tvaṁ nabho meghaiḥ saṁvr̥taṁ girisaṁnibhaiḥ 4027003a nava māsa dhr̥taṁ garbhaṁ bhāskārasya gabhastibhiḥ 4027003c pītvā rasaṁ samudrāṇāṁ dyauḥ prasūte rasāyanam 4027004a śakyam ambaram āruhya meghasopānapaṅktibhiḥ 4027004c kuṭajārjunamālābhir alaṁkartuṁ divākaram 4027005a saṁdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ 4027005c snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram 4027006a mandamārutaniḥśvāsaṁ saṁdhyācandanarañjitam 4027006c āpāṇḍujaladaṁ bhāti kāmāturam ivāmbaram 4027007a eṣā dharmaparikliṣṭā navavāripariplutā 4027007c sīteva śokasaṁtaptā mahī bāṣpaṁ vimuñcati 4027008a meghodaravinirmuktāḥ kahlārasukhaśītalāḥ 4027008c śakyam añjalibhiḥ pātuṁ vātāḥ ketakigandhinaḥ 4027009a eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ 4027009c sugrīva iva śāntārir dhārābhir abhiṣicyate 4027010a meghakr̥ṣṇājinadharā dhārāyajñopavītinaḥ 4027010c mārutāpūritaguhāḥ prādhītā iva parvatāḥ 4027011a kaśābhir iva haimībhir vidyudbhir iva tāḍitam 4027011c antaḥstanitanirghoṣaṁ savedanam ivāmbaram 4027012a nīlameghāśritā vidyut sphurantī pratibhāti me 4027012c sphurantī rāvaṇasyāṅke vaidehīva tapasvinī 4027013a imās tā manmathavatāṁ hitāḥ pratihatā diśaḥ 4027013c anuliptā iva ghanair naṣṭagrahaniśākarāḥ 4027014a kva cid bāṣpābhisaṁruddhān varṣāgamasamutsukān 4027014c kuṭajān paśya saumitre puṣṭitān girisānuṣu 4027014e mama śokābhibhūtasya kāmasaṁdīpanān sthitān 4027015a rajaḥ praśāntaṁ sahimo ’dya vāyur; nidāghadoṣaprasarāḥ praśāntāḥ 4027015c sthitā hi yātrā vasudhādhipānāṁ; pravāsino yānti narāḥ svadeśān 4027016a saṁprasthitā mānasavāsalubdhāḥ; priyānvitāḥ saṁprati cakravākaḥ 4027016c abhīkṣṇavarṣodakavikṣateṣu; yānāni mārgeṣu na saṁpatanti 4027017a kva cit prakāśaṁ kva cid aprakāśaṁ; nabhaḥ prakīrṇāmbudharaṁ vibhāti 4027017c kva cit kva cit parvatasaṁniruddhaṁ; rūpaṁ yathā śāntamahārṇavasya 4027018a vyāmiśritaṁ sarjakadambapuṣpair; navaṁ jalaṁ parvatadhātutāmram 4027018c mayūrakekābhir anuprayātaṁ; śailāpagāḥ śīghrataraṁ vahanti 4027019a rasākulaṁ ṣaṭpadasaṁnikāśaṁ; prabhujyate jambuphalaṁ prakāmam 4027019c anekavarṇaṁ pavanāvadhūtaṁ; bhūmau pataty āmraphalaṁ vipakvam 4027020a vidyutpatākāḥ sabalāka mālāḥ; śailendrakūṭākr̥tisaṁnikāśāḥ 4027020c garjanti meghāḥ samudīrṇanādā; mattagajendrā iva saṁyugasthaḥ 4027021a meghābhikāmī parisaṁpatantī; saṁmoditā bhāti balākapaṅktiḥ 4027021c vātāvadhūtā varapauṇḍarīkī; lambeva mālā racitāmbarasya 4027022a nidrā śanaiḥ keśavam abhyupaiti; drutaṁ nadī sāgaram abhyupaiti 4027022c hr̥ṣṭā balākā ghanam abhyupaiti; kāntā sakāmā priyam abhyupaiti 4027023a jātā vanāntāḥ śikhisupranr̥ttā; jātāḥ kadambāḥ sakadambaśākhāḥ 4027023c jātā vr̥ṣā goṣu samānakāmā; jātā mahī sasyavanābhirāmā 4027024a vahanti varṣanti nadanti bhānti; dhyāyanti nr̥tyanti samāśvasanti 4027024c nadyo ghanā mattagajā vanāntāḥ; priyāvinīhāḥ śikhinaḥ plavaṁgāḥ 4027025a praharṣitāḥ ketakapuṣpagandham; āghrāya hr̥ṣṭā vananirjhareṣu 4027025c prapāta śabdākulitā gajendrāḥ; sārdhaṁ mayūraiḥ samadā nadanti 4027026a dhārānipātair abhihanyamānāḥ; kadambaśākhāsu vilambamānāḥ 4027026c kṣaṇārjitaṁ puṣparasāvagāḍhaṁ; śanair madaṁ ṣaṭcaraṇās tyajanti 4027027a aṅgāracūrṇotkarasaṁnikāśaiḥ; phalaiḥ suparyāpta rasaiḥ samr̥ddhaiḥ 4027027c jambūdrumāṇāṁ pravibhānti śākhā; nilīyamānā iva ṣaṭpadaughaiḥ 4027028a taḍitpatākābhir alaṁkr̥tānām; udīrṇagambhīramahāravāṇām 4027028c vibhānti rūpāṇi balāhakānāṁ; raṇodyatānām iva vāraṇānām 4027029a mārgānugaḥ śailavanānusārī; saṁprasthito megharavaṁ niśamya 4027029c yuddhābhikāmaḥ pratināgaśaṅkī; matto gajendraḥ pratisaṁnivr̥ttaḥ 4027030a muktāsakāśaṁ salilaṁ patad vai; sunirmalaṁ patrapuṭeṣu lagnam 4027030c hr̥ṣṭā vivarṇacchadanā vihaṁgāḥ; surendradattaṁ tr̥ṣitāḥ pibanti 4027031a nīleṣu nīlā navavāripūrṇā; megheṣu meghāḥ pravibhānti saktāḥ 4027031c davāgnidagdheṣu davāgnidagdhāḥ; śaileṣu śailā iva baddhamūlāḥ 4027032a mattā gajendrā muditā gavendrā; vaneṣu viśrāntatarā mr̥gendrāḥ 4027032c ramyā nagendrā nibhr̥tā nagendrāḥ; prakrīḍito vāridharaiḥ surendraḥ 4027033a vr̥ttā yātrā narendrāṇāṁ senā pratinivartate 4027033c vairāṇi caiva mārgāś ca salilena samīkr̥tāḥ 4027034a māsi prauṣṭhapade brahma brāhmaṇānāṁ vivakṣatām 4027034c ayam adhyāyasamayaḥ sāmagānām upasthitaḥ 4027035a nivr̥ttakarmāyatano nūnaṁ saṁcitasaṁcayaḥ 4027035c āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ 4027036a nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ 4027036c māṁ samīkṣya samāyāntam ayodhyāyā iva svanaḥ 4027037a imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute 4027037c vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ 4027038a ahaṁ tu hr̥tadāraś ca rājyāc ca mahataś cyutaḥ 4027038c nadīkūlam iva klinnam avasīdāmi lakṣmaṇa 4027039a śokaś ca mama vistīrṇo varṣāś ca bhr̥śadurgamāḥ 4027039c rāvaṇaś ca mahāñ śatrur apāraṁ pratibhāti me 4027040a ayātrāṁ caiva dr̥ṣṭvemāṁ mārgāṁś ca bhr̥śadurgamān 4027040c praṇate caiva sugrīve na mayā kiṁ cid īritam 4027041a api cātiparikliṣṭaṁ cirād dāraiḥ samāgatam 4027041c ātmakāryagarīyastvād vaktuṁ necchāmi vānaram 4027042a svayam eva hi viśramya jñātvā kālam upāgatam 4027042c upakāraṁ ca sugrīvo vetsyate nātra saṁśayaḥ 4027043a tasmāt kālapratīkṣo ’haṁ sthito ’smi śubhalakṣaṇa 4027043c sugrīvasya nadīnāṁ ca prasādam anupālayan 4027044a upakāreṇa vīro hi pratikāreṇa yujyate 4027044c akr̥tajño ’pratikr̥to hanti sattvavatāṁ manaḥ 4027045a athaivam uktaḥ praṇidhāya lakṣmaṇaḥ; kr̥tāñjalis tat pratipūjya bhāṣitam 4027045c uvāca rāmaṁ svabhirāma darśanaṁ; pradarśayan darśanam ātmanaḥ śubham 4027046a yathoktam etat tava sarvam īpsitaṁ; narendra kartā nacirād dharīśvaraḥ 4027046c śaratpratīkṣaḥ kṣamatām imaṁ bhavāñ; jalaprapātaṁ ripunigrahe dhr̥taḥ 4028001a samīkṣya vimalaṁ vyoma gatavidyudbalāhakam 4028001c sārasāravasaṁghuṣṭaṁ ramyajyotsnānulepanam 4028002a samr̥ddhārthaṁ ca sugrīvaṁ mandadharmārthasaṁgraham 4028002c atyartham asatāṁ mārgam ekāntagatamānasaṁ 4028003a nivr̥ttakāryaṁ siddhārthaṁ pramadābhirataṁ sadā 4028003c prāptavantam abhipretān sarvān eva manorathān 4028004a svāṁ ca pātnīm abhipretāṁ tārāṁ cāpi samīpsitām 4028004c viharantam ahorātraṁ kr̥tārthaṁ vigatajvalam 4028005a krīḍantam iva deveśaṁ nandane ’psarasāṁ gaṇaiḥ 4028005c mantriṣu nyastakāryaṁ ca mantriṇām anavekṣakam 4028006a utsannarājyasaṁdeśaṁ kāmavr̥ttam avasthitam 4028006c niścitārtho ’rthatattvajñaḥ kāladharmaviśeṣavit 4028007a prasādya vākyair madhurair hetumadbhir manoramaiḥ 4028007c vākyavid vākyatattvajñaṁ harīśaṁ mārutātmajaḥ 4028008a hitaṁ tathyaṁ ca pathyaṁ ca sāmadharmārthanītimat 4028008c praṇayaprītisaṁyuktaṁ viśvāsakr̥taniścayam 4028008e harīśvaram upāgamya hanumān vākyam abravīt 4028009a rājyaṁ prāptaṁ yaśaś caiva kaulī śrīr abhivarthitā 4028009c mitrāṇāṁ saṁgrahaḥ śeṣas tad bhavān kartum arhati 4028010a yo hi mitreṣu kālajñaḥ satataṁ sādhu vartate 4028010c tasya rājyaṁ ca kīrtiś ca pratāpaś cābhivardhate 4028011a yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa 4028011c samavetāni sarvāṇi sa rājyaṁ mahad aśnute 4028012a tad bhavān vr̥ttasaṁpannaḥ sthitaḥ pathi niratyaye 4028012c mitrārtham abhinītārthaṁ yathāvat kartum arhati 4028013a yas tu kālavyatīteṣu mitrakāryeṣu vartate 4028013c sa kr̥tvā mahato ’py arthān na mitrārthena yujyate 4028014a kriyatāṁ rāghavasyaitad vaidehyāḥ parimārgaṇam 4028014c tad idaṁ vīra kāryaṁ te kālātītam ariṁdama 4028015a na ca kālam atītaṁ te nivedayati kālavit 4028015c tvaramāṇo ’pi san prājñas tava rājan vaśānugaḥ 4028016a kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ 4028016c aprameyaprabhāvaś ca svayaṁ cāpratimo guṇaiḥ 4028017a tasya tvaṁ kuru vai kāryaṁ pūrvaṁ tena kr̥taṁ tava 4028017c harīśvara hariśreṣṭhān ājñāpayitum arhasi 4028018a na hi tāvad bhavet kālo vyatītaś codanād r̥te 4028018c coditasya hi kāryasya bhavet kālavyatikramaḥ 4028019a akartur api kāryasya bhavān kartā harīśvara 4028019c kiṁ punaḥ pratikartus te rājyena ca dhanena ca 4028020a śaktimān asi vikrānto vānararṣka gaṇeśvara 4028020c kartuṁ dāśaratheḥ prītim ājñāyāṁ kiṁ nu sajjase 4028021a kāmaṁ khalu śarair śaktaḥ surāsuramahoragān 4028021c vaśe dāśarathiḥ kartuṁ tvatpratijñāṁ tu kāṅkṣate 4028022a prāṇatyāgāviśaṅkena kr̥taṁ tena tava priyam 4028022c tasya mārgāma vaidehīṁ pr̥thivyām api cāmbare 4028023a na devā na ca gandharvā nāsurā na marudgaṇāḥ 4028023c na ca yakṣā bhayaṁ tasya kuryuḥ kim uta rākṣasāḥ 4028024a tad evaṁ śaktiyuktasya pūrvaṁ priyakr̥tas tathā 4028024c rāmasyārhasi piṅgeśa kartuṁ sarvātmanā priyam 4028025a nādhastād avanau nāpsu gatir nopari cāmbare 4028025c kasya cit sajjate ’smākaṁ kapīśvara tavājñayā 4028026a tad ājñāpaya kaḥ kiṁ te kr̥te vasatu kutra cit 4028026c harayo hy apradhr̥ṣyās te santi koṭyagrato ’nagha 4028027a tasya tad vacanaṁ śrutvā kāle sādhuniveditam 4028027c sugrīvaḥ sattvasaṁpannaś cakāra matim uttamām 4028028a sa saṁdideśābhimataṁ nīlaṁ nityakr̥todyamam 4028028c dikṣu sarvāsu sarveṣāṁ sainyānām upasaṁgrahe 4028029a yathā senā samagrā me yūthapālāś ca sarvaśaḥ 4028029c samāgacchanty asaṁgena senāgrāṇi tathā kuru 4028030a ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ 4028030c samānayantu te sainyaṁ tvaritāḥ śāsanān mama 4028030e svayaṁ cānantaraṁ sainyaṁ bhavān evānupaśyatu 4028031a tripañcarātrād ūrdhvaṁ yaḥ prāpnuyān neha vānaraḥ 4028031c tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā 4028032a harīṁś ca vr̥ddhān upayātu sāṅgado; bhavān mamājñām adhikr̥tya niścitām 4028032c iti vyavasthāṁ haripuṁgaveśvaro; vidhāya veśma praviveśa vīryavān 4029001a guhāṁ praviṣṭe sugrīve vimukte gagane ghanaiḥ 4029001c varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ 4029002a pāṇḍuraṁ gaganaṁ dr̥ṣṭvā vimalaṁ candramaṇḍalam 4029002c śāradīṁ rajanīṁ caiva dr̥ṣṭvā jyotsnānulepanām 4029003a kāmavr̥ttaṁ ca sugrīvaṁ naṣṭāṁ ca janakātmajām 4029003c buddhvā kālam atītaṁ ca mumoha paramāturaḥ 4029004a sa tu saṁjñām upāgamya muhūrtān matimān punaḥ 4029004c manaḥsthām api vaidehīṁ cintayām āsa rāghavaḥ 4029005a āsīnaḥ parvatasyāgre hemadhātuvibhūṣite 4029005c śāradaṁ gaganaṁ dr̥ṣṭva jagāma manasā priyām 4029006a dr̥ṣṭvā ca vimalaṁ vyoma gatavidyudbalāhakam 4029006c sārasāravasaṁghuṣṭaṁ vilalāpārtayā girā 4029007a sārasāravasaṁnādaiḥ sārasāravanādinī 4029007c yāśrame ramate bālā sādya me ramate katham 4029008a puṣpitāṁś cāsanān dr̥ṣṭvā kāñcanān iva nirmalān 4029008c kathaṁ sa ramate bālā paśyantī mām apaśyatī 4029009a yā purā kalahaṁsānāṁ svareṇa kalabhāṣiṇī 4029009c budhyate cārusarvāṅgī sādya me budhyate katham 4029010a niḥsvanaṁ cakravākānāṁ niśamya sahacāriṇām 4029010c puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati 4029011a sarāṁsi sarito vāpīḥ kānanāni vanāni ca 4029011c tāṁ vinā mr̥gaśāvākṣīṁ caran nādya sukhaṁ labhe 4029012a api tāṁ madviyogāc ca saukumāryāc ca bhāminīm 4029012c na dūraṁ pīḍayet kāmaḥ śaradguṇanirantaraḥ 4029013a evamādi naraśreṣṭho vilalāpa nr̥pātmajaḥ 4029013c vihaṁga iva sāraṅgaḥ salilaṁ tridaśeśvarāt 4029014a tataś cañcūrya ramyeṣu phalārthī girisānuṣu 4029014c dadarśa paryupāvr̥tto lakṣmīvām̐l lakṣmaṇo ’grajam 4029015a taṁ cintayā duḥsahayā parītaṁ; visaṁjñam ekaṁ vijane manasvī 4029015c bhrātur viṣādāt paritāpadīnaḥ; samīkṣya saumitrir uvāca rāmam 4029016a kim ārya kāmasya vaśaṁgatena; kim ātmapauruṣyaparābhavena 4029016c ayaṁ sadā saṁhr̥iyate samādhiḥ; kim atra yogena nivartitena 4029017a kriyābhiyogaṁ manasaḥ prasādaṁ; samādhiyogānugataṁ ca kālam 4029017c sahāyasāmarthyam adīnasattva; svakarmahetuṁ ca kuruṣva hetum 4029018a na jānakī mānavavaṁśanātha; tvayā sanāthā sulabhā pareṇa 4029018c na cāgnicūḍāṁ jvalitām upetya; na dahyate vīravarārha kaś cit 4029019a salakṣmaṇaṁ lakṣmaṇam apradhr̥ṣyaṁ; svabhāvajaṁ vākyam uvāca rāmaḥ 4029019c hitaṁ ca pathyaṁ ca nayaprasaktaṁ; sasāmadharmārthasamāhitaṁ ca 4029020a niḥsaṁśayaṁ kāryam avekṣitavyaṁ; kriyāviśeṣo hy anuvartitavyaḥ 4029020c nanu pravr̥ttasya durāsadasya; kumārakāryasya phalaṁ na cintyam 4029021a atha padmapalāśākṣīṁ maithilīm anucintayan 4029021c uvāca lakṣmaṇaṁ rāmo mukhena pariśuṣyatā 4029022a tarpayitvā sahasrākṣaḥ salilena vasuṁdharām 4029022c nirvartayitvā sasyāni kr̥takarmā vyavasthitaḥ 4029023a snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ 4029023c visr̥jya salilaṁ meghāḥ pariśrāntā nr̥pātmaja 4029024a nīlotpaladalaśyāmaḥ śyāmīkr̥tvā diśo daśa 4029024c vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ 4029025a jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ 4029025c caritvā viratāḥ saumya vr̥ṣṭivātāḥ samudyatāḥ 4029026a ghanānāṁ vāraṇānāṁ ca mayūrāṇāṁ ca lakṣmaṇa 4029026c nādaḥ prasravaṇānāṁ ca praśāntaḥ sahasānagha 4029027a abhivr̥ṣṭā mahāmeghair nirmalāś citrasānavaḥ 4029027c anuliptā ivābhānti girayaś candraraśmibhiḥ 4029028a darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ 4029028c navasaṁgamasavrīḍā jaghanānīva yoṣitaḥ 4029029a prasannasalilāḥ saumya kurarībhir vināditāḥ 4029029c cakravākagaṇākīrṇā vibhānti salilāśayāḥ 4029030a anyonyabaddhavairāṇāṁ jigīṣūṇāṁ nr̥pātmaja 4029030c udyogasamayaḥ saumya pārthivānām upasthitaḥ 4029031a iyaṁ sā prathamā yātrā pārthivānāṁ nr̥pātmaja 4029031c na ca paśyāmi sugrīvam udyogaṁ vā tathāvidham 4029032a catvāro vārṣikā māsā gatā varṣaśatopamāḥ 4029032c mama śokābhitaptasya saumya sītām apaśyataḥ 4029033a priyāvihīne duḥkhārte hr̥tarājye vivāsite 4029033c kr̥pāṁ na kurute rājā sugrīvo mayi lakṣmaṇa 4029034a anātho hr̥tarājyo ’yaṁ rāvaṇena ca dharṣitaḥ 4029034c dīno dūragr̥haḥ kāmī māṁ caiva śaraṇaṁ gataḥ 4029035a ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ 4029035c ahaṁ vānararājasya paribhūtaḥ paraṁtapa 4029036a sa kālaṁ parisaṁkhyāya sītāyāḥ parimārgaṇe 4029036c kr̥tārthaḥ samayaṁ kr̥tvā durmatir nāvabudhyate 4029037a tvaṁ praviśya ca kiṣkindhāṁ brūhi vānarapuṁgavam 4029037c mūrkhaṁ grāmya sukhe saktaṁ sugrīvaṁ vacanān mama 4029038a arthinām upapannānāṁ pūrvaṁ cāpy upakāriṇām 4029038c āśāṁ saṁśrutya yo hanti sa loke puruṣādhamaḥ 4029039a śubhaṁ vā yadi vā pāpaṁ yo hi vākyam udīritam 4029039c satyena parigr̥hṇāti sa vīraḥ puruṣottamaḥ 4029040a kr̥tārthā hy akr̥tārthānāṁ mitrāṇāṁ na bhavanti ye 4029040c tān mr̥tān api kravyādaḥ kr̥taghnān nopabhuñjate 4029041a nūnaṁ kāñcanapr̥ṣṭhasya vikr̥ṣṭasya mayā raṇe 4029041c draṣṭum icchanti cāpasya rūpaṁ vidyudgaṇopamam 4029042a ghoraṁ jyātalanirghoṣaṁ kruddhasya mama saṁyuge 4029042c nirghoṣam iva vajrasya punaḥ saṁśrotum icchati 4029043a kāmam evaṁgate ’py asya parijñāte parākrame 4029043c tvatsahāyasya me vīra na cintā syān nr̥pātmaja 4029044a yadartham ayam ārambhaḥ kr̥taḥ parapuraṁjaya 4029044c samayaṁ nābhijānāti kr̥tārthaḥ plavageśvaraḥ 4029045a varṣāsamayakālaṁ tu pratijñāya harīśvaraḥ 4029045c vyatītāṁś caturo māsān viharan nāvabudhyate 4029046a sāmātyapariṣat krīḍan pānam evopasevate 4029046c śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām 4029047a ucyatāṁ gaccha sugrīvas tvayā vatsa mahābala 4029047c mama roṣasya yadrūpaṁ brūyāś cainam idaṁ vacaḥ 4029048a na ca saṁkucitaḥ panthā yena vālī hato gataḥ 4029048c samaye tiṣṭha sugrīvamā vālipatham anvagāḥ 4029049a eka eva raṇe vālī śareṇa nihato mayā 4029049c tvāṁ tu satyād atikrāntaṁ haniṣyāmi sabāndhavam 4029050a tad evaṁ vihite kārye yad dhitaṁ puruṣarṣabha 4029050c tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ 4029051a kuruṣva satyaṁ mayi vānareśvara; pratiśrutaṁ dharmam avekṣya śāśvatam 4029051c mā vālinaṁ pretya gato yamakṣayaṁ; tvam adya paśyer mama coditaiḥ śaraiḥ 4029052a sa pūrvajaṁ tīvravivr̥ddhakopaṁ; lālapyamānaṁ prasamīkṣya dīnam 4029052c cakāra tīvrāṁ matim ugratejā; harīśvaramānavavaṁśanāthaḥ 4030001a sa kāminaṁ dīnam adīnasattvaḥ; śokābhipannaṁ samudīrṇakopam 4030001c narendrasūnur naradevaputraṁ; rāmānujaḥ pūrvajam ity uvāca 4030002a na vānaraḥ sthāsyati sādhuvr̥tte; na maṁsyate kāryaphalānuṣaṅgān 4030002c na bhakṣyate vānararājyalakṣmīṁ; tathā hi nābhikramate ’sya buddhiḥ 4030003a matikṣayād grāmyasukheṣu saktas; tava prasādāpratikārabuddhiḥ 4030003c hato ’grajaṁ paśyatu vālinaṁ sa; na rājyam evaṁ viguṇasya deyam 4030004a na dhāraye kopam udīrṇavegaṁ; nihanmi sugrīvam asatyam adya 4030004c haripravīraiḥ saha vāliputro; narendrapatnyā vicayaṁ karotu 4030005a tam āttabāṇāsanam utpatantaṁ; niveditārthaṁ raṇacaṇḍakopam 4030005c uvaca rāmaḥ paravīrahantā; svavekṣitaṁ sānunayaṁ ca vākyam 4030006a na hi vai tvadvidho loke pāpam evaṁ samācaret 4030006c pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ 4030007a nedam adya tvayā grāhyaṁ sādhuvr̥ttena lakṣmaṇa 4030007c tāṁ prītim anuvartasva pūrvavr̥ttaṁ ca saṁgatam 4030008a sāmopahitayā vācā rūkṣāṇi parivarjayan 4030008c vaktum arhasi sugrīvaṁ vyatītaṁ kālaparyaye 4030009a so’ grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ 4030009c praviveśa purīṁ vīro lakṣmaṇaḥ paravīrahā 4030010a tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ 4030010c lakṣmaṇaḥ pratisaṁrabdho jagāma bhavanaṁ kapeḥ 4030011a śakrabāṇāsanaprakhyaṁ dhanuḥ kālāntakopamaḥ 4030011c pragr̥hya giriśr̥ṅgābhaṁ mandaraḥ sānumān iva 4030012a yathoktakārī vacanam uttaraṁ caiva sottaram 4030012c br̥haspatisamo buddhyā mattvā rāmānujas tadā 4030013a kāmakrodhasamutthena bhrātuḥ kopāgninā vr̥taḥ 4030013c prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā 4030014a sālatālāśvakarṇāṁś ca tarasā pātayan bahūn 4030014c paryasyan girikūṭāni drumān anyāṁś ca vegataḥ 4030015a śilāś ca śakalīkurvan padbhyāṁ gaja ivāśugaḥ 4030015c dūram ekapadaṁ tyaktvā yayau kāryavaśād drutam 4030016a tām apaśyad balākīrṇāṁ harirājamahāpurīm 4030016c durgām ikṣvākuśārdūlaḥ kiṣkindhāṁ girisaṁkaṭe 4030017a roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṁ prati kalṣmaṇaḥ 4030017c dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān 4030018a śailaśr̥ṅgāṇi śataśaḥ pravr̥ddhāṁś ca mahīruhān 4030018c jagr̥huḥ kuñjaraprakhyā vānarāḥ parvatāntare 4030019a tān gr̥hītapraharaṇān harīn dr̥ṣṭvā tu lakṣmaṇaḥ 4030019c babhūva dviguṇaṁ kruddho bahvindhana ivānalaḥ 4030020a taṁ te bhayaparītāṅgāḥ kruddhaṁ dr̥ṣṭvā plavaṁgamāḥ 4030020c kālamr̥tyuyugāntābhaṁ śataśo vidrutā diśaḥ 4030021a tataḥ sugrīvabhavanaṁ praviśya haripuṁgavāḥ 4030021c krodham āgamanaṁ caiva lakṣmaṇasya nyavedayan 4030022a tārayā sahitaḥ kāmī saktaḥ kapivr̥ṣo rahaḥ 4030022c na teṣāṁ kapivīrāṇāṁ śuśrāva vacanaṁ tadā 4030023a tataḥ sacivasaṁdiṣṭā harayo romaharṣaṇāḥ 4030023c girikuñjarameghābhā nagaryā niryayus tadā 4030024a nakhadaṁṣṭrāyudhā ghorāḥ sarve vikr̥tadarśanāḥ 4030024c sarve śārdūladarpāś ca sarve ca vikr̥tānanāḥ 4030025a daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ 4030025c ke cin nāgasahasrasya babhūvus tulyavikramāḥ 4030026a kr̥tsnāṁ hi kapibhir vyāptāṁ drumahastair mahābalaiḥ 4030026c apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṁ tāṁ durāsadam 4030027a tatas te harayaḥ sarve prākāraparikhāntarāt 4030027c niṣkramyodagrasattvās tu tasthur āviṣkr̥taṁ tadā 4030028a sugrīvasya pramādaṁ ca pūrvajaṁ cārtam ātmavān 4030028c buddhvā kopavaśaṁ vīraḥ punar eva jagāma saḥ 4030029a sa dīrghoṣṇamahocchvāsaḥ kopasaṁraktalocanaḥ 4030029c babhūva naraśārdūlasadhūma iva pāvakaḥ 4030030a bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān 4030030c svatejoviṣasaṁghātaḥ pañcāsya iva pannagaḥ 4030031a taṁ dīptam iva kālāgniṁ nāgendram iva kopitam 4030031c samāsādyāṅgadas trāsād viṣādam agamad bhr̥śam 4030032a so ’ṅgadaṁ roṣatāmrākṣaḥ saṁdideśa mahāyaśāḥ 4030032c sugrīvaḥ kathyatāṁ vatsa mamāgamanam ity uta 4030033a eṣa rāmānujaḥ prāptas tvatsakāśam ariṁdamaḥ 4030033c bhrātur vyasanasaṁtapto dvāri tiṣṭhati lakṣmaṇaḥ 4030034a lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo ’ṅgado ’bravīt 4030034c pituḥ samīpam āgamya saumitrir ayam āgataḥ 4030035a te mahaughanibhaṁ dr̥ṣṭvā vajrāśanisamasvanam 4030035c siṁhanādaṁ samaṁ cakrur lakṣmaṇasya samīpataḥ 4030036a tena śabdena mahatā pratyabudhyata vānaraḥ 4030036c madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ 4030037a athāṅgadavacaḥ śrutvā tenaiva ca samāgatau 4030037c mantriṇo vānarendrasya saṁmatodāradarśinau 4030038a plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ 4030038c vaktum uccāvacaṁ prāptaṁ lakṣmaṇaṁ tau śaśaṁsatuḥ 4030039a prasādayitvā sugrīvaṁ vacanaiḥ sāmaniścitaiḥ 4030039c āsīnaṁ paryupāsīnau yathā śakraṁ marutpatim 4030040a satyasaṁdhau mahābhāgau bhrātarau rāmalakṣmaṇau 4030040c vayasya bhāvaṁ saṁprāptau rājyārhau rājyadāyinau 4030041a tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ 4030041c yasya bhītāḥ pravepante nādān muñcanti vānarāḥ 4030042a sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ 4030042c vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt 4030043a tasya mūrdhnā praṇamya tvaṁ saputraḥ saha bandhubhiḥ 4030043c rājaṁs tiṣṭha svasamaye bhava satyapratiśravaḥ 4031001a aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha 4031001c lakṣmaṇaṁ kupitaṁ śrutvā mumocāsanam ātmavān 4031002a sacivān abravīd vākyaṁ niścitya gurulāghavam 4031002c mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ 4031003a na me durvyāhr̥taṁ kiṁ cin nāpi me duranuṣṭhitam 4031003c lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye 4031004a asuhr̥dbhir mamāmitrair nityam antaradarśibhiḥ 4031004c mama doṣān asaṁbhūtāñ śrāvito rāghavānujaḥ 4031005a atra tāvad yathābuddhi sarvair eva yathāvidhi 4031005c bhavadbhir niścayas tasya vijñeyo nipuṇaṁ śanaiḥ 4031006a na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt 4031006c mitraṁ tv asthāna kupitaṁ janayaty eva saṁbhramam 4031007a sarvathā sukaraṁ mitraṁ duṣkaraṁ paripālanam 4031007c anityatvāt tu cittānāṁ prītir alpe ’pi bhidyate 4031008a atonimittaṁ trasto ’haṁ rāmeṇa tu mahātmanā 4031008c yan mamopakr̥taṁ śakyaṁ pratikartuṁ na tan mayā 4031009a sugrīveṇaivam uktas tu hanumān haripuṁgavaḥ 4031009c uvāca svena tarkeṇa madhye vānaramantriṇām 4031010a sarvathā naitad āścaryaṁ yat tvaṁ harigaṇeśvara 4031010c na vismarasi susnigdham upakārakr̥taṁ śubham 4031011a rāghaveṇa tu śūreṇa bhayam utsr̥jya dūrataḥ 4031011c tvatpriyārthaṁ hato vālī śakratulyaparākramaḥ 4031012a sarvathā praṇayāt kruddho rāghavo nātra saṁśayaḥ 4031012c bhrātaraṁ sa prahitavām̐l lakṣmaṇaṁ lakṣmivardhanam 4031013a tvaṁ pramatto na jānīṣe kālaṁ kalavidāṁ vara 4031013c phullasaptacchadaśyāmā pravr̥ttā tu śarac chivā 4031014a nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā 4031014c prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṁsi ca 4031015a prāptam udyogakālaṁ tu nāvaiṣi haripuṁgava 4031015c tvaṁ pramatta iti vyaktaṁ lakṣmaṇo ’yam ihāgataḥ 4031016a ārtasya hr̥tadārasya paruṣaṁ puruṣāntarāt 4031016c vacanaṁ marṣaṇīyaṁ te rāghavasya mahātmanaḥ 4031017a kr̥tāparādhasya hi te nānyat paśyāmy ahaṁ kṣamam 4031017c antareṇāñjaliṁ baddhvā lakṣmaṇasya prasādanāt 4031018a niyuktair mantribhir vācyo avaśyaṁ pārthivo hitam 4031018c ata eva bhayaṁ tyaktvā bravīmy avadhr̥taṁ vacaḥ 4031019a abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ 4031019c sadevāsuragandharvaṁ vaśe sthāpayituṁ jagat 4031020a na sa kṣamaḥ kopayituṁ yaḥ prasādya punar bhavet 4031020c pūrvopakāraṁ smaratā kr̥tajñena viśeṣataḥ 4031021a tasya mūrdhnā praṇamya tvaṁ saputraḥ sasuhr̥jjanaḥ 4031021c rājaṁs tiṣṭha svasamaye bhartur bhāryeva tadvaśe 4031022a na rāmarāmānujaśāsanaṁ tvayā; kapīndrayuktaṁ manasāpy apohitum 4031022c mano hi te jñāsyati mānuṣaṁ balaṁ; sarāghavasyāsya surendravarcasaḥ 4032001a atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā 4032001c praviveśa guhāṁ ghorāṁ kiṣkindhāṁ rāmaśāsanāt 4032002a dvārasthā harayas tatra mahākāyā mahābalāḥ 4032002c babhūvur lakṣmaṇaṁ dr̥ṣṭvā sarve prāñjalayaḥ sthitāḥ 4032003a niḥśvasantaṁ tu taṁ dr̥ṣṭvā kruddhaṁ daśarathātmajam 4032003c babhūvur harayas trastā na cainaṁ paryavārayan 4032004a sa taṁ ratnamayīṁ śrīmān divyāṁ puṣpitakānanām 4032004c ramyāṁ ratnasamākīrṇāṁ dadarśa mahatīṁ guhām 4032005a harmyaprāsādasaṁbādhāṁ nānāpaṇyopaśobhitām 4032005c sarvakāmaphalair vr̥kṣaiḥ puṣpitair upaśobhitām 4032006a devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ 4032006c divya mālyāmbaradhāraiḥ śobhitāṁ priyadarśanaiḥ 4032007a candanāgarupadmānāṁ gandhaiḥ surabhigandhinām 4032007c maireyāṇāṁ madhūnāṁ ca saṁmoditamahāpathām 4032008a vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ 4032008c dadarśa girinadyaś ca vimalās tatra rāghavaḥ 4032009a aṅgadasya gr̥haṁ ramyaṁ maindasya dvividasya ca 4032009c gavayasya gavākṣasya gajasya śarabhasya ca 4032010a vidyunmāleś ca saṁpāteḥ sūryākṣasya hanūmataḥ 4032010c vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ 4032011a kumudasya suṣeṇasya tārajāmbavatos tathā 4032011c dadhivaktrasya nīlasya supāṭalasunetrayoḥ 4032012a eteṣāṁ kapimukhyānāṁ rājamārge mahātmanām 4032012c dadarśa gr̥hamukhyāni mahāsārāṇi lakṣmaṇaḥ 4032013a pāṇḍurābhraprakāśāni divyamālyayutāni ca 4032013c prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca 4032014a pāṇḍureṇa tu śailena parikṣiptaṁ durāsadam 4032014c vānarendragr̥haṁ ramyaṁ mahendrasadanopamam 4032015a śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ 4032015c sarvakāmaphalair vr̥kṣaiḥ puṣṭitair upaśobhitam 4032016a mahendradattaiḥ śrīmadbhir nīlajīmūtasaṁnibhaiḥ 4032016c divyapuṣpaphalair vr̥kṣaiḥ śītacchāyair manoramaiḥ 4032017a haribhiḥ saṁvr̥tadvāraṁ balibhiḥ śastrapāṇibhiḥ 4032017c divyamālyāvr̥taṁ śubhraṁ taptakāñcanatoraṇam 4032018a sugrīvasya gr̥haṁ ramyaṁ praviveśa mahābalaḥ 4032018c avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ 4032019a sa sapta kakṣyā dharmātmā yānāsanasamāvr̥tāḥ 4032019c praviśya sumahad guptaṁ dadarśāntaḥpuraṁ mahat 4032020a haimarājataparyaṅkair bahubhiś ca varāsanaiḥ 4032020c mahārhāstaraṇopetais tatra tatropaśobhitam 4032021a praviśann eva satataṁ śuśrāva madhurasvaram 4032021c tantrīgītasamākīrṇaṁ samagītapadākṣaram 4032022a bahvīś ca vividhākārā rūpayauvanagarvitāḥ 4032022c striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ 4032023a dr̥ṣṭvābhijanasaṁpannāś citramālyakr̥tasrajaḥ 4032023c varamālyakr̥tavyagrā bhūṣaṇottamabhūṣitāḥ 4032024a nātr̥ptān nāti ca vyagrān nānudāttaparicchadān 4032024c sugrīvānucarāṁś cāpi lakṣayām āsa lakṣmaṇaḥ 4032025a tataḥ sugrīvam āsīnaṁ kāñcane paramāsane 4032025c mahārhāstaraṇopete dadarśādityasaṁnibham 4032026a divyābharaṇacitrāṅgaṁ divyarūpaṁ yaśasvinam 4032026c divyamālyāmbaradharaṁ mahendram iva durjayam 4032026e divyābharaṇamālyābhiḥ pramadābhiḥ samāvr̥tam 4032027a rumāṁ tu vīraḥ parirabhya gāḍhaṁ; varāsanastho varahemavarṇaḥ 4032027c dadarśa saumitrim adīnasattvaṁ; viśālanetraḥ suviśālanetram 4033001a tam apratihataṁ kruddhaṁ praviṣṭaṁ puruṣarṣabham 4033001c sugrīvo lakṣmaṇaṁ dr̥ṣṭvā babhūva vyathitendriyaḥ 4033002a kruddhaṁ niḥśvasamānaṁ taṁ pradīptam iva tejasā 4033002c bhrātur vyasanasaṁtaptaṁ dr̥ṣṭvā daśarathātmajam 4033003a utpapāta hariśreṣṭho hitvā sauvarṇam āsanam 4033003c mahān mahendrasya yathā svalaṁkr̥ta iva dhvajaḥ 4033004a utpatantam anūtpetū rumāprabhr̥tayaḥ striyaḥ 4033004c sugrīvaṁ gagane pūrṇaṁ candraṁ tārāgaṇā iva 4033005a saṁraktanayanaḥ śrīmān vicacāla kr̥tāñjaliḥ 4033005c babhūvāvasthitas tatra kalpavr̥kṣo mahān iva 4033006a rumā dvitīyaṁ sugrīvaṁ nārīmadhyagataṁ sthitam 4033006c abravīl lakṣmaṇaḥ kruddhaḥ satāraṁ śaśinaṁ yathā 4033007a sattvābhijanasaṁpannaḥ sānukrośo jitendriyaḥ 4033007c kr̥tajñaḥ satyavādī ca rājā loke mahīyate 4033008a yas tu rājā sthito ’dharme mitrāṇām upakāriṇām 4033008c mithyāpratijñāṁ kurute ko nr̥śaṁsataras tataḥ 4033009a śatam aśvānr̥te hanti sahasraṁ tu gavānr̥te 4033009c ātmānaṁ svajanaṁ hanti puruṣaḥ puruṣānr̥te 4033010a pūrvaṁ kr̥tārtho mitrāṇāṁ na tat pratikaroti yaḥ 4033010c kr̥taghnaḥ sarvabhūtānāṁ sa vadhyaḥ plavageśvara 4033011a gīto ’yaṁ brahmaṇā ślokaḥ sarvalokanamaskr̥taḥ 4033011c dr̥ṣṭvā kr̥taghnaṁ kruddhena taṁ nibodha plavaṁgama 4033012a brahmaghne ca surāpe ca core bhagnavrate tathā 4033012c niṣkr̥tir vihitā sadbhiḥ kr̥taghne nāsti niṣkr̥tiḥ 4033013a anāryas tvaṁ kr̥taghnaś ca mithyāvādī ca vānara 4033013c pūrvaṁ kr̥tārtho rāmasya na tat pratikaroṣi yat 4033014a nanu nāma kr̥tārthena tvayā rāmasya vānara 4033014c sītāyā mārgaṇe yatnaḥ kartavyaḥ kr̥tam icchatā 4033015a sa tvaṁ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ 4033015c na tvāṁ rāmo vijānīte sarpaṁ maṇḍūkarāviṇam 4033016a mahābhāgena rāmeṇa pāpaḥ karuṇavedinā 4033016c harīṇāṁ prāpito rājyaṁ tvaṁ durātmā mahātmanā 4033017a kr̥taṁ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ 4033017c sadyas tvaṁ niśitair bāṇair hato drakṣyasi vālinam 4033018a na ca saṁkucitaḥ panthā yena vālī hato gataḥ 4033018c samaye tiṣṭha sugrīva mā vālipatham anvagāḥ 4033019a na nūnam ikṣvākuvarasya kārmukāc; cyutāñ śarān paśyasi vajrasaṁnibhān 4033019c tataḥ sukhaṁ nāma niṣevase sukhī; na rāmakāryaṁ manasāpy avekṣase 4034001a tathā bruvāṇaṁ saumitriṁ pradīptam iva tejasā 4034001c abravīl lakṣmaṇaṁ tārā tārādhipanibhānanā 4034002a naivaṁ lakṣmaṇa vaktavyo nāyaṁ paruṣam arhati 4034002c harīṇām īśvaraḥ śrotuṁ tava vaktrād viśeṣataḥ 4034003a naivākr̥tajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ 4034003c naivānr̥takatho vīra na jihmaś ca kapīśvaraḥ 4034004a upakāraṁ kr̥taṁ vīro nāpy ayaṁ vismr̥taḥ kapiḥ 4034004c rāmeṇa vīra sugrīvo yad anyair duṣkaraṁ raṇe 4034005a rāmaprasādāt kīrtiṁ ca kapirājyaṁ ca śāśvatam 4034005c prāptavān iha sugrīvo rumāṁ māṁ ca paraṁtapa 4034006a suduḥkhaṁ śāyitaḥ pūrvaṁ prāpyedaṁ sukham uttamam 4034006c prāptakālaṁ na jānīte viśvāmitro yathā muniḥ 4034007a ghr̥tācyāṁ kila saṁsakto daśavarṣāṇi lakṣmaṇa 4034007c aho ’manyata dharmātmā viśvāmitro mahāmuniḥ 4034008a sa hi prāptaṁ na jānīte kālaṁ kālavidāṁ varaḥ 4034008c viśvāmitro mahātejāḥ kiṁ punar yaḥ pr̥thagjanaḥ 4034009a dehadharmaṁ gatasyāsya pariśrāntasya lakṣmaṇa 4034009c avitr̥ptasya kāmeṣu rāmaḥ kṣantum ihārhati 4034010a na ca roṣavaśaṁ tāta gantum arhasi lakṣmaṇa 4034010c niścayārtham avijñāya sahasā prākr̥to yathā 4034011a sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha 4034011c avimr̥śya na roṣasya sahasā yānti vaśyatām 4034012a prasādaye tvāṁ dharmajña sugrīvārthe samāhitā 4034012c mahān roṣasamutpannaḥ saṁrambhas tyajyatām ayam 4034013a rumāṁ māṁ kapirājyaṁ ca dhanadhānyavasūni ca 4034013c rāmapriyārthaṁ sugrīvas tyajed iti matir mama 4034014a samāneṣvyati sugrīvaḥ sītayā saha rāghavam 4034014c śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṁ raṇe 4034015a śatakoṭisahasrāṇi laṅkāyāṁ kila rakṣasām 4034015c ayutāni ca ṣaṭtriṁśat sahasrāṇi śatāni ca 4034016a ahatvā tāṁś ca durdharṣān rākṣasān kāmarūpiṇaḥ 4034016c na śakyo rāvaṇo hantuṁ yena sā maithilī hr̥tā 4034017a te na śakyā raṇe hantum asahāyena lakṣmaṇa 4034017c rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ 4034018a evam ākhyātavān vālī sa hy abhijño harīśvaraḥ 4034018c āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham 4034019a tvatsahāyanimittaṁ vai preṣitā haripuṁgavāḥ 4034019c ānetuṁ vānarān yuddhe subahūn hariyūthapān 4034020a tāṁś ca pratīkṣamāṇo ’yaṁ vikrāntān sumahābalān 4034020c rāghavasyārthasiddhyarthaṁ na niryāti harīśvaraḥ 4034021a kr̥tā tu saṁsthā saumitre sugrīveṇa yathāpurā 4034021c adya tair vānarair sarvair āgantavyaṁ mahābalaiḥ 4034022a r̥kṣakoṭisahasrāṇi golāṅgūlaśatāni ca 4034022c adya tvām upayāsyanti jahi kopam ariṁdama 4034022e koṭyo ’nekās tu kākutstha kapīnāṁ dīptatejasām 4034023a tava hi mukham idaṁ nirīkṣya kopāt; kṣatajanibhe nayane nirīkṣamāṇāḥ 4034023c harivaravanitā na yānti śāntiṁ; prathamabhayasya hi śaṅkitāḥ sma sarvāḥ 4035001a ity uktas tārayā vākyaṁ praśritaṁ dharmasaṁhitam 4035001c mr̥dusvabhāvaḥ saumitriḥ pratijagrāha tad vacaḥ 4035002a tasmin pratigr̥hīte tu vākye harigaṇeśvaraḥ 4035002c lakṣmaṇāt sumahat trāsaṁ vastraṁ klinnam ivātyajat 4035003a tataḥ kaṇṭhagataṁ mālyaṁ citraṁ bahuguṇaṁ mahat 4035003c ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ 4035004a sa lakṣmaṇaṁ bhīmabalaṁ sarvavānarasattamaḥ 4035004c abravīt praśritaṁ vākyaṁ sugrīvaḥ saṁpraharṣayan 4035005a pranaṣṭā śrīś ca kīrtiś ca kapirājyaṁ ca śāśvatam 4035005c rāmaprasādāt saumitre punaḥ prāptam idaṁ mayā 4035006a kaḥ śaktas tasya devasya khyātasya svena karmaṇā 4035006c tādr̥śaṁ vikramaṁ vīra pratikartum ariṁdama 4035007a sītāṁ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam 4035007c sahāyamātreṇa mayā rāghavaḥ svena tejasā 4035008a sahāyakr̥tyaṁ hi tasya yena sapta mahādrumāḥ 4035008c śailaś ca vasudhā caiva bāṇenaikena dāritāḥ 4035009a dhanur visphāramāṇasya yasya śabdena lakṣmaṇa 4035009c saśailā kampitā bhūmiḥ sahāyais tasya kiṁ nu vai 4035010a anuyātrāṁ narendrasya kariṣye ’haṁ nararṣabha 4035010c gacchato rāvaṇaṁ hantuṁ vairiṇaṁ sapuraḥsaram 4035011a yadi kiṁ cid atikrāntaṁ viśvāsāt praṇayena vā 4035011c preṣyasya kṣamitavyaṁ me na kaś cin nāparādhyati 4035012a iti tasya bruvāṇasya sugrīvasya mahātmanaḥ 4035012c abhaval lakṣmaṇaḥ prītaḥ preṁṇā cedam uvāca ha 4035013a sarvathā hi mama bhrātā sanātho vānareśvara 4035013c tvayā nāthena sugrīva praśritena viśeṣataḥ 4035014a yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam 4035014c arhas taṁ kapirājyasya śriyaṁ bhoktum anuttamām 4035015a sahāyena ca sugrīva tvayā rāmaḥ pratāpavān 4035015c vadhiṣyati raṇe śatrūn acirān nātra saṁśayaḥ 4035016a dharmajñasya kr̥tajñasya saṁgrāmeṣv anivartinaḥ 4035016c upapannaṁ ca yuktaṁ ca sugrīva tava bhāṣitam 4035017a doṣajñaḥ sati sāmarthye ko ’nyo bhāṣitum arhati 4035017c varjayitvā mama jyeṣṭhaṁ tvāṁ ca vānarasattama 4035018a sadr̥śaś cāsi rāmasya vikrameṇa balena ca 4035018c sahāyo daivatair dattaś cirāya haripuṁgava 4035019a kiṁ tu śīghram ito vīra niṣkrāma tvaṁ mayā saha 4035019c sāntvayasva vayasyaṁ ca bhāryāharaṇaduḥkhitam 4035020a yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam 4035020c mayā tvaṁ paruṣāṇy uktas tac ca tvaṁ kṣantum arhasi 4036001a evam uktas tu sugrīvo lakṣmaṇena mahātmanā 4036001c hanumantaṁ sthitaṁ pārśve sacivaṁ vākyam abravīt 4036002a mahendrahimavadvindhyakailāsaśikhareṣu ca 4036002c mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ 4036003a taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ 4036003c parvateṣu samudrānte paścimasyāṁ tu ye diśi 4036004a ādityabhavane caiva girau saṁdhyābhrasaṁnibhe 4036004c padmatālavanaṁ bhīmaṁ saṁśritā haripuṁgavāḥ 4036005a añjanāmbudasaṁkāśāḥ kuñjarapratimaujasaḥ 4036005c añjane