% Rāmāyaṇa: Araṇyakāṇḍa % Last updated: Wed Nov 18 2020 % Encoding: Unicode Roman % 3001001a praviśya tu mahāraṇyaṁ daṇḍakāraṇyam ātmavān 3001001c dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam 3001002a kuśacīraparikṣiptaṁ brāhmyā lakṣmyā samāvr̥tam 3001002c yathā pradīptaṁ durdharśaṁ gagane sūryamaṇḍalam 3001003a śaraṇyaṁ sarvabhūtānāṁ susamr̥ṣṭājiraṁ sadā 3001003c pūjitaṁ copanr̥ttaṁ ca nityam apsarasāṁ gaṇaiḥ 3001004a viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ 3001004c samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam 3001005a āraṇyaiś ca mahāvr̥kṣaiḥ puṇyaiḥ svāduphalair vr̥tam 3001005c balihomārcitaṁ puṇyaṁ brahmaghoṣanināditam 3001006a puṣpair vanyaiḥ parikṣiptaṁ padminyā ca sapadmayā 3001006c phalamūlāśanair dāntaiś cīrakr̥ṣṇājināmbaraiḥ 3001007a sūryavaiśvānarābhaiś ca purāṇair munibhir vr̥tam 3001007c puṇyaiś a niyatāhāraiḥ śobhitaṁ paramarṣibhiḥ 3001008a tad brahmabhavanaprakhyaṁ brahmaghoṣanināditam 3001008c brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam 3001009a tad dr̥ṣṭvā rāghavaḥ śrīmāṁs tāpasāśramamaṇḍalam 3001009c abhyagacchan mahātejā vijyaṁ kr̥tvā mahad dhanuḥ 3001010a divyajñānopapannās te rāmaṁ dr̥ṣṭvā maharṣayaḥ 3001010c abhyagacchaṁs tadā prītā vaidehīṁ ca yaśasvinīm 3001011a te taṁ somam ivodyantaṁ dr̥ṣṭvā vai dharmacāriṇaḥ 3001011c maṅgalāni prayuñjānāḥ pratyagr̥hṇan dr̥ḍhavratāḥ 3001012a rūpasaṁhananaṁ lakṣmīṁ saukumāryaṁ suveṣatām 3001012c dadr̥śur vismitākārā rāmasya vanavāsinaḥ 3001013a vaidehīṁ lakṣmaṇaṁ rāmaṁ netrair animiṣair iva 3001013c āścaryabhūtān dadr̥śuḥ sarve te vanacāriṇaḥ 3001014a atrainaṁ hi mahābhāgāḥ sarvabhūtahite ratāḥ 3001014c atithiṁ parṇaśālāyāṁ rāghavaṁ saṁnyaveśayan 3001015a tato rāmasya satkr̥tya vidhinā pāvakopamāḥ 3001015c ājahrus te mahābhāgāḥ salilaṁ dharmacāriṇaḥ 3001016a mūlaṁ puṣpaṁ phalaṁ vanyam āśramaṁ ca mahātmanaḥ 3001016c nivedayītvā dharmajñās tataḥ prāñjalayo ’bruvan 3001017a dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ 3001017c pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ 3001018a indrasyaiva caturbhāgaḥ prajā rakṣati rāghava 3001018c rājā tasmād vanān bhogān bhuṅkte lokanamaskr̥taḥ 3001019a te vayaṁ bhavatā rakṣyā bhavadviṣayavāsinaḥ 3001019c nagarastho vanastho vā tvaṁ no rājā janeśvaraḥ 3001020a nyastadaṇḍā vayaṁ rājañ jitakrodhā jitendriyāḥ 3001020c rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ 3001021a evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam 3001021c anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan 3001022a tathānye tāpasāḥ siddhā rāmaṁ vaiśvānaropamāḥ 3001022c nyāyavr̥ttā yathānyāyaṁ tarpayām āsur īśvaram 3002001a kr̥tātithyo ’tha rāmas tu sūryasyodayanaṁ prati 3002001c āmantrya sa munīn sarvān vanam evānvagāhata 3002002a nānāmr̥gagaṇākīrṇaṁ śārdūlavr̥kasevitam 3002002c dhvastavr̥kṣalatāgulmaṁ durdarśa salilāśayam 3002003a niṣkūjanānāśakuni jhillikā gaṇanāditam 3002003c lakṣmaṇānugato rāmo vanamadhyaṁ dadarśa ha 3002004a vanamadhye tu kākutsthas tasmin ghoramr̥gāyute 3002004c dadarśa giriśr̥ṅgābhaṁ puruṣādaṁ mahāsvanam 3002005a gabhīrākṣaṁ mahāvaktraṁ vikaṭaṁ viṣamodaram 3002005c bībhatsaṁ viṣamaṁ dīrghaṁ vikr̥taṁ ghoradarśanam 3002006a vasānaṁ carmavaiyāghraṁ vasārdraṁ rudhirokṣitam 3002006c trāsanaṁ sarvabhūtānāṁ vyāditāsyam ivāntakam 3002007a trīn siṁhāṁś caturo vyāghrān dvau vr̥kau pr̥ṣatān daśa 3002007c saviṣāṇaṁ vasādigdhaṁ gajasya ca śiro mahat 3002008a avasajyāyase śūle vinadantaṁ mahāsvanam 3002008c sa rāmaṁ lakṣmaṇaṁ caiva sītāṁ dr̥ṣṭvā ca maithilīm 3002009a abhyadhāvat susaṁkruddhaḥ prajāḥ kāla ivāntakaḥ 3002009c sa kr̥tvā bhairavaṁ nādaṁ cālayann iva medinīm 3002010a aṅgenādāya vaidehīm apakramya tato ’bravīt 3002010c yuvāṁ jaṭācīradharau sabhāryau kṣīṇajīvitau 3002011a praviṣṭau daṇḍakāraṇyaṁ śaracāpāsidhāriṇau 3002011c kathaṁ tāpasayor vāṁ ca vāsaḥ pramadayā saha 3002012a adharmacāriṇau pāpau kau yuvāṁ munidūṣakau 3002012c ahaṁ vanam idaṁ durgaṁ virāgho nāma rākṣasaḥ 3002013a carāmi sāyudho nityam r̥ṣimāṁsāni bhakṣayan 3002013c iyaṁ nārī varārohā mama bharyā bhaviṣyati 3002013e yuvayoḥ pāpayoś cāhaṁ pāsyāmi rudhiraṁ mr̥dhe 3002014a tasyaivaṁ bruvato dhr̥ṣṭaṁ virādhasya durātmanaḥ 3002014c śrutvā sagarvitaṁ vākyaṁ saṁbhrāntā janakātmajā 3002014e sītā prāvepatodvegāt pravāte kadalī yathā 3002015a tāṁ dr̥ṣṭvā rāghavaḥ sītāṁ virādhāṅkagatāṁ śubhām 3002015c abravīl lakṣmaṇaṁ vākyaṁ mukhena pariśuṣyatā 3002016a paśya saumya narendrasya janakasyātmasaṁbhavām 3002016c mama bhāryāṁ śubhācārāṁ virādhāṅke praveśitām 3002016e atyanta sukhasaṁvr̥ddhāṁ rājaputrīṁ yaśasvinīm 3002017a yad abhipretam asmāsu priyaṁ vara vr̥taṁ ca yat 3002017c kaikeyyās tu susaṁvr̥ttaṁ kṣipram adyaiva lakṣmaṇa 3002018a yā na tuṣyati rājyena putrārthe dīrghadarśinī 3002018c yayāhaṁ sarvabhūtānāṁ hitaḥ prasthāpito vanam 3002018e adyedānīṁ sakāmā sā yā mātā mama madhyamā 3002019a parasparśāt tu vaidehyā na duḥkhataram asti me 3002019c pitur vināśāt saumitre svarājyaharaṇāt tathā 3002020a iti bruvati kākutsthe bāṣpaśokapariplute 3002020c abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan 3002021a anātha iva bhūtānāṁ nāthas tvaṁ vāsavopamaḥ 3002021c mayā preṣyeṇa kākutstha kimarthaṁ paritapsyase 3002022a śareṇa nihatasyādya mayā kruddhena rakṣasaḥ 3002022c virādhasya gatāsor hi mahī pāsyati śoṇitam 3002023a rājyakāme mama krodho bharate yo babhūva ha 3002023c taṁ virādhe vimokṣyāmi vajrī vajram ivācale 3002024a mama bhujabalavegavegitaḥ; patatu śaro ’sya mahān mahorasi 3002024c vyapanayatu tanoś ca jīvitaṁ; patatu tataś ca mahīṁ vighūrṇitaḥ 3003001a athovāca punar vākyaṁ virādhaḥ pūrayan vanam 3003001c ātmānaṁ pr̥cchate brūtaṁ kau yuvāṁ kva gamiṣyathaḥ 3003002a tam uvāca tato rāmo rākṣasaṁ jvalitānanam 3003002c pr̥cchantaṁ sumahātejā ikṣvākukulam ātmanaḥ 3003003a kṣatriyo vr̥ttasaṁpannau viddhi nau vanagocarau 3003003c tvāṁ tu veditum icchāvaḥ kas tvaṁ carasi daṇḍakān 3003004a tam uvāca virādhas tu rāmaṁ satyaparākramam 3003004c hanta vakṣyāmi te rājan nibodha mama rāghava 3003005a putraḥ kila jayasyāhaṁ mātā mama śatahradā 3003005c virādha iti mām āhuḥ pr̥thivyāṁ sarvarākṣasāḥ 3003006a tapasā cāpi me prāptā brahmaṇo hi prasādajā 3003006c śastreṇāvadhyatā loke ’cchedyābhedyatvam eva ca 3003007a utsr̥jya pramadām enām anapekṣau yathāgatam 3003007c tvaramāṇau pālayethāṁ na vāṁ jīvitam ādade 3003008a taṁ rāmaḥ pratyuvācedaṁ kopasaṁraktalocanaḥ 3003008c rākṣasaṁ vikr̥tākāraṁ virādhaṁ pāpacetasaṁ 3003009a kṣudra dhik tvāṁ tu hīnārthaṁ mr̥tyum anveṣase dhruvam 3003009c raṇe saṁprāpsyase tiṣṭha na me jīvan gamiṣyasi 3003010a tataḥ sajyaṁ dhanuḥ kr̥tvā rāmaḥ suniśitāñ śarān 3003010c suśīghram abhisaṁdhāya rākṣasaṁ nijaghāna ha 3003011a dhanuṣā jyāguṇavatā saptabāṇān mumoca ha 3003011c rukmapuṅkhān mahāvegān suparṇānilatulyagān 3003012a te śarīraṁ virādhasya bhittvā barhiṇavāsasaḥ 3003012c nipetuḥ śoṇitādigdhā dharaṇyāṁ pāvakopamāḥ 3003013a sa vinadya mahānādaṁ śūlaṁ śakradhvajopamam 3003013c pragr̥hyāśobhata tadā vyāttānana ivāntakaḥ 3003014a tac chūlaṁ vajrasaṁkāśaṁ gagane jvalanopamam 3003014c dvābhyāṁ śarābhyāṁ ciccheda rāmaḥ śastrabhr̥tāṁ varaḥ 3003015a tasya raudrasya saumitrir bāhuṁ savyaṁ babhañja ha 3003015c rāmas tu dakṣiṇaṁ bāhuṁ tarasā tasya rakṣasaḥ 3003016a sa bhagnabāhuḥ saṁvigno nipapātāśu rākṣasaḥ 3003016c dharaṇyāṁ meghasaṁkāśo vajrabhinna ivācalaḥ 3003016e idaṁ provāca kākutsthaṁ virādhaḥ puruṣarṣabham 3003017a kausalyā suprajās tāta rāmas tvaṁ vidito mayā 3003017c vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ 3003018a abhiśāpād ahaṁ ghorāṁ praviṣṭo rākṣasīṁ tanum 3003018c tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi 3003019a prasādyamānaś ca mayā so ’bravīn māṁ mahāyaśāḥ 3003019c yadā dāśarathī rāmas tvāṁ vadhiṣyati saṁyuge 3003020a tadā prakr̥tim āpanno bhavān svargaṁ gamiṣyati 3003020c iti vaiśravaṇo rājā rambhāsaktam uvāca ha 3003021a anupasthīyamāno māṁ saṁkruddho vyajahāra ha 3003021c tava prasādān mukto ’ham abhiśāpāt sudāruṇāt 3003021e bhavanaṁ svaṁ gamiṣyāmi svasti vo ’stu paraṁtapa 3003022a ito vasati dharmātmā śarabhaṅgaḥ pratāpavān 3003022c adhyardhayojane tāta maharṣiḥ sūryasaṁnibhaḥ 3003023a taṁ kṣipram abhigaccha tvaṁ sa te śreyo vidhāsyati 3003023c avaṭe cāpi māṁ rāma nikṣipya kuśalī vraja 3003024a rakṣasāṁ gatasattvānām eṣa dharmaḥ sanātanaḥ 3003024c avaṭe ye nidhīyante teṣāṁ lokāḥ sanātanāḥ 3003025a evam uktvā tu kākutsthaṁ virādhaḥ śarapīḍitaḥ 3003025c babhūva svargasaṁprāpto nyastadeho mahābalaḥ 3003026a taṁ muktakaṇṭham utkṣipya śaṅkukarṇaṁ mahāsvanam 3003026c virādhaṁ prākṣipac chvabhre nadantaṁ bhairavasvanam 3003027a tatas tu tau kāñcanacitrakārmukau; nihatya rakṣaḥ parigr̥hya maithilīm 3003027c vijahratus tau muditau mahāvane; divi sthitau candradivākarāv iva 3004001a hatvā tu taṁ bhīmabalaṁ virādhaṁ rākṣasaṁ vane 3004001c tataḥ sītāṁ pariṣvajya samāśvāsya ca vīryavān 3004001e abravīl lakṣmaṇāṁ rāmo bhrātaraṁ dīptatejasaṁ 3004002a kaṣṭaṁ vanam idaṁ durgaṁ na ca smo vanagocarāḥ 3004002c abhigacchāmahe śīghraṁ śarabhaṅgaṁ tapodhanam 3004003a āśramaṁ śarabhaṅgasya rāghavo ’bhijagāma ha 3004004a tasya devaprabhāvasya tapasā bhāvitātmanaḥ 3004004c samīpe śarabhaṅgasya dadarśa mahad adbhutam 3004005a vibhrājamānaṁ vapuṣā sūryavaiśvānaropamam 3004005c asaṁspr̥śantaṁ vasudhāṁ dadarśa vibudheśvaram 3004006a suprabhābharaṇaṁ devaṁ virajo ’mbaradhāriṇam 3004006c tadvidhair eva bahubhiḥ pūjyamānaṁ mahātmabhiḥ 3004007a haribhir vājibhir yuktam antarikṣagataṁ ratham 3004007c dadarśādūratas tasya taruṇādityasaṁnibham 3004008a pāṇḍurābhraghanaprakhyaṁ candramaṇḍalasaṁnibham 3004008c apaśyad vimalaṁ chatraṁ citramālyopaśobhitam 3004009a cāmaravyajane cāgrye rukmadaṇḍe mahādhane 3004009c gr̥hīte vananārībhyāṁ dhūyamāne ca mūrdhani 3004010a gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ 3004010c antarikṣagataṁ devaṁ vāgbhir agryābhir īḍire 3004011a dr̥ṣṭvā śatakratuṁ tatra rāmo lakṣmaṇam abravīt 3004011c ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ 3004011e antarikṣagatā divyās ta ime harayo dhruvam 3004012a ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham 3004012c śataṁ śataṁ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ 3004013a urodeśeṣu sarveṣāṁ hārā jvalanasaṁnibhāḥ 3004013c rūpaṁ bibhrati saumitre pañcaviṁśativārṣikam 3004014a etad dhi kila devānāṁ vayo bhavati nityadā 3004014c yatheme puruṣavyāghrā dr̥śyante priyadarśanāḥ 3004015a ihaiva saha vaidehyā muhūrtaṁ tiṣṭha lakṣmaṇa 3004015c yāvaj janāmy ahaṁ vyaktaṁ ka eṣa dyutimān rathe 3004016a tam evam uktvā saumitrim ihaiva sthīyatām iti 3004016c abhicakrāma kākutsthaḥ śarabhaṅgāśramaṁ prati 3004017a tataḥ samabhigacchantaṁ prekṣya rāmaṁ śacīpatiḥ 3004017c śarabhaṅgam anujñāpya vibudhān idam abravīt 3004018a ihopayāty asau rāmo yāvan māṁ nābhibhāṣate 3004018c niṣṭhāṁ nayata tāvat tu tato māṁ draṣṭum arhati 3004019a jitavantaṁ kr̥tārthaṁ ca draṣṭāham acirād imam 3004019c karma hy anena kartavyaṁ mahad anyaiḥ suduṣkaram 3004020a iti vajrī tam āmantrya mānayitvā ca tāpasaṁ 3004020c rathena hariyuktena yayau divam ariṁdamaḥ 3004021a prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ 3004021c agnihotram upāsīnaṁ śarabhaṅgam upāgamat 3004022a tasya pādau ca saṁgr̥hya rāmaḥ sītā ca lakṣmaṇaḥ 3004022c niṣedus tadanujñātā labdhavāsā nimantritāḥ 3004023a tataḥ śakropayānaṁ tu paryapr̥cchat sa rāghavaḥ 3004023c śarabhaṅgaś ca tat sarvaṁ rāghavāya nyavedayat 3004024a mām eṣa varado rāma brahmalokaṁ ninīṣati 3004024c jitam ugreṇa tapasā duṣprāpam akr̥tātmabhiḥ 3004025a ahaṁ jñātvā naravyāghra vartamānam adūrataḥ 3004025c brahmalokaṁ na gacchāmi tvām adr̥ṣṭvā priyātithim 3004026a samāgamya gamiṣyāmi tridivaṁ devasevitam 3004026c akṣayā naraśārdūla jitā lokā mayā śubhāḥ 3004026e brāhmyāś ca nākapr̥ṣṭhyāś ca pratigr̥hṇīṣva māmakān 3004027a evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ 3004027c r̥ṣiṇā śarabhaṅgena rāghavo vākyam abravīt 3004028a aham evāhariṣyāmi sarvām̐l lokān mahāmune 3004028c āvāsaṁ tv aham icchāmi pradiṣṭam iha kānane 3004029a rāghaveṇaivam uktas tu śakratulyabalena vai 3004029c śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ 3004030a sutīkṣṇam abhigaccha tvaṁ śucau deśe tapasvinam 3004030c ramaṇīye vanoddeśe sa te vāsaṁ vidhāsyati 3004031a eṣa panthā naravyāghra muhūrtaṁ paśya tāta mām 3004031c yāvaj jahāmi gātrāṇi jīrṇaṁ tvacam ivoragaḥ 3004032a tato ’gniṁ sa samādhāya hutvā cājyena mantravit 3004032c śarabhaṅgo mahātejāḥ praviveśa hutāśanam 3004033a tasya romāṇi keśāṁś ca dadāhāgnir mahātmanaḥ 3004033c jīrṇaṁ tvacaṁ tathāsthīni yac ca māṁsaṁ ca śoṇitam 3004034a sa ca pāvakasaṁkāśaḥ kumāraḥ samapadyata 3004034c utthāyāgnicayāt tasmāc charabhaṅgo vyarocata 3004035a sa lokān āhitāgnīnām r̥ṣīṇāṁ ca mahātmanām 3004035c devānāṁ ca vyatikramya brahmalokaṁ vyarohata 3004036a sa puṇyakarmā bhuvane dvijarṣabhaḥ; pitāmahaṁ sānucaraṁ dadarśa ha 3004036c pitāmahaś cāpi samīkṣya taṁ dvijaṁ; nananda susvāgatam ity uvāca ha 3005001a śarabhaṅge divaṁ prāpte munisaṁghāḥ samāgatāḥ 3005001c abhyagacchanta kākutsthaṁ rāmaṁ jvalitatejasaṁ 3005002a vaikhānasā vālakhilyāḥ saṁprakṣālā marīcipāḥ 3005002c aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ 3005003a dantolūkhalinaś caiva tathaivonmajjakāḥ pare 3005003c munayaḥ salilāhārā vāyubhakṣās tathāpare 3005004a ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ 3005004c tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ 3005005a sajapāś ca taponityās tathā pañcatapo’nvitāḥ 3005005c sarve brāhmyā śriyā juṣṭā dr̥ḍhayogasamāhitāḥ 3005005e śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ 3005006a abhigamya ca dharmajñā rāmaṁ dharmabhr̥tāṁ varam 3005006c ūcuḥ paramadharmajñam r̥ṣisaṁghāḥ samāhitāḥ 3005007a tvam ikṣvākukulasyāsya pr̥thivyāś ca mahārathaḥ 3005007c pradhānaś cāsi nāthaś ca devānāṁ maghavān iva 3005008a viśrutas triṣu lokeṣu yaśasā vikrameṇa ca 3005008c pitr̥vratatvaṁ satyaṁ ca tvayi dharmaś ca puṣkalaḥ 3005009a tvām āsādya mahātmānaṁ dharmajñaṁ dharmavatsalam 3005009c arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi 3005010a adhārmas tu mahāṁs tāta bhavet tasya mahīpateḥ 3005010c yo hared baliṣaḍbhāgaṁ na ca rakṣati putravat 3005011a yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva 3005011c nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ 3005012a prāpnoti śāśvatīṁ rāma kīrtiṁ sa bahuvārṣikīm 3005012c brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate 3005013a yat karoti paraṁ dharmaṁ munir mūlaphalāśanaḥ 3005013c tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ 3005014a so ’yaṁ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān 3005014c tvan nātho ’nāthavad rāma rākṣasair vadhyate bhr̥śam 3005015a ehi paśya śarīrāṇi munīnāṁ bhāvitātmanām 3005015c hatānāṁ rākṣasair ghorair bahūnāṁ bahudhā vane 3005016a pampānadīnivāsānām anumandākinīm api 3005016c citrakūṭālayānāṁ ca kriyate kadanaṁ mahat 3005017a evaṁ vayaṁ na mr̥ṣyāmo viprakāraṁ tapasvinam 3005017c kriyamāṇaṁ vane ghoraṁ rakṣobhir bhīmakarmabhiḥ 3005018a tatas tvāṁ śaraṇārthaṁ ca śaraṇyaṁ samupasthitāḥ 3005018c paripālaya no rāma vadhyamānān niśācaraiḥ 3005019a etac chrutvā tu kākutsthas tāpasānāṁ tapasvinām 3005019c idaṁ provāca dharmātmā sarvān eva tapasvinaḥ 3005019e naivam arhatha māṁ vaktum ājñāpyo ’haṁ tapasvinam 3005020a bhavatām arthasiddhyartham āgato ’haṁ yadr̥cchayā 3005020c tasya me ’yaṁ vane vāso bhaviṣyati mahāphalaḥ 3005020e tapasvināṁ raṇe śatrūn hantum icchāmi rākṣasān 3005021a dattvā varaṁ cāpi tapodhanānāṁ; dharme dhr̥tātmā sahalakṣmaṇena 3005021c tapodhanaiś cāpi sahārya vr̥ttaḥ; sutīṣkṇam evābhijagāma vīraḥ 3006001a rāmas tu sahito bhrātrā sītayā ca paraṁtapaḥ 3006001c sutīkṣṇasyāśramapadaṁ jagāma saha tair dvijaiḥ 3006002a sa gatvā dūram adhvānaṁ nadīs tīrtva bahūdakāḥ 3006002c dadarśa vipulaṁ śailaṁ mahāmegham ivonnatam 3006003a tatas tad ikṣvākuvarau satataṁ vividhair drumaiḥ 3006003c kānanaṁ tau viviśatuḥ sītayā saha rāghavau 3006004a praviṣṭas tu vanaṁ ghoraṁ bahupuṣpaphaladrumam 3006004c dadarśāśramam ekānte cīramālāpariṣkr̥tam 3006005a tatra tāpasam āsīnaṁ malapaṅkajaṭādharam 3006005c rāmaḥ sutīkṣṇaṁ vidhivat tapovr̥ddham abhāṣata 3006006a rāmo ’ham asmi bhagavan bhavantaṁ draṣṭum āgataḥ 3006006c tan mābhivada dharmajña maharṣe satyavikrama 3006007a sa nirīkṣya tato vīraṁ rāmaṁ dharmabhr̥tāṁ varam 3006007c samāśliṣya ca bāhubhyām idaṁ vacanam abravīt 3006008a svāgataṁ khalu te vīra rāma dharmabhr̥tāṁ vara 3006008c āśramo ’yaṁ tvayākrāntaḥ sanātha iva sāmpratam 3006009a pratīkṣamāṇas tvām eva nārohe ’haṁ mahāyaśaḥ 3006009c devalokam ito vīra dehaṁ tyaktvā mahītale 3006010a citrakūṭam upādāya rājyabhraṣṭo ’si me śrutaḥ 3006010c ihopayātaḥ kākutstho devarājaḥ śatakratuḥ 3006010e sarvām̐l lokāñ jitān āha mama puṇyena karmaṇā 3006011a teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā 3006011c matprasādāt sabhāryas tvaṁ viharasva salakṣmaṇaḥ 3006012a tam ugratapasaṁ dīptaṁ maharṣiṁ satyavādinam 3006012c pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ 3006013a aham evāhariṣyāmi svayaṁ lokān mahāmune 3006013c āvāsaṁ tv aham icchāmi pradiṣṭam iha kānane 3006014a bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ 3006014c ākhyātaḥ śarabhaṅgena gautamena mahātmanā 3006015a evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ 3006015c abravīn madhuraṁ vākyaṁ harṣeṇa mahatāplutaḥ 3006016a ayam evāśramo rāma guṇavān ramyatām iha 3006016c r̥ṣisaṁghānucaritaḥ sadā mūlaphalair yutaḥ 3006017a imam āśramam āgamya mr̥gasaṁghā mahāyaśāḥ 3006017c aṭitvā pratigacchanti lobhayitvākutobhayāḥ 3006018a tac chrutvā vacanaṁ tasya maharṣer lakṣmaṇāgrajaḥ 3006018c uvāca vacanaṁ dhīro vikr̥ṣya saśaraṁ dhanuḥ 3006019a tān ahaṁ sumahābhāga mr̥gasaṁghān samāgatān 3006019c hanyāṁ niśitadhāreṇa śareṇāśanivarcasā 3006020a bhavāṁs tatrābhiṣajyeta kiṁ syāt kr̥cchrataraṁ tataḥ 3006020c etasminn āśrame vāsaṁ ciraṁ tu na samarthaye 3006021a tam evam uktvā varadaṁ rāmaḥ saṁdhyām upāgamat 3006021c anvāsya paścimāṁ saṁdhyāṁ tatra vāsam akalpayat 3006022a tataḥ śubhaṁ tāpasabhojyam annaṁ; svayaṁ sutīkṣṇaḥ puruṣarṣabhābhyām 3006022c tābhyāṁ susatkr̥tya dadau mahātmā; saṁdhyānivr̥ttau rajanīṁ samīkṣya 3007001a rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ 3007001c pariṇamya niśāṁ tatra prabhāte pratyabudhyata 3007002a utthāya tu yathākālaṁ rāghavaḥ saha sītayā 3007002c upāspr̥śat suśītena jalenotpalagandhinā 3007003a atha te ’gniṁ surāṁś caiva vaidehī rāmalakṣmaṇau 3007003c kālyaṁ vidhivad abhyarcya tapasviśaraṇe vane 3007004a udayanntaṁ dinakaraṁ dr̥ṣṭvā vigatakalmaṣāḥ 3007004c sutīkṣṇam abhigamyedaṁ ślakṣṇaṁ vacanam abruvan 3007005a sukhoṣitāḥ sma bhagavaṁs tvayā pūjyena pūjitāḥ 3007005c āpr̥cchāmaḥ prayāsyāmo munayas tvarayanti naḥ 3007006a tvarāmahe vayaṁ draṣṭuṁ kr̥tsnam āśramamaṇḍalam 3007006c r̥ṣīṇāṁ puṇyaśīlānāṁ daṇḍakāraṇyavāsinām 3007007a abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ 3007007c dharmanityais tapodāntair viśikhair iva pāvakaiḥ 3007008a aviṣahyātapo yāvat sūryo nātivirājite 3007008c amārgeṇāgatāṁ lakṣmīṁ prāpyevānvayavarjitaḥ 3007009a tāvad icchāmahe gantum ity uktvā caraṇau muneḥ 3007009c vavande sahasaumitriḥ sītayā saha rāghavaḥ 3007010a tau saṁspr̥śantau caraṇāv utthāpya munipuṁgavaḥ 3007010c gāḍham āliṅgya sasneham idaṁ vacanam abravīt 3007011a ariṣṭaṁ gaccha panthānaṁ rāma saumitriṇā saha 3007011c sītayā cānayā sārdhaṁ chāyayevānuvr̥ttayā 3007012a paśyāśramapadaṁ ramyaṁ daṇḍakāraṇyavāsinām 3007012c eṣāṁ tapasvināṁ vīra tapasā bhāvitātmanām 3007013a suprājyaphalamūlāni puṣpitāni vanāni ca 3007013c praśāntamr̥gayūthāni śāntapakṣigaṇāni ca 3007014a phullapaṅkajaṣaḍāni prasannasalilāni ca 3007014c kāraṇḍavavikīrṇāni taṭākāni sarāṁsi ca 3007015a drakṣyase dr̥ṣṭiramyāṇi giriprasravaṇāni ca 3007015c ramaṇīyāny araṇyāni mayūrābhirutāni ca 3007016a gamyatāṁ vatsa saumitre bhavān api ca gacchatu 3007016c āgantavyaṁ ca te dr̥ṣṭvā punar evāśramaṁ mama 3007017a evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ 3007017c pradakṣiṇaṁ muniṁ kr̥tā prasthātum upacakrame 3007018a tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā 3007018c dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ 3007019a ābadhya ca śubhe tūṇī cāpe cādāya sasvane 3007019c niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau 3008001a sutīkṣṇenābhyanujñātaṁ prasthitaṁ raghunandanam 3008001c vaidehī snigdhayā vācā bhartāram idam abravīt 3008002a ayaṁ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān 3008002c nivr̥ttena ca śakyo ’yaṁ vyasanāt kāmajād iha 3008003a trīṇy eva vyasanāny atra kāmajāni bhavanty uta 3008003c mithyā vākyaṁ paramakaṁ tasmād gurutarāv ubhau 3008003e paradārābhigamanaṁ vinā vairaṁ ca raudratā 3008004a mithyāvākyaṁ na te bhūtaṁ na bhaviṣyati rāghava 3008004c kuto ’bhilaṣaṇaṁ strīṇāṁ pareṣāṁ dharmanāśanam 3008005a tac ca sarvaṁ mahābāho śakyaṁ voḍhuṁ jitendriyaiḥ 3008005c tava vaśyendriyatvaṁ ca jānāmi śubhadarśana 3008006a tr̥tīyaṁ yad idaṁ raudraṁ paraprāṇābhihiṁsanam 3008006c nirvairaṁ kriyate mohāt tac ca te samupasthitam 3008007a pratijñātas tvayā vīra daṇḍakāraṇyavāsinām 3008007c r̥ṣīṇāṁ rakṣaṇārthāya vadhaḥ saṁyati rakṣasām 3008008a etannimittaṁ ca vanaṁ daṇḍakā iti viśrutam 3008008c prasthitas tvaṁ saha bhrātrā dhr̥tabāṇaśarāsanaḥ 3008009a tatas tvāṁ prasthitaṁ dr̥ṣṭvā mama cintākulaṁ manaḥ 3008009c tvad vr̥ttaṁ cintayantyā vai bhaven niḥśreyasaṁ hitam 3008010a na hi me rocate vīra gamanaṁ daṇḍakān prati 3008010c kāraṇaṁ tatra vakṣyāmi vadantyāḥ śrūyatāṁ mama 3008011a tvaṁ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṁ gataḥ 3008011c dr̥ṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam 3008012a kṣatriyāṇām iha dhanur hutāśasyendhanāni ca 3008012c samīpataḥ sthitaṁ tejobalam ucchrayate bhr̥śam 3008013a purā kila mahābāho tapasvī satyavāk śuciḥ 3008013c kasmiṁś cid abhavat puṇye vane ratamr̥gadvije 3008014a tasyaiva tapaso vighnaṁ kartum indraḥ śacīpatiḥ 3008014c khaḍgapāṇir athāgacchad āśramaṁ bhaṭa rūpadhr̥k 3008015a tasmiṁs tad āśramapade nihitaḥ khaḍga uttamaḥ 3008015c sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ 3008016a sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ 3008016c vane tu vicaraty eva rakṣan pratyayam ātmanaḥ 3008017a yatra gacchaty upādātuṁ mūlāni ca phalāni ca 3008017c na vinā yāti taṁ khaḍgaṁ nyāsarakṣaṇatatparaḥ 3008018a nityaṁ śastraṁ parivahan krameṇa sa tapodhanaḥ 3008018c cakāra raudrīṁ svāṁ buddhiṁ tyaktvā tapasi niścayam 3008019a tataḥ sa raudrābhirataḥ pramatto ’dharmakarṣitaḥ 3008019c tasya śastrasya saṁvāsāj jagāma narakaṁ muniḥ 3008020a snehāc ca bahumānāc ca smāraye tvāṁ na śikṣaye 3008020c na kathaṁ cana sā kāryā hr̥hītadhanuṣā tvayā 3008021a buddhir vairaṁ vinā hantuṁ rākṣasān daṇḍakāśritān 3008021c aparādhaṁ vinā hantuṁ lokān vīra na kāmaye 3008022a kṣatriyāṇāṁ tu vīrāṇāṁ vaneṣu niyatātmanām 3008022c dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam 3008023a kva ca śastraṁ kva ca vanaṁ kva ca kṣātraṁ tapaḥ kva ca 3008023c vyāviddham idam asmābhir deśadharmas tu pūjyatām 3008024a tad āryakaluṣā buddhir jāyate śastrasevanāt 3008024c punar gatvā tv ayodhyāyāṁ kṣatradharmaṁ cariṣyasi 3008025a akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama 3008025c yadi rājyaṁ hi saṁnyasya bhaves tvaṁ nirato muniḥ 3008026a dharmād arthaḥ prabhavati dharmāt prabhavate sukham 3008026c dharmeṇa labhate sarvaṁ dharmasāram idaṁ jagat 3008027a ātmānaṁ niyamais tais taiḥ karṣayitvā prayatnataḥ 3008027c prāpyate nipuṇair dharmo na sukhāl labhyate sukham 3008028a nityaṁ śucimatiḥ saumya cara dharmaṁ tapovane 3008028c sarvaṁ hi viditaṁ tubhyaṁ trailokyam api tattvataḥ 3008029a strīcāpalād etad udāhr̥taṁ me; dharmaṁ ca vaktuṁ tava kaḥ samarthaḥ 