parate caiva ye vasanti plavaṁgamāḥ 4036006a manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ 4036006c merupārśvagatāś caiva ye ca dhūmragiriṁ śritāḥ 4036007a taruṇādityavarṇāś ca parvate ye mahāruṇe 4036007c pibanto madhumaireyaṁ bhīmavegāḥ plavaṁgamāḥ 4036008a vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca 4036008c tāpasānāṁ ca ramyeṣu vanānteṣu samantataḥ 4036009a tāṁs tāṁs tvam ānaya kṣipraṁ pr̥thivyāṁ sarvavānarān 4036009c sāmadānādibhiḥ kalpair āśu preṣaya vānarān 4036010a preṣitāḥ prathamaṁ ye ca mayā dūtā mahājavāḥ 4036010c tvaraṇārthaṁ tu bhūyas tvaṁ harīn saṁpreṣayāparān 4036011a ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ 4036011c ihānayasva tān sarvāñ śīghraṁ tu mama śāsanāt 4036012a ahobhir daśabhir ye ca nāgacchanti mamājñayā 4036012c hantavyās te durātmāno rājaśāsanadūṣakāḥ 4036013a śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt 4036013c prayāntu kapisiṁhānāṁ diśo mama mate sthitāḥ 4036014a meghaparvatasaṁkāśāś chādayanta ivāmbaram 4036014c ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ 4036015a te gatijñā gatiṁ gatvā pr̥thivyāṁ sarvavānarāḥ 4036015c ānayantu harīn sarvāṁs tvaritāḥ śāsanān mama 4036016a tasya vānararājasya śrutvā vāyusuto vacaḥ 4036016c dikṣu sarvāsu vikrāntān preṣayām āsa vānarān 4036017a te padaṁ viṣṇuvikrāntaṁ patatrijyotiradhvagāḥ 4036017c prayātāḥ prahitā rājñā harayas tatkṣaṇena vai 4036018a te samudreṣu giriṣu vaneṣu ca saritsu ca 4036018c vānarā vānarān sarvān rāmahetor acodayan 4036019a mr̥tyukālopamasyājñāṁ rājarājasya vānarāḥ 4036019c sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ 4036020a tatas te ’ñjanasaṁkāśā gires tasmān mahājavāḥ 4036020c tisraḥ koṭyaḥ plavaṁgānāṁ niryayur yatra rāghavaḥ 4036021a astaṁ gacchati yatrārkas tasmin girivare ratāḥ 4036021c taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ 4036022a kailāsa śikharebhyaś ca siṁhakesaravarcasām 4036022c tataḥ koṭisahasrāṇi vānarāṇām upāgaman 4036023a phalamūlena jīvanto himavantam upāśritāḥ 4036023c teṣāṁ koṭisahasrāṇāṁ sahasraṁ samavartata 4036024a aṅgāraka samānānāṁ bhīmānāṁ bhīmakarmaṇām 4036024c vindhyād vānarakoṭīnāṁ sahasrāṇy apatan drutam 4036025a kṣīrodavelānilayās tamālavanavāsinaḥ 4036025c nārikelāśanāś caiva teṣāṁ saṁkhyā na vidyate 4036026a vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ 4036026c āgacchad vānarī senā pibantīva divākaram 4036027a ye tu tvarayituṁ yātā vānarāḥ sarvavānarān 4036027c te vīrā himavac chailaṁ dadr̥śus taṁ mahādrumam 4036028a tasmin girivare ramye yajño maheśvaraḥ purā 4036028c sarvadevamanastoṣo babhau divyo manoharaḥ 4036029a annaviṣyandajātāni mūlāni ca phalāni ca 4036029c amr̥tasvādukalpāni dadr̥śus tatra vānarāḥ 4036030a tad anna saṁbhavaṁ divyaṁ phalaṁ mūlaṁ manoharam 4036030c yaḥ kaś cit sakr̥d aśnāti māsaṁ bhavati tarpitaḥ 4036031a tāni mūlāni divyāni phalāni ca phalāśanāḥ 4036031c auṣadhāni ca divyāni jagr̥hur hariyūthapāḥ 4036032a tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca 4036032c āninyur vānarā gatvā sugrīvapriyakāraṇāt 4036033a te tu sarve harivarāḥ pr̥thivyāṁ sarvavānarān 4036033c saṁcodayitvā tvaritaṁ yūthānāṁ jagmur agrataḥ 4036034a te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ 4036034c kiṣkindhāṁ tvarayā prāptāḥ sugrīvo yatra vānaraḥ 4036035a te gr̥hītvauṣadhīḥ sarvāḥ phalaṁ mūlaṁ ca vānarāḥ 4036035c taṁ pratigrāhayām āsur vacanaṁ cedam abruvan 4036036a sarve parigatāḥ śailāḥ samudrāś ca vanāni ca 4036036c pr̥thivyāṁ vānarāḥ sarve śāsanād upayānti te 4036037a evaṁ śrutvā tato hr̥ṣṭaḥ sugrīvaḥ plavagādhipaḥ 4036037c pratijagrāha ca prītas teṣāṁ sarvam upāyanam 4037001a pratigr̥hya ca tat sarvam upānayam upāhr̥tam 4037001c vānarān sāntvayitvā ca sarvān eva vyasarjayat 4037002a visarjayitvā sa harīñ śūrāṁs tān kr̥takarmaṇaḥ 4037002c mene kr̥tārtham ātmānaṁ rāghavaṁ ca mahābalam 4037003a sa lakṣmaṇo bhīmabalaṁ sarvavānarasattamam 4037003c abravīt praśritaṁ vākyaṁ sugrīvaṁ saṁpraharṣayan 4037003e kiṣkindhāyā viniṣkrāma yadi te saumya rocate 4037004a tasya tad vacanaṁ śrutvā lakṣmaṇasya subhāṣitam 4037004c sugrīvaḥ paramaprīto vākyam etad uvāca ha 4037005a evaṁ bhavatu gacchāmaḥ stheyaṁ tvacchāsane mayā 4037005c tam evam uktvā sugrīvo lakṣmaṇaṁ śubhalakṣmaṇam 4037006a visarjayām āsa tadā tārām anyāś ca yoṣitaḥ 4037006c etety uccair harivarān sugrīvaḥ samudāharat 4037007a tasya tad vacanaṁ śrutvā harayaḥ śīghram āyayuḥ 4037007c baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ 4037008a tān uvāca tataḥ prāptān rājārkasadr̥śaprabhaḥ 4037008c upasthāpayata kṣipraṁ śibikāṁ mama vānarāḥ 4037009a śrutvā tu vacanaṁ tasya harayaḥ śīghravikramāḥ 4037009c samupasthāpayām āsuḥ śibikāṁ priyadarśanām 4037010a tām upasthāpitāṁ dr̥ṣṭvā śibikāṁ vānarādhipaḥ 4037010c lakṣmaṇāruhyatāṁ śīghram iti saumitrim abravīt 4037011a ity uktvā kāñcanaṁ yānaṁ sugrīvaḥ sūryasaṁnibham 4037011c br̥hadbhir haribhir yuktam āruroha salakṣmaṇaḥ 4037012a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 4037012c śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ 4037013a śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ 4037013c niryayau prāpya sugrīvo rājyaśriyam anuttamām 4037014a sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ 4037014c parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ 4037015a sa taṁ deśam anuprāpya śreṣṭhaṁ rāmaniṣevitam 4037015c avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ 4037016a āsādya ca tato rāmaṁ kr̥tāñjalipuṭo ’bhavat 4037016c kr̥tāñjalau sthite tasmin vānarāś cabhavaṁs tathā 4037017a taṭākam iva tad dr̥ṣṭvā rāmaḥ kuḍmalapaṅkajam 4037017c vānarāṇāṁ mahat sainyaṁ sugrīve prītimān abhūt 4037018a pādayoḥ patitaṁ mūrdhnā tam utthāpya harīśvaram 4037018c preṁṇā ca bahumānāc ca rāghavaḥ pariṣasvaje 4037019a pariṣvajya ca dharmātmā niṣīdeti tato ’bravīt 4037019c taṁ niṣaṇṇaṁ tato dr̥ṣṭvā kṣitau rāmo ’bravīd vacaḥ 4037020a dharmam arthaṁ ca kāmaṁ ca kāle yas tu niṣevate 4037020c vibhajya satataṁ vīra sa rājā harisattama 4037021a hitvā dharmaṁ tathārthaṁ ca kāmaṁ yas tu niṣevate 4037021c sa vr̥kṣāgre yathā suptaḥ patitaḥ pratibudhyate 4037022a amitrāṇāṁ vadhe yukto mitrāṇāṁ saṁgrahe rataḥ 4037022c trivargaphalabhoktā tu rājā dharmeṇa yujyate 4037023a udyogasamayas tv eṣa prāptaḥ śatruvināśana 4037023c saṁcintyatāṁ hi piṅgeśa haribhiḥ saha mantribhiḥ 4037024a evam uktas tu sugrīvo rāmaṁ vacanam abravīt 4037025a pranaṣṭā śrīś ca kīrtiś ca kapirājyaṁ ca śāśvatam 4037025c tvatprasādān mahābāho punaḥ prāptam idaṁ mayā 4037026a tava devaprasadāc ca bhrātuś ca jayatāṁ vara 4037026c kr̥taṁ na pratikuryād yaḥ puruṣāṇāṁ sa dūṣakaḥ 4037027a ete vānaramukhyāś ca śataśaḥ śatrusūdana 4037027c prāptāś cādāya balinaḥ pr̥thivyāṁ sarvavānarān 4037028a r̥kṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava 4037028c kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ 4037029a devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ 4037029c svaiḥ svaiḥ parivr̥tāḥ sainyair vartante pathi rāghava 4037030a śataiḥ śatasahasraiś ca koṭibhiś ca plavaṁgamāḥ 4037030c ayutaiś cāvr̥tā vīrā śaṅkubhiś ca paraṁtapa 4037031a arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ 4037031c samudraiś ca parārdhaiś ca harayo hariyūthapāḥ 4037032a āgamiṣyanti te rājan mahendrasamavikramāḥ 4037032c merumandarasaṁkāśā vindhyamerukr̥tālayāḥ 4037033a te tvām abhigamiṣyanti rākṣasaṁ ye sabāndhavam 4037033c nihatya rāvaṇaṁ saṁkhye hy ānayiṣyanti maithilīm 4037034a tatas tam udyogam avekṣya buddhimān; haripravīrasya nideśavartinaḥ 4037034c babhūva harṣād vasudhādhipātmajaḥ; prabuddhanīlotpalatulyadarśanaḥ 4038001a iti bruvāṇaṁ sugrīvaṁ rāmo dharmabhr̥tāṁ varaḥ 4038001c bāhubhyāṁ saṁpariṣvajya pratyuvāca kr̥tāñjalim 4038002a yad indro varṣate varṣaṁ na tac citraṁ bhaved bhuvi 4038002c ādityo vā sahasrāṁśuḥ kuryād vitimiraṁ nabhaḥ 4038003a candramā raśmibhiḥ kuryāt pr̥thivīṁ saumya nirmalām 4038003c tvadvidho vāpi mitrāṇāṁ pratikuryāt paraṁtapa 4038004a evaṁ tvayi na tac citraṁ bhaved yat saumya śobhanam 4038004c jānāmy ahaṁ tvāṁ sugrīva satataṁ priyavādinam 4038005a tvatsanāthaḥ sakhe saṁkhye jetāsmi sakalān arīn 4038005c tvam eva me suhr̥n mitraṁ sāhāyyaṁ kartum arhasi 4038006a jahārātmavināśāya vaidehīṁ rākṣasādhamaḥ 4038006c vañcayitvā tu paulomīm anuhlādo yathā śacīm 4038007a nacirāt taṁ haniṣyāmi rāvaṇaṁ niśitaiḥ śaraiḥ 4038007c paulomyāḥ pitaraṁ dr̥ptaṁ śatakratur ivārihā 4038008a etasminn antare caiva rajaḥ samabhivartata 4038008c uṣṇāṁ tīvrāṁ sahasrāṁśoś chādayad gagane prabhām 4038009a diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ 4038009c cacāla ca mahī sarvā saśailavanakānanā 4038010a tato nagendrasaṁkāśais tīkṣṇa daṁṣṭrair mahābalaiḥ 4038010c kr̥tsnā saṁchāditā bhūmir asaṁkhyeyaiḥ plavaṁgamaiḥ 4038011a nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ 4038011c koṭīśataparīvāraiḥ kāmarūpibhir āvr̥tā 4038012a nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ 4038012c haribhir meghanirhrādair anyaiś ca vanacāribhiḥ 4038013a taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ 4038013c padmakesaravarṇaiś ca śvetair merukr̥tālayaiḥ 4038014a koṭīsahasrair daśabhiḥ śrīmān parivr̥tas tadā 4038014c vīraḥ śatabalir nāma vānaraḥ pratyadr̥śyata 4038015a tataḥ kāñcanaśailābhas tārāyā vīryavān pitā 4038015c anekair daśasāhasraiḥ koṭibhiḥ pratyadr̥śyata 4038016a padmakesarasaṁkāśas taruṇārkanibhānanaḥ 4038016c buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ 4038017a anīkair bahusāhasrair vānarāṇāṁ samanvitaḥ 4038017c pitā hanumataḥ śrīmān kesarī pratyadr̥śyata 4038018a golāṅgūlamahārājo gavākṣo bhīmavikramaḥ 4038018c vr̥taḥ koṭisahasreṇa vānarāṇām adr̥śyata 4038019a r̥kṣāṇāṁ bhīmavegānāṁ dhūmraḥ śatrunibarhaṇaḥ 4038019c vr̥taḥ koṭisahasrābhyāṁ dvābhyāṁ samabhivartata 4038020a mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ 4038020c ājagāma mahāvīryas tisr̥bhiḥ koṭibhir vr̥taḥ 4038021a nīlāñjanacayākāro nīlo nāmātha yūthapaḥ 4038021c adr̥śyata mahākāyaḥ koṭibhir daśabhir vr̥taḥ 4038022a darīmukhaś ca balavān yūthapo ’bhyāyayau tadā 4038022c vr̥taḥ koṭisahasreṇa sugrīvaṁ samupasthitaḥ 4038023a maindaś ca dvividaś cobhāv aśviputrau mahāvalau 4038023c koṭikoṭisahasreṇa vānarāṇām adr̥śyatām 4038024a tataḥ koṭisahasrāṇāṁ sahasreṇa śatena ca 4038024c pr̥ṣṭhato ’nugataḥ prāpto haribhir gandhamādanaḥ 4038025a tataḥ padmasahasreṇa vr̥taḥ śaṅkuśatena ca 4038025c yuvarājo ’ṅgadaḥ prāptaḥ pitr̥tulyaparākramaḥ 4038026a tatas tārādyutis tāro harir bhīmaparākramaḥ 4038026c pañcabhir harikoṭībhir dūrataḥ pratyadr̥śyata 4038027a indrajānuḥ kapir vīro yūthapaḥ pratyadr̥śyata 4038027c ekādaśānāṁ koṭīnām īśvaras taiś ca saṁvr̥taḥ 4038028a tato rambhas tv anuprāptas taruṇādityasaṁnibhaḥ 4038028c ayutena vr̥taś caiva sahasreṇa śatena ca 4038029a tato yūthapatir vīro durmukho nāma vānaraḥ 4038029c pratyadr̥śyata koṭibhyāṁ dvābhyāṁ parivr̥to balī 4038030a kailāsaśikharākārair vānarair bhīmavikramaiḥ 4038030c vr̥taḥ koṭisahasreṇa hanumān pratyadr̥śyata 4038031a nalaś cāpi mahāvīryaḥ saṁvr̥to drumavāsibhiḥ 4038031c koṭīśatena saṁprāptaḥ sahasreṇa śatena ca 4038032a śarabhaḥ kumudo vahnir vānaro rambha eva ca 4038032c ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ 4038033a āvr̥tya pr̥thivīṁ sarvāṁ parvatāṁś ca vanāni ca 4038033c āplavantaḥ plavantaś ca garjantaś ca plavaṁgamāḥ 4038033e abhyavartanta sugrīvaṁ sūryam abhragaṇā iva 4038034a kurvāṇā bahuśabdāṁś ca prahr̥ṣṭā balaśālinaḥ 4038034c śirobhir vānarendrāya sugrīvāya nyavedayan 4038035a apare vānaraśreṣṭhāḥ saṁgamya ca yathocitam 4038035c sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā 4038036a sugrīvas tvarito rāme sarvāṁs tān vānararṣabhān 4038036c nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt 4038037a yathā sukhaṁ parvatanirjhareṣu; vaneṣu sarveṣu ca vānarendrāḥ 4038037c niveśayitvā vidhivad balāni; balaṁ balajñaḥ pratipattum īṣṭe 4039001a atha rājā samr̥ddhārthaḥ sugrīvaḥ plavageśvaraḥ 4039001c uvāca naraśārdūlaṁ rāmaṁ parabalārdanam 4039002a āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ 4039002c vānarendrā mahendrābhā ye madviṣayavāsinaḥ 4039003a ta ime bahusāhasrair haribhir bhīmavikramaiḥ 4039003c āgatā vānarā ghorā daityadānavasaṁnibhāḥ 4039004a khyātakarmāpadānāś ca balavanto jitaklamāḥ 4039004c parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ 4039005a pr̥thivyambucarā rāma nānānaganivāsinaḥ 4039005c koṭyagraśa ime prāptā vānarās tava kiṁkarāḥ 4039006a nideśavartinaḥ sarve sarve guruhite ratāḥ 4039006c abhipretam anuṣṭhātuṁ tava śakṣyanty ariṁdama 4039007a yan manyase naravyāghra prāptakālaṁ tad ucyatām 4039007c tat sainyaṁ tvadvaśe yuktam ājñāpayitum arhasi 4039008a kāmam eṣām idaṁ kāryaṁ viditaṁ mama tattvataḥ 4039008c tathāpi tu yathā tattvam ājñāpayitum arhasi 4039009a tathā bruvāṇaṁ sugrīvaṁ rāmo daśarathātmajaḥ 4039009c bāhubhyāṁ saṁpariṣvajya idaṁ vacanam abravīt 4039010a jñāyatāṁ saumya vaidehī yadi jīvati vā na vā 4039010c sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ 4039011a adhigamya ca vaidehīṁ nilayaṁ rāvaṇasya ca 4039011c prāptakālaṁ vidhāsyāmi tasmin kāle saha tvayā 4039012a nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ 4039012c tvam asya hetuḥ kāryasya prabhuś ca plavageśvara 4039013a tvam evājñāpaya vibho mama kāryaviniścayam 4039013c tvaṁ hi jānāsi yat kāryaṁ mama vīra na saṁśayaḥ 4039014a suhr̥ddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit 4039014c bhavān asmaddhite yuktaḥ sukr̥tārtho ’rthavittamaḥ 4039015a evam uktas tu sugrīvo vinataṁ nāma yūthapam 4039015c abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ 4039015e śailābhaṁ meghanirghoṣam ūrjitaṁ plavageśvaram 4039016a somasūryātmajaiḥ sārdhaṁ vānarair vānarottama 4039016c deśakālanayair yuktaḥ kāryākāryaviniścaye 4039017a vr̥taḥ śatasahasreṇa vānarāṇāṁ tarasvinām 4039017c adhigaccha diśaṁ pūrvāṁ saśailavanakānanām 4039018a tatra sītāṁ ca vaidehīṁ nilayaṁ rāvaṇasya ca 4039018c mārgadhvaṁ giridurgeṣu vaneṣu ca nadīṣu ca 4039019a nadīṁ bhāgīrathīṁ ramyāṁ sarayūṁ kauśikīṁ tathā 4039019c kālindīṁ yamunāṁ ramyāṁ yāmunaṁ ca mahāgirim 4039020a sarasvatīṁ ca sindhuṁ ca śoṇaṁ maṇinibhodakam 4039020c mahīṁ kālamahīṁ caiva śailakānanaśobhitām 4039021a brahmamālān videhāṁś ca mālavān kāśikosalān 4039021c māgadhāṁś ca mahāgrāmān puṇḍrān vaṅgāṁs tathaiva ca 4039022a pattanaṁ kośakārāṇāṁ bhūmiṁ ca rajatākarām 4039022c sarvam etad vicetavyaṁ mr̥gayadbhir tatas tataḥ 4039023a rāmasya dayitāṁ bhāryāṁ sītāṁ daśarataḥ snuṣām 4039023c samudram avagāḍhāṁś ca parvatān pattanāni ca 4039024a mandarasya ca ye koṭiṁ saṁśritāḥ ke cid āyatām 4039024c karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ 4039025a ghorā lohamukhāś caiva javanāś caikapādakāḥ 4039025c akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ 4039026a kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ 4039026c āmamīnāśanās tatra kirātā dvīpavāsinaḥ 4039027a antarjalacarā ghorā naravyāghrā iti śrutāḥ 4039027c eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ 4039028a giribhir ye ca gamyante plavanena plavena ca 4039028c ratnavantaṁ yavadvīpaṁ saptarājyopaśobhitam 4039029a suvarṇarūpyakaṁ caiva suvarṇākaramaṇḍitam 4039029c yavadvīpam atikramya śiśiro nāma parvataḥ 4039030a divaṁ spr̥śati śr̥ṅgeṇa devadānavasevitaḥ 4039030c eteṣāṁ giridurgeṣu pratāpeṣu vaneṣu ca 4039031a rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4039031c tataḥ samudradvīpāṁś ca subhīmān draṣṭum arhatha 4039032a tatrāsurā mahākāyāś chāyāṁ gr̥hṇanti nityaśaḥ 4039032c brahmaṇā samanujñātā dīrghakālaṁ bubhukṣitāḥ 4039033a taṁ kālameghapratimaṁ mahoraganiṣevitam 4039033c abhigamya mahānādaṁ tīrthenaiva mahodadhim 4039034a tato raktajalaṁ bhīmaṁ lohitaṁ nāma sāgaram 4039034c gatā drakṣyatha tāṁ caiva br̥hatīṁ kūṭaśālmalīm 4039035a gr̥haṁ ca vainateyasya nānāratnavibhūṣitam 4039035c tatra kailāsasaṁkāśaṁ vihitaṁ viśvakarmaṇā 4039036a tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ 4039036c śailaśr̥ṅgeṣu lambante nānārūpā bhayāvahāḥ 4039037a te patanti jale nityaṁ sūryasyodayanaṁ prati 4039037c abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ 4039038a tataḥ pāṇḍurameghābhaṁ kṣīraudaṁ nāma sāgaram 4039038c gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ 4039039a tasya madhye mahāśveta r̥ṣabho nāma parvataḥ 4039039c divyagandhaiḥ kusumitai rajataiś ca nagair vr̥taḥ 4039040a saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ 4039040c nāmnā sudarśanaṁ nāma rājahaṁsaiḥ samākulam 4039041a vibudhāś cāraṇā yakṣāḥ kiṁnarāḥ sāpsarogaṇāḥ 4039041c hr̥ṣṭāḥ samabhigacchanti nalinīṁ tāṁ riraṁsavaḥ 4039042a kṣīrodaṁ samatikramya tato drakṣyatha vānarāḥ 4039042c jalodaṁ sāgaraśreṣṭhaṁ sarvabhūtabhayāvaham 4039043a tatra tat kopajaṁ tejaḥ kr̥taṁ hayamukhaṁ mahat 4039043c asyāhus tan mahāvegam odanaṁ sacarācaram 4039044a tatra vikrośatāṁ nādo bhūtānāṁ sāgaraukasām 4039044c śrūyate cāsamarthānāṁ dr̥ṣṭvā tad vaḍavāmukham 4039045a svādūdasyottare deśe yojanāni trayodaśa 4039045c jātarūpaśilo nāma mahān kanakaparvataḥ 4039046a āsīnaṁ parvatasyāgre sarvabhūtanamaskr̥tam 4039046c sahasraśirasaṁ devam anantaṁ nīlavāsasaṁ 4039047a triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ 4039047c sthāpitaḥ parvatasyāgre virājati savedikaḥ 4039048a pūrvasyāṁ diśi nirmāṇaṁ kr̥taṁ tat tridaśeśvaraiḥ 4039048c tataḥ paraṁ hemamayaḥ śrīmān udayaparvataḥ 4039049a tasya koṭir divaṁ spr̥ṣṭvā śatayojanam āyatā 4039049c jātarūpamayī divyā virājati savedikā 4039050a sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ 4039050c jātarūpamayair divyaiḥ śobhate sūryasaṁnibhaiḥ 4039051a tatra yojanavistāram ucchritaṁ daśayojanam 4039051c śr̥ṅgaṁ saumanasaṁ nāma jātarūpamayaṁ dhruvam 4039052a tatra pūrvaṁ padaṁ kr̥tvā purā viṣṇus trivikrame 4039052c dvitīyaṁ śikharaṁ meroś cakāra puruṣottamaḥ 4039053a uttareṇa parikramya jambūdvīpaṁ divākaraḥ 4039053c dr̥śyo bhavati bhūyiṣṭhaṁ śikharaṁ tan mahocchrayam 4039054a tatra vaikhānasā nāma vālakhilyā maharṣayaḥ 4039054c prakāśamānā dr̥śyante sūryavarṇās tapasvinaḥ 4039055a ayaṁ sudarśano dvīpaḥ puro yasya prakāśate 4039055c yasmiṁs tejaś ca cakṣuś ca sarvaprānabhr̥tām api 4039056a śailasya tasya kuñjeṣu kandareṣu vaneṣu ca 4039056c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4039057a kāñcanasya ca śailasya sūryasya ca mahātmanaḥ 4039057c āviṣṭā tejasā saṁdhyā pūrvā raktā prakāśate 4039058a tataḥ paramagamyā syād dik pūrvā tridaśāvr̥tā 4039058c rahitā candrasūryābhyām adr̥śyā timirāvr̥tā 4039059a śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca 4039059c ye ca noktā mayā deśā viceyā teṣu jānakī 4039060a etāvad vānaraiḥ śakyaṁ gantuṁ vānarapuṁgavāḥ 4039060c abhāskaram amaryādaṁ na jānīmas tataḥ param 4039061a adhigamya tu vaidehīṁ nilayaṁ rāvaṇasya ca 4039061c māse pūrṇe nivartadhvam udayaṁ prāpya parvatam 4039062a ūrdhvaṁ māsān na vastavyaṁ vasan vadhyo bhaven mama 4039062c siddhārthāḥ saṁnivartadhvam adhigamya ca maithilīm 4039063a mahendrakāntāṁ vanaṣaṇḍa maṇḍitāṁ; diśaṁ caritvā nipuṇena vānarāḥ 4039063c avāpya sītāṁ raghuvaṁśajapriyāṁ; tato nivr̥ttāḥ sukhito bhaviṣyatha 4040001a tataḥ prasthāpya sugrīvas tan mahad vānaraṁ balam 4040001c dakṣiṇāṁ preṣayām āsa vānarān abhilakṣitān 4040002a nīlam agnisutaṁ caiva hanumantaṁ ca vānaram 4040002c pitāmahasutaṁ caiva jāmbavantaṁ mahākapim 4040003a suhotraṁ ca śarīraṁ ca śaragulmaṁ tathaiva ca 4040003c gajaṁ gavākṣaṁ gavayaṁ suṣeṇam r̥ṣabhaṁ tathā 4040004a maindaṁ ca dvividaṁ caiva vijayaṁ gandhamādanam 4040004c ulkāmukham asaṅgaṁ ca hutāśana sutāv ubhau 4040005a aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ 4040005c vegavikramasaṁpannān saṁdideśa viśeṣavit 4040006a teṣām agresaraṁ caiva mahad balam asaṁgagam 4040006c vidhāya harivīrāṇām ādiśad dakṣiṇāṁ diśam 4040007a ye ke cana samuddeśās tasyāṁ diśi sudurgamāḥ 4040007c kapīśaḥ kapimukhyānāṁ sa teṣāṁ tān udāharat 4040008a sahasraśirasaṁ vindhyaṁ nānādrumalatāvr̥tam 4040008c narmadāṁ ca nadīṁ durgāṁ mahoraganiṣevitām 4040009a tato godāvarīṁ ramyāṁ kr̥ṣṇāveṇīṁ mahānadīm 4040009c varadāṁ ca mahābhāgāṁ mahoraganiṣevitām 4040010a mekhalān utkalāṁś caiva daśārṇanagarāṇy api 4040010c avantīm abhravantīṁ ca sarvam evānupaśyata 4040011a vidarbhān r̥ṣikāṁś caiva ramyān māhiṣakān api 4040011c tathā baṅgān kaliṅgāṁś ca kauśikāṁś ca samantataḥ 4040012a anvīkṣya daṇḍakāraṇyaṁ saparvatanadīguham 4040012c nadīṁ godāvarīṁ caiva sarvam evānupaśyata 4040013a tathaivāndhrāṁś ca puṇḍrāṁś ca colān pāṇḍyān sakeralān 4040013c ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ 4040014a vicitraśikharaḥ śrīmāṁś citrapuṣpitakānanaḥ 4040014c sacandanavanoddeśo mārgitavyo mahāgiriḥ 4040015a tatas tām āpagāṁ divyāṁ prasannasalilāṁ śivām 4040015c tatra drakṣyatha kāverīṁ vihr̥tām apsarogaṇaiḥ 4040016a tasyāsīnaṁ nagasyāgre malayasya mahaujasaṁ 4040016c drakṣyathādityasaṁkāśam agastyam r̥ṣisattamam 4040017a tatas tenābhyanujñātāḥ prasannena mahātmanā 4040017c tāmraparṇīṁ grāhajuṣṭāṁ tariṣyatha mahānadīm 4040018a sā candanavanair divyaiḥ pracchannā dvīpa śālinī 4040018c kānteva yuvatiḥ kāntaṁ samudram avagāhate 4040019a tato hemamayaṁ divyaṁ muktāmaṇivibhūṣitam 4040019c yuktaṁ kavāṭaṁ pāṇḍyānāṁ gatā drakṣyatha vānarāḥ 4040020a tataḥ samudram āsādya saṁpradhāryārthaniścayam 4040020c agastyenāntare tatra sāgare viniveśitaḥ 4040021a citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ 4040021c jātarūpamayaḥ śrīmān avagāḍho mahārṇavam 4040022a nānāvidhair nagaiḥ phullair latābhiś copaśobhitam 4040022c devarṣiyakṣapravarair apsarobhiś ca sevitam 4040023a siddhacāraṇasaṁghaiś ca prakīrṇaṁ sumanoharam 4040023c tam upaiti sahasrākṣaḥ sadā parvasu parvasu 4040024a dvīpas tasyāpare pāre śatayojanam āyataḥ 4040024c agamyo mānuṣair dīptas taṁ mārgadhvaṁ samantataḥ 4040024e tatra sarvātmanā sītā mārgitavyā viśeṣataḥ 4040025a sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ 4040025c rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ 4040026a dakṣiṇasya samudrasya madhye tasya tu rākṣasī 4040026c aṅgāraketi vikhyātā chāyām ākṣipya bhojinī 4040027a tam atikramya lakṣmīvān samudre śatayojane 4040027c giriḥ puṣpitako nāma siddhacāraṇasevitaḥ 4040028a candrasūryāṁśusaṁkāśaḥ sāgarāmbusamāvr̥taḥ 4040028c bhrājate vipulaiḥ śr̥ṅgair ambaraṁ vilikhann iva 4040029a tasyaikaṁ kāñcanaṁ śr̥ṅgaṁ sevate yaṁ divākaraḥ 4040029c śvetaṁ rājatam ekaṁ ca sevate yaṁ niśākaraḥ 4040030a na taṁ kr̥taghnāḥ paśyanti na nr̥śaṁsā na nāstikāḥ 4040030c praṇamya śirasā śailaṁ taṁ vimārgata vānarāḥ 4040031a tam atikramya durdharṣāḥ sūryavān nāma parvataḥ 4040031c adhvanā durvigāhena yojanāni caturdaśa 4040032a tatas tam apy atikramya vaidyuto nāma parvataḥ 4040032c sarvakāmaphalair vr̥kṣaiḥ sarvakālamanoharaiḥ 4040033a tatra bhuktvā varārhāṇi mūlāni ca phalāni ca 4040033c madhūni pītvā mukhyāni paraṁ gacchata vānarāḥ 4040034a tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ 4040034c agastyabhavanaṁ yatra nirmitaṁ viśvakarmaṇā 4040035a tatra yojanavistāram ucchritaṁ daśayojanam 4040035c śaraṇaṁ kāñcanaṁ divyaṁ nānāratnavibhūṣitam 4040036a tatra bhogavatī nāma sarpāṇām ālayaḥ purī 4040036c viśālarathyā durdharṣā sarvataḥ parirakṣitā 4040036e rakṣitā pannagair ghorais tīkṣṇadaṁṣṭrair mahāviṣaiḥ 4040037a sarparājo mahāghoro yasyāṁ vasati vāsukiḥ 4040037c niryāya mārgitavyā ca sā ca bhogavatī purī 4040038a taṁ ca deśam atikramya mahān r̥ṣabhasaṁsthitaḥ 4040038c sarvaratnamayaḥ śrīmān r̥ṣabho nāma parvataḥ 4040039a gośīrṣakaṁ padmakaṁ ca hariśyāmaṁ ca candanam 4040039c divyam utpadyate yatra tac caivāgnisamaprabham 4040040a na tu tac candanaṁ dr̥ṣṭvā spraṣṭavyaṁ ca kadā cana 4040040c rohitā nāma gandharvā ghorā rakṣanti tad vanam 4040041a tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ 4040041c śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca 4040042a ante pr̥thivyā durdharṣās tatra svargajitaḥ sthitāḥ 4040042c tataḥ paraṁ na vaḥ sevyaḥ pitr̥lokaḥ sudāruṇaḥ 4040042e rājadhānī yamasyaiṣā kaṣṭena tamasāvr̥tā 4040043a etāvad eva yuṣmābhir vīrā vānarapuṁgavāḥ 4040043c śakyaṁ vicetuṁ gantuṁ vā nāto gatimatāṁ gatiḥ 4040044a sarvam etat samālokya yac cānyad api dr̥śyate 4040044c gatiṁ viditvā vaidehyāḥ saṁnivartitam arhatha 4040045a yas tu māsān nivr̥tto ’gre dr̥ṣṭā sīteti vakṣyati 4040045c mattulyavibhavo bhogaiḥ sukhaṁ sa vihariṣyati 4040046a tataḥ priyataro nāsti mama prāṇād viśeṣataḥ 4040046c kr̥tāparādho bahuśo mama bandhur bhaviṣyati 4040047a amitabalaparākramā bhavanto; vipulaguṇeṣu kuleṣu ca prasūtāḥ 4040047c manujapatisutāṁ yathā labhadhvaṁ; tad adhiguṇaṁ puruṣārtham ārabhadhvam 4041001a tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṁ diśam 4041001c buddhivikramasaṁpannān vāyuvegasamāñjave 4041002a athāhūya mahātejāḥ suṣeṇaṁ nāma yūthapam 4041002c tārāyāḥ pitaraṁ rājā śvaśurabhīmavikramam 4041003a abravīt prāñjalir vākyam abhigamya praṇamya ca 4041003c sāhāyyaṁ kuru rāmasya kr̥tye ’smin samupasthite 4041004a vr̥taḥ śatasahasreṇa vānarāṇāṁ tarasvinām 4041004c abhigaccha diśaṁ saumya paścimāṁ vāruṇīṁ prabho 4041005a surāṣṭrān saha bāhlīkāñ śūrābhīrāṁs tathaiva ca 4041005c sphītāñjanapadān ramyān vipulāni purāṇi ca 4041006a puṁnāgagahanaṁ kukṣiṁ bahuloddālakākulam 4041006c tathā ketakaṣaṇḍāṁś ca mārgadhvaṁ hariyūthapāḥ 4041007a pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ 4041007c tāpasānām araṇyāni kāntārā girayaś ca ye 4041008a girijālāvr̥tāṁ durgāṁ mārgitvā paścimāṁ diśam 4041008c tataḥ paścimam āsādya samudraṁ draṣṭum arhatha 4041008e timi nakrāyuta jalam akṣobhyam atha vānaraḥ 4041009a tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca 4041009c kapayo vihariṣyanti nārikelavaneṣu ca 4041010a tatra sītāṁ ca mārgadhvaṁ nilayaṁ rāvaṇasya ca 4041010c marīcipattanaṁ caiva ramyaṁ caiva jaṭīpuram 4041011a avantīm aṅgalopāṁ ca tathā cālakṣitaṁ vanam 4041011c rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ 4041012a sindhusāgarayoś caiva saṁgame tatra parvataḥ 4041012c mahān hemagirir nāma śataśr̥ṅgo mahādrumaḥ 4041013a tasya prastheṣu ramyeṣu siṁhāḥ pakṣagamāḥ sthitāḥ 4041013c timimatsyagajāṁś caiva nīḍāny āropayanti te 4041014a tāni nīḍāni siṁhānāṁ giriśr̥ṅgagatāś ca ye 4041014c dr̥ptās tr̥ptāś ca mātaṅgās toyadasvananiḥsvanāḥ 4041014e vicaranti viśāle ’smiṁs toyapūrṇe samantataḥ 4041015a tasya śr̥ṅgaṁ divasparśaṁ kāñcanaṁ citrapādapam 4041015c sarvam āśu vicetavyaṁ kapibhiḥ kāmarūpibhiḥ 4041016a koṭiṁ tatra samudre tu kāñcanīṁ śatayojanam 4041016c durdarśāṁ pariyātrasya gatā drakṣyatha vānarāḥ 4041017a koṭyas tatra caturviṁśad gandharvāṇāṁ tarasvinām 4041017c vasanty agninikāśānāṁ ghorāṇāṁ kāmarūpiṇām 4041018a nātyāsādayitavyās te vānarair bhīmavikramaiḥ 4041018c nādeyaṁ ca phalaṁ tasmād deśāt kiṁ cit plavaṁgamaiḥ 4041019a durāsadā hi te vīrāḥ sattvavanto mahābalāḥ 4041019c phalamūlāni te tatra rakṣante bhīmavikramāḥ 4041020a tatra yatnaś ca kartavyo mārgitavyā ca jānakī 4041020c na hi tebhyo bhayaṁ kiṁ cit kapitvam anuvartatām 4041021a caturbhāge samudrasya cakravān nāma parvataḥ 4041021c tatra cakraṁ sahasrāraṁ nirmitaṁ viśvakarmaṇā 4041022a tatra pañcajanaṁ hatvā hayagrīvaṁ ca dānavam 4041022c ājahāra tataś cakraṁ śaṅkhaṁ ca puruṣottamaḥ 4041023a tasya sānuṣu citreṣu viśālāsu guhāsu ca 4041023c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4041024a yojanāni catuḥṣaṣṭir varāho nāma parvataḥ 4041024c suvarṇaśr̥ṅgaḥ suśrīmān agādhe varuṇālaye 4041025a tatra prāgjyotiṣaṁ nāma jātarūpamayaṁ puram 4041025c yasmin vasti duṣṭātmā narako nāma guhāsu ca 4041026a tasya sānuṣu citreṣu viśālāsu guhāsu ca 4041026c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4041027a tam atikramya śailendraṁ kāñcanāntaranirdaraḥ 4041027c parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ 4041028a taṁ gajāś ca varāhāś ca siṁhā vyāghrāś ca sarvataḥ 4041028c abhigarjanti satataṁ tena śabdena darpitāḥ 4041029a tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ 4041029c abhiṣiktaḥ surai rājā meghavān nāma parvataḥ 4041030a tam atikramya śailendraṁ mahendraparipālitam 4041030c ṣaṣṭiṁ girisahasrāṇi kāñcanāni gamiṣyatha 4041031a taruṇādityavarṇāni bhrājamānāni sarvataḥ 4041031c jātarūpamayair vr̥kṣaiḥ śobhitāni supuṣpitaiḥ 4041032a teṣāṁ madhye sthito rājā merur uttamaparvataḥ 4041032c ādityena prasannena śailo dattavaraḥ purā 4041033a tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ 4041033c matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ 4041034a tvayi ye cāpi vatsyanti devagandharvadānavāḥ 4041034c te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ 4041035a ādityā vasavo rudrā marutaś ca divaukasaḥ 4041035c āgamya paścimāṁ saṁdhyāṁ merum uttamaparvatam 4041036a ādityam upatiṣṭhanti taiś ca sūryo ’bhipūjitaḥ 4041036c adr̥śyaḥ sarvabhūtānām astaṁ gacchati parvatam 4041037a yojanānāṁ sahasrāṇi daśatāni divākaraḥ 4041037c muhūrtārdhena taṁ śīghram abhiyāti śiloccayam 4041038a śr̥ṅge tasya mahad divyaṁ bhavanaṁ sūryasaṁnibham 4041038c prāsādaguṇasaṁbādhaṁ vihitaṁ viśvakarmaṇā 4041039a śobhitaṁ tarubhiś citrair nānāpakṣisamākulaiḥ 4041039c niketaṁ pāśahastasya varuṇasya mahātmanaḥ 4041040a antarā merum astaṁ ca tālo daśaśirā mahān 4041040c jātarūpamayaḥ śrīmān bhrājate citravedikaḥ 4041041a teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca 4041041c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4041042a yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ 4041042c merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ 4041043a praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṁnibhaḥ 4041043c praṇamya śirasā bhūmau pravr̥ttiṁ maithilīṁ prati 4041044a etāvaj jīvalokasya bhāskaro rajanīkṣaye 4041044c kr̥tvā vitimiraṁ sarvam astaṁ gacchati parvatam 4041045a etāvad vānaraiḥ śakyaṁ gantuṁ vānarapuṁgavāḥ 4041045c abhāskaram amaryādaṁ na jānīmas tataḥ param 4041046a adhigamya tu vaidehīṁ nilayaṁ rāvaṇasya ca 4041046c astaṁ parvatam āsādya pūrṇe māse nivartata 4041047a ūrdhvaṁ māsān na vastavyaṁ vasan vadhyo bhaven mama 4041047c sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati 4041048a śrotavyaṁ sarvam etasya bhavadbhir diṣṭa kāribhiḥ 4041048c gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ 4041049a bhavantaś cāpi vikrāntāḥ pramāṇaṁ sarvakarmasu 4041049c pramāṇam enaṁ saṁsthāpya paśyadhvaṁ paścimāṁ diśam 4041050a dr̥ṣṭāyāṁ tu narendrasyā patnyām amitatejasaḥ 4041050c kr̥takr̥tyā bhaviṣyāmaḥ kr̥tasya pratikarmaṇā 4041051a ato ’nyad api yat kiṁ cit kāryasyāsya hitaṁ bhavet 4041051c saṁpradhārya bhavadbhiś ca deśakālārthasaṁhitam 4041052a tataḥ suṣeṇa pramukhāḥ plavaṁgamāḥ; sugrīvavākyaṁ nipuṇaṁ niśamya 4041052c āmantrya sarve plavagādhipaṁ te; jagmur diśaṁ tāṁ varuṇābhiguptām 4042001a tataḥ saṁdiśya sugrīvaḥ śvaśuraṁ paścimāṁ diśam 4042001c vīraṁ śatabaliṁ nāma vānaraṁ vānararṣabhaḥ 4042002a uvāca rājā mantrajñaḥ sarvavānarasaṁmatam 4042002c vākyam ātmahitaṁ caiva rāmasya ca hitaṁ tathā 4042003a vr̥taḥ śatasahasreṇa tvadvidhānāṁ vanaukasām 4042003c vaivasvata sutaiḥ sārdhaṁ pratiṣṭhasva svamantribhiḥ 4042004a diśaṁ hy udīcīṁ vikrāntāṁ himaśailāvataṁsakām 4042004c sarvataḥ parimārgadhvaṁ rāmapatnīm aninditām 4042005a asmin kārye vinivr̥tte kr̥te dāśaratheḥ priye 4042005c r̥ṇān muktā bhaviṣyāmaḥ kr̥tārthārthavidāṁ varāḥ 4042006a kr̥taṁ hi priyam asmākaṁ rāghaveṇa mahātmanā 4042006c tasya cet pratikāro ’sti saphalaṁ jīvitaṁ bhavet 4042007a etāṁ buddhiṁ samāsthāya dr̥śyate jānakī yathā 4042007c tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ 4042008a ayaṁ hi sarvabhūtānāṁ mānyas tu narasattamaḥ 4042008c asmāsu cāgataprītī rāmaḥ parapuraṁjayaḥ 4042009a imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca 4042009c bhavantaḥ parimārgaṁs tu buddhivikramasaṁpadā 4042010a tatra mlecchān pulindāṁś ca śūrasenāṁs tathaiva ca 4042010c prasthālān bharatāṁś caiva kurūṁś ca saha madrakaiḥ 4042011a kāmbojān yavanāṁś caiva śakān āraṭṭakān api 4042011c bāhlīkān r̥ṣikāṁś caiva pauravān atha ṭaṅkaṇān 4042012a cīnān paramacīnāṁś ca nīhārāṁś ca punaḥ punaḥ 4042012c anviṣya daradāṁś caiva himavantaṁ vicinvatha 4042013a lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca 4042013c rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ 4042014a tataḥ somāśramaṁ gatvā devagandharvasevitam 4042014c kālaṁ nāma mahāsānuṁ parvataṁ taṁ gamiṣyatha 4042015a mahatsu tasya śr̥ṅgeṣu nirdareṣu guhāsu ca 4042015c vicinudhvaṁ mahābhāgāṁ rāmapatnīṁ yaśasvinīm 4042016a tam atikramya śailendraṁ hemavargaṁ mahāgirim 4042016c tataḥ sudarśanaṁ nāma parvataṁ gantum arhatha 4042017a tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca 4042017c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4042018a tam atikramya cākāśaṁ sarvataḥ śatayojanam 4042018c aparvatanadī vr̥kṣaṁ sarvasattvavivarjitam 4042019a taṁ tu śīghram atikramya kāntāraṁ romaharṣaṇam 4042019c kailāsaṁ pāṇḍuraṁ śailaṁ prāpya hr̥ṣṭā bhaviṣyatha 4042020a tatra pāṇḍurameghābhaṁ jāmbūnadapariṣkr̥tam 4042020c kuberabhavanaṁ divyaṁ nirmitaṁ viśvakarmaṇā 4042021a viśālā nalinī yatra prabhūtakamalotpalā 4042021c haṁsakāraṇḍavākīrṇā apsarogaṇasevitā 4042022a tatra vaiśravaṇo rājā sarvabhūtanamaskr̥taḥ 4042022c dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ 4042023a tasya candranikaśeṣu parvateṣu guhāsu ca 4042023c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ 4042024a krauñcaṁ tu girim āsādya bilaṁ tasya sudurgamam 4042024c apramattaiḥ praveṣṭavyaṁ duṣpraveśaṁ hi tat smr̥tam 4042025a vasanti hi mahātmānas tatra sūryasamaprabhāḥ 4042025c devair apy arcitāḥ samyag devarūpā maharṣayaḥ 4042026a krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca 4042026c nirdarāś ca nitambāś ca vicetavyās tatas tataḥ 4042027a krauñcasya śikharaṁ cāpi nirīkṣya ca tatas tataḥ 4042027c avr̥kṣaṁ kāmaśailaṁ ca mānasaṁ vihagālayam 4042028a na gatis tatra bhūtānāṁ devadānavarakṣasām 4042028c sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ 4042029a krauñcaṁ girim atikramya maināko nāma parvataḥ 4042029c mayasya bhavanaṁ tatra dānavasya svayaṁ kr̥tam 4042030a mainākas tu vicetavyaḥ sasānuprasthakandaraḥ 4042030c strīṇām aśvamukhīnāṁ ca niketās tatra tatra tu 4042031a taṁ deśaṁ samatikramya āśramaṁ siddhasevitam 4042031c siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ 4042032a vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ 4042032c praṣṭavyāś cāpi sītāyāḥ pravr̥ttaṁ vinayānvitaiḥ 4042033a hemapuṣkarasaṁchannaṁ tatra vaikhānasaṁ saraḥ 4042033c taruṇādityasaṁkāśair haṁsair vicaritaṁ śubhaiḥ 4042034a aupavāhyaḥ kuberasya sarvabhauma iti smr̥taḥ 4042034c gajaḥ paryeti taṁ deśaṁ sadā saha kareṇubhiḥ 4042035a tat sāraḥ samatikramya naṣṭacandradivākaram 4042035c anakṣatragaṇaṁ vyoma niṣpayodam anādimat 4042036a gabhastibhir ivārkasya sa tu deśaḥ prakāśate 4042036c viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ 4042037a taṁ tu deśam atikramya śailodā nāma nimnagā 4042037c ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ 4042038a te nayanti paraṁ tīraṁ siddhān pratyānayanti ca 4042038c uttarāḥ kuravas tatra kr̥tapuṇyapratiśriyāḥ 4042039a tataḥ kāñcanapadmābhiḥ padminībhiḥ kr̥todakāḥ 4042039c nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ 4042040a raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ 4042040c taruṇādityasadr̥śair bhānti tatra jalāśayāḥ 4042041a mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ 4042041c nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovr̥taḥ 4042042a nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ 4042042c udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ 4042043a sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ 4042043c jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ 4042044a nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ 4042044c divyagandharasasparśāḥ sarvakāmān sravanti ca 4042045a nānākārāṇi vāsāṁsi phalanty anye nagottamāḥ 4042045c muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca 4042046a strīṇāṁ yāny anurūpāṇi puruṣāṇāṁ tathaiva ca 4042046c sarvartusukhasevyāni phalanty anye nagottamāḥ 4042047a mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ 4042047c śayanāni prasūyante citrāstāraṇavanti ca 4042048a manaḥkāntāni mālyāni phalanty atrāpare drumāḥ 4042048c pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca 4042049a striyaś ca guṇasaṁpannā rūpayauvanalakṣitāḥ 4042049c gandharvāḥ kiṁnarā siddhā nāgā vidyādharās tathā 4042049e ramante sahitās tatra nārībhir bhāskaraprabhāḥ 4042050a sarve sukr̥takarmāṇaḥ sarve ratiparāyaṇāḥ 4042050c sarve kāmārthasahitā vasanti saha yoṣitaḥ 4042051a gītavāditranirghoṣaḥ sotkr̥ṣṭahasitasvanaḥ 4042051c śrūyate satataṁ tatra sarvabhūtamanoharaḥ 4042052a tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ 4042052c ahany ahani vardhante guṇās tatra manoramāḥ 4042053a samatikramya taṁ deśam uttaras toyasāṁ nidhiḥ 4042053c tatra somagirir nāma madhye hemamayo mahān 4042054a indralokagatā ye ca brahmalokagatāś ca ye 4042054c devās taṁ samavekṣante girirājaṁ divaṁ gatam 4042055a sa tu deśo visūryo ’pi tasya bhāsā prakāśate 4042055c sūryalakṣmyābhivijñeyas tapaseva vivasvatā 4042056a bhagavān api viśvātmā śambhur ekādaśātmakaḥ 4042056c brahmā vasati deveśo brahmarṣiparivāritaḥ 4042057a na kathaṁ cana gantavyaṁ kurūṇām uttareṇa vaḥ 4042057c anyeṣām api bhūtānāṁ nātikrāmati vai gatiḥ 4042058a sā hi somagirir nāma devānām api durgamaḥ 4042058c tam ālokya tataḥ kṣipram upāvartitum arhatha 4042059a etāvad vānaraiḥ śakyaṁ gantuṁ vānarapuṁgavāḥ 4042059c abhāskaram amaryādaṁ na jānīmas tataḥ param 4042060a sarvam etad vicetavyaṁ yan mayā parikīrtitam 4042060c yad anyad api noktaṁ ca tatrāpi kriyatāṁ matiḥ 4042061a tataḥ kr̥taṁ dāśarather mahat priyaṁ; mahattaraṁ cāpi tato mama priyam 4042061c kr̥taṁ bhaviṣyaty anilānalopamā; videhajā darśanajena karmaṇā 4042062a tataḥ kr̥tārthāḥ sahitāḥ sabāndhavā; mayārcitāḥ sarvaguṇair manoramaiḥ 4042062c cariṣyathorvīṁ pratiśāntaśatravaḥ; sahapriyā bhūtadharāḥ plavaṁgamāḥ 4043001a viśeṣeṇa tu sugrīvo hanumatyartham uktavān 4043001c sa hi tasmin hariśreṣṭhe niścitārtho ’rthasādhane 4043002a na bhūmau nāntarikṣe vā nāmbare nāmarālaye 4043002c nāpsu vā gatisaṁgaṁ te paśyāmi haripuṁgava 4043003a sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ 4043003c viditāḥ sarvalokās te sasāgaradharādharāḥ 4043004a gatir vegaś ca tejaś ca lāghavaṁ ca mahākape 4043004c pitus te sadr̥śaṁ vīra mārutasya mahaujasaḥ 4043005a tejasā vāpi te bhūtaṁ samaṁ bhuvi na vidyate 4043005c tad yathā labhyate sītā tattvam evopapādaya 4043006a tvayy eva hanumann asti balaṁ buddhiḥ parākramaḥ 4043006c deśakālānuvr̥ttaś ca nayaś ca nayapaṇḍita 4043007a tataḥ kāryasamāsaṁgam avagamya hanūmati 4043007c viditvā hanumantaṁ ca cintayām āsa rāghavaḥ 4043008a sarvathā niścitārtho ’yaṁ hanūmati harīśvaraḥ 4043008c niścitārthataraś cāpi hanūmān kāryasādhane 4043009a tad evaṁ prasthitasyāsya parijñātasya karmabhiḥ 4043009c bhartrā parigr̥hītasya dhruvaḥ kāryaphalodayaḥ 4043010a taṁ samīkṣya mahātejā vyavasāyottaraṁ harim 4043010c kr̥tārtha iva saṁvr̥ttaḥ prahr̥ṣṭendriyamānasaḥ 4043011a dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam 4043011c aṅgulīyam abhijñānaṁ rājaputryāḥ paraṁtapaḥ 4043012a anena tvāṁ hariśreṣṭha cihnena janakātmajā 4043012c matsakāśād anuprāptam anudvignānupaśyati 4043013a vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ 4043013c sugrīvasya ca saṁdeśaḥ siddhiṁ kathayatīva me 4043014a sa tad gr̥hya hariśreṣṭhaḥ sthāpya mūrdhni kr̥tāñjaliḥ 4043014c vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ 4043015a sa tat prakarṣan hariṇāṁ balaṁ mahad; babhūva vīraḥ pavanātmajaḥ kapi 4043015c gatāmbude vyomni viśuddhamaṇḍalaḥ; śaśīva nakṣatragaṇopaśobhitaḥ 4043016a atibalabalam āśritas tavāhaṁ; harivaravikramavikramair analpaiḥ 4043016c pavanasuta yathābhigamyate sā; janakasutā hanumaṁs tathā kuruṣva 4044001a tad ugraśāsanaṁ bhartur vijñāya haripuṁgavāḥ 4044001c śalabhā iva saṁchādya medinīṁ saṁpratasthire 4044002a rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ 4044002c pratīkṣamāṇas taṁ māsaṁ yaḥ sītādhigame kr̥taḥ 4044003a uttarāṁ tu diśaṁ ramyāṁ girirājasamāvr̥tām 4044003c pratasthe sahasā vīro hariḥ śatabalis tadā 4044004a pūrvāṁ diśaṁ prati yayau vinato hariyūthapaḥ 4044005a tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ 4044005c agastyacaritām āśāṁ dakṣiṇāṁ hariyūthapaḥ 4044006a paścimāṁ tu diśaṁ ghorāṁ suṣeṇaḥ plavageśvaraḥ 4044006c pratasthe hariśārdūlo bhr̥śaṁ varuṇapālitām 4044007a tataḥ sarvā diśo rājā codayitvā yathā tatham 4044007c kapisenā patīn mukhyān mumoda sukhitaḥ sukham 4044008a evaṁ saṁcoditāḥ sarve rājñā vānarayūthapāḥ 4044008c svāṁ svāṁ diśam abhipretya tvaritāḥ saṁpratasthire 4044009a nadantaś connadantaś ca garjantaś ca plavaṁgamāḥ 4044009c kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ 4044009e ānayiṣyāmahe sītāṁ haniṣyāmaś ca rāvaṇam 4044010a aham eko haniṣyāmi prāptaṁ rāvaṇam āhave 4044010c tataś conmathya sahasā hariṣye janakātmajām 4044011a vepamānaṁ śrameṇādya bhavadbhiḥ sthīyatām iti 4044011c eka evāhariṣyāmi pātālād api jānakīm 4044012a vidhamiṣyāmy ahaṁ vr̥kṣān dārayiṣyāmy ahaṁ girīn 4044012c dharaṇīṁ dārayiṣyāmi kṣobhayiṣyāmi sāgarān 4044013a ahaṁ yojanasaṁkhyāyāḥ plavitā nātra saṁśayaḥ 4044013c śataṁ yojanasaṁkhyāyāḥ śataṁ samadhikaṁ hy aham 4044014a bhūtale sāgare vāpi śaileṣu ca vaneṣu ca 4044014c pātālasyāpi vā madhye na mamācchidyate gatiḥ 4044015a ity ekaikaṁ tadā tatra vānarā baladarpitāḥ 4044015c ūcuś ca vacanaṁ tasmin harirājasya saṁnidhau 4045001a gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt 4045001c kathaṁ bhavān vinājīte sarvaṁ vai maṇḍalaṁ bhuvaḥ 4045002a sugrīvas tu tato rāmam uvāca praṇatātmavān 4045002c śrūyatāṁ sarvam ākhyāsye vistareṇa nararṣabha 4045003a yadā tu dundubhiṁ nāma dānavaṁ mahiṣākr̥tim 4045003c parikālayate vālī malayaṁ prati parvatam 4045004a tadā viveśa mahiṣo malayasya guhāṁ prati 4045004c viveśa vālī tatrāpi malayaṁ tajjighāṁsayā 4045005a tato ’haṁ tatra nikṣipto guhād vārivinītavat 4045005c na ca niṣkramate vālī tadā saṁvatsare gate 4045006a tataḥ kṣatajavegena āpupūre tadā bilam 4045006c tad ahaṁ vismito dr̥ṣṭvā bhrātr̥śokaviṣārditaḥ 4045007a athāhaṁ kr̥tabuddhis tu suvyaktaṁ nihato guruḥ 4045007c śilāparvatasaṁkāśā biladvāri mayā kr̥tā 4045007e aśaknuvan niṣkramituṁ mahiṣo vinaśed iti 4045008a tato ’ham āgāṁ kiṣkindhāṁ nirāśas tasya jīvite 4045008c rājyaṁ ca sumahat prāptaṁ tārā ca rumayā saha 4045008e mitraiś ca sahitas tatra vasāmi vigatajvaraḥ 4045009a ājagāma tato vālī hatvā taṁ dānavarṣabham 4045009c tato ’ham adadāṁ rājyaṁ gauravād bhayayantritaḥ 4045010a sa māṁ jighāṁsur duṣṭātmā vālī pravyathitendriyaḥ 4045010c parilākayate krodhād dhāvantaṁ sacivaiḥ saha 4045011a tato ’haṁ vālinā tena sānubandhaḥ pradhāvitaḥ 4045011c nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca 4045012a ādarśatalasaṁkāśā tato vai pr̥thivī mayā 4045012c alātacakrapratimā dr̥ṣṭā goṣpadavat tadā 4045013a tataḥ pūrvam ahaṁ gatvā dakṣiṇām aham āśritaḥ 4045013c diśaṁ ca paścimāṁ bhūyo gato ’smi bhayaśaṅkitaḥ 4045013e uttarāṁ tu diśaṁ yāntaṁ hanumān mām athābravīt 4045014a idānīṁ me smr̥taṁ rājan yathā vālī harīśvaraḥ 4045014c mataṅgena tadā śapto hy asminn āśramamaṇḍale 4045015a praviśed yadi vā vālī mūrdhāsya śatadhā bhavet 4045015c tatra vāsaḥ sukho ’smākaṁ nirudvigno bhaviṣyati 4045016a tataḥ parvatam āsādya r̥śyamūkaṁ nr̥pātmaja 4045016c na viveśa tadā vālī mataṅgasya bhayāt tadā 4045017a evaṁ mayā tadā rājan pratyakṣam upalakṣitam 4045017c pr̥thivīmaṇḍalaṁ kr̥tsnaṁ guhām asmy āgatas tataḥ 4046001a darśanārthaṁ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ 4046001c vyādiṣṭāḥ kapirājena yathoktaṁ jagmur añjasā 4046002a sarāṁsi saritaḥ kakṣān ākāśaṁ nagarāṇi ca 4046002c nadīdurgāṁs tathā śailān vicinvanti samantataḥ 4046003a sugrīveṇa samākhyātān sarve vānarayūthapāḥ 4046003c pradeśān pravicinvanti saśailavanakānanān 4046004a vicintya divasaṁ sarve sītādhigamane dhr̥tāḥ 4046004c samāyānti sma medinyāṁ niśākāleśu vānarāḥ 4046005a sarvartukāṁś ca deśeṣu vānarāḥ saphalān drumān 4046005c āsādya rajanīṁ śayyāṁ cakruḥ sarveṣv ahaḥsu te 4046006a tad ahaḥ prathamaṁ kr̥tvā māse prasravaṇaṁ gatāḥ 4046006c kapirājena saṁgamya nirāśāḥ kapiyūthapāḥ 4046007a vicitya tu diśaṁ pūrvāṁ yathoktāṁ sacivaiḥ saha 4046007c adr̥ṣṭvā vinataḥ sītām ājagāma mahābalaḥ 4046008a uttarāṁ tu diśaṁ sarvāṁ vicitya sa mahākapiḥ 4046008c āgataḥ saha sainyena vīraḥ śatabalis tadā 4046009a suṣeṇaḥ paścimām āśāṁ vicitya saha vānaraiḥ 4046009c sametya māse saṁpūrṇe sugrīvam upacakrame 4046010a taṁ prasravaṇapr̥ṣṭhasthaṁ samāsādyābhivādya ca 4046010c āsīnaṁ saha rāmeṇa sugrīvam idam abruvan 4046011a vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca 4046011c nimnagāḥ sāgarāntāś ca sarve janapadās tathā 4046012a guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ 4046012c vicitāś ca mahāgulmā latāvitatasaṁtatāḥ 4046013a gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca 4046013c sattvāny atipramāṇāni vicitāni hatāni ca 4046013e ye caiva gahanā deśā vicitās te punaḥ punaḥ 4046014a udārasattvābhijano mahātmā; sa maithilīṁ drakṣyati vānarendraḥ 4046014c diśaṁ tu yām eva gatā tu sītā; tām āsthito vāyusuto hanūmān 4047001a sahatārāṅgadābhyāṁ tu gatvā sa hanumān kapiḥ 4047001c sugrīveṇa yathoddiṣṭaṁ taṁ deśam upacakrame 4047002a sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ 4047002c vicinoti sma vindhyasya guhāś ca gahanāni ca 4047003a parvatāgrān nadīdurgān sarāṁsi vipulān drumān 4047003c vr̥kṣaṣaṇḍāṁś ca vividhān parvatān ghanapādapān 4047004a anveṣamāṇās te sarve vānarāḥ sarvato diśam 4047004c na sītāṁ dadr̥śur vīrā maithilīṁ janakātmajām 4047005a te bhakṣayanto mūlāni phalāni vividhāni ca 4047005c anveṣamāṇā durdharṣā nyavasaṁs tatra tatra ha 4047005e sa tu deśo duranveṣo guhāgahanavān mahān 4047006a tyaktvā tu taṁ tadā deśaṁ sarve vai hariyūthapāḥ 4047006c deśam anyaṁ durādharṣaṁ viviśuś cākutobhayāḥ 4047007a yatra vandhyaphalā vr̥kṣā vipuṣpāḥ parṇavarjitāḥ 4047007c nistoyāḥ sarito yatra mūlaṁ yatra sudurlabham 4047008a na santi mahiṣā yatra na mr̥gā na ca hastinaḥ 4047008c śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ 4047009a snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ 4047009c prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ 4047010a kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ 4047010c maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ 4047011a tasya tasmin vane putro bālako daśavārṣikaḥ 4047011c pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ 4047012a tena dharmātmanā śaptaṁ kr̥tsnaṁ tatra mahad vanam 4047012c aśaraṇyaṁ durādharṣaṁ mr̥gapakṣivivarjitam 4047013a tasya te kānanāntāṁs tu girīṇāṁ kandarāṇi ca 4047013c prabhavāni nadīnāṁca vicinvanti samāhitāḥ 4047014a tatra cāpi mahātmāno nāpaśyañ janakātmajām 4047014c hartāraṁ rāvaṇaṁ vāpi sugrīvapriyakāriṇaḥ 4047015a te praviśya tu taṁ bhīmaṁ latāgulmasamāvr̥tam 4047015c dadr̥śuḥ krūrakarmāṇam asuraṁ suranirbhayam 4047016a taṁ dr̥ṣṭvā vanarā ghoraṁ sthitaṁ śailam ivāparam 4047016c gāḍhaṁ parihitāḥ sarve dr̥ṣṭvā taṁ parvatopamam 4047017a so ’pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī 4047017c abhyadhāvata saṁkruddho muṣṭim udyamya saṁhitam 4047018a tam āpatantaṁ sahasā vāliputro ’ṅgadas tadā 4047018c rāvaṇo ’yam iti jñātvā talenābhijaghāna ha 4047019a sa vāliputrābhihato vaktrāc choṇitam udvaman 4047019c asuro nyapatad bhūmau paryasta iva parvataḥ 4047020a te tu tasmin nirucchvāse vānarā jitakāśinaḥ 4047020c vyacinvan prāyaśas tatra sarvaṁ tad girigahvaram 4047021a vicitaṁ tu tataḥ kr̥tvā sarve te kānanaṁ punaḥ 4047021c anyadevāparaṁ ghoraṁ viviśur girigahvaram 4047022a te vicintya punaḥ khinnā viniṣpatya samāgatāḥ 4047022c ekānte vr̥kṣamūle tu niṣedur dīnamānasāḥ 4048001a athāṅgadas tadā sarvān vānarān idam abravīt 4048001c pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ 4048002a vanāni girayo nadyo durgāṇi gahanāni ca 4048002c daryo giriguhāś caiva vicitā naḥ samantataḥ 4048003a tatra tatra sahāsmābhir jānakī na ca dr̥śyate 4048003c tad vā rakṣo hr̥tā yena sītā surasutopamā 4048004a kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ 4048004c tasmād bhavantaḥ sahitā vicinvantu samantataḥ 4048005a vihāya tandrīṁ śokaṁ ca nidrāṁ caiva samutthitām 4048005c vicinudhvaṁ yathā sītāṁ paśyāmo janakātmajām 4048006a anirvedaṁ ca dākṣyaṁ ca manasaś cāparājayam 4048006c kāryasiddhikarāṇy āhus tasmād etad bravīmy aham 4048007a adyāpīdaṁ vanaṁ durgaṁ vicinvantu vanaukasaḥ 4048007c khedaṁ tyaktvā punaḥ sarvaṁ vanam etad vicīyatām 4048008a avaśyaṁ kriyamāṇasya dr̥śyate karmaṇaḥ phalam 4048008c alaṁ nirvedam āgamya na hi no malinaṁ kṣamam 4048009a sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ 4048009c bhetavyaṁ tasya satataṁ rāmasya ca mahātmanaḥ 4048010a hitārtham etad uktaṁ vaḥ kriyatāṁ yadi rocate 4048010c ucyatāṁ vā kṣamaṁ yan naḥ sarveṣām eva vānarāḥ 4048011a aṅgadasya vacaḥ śrutvā vacanaṁ gandhamādanaḥ 4048011c uvācāvyaktayā vācā pipāsā śramakhinnayā 4048012a sadr̥śaṁ khalu vo vākyam aṅgado yad uvāca ha 4048012c hitaṁ caivānukūlaṁ ca kriyatām asya bhāṣitam 4048013a punar mārgāmahe śailān kandarāṁś ca darīs tathā 4048013c kānanāni ca śūnyāni giriprasravaṇāni ca 4048014a yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā 4048014c vicinvantu vanaṁ sarve giridurgāṇi sarvaśaḥ 4048015a tataḥ samutthāya punar vānarās te mahābalāḥ 4048015c vindhyakānanasaṁkīrṇāṁ vicerur dakṣiṇāṁ diśam 4048016a te śāradābhrapratimaṁ śrīmadrajataparvatam 4048016c śr̥ṅgavantaṁ darīvantam adhiruhya ca vānarāḥ 4048017a tatra lodhravanaṁ ramyaṁ saptaparṇavanāni ca 4048017c vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ 4048018a tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ 4048018c na paśyanti sma vaidehīṁ rāmasya mahiṣīṁ priyām 4048019a te tu dr̥ṣṭigataṁ kr̥tvā taṁ śailaṁ bahukandaram 4048019c avārohanta harayo vīkṣamāṇāḥ samantataḥ 4048020a avaruhya tato bhūmiṁ śrāntā vigatacetasaḥ 4048020c sthitvā muhūrtaṁ tatrātha vr̥kṣamūlam upāśritāḥ 4048021a te muhūrtaṁ samāśvastāḥ kiṁ cid bhagnapariśramāḥ 4048021c punar evodyatāḥ kr̥tsnāṁ mārgituṁ dakṣiṇāṁ diśam 4048022a hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ 4048022c vindhyam evāditas tāvad vicerus te samantataḥ 4049001a saha tārāṅgadābhyāṁ tu saṁgamya hanumān kapiḥ 4049001c vicinoti sma vindhyasya guhāś ca gahanāni ca 4049002a siṁhaśārdūlajuṣṭāś ca guhāś ca paritas tathā 4049002c viṣameṣu nagendrasya mahāprasravaṇeṣu ca 4049003a teṣāṁ tatraiva vasatāṁ sa kālo vyatyavartata 4049004a sa hi deśo duranveṣo guhā gahanavān mahān 4049004c tatra vāyusutaḥ sarvaṁ vicinoti sma parvatam 4049005a paraspareṇa rahitā anyonyasyāvidūrataḥ 4049005c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 4049006a maindaś ca dvividaś caiva hanumāñ jāmbavān api 4049006c aṅgado yuvarājaś ca tāraś ca vanagocaraḥ 4049007a girijālāvr̥tān deśān mārgitvā dakṣiṇāṁ diśam 4049007c kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ 4049007e avakīrṇaṁ latāvr̥kṣair dadr̥śus te mahābilam 4049008a tataḥ krauñcāś ca haṁsāś ca sārasāś cāpi niṣkraman 4049008c jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ 4049009a tatas tad bilam āsādya sugandhi duratikramam 4049009c vismayavyagramanaso babhūvur vānararṣabhāḥ 4049010a saṁjātapariśaṅkās te tad bilaṁ plavagottamāḥ 4049010c abhyapadyanta