3008029c vicārya buddhyā tu sahānujena; yad rocate tat kuru mācireṇa 3009001a vākyam etat tu vaidehyā vyāhr̥taṁ bhartr̥bhaktayā 3009001c śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm 3009002a hitam uktaṁ tvayā devi snigdhayā sadr̥śaṁ vacaḥ 3009002c kulaṁ vyapadiśantyā ca dharmajñe janakātmaje 3009003a kiṁ tu vakṣyāmy ahaṁ devi tvayaivoktam idaṁ vacaḥ 3009003c kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti 3009004a te cārtā daṇḍakāraṇye munayaḥ saṁśitavratāḥ 3009004c māṁ sīte svayam āgamya śaraṇyāḥ śaraṇaṁ gatāḥ 3009005a vasanto dharmaniratā vane mūlaphalāśanāḥ 3009005c na labhante sukhaṁ bhītā rākṣasaiḥ krūrakarmabhiḥ 3009006a kāle kāle ca niratā niyamair vividhair vane 3009006c bhakṣyante rākṣasair bhīmair naramāṁsopajīvibhiḥ 3009007a te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ 3009007c asmān abhyavapadyeti mām ūcur dvijasattamāḥ 3009008a mayā tu vacanaṁ śrutvā teṣām evaṁ mukhāc cyutam 3009008c kr̥tvā caraṇaśuśrūṣāṁ vākyam etad udāhr̥tam 3009009a prasīdantu bhavanto me hrīr eṣā hi mamātulā 3009009c yadīdr̥śair ahaṁ viprair upastheyair upasthitaḥ 3009009e kiṁ karomīti ca mayā vyāhr̥taṁ dvijasaṁnidhau 3009010a sarvair eva samāgamya vāg iyaṁ samudāhr̥tā 3009010c rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ 3009010e arditāḥ sma bhr̥śaṁ rāma bhavān nas trātum arhati 3009011a homakāle tu saṁprāpte parvakāleṣu cānagha 3009011c dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ 3009012a rākṣasair dharṣitānāṁ ca tāpasānāṁ tapasvinām 3009012c gatiṁ mr̥gayamāṇānāṁ bhavān naḥ paramā gatiḥ 3009013a kāmaṁ tapaḥ prabhāvena śaktā hantuṁ niśācarān 3009013c cirārjitaṁ tu necchāmas tapaḥ khaṇḍayituṁ vayam 3009014a bahuvighnaṁ taponityaṁ duścaraṁ caiva rāghava 3009014c tena śāpaṁ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ 3009015a tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ 3009015c rakṣanas tvaṁ saha bhrātrā tvannāthā hi vayaṁ vane 3009016a mayā caitad vacaḥ śrutvā kārtsnyena paripālanam 3009016c r̥ṣīṇāṁ daṇḍakāraṇye saṁśrutaṁ janakātmaje 3009017a saṁśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam 3009017c munīnām anyathā kartuṁ satyam iṣṭaṁ hi me sadā 3009018a apy ahaṁ jīvitaṁ jahyāṁ tvāṁ vā sīte salakṣmaṇām 3009018c na tu pratijñāṁ saṁśrutya brāhmaṇebhyo viśeṣataḥ 3009019a tad avaśyaṁ mayā kāryam r̥ṣīṇāṁ paripālanam 3009019c anuktenāpi vaidehi pratijñāya tu kiṁ punaḥ 3009020a mama snehāc ca sauhārdād idam uktaṁ tvayā vacaḥ 3009020c parituṣṭo ’smy ahaṁ sīte na hy aniṣṭo ’nuśiṣyate 3009020e sadr̥śaṁ cānurūpaṁ ca kulasya tava śobhane 3009021a ity evam uktvā vacanaṁ mahātmā; sītāṁ priyāṁ maithila rājaputrīm 3009021c rāmo dhanuṣmān sahalakṣmaṇena; jagāma ramyāṇi tapovanāni 3010001a agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā 3010001c pr̥ṣṭhatas tu dhanuṣpāṇir lakṣmaṇo ’nujagāma ha 3010002a tau paśyamānau vividhāñ śailaprasthān vanāni ca 3010002c nadīś ca vividhā ramyā jagmatuḥ saha sītayā 3010003a sārasāṁś cakravākāṁś ca nadīpulinacāriṇaḥ 3010003c sarāṁsi ca sapadmāni yutāni jalajaiḥ khagaiḥ 3010004a yūthabaddhāṁś ca pr̥ṣatān madonmattān viṣāṇinaḥ 3010004c mahiṣāṁś ca varāhāṁś ca gajāṁś ca drumavairiṇaḥ 3010005a te gatvā dūram adhvānaṁ lambamāne divākare 3010005c dadr̥śuḥ sahitā ramyaṁ taṭākaṁ yojanāyatam 3010006a padmapuṣkarasaṁbādhaṁ gajayūthair alaṁkr̥tam 3010006c sārasair haṁsakādambaiḥ saṁkulaṁ jalacāribhiḥ 3010007a prasannasalile ramyatasmin sarasi śuśruve 3010007c gītavāditranirghoṣo na tu kaś cana dr̥śyate 3010008a tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ 3010008c muniṁ dharmabhr̥taṁ nāma praṣṭuṁ samupacakrame 3010009a idam atyadbhutaṁ śrutvā sarveṣāṁ no mahāmune 3010009c kautūhalaṁ mahaj jātaṁ kim idaṁ sādhu kathyatām 3010010a tenaivam ukto dharmātmā rāghaveṇa munis tadā 3010010c prabhāvaṁ sarasaḥ kr̥tsnam ākhyātum upacakrame 3010011a idaṁ pañcāpsaro nāma taṭākaṁ sārvakālikam 3010011c nirmitaṁ tapasā rāma muninā māṇḍakarṇinā 3010012a sa hi tepe tapas tīvraṁ māṇḍakarṇir mahāmuniḥ 3010012c daśavarṣasahasrāṇi vāyubhakṣo jalāśraya 3010013a tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ 3010013c abruvan vacanaṁ sarve paraspara samāgatāḥ 3010013e asmakaṁ kasya cit sthānam eṣa prārthayate muniḥ 3010014a tataḥ kartuṁ tapovighnaṁ sarvair devair niyojitāḥ 3010014c pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ 3010015a apsarobhis tatas tābhir munir dr̥ṣṭaparāvaraḥ 3010015c nīto madanavaśyatvaṁ surāṇāṁ kāryasiddhaye 3010016a tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ 3010016c taṭāke nirmitaṁ tāsām asminn antarhitaṁ gr̥ham 3010017a tatraivāpsarasaḥ pañcanivasantyo yathāsukham 3010017c ramayanti tapoyogān muniṁ yauvanam āsthitam 3010018a tāsāṁ saṁkrīḍamānānām eṣa vāditraniḥsvanaḥ 3010018c śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ 3010019a āścaryam iti tasyaitad vacanaṁ bhāvitātmanaḥ 3010019c rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ 3010020a evaṁ kathayamānasya dadarśāśramamaṇḍalam 3010020c kuśacīraparikṣiptaṁ nānāvr̥kṣasamāvr̥tam 3010021a praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ 3010021c tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale 3010022a uṣitvā susukhaṁ tatra pūrjyamāno maharṣibhiḥ 3010022c jagāma cāśramāṁs teṣāṁ paryāyeṇa tapasvinām 3010023a yeṣām uṣitavān pūrvaṁ sakāśe sa mahāstravit 3010023c kva cit paridaśān māsān ekaṁ saṁvatsaraṁ kva cit 3010024a kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit 3010024c aparatrādhikān māsān adhyardham adhikaṁ kva cit 3010025a trīn māsān aṣṭamāsāṁś ca rāghavo nyavasat sukham 3010025c tathā saṁvasatas tasya munīnām āśrameṣu vai 3010025e ramataś cānukulyena yayuḥ saṁvatsarā daśa 3010026a parisr̥tya ca dharmajño rāghavaḥ saha sītayā 3010026c sutīkṣṇasyāśramaṁ śrīmān punar evājagāma ha 3010027a sa tam āśramam āgamya munibhiḥ pratipūjitaḥ 3010027c tatrāpi nyavasad rāmaḥ kaṁ cit kālam ariṁdamaḥ 3010028a athāśramastho vinayāt kadā cit taṁ mahāmunim 3010028c upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt 3010029a asminn araṇye bhagavann agastyo munisattamaḥ 3010029c vasatīti mayā nityaṁ kathāḥ kathayatāṁ śrutam 3010030a na tu jānāmi taṁ deśaṁ vanasyāsya mahattayā 3010030c kutrāśramapadaṁ puṇyaṁ maharṣes tasya dhīmataḥ 3010031a prasādāt tatra bhavataḥ sānujaḥ saha sītayā 3010031c agastyam abhigaccheyam abhivādayituṁ munim 3010032a manoratho mahān eṣa hr̥di saṁparivartate 3010032c yad ahaṁ taṁ munivaraṁ śuśrūṣeyam api svayam 3010033a iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ 3010033c sutīkṣṇaḥ pratyuvācedaṁ prīto daśarathātmajam 3010034a aham apy etad eva tvāṁ vaktukāmaḥ salakṣmaṇam 3010034c agastyam abhigaccheti sītayā saha rāghava 3010035a diṣṭyā tv idānīm arthe ’smin svayam eva bravīṣi mām 3010035c aham ākhyāmi te vatsa yatrāgastyo mahāmuniḥ 3010036a yojanāny āśramāt tāta yāhi catvāri vai tataḥ 3010036c dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ 3010037a sthalaprāye vanoddeśe pippalīvanaśobhite 3010037c bahupuṣpaphale ramye nānāśakuninādite 3010038a padminyo vividhās tatra prasannasalilāḥ śivāḥ 3010038c haṁsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ 3010039a tatraikāṁ rajanīm uṣya prabhāte rāma gamyatām 3010039c dakṣiṇāṁ diśam āsthāya vanakhaṇḍasya pārśvataḥ 3010040a tatrāgastyāśramapadaṁ gatvā yojanam antaram 3010040c ramaṇīye vanoddeśe bahupādapa saṁvr̥te 3010040e raṁsyate tatra vaidehī lakṣmaṇaś ca tvayā saha 3010041a sa hi ramyo vanoddeśo bahupādapasaṁkulaḥ 3010041c yadi buddhiḥ kr̥tā draṣṭum agastyaṁ taṁ mahāmunim 3010041e adyaiva gamane buddhiṁ rocayasva mahāyaśaḥ 3010042a iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca 3010042c pratasthe ’gastyam uddiśya sānujaḥ saha sītayā 3010043a paśyan vanāni citrāṇi parvapāṁś cābhrasaṁnibhān 3010043c sarāṁsi saritaś caiva pathi mārgavaśānugāḥ 3010044a sutīkṣṇenopadiṣṭena gatvā tena pathā sukham 3010044c idaṁ paramasaṁhr̥ṣṭo vākyaṁ lakṣmaṇam abravīt 3010045a etad evāśramapadaṁ nūnaṁ tasya mahātmanaḥ 3010045c agastyasya muner bhrātur dr̥śyate puṇyakarmaṇaḥ 3010046a yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ 3010046c saṁnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ 3010047a pippalīnāṁ ca pakvānāṁ vanād asmād upāgataḥ 3010047c gandho ’yaṁ pavanotkṣiptaḥ sahasā kaṭukodayaḥ 3010048a tatra tatra ca dr̥śyante saṁkṣiptāḥ kāṣṭhasaṁcayāḥ 3010048c lūnāś ca pathi dr̥śyante darbhā vaidūryavarcasaḥ 3010049a etac ca vanamadhyasthaṁ kr̥ṣṇābhraśikharopamam 3010049c pāvakasyāśramasthasya dhūmāgraṁ saṁpradr̥śyate 3010050a vivikteṣu ca tīrtheṣu kr̥tasnānā dvijātayaḥ 3010050c puṣpopahāraṁ kurvanti kusumaiḥ svayam ārjitaiḥ 3010051a tat sutīkṣṇasya vacanaṁ yathā saumya mayā śrutam 3010051c agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati 3010052a nigr̥hya tarasā mr̥tyuṁ lokānāṁ hitakāmyayā 3010052c yasya bhrātrā kr̥teyaṁ dik śaraṇyā puṇyakarmaṇā 3010053a ihaikadā kila krūro vātāpir api celvalaḥ 3010053c bhrātarau sahitāv āstāṁ brāhmaṇaghnau mahāsurau 3010054a dhārayan brāhmaṇaṁ rūpam ilvalaḥ saṁskr̥taṁ vadan 3010054c āmantrayati viprān sa śrāddham uddiśya nirghr̥ṇaḥ 3010055a bhrātaraṁ saṁskr̥taṁ bhrātā tatas taṁ meṣarūpiṇam 3010055c tān dvijān bhojayām āsa śrāddhadr̥ṣṭena karmaṇā 3010056a tato bhuktavatāṁ teṣāṁ viprāṇām ilvalo ’bravīt 3010056c vātāpe niṣkramasveti svareṇa mahatā vadan 3010057a tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan 3010057c bhittvā bhitvā śarīrāṇi brāhmaṇānāṁ viniṣpatat 3010058a brāhmaṇānāṁ sahasrāṇi tair evaṁ kāmarūpibhiḥ 3010058c vināśitāni saṁhatya nityaśaḥ piśitāśanaiḥ 3010059a agastyena tadā devaiḥ prārthitena maharṣiṇā 3010059c anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ 3010060a tataḥ saṁpannam ity uktvā dattvā hastāvasecanam 3010060c bhrātaraṁ niṣkramasveti ilvalaḥ so ’bhyabhāṣata 3010061a taṁ tathā bhāṣamāṇaṁ tu bhrātaraṁ vipraghātinam 3010061c abravīt prahasan dhīmān agastyo munisattamaḥ 3010062a kuto niṣkramituṁ śaktir mayā jīrṇasya rakṣasaḥ 3010062c bhrātus te meṣa rūpasya gatasya yamasādanam 3010063a atha tasya vacaḥ śrutvā bhrātur nidhanasaṁśritam 3010063c pradharṣayitum ārebhe muniṁ krodhān niśācaraḥ 3010064a so ’bhyadravad dvijendraṁ taṁ muninā dīptatejasā 3010064c cakṣuṣānalakalpena nirdagdho nidhanaṁ gataḥ 3010065a tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ 3010065c viprānukampayā yena karmedaṁ duṣkaraṁ kr̥tam 3010066a evaṁ kathayamānasya tasya saumitriṇā saha 3010066c rāmasyāstaṁ gataḥ sūryaḥ saṁdhyākālo ’bhyavartata 3010067a upāsya paścimāṁ saṁdhyāṁ saha bhrātrā yathāvidhi 3010067c praviveśāśramapadaṁ tam r̥ṣiṁ cābhyavādayan 3010068a samyak pratigr̥hītas tu muninā tena rāghavaḥ 3010068c nyavasat tāṁ niśām ekāṁ prāśya mūlaphalāni ca 3010069a tasyāṁ rātryāṁ vyatītāyāṁ vimale sūryamaṇḍale 3010069c bhrātaraṁ tam agastyasya āmantrayata rāghavaḥ 3010070a abhivādaye tvā bhagavan sukham adhyuṣito niśām 3010070c āmantraye tvāṁ gacchāmi guruṁ te draṣṭum agrajam 3010071a gamyatām iti tenokto jagāma raghunandanaḥ 3010071c yathoddiṣṭena mārgeṇa vanaṁ tac cāvalokayan 3010072a nīvārān panasāṁs tālāṁs timiśān vañjulān dhavān 3010072c ciribilvān madhūkāṁś ca bilvān api ca tindukān 3010073a puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān 3010073c dadarśa rāmaḥ śataśas tatra kāntārapādapān 3010074a hastihastair vimr̥ditān vānarair upaśobhitān 3010074c mattaiḥ śakunisaṁghaiś ca śataśaḥ pratināditān 3010075a tato ’bravīt samīpasthaṁ rāmo rājīvalocanaḥ 3010075c pr̥ṣṭhato ’nugataṁ vīraṁ lakṣmaṇaṁ lakṣmivardhanam 3010076a snigdhapatrā yathā vr̥kṣā yathā kṣāntā mr̥gadvijāḥ 3010076c āśramo nātidūrastho maharṣer bhāvitātmanaḥ 3010077a agastya iti vikhyāto loke svenaiva karmaṇā 3010077c āśramo dr̥śyate tasya pariśrānta śramāpahaḥ 3010078a prājyadhūmākulavanaś cīramālāpariṣkr̥taḥ 3010078c praśāntamr̥gayūthaś ca nānāśakunināditaḥ 3010079a nigr̥hya tarasā mr̥tyuṁ lokānāṁ hitakāmyayā 3010079c dakṣiṇā dik kr̥tā yena śaraṇyā puṇyakarmaṇā 3010080a tasyedam āśramapadaṁ prabhāvād yasya rākṣasaiḥ 3010080c dig iyaṁ dakṣiṇā trāsād dr̥śyate nopabhujyate 3010081a yadā prabhr̥ti cākrāntā dig iyaṁ puṇyakarmaṇā 3010081c tadā prabhr̥ti nirvairāḥ praśāntā rajanīcarāḥ 3010082a nāmnā ceyaṁ bhagavato dakṣiṇā dik pradakṣiṇā 3010082c prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ 3010083a mārgaṁ niroddhuṁ satataṁ bhāskarasyācalottamaḥ 3010083c saṁdeśaṁ pālayaṁs tasya vindhyaśaulo na vardhate 3010084a ayaṁ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ 3010084c agastyasyāśramaḥ śrīmān vinītamr̥gasevitaḥ 3010085a eṣa lokārcitaḥ sādhur hite nityaṁ rataḥ satām 3010085c asmān adhigatān eṣa śreyasā yojayiṣyati 3010086a ārādhayiṣyāmy atrāham agastyaṁ taṁ mahāmunim 3010086c śeṣaṁ ca vanavāsasya saumya vatsyāmy ahaṁ prabho 3010087a atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 3010087c agastyaṁ niyatāhāraṁ satataṁ paryupāsate 3010088a nātra jīven mr̥ṣāvādī krūro vā yadi vā śaṭhaḥ 3010088c nr̥śaṁsaḥ kāmavr̥tto vā munir eṣa tathāvidhaḥ 3010089a atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha 3010089c vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ 3010090a atra siddhā mahātmāno vimānaiḥ sūryasaṁnibhaiḥ 3010090c tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ 3010091a yakṣatvam amaratvaṁ ca rājyāni vividhāni ca 3010091c atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ 3010092a āgatāḥ smāśramapadaṁ saumitre praviśāgrataḥ 3010092c nivedayeha māṁ prāptam r̥ṣaye saha sītayā 3011001a sa praviśyāśramapadaṁ lakṣmaṇo rāghavānujaḥ 3011001c agastyaśiṣyam āsādya vākyam etad uvāca ha 3011002a rājā daśaratho nāma jyeṣṭhas tasya suto balī 3011002c rāmaḥ prāpto muniṁ draṣṭuṁ bhāryayā saha sītayā 3011003a lakṣmaṇo nāma tasyāhaṁ bhrātā tv avarajo hitaḥ 3011003c anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ 3011004a te vayaṁ vanam atyugraṁ praviṣṭāḥ pitr̥śāsanāt 3011004c draṣṭum icchāmahe sarve bhagavantaṁ nivedyatām 3011005a tasya tad vacanaṁ śrutvā lakṣmaṇasya tapodhanaḥ 3011005c tathety uktvāgniśaraṇaṁ praviveśa niveditum 3011006a sa praviśya muniśreṣṭhaṁ tapasā duṣpradharṣaṇam 3011006c kr̥tāñjalir uvācedaṁ rāmāgamanam añjasā 3011007a putrau daśarathasyemau rāmo lakṣmaṇa eva ca 3011007c praviṣṭāv āśramapadaṁ sītayā saha bhāryayā 3011008a draṣṭuṁ bhavantam āyātau śuśrūṣārtham ariṁdamau 3011008c yad atrānantaraṁ tattvam ājñāpayitum arhasi 3011009a tataḥ śiṣyād upaśrutya prāptaṁ rāmaṁ salakṣmaṇam 3011009c vaidehīṁ ca mahābhāgām idaṁ vacanam abravīt 3011010a diṣṭyā rāmaś cirasyādya draṣṭuṁ māṁ samupāgataḥ 3011010c manasā kāṅkṣitaṁ hy asya mayāpy āgamanaṁ prati 3011011a gamyatāṁ satkr̥to rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ 3011011c praveśyatāṁ samīpaṁ me kiṁ cāsau na praveśitaḥ 3011012a evam uktas tu muninā dharmajñena mahātmanā 3011012c abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ 3011013a tato niṣkramya saṁbhrāntaḥ śiṣyo lakṣmaṇam abravīt 3011013c kvāsau rāmo muniṁ draṣṭum etu praviśatu svayam 3011014a tato gatvāśramapadaṁ śiṣyeṇa saha lakṣmaṇaḥ 3011014c darśayām āsa kākutsthaṁ sītāṁ ca janakātmajām 3011015a taṁ śiṣyaḥ praśritaṁ vākyam agastyavacanaṁ bruvan 3011015c prāveśayad yathānyāyaṁ satkārārthaṁ susatkr̥tam 3011016a praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ 3011016c praśāntahariṇākīrṇam āśramaṁ hy avalokayan 3011017a sa tatra brahmaṇaḥ sthānam agneḥ sthānaṁ tathaiva ca 3011017c viṣṇoḥ sthānaṁ mahendrasya sthānaṁ caiva vivasvataḥ 3011018a somasthānaṁ bhagasthānaṁ sthānaṁ kauberam eva ca 3011018c dhātur vidhātuḥ sthānaṁ ca vāyoḥ sthānaṁ tathaiva ca 3011019a tataḥ śiṣyaiḥ parivr̥to munir apy abhiniṣpatat 3011019c taṁ dadarśāgrato rāmo munīnāṁ dīptatejasaṁ 3011019e abravīd vacanaṁ vīro lakṣmaṇaṁ lakṣmivardhanam 3011020a eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān r̥ṣiḥ 3011020c audāryeṇāvagacchāmi nidhānaṁ tapasām imam 3011021a evam uktvā mahābāhur agastyaṁ sūryavarcasaṁ 3011021c jagrāha paramaprītas tasya pādau paraṁtapaḥ 3011022a abhivādya tu dharmātmā tasthau rāmaḥ kr̥tāñjaliḥ 3011022c sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ 3011023a pratigr̥hya ca kākutstham arcayitvāsanodakaiḥ 3011023c kuśalapraśnam uktvā ca āsyatām iti so ’bravīt 3011024a agniṁ hutvā pradāyārghyam atithiṁ pratipūjya ca 3011024c vānaprasthena dharmeṇa sa teṣāṁ bhojanaṁ dadau 3011025a prathamaṁ copaviśyātha dharmajño munipuṁgavaḥ 3011025c uvāca rāmam āsīnaṁ prāñjaliṁ dharmakovidam 3011026a anyathā khalu kākutstha tapasvī samudācaran 3011026c duḥsākṣīva pare loke svāni māṁsāni bhakṣayet 3011027a rājā sarvasya lokasya dharmacārī mahārathaḥ 3011027c pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ 3011028a evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam 3011028c pūjayitvā yathākāmaṁ punar eva tato ’bravīt 3011029a idaṁ divyaṁ mahac cāpaṁ hemavajravibhūṣitam 3011029c vaiṣṇavaṁ puruṣavyāghra nirmitaṁ viśvakarmaṇā 3011030a amoghaḥ sūryasaṁkāśo brahmadattaḥ śarottamaḥ 3011030c datto mama mahendreṇa tūṇī cākṣayasāyakau 3011031a saṁpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ 3011031c mahārājata kośo ’yam asir hemavibhūṣitaḥ 3011032a anena dhanuṣā rāma hatvā saṁkhye mahāsurān 3011032c ājahāra śriyaṁ dīptāṁ purā viṣṇur divaukasām 3011033a tad dhanus tau ca tūṇīrau śaraṁ khaḍgaṁ ca mānada 3011033c jayāya pratigr̥hṇīṣva vajraṁ vajradharo yathā 3011034a evam uktvā mahātejāḥ samastaṁ tad varāyudham 3011034c dattvā rāmāya bhagavān agastyaḥ punar abravīt 3012001a rāma prīto ’smi bhadraṁ te parituṣṭo ’smi lakṣmaṇa 3012001c abhivādayituṁ yan māṁ prāptau sthaḥ saha sītayā 3012002a adhvaśrameṇa vāṁ khedo bādhate pracuraśramaḥ 3012002c vyaktam utkaṇṭhate cāpi maithilī janakātmajā 3012003a eṣā hi sukumārī ca duḥkhaiś ca na vimānitā 3012003c prājyadoṣaṁ vanaṁ praptā bhartr̥snehapracoditā 3012004a yathaiṣā ramate rāma iha sītā tathā kuru 3012004c duṣkaraṁ kr̥tavaty eṣā vane tvām anugacchatī 3012005a eṣā hi prakr̥tiḥ strīṇām āsr̥ṣṭe raghunandana 3012005c samastham anurajyante viṣamasthaṁ tyajanti ca 3012006a śatahradānāṁ lolatvaṁ śastrāṇāṁ tīkṣṇatāṁ tathā 3012006c garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ 3012007a iyaṁ tu bhavato bhāryā doṣair etair vivarjitāḥ 3012007c ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī 3012008a alaṁkr̥to ’yaṁ deśaś ca yatra saumitriṇā saha 3012008c vaidehyā cānayā rāma vatsyasi tvam ariṁdama 3012009a evam uktas tu muninā rāghavaḥ saṁyatāñjaliḥ 3012009c uvāca praśritaṁ vākyam r̥ṣiṁ dīptam ivānalam 3012010a dhanyo ’smy anugr̥hīto ’smi yasya me munipuṁgavaḥ 3012010c guṇaiḥ sabhrātr̥bhāryasya varadaḥ parituṣyati 3012011a kiṁ tu vyādiśa me deśaṁ sodakaṁ bahukānanam 3012011c yatrāśramapadaṁ kr̥tvā vaseyaṁ nirataḥ sukham 3012012a tato ’bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam 3012012c dhyātvā muhūrtaṁ dharmātmā dhīro dhīrataraṁ vacaḥ 3012013a ito dviyojane tāta bahumūlaphalodakaḥ 3012013c deśo bahumr̥gaḥ śrīmān pañcavaṭy abhiviśrutaḥ 3012014a tatra gatvāśramapadaṁ kr̥tvā saumitriṇā saha 3012014c ramasva tvaṁ pitur vākyaṁ yathoktam anupālayan 3012015a vidito hy eṣa vr̥ttānto mama sarvas tavānagha 3012015c tapasaś ca prabhāvena snehād daśarathasya ca 3012016a hr̥dayasthaś ca te chando vijñātas tapasā mayā 3012016c iha vāsaṁ pratijñāya mayā saha tapovane 3012017a ataś ca tvām ahaṁ brūmi gaccha pañcavaṭīm iti 3012017c sa hi ramyo vanoddeśo maithilī tatra raṁsyate 3012018a sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava 3012018c godāvaryāḥ samīpe ca maithilī tatra raṁsyate 3012019a prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ 3012019c viviktaś ca mahābāho puṇyo ramyas tathaiva ca 3012020a bhavān api sadāraś ca śaktaś ca parirakṣaṇe 3012020c api cātra vasan rāmas tāpasān pālayiṣyasi 3012021a etad ālakṣyate vīra madhukānāṁ mahad vanam 3012021c uttareṇāsya gantavyaṁ nyagrodham abhigacchatā 3012022a tataḥ sthalam upāruhya parvatasyāvidūrataḥ 3012022c khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ 3012023a agastyenaivam uktas tu rāmaḥ saumitriṇā saha 3012023c sātkr̥tyāmantrayām āsa tam r̥ṣiṁ satyavādinam 3012024a tau tu tenābhyanujñātau kr̥tapādābhivandanau 3012024c tadāśramāt pañcavaṭīṁ jagmatuḥ saha sītayā 3012025a gr̥hītacāpau tu narādhipātmajau; viṣaktatūṇī samareṣv akātarau 3012025c yathopadiṣṭena pathā maharṣiṇā; prajagmatuḥ pañcavaṭīṁ samāhitau 3013001a atha pañcavaṭīṁ gacchann antarā raghunandanaḥ 3013001c āsasāda mahākāyaṁ gr̥dhraṁ bhīmaparākramam 3013002a taṁ dr̥ṣṭvā tau mahābhāgau vanasthaṁ rāmalakṣmaṇau 3013002c menāte rākṣasaṁ pakṣiṁ bruvāṇau ko bhavān iti 3013003a sa tau madhurayā vācā saumyayā prīṇayann iva 3013003c uvāca vatsa māṁ viddhi vayasyaṁ pitur ātmanaḥ 3013004a sa taṁ pitr̥sakhaṁ buddhvā pūjayām āsa rāghavaḥ 3013004c sa tasya kulam avyagram atha papraccha nāma ca 3013005a rāmasya vacanaṁ śrutvā kulam ātmānam eva ca 3013005c ācacakṣe dvijas tasmai sarvabhūtasamudbhavam 3013006a pūrvakāle mahābāho ye prajāpatayo ’bhavan 3013006c tān me nigadataḥ sarvān āditaḥ śr̥ṇu rāghava 3013007a kardamaḥ prathamas teṣāṁ vikr̥tas tadanantaram 3013007c śeṣaś ca saṁśrayaś caiva bahuputraś ca vīryavān 3013008a sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ 3013008c pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā 3013009a dakṣo vivasvān aparo ’riṣṭanemiś ca rāghava 3013009c kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ 3013010a prajāpates tu dakṣasya babhūvur iti naḥ śrutam 3013010c ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ 3013011a kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ 3013011c aditiṁ ca ditiṁ caiva danūm api ca kālakām 3013012a tāmrāṁ krodhavaśāṁ caiva manuṁ cāpy analām api 3013012c tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt 3013013a putrāṁs trailokyabhartr̥̄n vai janayiṣyatha mat samān 3013013c aditis tan manā rāma ditiś ca danur eva ca 3013014a kālakā ca mahābāho śeṣās tv amanaso ’bhavan 3013014c adityāṁ jajñire devās trayastriṁśad ariṁdama 3013015a ādityā vasavo rudrā aśvinau ca paraṁtapa 3013015c ditis tv ajanayat putrān daityāṁs tāta yaśasvinaḥ 3013016a teṣām iyaṁ vasumatī purāsīt savanārṇavā 3013016c danus tv ajanayat putram aśvagrīvam ariṁdama 3013017a narakaṁ kālakaṁ caiva kālakāpi vyajāyata 3013017c krauñcīṁ bhāsīṁ tathā śyenīṁ dhr̥tarāṣṭrīṁ tathā śukīm 3013018a tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ 3013018c ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata 3013019a śyenī śyenāṁś ca gr̥dhrāṁś ca vyajāyata sutejasaḥ 3013019c dhr̥tarāṣṭrī tu haṁsāṁś ca kalahaṁsāṁś ca sarvaśaḥ 3013020a cakravākāṁś ca bhadraṁ te vijajñe sāpi bhāminī 3013020c śukī natāṁ vijajñe tu natāyā vinatā sutā 3013021a daśakrodhavaśā rāma vijajñe ’py ātmasaṁbhavāḥ 3013021c mr̥gīṁ ca mr̥gamandāṁ ca harīṁ bhadramadām api 3013022a mātaṅgīm atha śārdūlīṁ śvetāṁ ca surabhīṁ tathā 3013022c sarvalakṣaṇasaṁpannāṁ surasāṁ kadrukām api 3013023a apatyaṁ tu mr̥gāḥ sarve mr̥gyā naravarottama 3013023c r̥ṣkāś ca mr̥gamandāyāḥ sr̥marāś camarās tathā 3013024a tatas tv irāvatīṁ nāma jajñe bhadramadā sutām 3013024c tasyās tv airāvataḥ putro lokanātho mahāgajaḥ 3013025a haryāś ca harayo ’patyaṁ vānarāś ca tapasvinaḥ 3013025c golāṅgūlāṁś ca śārdūlī vyāghrāṁś cājanayat sutān 3013026a mātaṅgyās tv atha mātaṅgā apatyaṁ manujarṣabha 3013026c diśāgajaṁ tu śvetākṣaṁ śvetā vyajanayat sutam 3013027a tato duhitarau rāma surabhir devy ajāyata 3013027c rohiṇīṁ nāma bhadraṁ te gandharvīṁ ca yaśasvinīm 3013028a rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān 3013028c surasājanayan nāgān rāma kadrūś ca pannagān 3013029a manur manuṣyāñ janayat kaśyapasya mahātmanaḥ 3013029c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṁś ca manujarṣabha 3013030a mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā 3013030c ūrubhyāṁ jajñire vaiśyāḥ padbhyāṁ śūdrā iti śrutiḥ 3013031a sarvān puṇyaphalān vr̥kṣān analāpi vyajāyata 3013031c vinatā ca śukī pautrī kadrūś ca surasā svasā 3013032a kadrūr nāgasahaskraṁ tu vijajñe dharaṇīdharam 3013032c dvau putrau vinatāyās tu garuḍo ’ruṇa eva ca 3013033a tasmāj jāto ’ham aruṇāt saṁpātiś ca mamāgrajaḥ 3013033c jaṭāyur iti māṁ viddhi śyenīputram ariṁdama 3013034a so ’haṁ vāsasahāyas te bhaviṣyāmi yadīcchasi 3013034c sītāṁ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe 3013035a jaṭāyuṣaṁ tu pratipūjya rāghavo; mudā pariṣvajya ca saṁnato ’bhavat 3013035c pitur hi śuśrāva sakhitvam ātmavāñ; jaṭāyuṣā saṁkathitaṁ punaḥ punaḥ 3013036a sa tatra sītāṁ paridāya maithilīṁ; sahaiva tenātibalena pakṣiṇā 3013036c jagāma tāṁ pañcavaṭīṁ salakṣmaṇo; ripūn didhakṣañ śalabhān ivānalaḥ 3014001a tataḥ pañcavaṭīṁ gatvā nānāvyālamr̥gāyutām 3014001c uvāca bhrātaraṁ rāmo lakṣmaṇaṁ dīptatejasaṁ 3014002a āgatāḥ sma yathoddiṣṭam amuṁ deśaṁ maharṣiṇā 3014002c ayaṁ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ 3014003a sarvataś cāryatāṁ dr̥ṣṭiḥ kānane nipuṇo hy asi 3014003c āśramaḥ katarasmin no deśe bhavati saṁmataḥ 3014004a ramate yatra vaidehī tvam ahaṁ caiva lakṣmaṇa 3014004c tādr̥śo dr̥śyatāṁ deśaḥ saṁnikr̥ṣṭajalāśayaḥ 3014005a vanarāmaṇyakaṁ yatra jalarāmaṇyakaṁ tathā 3014005c saṁnikr̥ṣṭaṁ ca yatra syāt samitpuṣpakuśodakam 3014006a evam uktas tu rāmeṇa lakmaṇaḥ saṁyatāñjaliḥ 3014006c sītā samakṣaṁ kākutstham idaṁ vacanam abravīt 3014007a paravān asmi kākutstha tvayi varṣaśataṁ sthite 3014007c svayaṁ tu rucire deśe kriyatām iti māṁ vada 3014008a suprītas tena vākyena lakṣmaṇasya mahādyutiḥ 3014008c vimr̥śan rocayām āsa deśaṁ sarvaguṇānvitam 3014009a sa taṁ ruciram ākramya deśam āśramakarmaṇi 3014009c haste gr̥hītvā hastena rāmaḥ saumitrim abravīt 3014010a ayaṁ deśaḥ samaḥ śrīmān puṣpitair tarubhir vr̥taḥ 3014010c ihāśramapadaṁ saumya yathāvat kartum arhasi 3014011a iyam ādityasaṁkāśaiḥ padmaiḥ surabhigandhibhiḥ 3014011c adūre dr̥śyate ramyā padminī padmaśobhitā 3014012a yathākhyātam agastyena muninā bhāvitātmanā 3014012c iyaṁ godāvarī ramyā puṣpitais tarubhir vr̥tā 3014013a haṁsakāraṇḍavākīrṇā cakravākopaśobhitā 3014013c nātidūre na cāsanne mr̥gayūthanipīḍitā 3014014a mayūranāditā ramyāḥ prāṁśavo bahukandarāḥ 3014014c dr̥śyante girayaḥ saumya phullais tarubhir āvr̥tāḥ 3014015a sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ 3014015c gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ 3014016a sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ 3014016c nīvārais timiśaiś caiva puṁnāgaiś copaśobhitāḥ 3014017a cūtair aśokais tilakaiś campakaiḥ ketakair api 3014017c puṣpagulmalatopetais tais tais tarubhir āvr̥tāḥ 3014018a candanaiḥ syandanair nīpaiḥ panasair lakucair api 3014018c dhavāśvakarṇakhadiraiḥ śamīkiṁśukapāṭalaiḥ 3014019a idaṁ puṇyam idaṁ medhyam idaṁ bahumr̥gadvijam 3014019c iha vatsyāma saumitre sārdham etena pakṣiṇā 3014020a evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā 3014020c acireṇāśramaṁ bhrātuś cakāra sumahābalaḥ 3014021a parṇaśālāṁ suvipulāṁ tatra saṁghātamr̥ttikām 3014021c sustambhāṁ maskarair dīrghaiḥ kr̥tavaṁśāṁ suśobhanām 3014022a sa gatvā lakṣmaṇaḥ śrīmān nadīṁ godāvarīṁ tadā 3014022c snātvā padmāni cādāya saphalaḥ punar āgataḥ 3014023a tataḥ puṣpabaliṁ kr̥tvā śāntiṁ ca sa yathāvidhi 3014023c darśayām āsa rāmāya tad āśramapadaṁ kr̥tam 3014024a sa taṁ dr̥ṣṭvā kr̥taṁ saumyam āśramaṁ saha sītayā 3014024c rāghavaḥ parṇaśālāyāṁ harṣam āhārayat param 3014025a susaṁhr̥ṣṭaḥ pariṣvajya bāhubhyāṁ lakṣmaṇaṁ tadā 3014025c atisnigdhaṁ ca gāḍhaṁ ca vacanaṁ cedam abravīt 3014026a prīto ’smi te mahat karma tvayā kr̥tam idaṁ prabho 3014026c pradeyo yannimittaṁ te pariṣvaṅgo mayā kr̥taḥ 3014027a bhāvajñena kr̥tajñena dharmajñena ca lakṣmaṇa 3014027c tvayā putreṇa dharmātmā na saṁvr̥ttaḥ pitā mama 3014028a evaṁ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ 3014028c tasmin deśe bahuphale nyavasat sa sukhaṁ vaśī 3014029a kaṁ cit kālaṁ sa dharmātmā sītayā lakṣmaṇena ca 3014029c anvāsyamāno nyavasat svargaloke yathāmaraḥ 3015001a vasatas tasya tu sukhaṁ rāghavasya mahātmanaḥ 3015001c śaradvyapāye hemanta r̥tur iṣṭaḥ pravartate 3015002a sa kadā cit prabhātāyāṁ śarvaryāṁ raghunandanaḥ 3015002c prayayāv abhiṣekārthaṁ ramyāṁ godāvarīṁ nadīm 3015003a prahvaḥ kalaśahastas taṁ sītayā saha vīryavān 3015003c pr̥ṣṭhato ’nuvrajan bhrātā saumitrir idam abravīt 3015004a ayaṁ sa kālaḥ saṁprāptaḥ priyo yas te priyaṁvada 3015004c alaṁkr̥ta ivābhāti yena saṁvatsaraḥ śubhaḥ 3015005a nīhāraparuṣo lokaḥ pr̥thivī sasyamālinī 3015005c jalāny anupabhogyāni subhago havyavāhanaḥ 3015006a navāgrayaṇapūjābhir abhyarcya pitr̥devatāḥ 3015006c kr̥tāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ 3015007a prājyakāmā janapadāḥ saṁpannataragorasāḥ 3015007c vicaranti mahīpālā yātrārthaṁ vijigīṣavaḥ 3015008a sevamāne dr̥ḍhaṁ sūrye diśam antakasevitām 3015008c vihīnatilakeva strī nottarā dik prakāśate 3015009a prakr̥tyā himakośāḍhyo dūrasūryaś ca sāmpratam 3015009c yathārthanāmā suvyaktaṁ himavān himavān giriḥ 3015010a atyantasukhasaṁcārā madhyāhne sparśataḥ sukhāḥ 3015010c divasāḥ subhagādityāś chāyāsaliladurbhagāḥ 3015011a mr̥dusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ 3015011c śūnyāraṇyā himadhvastā divasā bhānti sāmpratam 3015012a nivr̥ttākāśaśayanāḥ puṣyanītā himāruṇāḥ 3015012c śītā vr̥ddhatarāyāmās triyāmā yānti sāmpratam 3015013a ravisaṁkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ 3015013c niḥśvāsāndha ivādarśaś candramā na prakāśate 3015014a jyotsnā tuṣāramalinā paurṇamāsyāṁ na rājate 3015014c sīteva cātapaśyāmā lakṣyate na tu śobhate 3015015a prakr̥tyā śītalasparśo himaviddhaś ca sāmpratam 3015015c pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ 3015016a bāṣpacchannāny araṇyāni yavagodhūmavanti ca 3015016c śobhante ’bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ 3015017a kharjūrapuṣpākr̥tibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ 3015017c śobhante kiṁ cidālambāḥ śālayaḥ kanakaprabhāḥ 3015018a mayūkhair upasarpadbhir himanīhārasaṁvr̥taiḥ 3015018c dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate 3015019a agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ 3015019c saṁraktaḥ kiṁ cid āpāṇḍur ātapaḥ śobhate kṣitau 3015020a avaśyāyanipātena kiṁ cit praklinnaśādvalā 3015020c vanānāṁ śobhate bhūmir niviṣṭataruṇātapā 3015021a avaśyāyatamonaddhā nīhāratamasāvr̥tāḥ 3015021c prasuptā iva lakṣyante vipuṣpā vanarājayaḥ 3015022a bāṣpasaṁchannasalilā rutavijñeyasārasāḥ 3015022c himārdravālukais tīraiḥ sarito bhānti sāmpratam 3015023a tuṣārapatanāc caiva mr̥dutvād bhāskarasya ca 3015023c śaityād agāgrastham api prāyeṇa rasavaj jalam 3015024a jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ 3015024c nālaśeṣā himadhvastā na bhānti kamalākarāḥ 3015025a asmiṁs tu puruṣavyāghra kāle duḥkhasamanvitaḥ 3015025c tapaś carati dharmātmā tvadbhaktyā bharataḥ pure 3015026a tyaktvā rājyaṁ ca mānaṁ ca bhogāṁś ca vividhān bahūn 3015026c tapasvī niyatāhāraḥ śete śīte mahītale 3015027a so ’pi velām imāṁ nūnam abhiṣekārtham udyataḥ 3015027c vr̥taḥ prakr̥tibhir nityaṁ prayāti sarayūṁ nadīm 3015028a atyantasukhasaṁvr̥ddhaḥ sukumāro himārditaḥ 3015028c kathaṁ tv apararātreṣu sarayūm avagāhate 3015029a padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān 3015029c dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ 3015030a priyābhibhāṣī madhuro dīrghabāhur ariṁdamaḥ 3015030c saṁtyajya vividhān saukhyān āryaṁ sarvātmanāśritaḥ 3015031a jitaḥ svargas tava bhrātrā bharatena mahātmanā 3015031c vanastham api tāpasye yas tvām anuvidhīyate 3015032a na pitryam anuvarntante mātr̥kaṁ dvipadā iti 3015032c khyāto lokapravādo ’yaṁ bharatenānyathākr̥taḥ 3015033a bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ 3015033c kathaṁ nu sāmbā kaikeyī tādr̥śī krūradarśinī 3015034a ity evaṁ lakṣmaṇe vākyaṁ snehād bruvati dhārmike 3015034c parivādaṁ jananyās tam asahan rāghavo ’bravīt 3015035a na te ’mbā madhyamā tāta garhitavyā kathaṁ cana 3015035c tām evekṣvākunāthasya bharatasya kathāṁ kuru 3015036a niścitāpi hi me buddhir vanavāse dr̥ḍhavratā 3015036c bharatasnehasaṁtaptā bāliśīkriyate punaḥ 3015037a ity evaṁ vilapaṁs tatra prāpya godāvarīṁ nadīm 3015037c cakre ’bhiṣekaṁ kākutsthaḥ sānujaḥ saha sītayā 3015038a tarpayitvātha salilais te pitr̥̄n daivatāni ca 3015038c stuvanti smoditaṁ sūryaṁ devatāś ca samāhitāḥ 3015039a kr̥tābhiṣekaḥ sa rarāja rāmaḥ; sītādvitīyaḥ saha lakṣmaṇena 3015039c kr̥tābhiṣekas tv agarājaputryā; rudraḥ sanandir bhagavān iveśaḥ 3016001a kr̥tābhiṣeko rāmas tu sītā saumitrir eva ca 3016001c tasmād godāvarītīrāt tato jagmuḥ svam āśramam 3016002a āśramaṁ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ 3016002c kr̥tvā paurvāhṇikaṁ karma parṇaśālām upāgamat 3016003a sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā 3016003c virarāja mahābāhuś citrayā candramā iva 3016003e lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ 3016004a tadāsīnasya rāmasya kathāsaṁsaktacetasaḥ 3016004c taṁ deśaṁ rākṣasī kā cid ājagāma yadr̥cchayā 3016005a sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ 3016005c bhaginī rāmam āsādya dadarśa tridaśopamam 3016006a siṁhoraskaṁ mahābāhuṁ padmapatranibhekṣaṇam 3016006c sukumāraṁ mahāsattvaṁ pārthivavyañjanānvitam 3016007a rāmam indīvaraśyāmaṁ kandarpasadr̥śaprabham 3016007c babhūvendropamaṁ dr̥ṣṭvā rākṣasī kāmamohitā 3016008a sumukhaṁ durmukhī rāmaṁ vr̥ttamadhyaṁ mahodarī 3016008c viśālākṣaṁ virūpākṣī sukeśaṁ tāmramūrdhajā 3016009a priyarūpaṁ virūpā sā susvaraṁ bhairavasvanā 3016009c taruṇaṁ dāruṇā vr̥ddhā dakṣiṇaṁ vāmabhāṣiṇī 3016010a nyāyavr̥ttaṁ sudurvr̥ttā priyam apriyadarśanā 3016010c śarīrajasamāviṣṭā rākṣasī rāmam abravīt 3016011a jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhr̥k 3016011c āgatas tvam imaṁ deśaṁ kathaṁ rākṣasasevitam 3016012a evam uktas tu rākṣasyā śūrpaṇakhyā paraṁtapaḥ 3016012c r̥jubuddhitayā sarvam ākhyātum upacakrame 3016013a āsīd daśaratho nāma rājā tridaśavikramaḥ 3016013c tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ 3016014a bhrātāyaṁ lakṣmaṇo nāma yavīyān mām anuvrataḥ 3016014c iyaṁ bhāryā ca vaidehī mama sīteti viśrutā 3016015a niyogāt tu narendrasya pitur mātuś ca yantritaḥ 3016015c dharmārthaṁ dharmakāṅkṣī ca vanaṁ vastum ihāgataḥ 3016016a tvāṁ tu veditum icchāmi kathyatāṁ kāsi kasya vā 3016016c iha vā kiṁnimittaṁ tvam āgatā brūhi tattvataḥ 3016017a sābravīd vacanaṁ śrutvā rākṣasī madanārditā 3016017c śrūyatāṁ rāma vakṣyāmi tattvārthaṁ vacanaṁ mama 3016018a ahaṁ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī 3016018c araṇyaṁ vicarāmīdam ekā sarvabhayaṁkarā 3016019a rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ 3016019c pravr̥ddhanidraś ca sadā kumbhakarṇo mahābalaḥ 3016020a vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ 3016020c prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau 3016021a tān ahaṁ samatikrāntā rāma tvāpūrvadarśanāt 3016021c samupetāsmi bhāvena bhartāraṁ puruṣottamam 3016021e cirāya bhava bhartā me sītayā kiṁ kariṣyasi 3016022a vikr̥tā ca virūpā ca na seyaṁ sadr̥śī tava 3016022c aham evānurūpā te bhāryārūpeṇa paśya mām 3016023a imāṁ virūpām asatīṁ karālāṁ nirṇatodarīm 3016023c anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm 3016024a tataḥ parvataśr̥ṅgāṇi vanāni vividhāni ca 3016024c paśyan saha mayā kānta daṇḍakān vicariṣyasi 3016025a ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām 3016025c idaṁ vacanam ārebhe vaktuṁ vākyaviśāradaḥ 3017001a tāṁ tu śūrpaṇakhāṁ rāmaḥ kāmapāśāvapāśitām 3017001c svecchayā ślakṣṇayā vācā smitapūrvam athābravīt 3017002a kr̥tadāro ’smi bhavati bhāryeyaṁ dayitā mama 3017002c tvadvidhānāṁ tu nārīṇāṁ suduḥkhā sasapatnatā 3017003a anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ 3017003c śrīmān akr̥tadāraś ca lakṣmaṇo nāma vīryavān 3017004a apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ 3017004c anurūpaś ca te bhartā rūpasyāsya bhaviṣyati 3017005a enaṁ bhaja viśālākṣi bhartāraṁ bhrātaraṁ mama 3017005c asapatnā varārohe merum arkaprabhā yathā 3017006a iti rāmeṇa sā proktā rākṣasī kāmamohitā 3017006c visr̥jya rāmaṁ sahasā tato lakṣmaṇam abravīt 3017007a asya rūpasya te yuktā bhāryāhaṁ varavarṇinī 3017007c mayā saha sukhaṁ sarvān daṇḍakān vicariṣyasi 3017008a evam uktas tu saumitrī rākṣasyā vākyakovidaḥ 3017008c tataḥ śūrpaṇakhīṁ smitvā lakṣmaṇo yuktam abravīt 3017009a kathaṁ dāsasya me dāsī bhāryā bhavitum icchasi 3017009c so ’ham āryeṇa paravān bhrātrā kamalavarṇini 3017010a samr̥ddhārthasya siddhārthā muditāmalavarṇinī 3017010c āryasya tvaṁ viśālākṣi bhāryā bhava yavīyasī 3017011a etāṁ virūpām asatīṁ karālāṁ nirṇatodarīm 3017011c bhāryāṁ vr̥ddhāṁ parityajya tvām evaiṣa bhajiṣyati 3017012a ko hi rūpam idaṁ śreṣṭhaṁ saṁtyajya varavarṇini 3017012c mānuṣeṣu varārohe kuryād bhāvaṁ vicakṣaṇaḥ 3017013a iti sā lakṣmaṇenoktā karālā nirṇatodarī 3017013c manyate tad vacaḥ satyaṁ parihāsāvicakṣaṇā 3017014a sā rāmaṁ parṇaśālāyām upaviṣṭaṁ paraṁtapam 3017014c sītayā saha durdharṣam abravīt kāmamohitā 3017015a imāṁ virūpām asatīṁ karālāṁ nirṇatodarīm 3017015c vr̥ddhāṁ bhāryām avaṣṭabhya na māṁ tvaṁ bahu manyase 3017016a adyemāṁ bhakṣayiṣyāmi paśyatas tava mānuṣīm 3017016c tvayā saha cariṣyāmi niḥsapatnā yathāsukham 3017017a ity uktvā mr̥gaśāvākṣīm alātasadr̥śekṣaṇā 3017017c abhyadhāvat susaṁkruddhā maholkā rohiṇīm iva 3017018a tāṁ mr̥tyupāśapratimām āpatantīṁ mahābalaḥ 3017018c nigr̥hya rāmaḥ kupitas tato lakṣmaṇam abravīt 3017019a krūrair anāryaiḥ saumitre parihāsaḥ kathaṁ cana 3017019c na kāryaḥ paśya vaidehīṁ kathaṁ cit saumya jīvatīm 3017020a imāṁ virūpām asatīm atimattāṁ mahodarīm 3017020c rākṣasīṁ puruṣavyāghra virūpayitum arhasi 3017021a ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ 3017021c uddhr̥tya khaḍgaṁ ciccheda karṇanāsaṁ mahābalaḥ 3017022a nikr̥ttakarṇanāsā tu visvaraṁ sā vinadya ca 3017022c yathāgataṁ pradudrāva ghorā śūrpaṇakhā vanam 3017023a sā virūpā mahāghorā rākṣasī śoṇitokṣitā 3017023c nanāda vividhān nādān yathā prāvr̥ṣi toyadaḥ 3017024a sā vikṣarantī rudhiraṁ bahudhā ghoradarśanā 3017024c pragr̥hya bāhū garjantī praviveśa mahāvanam 3017025a tatas tu sā rākṣasasaṁghasaṁvr̥taṁ; kharaṁ janasthānagataṁ virūpitā 3017025c upetya taṁ bhrātaram ugratejasaṁ; papāta bhūmau gaganād yathāśaniḥ 3017026a tataḥ sabhāryaṁ bhayamohamūrchitā; salakṣmaṇaṁ rāghavam āgataṁ vanam 3017026c virūpaṇaṁ cātmani śoṇitokṣitā; śaśaṁsa sarvaṁ bhaginī kharasya sā 3018001a tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ śoṇitokṣitām 3018001c bhaginīṁ krodhasaṁtaptaḥ kharaḥ papraccha rākṣasaḥ 3018002a balavikramasaṁpannā kāmagā kāmarūpiṇī 3018002c imām avasthāṁ nītā tvaṁ kenāntakasamā gatā 3018003a devagandharvabhūtānām r̥ṣīṇāṁ ca mahātmanām 3018003c ko ’yam evaṁ mahāvīryas tvāṁ virūpāṁ cakāra ha 3018004a na hi paśyāmy ahaṁ loke yaḥ kuryān mama vipriyam 3018004c antarena sahasrākṣaṁ mahendraṁ pākaśāsanam 3018005a adyāhaṁ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ 3018005c salile kṣīram āsaktaṁ niṣpibann iva sārasaḥ 3018006a nihatasya mayā saṁkhye śarasaṁkr̥ttamarmaṇaḥ 3018006c saphenaṁ rudhiraṁ raktaṁ medinī kasya pāsyati 3018007a kasya patrarathāḥ kāyān māṁsam utkr̥tya saṁgatāḥ 3018007c prahr̥ṣṭā bhakṣayiṣyanti nihatasya mayā raṇe 3018008a taṁ na devā na gandharvā na piśācā na rākṣasāḥ 3018008c mayāpakr̥ṣṭaṁ kr̥paṇaṁ śaktās trātuṁ mahāhave 3018009a upalabhya śanaiḥ saṁjñāṁ taṁ me śaṁsitum arhasi 3018009c yena tvaṁ durvinītena vane vikramya nirjitā 3018010a iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ 3018010c tataḥ śūrpaṇakhā vākyaṁ sabāṣpam idam abravīt 3018011a taruṇau rūpasaṁpannau sukūmārau mahābalau 3018011c puṇḍarīkaviśālākṣau cīrakr̥ṣṇājināmbarau 3018012a gandharvarājapratimau pārthivavyañjanānvitau 3018012c devau vā mānuṣau vā tau na tarkayitum utsahe 3018013a taruṇī rūpasaṁpannā sarvābharaṇabhūṣitā 3018013c dr̥ṣṭā tatra mayā nārī tayor madhye sumadhyamā 3018014a tābhyām ubhābhyāṁ saṁbhūya pramadām adhikr̥tya tām 3018014c imām avasthāṁ nītāhaṁ yathānāthāsatī tathā 3018015a tasyāś cānr̥juvr̥ttāyās tayoś ca hatayor aham 3018015c saphenaṁ pātum icchāmi rudhiraṁ raṇamūrdhani 3018016a eṣa me prathamaḥ kāmaḥ kr̥tas tāta tvayā bhavet 3018016c tasyās tayoś ca rudhiraṁ pibeyam aham āhave 3018017a iti tasyāṁ bruvāṇāyāṁ caturdaśa mahābalān 3018017c vyādideśa kharaḥ kruddho rākṣasān antakopamān 3018018a mānuṣau śastrasaṁpannau cīrakr̥ṣṇājināmbarau 3018018c praviṣṭau daṇḍakāraṇyaṁ ghoraṁ pramadayā saha 3018019a tau hatvā tāṁ ca durvr̥ttām upāvartitum arhatha 3018019c iyaṁ ca rudhiraṁ teṣāṁ bhaginī mama pāsyati 3018020a manoratho ’yam iṣṭo ’syā bhaginyā mama rākṣasāḥ 3018020c śīghraṁ saṁpadyatāṁ gatvā tau pramathya svatejasā 3018021a iti pratisamādiṣṭā rākṣasās te caturdaśa 3018021c tatra jagmus tayā sārdhaṁ ghanā vāteritā yathā 3019001a tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā 3019001c rakṣasām ācacakṣe tau bhrātarau saha sītayā 3019002a te rāmaṁ parṇaśālāyām upaviṣṭaṁ mahābalam 3019002c dadr̥śuḥ sītayā sārdhaṁ vaidehyā lakṣmaṇena ca 3019003a tān dr̥ṣṭvā rāghavaḥ śrīmān āgatāṁ tāṁ ca rākṣasīm 3019003c abravīd bhrātaraṁ rāmo lakṣmaṇaṁ dīptatejasaṁ 3019004a muhūrtaṁ bhava saumitre sītāyāḥ pratyanantaraḥ 3019004c imān asyā vadhiṣyāmi padavīm āgatān iha 3019005a vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ 3019005c tatheti lakṣmaṇo vākyaṁ rāmasya pratyapūjayat 3019006a rāghavo ’pi mahac cāpaṁ cāmīkaravibhūṣitam 3019006c cakāra sajyaṁ dharmātmā tāni rakṣāṁsi cābravīt 3019007a putrau daśarathasyāvāṁ bhrātarau rāmalakṣmaṇau 3019007c praviṣṭau sītayā sārdhaṁ duścaraṁ daṇḍakāvanam 3019008a phalamūlāśanau dāntau tāpasau dharmacāriṇau 3019008c vasantau daṇḍakāraṇye kimartham upahiṁsatha 3019009a yuṣmān pāpātmakān hantuṁ viprakārān mahāvane 3019009c r̥ṣīṇāṁ tu niyogena prāpto ’haṁ saśarāsanaḥ 3019010a tiṣṭhataivātra saṁtuṣṭā nopasarpitum arhatha 3019010c yadi prāṇair ihārtho vo nivartadhvaṁ niśācarāḥ 3019011a tasya tad vacanaṁ śrutvā rākṣasās te caturdaśa 3019011c ūcur vācaṁ susaṁkruddhā brahmaghnaḥ śūlapāṇayaḥ 3019012a saṁraktanayanā ghorā rāmaṁ raktāntalocanam 3019012c paruṣā madhurābhāṣaṁ hr̥ṣṭādr̥ṣṭaparākramam 3019013a krodham utpādya no bhartuḥ kharasya sumahātmanaḥ 3019013c tvam eva hāsyase prāṇān adyāsmābhir hato yudhi 3019014a kā hi te śaktir ekasya bahūnāṁ raṇamūrdhani 3019014c asmākam agrataḥ sthātuṁ kiṁ punar yoddhum āhave 3019015a ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ 3019015c prāṇāṁs tyakṣyasi vīryaṁ ca dhanuś ca karapīḍitam 3019016a ity evam uktvā saṁrabdhā rākṣasās te caturdaśa 3019016c udyatāyudhanistriṁśā rāmam evābhidudruvuḥ 3019016e cikṣipus tāni śūlāni rāghavaṁ prati durjayam 3019017a tāni śūlāni kākutsthaḥ samastāni caturdaśa 3019017c tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ 3019018a tataḥ paścān mahātejā nārācān sūryasaṁnibhān 3019018c jagrāha paramakruddhaś caturdaśa śilāśitān 3019019a gr̥hītvā dhanur āyamya lakṣyān uddiśya rākṣasān 3019019c mumoca rāghavo bāṇān vajrān iva śatakratuḥ 3019020a rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ 3019020c antarikṣe maholkānāṁ babhūvus tulyavarcasaḥ 3019021a te bhittvā rakṣasāṁ vegād vakṣāṁsi rudhirāplutāḥ 3019021c viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ 3019022a te bhinnahr̥dayā bhūmau chinnamūlā iva drumāḥ 3019022c nipetuḥ śoṇitārdrāṅgā vikr̥tā vigatāsavaḥ 3019023a tān bhūmau patitān dr̥ṣṭvā rākṣasī krodhamūrchitā 3019023c paritrastā punas tatra vyasr̥jad bhairavaṁ ravam 3019024a sā nadantī mahānādaṁ javāc chūrpaṇakhā punaḥ 3019024c upagamya kharaṁ sā tu kiṁ cit saṁśuṣka śoṇitā 3019024e papāta punar evārtā saniryāseva vallarī 3019025a nipātitān prekṣya raṇe tu rākṣasān; pradhāvitā śūrpaṇakhā punas tataḥ 3019025c vadhaṁ ca teṣāṁ nikhilena rakṣasāṁ; śaśaṁsa sarvaṁ bhaginī kharasya sā 3020001a sa punaḥ patitāṁ dr̥ṣṭvā krodhāc chūrpaṇakhāṁ kharaḥ 3020001c uvāca vyaktatā vācā tām anarthārtham āgatām 3020002a mayā tv idānīṁ śūrās te rākṣasā rudhirāśanāḥ 3020002c tvatpriyārthaṁ vinirdiṣṭāḥ kimarthaṁ rudyate punaḥ 3020003a bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ 3020003c ghnanto ’pi na nihantavyā na na kuryur vaco mama 3020004a kim etac chrotum icchāmi kāraṇaṁ yatkr̥te punaḥ 3020004c hā nātheti vinardantī sarpavad veṣṭase kṣitau 3020005a anāthavad vilapasi kiṁ nu nāthe mayi sthite 3020005c uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṁ tyajyatām iha 3020006a ity evam uktā durdharṣā khareṇa parisāntvitā 3020006c vimr̥jya nayane sāsre kharaṁ bhrātaram abravīt 3020007a preṣitāś ca tvayā śūrā rākṣasās te caturdaśa 3020007c nihantuṁ rāghavaṁ ghorā matpriyārthaṁ salakṣmaṇam 3020008a te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ 3020008c samare nihatāḥ sarve sāyakair marmabhedibhiḥ 3020009a tān bhūmau patitān dr̥ṣṭvā kṣaṇenaiva mahābalān 3020009c rāmasya ca mahat karma mahāṁs trāso ’bhavan mama 3020010a sāsmi bhītā samudvignā viṣaṇṇā ca niśācara 3020010c śaraṇaṁ tvāṁ punaḥ prāptā sarvato bhayadarśinī 3020011a viṣādanakrādhyuṣite paritrāsormimālini 3020011c kiṁ māṁ na trāyase magnāṁ vipule śokasāgare 3020012a ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ 3020012c ye ca me padavīṁ prāptā rākṣasāḥ piśitāśanāḥ 3020013a mayi te yady anukrośo yadi rakṣaḥsu teṣu ca 3020013c rāmeṇa yadi śaktis te tejo vāsti niśācara 3020013e daṇḍakāraṇyanilayaṁ jahi rākṣasakaṇṭakam 3020014a yadi rāmaṁ mamāmitram adya tvaṁ na vadhiṣyasi 3020014c tava caivāgrataḥ prāṇāṁs tyakṣyāmi nirapatrapā 3020015a buddhyāham anupaśyāmi na tvaṁ rāmasya saṁyuge 3020015c sthātuṁ pratimukhe śaktaḥ sacāpasya mahāraṇe 3020016a śūramānī na śūras tvaṁ mithyāropitavikramaḥ 3020016c mānuṣau yan na śaknoṣi hantuṁ tau rāmalakṣmaṇau 3020017a apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ 3020017c niḥsattvasyālpavīryasya vāsas te kīdr̥śas tv iha 3020018a rāmatejo’bhibhūto hi tvaṁ kṣipraṁ vinaśiṣyasi 3020018c sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ 3020018e bhrātā cāsya mahāvīryo yena cāsmi virūpitā 3021001a evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā 3021001c uvāca rakṣasāṁ madhye kharaḥ kharataraṁ vacaḥ 3021002a tavāpamānaprabhavaḥ krodho ’yam atulo mama 3021002c na śakyate dhārayituṁ lavaṇāmbha ivotthitam 3021003a na rāmaṁ gaṇaye vīryān mānuṣaṁ kṣīṇajīvitam 3021003c ātmā duścaritaiḥ prāṇān hato yo ’dya vimokṣyati 3021004a bāṣpaḥ saṁhriyatām eṣa saṁbhramaś ca vimucyatām 3021004c ahaṁ rāmaḥ saha bhrātrā nayāmi yamasādanam 3021005a paraśvadhahatasyādya mandaprāṇasya bhūtale 3021005c rāmasya rudhiraṁ raktam uṣṇaṁ pāsyasi rākṣasi 3021006a sā prahr̥ṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam 3021006c praśaśaṁsa punar maurkhyād bhrātaraṁ rakṣasāṁ varam 3021007a tayā paruṣitaḥ pūrvaṁ punar eva praśaṁsitaḥ 3021007c abravīd dūṣaṇaṁ nāma kharaḥ senāpatiṁ tadā 3021008a caturdaśa sahasrāṇi mama cittānuvartinām 3021008c rakṣasīṁ bhīmavegānāṁ samareṣv anivartinām 3021009a nīlajīmūtavarṇānāṁ ghorāṇāṁ krūrakarmaṇām 3021009c lokasiṁhāvihārāṇāṁ balinām ugratejasām 3021010a teṣāṁ śārdūladarpāṇāṁ mahāsyānāṁ mahaujasām 3021010c sarvodyogam udīrṇānāṁ rakṣasāṁ saumya kāraya 3021011a upasthāpaya me kṣipraṁ rathaṁ saumya dhanūṁṣi ca 3021011c śarāṁś ca citrān khaḍgāṁś ca śaktīś ca vividhāḥ śitāḥ 3021012a agre niryātum icchāmi paulastyānāṁ mahātmanām 3021012c vadhārthaṁ durvinītasya rāmasya raṇakovidaḥ 3021013a iti tasya bruvāṇasya sūryavarṇaṁ mahāratham 3021013c sadaśvaiḥ śabalair yuktam ācacakṣe ’tha dūṣaṇaḥ 3021014a taṁ meruśikharākāraṁ taptakāñcanabhūṣaṇam 3021014c hemacakram asaṁbādhaṁ vaidūryamaya kūbaram 3021015a matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ 3021015c māṅgalyaiḥ pakṣisaṁghaiś ca tārābhiś ca samāvr̥tam 3021016a dhvajanistriṁśasaṁpannaṁ kiṅkiṇīkavibhūṣitam 3021016c sadaśvayuktaṁ so ’marṣād āruroha rathaṁ kharaḥ 3021017a niśāmya taṁ rathagataṁ rākṣasā bhīmavikramāḥ 3021017c tasthuḥ saṁparivāryainaṁ dūṣaṇaṁ ca mahābalam 3021018a kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān 3021018c niryātety abravīd dr̥ṣṭvā rathasthaḥ sarvarākṣasān 3021019a tatas tad rākṣasaṁ sainyaṁ ghoracarmāyudhadhvajam 3021019c nirjagāma janasthānān mahānādaṁ mahājavam 3021020a mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ 3021020c khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ 3021021a śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ 3021021c gadāsimusalair vajrair gr̥hītair bhīmadarśanaiḥ 3021022a rākṣasānāṁ sughorāṇāṁ sahasrāṇi caturdaśa 3021022c niryātāni janasthānāt kharacittānuvartinām 3021023a tāṁs tv abhidravato dr̥ṣṭvā rākṣasān bhīmavikramān 3021023c kharasyāpi rathaḥ kiṁ cij jagāma tadanantaram 3021024a tatas tāñ śabalān aśvāṁs taptakāñcanabhūṣitān 3021024c kharasya matam ājñāya sārathiḥ samacodayat 3021025a sa codito rathaḥ śīghraṁ kharasya ripughātinaḥ 3021025c śabdenāpūrayām āsa diśaś ca pratiśas tathā 3021026a pravr̥ddhamanyus tu kharaḥ kharasvano; ripor vadhārthaṁ tvarito yathāntakaḥ 3021026c acūcudat sārathim unnadan punar; mahābalo megha ivāśmavarṣavān 3022001a tat prayātaṁ balaṁ ghoram aśivaṁ śoṇitodakam 3022001c abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ 3022002a nipetus turagās tasya rathayuktā mahājavāḥ 3022002c same puṣpacite deśe rājamārge yadr̥cchayā 3022003a śyāmaṁ rudhiraparyantaṁ babhūva pariveṣaṇam 3022003c alātacakrapratimaṁ pratigr̥hya divākaram 3022004a tato dhvajam upāgamya hemadaṇḍaṁ samucchritam 3022004c samākramya mahākāyas tasthau gr̥dhraḥ sudāruṇaḥ 3022005a janasthānasamīpe ca samākramya kharasvanāḥ 3022005c visvarān vividhāṁś cakrur māṁsādā mr̥gapakṣiṇaḥ 3022006a vyājahruś ca padīptāyāṁ diśi vai bhairavasvanam 3022006c aśivā yātu dāhānāṁ śivā ghorā mahāsvanāḥ 3022007a prabhinnagirisaṁkāśās toyaśoṣitadhāriṇaḥ 3022007c ākāśaṁ tad anākāśaṁ cakrur bhīmā balāhakāḥ 3022008a babhūva timiraṁ ghoram uddhataṁ romaharṣaṇam 3022008c diśo vā vidiśo vāpi suvyaktaṁ na cakāśire 3022009a kṣatajārdrasavarṇābhā saṁdhyākālaṁ vinā babhau 3022009c kharasyābhimukhaṁ nedus tadā ghorā mr̥gāḥ khagāḥ 3022010a nityāśivakarā yuddhe śivā ghoranidarśanāḥ 3022010c nedur balasyābhimukhaṁ jvālodgāribhir ānanaiḥ 3022011a kabandhaḥ parighābhāso dr̥śyate bhāskarāntike 3022011c jagrāha sūryaṁ svarbhānur aparvaṇi mahāgrahaḥ 3022012a pravāti mārutaḥ śīghraṁ niṣprabho ’bhūd divākaraḥ 3022012c utpetuś ca vinā rātriṁ tārāḥ khadyotasaprabhāḥ 3022013a saṁlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ 3022013c tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ 3022014a uddhūtaś ca vinā vātaṁ reṇur jaladharāruṇaḥ 3022014c vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ 3022015a ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ 3022015c pracacāla mahī cāpi saśailavanakānanā 3022016a kharasya ca rathasthasya nardamānasya dhīmataḥ 3022016c prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata 3022017a sāsrā saṁpadyate dr̥ṣṭiḥ paśyamānasya sarvataḥ 3022017c lalāṭe ca rujā jātā na ca mohān nyavartata 3022018a tān samīkṣya mahotpātān utthitān romaharṣaṇān 3022018c abravīd rākṣasān sarvān prahasan sa kharas tadā 3022019a mahotpātān imān sarvān utthitān ghoradarśanān 3022019c na cintayāmy ahaṁ vīryād balavān durbalān iva 3022020a tārā api śarais tīkṣṇaiḥ pātayeyaṁ nabhastalāt 3022020c mr̥tyuṁ maraṇadharmeṇa saṁkruddho yojayāmy aham 3022021a rāghavaṁ taṁ balotsiktaṁ bhrātaraṁ cāpi lakṣmaṇam 3022021c ahatvā sāyakais tīkṣṇair nopāvartitum utsahe 3022022a sakāmā bhaginī me ’stu pītvā tu rudhiraṁ tayoḥ 3022022c yannimittaṁ tu rāmasya lakṣmaṇasya viparyayaḥ 3022023a na kva cit prāptapūrvo me saṁyugeṣu parājayaḥ 3022023c yuṣmākam etat pratyakṣaṁ nānr̥taṁ kathayāmy aham 3022024a devarājam api kruddho mattairāvatayāyinam 3022024c vajrahastaṁ raṇe hanyāṁ kiṁ punas tau ca mānuṣau 3022025a sā tasya garjitaṁ śrutvā rākṣasasya mahācamūḥ 3022025c praharṣam atulaṁ lebhe mr̥tyupāśāvapāśitā 3022026a sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ 3022026c r̥ṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ 3022027a sametya coruḥ sahitās te ’nyāyaṁ puṇyakarmaṇaḥ 3022027c svasti gobrāhmaṇebhyo ’stu lokānāṁ ye ca saṁmatāḥ 3022028a jayatāṁ rāghavo yuddhe paulastyān rajanīcarān 3022028c cakrā hasto yathā yuddhe sarvān asurapuṁgavān 3022029a etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ 3022029c dadr̥śur vāhinīṁ teṣāṁ rākṣasānāṁ gatāyuṣām 3022030a rathena tu kharo vegāt sainyasyāgrād viniḥsr̥taḥ 3022030c taṁ dr̥ṣṭvā rākṣasaṁ bhūyo rākṣasāś ca viniḥsr̥tāḥ 3022031a śyena gāmī pr̥thugrīvo yajñaśatrur vihaṁgamaḥ 3022031c durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ 3022032a meghamālī mahāmālī sarpāsyo rudhirāśanaḥ 3022032c dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam 3022033a mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā 3022033c catvāra ete senāgryā dūṣaṇaṁ pr̥ṣṭhato ’nvayuḥ 3022034a sā bhīmavegā samarābhikāmā; sudāruṇā rākṣasavīra senā 3022034c tau rājaputrau sahasābhyupetā; mālāgrahāṇām iva candrasūryau 3023001a āśramaṁ prati yāte tu khare kharaparākrame 3023001c tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha 3023002a tān utpātān mahāghorān utthitān romaharṣaṇān 3023002c prajānām ahitān dr̥ṣṭvā vākyaṁ lakṣmaṇam abravīt 3023003a imān paśya mahābāho sarvabhūtāpahāriṇaḥ 3023003c samutthitān mahotpātān saṁhartuṁ sarvarākṣasān 3023004a amī rudhiradhārās tu visr̥jantaḥ kharasvanān 3023004c vyomni meghā vivartante paruṣā gardabhāruṇāḥ 3023005a sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ 3023005c rukmapr̥ṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa 3023006a yādr̥śā iha kūjanti pakṣiṇo vanacāriṇaḥ 3023006c agrato no bhayaṁ prāptaṁ saṁśayo jīvitasya ca 3023007a saṁprahāras tu sumahān bhaviṣyati na saṁśayaḥ 3023007c ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ 3023008a saṁnikarṣe tu naḥ śūra jayaṁ śatroḥ parājayam 3023008c suprabhaṁ ca prasannaṁ ca tava vaktraṁ hi lakṣyate 3023009a udyatānāṁ hi yuddhārthaṁ yeṣāṁ bhavati lakṣmaṇaḥ 3023009c niṣprabhaṁ vadanaṁ teṣāṁ bhavaty āyuḥ parikṣayaḥ 3023010a anāgatavidhānaṁ tu kartavyaṁ śubham icchatā 3023010c āpadaṁ śaṅkamānena puruṣeṇa vipaścitā 3023011a tasmād gr̥hītvā vaidehīṁ śarapāṇir dhanurdharaḥ 3023011c guhām āśrayaśailasya durgāṁ pādapasaṁkulām 3023012a pratikūlitum icchāmi na hi vākyam idaṁ tvayā 3023012c śāpito mama pādābhyāṁ gamyatāṁ vatsa māciram 3023013a evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā 3023013c śarān ādāya cāpaṁ ca guhāṁ durgāṁ samāśrayat 3023014a tasmin praviṣṭe tu guhāṁ lakṣmaṇe saha sītayā 3023014c hanta niryuktam ity uktvā rāmaḥ kavacam āviśat 3023015a sā tenāgninikāśena kavacena vibhūṣitaḥ 3023015c babhūva rāmas timire vidhūmo ’gnir ivotthitaḥ 3023016a sa cāpam udyamya mahac charān ādāya vīryavān 3023016c babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ 3023017a tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ 3023017c ūcuḥ paramasaṁtrastā guhyakāś ca parasparam 3023018a caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām 3023018c ekaś ca rāmo dharmātmā kathaṁ yuddhaṁ bhaviṣyati 3023019a tato gambhīranirhrādaṁ ghoravarmāyudhadhvajam 3023019c anīkaṁ yātudhānānāṁ samantāt pratyadr̥śyata 3023020a siṁhanādaṁ visr̥jatām anyonyam abhigarjatām 3023020c cāpāni vispharayatāṁ jr̥mbhatāṁ cāpy abhīkṣṇaśaḥ 3023021a vipraghuṣṭasvanānāṁ ca dundubhīṁś cāpi nighnatām 3023021c teṣāṁ sutumulaḥ śabdaḥ pūrayām āsa tad vanam 3023022a tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ 3023022c dudruvur yatra niḥśabdaṁ pr̥ṣṭhato nāvalokayan 3023023a tat tv anīkaṁ mahāvegaṁ rāmaṁ samupasarpata 3023023c ghr̥tanānāpraharaṇaṁ gambhīraṁ sāgaropamam 3023024a rāmo ’pi cārayaṁś cakṣuḥ sarvato raṇapaṇḍitaḥ 3023024c dadarśa kharasainyaṁ tad yuddhābhimukham udyatam 3023025a vitatya ca dhanur bhīmaṁ tūṇyāś coddhr̥tya sāyakān 3023025c krodham āhārayat tīvraṁ vadhārthaṁ sarvarakṣasām 3023026a duṣprekṣyaḥ so ’bhavat kruddho yugāntāgnir iva jvalan 3023026c taṁ dr̥ṣṭvā tejasāviṣṭaṁ prāvyathan vanadevatāḥ 3023027a tasya kruddhasya rūpaṁ tu rāmasya dadr̥śe tadā 3023027c dakṣasyeva kratuṁ hantum udyatasya pinākinaḥ 3024001a avaṣṭabdhadhanuṁ rāmaṁ kruddhaṁ ca ripughātinam 3024001c dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ 3024002a taṁ dr̥ṣṭvā saguṇaṁ cāpam udyamya kharaniḥsvanam 3024002c rāmasyābhimukhaṁ sūtaṁ codyatām ity acodayat 3024003a sa kharasyājñayā sūtas turagān samacodayat 3024003c yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ 3024004a taṁ tu niṣpatitaṁ dr̥ṣṭvā sarve te rajanīcarāḥ 3024004c nardamānā mahānādaṁ sacivāḥ paryavārayan 3024005a sa teṣāṁ yātudhānānāṁ madhye rato gataḥ kharaḥ 3024005c babhūva madhye tārāṇāṁ lohitāṅga ivoditaḥ 3024006a tatas taṁ bhīmadhanvānaṁ kruddhāḥ sarve niśācarāḥ 3024006c rāmaṁ nānāvidhaiḥ śastrair abhyavarṣanta durjayam 3024007a mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ 3024007c rākṣasāḥ samare rāmaṁ nijaghnū roṣatatparāḥ 3024008a te balāhakasaṁkāśā mahānādā mahābalāḥ 3024008c abhyadhāvanta kākutsthaṁ rāmaṁ yuddhe jighāṁsavaḥ 3024009a te rāme śaravarṣāṇi vyasr̥jan rakṣasāṁ guṇāḥ 3024009c śailendram iva dhārābhir varṣamāṇā mahādhanāḥ 3024010a sa taiḥ parivr̥to ghorai rāghavo rakṣasāṁ gaṇaiḥ 3024010c tithiṣv iva mahādevo vr̥taḥ pāriṣadāṁ gaṇaiḥ 3024011a tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ 3024011c pratijagrāha viśikhair nadyoghān iva sāgaraḥ 3024012a sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe 3024012c rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ 3024013a sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ 3024013c babhūva rāmaḥ saṁdhyābhrair divākara ivāvr̥taḥ 3024014a viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ 3024014c ekaṁ sahastrair bahubhis tadā dr̥ṣṭvā samāvr̥tam 3024015a tato rāmaḥ susaṁkruddho maṇḍalīkr̥takārmukaḥ 3024015c sasarja niśitān bāṇāñ śataśo ’tha sahasraśaḥ 3024016a durāvārān durviṣahān kālapāśopamān raṇe 3024016c mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān 3024017a te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā 3024017c ādadū rakṣasāṁ prāṇān pāśāḥ kālakr̥tā iva 3024018a bhittvā rākṣasadehāṁs tāṁs te śarā rudhirāplutāḥ 3024018c antarikṣagatā rejur dīptāgnisamatejasaḥ 3024019a asaṁkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt 3024019c viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ 3024020a tair dhanūṁṣi dhvajāgrāṇi varmāṇi ca śirāṁsi ca 3024020c bahūn sahastābharaṇān ūrūn karikaropamān 3024021a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ 3024021c bhīmam ārtasvaraṁ cakrur bhidyamānā niśācarāḥ 3024022a tat sainyaṁ niśitair bāṇair arditaṁ marmabhedibhiḥ 3024022c rāmeṇa na sukhaṁ lebhe śuṣkaṁ vanam ivāgninā 3024023a ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān 3024023c cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ 3024024a tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ 3024024c jahāra samare prāṇāṁś ciccheda ca śirodharān 3024025a avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ 3024025c kharam evābhyadhāvanta śaraṇārthaṁ śarārditāḥ 3024026a tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ 3024026c abhyadhāvata kākutsthaṁ kruddho rudram ivāntakaḥ 3024027a nivr̥ttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ 3024027c rāmam evābhyadhāvanta sālatālaśilāyudhāḥ 3024028a tad babhūvādbhutaṁ yuddhaṁ tumulaṁ romaharṣaṇam 3024028c rāmasyāsya mahāghoraṁ punas teṣāṁ ca rakṣasām 3025001a tad drumāṇāṁ śilānāṁ ca varṣaṁ prāṇaharaṁ mahat 3025001c pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ 3025002a pratigr̥hya ca tad varaṁ nimīlita ivarṣabhaḥ 3025002c rāmaḥ krodhaṁ paraṁ bheje vadhārthaṁ sarvarakṣasām 3025003a tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā 3025003c śarair abhyakirat sainyaṁ sarvataḥ sahadūṣaṇam 3025004a tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ 3025004c jagrāha giriśr̥ṅgābhaṁ parighaṁ romaharṣaṇam 3025005a veṣṭitaṁ kāñcanaiḥ paṭṭair devasainyābhimardanam 3025005c āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṁ paravasokṣitām 3025006a vajrāśanisamasparśaṁ paragopuradāraṇam 3025006c taṁ mahoragasaṁkāśaṁ pragr̥hya parighaṁ raṇe 3025006e dūṣaṇo ’bhyapatad rāmaṁ krūrakarmā niśācaraḥ 3025007a tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ 3025007c dvābhyāṁ śarābhyāṁ ciccheda sahastābharaṇau bhujau 3025008a bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani 3025008c parighaś chinnahastasya śakradhvaja ivāgrataḥ 3025009a sa karābhyāṁ vikīrṇābhyāṁ papāta bhuvi dūṣaṇaḥ 3025009c viṣāṇābhyāṁ viśīrṇābhyāṁ manasvīva mahāgajaḥ 3025010a dr̥ṣṭvā taṁ patitaṁ bhūmau dūṣaṇaṁ nihataṁ raṇe 3025010c sādhu sādhv iti kākutsthaṁ sarvabhūtāny apūjayan 3025011a etasminn antare kruddhās trayaḥ senāgrayāyinaḥ 3025011c saṁhatyābhyadravan rāmaṁ mr̥tyupāśāvapāśitāḥ 3025011e mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ 3025012a mahākapālo vipulaṁ śūlam udyamya rākṣasaḥ 3025012c sthūlākṣaḥ paṭṭiśaṁ gr̥hya pramāthī ca paraśvadham 3025013a dr̥ṣṭvaivāpatatas tāṁs tu rāghavaḥ sāyakaiḥ śitaiḥ 3025013c tīkṣṇāgraiḥ pratijagrāha saṁprāptān atithīn iva 3025014a mahākapālasya śiraś ciccheda raghunaṅganaḥ 3025014c asaṁkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam 3025015a sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ 3025015c sa papāta hato bhūmau viṭapīva mahādrumaḥ 3025016a tataḥ pāvakasaṁkāśair hemavajravibhūṣitaiḥ 3025016c jaghanaśeṣaṁ tejasvī tasya sainyasya sāyakaiḥ 3025017a te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ 3025017c nijaghnus tāni rakṣāṁsi vajrā iva mahādrumān 3025018a rakṣasāṁ tu śataṁ rāmaḥ śatenaikena karṇinā 3025018c sahasraṁ ca sahasreṇa jaghāna raṇamūrdhani 3025019a tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ 3025019c nipetuḥ śoṇitādigdhā dharaṇyāṁ rajanīcarāḥ 3025020a tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ 3025020c āstīrṇā vasudhā kr̥tsnā mahāvediḥ kuśair iva 3025021a kṣaṇena tu mahāghoraṁ vanaṁ nihatarākṣasaṁ 3025021c babhūva niraya prakhyaṁ māṁsaśoṇitakardamam 3025022a caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām 3025022c hatāny ekena rāmeṇa mānuṣeṇa padātinā 3025023a tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ 3025023c rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ 3025024a tatas tu tad bhīmabalaṁ mahāhave; samīkṣya rāmeṇa hataṁ balīyasā 3025024c rathena rāmaṁ mahatā kharas tataḥ; samāsasādendra ivodyatāśaniḥ 3026001a kharaṁ tu rāmābhimukhaṁ prayāntaṁ vāhinīpatiḥ 3026001c rākṣasas triśirā nāma saṁnipatyedam abravīt 3026002a māṁ niyojaya vikrānta saṁnivartasva sāhasāt 3026002c paśya rāmaṁ mahābāhuṁ saṁyuge vinipātitam 3026003a pratijānāmi te satyam āyudhaṁ cāham ālabhe 3026003c yathā rāmaṁ vadhiṣyāmi vadhārhaṁ sarvarakṣasām 3026004a ahaṁ vāsya raṇe mr̥tyur eṣa vā samare mama 3026004c vinivartya raṇotsāhaṁ muhūrtaṁ prāśniko bhava 3026005a prahr̥ṣṭo vā hate rāme janasthānaṁ prayāsyasi 3026005c mayi vā nihate rāmaṁ saṁyugāyopayāsyasi 3026006a kharas triśirasā tena mr̥tyulobhāt prasāditaḥ 3026006c gaccha yudhyety anujñāto rāghavābhimukho yayau 3026007a triśirāś ca rathenaiva vājiyuktena bhāsvatā 3026007c abhyadravad raṇe rāmaṁ triśr̥ṅga iva parvataḥ 3026008a śaradhārā samūhān sa mahāmegha ivotsr̥jan 3026008c vyasr̥jat sadr̥śaṁ nādaṁ jalārdrasyeva dundubheḥ 3026009a āgacchantaṁ triśirasaṁ rākṣasaṁ prekṣya rāghavaḥ 3026009c dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān 3026010a sa saṁprahāras tumulo rāma triśirasor mahān 3026010c babhūvātīva balinoḥ siṁhakuñjarayor iva 3026011a tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ 3026011c amarṣī kupito rāmaḥ saṁrabdham idam abravīt 3026012a aho vikramaśūrasya rākṣasasyedr̥śaṁ balam 3026012c puṣpair iva śarair yasya lalāṭe ’smi parikṣataḥ 3026012e mamāpi pratigr̥hṇīṣva śarāṁś cāpaguṇacyutān 3026013a evam uktvā tu saṁrabdhaḥ śarān āśīviṣopamān 3026013c triśiro vakṣasi kruddho nijaghāna caturdaśa 3026014a caturbhis turagān asya śaraiḥ saṁnataparvabhiḥ 3026014c nyapātayata tejasvī caturas tasya vājinaḥ 3026015a aṣṭabhiḥ sāyakaiḥ sūtaṁ rathopasthe nyapātayat 3026015c rāmaś ciccheda bāṇena dhvajaṁ cāsya samucchritam 3026016a tato hatarathāt tasmād utpatantaṁ niśācaram 3026016c bibheda rāmas taṁ bāṇair hr̥daye so ’bhavaj jaḍaḥ 3026017a sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ 3026017c śirāṁsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ 3026018a sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ 3026018c nyapatat patitaiḥ pūrvaṁ svaśirobhir niśācaraḥ 3026019a hataśeṣās tato bhagnā rākṣasāḥ kharasaṁśrayāḥ 3026019c dravanti sma na tiṣṭhanti vyāghratrastā mr̥gā iva 3026020a tān kharo dravato dr̥ṣṭvā nivartya ruṣitaḥ svayam 3026020c rāmam evābhidudrāva rāhuś candramasaṁ yathā 3027001a nihataṁ dūṣaṇaṁ dr̥ṣṭvā raṇe triśirasā saha 3027001c kharasyāpy abhavat trāso dr̥ṣṭvā rāmasya vikramam 3027002a sa dr̥ṣṭvā rākṣasaṁ sainyam aviṣahyaṁ mahābalam 3027002c hatam ekena rāmeṇa dūṣaṇas triśirā api 3027003a tad balaṁ hatabhūyiṣṭhaṁ vimanāḥ prekṣya rākṣasaḥ 3027003c āsasāda kharo rāmaṁ namucir vāsavaṁ yathā 3027004a vikr̥ṣya balavac cāpaṁ nārācān raktabhojanān 3027004c kharaś cikṣepa rāmāya kruddhān āśīviṣān iva 3027005a jyāṁ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan 3027005c cacāra samare mārgāñ śarai rathagataḥ kharaḥ 3027006a sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ 3027006c pūrayām āsa taṁ dr̥ṣṭvā rāmo ’pi sumahad dhanuḥ 3027007a sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ 3027007c nabhaś cakārāvivaraṁ parjanya iva vr̥ṣṭibhiḥ 3027008a tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ 3027008c paryākāśam anākāśaṁ sarvataḥ śarasaṁkulam 3027009a śarajālāvr̥taḥ sūryo na tadā sma prakāśate 3027009c anyonyavadhasaṁrambhād ubhayoḥ saṁprayudhyatoḥ 3027010a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ 3027010c ājaghāna raṇe rāmaṁ totrair iva mahādvipam 3027011a taṁ rathasthaṁ dhanuṣpāṇiṁ rākṣasaṁ paryavasthitam 3027011c dadr̥śuḥ sarvabhūtāni pāśahastam ivāntakam 3027012a taṁ siṁham iva vikrāntaṁ siṁhavikrāntagāminam 3027012c dr̥ṣṭvā nodvijate rāmaḥ siṁhaḥ kṣudramr̥gaṁ yathā 3027013a tataḥ sūryanikāśena rathena mahatā kharaḥ 3027013c āsasāda raṇe rāmaṁ pataṅga iva pāvakam 3027014a tato ’sya saśaraṁ cāpaṁ muṣṭideśe mahātmanaḥ 3027014c kharaś ciccheda rāmasya darśayan pāṇilāghavam 3027015a sa punas tv aparān sapta śarān ādāya varmaṇi 3027015c nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān 3027016a tatas tat prahataṁ bāṇaiḥ kharamuktaiḥ suparvabhiḥ 3027016c papāta kavacaṁ bhūmau rāmasyādityavarcasaḥ 3027017a sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ 3027017c rarāja samare rāmo vidhūmo ’gnir iva jvalan 3027018a tato gambhīranirhrādaṁ rāmaḥ śatrunibarhaṇaḥ 3027018c cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ 3027019a sumahad vaiṣṇavaṁ yat tad atisr̥ṣṭaṁ maharṣiṇā 3027019c varaṁ tad dhanur udyamya kharaṁ samabhidhāvata 3027020a tataḥ kanakapuṅkhais tu śaraiḥ saṁnataparvabhiḥ 3027020c ciccheda rāmaḥ saṁkruddhaḥ kharasya samare dhvajam 3027021a sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ 3027021c jagāma dharaṇīṁ sūryo devatānām ivājñayā 3027022a taṁ caturbhiḥ kharaḥ kruddho rāmaṁ gātreṣu mārgaṇaiḥ 3027022c vivyādha hr̥di marmajño mātaṅgam iva tomaraiḥ 3027023a sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsr̥taiḥ 3027023c viddho rudhirasiktāṅgo babhūva ruṣito bhr̥śam 3027024a sa dhanur dhanvināṁ śreṣṭhaḥ pragr̥hya paramāhave 3027024c mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān 3027025a śirasy ekena bāṇena dvābhyāṁ bāhvor athārpayat 3027025c tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha 3027026a tataḥ paścān mahātejā nārācān bhāskaropamān 3027026c jighāṁsū rākṣasaṁ kruddhas trayodaśa śilāśitān 3027027a tato ’sya yugam ekena caturbhiś caturo hayān 3027027c ṣaṣṭhena ca śiraḥ saṁkhye ciccheda kharasāratheḥ 3027028a tribhis triveṇuṁ balavān dvābhyām akṣaṁ mahābalaḥ 3027028c dvādaśena tu bāṇena kharasya saśaraṁ dhanuḥ 3027028e chittvā vajranikāśena rāghavaḥ prahasann iva 3027028g trayodaśenendrasamo bibheda samare kharam 3027029a prabhagnadhanvā viratho hatāśvo hatasārathiḥ 3027029c gadāpāṇir avaplutya tasthau bhūmau kharas tadā 3027030a tat karma rāmasya mahārathasya; sametya devāś ca maharṣayaś ca 3027030c apūjayan prāñjalayaḥ prahr̥ṣṭās; tadā vimānāgragatāḥ sametāḥ 3028001a kharaṁ tu virathaṁ rāmo gadāpāṇim avasthitam 3028001c mr̥dupūrvaṁ mahātejāḥ paruṣaṁ vākyam abravīt 3028002a gajāśvarathasaṁbādhe bale mahati tiṣṭhatā 3028002c kr̥taṁ sudāruṇaṁ karma sarvalokajugupsitam 3028003a udvejanīyo bhūtānāṁ nr̥śaṁsaḥ pāpakarmakr̥t 3028003c trayāṇām api lokānām īśvaro ’pi na tiṣṭhati 3028004a karma lokaviruddhaṁ tu kurvāṇaṁ kṣaṇadācara 3028004c tīkṣṇaṁ sarvajano hanti sarpaṁ duṣṭam ivāgatam 3028005a lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate 3028005c bhraṣṭaḥ paśyati tasyāntaṁ brāhmaṇī karakād iva 3028006a vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ 3028006c kiṁ nu hatvā mahābhāgān phalaṁ prāpsyasi rākṣasa 3028007a na ciraṁ pāpakarmāṇaḥ krūrā lokajugupsitāḥ 3028007c aiśvaryaṁ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ 3028008a avaśyaṁ labhate kartā phalaṁ pāpasya karmaṇaḥ 3028008c ghoraṁ paryāgate kāle drumaḥ puṣpam ivārtavam 3028009a nacirāt prāpyate loke pāpānāṁ karmaṇāṁ phalam 3028009c saviṣāṇām ivānnānāṁ bhuktānāṁ kṣaṇadācara 3028010a pāpam āccaratāṁ ghoraṁ lokasyāpriyam icchatām 3028010c aham āsādito rājā prāṇān hantuṁ niśācara 3028011a adya hi tvāṁ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ 3028011c vidārya nipatiṣyanti valmīkam iva pannagāḥ 3028012a ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ 3028012c tān adya nihataḥ saṁkhye sasainyo ’nugamiṣyasi 3028013a adya tvāṁ nihataṁ bāṇaiḥ paśyantu paramarṣayaḥ 3028013c nirayasthaṁ vimānasthā ye tvayā hiṁsitāḥ purā 3028014a prahara tvaṁ yathākāmaṁ kuru yatnaṁ kulādhama 3028014c adya te pātayiṣyāmi śiras tālaphalaṁ yathā 3028015a evam uktas tu rāmeṇa kruddhaḥ saṁraktalocanaḥ 3028015c pratyuvāca tato rāmaṁ prahasan krodhamūrchitaḥ 3028016a prākr̥tān rākṣasān hatvā yuddhe daśarathātmaja 3028016c ātmanā katham ātmānam apraśasyaṁ praśaṁsasi 3028017a vikrāntā balavanto vā ye bhavanti nararṣabhāḥ 3028017c kathayanti na te kiṁ cit tejasā svena garvitāḥ 3028018a prākr̥tās tv akr̥tātmāno loke kṣatriyapāṁsanāḥ 3028018c nirarthakaṁ vikatthante yathā rāma vikatthase 3028019a kulaṁ vyapadiśan vīraḥ samare ko ’bhidhāsyati 3028019c mr̥tyukāle hi saṁprāpte svayam aprastave stavam 3028020a sarvathā tu laghutvaṁ te katthanena vidarśitam 3028020c suvarṇapratirūpeṇa tapteneva kuśāgninā 3028021a na tu mām iha tiṣṭhantaṁ paśyasi tvaṁ gadādharam 3028021c dharādharam ivākampyaṁ parvataṁ dhātubhiś citam 3028022a paryāpto ’haṁ gadāpāṇir hantuṁ prāṇān raṇe tava 3028022c trayāṇām api lokānāṁ pāśahasta ivāntakaḥ 3028023a kāmaṁ bahv api vaktavyaṁ tvayi vakṣyāmi na tv aham 3028023c astaṁ gacched dhi savitā yuddhavighras tato bhavet 3028024a caturdaśa sahasrāṇi rākṣasānāṁ hatāni te 3028024c tvadvināśāt karomy adya teṣām aśrupramārjanam 3028025a ity uktvā paramakruddhas tāṁ gadāṁ paramāṅgadām 3028025c kharaś cikṣepa rāmāya pradīptām aśaniṁ yathā 3028026a kharabāhupramuktā sā pradīptā mahatī gadā 3028026c bhasmavr̥kṣāṁś ca gulmāṁś ca kr̥tvāgāt tatsamīpataḥ 3028027a tām āpatantīṁ jvalitāṁ mr̥tyupāśopamāṁ gadā 3028027c antarikṣagatāṁ rāmaś ciccheda bahudhā śaraiḥ 3028028a sā viśīrṇā śarair bhinnā papāta dharaṇītale 3028028c