saṁhr̥ṣṭās tejovanto mahābalāḥ 4049011a tataḥ parvatakūṭābho hanumān mārutātmajaḥ 4049011c abravīd vānarān sarvān kāntāra vanakovidaḥ 4049012a girijālāvr̥tān deśān mārgitvā dakṣiṇāṁ diśam 4049012c vayaṁ sarve pariśrāntā na ca paśyāmi maithilīm 4049013a asmāc cāpi bilād dhaṁsāḥ krauñcāś ca saha sārasaiḥ 4049013c jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ 4049014a nūnaṁ salilavān atra kūpo vā yadi vā hradaḥ 4049014c tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ 4049015a ity uktās tad bilaṁ sarve viviśus timirāvr̥tam 4049015c acandrasūryaṁ harayo dadr̥śū romaharṣaṇam 4049016a tatas tasmin bile durge nānāpādapasaṁkule 4049016c anyonyaṁ saṁpariṣvajya jagmur yojanam antaram 4049017a te naṣṭasaṁjñās tr̥ṣitāḥ saṁbhrāntāḥ salilārthinaḥ 4049017c paripetur bile tasmin kaṁ cit kālam atandritāḥ 4049018a te kr̥śā dīnavadanāḥ pariśrāntāḥ plavaṁgamāḥ 4049018c ālokaṁ dadr̥śur vīrā nirāśā jīvite tadā 4049019a tatas taṁ deśam āgamya saumyaṁ vitimiraṁ vanam 4049019c dadr̥śuḥ kāñcanān vr̥kṣān dīptavaiśvānaraprabhān 4049020a sālāṁs tālāṁś ca puṁnāgān kakubhān vañjulān dhavān 4049020c campakān nāgavr̥kṣāṁś ca karṇikārāṁś ca puṣpitān 4049021a taruṇādityasaṁkāśān vaidūryamayavedikān 4049021c nīlavaidūryavarṇāś ca padminīḥ patagāvr̥tāḥ 4049022a mahadbhiḥ kāñcanair vr̥kṣair vr̥taṁ bālārka saṁnibhaiḥ 4049022c jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ 4049023a nalinīs tatra dadr̥śuḥ prasannasalilāyutāḥ 4049023c kāñcanāni vimānāni rājatāni tathaiva ca 4049024a tapanīyagavākṣāṇi muktājālāvr̥tāni ca 4049024c haimarājatabhaumāni vaidūryamaṇimanti ca 4049025a dadr̥śus tatra harayo gr̥hamukhyāni sarvaśaḥ 4049025c puṣpitān phalino vr̥kṣān pravālamaṇisaṁnibhān 4049026a kāñcanabhramarāṁś caiva madhūni ca samantataḥ 4049026c maṇikāñcanacitrāṇi śayanāny āsanāni ca 4049027a mahārhāṇi ca yānāni dadr̥śus te samantataḥ 4049027c haimarājatakāṁsyānāṁ bhājanānāṁ ca saṁcayān 4049028a agarūṇāṁ ca divyānāṁ candanānāṁ ca saṁcayān 4049028c śucīny abhyavahāryāṇi mūlāni ca phalāni ca 4049029a mahārhāṇi ca pānāni madhūni rasavanti ca 4049029c divyānām ambarāṇāṁ ca mahārhāṇāṁ ca saṁcayān 4049029e kambalānāṁ ca citrāṇām ajinānāṁ ca saṁcayān 4049030a tatra tatra vicinvanto bile tatra mahāprabhāḥ 4049030c dadr̥śur vānarāḥ śūrāḥ striyaṁ kāṁ cid adūrataḥ 4049031a tāṁ dr̥ṣṭvā bhr̥śasaṁtrastāś cīrakr̥ṣṇājināmbarām 4049031c tāpasīṁ niyatāhārāṁ jvalantīm iva tejasā 4049032a tato hanūmān girisaṁnikāśaḥ; kr̥tāñjalis tām abhivādya vr̥ddhām 4049032c papraccha kā tvaṁ bhavanaṁ bilaṁ ca; ratnāni cemāni vadasva kasya 4050001a ity uktvā hanumāṁs tatra punaḥ kr̥ṣṇājināmbarām 4050001c abravīt tāṁ mahābhāgāṁ tāpasīṁ dharmacāriṇīm 4050002a idaṁ praviṣṭāḥ sahasā bilaṁ timirasaṁvr̥tam 4050002c kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ 4050003a mahad dhiraṇyā vivaraṁ praviṣṭāḥ sma pipāsitāḥ 4050003c imāṁs tv evaṁ vidhān bhāvān vividhān adbhutopamān 4050003e dr̥ṣṭvā vayaṁ pravyathitāḥ saṁbhrāntā naṣṭacetasaḥ 4050004a kasyeme kāñcanā vr̥kṣās taruṇādityasaṁnibhāḥ 4050004c śucīny abhyavahāryāṇi mūlāni ca phalāni ca 4050005a kāñcanāni vimānāni rājatāni gr̥hāṇi ca 4050005c tapanīya gavākṣāṇi maṇijālāvr̥tāni ca 4050006a puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ 4050006c ime jāmbūnadamayāḥ pādapāḥ kasya tejasā 4050007a kāñcanāni ca padmāni jātāni vimale jale 4050007c kathaṁ matsyāś ca sauvarṇā caranti saha kacchapaiḥ 4050008a ātmānam anubhāvaṁ ca kasya caitat tapobalam 4050008c ajānatāṁ naḥ sarveṣāṁ sarvam ākhyātum arhasi 4050009a evam uktā hanumatā tāpasī dharmacāriṇī 4050009c pratyuvāca hanūmantaṁ sarvabhūtahite ratā 4050010a mayo nāma mahātejā māyāvī dānavarṣabhaḥ 4050010c tenedaṁ nirmitaṁ sarvaṁ māyayā kāñcanaṁ vanam 4050011a purā dānavamukhyānāṁ viśvakarmā babhūva ha 4050011c yenedaṁ kāñcanaṁ divyaṁ nirmitaṁ bhavanottamam 4050012a sa tu varṣasahasrāṇi tapas taptvā mahāvane 4050012c pitāmahād varaṁ lebhe sarvam auśasanaṁ dhanam 4050013a vidhāya sarvaṁ balavān sarvakāmeśvaras tadā 4050013c uvāsa sukhitaḥ kālaṁ kaṁ cid asmin mahāvane 4050014a tam apsarasi hemāyāṁ saktaṁ dānavapuṁgavam 4050014c vikramyaivāśaniṁ gr̥hya jaghāneśaḥ puraṁdaraḥ 4050015a idaṁ ca brahmaṇā dattaṁ hemāyai vanam uttamam 4050015c śāśvataḥ kāmabhogaś ca gr̥haṁ cedaṁ hiraṇmayam 4050016a duhitā merusāvarṇer ahaṁ tasyāḥ svayaṁ prabhā 4050016c idaṁ rakṣāmi bhavanaṁ hemāyā vānarottama 4050017a mama priyasakhī hemā nr̥ttagītaviśāradā 4050017c tayā dattavarā cāsmi rakṣāmi bhavanottamam 4050018a kiṁ kāryaṁ kasya vā hetoḥ kāntārāṇi prapadyatha 4050018c kathaṁ cedaṁ vanaṁ durgaṁ yuṣmābhir upalakṣitam 4050019a imāny abhyavahāryāṇi mūlāni ca phalāni ca 4050019c bhuktvā pītvā ca pānīyaṁ sarvaṁ me vaktum arhatha 4051001a atha tān abravīt sarvān viśrāntān hariyūthapān 4051001c idaṁ vacanam ekāgrā tāpasī dharmacāriṇī 4051002a vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt 4051002c yadi caitan mayā śrāvyaṁ śrotum icchāmi kathyatām 4051003a tasyās tad vacanaṁ śrutvā hanumān mārutātmajaḥ 4051003c ārjavena yathātattvam ākhyātum upacakrame 4051004a rājā sarvasya lokasya mahendravaruṇopamaḥ 4051004c rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam 4051005a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā 4051005c tasya bhāryā janasthānād rāvaṇena hr̥tā balāt 4051006a vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ 4051006c rājā vānaramukhyānāṁ yena prasthāpitā vayam 4051007a agastyacaritām āśāṁ dakṣiṇāṁ yamarakṣitām 4051007c sahaibhir vānarair mukhyair aṅgadapramukhair vayam 4051008a rāvaṇaṁ sahitāḥ sarve rākṣasaṁ kāmarūpiṇam 4051008c sītayā saha vaidehyā mārgadhvam iti coditāḥ 4051009a vicitya tu vayaṁ sarve samagrāṁ dakṣiṇāṁ diśam 4051009c bubhukṣitāḥ pariśrāntā vr̥kṣamūlam upāśritāḥ 4051010a vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ 4051010c nādhigacchāmahe pāraṁ magnāś cintāmahārṇave 4051011a cārayantas tataś cakṣur dr̥ṣṭavanto mahad bilam 4051011c latāpādapasaṁchannaṁ timireṇa samāvr̥tam 4051012a asmād dhaṁsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ 4051012c kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ 4051012e sādhv atra praviśāmeti mayā tūktāḥ plavaṁgamāḥ 4051013a teṣām api hi sarveṣām anumānam upāgatam 4051013c gacchāmaḥ praviśāmeti bhartr̥kāryatvarānvitāḥ 4051014a tato gāḍhaṁ nipatitā gr̥hya hastau parasparam 4051014c idaṁ praviṣṭāḥ sahasā bilaṁ timirasaṁvr̥tam 4051015a etan naḥ kāyam etena kr̥tyena vayam āgatāḥ 4051015c tvāṁ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ 4051016a ātithyadharmadattāni mūlāni ca phalāni ca 4051016c asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ 4051017a yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā 4051017c brūhi pratyupakārārthaṁ kiṁ te kurvantu vānarāḥ 4051018a evam uktā tu sarvajñā vānarais taiḥ svayaṁprabhā 4051018c pratyuvāca tataḥ sarvān idaṁ vānarayūthapam 4051019a sarveṣāṁ parituṣṭāsmi vānarāṇāṁ tarasvinām 4051019c carantyā mama dharmeṇa na kāryam iha kena cit 4052001a evam uktaḥ śubhaṁ vākyaṁ tāpasyā dharmasaṁhitam 4052001c uvāca hanumān vākyaṁ tām aninditaceṣṭitām 4052002a śaraṇaṁ tvāṁ prapannāḥ smaḥ sarve vai dharmacāriṇi 4052002c yaḥ kr̥taḥ samayo ’smākaṁ sugrīveṇa mahātmanā 4052002e sa tu kālo vyatikrānto bile ca parivartatām 4052003a sā tvam asmād bilād ghorād uttārayitum arhasi 4052004a tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ 4052004c trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān 4052005a mahac ca kāryam asmābhiḥ kartavyaṁ dharmacāriṇi 4052005c tac cāpi na kr̥taṁ kāryam asmābhir iha vāsibhiḥ 4052006a evam uktā hanumatā tāpasī vākyam abravīt 4052006c jīvatā duṣkaraṁ manye praviṣṭena nivartitum 4052007a tapasas tu prabhāvena niyamopārjitena ca 4052007c sarvān eva bilād asmād uddhariṣyāmi vānarān 4052008a nimīlayata cakṣūṁṣi sarve vānarapuṁgavāḥ 4052008c na hi niṣkramituṁ śakyam animīlitalocanaiḥ 4052009a tataḥ saṁmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ 4052009c sahasā pidadhur dr̥ṣṭiṁ hr̥ṣṭā gamanakāṅkṣiṇaḥ 4052010a vānarās tu mahātmāno hastaruddhamukhās tadā 4052010c nimeṣāntaramātreṇa bilād uttāritās tayā 4052011a tatas tān vānarān sarvāṁs tāpasī dharmacāriṇī 4052011c niḥsr̥tān viṣamāt tasmāt samāśvāsyedam abravīt 4052012a eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ 4052012c eṣa prasavaṇaḥ śailaḥ sāgaro ’yaṁ mahodadhiḥ 4052013a svasti vo ’stu gamiṣyāmi bhavanaṁ vānararṣabhāḥ 4052013c ity uktvā tad bilaṁ śrīmat praviveśa svayaṁprabhā 4052014a tatas te dadr̥śur ghoraṁ sāgaraṁ varuṇālayam 4052014c apāram abhigarjantaṁ ghorair ūrmibhir ākulam 4052015a mayasya māyā vihitaṁ giridurgaṁ vicinvatām 4052015c teṣāṁ māso vyatikrānto yo rājñā samayaḥ kr̥taḥ 4052016a vindhyasya tu gireḥ pāde saṁprapuṣpitapādape 4052016c upaviśya mahābhāgāś cintām āpedire tadā 4052017a tataḥ puṣpātibhārāgrām̐l latāśatasamāvr̥tān 4052017c drumān vāsantikān dr̥ṣṭvā babhūvur bhayaśaṅkitāḥ 4052018a te vasantam anuprāptaṁ prativedya parasparam 4052018c naṣṭasaṁdeśakālārthā nipetur dharaṇītale 4052019a sa tu siṁharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ 4052019c yuvarājo mahāprājña aṅgado vākyam abravīt 4052020a śāsanāt kapirājasya vayaṁ sarve vinirgatāḥ 4052020c māsaḥ pūrṇo bilasthānāṁ harayaḥ kiṁ na budhyate 4052021a tasminn atīte kāle tu sugrīveṇa kr̥te svayam 4052021c prāyopaveśanaṁ yuktaṁ sarveṣāṁ ca vanaukasām 4052022a tīkṣṇaḥ prakr̥tyā sugrīvaḥ svāmibhāve vyavasthitaḥ 4052022c na kṣamiṣyati naḥ sarvān aparādhakr̥to gatān 4052023a apravr̥ttau ca sītāyāḥ pāpam eva kariṣyati 4052023c tasmāt kṣamam ihādyaiva prāyopaviśanaṁ hi naḥ 4052024a tyaktvā putrāṁś ca dārāṁś ca dhanāni ca gr̥hāṇi ca 4052024c yāvan na ghātayed rājā sarvān pratigatān itaḥ 4052024e vadhenāpratirūpeṇa śreyān mr̥tyur ihaiva naḥ 4052025a na cāhaṁ yauvarājyena sugrīveṇābhiṣecitaḥ 4052025c narendreṇābhiṣikto ’smi rāmeṇākliṣṭakarmaṇā 4052026a sa pūrvaṁ baddhavairo māṁ rājā dr̥ṣṭvā vyatikramam 4052026c ghātayiṣyati daṇḍena tīkṣṇena kr̥taniścayaḥ 4052027a kiṁ me suhr̥dbhir vyasanaṁ paśyadbhir jīvitāntare 4052027c ihaiva prāyam āsiṣye puṇye sāgararodhasi 4052028a etac chrutvā kumāreṇa yuvarājena bhāṣitam 4052028c sarve te vānaraśreṣṭhāḥ karuṇaṁ vākyam abruvan 4052029a tīkṣṇaḥ prakr̥tyā sugrīvaḥ priyāsaktaś ca rāghavaḥ 4052029c adr̥ṣṭāyāṁ ca vaidehyāṁ dr̥ṣṭvāsmāṁś ca samāgatān 4052030a rāghavapriyakāmārthaṁ ghātayiṣyaty asaṁśayam 4052030c na kṣamaṁ cāparāddhānāṁ gamanaṁ svāmipārśvataḥ 4052031a plavaṁgamānāṁ tu bhayārditānāṁ; śrutvā vacas tāra idaṁ babhāṣe 4052031c alaṁ viṣādena bilaṁ praviśya; vasāma sarve yadi rocate vaḥ 4052032a idaṁ hi māyā vihitaṁ sudurgamaṁ; prabhūtavr̥kṣodakabhojyapeyam 4052032c ihāsti no naiva bhayaṁ puraṁdarān; na rāghavād vānararājato ’pi vā 4052033a śrutvāṅgadasyāpi vaco ’nukūlam; ūcuś ca sarve harayaḥ pratītāḥ 4052033c yathā na hanyema tathāvidhānam; asaktam adyaiva vidhīyatāṁ naḥ 4053001a tathā bruvati tāre tu tārādhipativarcasi 4053001c atha mene hr̥taṁ rājyaṁ hanumān aṅgadena tat 4053002a buddhyā hy aṣṭāṅgayā yuktaṁ caturbalasamanvitam 4053002c caturdaśaguṇaṁ mene hanumān vālinaḥ sutam 4053003a āpūryamāṇaṁ śaśvac ca tejobalaparākramaiḥ 4053003c śaśinaṁ śuklapakṣādau vardhamānam iva śriyā 4053004a br̥haspatisamaṁ buddhyā vikrame sadr̥śaṁ pituḥ 4053004c śuśrūṣamāṇaṁ tārasya śukrasyeva puraṁdaram 4053005a bhartur arthe pariśrāntaṁ sarvaśāstraviśāradam 4053005c abhisaṁdhātum ārebhe hanumān aṅgadaṁ tataḥ 4053006a sa caturṇām upāyānāṁ tr̥tīyam upavarṇayan 4053006c bhedayām āsa tān sarvān vānarān vākyasaṁpadā 4053007a teṣu sarveṣu bhinneṣu tato ’bhīṣayad aṅgadam 4053007c bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ 4053008a tvaṁ samarthataraḥ pitrā yuddhe tāreya vai dhuram 4053008c dr̥ḍhaṁ dhārayituṁ śaktaḥ kapirājyaṁ yathā pitā 4053009a nityam asthiracittā hi kapayo haripuṁgava 4053009c nājñāpyaṁ viṣahiṣyanti putradārān vinā tvayā 4053010a tvāṁ naite hy anuyuñjeyuḥ pratyakṣaṁ pravadāmi te 4053010c yathāyaṁ jāmbavān nīlaḥ suhotraś ca mahākapiḥ 4053011a na hy ahaṁ ta ime sarve sāmadānādibhir guṇaiḥ 4053011c daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum 4053012a vigr̥hyāsanam apy āhur durbalena balīyasaḥ 4053012c ātmarakṣākaras tasmān na vigr̥hṇīta durbalaḥ 4053013a yāṁ cemāṁ manyase dhātrīm etad bilam iti śrutam 4053013c etal lakṣmaṇabāṇānām īṣatkāryaṁ vidāraṇe 4053014a svalpaṁ hi kr̥tam indreṇa kṣipatā hy aśaniṁ purā 4053014c lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṁ yathā 4053014e lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ 4053015a avasthāne yadaiva tvam āsiṣyasi paraṁtapa 4053015c tadaiva harayaḥ sarve tyakṣyanti kr̥taniścayāḥ 4053016a smarantaḥ putradārāṇāṁ nityodvignā bubhukṣitāḥ 4053016c kheditā duḥkhaśayyābhis tvāṁ kariṣyanti pr̥ṣṭhataḥ 4053017a sa tvaṁ hīnaḥ suhr̥dbhiś ca hitakāmaiś ca bandhubhiḥ 4053017c tr̥ṇād api bhr̥śodvignaḥ spandamānād bhaviṣyasi 4053018a na ca jātu na hiṁsyus tvāṁ ghorā lakṣmaṇasāyakāḥ 4053018c apavr̥ttaṁ jighāṁsanto mahāvegā durāsadāḥ 4053019a asmābhis tu gataṁ sārdhaṁ vinītavad upasthitam 4053019c ānupūrvyāt tu sugrīvo rājye tvāṁ sthāpayiṣyati 4053020a dharmakāmaḥ pitr̥vyas te prītikāmo dr̥ḍhavrataḥ 4053020c śuciḥ satyapratijñaś ca nā tvāṁ jātu jighāṁsati 4053021a priyakāmaś ca te mātus tadarthaṁ cāsya jīvitam 4053021c tasyāpatyaṁ ca nāsty anyat tasmād aṅgada gamyatām 4054001a śrutvā hanumato vākyaṁ praśritaṁ dharmasaṁhitam 4054001c svāmisatkārasaṁyuktam aṅgado vākyam abravīt 4054002a sthairyaṁ sarvātmanā śaucam ānr̥śaṁsyam athārjavam 4054002c vikramaiś caiva dhairyaṁ ca sugrīve nopapadyate 4054003a bhrātur jyeṣṭhasya yo bhāryāṁ jīvito mahiṣīṁ priyām 4054003c dharmeṇa mātaraṁ yas tu svīkaroti jugupsitaḥ 4054004a kathaṁ sa dharmaṁ jānīte yena bhrātrā durātmanā 4054004c yuddhāyābhiniyuktena bilasya pihitaṁ mukham 4054005a satyāt pāṇigr̥hītaś ca kr̥takarmā mahāyaśāḥ 4054005c vismr̥to rāghavo yena sa kasya sukr̥taṁ smaret 4054006a lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā 4054006c ādiṣṭā mārgituṁ sītāṁ dharmam asmin kathaṁ bhavet 4054007a tasmin pāpe kr̥taghne tu smr̥tihīne calātmani 4054007c āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ 4054008a rājye putraṁ pratiṣṭhāpya saguṇo nirguṇo ’pi vā 4054008c kathaṁ śatrukulīnaṁ māṁ sugrīvo jīvayiṣyati 4054009a bhinnamantro ’parāddhaś ca hīnaśaktiḥ kathaṁ hy aham 4054009c kiṣkindhāṁ prāpya jīveyam anātha iva durbalaḥ 4054010a upāṁśudaṇḍena hi māṁ bandhanenopapādayet 4054010c śaṭhaḥ krūro nr̥śaṁsaś ca sugrīvo rājyakāraṇāt 4054011a bandhanāc cāvasādān me śreyaḥ prāyopaveśanam 4054011c anujānīta māṁ sarve gr̥hān gacchantu vānarāḥ 4054012a ahaṁ vaḥ pratijānāmi na gamiṣyāmy ahaṁ purīm 4054012c ihaiva prāyam āsiṣye śreyo maraṇam eva me 4054013a abhivādanapūrvaṁ tu rājā kuśalam eva ca 4054013c vācyas tato yavīyān me sugrīvo vānareśvaraḥ 4054014a ārogyapūrvaṁ kuśalaṁ vācyā mātā rumā ca me 4054014c mātaraṁ caiva me tārām āśvāsayitum arhatha 4054015a prakr̥tyā priyaputrā sā sānukrośā tapasvinī 4054015c vinaṣṭaṁ mām iha śrutvā vyaktaṁ hāsyati jīvitam 4054016a etāvad uktvā vacanaṁ vr̥ddhān apy abhivādya ca 4054016c saṁviveśāṅgado bhūmau rudan darbheṣu durmanāḥ 4054017a tasya saṁviśatas tatra rudanto vānararṣabhāḥ 4054017c nayanebhyaḥ pramumucur uṣṇaṁ vai vāriduḥkhitāḥ 4054018a sugrīvaṁ caiva nindantaḥ praśaṁsantaś ca vālinam 4054018c parivāryāṅgado sarve vyavasyan prāyam āsitum 4054019a mataṁ tad vāliputrasya vijñāya plavagarṣabhāḥ 4054019c upaspr̥śyodakaṁ sarve prāṅmukhāḥ samupāviśan 4054019e dakṣiṇāgreṣu darbheṣu udaktīraṁ samāśritāḥ 4054020a sa saṁviśadbhir bahubhir mahīdharo; mahādrikūṭapramitaiḥ plavaṁgamaiḥ 4054021c babhūva saṁnāditanirjharāntaro; bhr̥śaṁ nadadbhir jaladair ivolbaṇaiḥ 4055001a upaviṣṭās tu te sarve yasmin prāyaṁ giristhale 4055001c harayo gr̥dhrarājaś ca taṁ deśam upacakrame 4055002a sāmpātir nāma nāmnā tu cirajīvī vihaṁgamaḥ 4055002c bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ 4055003a kandarād abhiniṣkramya sa vindhyasya mahāgireḥ 4055003c upaviṣṭān harīn dr̥ṣṭvā hr̥ṣṭātmā giram abravīt 4055004a vidhiḥ kila naraṁ loke vidhānenānuvartate 4055004c yathāyaṁ vihito bhakṣyaś cirān mahyam upāgataḥ 4055005a paramparāṇāṁ bhakṣiṣye vānarāṇāṁ mr̥taṁ mr̥tam 4055005c uvācaivaṁ vacaḥ pakṣī tān nirīkṣya plavaṁgamān 4055006a tasya tad vacanaṁ śrutvā bhakṣalubdhasya pakṣiṇaḥ 4055006c aṅgadaḥ param āyasto hanūmantam athābravīt 4055007a paśya sītāpadeśena sākṣād vaivasvato yamaḥ 4055007c imaṁ deśam anuprāpto vānarāṇāṁ vipattaye 4055008a rāmasya na kr̥taṁ kāryaṁ rājño na ca vacaḥ kr̥tam 4055008c harīṇām iyam ajñātā vipattiḥ sahasāgatā 4055009a vaidehyāḥ priyakāmena kr̥taṁ karma jaṭāyuṣā 4055009c gr̥dhrarājena yat tatra śrutaṁ vas tad aśeṣataḥ 4055010a tathā sarvāṇi bhūtāni tiryagyonigatāny api 4055010c priyaṁ kurvanti rāmasya tyaktvā prāṇān yathā vayam 4055011a rāghavārthe pariśrāntā vayaṁ saṁtyaktajīvitāḥ 4055011c kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm 4055012a sa sukhī gr̥dhrarājas tu rāvaṇena hato raṇe 4055012c muktaś ca sugrīvabhayād gataś ca paramāṁ gatim 4055013a jaṭāyuṣo vināśena rājño daśarathasya ca 4055013c haraṇena ca vaidehyāḥ saṁśayaṁ harayo gatāḥ 4055014a rāmalakṣmaṇayor vāsām araṇye saha sītayā 4055014c rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ 4055015a rāmakopād aśeṣāṇāṁ rākṣasānāṁ tathā vadhaḥ 4055015c kaikeyyā varadānena idaṁ hi vikr̥taṁ kr̥tam 4055016a tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam 4055016c abravīd vacanaṁ gr̥dhras tīkṣṇatuṇḍo mahāsvanaḥ 4055017a ko ’yaṁ girā ghoṣayati prāṇaiḥ priyatarasya me 4055017c jaṭāyuṣo vadhaṁ bhrātuḥ kampayann iva me manaḥ 4055018a katham āsīj janasthāne yuddhaṁ rākṣasagr̥dhrayoḥ 4055018c nāmadheyam idaṁ bhrātuś cirasyādya mayā śrutam 4055019a yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ 4055019c tad iccheyam ahaṁ śrotuṁ vināśaṁ vānararṣabhāḥ 4055020a bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ 4055020c tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham 4055020e yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ 4055021a sūryāṁśudagdhapakṣatvān na śaknomi visarpitum 4055021c iccheyaṁ parvatād asmād avatartum ariṁdamāḥ 4056001a śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ 4056001c śraddadhur naiva tad vākyaṁ karmaṇā tasya śaṅkitāḥ 4056002a te prāyam upaviṣṭās tu dr̥ṣṭvā gr̥dhraṁ plavaṁgamāḥ 4056002c cakrur buddhiṁ tadā raudrāṁ sarvān no bhakṣayiṣyati 4056003a sarvathā prāyam āsīnān yadi no bhakṣayiṣyati 4056003c kr̥takr̥tyā bhaviṣyāmaḥ kṣipraṁ siddhim ito gatāḥ 4056004a etāṁ buddhiṁ tataś cakruḥ sarve te vānararṣabhāḥ 4056004c avatārya gireḥ śr̥ṅgād gr̥dhram āhāṅgadas tadā 4056005a babhūvur kṣarajo nāma vānarendraḥ pratāpavān 4056005c mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau 4056006a sugrīvaś caiva valī ca putrāv oghabalāv ubhau 4056006c loke viśrutakarmābhūd rājā vālī pitā mama 4056007a rājā kr̥tsnasya jagata ikṣvākūṇāṁ mahārathaḥ 4056007c rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam 4056008a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā 4056008c pitur nideśanirato dharmyaṁ panthānam āśritaḥ 4056008e tasya bhāryā janasthānād rāvaṇena hr̥tā balāt 4056009a rāmasya ca pitur mitraṁ jaṭāyur nāma gr̥dhrarāṭ 4056009c dadarśa sītāṁ vaidehīṁ hriyamāṇāṁ vihāyasā 4056010a rāvaṇaṁ virathaṁ kr̥tvā sthāpayitvā ca maithilīm 4056010c pariśrāntaś ca vr̥ddhaś ca rāvaṇena hato raṇe 4056011a evaṁ gr̥dhro hatas tena rāvaṇena bahīyasā 4056011c saṁskr̥taś cāpi rāmeṇa gataś ca gatim uttamām 4056012a tato mama pitr̥vyeṇa sugrīveṇa mahātmanā 4056012c cakāra rāghavaḥ sakhyaṁ so ’vadhīt pitaraṁ mama 4056013a māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha 4056013c nihatya vālinaṁ rāmas tatas tam abhiṣecayat 4056014a sa rājye sthāpitas tena sugrīvo vānareśvaraḥ 4056014c rājā vānaramukhyānāṁ yena prasthāpitā vayam 4056015a evaṁ rāmaprayuktās tu mārgamāṇās tatas tataḥ 4056015c vaidehīṁ nādhigacchāmo rātrau sūryaprabhām iva 4056016a te vayaṁ daṇdakāraṇyaṁ vicitya susamāhitāḥ 4056016c ajñānāt tu praviṣṭāḥ sma dharaṇyā vivr̥taṁ bilam 4056017a mayasya māyā vihitaṁ tad bilaṁ ca vicinvatām 4056017c vyatītas tatra no māso yo rājñā sāmayaḥ kr̥taḥ 4056018a te vayaṁ kapirājasya sarve vacanakāriṇaḥ 4056018c kr̥tāṁ saṁsthām atikrāntā bhayāt prāyam upāsmahe 4056019a kruddhe tasmiṁs tu kākutsthe sugrīve ca salakṣmaṇe 4056019c gatānām api sarveṣāṁ tatra no nāsti jīvitam 4057001a ity uktaḥ karuṇaṁ vākyaṁ vānarais tyaktajīvitaiḥ 4057001c sabāṣpo vānarān gr̥dhraḥ pratyuvāca mahāsvanaḥ 4057002a yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ 4057002c yamākhyāta hataṁ yuddhe rāvaṇena balīyasā 4057003a vr̥ddhabhāvād apakṣatvāc chr̥ṇvaṁs tad api marṣaye 4057003c na hi me śaktir adyāsti bhrātur vairavimokṣaṇe 4057004a purā vr̥travadhe vr̥tte sa cāhaṁ ca jayaiṣiṇau 4057004c ādityam upayātau svo jvalantaṁ raśmimālinam 4057005a āvr̥tyākāśamārgeṇa javena sma gatau bhr̥śam 4057005c madhyaṁ prāpte ca sūrye ca jaṭāyur avasīdati 4057006a tam ahaṁ bhrātaraṁ dr̥ṣṭvā sūryaraśmibhir arditam 4057006c pakṣābhyaṁ chādayām āsa snehāt paramavihvalam 4057007a nirdagdhapakṣaḥ patito vindhye ’haṁ vānarottamāḥ 4057007c aham asmin vasan bhrātuḥ pravr̥ttiṁ nopalakṣaye 4057008a jaṭāyuṣas tv evam ukto bhrātrā saṁpātinā tadā 4057008c yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā 4057009a jaṭāyuṣo yadi bhrātā śrutaṁ te gaditaṁ mayā 4057009c ākhyāhi yadi jānāsi nilayaṁ tasya rakṣasaḥ 4057010a adīrghadarśinaṁ taṁ vā rāvaṇaṁ rākṣasādhipam 4057010c antike yadi vā dūre yadi jānāsi śaṁsa naḥ 4057011a tato ’bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ 4057011c ātmānurūpaṁ vacanaṁ vānarān saṁpraharṣayan 4057012a nirdagdhapakṣo gr̥dhro ’haṁ gatavīryaḥ plavaṁgamāḥ 4057012c vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam 4057013a jānāmi vāruṇāl lokān viṣṇos traivikramān api 4057013c devāsuravimardāṁś ca amr̥tasya ca manthanam 4057014a rāmasya yad idaṁ kāryaṁ kartavyaṁ prathamaṁ mayā 4057014c jarayā ca hr̥taṁ tejaḥ prāṇāś ca śithilā mama 4057015a taruṇī rūpasaṁpannā sarvābharaṇabhūṣitā 4057015c hriyamāṇā mayā dr̥ṣṭā rāvaṇena durātmanā 4057016a krośantī rāma rāmeti lakṣmaṇeti ca bhāminī 4057016c bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī 4057017a sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam 4057017c asite rākṣase bhāti yathā vā taḍidambude 4057018a tāṁ tu sītām ahaṁ manye rāmasya parikīrtanāt 4057018c śrūyatāṁ me kathayato nilayaṁ tasya rakṣasaḥ 4057019a putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca 4057019c adhyāste nagarīṁ laṅkāṁ rāvaṇo nāma rākasaḥ 4057020a ito dvīpe samudrasya saṁpūrṇe śatayojane 4057020c tasmim̐l laṅkā purī ramyā nirmitā viśvakarmaṇā 4057021a tasyāṁ vasati vaidehī dīnā kauśeyavāsinī 4057021c rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā 4057022a janakasyātmajāṁ rājñas tasyāṁ drakṣyatha maithilīm 4057022c laṅkāyām atha guptāyāṁ sāgareṇa samantataḥ 4057023a saṁprāpya sāgarasyāntaṁ saṁpūrṇaṁ śatayojanam 4057023c āsādya dakṣiṇaṁ kūlaṁ tato drakṣyatha rāvaṇam 4057024a tatraiva tvaritāḥ kṣipraṁ vikramadhvaṁ plavaṁgamāḥ 4057024c jñānena khalu paśyāmi dr̥ṣṭvā pratyāgamiṣyatha 4057025a ādyaḥ panthāḥ kuliṅgānāṁ ye cānye dhānyajīvinaḥ 4057025c dvitīyo balibhojānāṁ ye ca vr̥kṣaphalāśinaḥ 4057026a bhāsās tr̥tīyaṁ gacchanti krauñcāś ca kuraraiḥ saha 4057026c śyenāś caturthaṁ gacchanti gr̥dhrā gacchanti pañcamam 4057027a balavīryopapannānāṁ rūpayauvanaśālinām 4057027c ṣaṣṭhas tu panthā haṁsānāṁ vainateyagatiḥ parā 4057027e vainateyāc ca no janma sarveṣāṁ vānararṣabhāḥ 4057028a garhitaṁ tu kr̥taṁ karma yena sma piśitāśanāḥ 4057028c ihastho ’haṁ prapaśyāmi rāvaṇaṁ jānakīṁ tathā 4057029a asmākam api sauvarṇaṁ divyaṁ cakṣurbalaṁ tathā 4057029c tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ 4057029e āyojanaśatāt sāgrād vayaṁ paśyāma nityaśaḥ 4057030a asmākaṁ vihitā vr̥ttir nisārgeṇa ca dūrataḥ 4057030c vihitā pādamūle tu vr̥ttiś caraṇayodhinām 4057031a upāyo dr̥śyatāṁ kaś cil laṅghane lavaṇāmbhasaḥ 4057031c abhigamya tu vaidehīṁ samr̥ddhārthā gamiṣyatha 4057032a samudraṁ netum icchāmi bhavadbhir varuṇālayam 4057032c pradāsyāmy udakaṁ bhrātuḥ svargatasya mahātmanaḥ 4057033a tato nītvā tu taṁ deśaṁ tīre nadanadīpateḥ 4057033c nirdagdhapakṣaṁ saṁpātiṁ vānarāḥ sumahaujasaḥ 4057034a punaḥ pratyānayitvā vai taṁ deśaṁ patageśvaram 4057034c babhūvur vānarā hr̥ṣṭāḥ pravr̥ttim upalabhya te 4058001a tatas tad amr̥tāsvādaṁ gr̥dhrarājena bhāṣitam 4058001c niśamya vadato hr̥ṣṭās te vacaḥ plavagarṣabhāḥ 4058002a jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṁgamaiḥ 4058002c bhūtalāt sahasotthāya gr̥dhrarājānam abravīt 4058003a kva sītā kena vā dr̥ṣṭā ko vā harati maithilīm 4058003c tad ākhyātu bhavān sarvaṁ gatir bhava vanaukasām 4058004a ko dāśarathibāṇānāṁ vajraveganipātinām 4058004c svayaṁ lakṣmaṇamuktānāṁ na cintayati vikramam 4058005a sa harīn prītisaṁyuktān sītā śrutisamāhitān 4058005c punar āśvāsayan prīta idaṁ vacanam abravīt 4058006a śrūyatām iha vaidehyā yathā me haraṇaṁ śrutam 4058006c yena cāpi mamākhyātaṁ yatra cāyatalocanā 4058007a aham asmin girau durge bahuyojanam āyate 4058007c cirān nipatito vr̥ddhaḥ kṣīṇaprāṇaparākramaḥ 4058008a taṁ mām evaṁgataṁ putraḥ supārśvo nāma nāmataḥ 4058008c āhāreṇa yathākālaṁ bibharti patatāṁ varaḥ 4058009a tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṁgamāḥ 4058009c mr̥gāṇāṁ tu bhayaṁ tīkṣṇaṁ tatas tīkṣṇakṣudhā vayam 4058010a sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ 4058010c gatasūryo ’hani prāpto mama putro hy anāmiṣaḥ 4058011a sa mayā vr̥ddhabhāvāc ca kopāc ca paribhartsitaḥ 4058011c kṣutpipāsā parītena kumāraḥ patatāṁ varaḥ 4058012a sa mamāhārasaṁrodhāt pīḍitaḥ prītivardhanaḥ 4058012c anumānya yathātattvam idaṁ vacanam abravīt 4058013a ahaṁ tāta yathākālam āmiṣārthī kham āplutaḥ 4058013c mahendrasya girer dvāram āvr̥tya ca samāsthitaḥ 4058014a tatra sattvasahasrāṇāṁ sāgarāntaracāriṇām 4058014c panthānam eko ’dhyavasaṁ saṁniroddhum avāṅmukhaḥ 4058015a tatra kaś cin mayā dr̥ṣṭaḥ sūryodayasamaprabhām 4058015c striyam ādāya gacchan vai bhinnāñjanacayopamaḥ 4058016a so ’ham abhyavahārārthī tau dr̥ṣṭvā kr̥taniścayaḥ 4058016c tena sāmnā vinītena panthānam abhiyācitaḥ 4058017a na hi sāmopapannānāṁ prahartā vidyate kva cit 4058017c nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ 4058018a sa yātas tejasā vyoma saṁkṣipann iva vegataḥ 4058018c athāhaṁ khe carair bhūtair abhigamya sabhājitaḥ 4058019a diṣṭyā jīvasi tāteti abruvan māṁ maharṣayaḥ 4058019c kathaṁ cit sakalatro ’sau gatas te svasty asaṁśayam 4058020a evam uktas tato ’haṁ taiḥ siddhaiḥ paramaśobhanaiḥ 4058020c sa ca me rāvaṇo rājā rakṣasāṁ prativeditaḥ 4058021a haran dāśarather bhāryāṁ rāmasya janakātmajām 4058021c bhraṣṭābharaṇakauśeyāṁ śokavegaparājitām 4058022a rāmalakṣmaṇayor nāma krośantīṁ muktamūrdhajām 4058022c eṣa kālātyayas tāvad iti vākyavidāṁ varaḥ 4058023a etam arthaṁ samagraṁ me supārśvaḥ pratyavedayat 4058023c tac chrutvāpi hi me buddhir nāsīt kā cit parākrame 4058024a apakṣo hi kathaṁ pakṣī karma kiṁ cid upakramet 4058024c yat tu śakyaṁ mayā kartuṁ vāgbuddhiguṇavartinā 4058025a śrūyatāṁ tat pravakṣyāmi bhavatāṁ pauruṣāśrayam 4058025c vāṅmatibhyāṁ hi sārveṣāṁ kariṣyāmi priyaṁ hi vaḥ 4058025e yad dhi dāśaratheḥ kāryaṁ mama tan nātra saṁśayaḥ 4058026a te bhavanto matiśreṣṭhā balavanto manasvinaḥ 4058026c sahitāḥ kapirājena devair api durāsadāḥ 4058027a rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ 4058027c trayāṇām api lokānāṁ paryāptās trāṇanigrahe 4058028a kāmaṁ khalu daśagrīvas tejobalasamanvitaḥ 4058028c bhavatāṁ tu samarthānāṁ na kiṁ cid api duṣkaram 4058029a tad alaṁ kālasaṁgena kriyatāṁ buddhiniścayaḥ 4058029c na hi karmasu sajjante buddhimanto bhavadvidhāḥ 4059001a tataḥ kr̥todakaṁ snātaṁ taṁ gr̥dhraṁ hariyūthapāḥ 4059001c upaviṣṭā girau durge parivārya samantataḥ 4059002a tam aṅgadam upāsīnaṁ taiḥ sarvair haribhir vr̥tam 4059002c janitapratyayo harṣāt saṁpātiḥ punar abravīt 4059003a kr̥tvā niḥśabdam ekāgrāḥ śr̥ṇvantu harayo mama 4059003c tattvaṁ saṁkīrtayiṣyāmi yathā jānāmi maithilīm 4059004a asya vindhyasya śikhare patito ’smi purā vane 4059004c sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ 4059005a labdhasaṁjñas tu ṣaḍrātrād vivaśo vihvalann iva 4059005c vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṁ cana 4059006a tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṁsi ca 4059006c vanāny aṭavideśāṁś ca samīkṣya matir āgamat 4059007a hr̥ṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān 4059007c dakṣiṇasyodadhes tīre vindhyo ’yam iti niścitaḥ 4059008a āsīc cātrāśramaṁ puṇyaṁ surair api supūjitam 4059008c r̥ṣir niśākaro nāma yasminn ugratapābhavat 4059009a aṣṭau varṣasahasrāṇi tenāsminn r̥ṣiṇā vinā 4059009c vasato mama dharmajñāḥ svargate tu niśākare 4059010a avatīrya ca vindhyāgrāt kr̥cchreṇa viṣamāc chanaiḥ 4059010c tīkṣṇadarbhāṁ vasumatīṁ duḥkhena punar āgataḥ 4059011a tam r̥ṣiṁ draṣṭu kāmo ’smi duḥkhenābhyāgato bhr̥śam 4059011c jaṭāyuṣā mayā caiva bahuśo ’bhigato hi saḥ 4059012a tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ 4059012c vr̥kṣo nāpuṣpitaḥ kaś cid aphalo vā na dr̥śyate 4059013a upetya cāśramaṁ puṇyaṁ vr̥kṣamūlam upāśritaḥ 4059013c draṣṭukāmaḥ pratīkṣe ca bhagavantaṁ niśākaram 4059014a athāpaśyam adūrastham r̥ṣiṁ jvalitatejasaṁ 4059014c kr̥tābhiṣekaṁ durdharṣam upāvr̥ttam udaṅmukham 4059015a tam r̥kṣāḥ sr̥marā vyāghrāḥ siṁhā nāgāḥ sarīsr̥pāḥ 4059015c parivāryopagacchanti dātāraṁ prāṇino yathā 4059016a tataḥ prāptam r̥ṣiṁ jñātvā tāni sattvāni vai yayuḥ 4059016c praviṣṭe rājani yathā sarvaṁ sāmātyakaṁ balam 4059017a r̥ṣis tu dr̥ṣṭvā māṁ tuṣṭaḥ praviṣṭaś cāśramaṁ punaḥ 4059017c muhūrtamātrān niṣkramya tataḥ kāryam apr̥cchata 4059018a saumya vaikalyatāṁ dr̥ṣṭvā roṁṇāṁ te nāvagamyate 4059018c agnidagdhāv imau pakṣau tvak caiva vraṇitā tava 4059019a dvau gr̥dhrau dr̥ṣṭapūrvau me mātariśvasamau jave 4059019c gr̥dhrāṇāṁ caiva rājānau bhrātarau kāmarūpiṇau 4059020a jyeṣṭhas tvaṁ tu ca saṁpātir jaṭāyur anujas tava 4059020c mānuṣaṁ rūpam āsthāya gr̥hṇītāṁ caraṇau mama 4059021a kiṁ te vyādhisamutthānaṁ pakṣayoḥ patanaṁ katham 4059021c daṇḍo vāyaṁ dhr̥taḥ kena sarvam ākhyāhi pr̥cchataḥ 4060001a tatas tad dāruṇaṁ karma duṣkaraṁ sāhasāt kr̥tam 4060001c ācacakṣe muneḥ sarvaṁ sūryānugamanaṁ tathā 4060002a bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ 4060002c pariśrānto na śaknomi vacanaṁ paribhāṣitum 4060003a ahaṁ caiva jaṭāyuś ca saṁgharṣād darpamohitau 4060003c ākāśaṁ patitau vīrau jighāsantau parākramam 4060004a kailāsaśikhare baddhvā munīnām agrataḥ paṇam 4060004c raviḥ syād anuyātavyo yāvad astaṁ mahāgirim 4060005a athāvāṁ yugapat prāptāv apaśyāva mahītale 4060005c rathacakrapramāṇāni nagarāṇi pr̥thak pr̥thak 4060006a kva cid vāditraghoṣāṁś ca brahmaghoṣāṁś ca śuśruva 4060006c gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ 4060007a tūrṇam utpatya cākāśam ādityapatham āsthitau 4060007c āvām ālokayāvas tad vanaṁ śādvalasaṁsthitam 4060008a upalair iva saṁchannā dr̥śyate bhūḥ śiloccayaiḥ 4060008c āpagābhiś ca saṁvītā sūtrair iva vasuṁdharā 4060009a himavāṁś caiva vindhyaś ca meruś ca sumahān nagaḥ 4060009c bhūtale saṁprakāśante nāgā iva jalāśaye 4060010a tīvrasvedaś ca khedaś ca bhayaṁ cāsīt tadāvayoḥ 4060010c samāviśata mohaś ca mohān mūrchā ca dāruṇā 4060011a na dig vijñāyate yāmyā nāgenyā na ca vāruṇī 4060011c yugānte niyato loko hato dagdha ivāgninā 4060012a yatnena mahatā bhūyo raviḥ samavalokitaḥ 4060012c tulyaḥ pr̥thvīpramāṇena bhāskaraḥ pratibhāti nau 4060013a jaṭāyur mām anāpr̥cchya nipapāta mahīṁ tataḥ 4060013c taṁ dr̥ṣṭvā tūrṇam ākāśād ātmānaṁ muktavān aham 4060014a pakṣibhyāṁ ca mayā gupto jaṭāyur na pradahyata 4060014c pramādāt tatra nirdagdhaḥ patan vāyupathād aham 4060015a āśaṅke taṁ nipatitaṁ janasthāne jaṭāyuṣam 4060015c ahaṁ tu patito vindhye dagdhapakṣo jaḍīkr̥taḥ 4060016a rājyena hīno bhrātrā ca pakṣābhyāṁ vikrameṇa ca 4060016c sarvathā martum evecchan patiṣye śikharād gireḥ 4061001a evam uktvā muniśreṣṭham arudaṁ duḥkhito bhr̥śam 4061001c atha dhyātvā muhūrtaṁ tu bhagavān idam abravīt 4061002a pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ 4061002c cakṣuṣī caiva prāṇāś ca vikramaś ca balaṁ ca te 4061003a purāṇe sumahat kāryaṁ bhaviṣyaṁ hi mayā śrutam 4061003c dr̥ṣṭaṁ me tapasā caiva śrutvā ca viditaṁ mama 4061004a rājā daśaratho nāma kaś cid ikṣvākunandanaḥ 4061004c tasya putro mahātejā rāmo nāma bhaviṣyati 4061005a araṇyaṁ ca saha bhrātrā lakṣmaṇena gamiṣyati 4061005c tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ 4061006a nairr̥to rāvaṇo nāma tasyā bhāryāṁ hariṣyati 4061006c rākṣasendro janasthānād avadhyaḥ suradānavaiḥ 4061007a sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī 4061007c na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī 4061008a paramānnaṁ tu vaidehyā jñātvā dāsyati vāsavaḥ 4061008c yad annam amr̥taprakhyaṁ surāṇām api durlabham 4061009a tad annaṁ maithilī prāpya vijñāyendrād idaṁ tv iti 4061009c agram uddhr̥tya rāmāya bhūtale nirvapiṣyati 4061010a yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ 4061010c devatvaṁ gatayor vāpi tayor annam idaṁ tv iti 4061011a eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṁgamāḥ 4061011c ākhyeyā rāmamahiṣī tvayā tebhyo vihaṁgama 4061012a sarvathā tu na gantavyam īdr̥śaḥ kva gamiṣyasi 4061012c deśakālau pratīkṣasva pakṣau tvaṁ pratipatsyase 4061013a utsaheyam ahaṁ kartum adyaiva tvāṁ sapakṣakam 4061013c ihasthas tvaṁ tu lokānāṁ hitaṁ kāryaṁ kariṣyasi 4061014a tvayāpi khalu tat kāryaṁ tayoś ca nr̥paputrayoḥ 4061014c brāhmaṇānāṁ surāṇāṁ ca munīnāṁ vāsavasya ca 4061015a icchāmy aham api draṣṭuṁ bhrātaru rāmalakṣmaṇau 4061015c necche ciraṁ dhārayituṁ prāṇāṁs tyakṣye kalevaram 4062001a etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ 4062001c māṁ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam 4062002a kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ 4062002c ahaṁ vindhyaṁ samāruhya bhavataḥ pratipālaye 4062003a adya tv etasya kālasya sāgraṁ varṣaśataṁ gatam 4062003c deśakālapratīkṣo ’smi hr̥di kr̥tvā muner vacaḥ 4062004a mahāprasthānam āsādya svargate tu niśākare 4062004c māṁ nirdahati saṁtāpo vitarkair bahubhir vr̥tam 4062005a utthitāṁ maraṇe buddhiṁ muni vākyair nivartaye 4062005c buddhir yā tena me dattā prāṇasaṁrakṣaṇāya tu 4062005e sā me ’panayate duḥkhaṁ dīptevāgniśikhā tamaḥ 4062006a budhyatā ca mayā vīryaṁ rāvaṇasya durātmanaḥ 4062006c putraḥ saṁtarjito vāgbhir na trātā maithilī katham 4062007a tasyā vilapitaṁ śrutvā tau ca sītā vinākr̥tau 4062007c na me daśarathasnehāt putreṇotpāditaṁ priyam 4062008a tasya tv evaṁ bruvāṇasya saṁpāter vānaraiḥ saha 4062008c utpetatus tadā pakṣau samakṣaṁ vanacāriṇām 4062009a sa dr̥ṣṭvā svāṁ tanuṁ pakṣair udgatair aruṇacchadaiḥ 4062009c praharṣam atulaṁ lebhe vānarāṁś cedam abravīt 4062010a niśākarasya maharṣeḥ prabhāvād amitātmanaḥ 4062010c ādityaraśminirdagdhau pakṣau me punar utthitau 4062011a yauvane vartamānasya mamāsīd yaḥ parākramaḥ 4062011c tam evādyāvagacchāmi balaṁ pauruṣam eva ca 4062012a sarvathā kriyatāṁ yatnaḥ sītām adhigamiṣyatha 4062012c pakṣalābho mamāyaṁ vaḥ siddhipratyaya kārakaḥ 4062013a ity uktvā tān harīn sarvān saṁpātiḥ patatāṁ varaḥ 4062013c utpapāta gireḥ śr̥ṅgāj jijñāsuḥ khagamo gatim 4062014a tasya tad vacanaṁ śrutvā prītisaṁhr̥ṣṭamānasāḥ 4062014c babhūvur hariśārdūlā vikramābhyudayonmukhāḥ 4062015a atha pavanasamānavikramāḥ; plavagavarāḥ pratilabdha pauruṣāḥ 4062015c abhijidabhimukhāṁ diśaṁ yayur; janakasutā parimārgaṇonmukhāḥ 4063001a ākhyātā gr̥dhrarājena samutpatya plavaṁgamāḥ 4063001c saṁgatāḥ prītisaṁyuktā vineduḥ siṁhavikramāḥ 4063002a saṁpāter vacanaṁ śrutvā harayo rāvaṇakṣayam 4063002c hr̥ṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ 4063003a abhikramya tu taṁ deśaṁ dadr̥śur bhīmavikramāḥ 4063003c kr̥tsnaṁ lokasya mahataḥ pratibimbam iva sthitam 4063004a dakṣiṇasya samudrasya samāsādyottarāṁ diśam 4063004c saṁniveśaṁ tataś cakruḥ sahitā vānarottamāḥ 4063005a sattvair mahadbhir vikr̥taiḥ krīḍadbhir vividhair jale 4063005c vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam 4063006a prasuptam iva cānyatra krīḍantam iva cānyataḥ 4063006c kva cit parvatamātraiś ca jalarāśibhir āvr̥tam 4063007a saṁkulaṁ dānavendraiś ca pātālatalavāsibhiḥ 4063007c romaharṣakaraṁ dr̥ṣṭvā viṣeduḥ kapikuñjarāḥ 4063008a ākāśam iva duṣpāraṁ sāgaraṁ prekṣya vānarāḥ 4063008c viṣeduḥ sahasā sarve kathaṁ kāryam iti bruvan 4063009a viṣaṇṇāṁ vāhinīṁ dr̥ṣṭvā sāgarasya nirīkṣaṇāt 4063009c āśvāsayām āsa harīn bhayārtān harisattamaḥ 4063010a na niṣādena naḥ kāryaṁ viṣādo doṣavattaraḥ 4063010c viṣādo hanti puruṣaṁ bālaṁ kruddha ivoragaḥ 4063011a viṣādo ’yaṁ prasahate vikrame paryupasthite 4063011c tejasā tasya hīnasya puruṣārtho na sidhyati 4063012a tasyāṁ rātryāṁ vyatītāyām aṅgado vānaraiḥ saha 4063012c harivr̥ddhaiḥ samāgamya punar mantram amantrayat 4063013a sā vānarāṇāṁ dhvajinī parivāryāṅgadaṁ babhau 4063013c vāsavaṁ parivāryeva marutāṁ vāhinī sthitā 4063014a ko ’nyas tāṁ vānarīṁ senāṁ śaktaḥ stambhayituṁ bhavet 4063014c anyatra vālitanayād anyatra ca hanūmataḥ 4063015a tatas tān harivr̥ddhāṁś ca tac ca sainyam ariṁdamaḥ 4063015c anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt 4063016a ka idānīṁ mahātejā laṅghayiṣyati sāgaram 4063016c kaḥ kariṣyati sugrīvaṁ satyasaṁdham ariṁdamam 4063017a ko vīro yojanaśataṁ laṅghayeta plavaṁgamāḥ 4063017c imāṁś ca yūthapān sarvān mocayet ko mahābhayāt 4063018a kasya prasādād dārāṁś ca putrāṁś caiva gr̥hāṇi ca 4063018c ito nivr̥ttāḥ paśyema siddhārthāḥ sukhino vayam 4063019a kasya prasādād rāmaṁ ca lakṣmaṇaṁ ca mahābalam 4063019c abhigacchema saṁhr̥ṣṭāḥ sugrīvaṁ ca mahābalam 4063020a yadi kaś cit samartho vaḥ sāgaraplavane hariḥ 4063020c sa dadātv iha naḥ śīghraṁ puṇyām abhayadakṣiṇām 4063021a aṅgadasya vacaḥ śrutvā na kaś cit kiṁ cid abravīt 4063021c stimitevābhavat sarvā sā tatra harivāhinī 4063022a punar evāṅgadaḥ prāha tān harīn harisattamaḥ 4063022c sarve balavatāṁ śreṣṭhā bhavanto dr̥ḍhavikramāḥ 4063023a vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ 4063023c na hi vo gamane saṁgaḥ kadā cid api kasya cit 4063024a bruvadhvaṁ yasya yā śaktir gamane plavagarṣabhāḥ 4064001a tato ’ṅgadavacaḥ śrutvā sarve te vānarottamāḥ 4064001c svaṁ svaṁ gatau samutsāham āhus tatra yathākramam 4064002a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 4064002c maindaś ca dvividaś caiva suṣeṇo jāmbavāṁs tathā 4064003a ābabhāṣe gajas tatra plaveyaṁ daśayojanam 4064003c gavākṣo yojanāny āha gamiṣyāmīti viṁśatim 4064004a gavayo vānaras tatra vānarāṁs tān uvāca ha 4064004c triṁśataṁ tu gamiṣyāmi yojanānāṁ plavaṁgamāḥ 4064005a śarabho vānaras tatra vānarāṁs tān uvāca ha 4064005c catvāriṁśad gamiṣyāmi yojanānāṁ na saṁśayaḥ 4064006a vānarāṁs tu mahātejā abravīd gandhamādanaḥ 4064006c yojanānāṁ gamiṣyāmi pañcāśat tu na saṁśayaḥ 4064007a maindas tu vānaras tatra vānarāṁs tān uvāca ha 4064007c yojanānāṁ paraṁ ṣaṣṭim ahaṁ plavitum utsahe 4064008a tatas tatra mahātejā dvividaḥ pratyabhāṣata 4064008c gamiṣyāmi na saṁdehaḥ saptatiṁ yojanāny aham 4064009a suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān 4064009c aśītiṁ yojanānāṁ tu plaveyaṁ plavagarṣabhāḥ 4064010a teṣāṁ kathayatāṁ tatra sarvāṁs tān anumānya ca 4064010c tato vr̥ddhatamas teṣāṁ jāmbavān pratyabhāṣata 4064011a pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ 4064011c te vayaṁ vayasaḥ pāram anuprāptāḥ sma sāmpratam 4064012a kiṁ tu naivaṁ gate śakyam idaṁ kāryam upekṣitum 4064012c yad arthaṁ kapirājaś ca rāmaś ca kr̥taniścayau 4064013a sāmprataṁ kālabhedena yā gatis tāṁ nibodhata 4064013c navatiṁ yojanānāṁ tu gamiṣyāmi na saṁśayaḥ 4064014a tāṁś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt 4064014c na khalv etāvad evāsīd gamane me parākramaḥ 4064015a mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ 4064015c pradakṣiṇīkr̥taḥ pūrvaṁ kramamāṇas trivikramaḥ 4064016a sa idānīm ahaṁ vr̥ddhaḥ plavane mandavikramaḥ 4064016c yauvane ca tadāsīn me balam apratimaṁ paraiḥ 4064017a saṁpraty etāvatīṁ śaktiṁ gamane tarkayāmy aham 4064017c naitāvatā ca saṁsiddhiḥ kāryasyāsya bhaviṣyati 4064018a athottaram udārārtham abravīd aṅgadas tadā 4064018c anumānya mahāprājño jāmbavantaṁ mahākapim 4064019a aham etad gamiṣyāmi yojanānāṁ śataṁ mahat 4064019c nivartane tu me śaktiḥ syān na veti na niścitam 4064020a tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ 4064020c jñāyate gamane śaktis tava haryr̥kṣasattama 4064021a kāmaṁ śatasahasraṁ vā na hy eṣa vidhir ucyate 4064021c yojanānāṁ bhavāñ śakto gantuṁ pratinivartitum 4064022a na hi preṣayitā tata svāmī preṣyaḥ kathaṁ cana 4064022c bhavatāyaṁ janaḥ sarvaḥ preṣyaḥ plavagasattama 4064023a bhavān kalatram asmākaṁ svāmibhāve vyavasthitaḥ 4064023c svāmī kalatraṁ sainyasya gatir eṣā paraṁtapa 4064024a tasmāt kalatravat tāta pratipālyaḥ sadā bhavān 4064024c api caitasya kāryasya bhavān mūlam ariṁdama 4064025a mūlam arthasya saṁrakṣyam eṣa kāryavidāṁ nayaḥ 4064025c mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ 4064026a tad bhavān asyā kāryasya sādhane satyavikramaḥ 4064026c buddhivikramasaṁpanno hetur atra paraṁtapaḥ 4064027a guruś ca guruputraś ca tvaṁ hi naḥ kapisattama 4064027c bhavantam āśritya vayaṁ samarthā hy arthasādhane 4064028a uktavākyaṁ mahāprājñaṁ jāmbavantaṁ mahākapiḥ 4064028c pratyuvācottaraṁ vākyaṁ vālisūnur athāṅgadaḥ 4064029a yadi nāhaṁ gamiṣyāmi nānyo vānarapuṁgavaḥ 4064029c punaḥ khalv idam asmābhiḥ kāryaṁ prāyopaveśanam 4064030a na hy akr̥tvā haripateḥ saṁdeśaṁ tasya dhīmataḥ 4064030c tatrāpi gatvā prāṇānāṁ paśyāmi parirakṣaṇam 4064031a sa hi prasāde cātyarthaṁ kope ca harir īśvaraḥ 4064031c atītya tasya saṁdeśaṁ vināśo gamane bhavet 4064032a tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ 4064032c tad bhavān eva dr̥ṣṭārthaḥ saṁcintayitum arhati 4064033a so ’ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ 4064033c jāmbavān uttaraṁ vākyaṁ provācedaṁ tato ’ṅgadam 4064034a asya te vīra kāryasya na kiṁ cit parihīyate 4064034c eṣa saṁcodayāmy enaṁ yaḥ kāryaṁ sādhayiṣyati 4064035a tataḥ pratītaṁ plavatāṁ variṣṭham; ekāntam āśritya sukhopaviṣṭam 4064035c saṁcodayām āsa haripravīro; haripravīraṁ hanumantam eva 4065001a anekaśatasāhasrīṁ viṣaṇṇāṁ harivāhinīm 4065001c jāmbavān samudīkṣyaivaṁ hanumantam athābravīt 4065002a vīra vānaralokasya sarvaśāstravidāṁ vara 4065002c tūṣṇīm ekāntam āśritya hanuman kiṁ na jalpasi 4065003a hanuman harirājasya sugrīvasya samo hy asi 4065003c rāmalakṣmaṇayoś cāpi tejasā ca balena ca 4065004a ariṣṭaneminaḥ putrau vainateyo mahābalaḥ 4065004c garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām 4065005a bahuśo hi mayā dr̥ṣṭaḥ sāgare sa mahābalaḥ 4065005c bhujagān uddharan pakṣī mahāvego mahāyaśāḥ 4065006a pakṣayor yad balaṁ tasya tāvad bhujabalaṁ tava 4065006c vikramaś cāpi vegaś ca na te tenāpahīyate 4065007a balaṁ buddhiś ca tejaś ca sattvaṁ ca harisattama 4065007c viśiṣṭaṁ sarvabhūteṣu kim ātmānaṁ na budhyase 4065008a apsarāpsarasāṁ śreṣṭhā vikhyātā puñjikasthalā 4065008c ajñaneti parikhyātā patnī kesariṇo hareḥ 4065009a abhiśāpād abhūt tāta vānarī kāmarūpiṇī 4065009c duhitā vānarendrasya kuñjarasya mahātmanaḥ 4065010a kapitve cārusarvāṅgī kadā cit kāmarūpiṇī 4065010c mānuṣaṁ vigrahaṁ kr̥tvā yauvanottamaśālinī 4065011a acarat parvatasyāgre prāvr̥ḍambudasaṁnibhe 4065011c vicitramālyābharaṇā mahārhakṣaumavāsinī 4065012a tasyā vastraṁ viśālākṣyāḥ pītaṁ raktadaśaṁ śubham 4065012c sthitāyāḥ parvatasyāgre māruto ’paharac chanaiḥ 4065013a sa dadarśa tatas tasyā vr̥ttāv ūrū susaṁhatau 4065013c stanau ca pīnau sahitau sujātaṁ cāru cānanam 4065014a tāṁ viśālāyataśroṇīṁ tanumadhyāṁ yaśasvinīm 4065014c dr̥ṣṭvaiva śubhasarvāgnīṁ pavanaḥ kāmamohitaḥ 4065015a sa tāṁ bhujābhyāṁ pīnābhyāṁ paryaṣvajata mārutaḥ 4065015c manmathāviṣṭasarvāṅgo gatātmā tām aninditām 4065016a sā tu tatraiva saṁbhrāntā suvr̥ttā vākyam abravīt 4065016c ekapatnīvratam idaṁ ko nāśayitum icchati 4065017a añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata 4065017c na tvāṁ hiṁsāmi suśroṇi mā bhūt te subhage bhayam 4065018a manasāsmi gato yat tvāṁ pariṣvajya yaśasvini 4065018c vīryavān buddhisaṁpannaḥ putras tava bhaviṣyati 4065019a abhyutthitaṁ tataḥ sūryaṁ bālo dr̥ṣṭvā mahāvane 4065019c phalaṁ ceti jighr̥kṣus tvam utplutyābhyapato divam 4065020a śatāni trīṇi gatvātha yojanānāṁ mahākape 4065020c tejasā tasya nirdhūto na viṣādaṁ tato gataḥ 4065021a tāvad āpatatas tūrṇam antarikṣaṁ mahākape 4065021c kṣiptam indreṇa te vajraṁ krodhāviṣṭena dhīmatā 4065022a tataḥ śailāgraśikhare vāmo hanur abhajyata 4065022c tato hi nāmadheyaṁ te hanumān iti kīrtyate 4065023a tatas tvāṁ nihataṁ dr̥ṣṭvā vāyur gandhavahaḥ svayam 4065023c trailokye bhr̥śasaṁkruddho na vavau vai prabhañjanaḥ 4065024a saṁbhrāntāś ca surāḥ sarve trailokye kṣubhite sati 4065024c prasādayanti saṁkruddhaṁ mārutaṁ bhuvaneśvarāḥ 4065025a prasādite ca pavane brahmā tubhyaṁ varaṁ dadau 4065025c aśastravadhyatāṁ tāta samare satyavikrama 4065026a vajrasya ca nipātena virujaṁ tvāṁ samīkṣya ca 4065026c sahasranetraḥ prītātmā dadau te varam uttamam 4065027a svacchandataś ca maraṇaṁ te bhūyād iti vai prabho 4065027c sa tvaṁ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ 4065028a mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ 4065028c tvaṁ hi vāyusuto vatsa plavane cāpi tatsamaḥ 4065029a vayam adya gataprāṇā bhavān asmāsu sāmpratam 4065029c dākṣyavikramasaṁpannaḥ pakṣirāja ivāparaḥ 4065030a trivikrame mayā tāta saśailavanakānanā 4065030c triḥ saptakr̥tvaḥ pr̥thivī parikrāntā pradakṣiṇam 4065031a tadā cauṣadhayo ’smābhiḥ saṁcitā devaśāsanāt 4065031c niṣpannam amr̥taṁ yābhis tadāsīn no mahad balam 4065032a sa idānīm ahaṁ vr̥ddhaḥ parihīnaparākramaḥ 4065032c sāmprataṁ kālam asmākaṁ bhavān sarvaguṇānvitaḥ 4065033a tad vijr̥mbhasva vikrāntaḥ plavatām uttamo hy asi 4065033c tvadvīryaṁ draṣṭukāmeyaṁ sarvā vānaravāhinī 4065034a uttiṣṭha hariśārdūla laṅghayasva mahārṇavam 4065034c parā hi sarvabhūtānāṁ hanuman yā gatis tava 4065035a viṣāṇṇā harayaḥ sarve hanuman kim upekṣase 4065035c vikramasva mahāvego viṣṇus trīn vikramān iva 4065036a tatas tu vai jāmbavatābhicoditaḥ; pratītavegaḥ pavanātmajaḥ kapiḥ 4065036c praharṣayaṁs tāṁ harivīra vāhinīṁ; cakāra rūpaṁ mahad ātmanas tadā 4066001a saṁstūyamāno hanumān vyavardhata mahābalaḥ 4066001c samāvidhya ca lāṅgūlaṁ harṣāc ca balam eyivān 4066002a tasya saṁstūyamānasya sarvair vānarapuṁgavaiḥ 4066002c tejasāpūryamāṇasya rūpam āsīd anuttamam 4066003a yathā vijr̥mbhate siṁho vivr̥ddho girigahvare 4066003c mārutasyaurasaḥ putras tathā saṁprati jr̥mbhate 4066004a aśobhata mukhaṁ tasya jr̥mbhamāṇasya dhīmataḥ 4066004c ambarīṣopamaṁ dīptaṁ vidhūma iva pāvakaḥ 4066005a harīṇām utthito madhyāt saṁprahr̥ṣṭatanūruhaḥ 4066005c abhivādya harīn vr̥ddhān hanumān idam abravīt 4066006a arujan parvatāgrāṇi hutāśanasakho ’nilaḥ 4066006c balavān aprameyaś ca vāyur ākāśagocaraḥ 4066007a tasyāhaṁ śīghravegasya śīghragasya mahātmanaḥ 4066007c mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ 4066008a utsaheyaṁ hi vistīrṇam ālikhantam ivāmbaram 4066008c meruṁ girim asaṁgena parigantuṁ sahasraśaḥ 4066009a bāhuvegapraṇunnena sāgareṇāham utsahe 4066009c samāplāvayituṁ lokaṁ saparvatanadīhradam 4066010a mamorujaṅghāvegena bhaviṣyati samutthitaḥ 4066010c saṁmūrchitamahāgrāhaḥ samudro varuṇālayaḥ 4066011a pannagāśanam ākāśe patantaṁ pakṣisevitam 4066011c vainateyam ahaṁ śaktaḥ parigantuṁ sahasraśaḥ 4066012a udayāt prasthitaṁ vāpi jvalantaṁ raśmimālinam 4066012c anastamitam ādityam abhigantuṁ samutsahe 4066013a tato bhūmim asaṁspr̥śya punar āgantum utsahe 4066013c pravegenaiva mahatā bhīmena plavagarṣabhāḥ 4066014a utsaheyam atikrāntuṁ sarvān ākāśagocarān 4066014c sāgaraṁ kṣobhayiṣyāmi dārayiṣyāmi medinīm 4066015a parvatān kampayiṣyāmi plavamānaḥ plavaṁgamāḥ 4066015c hariṣye coruvegena plavamāno mahārṇavam 4066016a latānāṁ vīrudhāṁ puṣpaṁ pādapānāṁ ca sarvaśaḥ 4066016c anuyāsyati mām adya plavamānaṁ vihāyasā 4066016e bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare 4066017a carantaṁ ghoram ākāśam utpatiṣyantam eva ca 4066017c drakṣyanti nipatantaṁ ca sarvabhūtāni vānarāḥ 4066018a mahāmerupratīkāśaṁ māṁ drakṣyadhvaṁ plavaṁgamāḥ 4066018c divam āvr̥tya gacchantaṁ grasamānam ivāmbaram 4066019a vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān 4066019c sāgaraṁ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ 4066020a vainateyasya vā śaktir mama vā mārutasya vā 4066020c r̥te suparṇarājānaṁ mārutaṁ vā mahābalam 4066020e na hi bhūtaṁ prapaśyāmi yo māṁ plutam anuvrajet 4066021a nimeṣāntaramātreṇa nirālambhanam ambaram 4066021c sahasā nipatiṣyāmi ghanād vidyud ivotthitā 4066022a bhaviṣyati hi me rūpaṁ plavamānasya sāgaram 4066022c viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva 4066023a buddhyā cāhaṁ prapaśyāmi manaś ceṣṭā ca me tathā 4066023c ahaṁ drakṣyāmi vaidehīṁ pramodadhvaṁ plavaṁgamāḥ 4066024a mārutasya samo vege garuḍasya samo jave 4066024c ayutaṁ yojanānāṁ tu gamiṣyāmīti me matiḥ 4066025a vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ 4066025c vikramya sahasā hastād amr̥taṁ tad ihānaye 4066025e laṅkāṁ vāpi samutkṣipya gaccheyam iti me matiḥ 4066026a tam evaṁ vānaraśreṣṭhaṁ garjantam amitaujasaṁ 4066026c uvāca parisaṁhr̥ṣṭo jāmbavān harisattamaḥ 4066027a vīra kesariṇaḥ putra vegavan mārutātmaja 4066027c jñātīnāṁ vipulaṁ śokas tvayā tāta praṇāśitaḥ 4066028a tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ 4066028c maṅgalaṁ kāryasiddhyarthaṁ kariṣyanti samāhitāḥ 4066029a r̥ṣīṇāṁ ca prasādena kapivr̥ddhamatena ca 4066029c gurūṇāṁ ca prasādena plavasva tvaṁ mahārṇavam 4066030a sthāsyāmaś caikapādena yāvadāgamanaṁ tava 4066030c tvadgatāni ca sarveṣāṁ jīvitāni vanaukasām 4066031a tatas tu hariśārdūlas tān uvāca vanaukasaḥ 4066031c neyaṁ mama mahī vegaṁ plavane dhārayiṣyati 4066032a etāni hi nagasyāsya śilāsaṁkaṭaśālinaḥ 4066032c śikharāṇi mahendrasya sthirāṇi ca mahānti ca 4066033a etāni mama niṣpeṣaṁ pādayoḥ patatāṁ varāḥ 4066033c plavato dhārayiṣyanti yojanānām itaḥ śatam 4066034a tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ 4066034c āruroha nagaśreṣṭhaṁ mahendram arimardanaḥ 4066035a vr̥taṁ nānāvidhair vr̥kṣair mr̥gasevitaśādvalam 4066035c latākusumasaṁbādhaṁ nityapuṣpaphaladrumam 4066036a siṁhaśārdūlacaritaṁ mattamātaṅgasevitam 4066036c mattadvijagaṇodghuṣṭaṁ salilotpīḍasaṁkulam 4066037a mahadbhir ucchritaṁ śr̥ṅgair mahendraṁ sa mahābalaḥ 4066037c vicacāra hariśreṣṭho mahendrasamavikramaḥ 4066038a pādābhyāṁ pīḍitas tena mahāśailo mahātmanā 4066038c rarāsa siṁhābhihato mahān matta iva dvipaḥ 4066039a mumoca salilotpīḍān viprakīrṇaśiloccayaḥ 4066039c vitrastamr̥gamātaṅgaḥ prakampitamahādrumaḥ 4066040a nānāgandharvamithunaiḥ pānasaṁsargakarkaśaiḥ 4066040c utpatadbhir vihaṁgaiś ca vidyādharagaṇair api 4066041a tyajyamānamahāsānuḥ saṁnilīnamahoragaḥ 4066041c śailaśr̥ṅgaśilodghātas tadābhūt sa mahāgiriḥ 4066042a niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsr̥taiḥ 4066042c sapatāka ivābhāti sa tadā dharaṇīdharaḥ 4066043a r̥ṣibhis trāsa saṁbhrāntais tyajyamānaḥ śiloccayaḥ 4066043c sīdan mahati kāntāre sārthahīna ivādhvagaḥ 4066044a sa vegavān vegasamāhitātmā; haripravīraḥ paravīrahantā 4066044c manaḥ samādhāya mahānubhāvo; jagāma laṅkāṁ manasā manasvī