gadāmantrauṣadhibalair vyālīva vinipātitā 3029001a bhittvā tu tāṁ gadāṁ bāṇai rāghavo dharmavatsalaḥ 3029001c smayamānaḥ kharaṁ vākyaṁ saṁrabdham idam abravīt 3029002a etat te balasarvasvaṁ darśitaṁ rākṣasādhama 3029002c śaktihīnataro matto vr̥thā tvam upagarjitam 3029003a eṣā bāṇavinirbhinnā gadā bhūmitalaṁ gatā 3029003c abhidhānapragalbhasya tava pratyayaghātinī 3029004a yat tvayoktaṁ vinaṣṭānām idam aśrupramārjanam 3029004c rākṣasānāṁ karomīti mithyā tad api te vacaḥ 3029005a nīcasya kṣudraśīlasya mithyāvr̥ttasya rakṣasaḥ 3029005c prāṇān apahariṣyāmi garutmān amr̥taṁ yathā 3029006a adya te bhinnakaṇṭhasya phenabudbudabhūṣitam 3029006c vidāritasya madbāṇair mahī pāsyati śoṇitam 3029007a pāṁsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ 3029007c svapsyase gāṁ samāśliṣya durlabhāṁ pramadām iva 3029008a pravr̥ddhanidre śayite tvayi rākṣasapāṁsane 3029008c bhaviṣyanty aśaraṇyānāṁ śaraṇyā daṇḍakā ime 3029009a janasthāne hatasthāne tava rākṣasamaccharaiḥ 3029009c nirbhayā vicariṣyanti sarvato munayo vane 3029010a adya viprasariṣyanti rākṣasyo hatabāndhavāḥ 3029010c bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ 3029011a adya śokarasajñās tā bhaviṣyanti niśācara 3029011c anurūpakulāḥ patnyo yāsāṁ tvaṁ patir īdr̥śaḥ 3029012a nr̥śaṁsaśīla kṣudrātman nityaṁ brāhmaṇakaṇṭaka 3029012c tvatkr̥te śaṅkitair agnau munibhiḥ pātyate haviḥ 3029013a tam evam abhisaṁrabdhaṁ bruvāṇaṁ rāghavaṁ raṇe 3029013c kharo nirbhartsayām āsa roṣāt kharatara svanaḥ 3029014a dr̥ḍhaṁ khalv avalipto ’si bhayeṣv api ca nirbhayaḥ 3029014c vācyāvācyaṁ tato hi tvaṁ mr̥tyuvaśyo na budhyase 3029015a kālapāśaparikṣiptā bhavanti puruṣā hi ye 3029015c kāryākāryaṁ na jānanti te nirastaṣaḍindriyāḥ 3029016a evam uktvā tato rāmaṁ saṁrudhya bhr̥kuṭiṁ tataḥ 3029016c sa dadarśa mahāsālam avidūre niśācaraḥ 3029017a raṇe praharaṇasyārthe sarvato hy avalokayan 3029017c sa tam utpāṭayām āsa saṁdr̥śya daśanacchadam 3029018a taṁ samutkṣipya bāhubhyāṁ vinarditvā mahābalaḥ 3029018c rāmam uddiśya cikṣepa hatas tvam iti cābravīt 3029019a tam āpatantaṁ bāṇaughaiś chittvā rāmaḥ pratāpavān 3029019c roṣam āhārayat tīvraṁ nihantuṁ samare kharam 3029020a jātasvedas tato rāmo roṣād raktāntalocanaḥ 3029020c nirbibheda sahasreṇa bāṇānāṁ samare kharam 3029021a tasya bāṇāntarād raktaṁ bahu susrāva phenilam 3029021c gireḥ prasravaṇasyeva toyadhārāparisravaḥ 3029022a vihvalaḥ sa kr̥to bāṇaiḥ kharo rāmeṇa saṁyuge 3029022c matto rudhiragandhena tam evābhyadravad drutam 3029023a tam āpatantaṁ saṁrabdhaṁ kr̥tāstro rudhirāplutam 3029023c apasarpat pratipadaṁ kiṁ cit tvaritavikramaḥ 3029024a tataḥ pāvakasaṁkāśaṁ badhāya samare śaram 3029024c kharasya rāmo jagrāha brahmadaṇḍam ivāparam 3029025a sa tad dattaṁ maghavatā surarājena dhīmatā 3029025c saṁdadhe ca sa dharmātmā mumoca ca kharaṁ prati 3029026a sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ 3029026c rāmeṇa dhanur udyamya kharasyorasi cāpatat 3029027a sa papāta kharo bhūmau dahyamānaḥ śarāgninā 3029027c rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ 3029028a sa vr̥tra iva vajreṇa phenena namucir yathā 3029028c balo vendrāśanihato nipapāta hataḥ kharaḥ 3029029a tato rājarṣayaḥ sarve saṁgatāḥ paramarṣayaḥ 3029029c sabhājya muditā rāmam idaṁ vacanam abruvan 3029030a etadarthaṁ mahātejā mahendraḥ pākaśāsanaḥ 3029030c śarabhaṅgāśramaṁ puṇyam ājagāma puraṁdaraḥ 3029031a ānītas tvam imaṁ deśam upāyena maharṣibhiḥ 3029031c eṣāṁ vadhārthaṁ krūrāṇāṁ rakṣasāṁ pāpakarmaṇām 3029032a tad idaṁ naḥ kr̥taṁ kāryaṁ tvayā daśarathātmaja 3029032c sukhaṁ dharmaṁ cariṣyanti daṇḍakeṣu maharṣayaḥ 3029033a etasminn antare vīro lakṣmaṇaḥ saha sītayā 3029033c giridurgād viniṣkramya saṁviveśāśramaṁ sukhī 3029034a tato rāmas tu vijayī pūjyamāno maharṣibhiḥ 3029034c praviveśāśramaṁ vīro lakṣmaṇenābhivāditaḥ 3029035a taṁ dr̥ṣṭvā śatruhantāraṁ maharṣīṇāṁ sukhāvaham 3029035c babhūva hr̥ṣṭā vaidehī bhartāraṁ pariṣasvaje 3030001a tataḥ śūrpaṇakhā dr̥ṣṭvā sahasrāṇi caturdaśa 3030001c hatāny ekena rāmeṇa rakṣasāṁ bhīmakarmaṇām 3030002a dūṣaṇaṁ ca kharaṁ caiva hataṁ triśirasaṁ raṇe 3030002c dr̥ṣṭvā punar mahānādaṁ nanāda jaladopamā 3030003a sā dr̥ṣṭvā karma rāmasya kr̥tam anyaiḥ suduṣkaram 3030003c jagāma paramaudvignā laṅkāṁ rāvaṇapālitām 3030004a sa dadarśa vimānāgre rāvaṇaṁ dīptatejasaṁ 3030004c upopaviṣṭaṁ sacivair marudbhir iva vāsavam 3030005a āsīnaṁ sūryasaṁkāśe kāñcane paramāsane 3030005c rukmavedigataṁ prājyaṁ jvalantam iva pāvakam 3030006a devagandharvabhūtānām r̥ṣīṇāṁ ca mahātmanām 3030006c ajeyaṁ samare śūraṁ vyāttānanam ivāntakam 3030007a devāsuravimardeṣu vajrāśanikr̥tavraṇam 3030007c airāvataviṣāṇāgrair utkr̥ṣṭakiṇavakṣasaṁ 3030008a viṁśadbhujaṁ daśagrīvaṁ darśanīyaparicchadam 3030008c viśālavakṣasaṁ vīraṁ rājalakṣmaṇalakṣitam 3030009a snigdhavaidūryasaṁkāśaṁ taptakāñcanakuṇḍalam 3030009c subhujaṁ śukladaśanaṁ mahāsyaṁ parvatopamam 3030010a viṣṇucakranipātaiś ca śataśo devasaṁyuge 3030010c āhatāṅgaṁ samastaiś ca devapraharaṇais tathā 3030011a akṣobhyāṇāṁ samudrāṇāṁ kṣobhaṇaṁ kṣiprakāriṇam 3030011c kṣeptāraṁ parvatāgrāṇāṁ surāṇāṁ ca pramardanam 3030012a ucchettāraṁ ca dharmāṇāṁ paradārābhimarśanam 3030012c sarvadivyāstrayoktāraṁ yajñavighnakaraṁ sadā 3030013a purīṁ bhogavatīṁ gatvā parājitya ca vāsukim 3030013c takṣakasya priyāṁ bhāryāṁ parājitya jahāra yaḥ 3030014a kailāsaṁ parvataṁ gatvā vijitya naravāhanam 3030014c vimānaṁ puṣpakaṁ tasya kāmagaṁ vai jahāra yaḥ 3030015a vanaṁ caitrarathaṁ divyaṁ nalinīṁ nandanaṁ vanam 3030015c vināśayati yaḥ krodhād devodyānāni vīryavān 3030016a candrasūryau mahābhāgāv uttiṣṭhantau paraṁtapau 3030016c nivārayati bāhubhyāṁ yaḥ śailaśikharopamaḥ 3030017a daśavarṣasahasrāṇi tapas taptvā mahāvane 3030017c purā svayambhuve dhīraḥ śirāṁsy upajahāra yaḥ 3030018a devadānavagandharvapiśācapatagoragaiḥ 3030018c abhayaṁ yasya saṁgrāme mr̥tyuto mānuṣād r̥te 3030019a mantrar abhituṣṭaṁ puṇyam adhvareṣu dvijātibhiḥ 3030019c havirdhāneṣu yaḥ somam upahanti mahābalaḥ 3030020a āptayajñaharaṁ krūraṁ brahmaghnaṁ duṣṭacāriṇam 3030020c karkaśaṁ niranukrośaṁ prajānām ahite ratam 3030020e rāvaṇaṁ sarvabhūtānāṁ sarvalokabhayāvaham 3030021a rākṣasī bhrātaraṁ krūraṁ sā dadarśa mahābalam 3030021c taṁ divyavastrābharaṇaṁ divyamālyopaśobhitam 3030021e rākṣasendraṁ mahābhāgaṁ paulastya kulanandanam 3030022a tam abravīd dīptaviśālalocanaṁ; pradarśayitvā bhayamohamūrchitā 3030022c sudāruṇaṁ vākyam abhītacāriṇī; mahātmanā śūrpaṇakhā virūpitā 3031001a tataḥ śūrpaṇakhā dīnā rāvaṇaṁ lokarāvaṇam 3031001c amātyamadhye saṁkruddhā paruṣaṁ vākyam abravīt 3031002a pramattaḥ kāmabhogeṣu svairavr̥tto niraṅkuśaḥ 3031002c samutpannaṁ bhayaṁ ghoraṁ boddhavyaṁ nāvabudhyase 3031003a saktaṁ grāmyeṣu bhogeṣu kāmavr̥ttaṁ mahīpatim 3031003c lubdhaṁ na bahu manyante śmaśānāgnim iva prajāḥ 3031004a svayaṁ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ 3031004c sa tu vai saha rājyena taiś ca kāryair vinaśyati 3031005a ayuktacāraṁ durdarśam asvādhīnaṁ narādhipam 3031005c varjayanti narā dūrān nadīpaṅkam iva dvipāḥ 3031006a ye na rakṣanti viṣayam asvādhīnā narādhipaḥ 3031006c te na vr̥ddhyā prakāśante girayaḥ sāgare yathā 3031007a ātmavadbhir vigr̥hya tvaṁ devagandharvadānavaiḥ 3031007c ayuktacāraś capalaḥ kathaṁ rājā bhaviṣyasi 3031008a yeṣāṁ cāraś ca kośaś ca nayaś ca jayatāṁ vara 3031008c asvādhīnā narendrāṇāṁ prākr̥tais te janaiḥ samāḥ 3031009a yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ 3031009c cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ 3031010a ayuktacāraṁ manye tvāṁ prākr̥taiḥ sacivair vr̥tam 3031010c svajanaṁ ca janasthānaṁ hataṁ yo nāvabudhyase 3031011a caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām 3031011c hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ 3031012a r̥ṣīṇām abhayaṁ dattaṁ kr̥takṣemāś ca daṇḍakāḥ 3031012c dharṣitaṁ ca janasthānaṁ rāmeṇākliṣṭakarmaṇā 3031013a tvaṁ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa 3031013c viṣaye sve samutpannaṁ bhayaṁ yo nāvabudhyase 3031014a tīkṣṇam alpapradātāraṁ pramattaṁ garvitaṁ śaṭham 3031014c vyasane sarvabhūtāni nābhidhāvanti pārthivam 3031015a atimāninam agrāhyam ātmasaṁbhāvitaṁ naram 3031015c krodhanaṁ vyasane hanti svajano ’pi narādhipam 3031016a nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca 3031016c kṣipraṁ rājyāc cyuto dīnas tr̥ṇais tulyo bhaviṣyati 3031017a śuṣkakāṣṭhair bhavet kāryaṁ loṣṭair api ca pāṁsubhiḥ 3031017c na tu sthānāt paribhraṣṭaiḥ kāryaṁ syād vasudhādhipaiḥ 3031018a upabhuktaṁ yathā vāsaḥ srajo vā mr̥ditā yathā 3031018c evaṁ rājyāt paribhraṣṭaḥ samartho ’pi nirarthakaḥ 3031019a apramattaś ca yo rājā sarvajño vijitendriyaḥ 3031019c kr̥tajño dharmaśīlaś ca sa rājā tiṣṭhate ciram 3031020a nayanābhyāṁ prasupto ’pi jāgarti nayacakṣuṣā 3031020c vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ 3031021a tvaṁ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ 3031021c yasya te ’viditaś cārai rakṣasāṁ sumahān vadhaḥ 3031022a parāvamantā viṣayeṣu saṁgato; nadeśa kālapravibhāga tattvavit 3031022c ayuktabuddhir guṇadoṣaniścaye; vipannarājyo na cirād vipatsyate 3031023a iti svadoṣān parikīrtitāṁs tayā; samīkṣya buddhyā kṣaṇadācareśvaraḥ 3031023c dhanena darpeṇa balena cānvito; vicintayām āsa ciraṁ sa rāvaṇaḥ 3032001a tataḥ śūrpaṇakhāṁ kruddhāṁ bruvatīṁ paruṣaṁ vacaḥ 3032001c amātyamadhye saṁkruddhaḥ paripapraccha rāvaṇaḥ 3032002a kaś ca rāmaḥ kathaṁ vīryaḥ kiṁ rūpaḥ kiṁ parākramaḥ 3032002c kimarthaṁ daṇḍakāraṇyaṁ praviṣṭaś ca suduścaram 3032003a āyudhaṁ kiṁ ca rāmasya nihatā yena rākṣasāḥ 3032003c kharaś ca nihataṁ saṁkhye dūṣaṇas triśirās tathā 3032004a ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā 3032004c tato rāmaṁ yathānyāyam ākhyātum upacakrame 3032005a dīrghabāhur viśālākṣaś cīrakr̥ṣṇājināmbaraḥ 3032005c kandarpasamarūpaś ca rāmo daśarathātmajaḥ 3032006a śakracāpanibhaṁ cāpaṁ vikr̥ṣya kanakāṅgadam 3032006c dīptān kṣipati nārācān sarpān iva mahāviṣān 3032007a nādadānaṁ śarān ghorān na muñcantaṁ mahābalam 3032007c na kārmukaṁ vikarṣantaṁ rāmaṁ paśyāmi saṁyuge 3032008a hanyamānaṁ tu tat sainyaṁ paśyāmi śaravr̥ṣṭibhiḥ 3032008c indreṇaivottamaṁ sasyam āhataṁ tv aśmavr̥ṣṭibhiḥ 3032009a rakṣasāṁ bhīmavīryāṇāṁ sahasrāṇi caturdaśa 3032009c nihatāni śarais tīkṣṇais tenaikena padātinā 3032010a ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ 3032010c r̥ṣīṇām abhayaṁ dattaṁ kr̥takṣemāś ca daṇḍakāḥ 3032011a ekā kathaṁ cin muktāhaṁ paribhūya mahātmanā 3032011c strīvadhaṁ śaṅkamānena rāmeṇa viditātmanā 3032012a bhrātā cāsya mahātejā guṇatas tulyavikramaḥ 3032012c anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān 3032013a amarṣī durjayo jetā vikrānto buddhimān balī 3032013c rāmasya dakṣiṇe bāhur nityaṁ prāṇo bahiṣcaraḥ 3032014a rāmasya tu viśālākṣī dharmapatnī yaśasvinī 3032014c sītā nāma varārohā vaidehī tanumadhyamā 3032015a naiva devī na gandharvā na yakṣī na ca kiṁnarī 3032015c tathārūpā mayā nārī dr̥ṣṭapūrvā mahītale 3032016a yasya sītā bhaved bhāryā yaṁ ca hr̥ṣṭā pariṣvajet 3032016c atijīvet sa sarveṣu lokeṣv api puraṁdarāt 3032017a sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi 3032017c tavānurūpā bhāryā sā tvaṁ ca tasyās tathā patiḥ 3032018a tāṁ tu vistīrṇajaghanāṁ pīnottuṅgapayodharām 3032018c bhāryārthe tu tavānetum udyatāhaṁ varānanām 3032019a tāṁ tu dr̥ṣṭvādya vaidehīṁ pūrṇacandranibhānanām 3032019c manmathasya śarāṇāṁ ca tvaṁ vidheyo bhaviṣyasi 3032020a yadi tasyām abhiprāyo bhāryārthe tava jāyate 3032020c śīghram uddhriyatāṁ pādo jayārtham iha dakṣiṇaḥ 3032021a kuru priyaṁ tathā teṣāṁ rakṣasāṁ rākṣaseśvara 3032021c vadhāt tasya nr̥śaṁsasya rāmasyāśramavāsinaḥ 3032022a taṁ śarair niśitair hatvā lakṣmaṇaṁ ca mahāratham 3032022c hatanāthāṁ sukhaṁ sītāṁ yathāvad upabhokṣyase 3032023a rocate yadi te vākyaṁ mamaitad rākṣaseśvara 3032023c kriyatāṁ nirviśaṅkena vacanaṁ mama rāghava 3032024a niśamya rāmeṇa śarair ajihmagair; hatāñ janasthānagatān niśācarān 3032024c kharaṁ ca buddhvā nihataṁ ca dūṣaṇaṁ; tvam adya kr̥tyaṁ pratipattum arhasi 3033001a tataḥ śūrpaṇakhā vākyaṁ tac chrutvā romaharṣaṇam 3033001c sacivān abhyanujñāya kāryaṁ buddhvā jagāma ha 3033002a tat kāryam anugamyātha yathāvad upalabhya ca 3033002c doṣāṇāṁ ca guṇānāṁ ca saṁpradhārya balābalam 3033003a iti kartavyam ity eva kr̥tvā niścayam ātmanaḥ 3033003c sthirabuddhis tato ramyāṁ yānaśālāṁ jagāma ha 3033004a yānaśālāṁ tato gatvā pracchannaṁ rākṣasādhipaḥ 3033004c sūtaṁ saṁcodayām āsa rathaḥ saṁyujyatām iti 3033005a evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ 3033005c rathaṁ saṁyojayām āsa tasyābhimatam uttamam 3033006a kāñcanaṁ ratham āsthāya kāmagaṁ ratnabhūṣitam 3033006c piśācavadanair yuktaṁ kharaiḥ kanakabhūṣaṇaiḥ 3033007a meghapratimanādena sa tena dhanadānujaḥ 3033007c rākṣasādhipatiḥ śrīmān yayau nadanadīpatim 3033008a sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ 3033008c snigdhavaidūryasaṁkāśas taptakāñcanabhūṣaṇaḥ 3033009a daśāsyo viṁśatibhujo darśanīya paricchadaḥ 3033009c tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ 3033010a kāmagaṁ ratham āsthāya śuśubhe rākṣasādhipaḥ 3033010c vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare 3033011a saśailaṁ sāgarānūpaṁ vīryavān avalokayan 3033011c nānāpuṣpaphalair vr̥kṣair anukīrṇaṁ sahasraśaḥ 3033012a śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ 3033012c viśālair āśramapadair vedimadbhiḥ samāvr̥tam 3033013a kadaly āḍhakisaṁbādhaṁ nālikeropaśobhitam 3033013c sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ 3033014a atyantaniyatāhāraiḥ śobhitaṁ paramarṣibhiḥ 3033014c nāgaiḥ suparṇair gandharvaiḥ kiṁnaraiś ca sahasraśaḥ 3033015a jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam 3033015c ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ 3033016a divyābharaṇamālyābhir divyarūpābhir āvr̥tam 3033016c krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ 3033017a sevitaṁ devapatnībhiḥ śrīmatībhiḥ śriyā vr̥tam 3033017c devadānavasaṁghaiś ca caritaṁ tv amr̥tāśibhiḥ 3033018a haṁsakrauñcaplavākīrṇaṁ sārasaiḥ saṁpraṇāditam 3033018c vaidūryaprastaraṁ ramyaṁ snigdhaṁ sāgaratejasā 3033019a pāṇḍurāṇi viśālāni divyamālyayutāni ca 3033019c tūryagītābhijuṣṭāni vimānāni samantataḥ 3033020a tapasā jitalokānāṁ kāmagāny abhisaṁpatan 3033020c gandharvāpsarasaś caiva dadarśa dhanadānujaḥ 3033021a niryāsarasamūlānāṁ candanānāṁ sahasraśaḥ 3033021c vanāni paśyan saumyāni ghrāṇatr̥ptikarāṇi ca 3033022a agarūṇāṁ ca mukhyānāṁ vanāny upavanāni ca 3033022c takkolānāṁ ca jātyānāṁ phalānāṁ ca sugandhinām 3033023a puṣpāṇi ca tamālasya gulmāni maricasya ca 3033023c muktānāṁ ca samūhāni śuṣyamāṇāni tīrataḥ 3033024a śaṅkhānāṁ prastaraṁ caiva pravālanicayaṁ tathā 3033024c kāñcanāni ca śailāni rājatāni ca sarvaśaḥ 3033025a prasravāṇi manojñāni prasannāni hradāni ca 3033025c dhanadhānyopapannāni strīratnair āvr̥tāni ca 3033026a hastyaśvarathagāḍhāni nagarāṇy avalokayan 3033026c taṁ samaṁ sarvataḥ snigdhaṁ mr̥dusaṁsparśamārutam 3033027a anūpaṁ sindhurājasya dadarśa tridivopamam 3033027c tatrāpaśyat sa meghābhaṁ nyagrodham r̥ṣibhir vr̥tam 3033028a samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ 3033028c yasya hastinam ādāya mahākāyaṁ ca kaccapam 3033028e bhakṣārthaṁ garuḍaḥ śākhām ājagāma mahābalaḥ 3033029a tasya tāṁ sahasā śākhāṁ bhāreṇa patagottamaḥ 3033029c suparṇaḥ parṇabahulāṁ babhañjātha mahābalaḥ 3033030a tatra vaikhānasā māṣā vālakhilyā marīcipāḥ 3033030c ajā babhūvur dhūmrāś ca saṁgatāḥ paramarṣayaḥ 3033031a teṣāṁ dayārthaṁ garuḍas tāṁ śākhāṁ śatayojanām 3033031c jagāmādāya vegena tau cobhau gajakacchapau 3033032a ekapādena dharmātmā bhakṣayitvā tad āmiṣam 3033032c niṣādaviṣayaṁ hatvā śākhayā patagottamaḥ 3033032e praharṣam atulaṁ lebhe mokṣayitvā mahāmunīn 3033033a sa tenaiva praharṣeṇa dviguṇīkr̥tavikramaḥ 3033033c amr̥tānayanārthaṁ vai cakāra matimān matim 3033034a ayojālāni nirmathya bhittvā ratnagr̥haṁ varam 3033034c mahendrabhavanād guptam ājahārāmr̥taṁ tataḥ 3033035a taṁ maharṣigaṇair juṣṭaṁ suparṇakr̥talakṣaṇam 3033035c nāmnā subhadraṁ nyagrodhaṁ dadarśa dhanadānujaḥ 3033036a taṁ tu gatvā paraṁ pāraṁ samudrasya nadīpateḥ 3033036c dadarśāśramam ekānte puṇye ramye vanāntare 3033037a tatra kr̥ṣṇājinadharaṁ jaṭāvalkaladhāriṇam 3033037c dadarśa niyatāhāraṁ mārīcaṁ nāma rākṣasaṁ 3033038a sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā 3033038c tataḥ paścād idaṁ vākyam abravīd vākyakovidaḥ 3034001a mārīca śrūyatāṁ tāta vacanaṁ mama bhāṣataḥ 3034001c ārto ’smi mama cārtasya bhavān hi paramā gatiḥ 3034002a jānīṣe tvaṁ janasthānaṁ bhrātā yatra kharo mama 3034002c dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me 3034003a triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ 3034003c anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ 3034004a vasanti manniyogena adhivāsaṁ ca rākṣasaḥ 3034004c bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ 3034005a caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām 3034005c śūrāṇāṁ labdhalakṣāṇāṁ kharacittānuvartinām 3034006a te tv idānīṁ janasthāne vasamānā mahābalāḥ 3034006c saṁgatāḥ param āyattā rāmeṇa saha saṁyuge 3034007a tena saṁjātaroṣeṇa rāmeṇa raṇamūrdhani 3034007c anuktvā paruṣaṁ kiṁ cic charair vyāpāritaṁ dhanuḥ 3034008a caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām 3034008c nihatāni śarais tīkṣṇair mānuṣeṇa padātinā 3034009a kharaś ca nihataḥ saṁkhye dūṣaṇaś ca nipātitaḥ 3034009c hatvā triśirasaṁ cāpi nirbhayā daṇḍakāḥ kr̥tāḥ 3034010a pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ 3034010c sa hantā tasya sainyasya rāmaḥ kṣatriyapāṁsanaḥ 3034011a aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho ’jitendriyaḥ 3034011c tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ 3034012a yena vairaṁ vināraṇye sattvam āśritya kevalam 3034012c karṇanāsāpahāreṇa bhaginī me virūpitā 3034013a tasya bhāryāṁ janasthānāt sītāṁ surasutopamām 3034013c ānayiṣyāmi vikramya sahāyas tatra me bhava 3034014a tvayā hy ahaṁ sahāyena pārśvasthena mahābala 3034014c bhrātr̥bhiś ca surān yuddhe samagrān nābhicintaye 3034015a tat sahāyo bhava tvaṁ me samartho hy asi rākṣasa 3034015c vīrye yuddhe ca darpe ca na hy asti sadr̥śas tava 3034016a etadartham ahaṁ prāptas tvatsamīpaṁ niśācara 3034016c śr̥ṇu tat karma sāhāyye yat kāryaṁ vacanān mama 3034017a sauvarṇas tvaṁ mr̥go bhūtvā citro rajatabindubhiḥ 3034017c āśrame tasya rāmasya sītāyāḥ pramukhe cara 3034018a tvāṁ tu niḥsaṁśayaṁ sītā dr̥ṣṭvā tu mr̥garūpiṇam 3034018c gr̥hyatām iti bhartāraṁ lakṣmaṇaṁ cābhidhāsyati 3034019a tatas tayor apāye tu śūnye sītāṁ yathāsukham 3034019c nirābādho hariṣyāmi rāhuś candraprabhām iva 3034020a tataḥ paścāt sukhaṁ rāme bhāryāharaṇakarśite 3034020c visrabdhaṁ prahariṣyāmi kr̥tārthenāntarātmanā 3034021a tasya rāmakathāṁ śrutvā mārīcasya mahātmanaḥ 3034021c śuṣkaṁ samabhavad vaktraṁ paritrasto babhūva ca 3034022a sa rāvaṇaṁ trastaviṣaṇṇacetā; mahāvane rāmaparākramajñaḥ 3034022c kr̥tāñjalis tattvam uvāca vākyaṁ; hitaṁ ca tasmai hitam ātmanaś ca 3035001a tac chrutvā rākṣasendrasya vākyaṁ vākyaviśāradaḥ 3035001c pratyuvāca mahāprājño mārīco rākṣaseśvaram 3035002a sulabhāḥ puruṣā rājan satataṁ priyavādinaḥ 3035002c apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ 3035003a na nūnaṁ budhyase rāmaṁ mahāvīryaṁ guṇonnatam 3035003c ayuktacāraś capalo mahendravaruṇopamam 3035004a api svasti bhavet tāta sarveṣāṁ bhuvi rakṣasām 3035004c api rāmo na saṁkruddhaḥ kuryāl lokam arākṣasaṁ 3035005a api te jīvitāntāya notpannā janakātmajā 3035005c api sītā nimittaṁ ca na bhaved vyasanaṁ mahat 3035006a api tvām īśvaraṁ prāpya kāmavr̥ttaṁ niraṅkuśam 3035006c na vinaśyet purī laṅkā tvayā saha sarākṣasā 3035007a tvadvidhaḥ kāmavr̥tto hi duḥśīlaḥ pāpamantritaḥ 3035007c ātmānaṁ svajanaṁ rāṣṭraṁ sa rājā hanti durmatiḥ 3035008a na ca pitrā parityakto nāmaryādaḥ kathaṁ cana 3035008c na lubdho na ca duḥśīlo na ca kṣatriyapāṁsanaḥ 3035009a na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ 3035009c na ca tīkṣṇo hi bhūtānāṁ sarveṣāṁ ca hite rataḥ 3035010a vañcitaṁ pitaraṁ dr̥ṣṭvā kaikeyyā satyavādinam 3035010c kariṣyāmīti dharmātmā tataḥ pravrajito vanam 3035011a kaikeyyāḥ priyakāmārthaṁ pitur daśarathasya ca 3035011c hitvā rājyaṁ ca bhogāṁś ca praviṣṭo daṇḍakāvanam 3035012a na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ 3035012c anr̥taṁ na śrutaṁ caiva naiva tvaṁ vaktum arhasi 3035013a rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ 3035013c rājā sarvasya lokasya devānām iva vāsavaḥ 3035014a kathaṁ tvaṁ tasya vaidehīṁ rakṣitāṁ svena tejasā 3035014c icchasi prasabhaṁ hartuṁ prabhām iva vivasvataḥ 3035015a śarārciṣam anādhr̥ṣyaṁ cāpakhaḍgendhanaṁ raṇe 3035015c rāmāgniṁ sahasā dīptaṁ na praveṣṭuṁ tvam arhasi 3035016a dhanurvyāditadīptāsyaṁ śarārciṣam amarṣaṇam 3035016c cāpabāṇadharaṁ vīraṁ śatrusenāpahāriṇam 3035017a rājyaṁ sukhaṁ ca saṁtyajya jīvitaṁ ceṣṭam ātmanaḥ 3035017c nātyāsādayituṁ tāta rāmāntakam ihārhasi 3035018a aprameyaṁ hi tat tejo yasya sā janakātmajā 3035018c na tvaṁ samarthas tāṁ hartuṁ rāmacāpāśrayāṁ vane 3035019a prāṇebhyo ’pi priyatarā bhāryā nityam anuvratā 3035019c dīptasyeva hutāśasya śikhā sītā sumadhyamā 3035020a kim udyamaṁ vyartham imaṁ kr̥tvā te rākṣasādhipa 3035020c dr̥ṣṭaś cet tvaṁ raṇe tena tad antaṁ tava jīvitam 3035020e jīvitaṁ ca sukhaṁ caiva rājyaṁ caiva sudurlabham 3035021a sa sarvaiḥ sacivaiḥ sārdhaṁ vibhīṣaṇapuraskr̥taiḥ 3035021c mantrayitvā tu dharmiṣṭhaiḥ kr̥tvā niścayam ātmanaḥ 3035022a doṣāṇāṁ ca guṇānāṁ ca saṁpradhārya balābalam 3035022c ātmanaś ca balaṁ jñātvā rāghavasya ca tattvataḥ 3035022e hitaṁ hi tava niścitya kṣamaṁ tvaṁ kartum arhasi 3035023a ahaṁ tu manye tava na kṣamaṁ raṇe; samāgamaṁ kosalarājasūnunā 3035023c idaṁ hi bhūyaḥ śr̥ṇu vākyam uttamaṁ; kṣamaṁ ca yuktaṁ ca niśācarādhipa 3036001a kadā cid apy ahaṁ vīryāt paryaṭan pr̥thivīm imām 3036001c balaṁ nāgasahasrasya dhārayan parvatopamaḥ 3036002a nīlajīmūtasaṁkāśas taptakāñcanakuṇḍalaḥ 3036002c bhayaṁ lokasya janayan kirīṭī parighāyudhaḥ 3036002e vyacaraṁ daṇḍakāraṇyam r̥ṣimāṁsāni bhakṣayan 3036003a viśvāmitro ’tha dharmātmā madvitrasto mahāmuniḥ 3036003c svayaṁ gatvā daśarathaṁ narendram idam abravīt 3036004a ayaṁ rakṣatu māṁ rāmaḥ parvakāle samāhitaḥ 3036004c mārīcān me bhayaṁ ghoraṁ samutpannaṁ nareśvara 3036005a ity evam ukto dharmātmā rājā daśarathas tadā 3036005c pratyuvāca mahābhāgaṁ viśvāmitraṁ mahāmunim 3036006a ūna ṣoḍaśa varṣo ’yam akr̥tāstraś ca rāghavaḥ 3036006c kāmaṁ tu mama yat sainyaṁ mayā saha gamiṣyati 3036006e badhiṣyāmi muniśreṣṭha śatruṁ tava yathepsitam 3036007a ity evam uktaḥ sa munī rājānaṁ punar abravīt 3036007c rāmān nānyad balaṁ loke paryāptaṁ tasya rakṣasaḥ 3036008a bālo ’py eṣa mahātejāḥ samarthas tasya nigrahe 3036008c gamiṣye rāmam ādāya svasti te ’stu paraṁtapaḥ 3036009a ity evam uktvā sa munis tam ādāya nr̥pātmajam 3036009c jagāma paramaprīto viśvāmitraḥ svam āśramam 3036010a taṁ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam 3036010c babhūvāvasthito rāmaś citraṁ visphārayan dhanuḥ 3036011a ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ 3036011c ekavastradharo dhanvī śikhī kanakamālayā 3036012a śobhayan daṇḍakāraṇyaṁ dīptena svena tejasā 3036012c adr̥śyata tadā rāmo bālacandra ivoditaḥ 3036013a tato ’haṁ meghasaṁkāśas taptakāñcanakuṇḍalaḥ 3036013c balī dattavaro darpād ājagāma tadāśramam 3036014a tena dr̥ṣṭaḥ praviṣṭo ’haṁ sahasaivodyatāyudhaḥ 3036014c māṁ tu dr̥ṣṭvā dhanuḥ sajyam asaṁbhrāntaś cakāra ha 3036015a avajānann ahaṁ mohād bālo ’yam iti rāghavam 3036015c viśvāmitrasya tāṁ vedim adhyadhāvaṁ kr̥tatvaraḥ 3036016a tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ 3036016c tenāhaṁ tāḍitaḥ kṣiptaḥ samudre śatayojane 3036017a rāmasya śaravegena nirasto bhrāntacetanaḥ 3036017c pātito ’haṁ tadā tena gambhīre sāgarāmbhasi 3036017e prāpya saṁjñāṁ cirāt tāta laṅkāṁ prati gataḥ purīm 3036018a evam asmi tadā muktaḥ sahāyās te nipātitāḥ 3036018c akr̥tāstreṇa rāmeṇa bālenākliṣṭakarmaṇā 3036019a tan mayā vāryamāṇas tvaṁ yadi rāmeṇa vigraham 3036019c kariṣyasy āpadaṁ ghorāṁ kṣipraṁ prāpya naśiṣyasi 3036020a krīḍā ratividhijñānāṁ samājotsavaśālinām 3036020c rakṣasāṁ caiva saṁtāpam anarthaṁ cāhariṣyasi 3036021a harmyaprāsādasaṁbādhāṁ nānāratnavibhūṣitām 3036021c drakṣyasi tvaṁ purīṁ laṅkāṁ vinaṣṭāṁ maithilīkr̥te 3036022a akurvanto ’pi pāpāni śucayaḥ pāpasaṁśrayāt 3036022c parapāpair vinaśyanti matsyā nāgahrade yathā 3036023a divyacandanadigdhāṅgān divyābharaṇabhūṣitān 3036023c drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān 3036024a hr̥tadārān sadārāṁś ca daśavidravato diśaḥ 3036024c hataśeṣān aśaraṇān drakṣyasi tvaṁ niśācarān 3036025a śarajālaparikṣiptām agnijvālāsamāvr̥tām 3036025c pradagdhabhavanāṁ laṅkāṁ drakṣyasi tvam asaṁśayam 3036026a pramadānāṁ sahasrāṇi tava rājan parigrahaḥ 3036026c bhava svadāranirataḥ svakulaṁ rakṣarākṣasa 3036027a mānaṁ vr̥ddhiṁ ca rājyaṁ ca jīvitaṁ ceṣṭam ātmanaḥ 3036027c yadīcchasi ciraṁ bhoktuṁ mā kr̥thā rāma vipriyam 3036028a nivāryamāṇaḥ suhr̥dā mayā bhr̥śaṁ; prasahya sītāṁ yadi dharṣayiṣyasi 3036028c gamiṣyasi kṣīṇabalaḥ sabāndhavo; yamakṣayaṁ rāmaśarāttajīvitaḥ 3037001a evam asmi tadā muktaḥ kathaṁ cit tena saṁyuge 3037001c idānīm api yad vr̥ttaṁ tac chr̥ṇuṣva yad uttaram 3037002a rākṣasābhyām ahaṁ dvābhyām anirviṇṇas tathā kr̥taḥ 3037002c sahito mr̥garūpābhyāṁ praviṣṭo daṇḍakāvanam 3037003a dīptajihvo mahākāyas tīkṣṇaśr̥ṇgo mahābalaḥ 3037003c vyacaran daṇḍakāraṇyaṁ māṁsabhakṣo mahāmr̥gaḥ 3037004a agnihotreṣu tīrtheṣu caityavr̥kṣeṣu rāvaṇa 3037004c atyantaghoro vyacaraṁs tāpasāṁs tān pradharṣayan 3037005a nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ 3037005c rudhirāṇi pibaṁs teṣāṁ tathā māṁsāni bhakṣayan 3037006a r̥ṣimāṁsāśanaḥ krūras trāsayan vanagocarān 3037006c tadā rudhiramatto ’haṁ vyacaraṁ daṇḍakāvanam 3037007a tadāhaṁ daṇḍakāraṇye vicaran dharmadūṣakaḥ 3037007c āsādayaṁ tadā rāmaṁ tāpasaṁ dharmam āśritam 3037008a vaidehīṁ ca mahābhāgāṁ lakṣmaṇaṁ ca mahāratham 3037008c tāpasaṁ niyatāhāraṁ sarvabhūtahite ratam 3037009a so ’haṁ vanagataṁ rāmaṁ paribhūya mahābalam 3037009c tāpaso ’yam iti jñātvā pūrvavairam anusmaran 3037010a abhyadhāvaṁ susaṁkruddhas tīkṣṇaśr̥ṅgo mr̥gākr̥tiḥ 3037010c jighāṁsur akr̥taprajñas taṁ prahāram anusmaran 3037011a tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ 3037011c vikr̥ṣya balavac cāpaṁ suparṇānilatulyagāḥ 3037012a te bāṇā vajrasaṁkāśāḥ sughorā raktabhojanāḥ 3037012c ājagmuḥ sahitāḥ sarve trayaḥ saṁnataparvaṇaḥ 3037013a parākramajño rāmasya śaṭho dr̥ṣṭabhayaḥ purā 3037013c samutkrāntas tato muktas tāv ubhau rākṣasau hatau 3037014a śareṇa mukto rāmasya kathaṁ cit prāpya jīvitam 3037014c iha pravrājito yuktas tāpaso ’haṁ samāhitaḥ 3037015a vr̥kṣe vr̥kṣe hi paśyāmi cīrakr̥ṣṇājināmbaram 3037015c gr̥hītadhanuṣaṁ rāmaṁ pāśahastam ivāntakam 3037016a api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa 3037016c rāmabhūtam idaṁ sarvam araṇyaṁ pratibhāti me 3037017a rāmam eva hi paśyāmi rahite rākṣaseśvara 3037017c dr̥ṣṭvā svapnagataṁ rāmam udbhramāmi vicetanaḥ 3037018a rakārādīni nāmāni rāmatrastasya rāvaṇa 3037018c ratnāni ca rathāś caiva trāsaṁ saṁjanayanti me 3037019a ahaṁ tasya prabhāvajño na yuddhaṁ tena te kṣamam 3037019c raṇe rāmeṇa yudhyasva kṣamāṁ vā kuru rākṣasa 3037019e na te rāmakathā kāryā yadi māṁ draṣṭum icchasi 3037020a idaṁ vaco bandhuhitārthinā mayā; yathocyamānaṁ yadi nābhipatsyase 3037020c sabāndhavas tyakṣyasi jīvitaṁ raṇe; hato ’dya rāmeṇa śarair ajihmagaiḥ 3038001a mārīcena tu tad vākyaṁ kṣamaṁ yuktaṁ ca rāvaṇaḥ 3038001c ukto na pratijagrāha martukāma ivauṣadham 3038002a taṁ pathyahitavaktāraṁ mārīcaṁ rākṣasādhipaḥ 3038002c abravīt paruṣaṁ vākyam ayuktaṁ kālacoditaḥ 3038003a yat kilaitad ayuktārthaṁ mārīca mayi kathyate 3038003c vākyaṁ niṣphalam atyarthaṁ bījam uptam ivoṣare 3038004a tvadvākyair na tu māṁ śakyaṁ bhettuṁ rāmasya saṁyuge 3038004c pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ 3038005a yas tyaktvā suhr̥do rājyaṁ mātaraṁ pitaraṁ tathā 3038005c strīvākyaṁ prākr̥taṁ śrutvā vanam ekapade gataḥ 3038006a avaśyaṁ tu mayā tasya saṁyuge kharaghātinaḥ 3038006c prāṇaiḥ priyatarā sītā hartavyā tava saṁnidhau 3038007a evaṁ me niścitā buddhir hr̥di mārīca vartate 3038007c na vyāvartayituṁ śakyā sendrair api surāsuraiḥ 3038008a doṣaṁ guṇaṁ vā saṁpr̥ṣṭas tvam evaṁ vaktum arhasi 3038008c apāyaṁ vāpy upāyaṁ vā kāryasyāsya viniścaye 3038009a saṁpr̥ṣṭena tu vaktavyaṁ sacivena vipaścitā 3038009c udyatāñjalinā rājño ya icched bhūtim ātmanaḥ 3038010a vākyam apratikūlaṁ tu mr̥dupūrvaṁ śubhaṁ hitam 3038010c upacāreṇa yuktaṁ ca vaktavyo vasudhādhipaḥ 3038011a sāvamardaṁ tu yad vākyaṁ mārīca hitam ucyate 3038011c nābhinandati tad rājā mānārho mānavarjitam 3038012a pañcarūpāṇi rājāno dhārayanty amitaujasaḥ 3038012c agner indrasya somasya yamasya varuṇasya ca 3038012e auṣṇyaṁ tathā vikramaṁ ca saumyaṁ daṇḍaṁ prasannatām 3038013a tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ 3038013c tvaṁ tu dharmam avijñāya kevalaṁ moham āsthitaḥ 3038014a abhyāgataṁ māṁ daurātmyāt paruṣaṁ vadasīdr̥śam 3038014c guṇadoṣau na pr̥cchāmi kṣamaṁ cātmani rākṣasa 3038014e asmiṁs tu sa bhavān kr̥tye sāhāyyaṁ kartum arhati 3038015a sauvarṇas tvaṁ mr̥go bhūtvā citro rajatabindubhiḥ 3038015c pralobhayitvā vaidehīṁ yatheṣṭaṁ gantum arhasi 3038016a tvāṁ tu māyāmr̥gaṁ dr̥ṣṭvā kāñcanaṁ jātavismayā 3038016c ānayainam iti kṣipraṁ rāmaṁ vakṣyati maithilī 3038017a apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham 3038017c ānayiṣyāmi vaidehīṁ sahasrākṣaḥ śacīm iva 3038018a evaṁ kr̥tvā tv idaṁ kāryaṁ yatheṣṭaṁ gaccha rākṣasa 3038018c rājyasyārdhaṁ pradāsyāmi mārīca tava suvrata 3038019a gaccha saumya śivaṁ mārgaṁ kāryasyāsya vivr̥ddhaye 3038019c prāpya sītām ayuddhena vañcayitvā tu rāghavam 3038019e laṅkāṁ prati gamiṣyāmi kr̥takāryaḥ saha tvayā 3038020a etat kāryam avaśyaṁ me balād api kariṣyasi 3038020c rājño hi pratikūlastho na jātu sukham edhate 3038021a āsādya taṁ jīvitasaṁśayas te; mr̥tyur dhruvo hy adya mayā virudhya 3038021c etad yathāvat parigr̥hya buddhyā; yad atra pathyaṁ kuru tat tathā tvam 3039001a ājñapto rājavad vākyaṁ pratikūlaṁ niśācaraḥ 3039001c abravīt paruṣaṁ vākyaṁ mārīco rākṣasādhipam 3039002a kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā 3039002c saputrasya sarāṣṭrasya sāmātyasya niśācara 3039003a kas tvayā sukhinā rājan nābhinandati pāpakr̥t 3039003c kenedam upadiṣṭaṁ te mr̥tyudvāram upāyataḥ 3039004a śatravas tava suvyaktaṁ hīnavīryā niśācara 3039004c icchanti tvāṁ vinaśyantam uparuddhaṁ balīyasā 3039005a kenedam upadiṣṭaṁ te kṣudreṇāhitavādinā 3039005c yas tvām icchati naśyantaṁ svakr̥tena niśācara 3039006a vadhyāḥ khalu na hanyante sacivās tava rāvaṇa 3039006c ye tvām utpatham ārūḍhaṁ na nigr̥hṇanti sarvaśaḥ 3039007a amātyaiḥ kāmavr̥tto hi rājā kāpatham āśritaḥ 3039007c nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigr̥hyase 3039008a dharmam arthaṁ ca kāmaṁ ca yaśaś ca jayatāṁ vara 3039008c svāmiprasādāt sacivāḥ prāpnuvanti niśācara 3039009a viparyaye tu tat sarvaṁ vyarthaṁ bhavati rāvaṇa 3039009c vyasanaṁ svāmivaiguṇyāt prāpnuvantītare janāḥ 3039010a rājamūlo hi dharmaś ca jayaś ca jayatāṁ vara 3039010c tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ 3039011a rājyaṁ pālayituṁ śakyaṁ na tīkṣṇena niśācara 3039011c na cāpi pratikūlena nāvinītena rākṣasa 3039012a ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai 3039012c viṣameṣu rathāḥ śīghraṁ mandasārathayo yathā 3039013a bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ 3039013c pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ 3039014a svāminā pratikūlena prajās tīkṣṇena rāvaṇa 3039014c rakṣyamāṇā na vardhante meṣā gomāyunā yathā 3039015a avaśyaṁ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ 3039015c yeṣāṁ tvaṁ karkaśo rājā durbuddhir ajitendriyaḥ 3039016a tad idaṁ kākatālīyaṁ ghoram āsāditaṁ tvayā 3039016c atra kiṁ śobhanaṁ yat tvaṁ sasainyo vinaśiṣyasi 3039017a māṁ nihatya tu rāmo ’sau nacirāt tvāṁ vadhiṣyati 3039017c anena kr̥takr̥tyo ’smi mriye yad ariṇā hataḥ 3039018a darśanād eva rāmasya hataṁ mām upadhāraya 3039018c ātmānaṁ ca hataṁ viddhi hr̥tvā sītāṁ sabāndhavam 3039019a ānayiṣyasi cet sītām āśramāt sahito mayā 3039019c naiva tvam asi naivāhaṁ naiva laṅkā na rākṣasāḥ 3039020a nivāryamāṇas tu mayā hitaiṣiṇā; na mr̥ṣyase vākyam idaṁ niśācara 3039020c paretakalpā hi gatāyuṣo narā; hitaṁ na gr̥hṇanti suhr̥dbhir īritam 3040001a evam uktvā tu paruṣaṁ mārīco rāvaṇaṁ tataḥ 3040001c gacchāvety abravīd dīno bhayād rātriṁcaraprabhoḥ 3040002a dr̥ṣṭaś cāhaṁ punas tena śaracāpāsidhāriṇā 3040002c madvadhodyataśastreṇa vinaṣṭaṁ jīvitaṁ ca me 3040003a kiṁ tu kartuṁ mayā śakyam evaṁ tvayi durātmani 3040003c eṣa gacchāmy ahaṁ tāta svasti te ’stu niśācara 3040004a prahr̥ṣṭas tv abhavat tena vacanena sa rākṣasaḥ 3040004c pariṣvajya susaṁśliṣṭam idaṁ vacanam abravīt 3040005a etac chauṇḍīryayuktaṁ te macchandād iva bhāṣitam 3040005c idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ 3040006a āruhyatām ayaṁ śīghraṁ khago ratnavibhūṣitaḥ 3040006c mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ 3040007a tato rāvaṇamārīcau vimānam iva taṁ ratham 3040007c āruhya yayatuḥ śīghraṁ tasmād āśramamaṇḍalāt 3040008a tathaiva tatra paśyantau pattanāni vanāni ca 3040008c girīṁś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca 3040009a sametya daṇḍakāraṇyaṁ rāghavasyāśramaṁ tataḥ 3040009c dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ 3040010a avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt 3040010c haste gr̥hītvā mārīcaṁ rāvaṇo vākyam abravīt 3040011a etad rāmāśramapadaṁ dr̥śyate kadalīvr̥tam 3040011c kriyatāṁ tat sakhe śīghraṁ yadarthaṁ vayam āgatāḥ 3040012a sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā 3040012c mr̥go bhūtvāśramadvāri rāmasya vicacāra ha 3040013a maṇipravaraśr̥ṅgāgraḥ sitāsitamukhākr̥tiḥ 3040013c raktapadmotpalamukha indranīlotpalaśravāḥ 3040014a kiṁ cid abhyunnata grīva indranīlanibhodaraḥ 3040014c madhūkanibhapārśvaś ca kañjakiñjalkasaṁnibhaḥ 3040015a vaidūryasaṁkāśakhuras tanujaṅghaḥ susaṁhataḥ 3040015c indrāyudhasavarṇena pucchenordhvaṁ virājitaḥ 3040016a manoharasnigdhavarṇo ratnair nānāvidhair vr̥taḥ 3040016c kṣaṇena rākṣaso jāto mr̥gaḥ paramaśobhanaḥ 3040017a vanaṁ prajvalayan ramyaṁ rāmāśramapadaṁ ca tat 3040017c manoharaṁ darśanīyaṁ rūpaṁ kr̥tvā sa rākṣasaḥ 3040018a pralobhanārthaṁ vaidehyā nānādhātuvicitritam 3040018c vicaran gacchate samyak śādvalāni samantataḥ 3040019a rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ 3040019c viṭapīnāṁ kisalayān bhaṅktvādan vicacāra ha 3040020a kadalīgr̥hakaṁ gatvā karṇikārān itas tataḥ 3040020c samāśrayan mandagatiḥ sītāsaṁdarśanaṁ tadā 3040021a rājīvacitrapr̥ṣṭhaḥ sa virarāja mahāmr̥gaḥ 3040021c rāmāśramapadābhyāśe vicacāra yathāsukham 3040022a punar gatvā nivr̥ttaś ca vicacāra mr̥gottamaḥ 3040022c gatvā muhūrtaṁ tvarayā punaḥ pratinivartate 3040023a vikrīḍaṁś ca punar bhūmau punar eva niṣīdati 3040023c āśramadvāram āgamya mr̥gayūthāni gacchati 3040024a mr̥gayūthair anugataḥ punar eva nivartate 3040024c sītādarśanam ākāṅkṣan rākṣaso mr̥gatāṁ gataḥ 3040025a paribhramati citrāṇi maṇḍalāni viniṣpatan 3040025c samudvīkṣya ca sarve taṁ mr̥gā ye ’nye vanecarāḥ 3040026a upagamya samāghrāya vidravanti diśo daśa 3040026c rākṣasaḥ so ’pi tān vanyān mr̥gān mr̥gavadhe rataḥ 3040027a pracchādanārthaṁ bhāvasya na bhakṣayati saṁspr̥śan 3040027c tasminn eva tataḥ kāle vaidehī śubhalocanā 3040028a kusumāpacaye vyagrā pādapān atyavartata 3040028c karṇikārān aśokāṁś ca cūṭāṁś ca madirekṣaṇā 3040029a kusumāny apacinvantī cacāra rucirānanā 3040029c anarhāraṇyavāsasya sā taṁ ratnamayaṁ mr̥gam 3040029e muktāmaṇivicitrāṅgaṁ dadarśa paramāṅganā 3040030a taṁ vai ruciradaṇtauṣṭhaṁ rūpyadhātutanūruham 3040030c vismayotphullanayanā sasnehaṁ samudaikṣata 3040031a sa ca tāṁ rāmadayitāṁ paśyan māyāmayo mr̥gaḥ 3040031c vicacāra tatas tatra dīpayann iva tad vanam 3040032a adr̥ṣṭapūrvaṁ dr̥ṣṭvā taṁ nānāratnamayaṁ mr̥gam 3040032c vismayaṁ paramaṁ sītā jagāma janakātmajā 3041001a sā taṁ saṁprekṣya suśroṇī kusumāni vicinvatī 3041001c hemarājatavarṇābhyāṁ pārśvābhyām upaśobhitam 3041002a prahr̥ṣṭā cānavadyāṅgī mr̥ṣṭahāṭakavarṇinī 3041002c bhartāram api cākrandal lakṣmaṇaṁ caiva sāyudham 3041003a tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau 3041003c vīkṣamāṇau tu taṁ deśaṁ tadā dadr̥śatur mr̥gam 3041004a śaṅkamānas tu taṁ dr̥ṣṭvā lakṣmaṇo rāmam abravīt 3041004c tam evainam ahaṁ manye mārīcaṁ rākṣasaṁ mr̥gam 3041005a caranto mr̥gayāṁ hr̥ṣṭāḥ pāpenopādhinā vane 3041005c anena nihatā rāma rājānaḥ kāmarūpiṇā 3041006a asya māyāvido māyāmr̥garūpam idaṁ kr̥tam 3041006c bhānumatpuruṣavyāghra gandharvapurasaṁnibham 3041007a mr̥go hy evaṁvidho ratnavicitro nāsti rāghava 3041007c jagatyāṁ jagatīnātha māyaiṣā hi na saṁśayaḥ 3041008a evaṁ bruvāṇaṁ kākutsthaṁ prativārya śucismitā 3041008c uvāca sītā saṁhr̥ṣṭā chadmanā hr̥tacetanā 3041009a āryaputrābhirāmo ’sau mr̥go harati me manaḥ 3041009c ānayainaṁ mahābāho krīḍārthaṁ no bhaviṣyati 3041010a ihāśramapade ’smākaṁ bahavaḥ puṇyadarśanāḥ 3041010c mr̥gāś caranti sahitāś camarāḥ sr̥marās tathā 3041011a r̥kṣāḥ pr̥ṣatasaṁghāś ca vānarāḥ kiṁnarās tathā 3041011c vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ 3041012a na cāsya sadr̥śo rājan dr̥ṣṭapūrvo mr̥gaḥ purā 3041012c tejasā kṣamayā dīptyā yathāyaṁ mr̥gasattamaḥ 3041013a nānāvarṇavicitrāṅgo ratnabindusamācitaḥ 3041013c dyotayan vanam avyagraṁ śobhate śaśisaṁnibhaḥ 3041014a aho rūpam aho lakṣmīḥ svarasaṁpac ca śobhanā 3041014c mr̥go ’dbhuto vicitro ’sau hr̥dayaṁ haratīva me 3041015a yadi grahaṇam abhyeti jīvann eva mr̥gas tava 3041015c āścaryabhūtaṁ bhavati vismayaṁ janayiṣyati 3041016a samāptavanavāsānāṁ rājyasthānāṁ ca naḥ punaḥ 3041016c antaḥpuravibhūṣārtho mr̥ga eṣa bhaviṣyati 3041017a bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabho 3041017c mr̥garūpam idaṁ divyaṁ vismayaṁ janayiṣyati 3041018a jīvan na yadi te ’bhyeti grahaṇaṁ mr̥gasattamaḥ 3041018c ajinaṁ naraśārdūla ruciraṁ me bhaviṣyati 3041019a nihatasyāsya sattvasya jāmbūnadamayatvaci 3041019c śaṣpabr̥syāṁ vinītāyām icchāmy aham upāsitum 3041020a kāmavr̥ttam idaṁ raudraṁ strīṇām asadr̥śaṁ matam 3041020c vapuṣā tv asya sattvasya vismayo janito mama 3041021a tena kāñcanaromṇā tu maṇipravaraśr̥ṅgiṇā 3041021c taruṇādityavarṇena nakṣatrapathavarcasā 3041021e babhūva rāghavasyāpi mano vismayam āgatam 3041022a evaṁ sītāvacaḥ śrutvā dr̥ṣṭvā ca mr̥gam adbhutam 3041022c uvāca rāghavo hr̥ṣṭo bhrātaraṁ lakṣmaṇaṁ vacaḥ 3041023a paśya lakṣmaṇa vaidehyāḥ spr̥hāṁ mr̥gagatām imām 3041023c rūpaśreṣṭhatayā hy eṣa mr̥go ’dya na bhaviṣyati 3041024a na vane nandanoddeśe na caitrarathasaṁśraye 3041024c kutaḥ pr̥thivyāṁ saumitre yo ’sya kaś cit samo mr̥gaḥ 3041025a pratilomānulomāś ca rucirā romarājayaḥ 3041025c śobhante mr̥gam āśritya citrāḥ kanakabindubhiḥ 3041026a paśyāsya jr̥mbhamāṇasya dīptām agniśikhopamām 3041026c jihvāṁ mukhān niḥsarantīṁ meghād iva śatahradām 3041027a masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ 3041027c kasya nāmānirūpyo ’sau na mano lobhayen mr̥gaḥ 3041028a kasya rūpam idaṁ dr̥ṣṭvā jāmbūnadamayaprabham 3041028c nānāratnamayaṁ divyaṁ na mano vismayaṁ vrajet 3041029a māṁsahetor api mr̥gān vihārārthaṁ ca dhanvinaḥ 3041029c ghnanti lakṣmaṇa rājāno mr̥gayāyāṁ mahāvane 3041030a dhanāni vyavasāyena vicīyante mahāvane 3041030c dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ 3041031a tat sāram akhilaṁ nr̥̄ṇāṁ dhanaṁ nicayavardhanam 3041031c manasā cintitaṁ sarvaṁ yathā śukrasya lakṣmaṇa 3041032a arthī yenārthakr̥tyena saṁvrajaty avicārayan 3041032c tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa 3041033a etasya mr̥garatnasya parārdhye kāñcanatvaci 3041033c upavekṣyati vaidehī mayā saha sumadhyamā 3041034a na kādalī na priyakī na praveṇī na cāvikī 3041034c bhaved etasya sadr̥śī sparśaneneti me matiḥ 3041035a eṣa caiva mr̥gaḥ śrīmān yaś ca divyo nabhaścaraḥ 3041035c ubhāv etau mr̥gau divyau tārāmr̥gamahīmr̥gau 3041036a yadi vāyaṁ tathā yan māṁ bhaved vadasi lakṣmaṇa 3041036c māyaiṣā rākṣasasyeti kartavyo ’sya vadho mayā 3041037a etena hi nr̥śaṁsena mārīcenākr̥tātmanā 3041037c vane vicaratā pūrvaṁ hiṁsitā munipuṁgavāḥ 3041038a utthāya bahavo yena mr̥gayāyāṁ janādhipāḥ 3041038c nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṁ mr̥gaḥ 3041039a purastād iha vātāpiḥ paribhūya tapasvinaḥ 3041039c udarastho dvijān hanti svagarbho ’śvatarīm iva 3041040a sa kadā cic cirāl loke āsasāda mahāmunim 3041040c agastyaṁ tejasā yuktaṁ bhakṣyas tasya babhūva ha 3041041a samutthāne ca tad rūpaṁ kartukāmaṁ samīkṣya tam 3041041c utsmayitvā tu bhagavān vātāpim idam abravīt 3041042a tvayāvigaṇya vātāpe paribhūtāś ca tejasā 3041042c jīvaloke dvijaśreṣṭhās tasmād asi jarāṁ gataḥ 3041043a evaṁ tan na bhaved rakṣo vātāpir iva lakṣmaṇa 3041043c madvidhaṁ yo ’timanyeta dharmanityaṁ jitendriyam 3041044a bhaved dhato ’yaṁ vātāpir agastyeneva mā gatiḥ 3041044c iha tvaṁ bhava saṁnaddho yantrito rakṣa maithilīm 3041045a asyām āyattam asmākaṁ yat kr̥tyaṁ raghunandana 3041045c aham enaṁ vadhiṣyāmi grahīṣyāmy atha vā mr̥gam 3041046a yāvad gacchāmi saumitre mr̥gam ānayituṁ drutam 3041046c paśya lakṣmaṇa vaidehīṁ mr̥gatvaci gataspr̥hām 3041047a tvacā pradhānayā hy eṣa mr̥go ’dya na bhaviṣyati 3041047c apramattena te bhāvyam āśramasthena sītayā 3041048a yāvat pr̥ṣatam ekena sāyakena nihanmy aham 3041048c hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa 3041049a pradakṣiṇenātibalena pakṣiṇā; jaṭāyuṣā buddhimatā ca lakṣmaṇa 3041049c bhavāpramattaḥ pratigr̥hya maithilīṁ; pratikṣaṇaṁ sarvata eva śaṅkitaḥ 3042001a tathā tu taṁ samādiśya bhrātaraṁ raghunandanaḥ 3042001c babandhāsiṁ mahātejā jāmbūnadamayatsarum 3042002a tatas triviṇataṁ cāpam ādāyātmavibhūṣaṇam 3042002c ābadhya ca kalāpau dvau jagāmodagravikramaḥ 3042003a taṁ vañcayāno rājendram āpatantaṁ nirīkṣya vai 3042003c babhūvāntarhitas trāsāt punaḥ saṁdarśane ’bhavat 3042004a baddhāsir dhanur ādāya pradudrāva yato mr̥gaḥ 3042004c taṁ sa paśyati rūpeṇa dyotamānam ivāgrataḥ 3042005a avekṣyāvekṣya dhāvantaṁ dhanuṣpāṇir mahāvane 3042005c ativr̥ttam iṣoḥ pātāl lobhayānaṁ kadā cana 3042006a śaṅkitaṁ tu samudbhrāntam utpatantam ivāmbare 3042006c daśyamānam adr̥śyaṁ ca navoddeśeṣu keṣu cit 3042007a chinnābhrair iva saṁvītaṁ śāradaṁ candramaṇḍalam 3042007c muhūrtād eva dadr̥śe muhur dūrāt prakāśate 3042008a darśanādarśanenaiva so ’pākarṣata rāghavam 3042008c āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ 3042009a athāvatasthe suśrāntaś chāyām āśritya śādvale 3042009c mr̥gaiḥ parivr̥to vanyair adūrāt pratyadr̥śyata 3042010a dr̥ṣṭvā rāmo mahātejās taṁ hantuṁ kr̥taniścayaḥ 3042010c saṁdhāya sudr̥ḍhe cāpe vikr̥ṣya balavad balī 3042011a tam eva mr̥gam uddiśya jvalantam iva pannagam 3042011c mumoca jvalitaṁ dīptam astrabrahmavinirmitam 3042012a sa bhr̥śaṁ mr̥garūpasya vinirbhidya śarottamaḥ 3042012c mārīcasyaiva hr̥dayaṁ vibhedāśanisaṁnibhaḥ 3042013a tālamātram athotpatya nyapatat sa śarāturaḥ 3042013c vyanadad bhairavaṁ nādaṁ dharaṇyām alpajīvitaḥ 3042013e mriyamāṇas tu mārīco jahau tāṁ kr̥trimāṁ tanum 3042014a saṁprāptakālam ājñāya cakāra ca tataḥ svaram 3042014c sadr̥śaṁ rāghavasyaiva hā sīte lakṣmaṇeti ca 3042015a tena marmaṇi nirviddhaḥ śareṇānupamena hi 3042015c mr̥garūpaṁ tu tat tyaktvā rākṣasaṁ rūpam ātmanaḥ 3042015e cakre sa sumahākāyo mārīco jīvitaṁ tyajan 3042016a tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ 3042016c hemamālī mahādaṁṣṭro rākṣaso ’bhūc charāhataḥ 3042017a taṁ dr̥ṣṭvā patitaṁ bhūmau rākṣasaṁ ghoradarśanam 3042017c jagāma manasā sītāṁ lakṣmaṇasya vacaḥ smaran 3042018a hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram 3042018c mamāra rākṣasaḥ so ’yaṁ śrutvā sītā kathaṁ bhavet 3042019a lakṣmaṇaś ca mahābāhuḥ kām avasthāṁ gamiṣyati 3042019c iti saṁcintya dharmātmā rāmo hr̥ṣṭatanūruhaḥ 3042020a tatra rāmaṁ bhayaṁ tīvram āviveśa viṣādajam 3042020c rākṣasaṁ mr̥garūpaṁ taṁ hatvā śrutvā ca tat svaram 3042021a nihatya pr̥ṣataṁ cānyaṁ māṁsam ādāya rāghavaḥ 3042021c tvaramāṇo janasthānaṁ sasārābhimukhas tadā 3043001a ārtasvaraṁ tu taṁ bhartur vijñāya sadr̥śaṁ vane 3043001c uvāca lakṣmaṇaṁ sītā gaccha jānīhi rāghavam 3043002a na hi me jīvitaṁ sthāne hr̥dayaṁ vāvatiṣṭhate 3043002c krośataḥ paramārtasya śrutaḥ śabdo mayā bhr̥śam 3043003a ākrandamānaṁ tu vane bhrātaraṁ trātum arhasi 3043003c taṁ kṣipram abhidhāva tvaṁ bhrātaraṁ śaraṇaiṣiṇam 3043004a rakṣasāṁ vaśam āpannaṁ siṁhānām iva govr̥ṣam 3043004c na jagāma tathoktas tu bhrātur ājñāya śāsanam 3043005a tam uvāca tatas tatra kupitā janakātmajā 3043005c saumitre mitrarūpeṇa bhrātus tvam asi śatruvat 3043006a yas tvam asyām avasthāyāṁ bhrātaraṁ nābhipadyase 3043006c icchasi tvaṁ vinaśyantaṁ rāmaṁ lakṣmaṇa matkr̥te 3043007a vyasanaṁ te priyaṁ manye sneho bhrātari nāsti te 3043007c tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim 3043008a kiṁ hi saṁśayam āpanne tasminn iha mayā bhavet 3043008c kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ 3043009a iti bruvāṇaṁ vaidehīṁ bāṣpaśokapariplutām 3043009c abravīl lakṣmaṇas trastāṁ sītāṁ mr̥gavadhūm iva 3043010a devi devamanuṣyeṣu gandharveṣu patatriṣu 3043010c rākṣaseṣu piśāceṣu kiṁnareṣu mr̥geṣu ca 3043011a dānaveṣu ca ghoreṣu na sa vidyeta śobhane 3043011c yo rāmaṁ pratiyudhyeta samare vāsavopamam 3043012a avadhyaḥ samare rāmo naivaṁ tvaṁ vaktum arhasi 3043012c na tvām asmin vane hātum utsahe rāghavaṁ vinā 3043013a anivāryaṁ balaṁ tasya balair balavatām api 3043013c tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api 3043014a hr̥dayaṁ nirvr̥taṁ te ’stu saṁtāpas tyajyatām ayam 3043014c āgamiṣyati te bhartā śīghraṁ hatvā mr̥gottamam 3043015a na sa tasya svaro vyaktaṁ na kaś cid api daivataḥ 3043015c gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ 3043016a nyāsabhūtāsi vaidehi nyastā mayi mahātmanā 3043016c rāmeṇa tvaṁ varārohe na tvāṁ tyaktum ihotsahe 3043017a kr̥tavairāś ca kalyāṇi vayam etair niśācaraiḥ 3043017c kharasya nidhane devi janasthānavadhaṁ prati 3043018a rākṣasā vidhinā vāco visr̥janti mahāvane 3043018c hiṁsāvihārā vaidehi na cintayitum arhasi 3043019a lakṣmaṇenaivam uktā tu kruddhā saṁraktalocanā 3043019c abravīt paruṣaṁ vākyaṁ lakṣmaṇaṁ satyavādinam 3043020a anārya karuṇārambha nr̥śaṁsa kulapāṁsana 3043020c ahaṁ tava priyaṁ manye tenaitāni prabhāṣase 3043021a naitac citraṁ sapatneṣu pāpaṁ lakṣmaṇa yad bhavet 3043021c tvadvidheṣu nr̥śaṁseṣu nityaṁ pracchannacāriṣu 3043022a suduṣṭas tvaṁ vane rāmam ekam eko ’nugacchasi 3043022c mama hetoḥ praticchannaḥ prayukto bharatena vā 3043023a katham indīvaraśyāmaṁ rāmaṁ padmanibhekṣaṇam 3043023c upasaṁśritya bhartāraṁ kāmayeyaṁ pr̥thag janam 3043024a samakṣaṁ tava saumitre prāṇāṁs tyakṣye na saṁśayaḥ 3043024c rāmaṁ vinā kṣaṇam api na hi jīvāmi bhūtale 3043025a ity uktaḥ paruṣaṁ vākyaṁ sītayā somaharṣaṇam 3043025c abravīl lakṣmaṇaḥ sītāṁ prāñjalir vijitendriyaḥ 3043026a uttaraṁ notsahe vaktuṁ daivataṁ bhavatī mama 3043026c vākyam apratirūpaṁ tu na citraṁ strīṣu maithili 3043027a svabhāvas tv eṣa nārīṇām eṣu lokeṣu dr̥śyate 3043027c vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ 3043028a upaśr̥ṇvantu me sarve sākṣibhūtā vanecarāḥ 3043028c nyāyavādī yathā vākyam ukto ’haṁ paruṣaṁ tvayā 3043029a dhik tvām adya praṇaśya tvaṁ yan mām evaṁ viśaṅkase 3043029c strītvād duṣṭasvabhāvena guruvākye vyavasthitam 3043030a gamiṣye yatra kākutsthaḥ svasti te ’stu varānane 3043030c rakṣantu tvāṁ viśālākṣi samagrā vanadevatāḥ 3043031a nimittāni hi ghorāṇi yāni prādurbhavanti me 3043031c api tvāṁ saha rāmeṇa paśyeyaṁ punar āgataḥ 3043032a lakṣmaṇenaivam uktā tu rudatī janakātmajā 3043032c pratyuvāca tato vākyaṁ tīvraṁ bāṣpapariplutā 3043033a godāvarīṁ pravekṣyāmi vinā rāmeṇa lakṣmaṇa 3043033c ābandhiṣye ’tha vā tyakṣye viṣame deham ātmanaḥ 3043034a pibāmi vā viṣaṁ tīkṣṇaṁ pravekṣyāmi hutāśanam 3043034c na tv ahaṁ rāghavād anyaṁ padāpi puruṣaṁ spr̥śe 3043035a iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā 3043035c pāṇibhyāṁ rudatī duḥkhād udaraṁ prajaghāna ha 3043036a tām ārtarūpāṁ vimanā rudantīṁ; saumitrir ālokya viśālanetrām 3043036c āśvāsayām āsa na caiva bhartus; taṁ bhrātaraṁ kiṁ cid uvāca sītā 3043037a tatas tu sītām abhivādya lakṣmaṇaḥ; kr̥tāñjaliḥ kiṁ cid abhipraṇamya 3043037c avekṣamāṇo bahuśaś ca maithilīṁ; jagāma rāmasya samīpam ātmavān 3044001a tayā paruṣam uktas tu kupito rāghavānujaḥ 3044001c sa vikāṅkṣan bhr̥śaṁ rāmaṁ pratasthe nacirād iva 3044002a tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ 3044002c abhicakrāma vaidehīṁ parivrājakarūpadhr̥k 3044003a ślakṣṇakāṣāyasaṁvītaḥ śikhī chatrī upānahī 3044003c vāme cāṁse ’vasajyātha śubhe yaṣṭikamaṇḍalū 3044003e parivrājakarūpeṇa vaidehīṁ samupāgamat 3044004a tām āsasādātibalo bhrātr̥bhyāṁ rahitāṁ vane 3044004c rahitāṁ sūryacandrābhyāṁ saṁdhyām iva mahattamaḥ 3044005a tām apaśyat tato bālāṁ rājaputrīṁ yaśasvinīm 3044005c rohiṇīṁ śaśinā hīnāṁ grahavad bhr̥śadāruṇaḥ 3044006a tam ugraṁ pāpakarmāṇaṁ janasthānaruhā drumāḥ 3044006c samīkṣya na prakampante na pravāti ca mārutaḥ 3044007a śīghrasrotāś ca taṁ dr̥ṣṭvā vīkṣantaṁ raktalocanam 3044007c stimitaṁ gantum ārebhe bhayād godāvarī nadī 3044008a rāmasya tv antaraṁ prepsur daśagrīvas tadantare 3044008c upatasthe ca vaidehīṁ bhikṣurūpeṇa rāvaṇaḥ 3044009a abhavyo bhavyarūpeṇa bhartāram anuśocatīm 3044009c abhyavartata vaidehīṁ citrām iva śanaiścaraḥ 3044010a sa pāpo bhavyarūpeṇa tr̥ṇaiḥ kūpa ivāvr̥taḥ 3044010c atiṣṭhat prekṣya vaidehīṁ rāmapatnīṁ yaśasvinīm 3044011a śubhāṁ ruciradantauṣṭhīṁ pūrṇacandranibhānanām 3044011c āsīnāṁ parṇaśālāyāṁ bāṣpaśokābhipīḍitām 3044012a sa tāṁ padmapalāśākṣīṁ pītakauśeyavāsinīm 3044012c abhyagacchata vaidehīṁ duṣṭacetā niśācaraḥ 3044013a sa manmathaśarāviṣṭo brahmaghoṣam udīrayan 3044013c abravīt praśritaṁ vākyaṁ rahite rākṣasādhipaḥ 3044014a tām uttamāṁ trilokānāṁ padmahīnām iva śriyam 3044014c vibhrājamānāṁ vapuṣā rāvaṇaḥ praśaśaṁsa ha 3044015a kā tvaṁ kāñcanavarṇābhe pītakauśeyavāsini 3044015c kamalānāṁ śubhāṁ mālāṁ padminīva ca bibhratī 3044016a hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane 3044016c bhūtir vā tvaṁ varārohe ratir vā svairacāriṇī 3044017a samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava 3044017c viśāle vimale netre raktānte kr̥ṣṇatārake 3044018a viśālaṁ jaghanaṁ pīnam ūrū karikaropamau 3044018c etāv upacitau vr̥ttau sahitau saṁpragalbhitau 3044019a pīnonnatamukhau kāntau snigdhatālaphalopamau 3044019c maṇipravekābharaṇau rucirau te payodharau 3044020a cārusmite cārudati cārunetre vilāsini 3044020c mano harasi me rāme nadīkūlam ivāmbhasā 3044021a karāntamitamadhyāsi sukeśī saṁhatastanī 3044021c naiva devī na gandharvī na yakṣī na ca kiṁnarī 3044022a naivaṁrūpā mayā nārī dr̥ṣṭapūrvā mahītale 3044022c iha vāsaś ca kāntāre cittam unmāthayanti me 3044023a sā pratikrāma bhadraṁ te na tvaṁ vastum ihārhasi 3044023c rākṣasānām ayaṁ vāso ghorāṇāṁ kāmarūpiṇām 3044024a prāsādāgryāṇi ramyāṇi nagaropavanāni ca 3044024c saṁpannāni sugandhīni yuktāny ācarituṁ tvayā 3044025a varaṁ mālyaṁ varaṁ pānaṁ varaṁ vastraṁ ca śobhane 3044025c bhartāraṁ ca varaṁ manye tvadyuktam asitekṣaṇe 3044026a kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā śucismite 3044026c vasūnāṁ vā varārohe devatā pratibhāsi me 3044027a neha gacchantī gandharvā na devā na ca kiṁnarāḥ 3044027c rākṣasānām ayaṁ vāsaḥ kathaṁ nu tvam ihāgatā 3044028a iha śākhāmr̥gāḥ siṁhā dvīpivyāghramr̥gās tathā 3044028c r̥kṣās tarakṣavaḥ kaṅkāḥ kathaṁ tebhyo na bibhyase 3044029a madānvitānāṁ ghorāṇāṁ kuñjarāṇāṁ tarasvinām 3044029c katham ekā mahāraṇye na bibheṣi vanānane 3044030a kāsi kasya kutaś ca tvaṁ kiṁnimittaṁ ca daṇḍakān 3044030c ekā carasi kalyāṇi ghorān rākṣasasevitān 3044031a iti praśastā vaidehī rāvaṇena durātmanā 3044031c dvijātiveṣeṇa hi taṁ dr̥ṣṭvā rāvaṇam āgatam 3044031e sarvair atithisatkāraiḥ pūjayām āsa maithilī 3044032a upānīyāsanaṁ pūrvaṁ pādyenābhinimantrya ca 3044032c abravīt siddham ity eva tadā taṁ saumyadarśanam 3044033a dvijātiveṣeṇa samīkṣya maithilī; tam āgataṁ pātrakusumbhadhāriṇam 3044033c aśakyam uddveṣṭum upāyadarśanān; nyamantrayad brāhmaṇavad yathāgatam 3044034a iyaṁ br̥sī brāhmaṇa kāmam āsyatām; idaṁ ca pādyaṁ pratigr̥hyatām iti 3044034c idaṁ ca siddhaṁ vanajātam uttamaṁ; tvadartham avyagram ihopabhujyatām 3044035a nimantryamāṇaḥ pratipūrṇabhāṣiṇīṁ; narendrapatnīṁ prasamīkṣya maithilīm 3044035c prahasya tasyā haraṇe dhr̥taṁ manaḥ; samarpayām āsa vadhāya rāvaṇaḥ 3044036a tataḥ suveṣaṁ mr̥gayā gataṁ patiṁ; pratīkṣamāṇā sahalakṣmaṇaṁ tadā 3044036c nirīkṣamāṇā haritaṁ dadarśa tan; mahad vanaṁ naiva tu rāmalakṣmaṇau 3045001a rāvaṇena tu vaidehī tadā pr̥ṣṭā jihīrṣuṇā 3045001c parivrājakarūpeṇa śaśaṁsātmānam ātmanā 3045002a brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām 3045002c iti dhyātvā muhūrtaṁ tu sītā vacanam abravīt 3045003a duhitā janakasyāhaṁ maithilasya mahātmanaḥ 3045003c sītā nāmnāsmi bhadraṁ te rāmabhāryā dvijottama 3045004a saṁvatsaraṁ cādhyuṣitā rāghavasya niveśane 3045004c bhuñjānā mānuṣān bhogān sarvakāmasamr̥ddhinī 3045005a tataḥ saṁvatsarād ūrdhvaṁ samamanyata me patim 3045005c abhiṣecayituṁ rāmaṁ sameto rājamantribhiḥ 3045006a tasmin saṁbhriyamāṇe tu rāghavasyābhiṣecane 3045006c kaikeyī nāma bhartāraṁ mamāryā yācate varam 3045007a pratigr̥hya tu kaikeyī śvaśuraṁ sukr̥tena me 3045007c mama pravrājanaṁ bhartur bharatasyābhiṣecanam 3045007e dvāv ayācata bhartāraṁ satyasaṁdhaṁ nr̥pottamam 3045008a nādya bhokṣye na ca svapsye na pāsye ’haṁ kadā cana 3045008c eṣa me jīvitasyānto rāmo yady abhiṣicyate 3045009a iti bruvāṇāṁ kaikeyīṁ śvaśuro me sa mānadaḥ 3045009c ayācatārthair anvarthair na ca yācñāṁ cakāra sā 3045010a mama bhartā mahātejā vayasā pañcaviṁśakaḥ 3045010c rāmeti prathito loke guṇavān satyavāk śuciḥ 3045010e viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ 3045011a abhiṣekāya tu pituḥ samīpaṁ rāmam āgatam 3045011c kaikeyī mama bhartāram ity uvāca drutaṁ vacaḥ 3045012a tava pitrā samājñaptaṁ mamedaṁ śr̥ṇu rāghava 3045012c bharatāya pradātavyam idaṁ rājyam akaṇṭakam 3045013a tvayā tu khalu vastavyaṁ nava varṣāṇi pañca ca 3045013c vane pravraja kākutstha pitaraṁ mocayānr̥tāt 3045014a tathety uvāca tāṁ rāmaḥ kaikeyīm akutobhayaḥ 3045014c cakāra tad vacas tasyā mama bhartā dr̥ḍhavrataḥ 3045015a dadyān na pratigr̥hṇīyāt satyabrūyān na cānr̥tam 3045015c etad brāhmaṇa rāmasya vrataṁ dhruvam anuttamam 3045016a tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān 3045016c rāmasya puruṣavyāghraḥ sahāyaḥ samare ’rihā 3045017a sa bhrātā lakṣmaṇo nāma dharmacārī dr̥ḍhavrataḥ 3045017c anvagacchad dhanuṣpāṇiḥ pravrajantaṁ mayā saha 3045018a te vayaṁ pracyutā rājyāt kaileyyās tu kr̥te trayaḥ 3045018c vicarāma dvijaśreṣṭha vanaṁ gambhīram ojasā 3045019a samāśvasa muhūrtaṁ tu śakyaṁ vastum iha tvayā 3045019c āgamiṣyati me bhartā vanyam ādāya puṣkalam 3045020a sa tvaṁ nāma ca gotraṁ ca kulam ācakṣva tattvataḥ 3045020c ekaś ca daṇḍakāraṇye kimarthaṁ carasi dvija 3045021a evaṁ bruvatyāṁ sītāyāṁ rāmapatnyāṁ mahābalaḥ 3045021c pratyuvācottaraṁ tīvraṁ rāvaṇo rākṣasādhipaḥ 3045022a yena vitrāsitā lokāḥ sadevāsurapannagāḥ 3045022c ahaṁ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ 3045023a tvāṁ tu kāñcanavarṇābhāṁ dr̥ṣṭvā kauśeyavāsinīm 3045023c ratiṁ svakeṣu dāreṣu nādhigacchāmy anindite 3045024a bahvīnām uttamastrīṇām āhr̥tānām itas tataḥ 3045024c sarvāsām eva bhadraṁ te mamāgramahiṣī bhava 3045025a laṅkā nāma samudrasya madhye mama mahāpurī 3045025c sāgareṇa parikṣiptā niviṣṭā girimūrdhani 3045026a tatra sīte mayā sārdhaṁ vaneṣu vicariṣyasi 3045026c na cāsyāraṇyavāsasya spr̥hayiṣyasi bhāmini 3045027a pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ 3045027c sīte paricariṣyanti bhāryā bhavasi me yadi 3045028a rāvaṇenaivam uktā tu kupitā janakātmajā 3045028c pratyuvācānavadyāṅgī tam anādr̥tya rākṣasaṁ 3045029a mahāgirim ivākampyaṁ mahendrasadr̥śaṁ patim 3045029c mahodadhim ivākṣobhyam ahaṁ rāmam anuvratā 3045030a mahābāhuṁ mahoraskaṁ siṁhavikrāntagāminam 3045030c nr̥siṁhaṁ siṁhasaṁkāśam ahaṁ rāmam anuvratā 3045031a pūrṇacandrānanaṁ vīraṁ rājavatsaṁ jitendriyam 3045031c pr̥thukīrtiṁ mahābāhum ahaṁ rāmam anuvratā 3045032a tvaṁ punar jambukaḥ siṁhīṁ mām ihecchasi durlabhām 3045032c nāhaṁ śakyā tvayā spraṣṭum ādityasya prabhā yathā 3045033a pādapān kāñcanān nūnaṁ bahūn paśyasi mandabhāk 3045033c rāghavasya priyāṁ bhāryāṁ yas tvam icchasi rāvaṇa 3045034a kṣudhitasya ca siṁhasya mr̥gaśatros tarasvinaḥ 3045034c āśīviṣasya vadanād daṁṣṭrām ādātum icchasi 3045035a mandaraṁ parvataśreṣṭhaṁ pāṇinā hartum icchasi 3045035c kālakūṭaṁ viṣaṁ pītvā svastimān gantum icchasi 3045036a akṣisūcyā pramr̥jasi jihvayā leḍhi ca kṣuram 3045036c rāghavasya priyāṁ bhāryām adhigantuṁ tvam icchasi 3045037a avasajya śilāṁ kaṇṭhe samudraṁ tartum icchasi 3045037c sūryā candramasau cobhau prāṇibhyāṁ hartum icchasi 3045037e yo rāmasya priyāṁ bhāryāṁ pradharṣayitum icchasi 3045038a agniṁ prajvalitaṁ dr̥ṣṭvā vastreṇāhartum icchasi 3045038c kalyāṇa vr̥ttāṁ rāmasya yo bhāryāṁ hartum icchasi 3045039a ayomukhānāṁ śūlānām agre caritum icchasi 3045039c rāmasya sadr̥śīṁ bhāryāṁ yo ’dhigantuṁ tvam icchasi 3045040a yad antaraṁ siṁhaśr̥gālayor vane; yad antaraṁ syandanikāsamudrayoḥ 3045040c surāgryasauvīrakayor yad antaraṁ; tad antaraṁ dāśarathes tavaiva ca 3045041a yad antaraṁ kāñcanasīsalohayor; yad antaraṁ candanavāripaṅkayoḥ 3045041c yad antaraṁ hastibiḍālayor vane; tad antaraṁ daśarathes tavaiva ca 3045042a yad antaraṁ vāyasavainateyayor; yad antaraṁ madgumayūrayor api 3045042c yad antaraṁ sārasagr̥dhrayor vane; tad antaraṁ dāśarathes tavaiva ca 3045043a tasmin sahasrākṣasamaprabhāve; rāme sthite kārmukabāṇapāṇau 3045043c hr̥tāpi te ’haṁ na jarāṁ gamiṣye; vajraṁ yathā makṣikayāvagīrṇam 3045044a itīva tad vākyam aduṣṭabhāvā; sudr̥ṣṭam uktvā rajanīcaraṁ tam 3045044c gātraprakampād vyathitā babhūva; vātoddhatā sā kadalīva tanvī 3045045a tāṁ vepamānām upalakṣya sītāṁ; sa rāvaṇo mr̥tyusamaprabhāvaḥ 3045045c kulaṁ balaṁ nāma ca karma cātmanaḥ; samācacakṣe bhayakāraṇārtham 3046001a evaṁ bruvatyāṁ sītāyāṁ saṁrabdhaḥ paruṣākṣaram 3046001c lalāṭe bhrukuṭīṁ kr̥tvā rāvaṇaḥ pratyuvāca ha 3046002a bhrātā vaiśravaṇasyāhaṁ sāpatnyo varavarṇini 3046002c rāvaṇo nāma bhadraṁ te daśagrīvaḥ pratāpavān 3046003a yasya devāḥ sagandharvāḥ piśācapatagoragāḥ 3046003c vidravanti bhayād bhītā mr̥tyor iva sadā prajāḥ 3046004a yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare 3046004c dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ 3046005a madbhayārtaḥ parityajya svam adhiṣṭhānam r̥ddhimat 3046005c kailāsaṁ parvataśreṣṭham adhyāste naravāhanaḥ 3046006a yasya tat puṣpakaṁ nāma vimānaṁ kāmagaṁ śubham 3046006c vīryād āvarjitaṁ bhadre yena yāmi vihāyasaṁ 3046007a mama saṁjātaroṣasya mukhaṁ dr̥ṣṭvaiva maithili 3046007c vidravanti paritrastāḥ surāḥ śakrapurogamāḥ 3046008a yatra tiṣṭhāmy ahaṁ tatra māruto vāti śaṅkitaḥ 3046008c tīvrāṁśuḥ śiśirāṁśuś ca bhayāt saṁpadyate raviḥ 3046009a niṣkampapatrās taravo nadyaś ca stimitodakāḥ 3046009c bhavanti yatra yatrāhaṁ tiṣṭhāmi ca carāmi ca 3046010a mama pāre samudrasya laṅkā nāma purī śubhā 3046010c saṁpūrṇā rākṣasair ghorair yathendrasyāmarāvatī 3046011a prākāreṇa parikṣiptā pāṇḍureṇa virājitā 3046011c hemakakṣyā purī ramyā vaidūryamaya toraṇā 3046012a hastyaśvarathasaṁbhādhā tūryanādavināditā 3046012c sarvakāmaphalair vr̥kṣaiḥ saṁkulodyānaśobhitā 3046013a tatra tvaṁ vasatī sīte rājaputri mayā saha 3046013c na sramiṣyasi nārīṇāṁ mānuṣīṇāṁ manasvini 3046014a bhuñjānā mānuṣān bhogān divyāṁś ca varavarṇini 3046014c na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ 3046015a sthāpayitvā priyaṁ putraṁ rājñā daśarathena yaḥ 3046015c mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam 3046016a tena kiṁ bhraṣṭarājyena rāmeṇa gatacetasā 3046016c kariṣyasi viśālākṣi tāpasena tapasvinā 3046017a sarvarākṣasabhartāraṁ kāmāt svayam ihāgatam 3046017c na manmathaśarāviṣṭaṁ pratyākhyātuṁ tvam arhasi 3046018a pratyākhyāya hi māṁ bhīru paritāpaṁ gamiṣyasi 3046018c caraṇenābhihatyeva purūravasam urvaśī 3046019a evam uktā tu vaidehī kruddhā saṁraktalocanā 3046019c abravīt paruṣaṁ vākyaṁ rahite rākṣasādhipam 3046020a kathaṁ vaiśravaṇaṁ devaṁ sarvabhūtanamaskr̥tam 3046020c bhrātaraṁ vyapadiśya tvam aśubhaṁ kartum icchasi 3046021a avaśyaṁ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ 3046021c yeṣāṁ tvaṁ karkaśo rājā durbuddhir ajitendriyaḥ 3046022a apahr̥tya śacīṁ bhāryāṁ śakyam indrasya jīvitum 3046022c na tu rāmasya bhāryāṁ mām apanīyāsti jīvitam 3046023a jīvec ciraṁ vajradharasya hastāc; chacīṁ pradhr̥ṣyāpratirūparūpām 3046023c na mādr̥śīṁ rākṣasadharṣayitvā; pītāmr̥tasyāpi tavāsti mokṣaḥ 3047001a sītāyā vacanaṁ śrutvā daśagrīvaḥ pratāpavān 3047001c haste hastaṁ samāhatya cakāra sumahad vapuḥ 3047002a sa maithilīṁ punar vākyaṁ babhāṣe ca tato bhr̥śam 3047002c nonmattayā śrutau manye mama vīryaparākramau 3047003a udvaheyaṁ bhujābhyāṁ tu medinīm ambare sthitaḥ 3047003c āpibeyaṁ samudraṁ ca mr̥tyuṁ hanyāṁ raṇe sthitaḥ 3047004a arkaṁ rundhyāṁ śarais tīkṣṇair vibhindyāṁ hi mahītalam 3047004c kāmarūpiṇam unmatte paśya māṁ kāmadaṁ patim 3047005a evam uktavatas tasya rāvaṇasya śikhiprabhe 3047005c kruddhasya hariparyante rakte netre babhūvatuḥ 3047006a sadyaḥ saumyaṁ parityajya bhikṣurūpaṁ sa rāvaṇaḥ 3047006c svaṁ rūpaṁ kālarūpābhaṁ bheje vaiśravaṇānujaḥ 3047007a saṁraktanayanaḥ śrīmāṁs taptakāñcanakuṇḍalaḥ 3047007c daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ 3047008a sa parivrājakacchadma mahākāyo vihāya tat 3047008c pratipede svakaṁ rūpaṁ rāvaṇo rākṣasādhipaḥ 3047009a saṁraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ 3047009c raktāmbaradharas tasthau strīratnaṁ prekṣya maithilīm 3047010a sa tām asitakeśāntāṁ bhāskarasya prabhām iva 3047010c vasanābharaṇopetāṁ maithilīṁ rāvaṇo ’bravīt 3047011a triṣu lokeṣu vikhyātaṁ yadi bhartāram icchasi 3047011c mām āśraya varārohe tavāhaṁ sadr̥śaḥ patiḥ 3047012a māṁ bhajasva cirāya tvam ahaṁ ślāghyas tava priyaḥ 3047012c naiva cāhaṁ kva cid bhadre kariṣye tava vipriyam 3047012e tyajyatāṁ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām 3047013a rājyāc cyutam asiddhārthaṁ rāmaṁ parimitāyuṣam 3047013c kair guṇair anuraktāsi mūḍhe paṇḍitamānini 3047014a yaḥ striyā vacanād rājyaṁ vihāya sasuhr̥jjanam 3047014c asmin vyālānucarite vane vasati durmatiḥ 3047015a ity uktvā maithilīṁ vākyaṁ priyārhāṁ priyavādinīm 3047015c jagrāha rāvaṇaḥ sītāṁ budhaḥ khe rohiṇīm iva 3047016a vāmena sītāṁ padmākṣīṁ mūrdhajeṣu kareṇa saḥ 3047016c ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā 3047017a taṁ dr̥ṣṭvā giriśr̥ṅgābhaṁ tīkṣṇadaṁṣṭraṁ mahābhujam 3047017c prādravan mr̥tyusaṁkāśaṁ bhayārtā vanadevatāḥ 3047018a sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ 3047018c pratyadr̥śyata hemāṅgo rāvaṇasya mahārathaḥ 3047019a tatas tāṁ paruṣair vākyair abhitarjya mahāsvanaḥ 3047019c aṅkenādāya vaidehīṁ ratham āropayat tadā 3047020a sā gr̥hītāticukrośa rāvaṇena yaśasvinī 3047020c rāmeti sītā duḥkhārtā rāmaṁ dūragataṁ vane 3047021a tām akāmāṁ sa kāmārtaḥ pannagendravadhūm iva 3047021c viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ 3047022a tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā 3047022c bhr̥śaṁ cukrośa matteva bhrāntacittā yathāturā 3047023a hā lakṣmaṇa mahābāho gurucittaprasādaka 3047023c hriyamāṇāṁ na jānīṣe rakṣasā kāmarūpiṇā 3047024a jīvitaṁ sukham arthāṁś ca dharmahetoḥ parityajan 3047024c hriyamāṇām adharmeṇa māṁ rāghava na paśyasi 3047025a nanu nāmāvinītānāṁ vinetāsi paraṁtapa 3047025c katham evaṁvidhaṁ pāpaṁ na tvaṁ śādhi hi rāvaṇam 3047026a nanu sadyo ’vinītasya dr̥śyate karmaṇaḥ phalam 3047026c kālo ’py aṅgī bhavaty atra sasyānām iva paktaye 3047027a sa karma kr̥tavān etat kālopahatacetanaḥ 3047027c jīvitāntakaraṁ ghoraṁ rāmād vyasanam āpnuhi 3047028a hantedānīṁ sakāmā tu kaikeyī bāndhavaiḥ saha 3047028c hriyeyaṁ dharmakāmasya dharmapatnī yaśasvinaḥ 3047029a āmantraye janasthānaṁ karṇikārāṁś ca puṣpitān 3047029c kṣipraṁ rāmāya śaṁsadhvaṁ sītāṁ harati rāvaṇaḥ 3047030a mālyavantaṁ śikhariṇaṁ vande prasravaṇaṁ girim 3047030c kṣipraṁ rāmāya śaṁsadhvaṁ sītāṁ harati rāvaṇaḥ 3047031a haṁsasārasasaṁghuṣṭāṁ vande godāvarīṁ nadīm 3047031c kṣipraṁ rāmāya śaṁsadhvaṁ sītāṁ harati rāvaṇaḥ 3047032a daivatāni ca yānty asmin vane vividhapādape 3047032c namaskaromy ahaṁ tebhyo bhartuḥ śaṁsata māṁ hr̥tām 3047033a yāni kāni cid apy atra sattvāni nivasanty uta 3047033c sarvāṇi śaraṇaṁ yāmi mr̥gapakṣigaṇān api 3047034a hriyamāṇāṁ priyāṁ bhartuḥ prāṇebhyo ’pi garīyasīm 3047034c vivaśāpahr̥tā sītā rāvaṇeneti śaṁsata 3047035a viditvā māṁ mahābāhur amutrāpi mahābalaḥ 3047035c āneṣyati parākramya vaivasvatahr̥tām api 3047036a rāmāya tu yathātattvaṁ jaṭāyo haraṇaṁ mama 3047036c lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ 3048001a taṁ śabdam avasuptasya jaṭāyur atha śuśruve 3048001c niraikṣad rāvaṇaṁ kṣipraṁ vaidehīṁ ca dadarśa saḥ 3048002a tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ 3048002c vanaspatigataḥ śrīmān vyājahāra śubhāṁ giram 3048003a daśagrīvasthito dharme purāṇe satyasaṁśrayaḥ 3048003c jaṭāyur nāma nāmnāhaṁ gr̥dhrarājo mahābalaḥ 3048004a rājā sarvasya lokasya mahendravaruṇopamaḥ 3048004c lokānāṁ ca hite yukto rāmo daśarathātmajaḥ 3048005a tasyaiṣā lokanāthasya dharmapatnī yaśasvinī 3048005c sītā nāma varārohā yāṁ tvaṁ hartum ihecchasi 3048006a kathaṁ rājā sthito dharme paradārān parāmr̥śet 3048006c rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ 3048006e nivartaya matiṁ nīcāṁ paradārābhimarśanam 3048007a na tat samācared dhīro yat paro ’sya vigarhayet 3048007c yathātmanas tathānyeṣāṁ dārā rakṣyā vimarśanāt 3048008a arthaṁ vā yadi vā kāmaṁ śiṣṭāḥ śāstreṣv anāgatam 3048008c vyavasyanty anu rājānaṁ dharmaṁ paurastyanandana 3048009a rājā dharmaś ca kāmaś ca dravyāṇāṁ cottamo nidhiḥ 3048009c dharmaḥ śubhaṁ vā pāpaṁ vā rājamūlaṁ pravartate 3048010a pāpasvabhāvaś capalaḥ kathaṁ tvaṁ rakṣasāṁ vara 3048010c aiśvaryam abhisaṁprāpto vimānam iva duṣkr̥tī 3048011a kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum 3048011c na hi duṣṭātmanām ārya mā vasaty ālaye ciram 3048012a viṣaye vā pure vā te yadā rāmo mahābalaḥ 3048012c nāparādhyati dharmātmā kathaṁ tasyāparādhyasi 3048013a yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ 3048013c ativr̥tto hataḥ pūrvaṁ rāmeṇākliṣṭakarmaṇā 3048014a atra brūhi yathāsatyaṁ ko rāmasya vyatikramaḥ 3048014c yasya tvaṁ lokanāthasya hr̥tvā bhāryāṁ gamiṣyasi 3048015a kṣipraṁ visr̥ja vaidehīṁ mā tvā ghoreṇa cakṣuṣā 3048015c dahed dahana bhūtena vr̥tram indrāśanir yathā 3048016a sarpam āśīviṣaṁ baddhvā vastrānte nāvabudhyase 3048016c grīvāyāṁ pratimuktaṁ ca kālapāśaṁ na paśyasi 3048017a sa bhāraḥ saumya bhartavyo yo naraṁ nāvasādayet 3048017c tad annam upabhoktavyaṁ jīryate yad anāmayam 3048018a yat kr̥tvā na bhaved dharmo na kīrtir na yaśo bhuvi 3048018c śarīrasya bhavet khedaḥ kas tat karma samācaret 3048019a ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa 3048019c pitr̥paitāmahaṁ rājyaṁ yathāvad anutiṣṭhataḥ 3048020a vr̥ddho ’haṁ tvaṁ yuvā dhanvī sarathaḥ kavacī śarī 3048020c tathāpy ādāya vaidehīṁ kuśalī na gamiṣyasi 3048021a na śaktas tvaṁ balād dhartuṁ vaidehīṁ mama paśyataḥ 3048021c hetubhir nyāyasaṁyuktair dhruvāṁ vedaśrutīm iva 3048022a yudhyasva yadi śūro ’si muhūrtaṁ tiṣṭha rāvaṇa 3048022c śayiṣyase hato bhūmau yathāpūrvaṁ kharas tathā 3048023a asakr̥t saṁyuge yena nihatā daityadānavāḥ 3048023c nacirāc cīravāsās tvāṁ rāmo yudhi vadhiṣyati 3048024a kiṁ nu śakyaṁ mayā kartuṁ gatau dūraṁ nr̥pātmajau 3048024c kṣipraṁ tvaṁ naśyase nīca tayor bhīto na saṁśayaḥ 3048025a na hi me jīvamānasya nayiṣyasi śubhām imām 3048025c sītāṁ kamalapatrākṣīṁ rāmasya mahaṣīṁ priyām 3048026a avaśyaṁ tu mayā kāryaṁ priyaṁ tasya mahātmanaḥ 3048026c jīvitenāpi rāmasya tathā daśarathasya ca 3048027a tiṣṭha tiṣṭha daśagrīva muhūrtaṁ paśya rāvaṇa 3048027c yuddhātithyaṁ pradāsyāmi yathāprāṇaṁ niśācara 3048027e vr̥ntād iva phalaṁ tvāṁ tu pātayeyaṁ rathottamāt 3049001a ity uktasya yathānyāyaṁ rāvaṇasya jaṭāyuṣā 3049001c kruddhasyāgninibhāḥ sarvā rejur viṁśatidr̥ṣṭayaḥ 3049002a saṁraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ 3049002c rākṣasendro ’bhidudrāva patagendram amarṣaṇaḥ 3049003a sa saṁprahāras tumulas tayos tasmin mahāvane 3049003c babhūva vātoddhatayor meghayor gagane yathā 3049004a tad babhūvādbhutaṁ yuddhaṁ gr̥dhrarākṣasayos tadā 3049004c sapakṣayor mālyavator mahāparvatayor iva 3049005a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ 3049005c abhyavarṣan mahāghorair gr̥dhrarājaṁ mahābalaḥ 3049006a sa tāni śarajālāni gr̥dhraḥ patraratheśvaraḥ 3049006c jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṁyuge 3049007a tasya tīkṣṇanakhābhyāṁ tu caraṇābhyāṁ mahābalaḥ 3049007c cakāra bahudhā gātre vraṇān patagasattamaḥ 3049008a atha krodhād daśagrīvo jagrāha daśamārgaṇān 3049008c mr̥tyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā 3049009a sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ 3049009c bibheda niśitais tīkṣṇair gr̥dhraṁ ghoraiḥ śilīmukhaiḥ 3049010a sa rākṣasarathe paśyañ jānakīṁ bāṣpalocanām 3049010c acintayitvā bāṇāṁs tān rākṣasaṁ samabhidravat 3049011a tato ’sya saśaraṁ cāpaṁ muktāmaṇivibhūṣitam 3049011c caraṇābhyāṁ mahātejā babhañja patageśvaraḥ 3049012a tac cāgnisadr̥śaṁ dīptaṁ rāvaṇasya śarāvaram 3049012c pakṣābhyāṁ ca mahātejā vyadhunot patageśvaraḥ 3049013a kāñcanoraśchadān divyān piśācavadanān kharān 3049013c tāṁś cāsya javasaṁpannāñ jaghāna samare balī 3049014a varaṁ triveṇusaṁpannaṁ kāmagaṁ pāvakārciṣam 3049014c maṇihemavicitrāṅgaṁ babhañja ca mahāratham 3049014e pūrṇacandrapratīkāśaṁ chatraṁ ca vyajanaiḥ saha 3049015a sa bhagnadhanvā viratho hatāśvo hatasārathiḥ 3049015c aṅkenādāya vaidehīṁ papāta bhuvi rāvaṇaḥ 3049016a dr̥ṣṭvā nipatitaṁ bhūmau rāvaṇaṁ bhagnavāhanam 3049016c sādhu sādhv iti bhūtāni gr̥dhrarājam apūjayan 3049017a pariśrāntaṁ tu taṁ dr̥ṣṭvā jarayā pakṣiyūthapam 3049017c utpapāta punar hr̥ṣṭo maithilīṁ gr̥hya rāvaṇaḥ 3049018a taṁ prahr̥ṣṭaṁ nidhāyāṅke gacchantaṁ janakātmajām 3049018c gr̥dhrarājaḥ samutpatya jaṭāyur idam abravīt 3049019a vajrasaṁsparśabāṇasya bhāryāṁ rāmasya rāvaṇa 3049019c alpabuddhe harasy enāṁ vadhāya khalu rakṣasām 3049020a samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ 3049020c viṣapānaṁ pibasy etat pipāsita ivodakam 3049021a anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ 3049021c śīghram eva vinaśyanti yathā tvaṁ vinaśiṣyasi 3049022a baddhas tvaṁ kālapāśena kva gatas tasya mokṣyase 3049022c vadhāya baḍiśaṁ gr̥hya sāmiṣaṁ jalajo yathā 3049023a na hi jātu durādharṣau kākutsthau tava rāvaṇa 3049023c dharṣaṇaṁ cāśramasyāsya kṣamiṣyete tu rāghavau 3049024a yathā tvayā kr̥taṁ karma bhīruṇā lokagarhitam 3049024c taskarācarito mārgo naiṣa vīraniṣevitaḥ 3049025a yudhyasva yadi śūro ’si muhūrtaṁ tiṣṭha rāvaṇa 3049025c śayiṣyase hato bhūmau yathā bhrātā kharas tathā 3049026a paretakāle puruṣo yat karma pratipadyate 3049026c vināśāyātmano ’dharmyaṁ pratipanno ’si karma tat 3049027a pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān 3049027c kurvīta lokādhipatiḥ svayambhūr bhagavān api 3049028a evam uktvā śubhaṁ vākyaṁ jaṭāyus tasya rakṣasaḥ 3049028c nipapāta bhr̥śaṁ pr̥ṣṭhe daśagrīvasya vīryavān 3049029a taṁ gr̥hītvā nakhais tīkṣṇair virarāda samantataḥ 3049029c adhirūḍho gajārohi yathā syād duṣṭavāraṇam 3049030a virarāda nakhair asya tuṇḍaṁ pr̥ṣṭhe samarpayan 3049030c keśāṁś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ 3049031a sa tathā gr̥dhrarājena kliśyamāno muhur muhuḥ 3049031c amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ 3049032a saṁpariṣvajya vaidehīṁ vāmenāṅkena rāvaṇaḥ 3049032c talenābhijaghānārto jaṭāyuṁ krodhamūrchitaḥ 3049033a jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ 3049033c vāmabāhūn daśa tadā vyapāharad ariṁdamaḥ 3049034a tataḥ kruddho daśakrīvaḥ sītām utsr̥jya vīryavān 3049034c muṣṭibhyāṁ caraṇābhyāṁ ca gr̥dhrarājam apothayat 3049035a tato muhūrtaṁ saṁgrāmo babhūvātulavīryayoḥ 3049035c rākṣasānāṁ ca mukhyasya pakṣiṇāṁ pravarasya ca 3049036a tasya vyāyacchamānasya rāmasyārthe ’tha rāvaṇaḥ 3049036c pakṣau pādau ca pārśvau ca khaḍgam uddhr̥tya so ’cchinat 3049037a sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā 3049037c nipapāta hato gr̥dhro dharaṇyām alpajīvitaḥ 3049038a taṁ dr̥ṣṭvā patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam 3049038c abhyadhāvata vaidehī svabandhum iva duḥkhitā 3049039a taṁ nīlajīmūtanikāśakalpaṁ; supāṇḍuroraskam udāravīryam 3049039c dadarśa laṅkādhipatiḥ pr̥thivyāṁ; jaṭāyuṣaṁ śāntam ivāgnidāvam 3049040a tatas tu taṁ patrarathaṁ mahītale; nipātitaṁ rāvaṇavegamarditam 3049040c punaḥ pariṣvajya śaśiprabhānanā; ruroda sītā janakātmajā tadā 3050001a tam alpajīvitaṁ bhūmau sphurantaṁ rākṣasādhipaḥ 3050001c dadarśa gr̥dhraṁ patitaṁ samīpe rāghavāśramāt 3050002a sā tu tārādhipamukhī rāvaṇena samīkṣya tam 3050002c gr̥dhrarājaṁ vinihataṁ vilalāpa suduḥkhitā 3050003a nimittaṁ lakṣaṇajñānaṁ śakunisvaradarśanam 3050003c avaśyaṁ sukhaduḥkheṣu narāṇāṁ pratidr̥śyate 3050004a na nūnaṁ rāma jānāsi mahad vyasanam ātmajaḥ 3050004c dhāvanti nūnaṁ kākutstha madarthaṁ mr̥gapakṣiṇaḥ 3050005a trāhi mām adya kākutstha lakṣmaṇeti varāṅganā 3050005c susaṁtrastā samākrandac chr̥ṇvatāṁ tu yathāntike 3050006a tāṁ kliṣṭamālyābharaṇāṁ vilapantīm anāthavat 3050006c abhyadhāvata vaidehīṁ rāvaṇo rākṣasādhipaḥ 3050007a tāṁ latām iva veṣṭantīm āliṅgantīṁ mahādrumān 3050007c muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ 3050008a krośantīṁ rāma rāmeti rāmeṇa rahitāṁ vane 3050008c jīvitāntāya keśeṣu jagrāhāntakasaṁnibhaḥ 3050009a pradharṣitāyāṁ vaidehyāṁ babhūva sacarācaram 3050009c jagat sarvam amaryādaṁ tamasāndhena saṁvr̥tam 3050010a dr̥ṣṭvā sītāṁ parāmr̥ṣṭāṁ dīnāṁ divyena cakṣuṣā 3050010c kr̥taṁ kāryam iti śrīmān vyājahāra pitāmahaḥ 3050011a prahr̥ṣṭā vyathitāś cāsan sarve te paramarṣayaḥ 3050011c dr̥ṣṭvā sītāṁ parāmr̥ṣṭāṁ daṇḍakāraṇyavāsinaḥ 3050012a sa tu tāṁ rāma rāmeti rudantīṁ lakṣmaṇeti ca 3050012c jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ 3050013a taptābharaṇasarvāṅgī pītakauśeyavāsanī 3050013c rarāja rājaputrī tu vidyut saudāmanī yathā 3050014a uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ 3050014c adhikaṁ paribabhrāja girir dīpa ivāgninā 3050015a tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca 3050015c padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam 3050016a tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham 3050016c babhau cādityarāgeṇa tāmram abhram ivātape 3050017a tasyās tad vimalaṁ vaktram ākāśe rāvaṇāṅkagam 3050017c na rarāja vinā rāmaṁ vinālam iva paṅkajam 3050018a babhūva jaladaṁ nīlaṁ bhittvā candra ivoditaḥ 3050018c sulalāṭaṁ sukeśāntaṁ padmagarbhābham avraṇam 3050018e śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṁkr̥tam 3050019a ruditaṁ vyapamr̥ṣṭāstraṁ candravat priyadarśanam 3050019c sunāsaṁ cārutāmrauṣṭham ākāṣe hāṭakaprabham 3050020a rākṣasendrasamādhūtaṁ tasyās tad vacanaṁ śubham 3050020c śuśubhe na vinā rāmaṁ divā candra ivoditaḥ 3050021a sā hemavarṇā nīlāṅgaṁ maithilī rākṣasādhipam 3050021c śuśubhe kāñcanī kāñcī nīlaṁ maṇim ivāśritā 3050022a sā padmagaurī hemābhā rāvaṇaṁ janakātmajā 3050022c vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā 3050023a tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ 3050023c babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ 3050024a uttamāṅgacyutā tasyāḥ puṣpavr̥ṣṭiḥ samantataḥ 3050024c sītāyā hriyamāṇāyāḥ papāta dharaṇītale 3050025a sā tu rāvaṇavegena puṣpavr̥ṣṭiḥ samantataḥ 3050025c samādhūtā daśagrīvaṁ punar evābhyavartata 3050026a abhyavartata puṣpāṇāṁ dhārā vaiśravaṇānujam 3050026c nakṣatramālāvimalā meruṁ nagam ivottamam 3050027a caraṇān nūpuraṁ bhraṣṭaṁ vaidehyā ratnabhūṣitam 3050027c vidyunmaṇḍalasaṁkāśaṁ papāta madhurasvanam 3050028a tarupravālaraktā sā nīlāṅgaṁ rākṣaseśvaram 3050028c prāśobhayata vaidehī gajaṁ kaṣyeva kāñcanī 3050029a tāṁ maholkām ivākāśe dīpyamānāṁ svatejasā 3050029c jahārākāśam āviśya sītāṁ vaiśravaṇānujaḥ 3050030a tasyās tāny agnivarṇāni bhūṣaṇāni mahītale 3050030c saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt 3050031a tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ 3050031c vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā 3050032a utpāta vātābhihatā nānādvija gaṇāyutāḥ 3050032c mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ 3050033a nalinyo dhvastakamalās trastamīnajale carāḥ 3050033c sakhīm iva gatotsāhāṁ śocantīva sma maithilīm 3050034a samantād abhisaṁpatya siṁhavyāghramr̥gadvijāḥ 3050034c anvadhāvaṁs tadā roṣāt sītācchāyānugāminaḥ 3050035a jalaprapātāsramukhāḥ śr̥ṅgair ucchritabāhavaḥ 3050035c sītāyāṁ hriyamāṇāyāṁ vikrośantīva parvatāḥ 3050036a hriyamāṇāṁ tu vaidehīṁ dr̥ṣṭvā dīno divākaraḥ 3050036c pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ 3050037a nāsti dharmaḥ kutaḥ satyaṁ nārjavaṁ nānr̥śaṁsatā 3050037c yatra rāmasya vaidehīṁ bhāryāṁ harati rāvaṇaḥ 3050038a iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan 3050038c vitrastakā dīnamukhā rurudur mr̥gapotakāḥ 3050039a udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ 3050039c supravepitagātrāś ca babhūvur vanadevatāḥ 3050040a vikrośantīṁ dr̥ḍhaṁ sītāṁ dr̥ṣṭvā duḥkhaṁ tathā gatām 3050040c tāṁ tu lakṣmaṇa rāmeti krośantīṁ madhurasvarām 3050041a avekṣamāṇāṁ bahuṣo vaidehīṁ dharaṇītalam 3050041c sa tām ākulakeśāntāṁ vipramr̥ṣṭaviśeṣakām 3050041e jahārātmavināśāya daśagrīvo manasvinām 3050042a tatas tu sā cārudatī śucismitā; vinākr̥tā bandhujanena maithilī 3050042c apaśyatī rāghavalakṣmaṇāv ubhau; vivarṇavaktrā bhayabhārapīḍitā 3051001a kham utpatantaṁ taṁ dr̥ṣṭvā maithilī janakātmajā 3051001c duḥkhitā paramodvignā bhaye mahati vartinī 3051002a roṣarodanatāmrākṣī bhīmākṣaṁ rākṣasādhipam 3051002c rudatī karuṇaṁ sītā hriyamāṇedam abravīt 3051003a na vyapatrapase nīca karmaṇānena rāvaṇa 3051003c jñātvā virahitāṁ yo māṁ corayitvā palāyase 3051004a tvayaiva nūnaṁ duṣṭātman bhīruṇā hartum icchatā 3051004c mamāpavāhito bhartā mr̥garūpeṇa māyayā 3051004e yo hi mām udyatas trātuṁ so ’py ayaṁ vinipātitaḥ 3051005a paramaṁ khalu te vīryaṁ dr̥śyate rākṣasādhama 3051005c viśrāvya nāmadheyaṁ hi yuddhe nāsti jitā tvayā 3051006a īdr̥śaṁ garhitaṁ karma kathaṁ kr̥tvā na lajjase 3051006c striyāś ca haraṇaṁ nīca rahite ca parasya ca 3051007a kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam 3051007c sunr̥śaṁsam adharmiṣṭhaṁ tava śauṇḍīryamāninaḥ 3051008a dhik te śauryaṁ ca sattvaṁ ca yat tvayā kathitaṁ tadā 3051008c kulākrośakaraṁ loke dhik te cāritram īdr̥śam 3051009a kiṁ śakyaṁ kartum evaṁ hi yaj javenaiva dhāvasi 3051009c muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi 3051010a na hi cakṣuḥpathaṁ prāpya tayoḥ pārthivaputrayoḥ 3051010c sasainyo ’pi samartaḥs tvaṁ muhūrtam api jīvitum 3051011a na tvaṁ tayoḥ śarasparśaṁ soḍhuṁ śaktaḥ kathaṁ cana 3051011c vane prajvalitasyeva sparśam agner vihaṁgamaḥ 3051012a sādhu kr̥tvātmanaḥ pathyaṁ sādhu māṁ muñca rāvaṇa 3051012c matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama 3051012e vidhāsyati vināśāya tvaṁ māṁ yadi na muñcasi 3051013a yena tvaṁ vyavasāyena balān māṁ hartum icchasi 3051013c vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ 3051014a na hy ahaṁ tam apaśyantī bhartāraṁ vibudhopamam 3051014c utsahe śatruvaśagā prāṇān dhārayituṁ ciram 3051015a na nūnaṁ cātmanaḥ śreyaḥ pathyaṁ vā samavekṣase 3051015c mr̥tyukāle yathā martyo viparītāni sevate 3051016a mumūrṣūṇāṁ hi sarveṣāṁ yat pathyaṁ tan na rocate 3051016c paśyāmīva hi kaṇṭhe tvāṁ kālapāśāvapāśitam 3051017a yathā cāsmin bhayasthāne na bibheṣe daśānana 3051017c vyaktaṁ hiraṇmayān hi tvaṁ saṁpaśyasi mahīruhān 3051018a nadīṁ vairataṇīṁ ghorāṁ rudhiraughanivāhinīm 3051018c khaḍgapatravanaṁ caiva bhīmaṁ paśyasi rāvaṇa 3051019a taptakāñcanapuṣpāṁ ca vaidūryapravaracchadām 3051019c drakṣyase śālmalīṁ tīkṣṇām āyasaiḥ kaṇṭakaiś citām 3051020a na hi tvam īdr̥śaṁ kr̥tvā tasyālīkaṁ mahātmanaḥ 3051020c dhārituṁ śakṣyasi ciraṁ viṣaṁ pītveva nirghr̥ṇaḥ 3051021a baddhas tvaṁ kālapāśena durnivāreṇa rāvaṇa 3051021c kva gato lapsyase śarma bhartur mama mahātmanaḥ 3051022a nimeṣāntaramātreṇa vinā bhrātaram āhave 3051022c rākṣasā nihatā yena sahasrāṇi caturdaśa 3051023a sa kathaṁ rāghavo vīraḥ sarvāstrakuśalo balī 3051023c na tvāṁ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam 3051024a etac cānyac ca paruṣaṁ vaidehī rāvaṇāṅkagā 3051024c bhayaśokasamāviṣṭā karuṇaṁ vilalāpa ha 3051025a tathā bhr̥śārtāṁ bahu caiva bhāṣiṇīṁ; vilalāpa pūrvaṁ karuṇaṁ ca bhāminīm 3051025c jahāra pāpas taruṇīṁ viveṣṭatīṁ; nr̥pātmajām āgatagātravepathum 3052001a hriyamāṇā tu vaidehī kaṁ cin nātham apaśyatī 3052001c dadarśa giriśr̥ṅgasthān pañcavānarapuṁgavān 3052002a teṣāṁ madhye viśālākṣī kauśeyaṁ kanakaprabham 3052002c uttarīyaṁ varārohā śubhāny ābharaṇāni ca 3052002e mumoca yadi rāmāya śaṁseyur iti maithilī 3052003a vastram utsr̥jya tan madhye vinikṣiptaṁ sabhūṣaṇam 3052003c saṁbhramāt tu daśagrīvas tat karma na ca buddhivān 3052004a piṅgākṣās tāṁ viśālākṣīṁ netrair animiṣair iva 3052004c vikrośantīṁ tadā sītāṁ dadr̥śur vānararṣabhāḥ 3052005a sa ca pampām atikramya laṅkām abhimukhaḥ purīm 3052005c jagāma rudatīṁ gr̥hya maithilīṁ rākṣaseśvaraḥ 3052006a tāṁ jahāra susaṁhr̥ṣṭo rāvaṇo mr̥tyum ātmanaḥ 3052006c utsaṅgenaiva bhujagīṁ tīkṣṇadaṁṣṭrāṁ mahāviṣām 3052007a vanāni saritaḥ śailān sarāṁsi ca vihāyasā 3052007c sa kṣipraṁ samatīyāya śaraś cāpād iva cyutaḥ 3052008a timinakraniketaṁ tu varuṇālayam akṣayam 3052008c saritāṁ śaraṇaṁ gatvā samatīyāya sāgaram 3052009a saṁbhramāt parivr̥ttormī ruddhamīnamahoragaḥ 3052009c vaidehyāṁ hriyamāṇāyāṁ babhūva varuṇālayaḥ 3052010a antarikṣagatā vācaḥ sasr̥juś cāraṇās tadā 3052010c etad anto daśagrīva iti siddhās tadābruvan 3052011a sa tu sītāṁ viveṣṭantīm aṅkenādāya rāvaṇaḥ 3052011c praviveśa purīṁ laṅkāṁ rūpiṇīṁ mr̥tyum ātmanaḥ 3052012a so ’bhigamya purīṁ laṅkāṁ suvibhaktamahāpathām 3052012c saṁrūḍhakakṣyā bahulaṁ svam antaḥpuram āviśat 3052013a tatra tām asitāpāṅgīṁ śokamohaparāyaṇām 3052013c nidadhe rāvaṇaḥ sītāṁ mayo māyām ivāsurīm 3052014a abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ 3052014c yathā naināṁ pumān strī vā sītāṁ paśyaty asaṁmataḥ 3052015a muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca 3052015c yad yad icchet tad evāsyā deyaṁ macchandato yathā 3052016a yā ca vakṣyati vaidehīṁ vacanaṁ kiṁ cid apriyam 3052016c ajñānād yadi vā jñānān na tasyā jīvitaṁ priyam 3052017a tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān 3052017c niṣkramyāntaḥpurāt tasmāt kiṁ kr̥tyam iti cintayan 3052017e dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān 3052018a sa tān dr̥ṣṭvā mahāvīryo varadānena mohitaḥ 3052018c uvācaitān idaṁ vākyaṁ praśasya balavīryataḥ 3052019a nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ 3052019c janasthānaṁ hatasthānaṁ bhūtapūrvaṁ kharālayam 3052020a tatroṣyatāṁ janasthāne śūnye nihatarākṣase 3052020c pauruṣaṁ balam āśritya trāsam utsr̥jya dūrataḥ 3052021a balaṁ hi sumahad yan me janasthāne niveśitam 3052021c sadūṣaṇakharaṁ yuddhe hataṁ tad rāmasāyakaiḥ 3052022a tataḥ krodho mamāpūrvo dhairyasyopari vardhate 3052022c vairaṁ ca sumahaj jātaṁ rāmaṁ prati sudāruṇam 3052023a niryātayitum icchāmi tac ca vairam ahaṁ ripoḥ 3052023c na hi lapsyāmy ahaṁ nidrām ahatvā saṁyuge ripum 3052024a taṁ tv idānīm ahaṁ hatvā kharadūṣaṇaghātinam 3052024c rāmaṁ śarmopalapsyāmi dhanaṁ labdhveva nirdhanaḥ 3052025a janasthāne vasadbhis tu bhavadbhī rāmam āśritā 3052025c pravr̥ttir upanetavyā kiṁ karotīti tattvataḥ 3052026a apramādāc ca gantavyaṁ sarvair eva niśācaraiḥ 3052026c kartavyaś ca sadā yatno rāghavasya vadhaṁ prati 3052027a yuṣmākaṁ hi balajño ’haṁ bahuśo raṇamūrdhani 3052027c ataś cāsmiñ janasthāne mayā yūyaṁ niyojitāḥ 3052028a tataḥ priyaṁ vākyam upetya rākṣasā; mahārtham aṣṭāv abhivādya rāvaṇam 3052028c vihāya laṅkāṁ sahitāḥ pratasthire; yato janasthānam alakṣyadarśanāḥ 3052029a tatas tu sītām upalabhya rāvaṇaḥ; susaṁprahr̥ṣṭaḥ parigr̥hya maithilīm 3052029c prasajya rāmeṇa ca vairam uttamaṁ; babhūva mohān muditaḥ sa rākṣasaḥ 3053001a saṁdiśya rākṣasān ghorān rāvaṇo ’ṣṭau mahābalān 3053001c ātmānaṁ buddhivaiklavyāt kr̥takr̥tyam amanyata 3053002a sa cintayāno vaidehīṁ kāmabāṇasamarpitaḥ 3053002c praviveśa gr̥haṁ ramyaṁ sītāṁ draṣṭum abhitvaran 3053003a sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ 3053003c apaśyad rākṣasīmadhye sītāṁ śokaparāyaṇam 3053004a aśrupūrṇamukhīṁ dīnāṁ śokabhārāvapīḍitām 3053004c vāyuvegair ivākrāntāṁ majjantīṁ nāvam arṇave 3053005a mr̥gayūthaparibhraṣṭāṁ mr̥gīṁ śvabhir ivāvr̥tām 3053005c adhomukhamukhīṁ dīnām abhyetya ca niśācaraḥ 3053006a tāṁ tu śokavaśāṁ dīnām avaśāṁ rākṣasādhipaḥ 3053006c sa balād darśayām āsa gr̥haṁ devagr̥hopamam 3053007a harmyaprāsādasaṁbadhaṁ strīsahasraniṣevitam 3053007c nānāpakṣigaṇair juṣṭaṁ nānāratnasamanvitam 3053008a kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā 3053008c vajravaidūryacitraiś ca stambhair dr̥ṣṭimanoharaiḥ 3053009a divyadundubhinirhrādaṁ taptakāñcanatoraṇam 3053009c sopānaṁ kāñcanaṁ citram āruroha tayā saha 3053010a dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ 3053010c hemajālāvr̥tāś cāsaṁs tatra prāsādapaṅktayaḥ 3053011a sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ 3053011c daśagrīvaḥ svabhavane prādarśayata maithilīm 3053012a dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvr̥tāḥ 3053012c rāvaṇo darśayām āsa sītāṁ śokaparāyaṇām 3053013a darśayitvā tu vaidehīṁ kr̥tsnaṁ tad bhavanottamam 3053013c uvāca vākyaṁ pāpātmā rāvaṇo janakātmajām 3053014a daśarākṣasakoṭyaś ca dvāviṁśatir athāparāḥ 3053014c varjayitvā jarā vr̥ddhān bālāṁś ca rajanīcarān 3053015a teṣāṁ prabhur ahaṁ sīte sarveṣāṁ bhīmakarmaṇām 3053015c sahasram ekam ekasya mama kāryapuraḥsaram 3053016a yad idaṁ rājyatantraṁ me tvayi sarvaṁ pratiṣṭhitam 3053016c jīvitaṁ ca viśālākṣi tvaṁ me prāṇair garīyasī 3053017a bahūnāṁ strīsahasrāṇāṁ mama yo ’sau parigrahaḥ 3053017c tāsāṁ tvam īśvarī sīte mama bhāryā bhava priye 3053018a sādhu kiṁ te ’nyayā buddhyā rocayasva vaco mama 3053018c bhajasva mābhitaptasya prasādaṁ kartum arhasi 3053019a parikṣiptā samudreṇa laṅkeyaṁ śatayojanā 3053019c neyaṁ dharṣayituṁ śakyā sendrair api surāsuraiḥ 3053020a na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu 3053020c ahaṁ paśyāmi lokeṣu yo me vīryasamo bhavet 3053021a rājyabhraṣṭena dīnena tāpasena gatāyuṣā 3053021c kiṁ kariṣyasi rāmeṇa mānuṣeṇālpatejasā 3053022a bhajasva sīte mām eva bhartāhaṁ sadr̥śas tava 3053022c yauvanaṁ hy adhruvaṁ bhīru ramasveha mayā saha 3053023a darśane mā kr̥thā buddhiṁ rāghavasya varānane 3053023c kāsya śaktir ihāgantum api sīte manorathaiḥ 3053024a na śakyo vāyur ākāśe pāśair baddhaṁ mahājavaḥ 3053024c dīpyamānasya vāpy agner grahītuṁ vimalāṁ śikhām 3053025a trayāṇām api lokānāṁ na taṁ paśyāmi śobhane 3053025c vikrameṇa nayed yas tvāṁ madbāhuparipālitām 3053026a laṅkāyāṁ sumahad rājyam idaṁ tvam anupālaya 3053026c abhiṣekodakaklinnā tuṣṭā ca ramayasva mām 3053027a duṣkr̥taṁ yat purā karma vanavāsena tad gatam 3053027c yaś ca te sukr̥to dharmas tasyeha phalam āpnuhi 3053028a iha sarvāṇi mālyāni divyagandhāni maithili 3053028c bhūṣaṇāni ca mukhyāni tāni seva mayā saha 3053029a puṣpakaṁ nāma suśroṇi bhrātur vaiśravaṇasya me 3053029c vimānaṁ ramaṇīyaṁ ca tad vimānaṁ manojavam 3053030a tatra sīte mayā sārdhaṁ viharasva yathāsukham 3053030c vadanaṁ padmasaṁkāśaṁ vimalaṁ cārudarśanam 3053031a śokārtaṁ tu varārohe na bhrājati varānane 3053031c alaṁ vrīḍena vaidehi dharmalopa kr̥tena te 3053032a ārṣo ’yaṁ daivaniṣyando yas tvām abhigamiṣyati 3053032c etau pādau mayā snigdhau śirobhiḥ paripīḍitau 3053033a prasādaṁ kuru me kṣipraṁ vaśyo dāso ’ham asmi te 3053033c nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ 3053034a na cāpi rāvaṇaḥ kāṁ cin mūrdhnā strīṁ praṇameta ha 3053034c evam uktvā daśagrīvo maithilīṁ janakātmajām 3053035a kr̥tāntavaśam āpanno mameyam iti manyate 3054001a sā tathoktā tu vaidehī nirbhayā śokakarṣitā 3054001c tr̥ṇam antarataḥ kr̥tvā rāvaṇaṁ pratyabhāṣata 3054002a rājā daśaratho nāma dharmasetur ivācalaḥ 3054002c satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ 3054003a rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ 3054003c dīrghabāhur viśālākṣo daivataṁ sa patir mama 3054004a ikṣvākūṇāṁ kule jātaḥ siṁhaskandho mahādyutiḥ 3054004c lakṣmaṇena saha bhrātrā yas te prāṇāṁ hariṣyati 3054005a pratyakṣaṁ yady ahaṁ tasya tvayā syāṁ dharṣitā balāt 3054005c śayitā tvaṁ hataḥ saṁkhye janasthāne yathā kharaḥ 3054006a ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ 3054006c rāghave nirviṣāḥ sarve suparṇe pannagā yathā 3054007a tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ 3054007c śarīraṁ vidhamiṣyanti gaṅgākūlam ivormayaḥ 3054008a asurair vā surair vā tvaṁ yady avadho ’si rāvaṇa 3054008c utpādya sumahad vairaṁ jīvaṁs tasya na mokṣyase 3054009a sa te jīvitaśeṣasya rāghavo ’ntakaro balī 3054009c paśor yūpagatasyeva jīvitaṁ tava durlabham 3054010a yadi paśyet sa rāmas tvāṁ roṣadīptena cakṣuṣā 3054010c rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam 3054011a yaś candraṁ nabhaso bhūmau pātayen nāśayeta vā 3054011c sāgaraṁ śoṣayed vāpi sa sītāṁ mocayed iha 3054012a gatāyus tvaṁ gataśrīko gatasattvo gatendriyaḥ 3054012c laṅkā vaidhavyasaṁyuktā tvatkr̥tena bhaviṣyati 3054013a na te pāpam idaṁ karma sukhodarkaṁ bhaviṣyati 3054013c yāhaṁ nītā vinā bhāvaṁ patipārśvāt tvayā vanāt 3054014a sa hi daivatasaṁyukto mama bhartā mahādyutiḥ 3054014c nirbhayo vīryam āśritya śūnye vasati daṇḍake 3054015a sa te darpaṁ balaṁ vīryam utsekaṁ ca tathāvidham 3054015c apaneṣyati gātrebhyaḥ śaravarṣeṇa saṁyuge 3054016a yadā vināśo bhūtānāṁ dr̥śyate kālacoditaḥ 3054016c tadā kārye pramādyanti narāḥ kālavaśaṁ gatāḥ 3054017a māṁ pradhr̥ṣya sa te kālaḥ prāpto ’yaṁ rakṣasādhama 3054017c ātmano rākṣasānāṁ ca vadhāyāntaḥpurasya ca 3054018a na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā 3054018c dvijātimantrasaṁpūtā caṇḍālenāvamarditum 3054019a idaṁ śarīraṁ niḥsaṁjñaṁ bandha vā ghātayasva vā 3054019c nedaṁ śarīraṁ rakṣyaṁ me jīvitaṁ vāpi rākṣasa 3054019e na hi śakṣyāmy upakrośaṁ pr̥thivyāṁ dātum ātmanaḥ 3054020a evam uktvā tu vaidehī kroddhāt suparuṣaṁ vacaḥ 3054020c rāvaṇaṁ maithilī tatra punar novāca kiṁ cana 3054021a sītāyā vacanaṁ śrutvā paruṣaṁ romaharṣaṇam 3054021c pratyuvāca tataḥ sītāṁ bhayasaṁdarśanaṁ vacaḥ 3054022a śr̥ṇu maithili madvākyaṁ māsān dvādaśa bhāmini 3054022c kālenānena nābhyeṣi yadi māṁ cāruhāsini 3054022e tatas tvāṁ prātarāśārthaṁ sūdāś chetsyanti leśaśaḥ 3054023a ity uktvā paruṣaṁ vākyaṁ rāvaṇaḥ śatrurāvaṇaḥ 3054023c rākṣasīś ca tataḥ kruddha idaṁ vacanam abravīt 3054024a śīghram evaṁ hi rākṣasyo vikr̥tā ghoradarśanāḥ 3054024c darpam asyā vineṣyantu māṁsaśoṇitabhojanāḥ 3054025a vacanād eva tās tasya vikr̥tā ghoradarśanāḥ 3054025c kr̥taprāñjalayo bhūtvā maithilīṁ paryavārayan 3054026a sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ 3054026c pracālya caraṇotkarṣair dārayann iva medinīm 3054027a aśokavanikāmadhye maithilī nīyatām iti 3054027c tatreyaṁ rakṣyatāṁ gūḍham uṣmābhiḥ parivāritā 3054028a tatraināṁ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm 3054028c ānayadhvaṁ vaśaṁ sarvā vanyāṁ gajavadhūm iva 3054029a iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ 3054029c aśokavanikāṁ jagmur maithilīṁ parigr̥hya tām 3054030a sarvakāmaphalair vr̥kṣair nānāpuṣpaphalair vr̥tām 3054030c sarvakālamadaiś cāpi dvijaiḥ samupasevitām 3054031a sā tu śokaparītāṅgī maithilī janakātmajā 3054031c rākṣasī vaśam āpannā vyāghrīṇāṁ hariṇī yathā 3054032a na vindate tatra tu śarma maithilī; virūpanetrābhir atīva tarjitā 3054032c patiṁ smarantī dayitaṁ ca devaraṁ; vicetanābhūd bhayaśokapīḍitā 3055001a rākṣasaṁ mr̥garūpeṇa carantaṁ kāmarūpiṇam 3055001c nihatya rāmo mārīcaṁ tūrṇaṁ pathi nyavartata 3055002a tasya saṁtvaramāṇasya draṣṭukāmasya maithilīm 3055002c krūrasvaro ’tha gomāyur vinanādāsya pr̥ṣṭhataḥ 3055003a sa tasya svaram ājñāya dāruṇaṁ romaharṣaṇam 3055003c cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ 3055004a aśubhaṁ bata manye ’haṁ gomāyur vāśyate yathā 3055004c svasti syād api vaidehyā rākṣasair bhakṣaṇaṁ vinā 3055005a mārīcena tu vijñāya svaram ālakṣya māmakam 3055005c vikruṣṭaṁ mr̥garūpeṇa lakṣmaṇaḥ śr̥ṇuyād yadi 3055006a sa saumitriḥ svaraṁ śrutvā tāṁ ca hitvātha maithilīm 3055006c tayaiva prahitaḥ kṣipraṁ matsakāśam ihaiṣyati 3055007a rākṣasaiḥ sahitair nūnaṁ sītāyā īpsito vadhaḥ 3055007c kāñcanaś ca mr̥go bhūtvā vyapanīyāśramāt tu mām 3055008a dūraṁ nītvā tu mārīco rākṣaso ’bhūc charāhataḥ 3055008c hā lakṣmaṇa hato ’smīti yad vākyaṁ vyajahāra ha 3055009a api svasti bhaved dvābhyāṁ rahitābhyāṁ mayā vane 3055009c janasthānanimittaṁ hi kr̥tavairo ’smi rākṣasaiḥ 3055009e nimittāni ca ghorāṇi dr̥śyante ’dya bahūni ca 3055010a ity evaṁ cintayan rāmaḥ śrutvā gomāyuniḥsvanam 3055010c ātmanaś cāpanayanaṁ mr̥garūpeṇa rakṣasā 3055010e ājagāma janasthānaṁ rāghavaḥ pariśaṅkitaḥ 3055011a taṁ dīnamānasaṁ dīnam āsedur mr̥gapakṣiṇaḥ 3055011c savyaṁ kr̥tvā mahātmānaṁ ghorāṁś ca sasr̥juḥ svarān 3055012a tāni dr̥ṣṭvā nimittāni mahāghorāṇi rāghavaḥ 3055012c tato lakṣaṇam āyāntaṁ dadarśa vigataprabham 3055013a tato ’vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ 3055013c viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā 3055014a saṁjagarhe ’tha taṁ bhrātā jeṣṭho lakṣmaṇam āgatam 3055014c vihāya sītāṁ vijane vane rākṣasasevite 3055015a gr̥hītvā ca karaṁ savyaṁ lakṣmaṇaṁ raghunandanaḥ 3055015c uvāca madhurodarkam idaṁ paruṣam ārtavat 3055016a aho lakṣmaṇa garhyaṁ te kr̥taṁ yat tvaṁ vihāya tām 3055016c sītām ihāgataḥ saumya kaccit svasti bhaved iti 3055017a na me ’sti saṁśayo vīra sarvathā janakātmajā 3055017c vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ 3055018a aśubhāny eva bhūyiṣṭhaṁ yathā prādurbhavanti me 3055018c api lakṣmaṇa sītāyāḥ sāmagryaṁ prāpnuyāvahe 3055019a idaṁ hi rakṣomr̥gasaṁnikāśaṁ; pralobhya māṁ dūram anuprayātam 3055019c hataṁ kathaṁ cin mahatā śrameṇa; sa rākṣaso ’bhūn mriyamāṇa eva 3055020a manaś ca me dīnam ihāprahr̥ṣṭaṁ; cakṣuś ca savyaṁ kurute vikāram 3055020c asaṁśayaṁ lakṣmaṇa nāsti sītā; hr̥tā mr̥tā vā pathi vartate vā 3056001a sa dr̥ṣṭvā lakṣmaṇaṁ dīnaṁ śūnye daśarathātmajaḥ 3056001c paryapr̥cchata dharmātmā vaidehīm āgataṁ vinā 3056002a prasthitaṁ daṇḍakāraṇyaṁ yā mām anujagāma ha 3056002c kva sā lakṣmaṇa vaidehī yāṁ hitvā tvam ihāgataḥ 3056003a rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ 3056003c kva sā duḥkhasahāyā me vaidehī tanumadhyamā 3056004a yāṁ vinā notsahe vīra muhūrtam api jīvitum 3056004c kva sā prāṇasahāyā me sītā surasutopamā 3056005a patitvam amarāṇāṁ vā pr̥thivyāś cāpi lakṣmaṇa 3056005c vinā tāṁ tapanīyābhāṁ neccheyaṁ janakātmajām 3056006a kaccij jīvati vaidehī prāṇaiḥ priyatarā mama 3056006c kaccit pravrājanaṁ saumya na me mithyā bhaviṣyati 3056007a sītānimittaṁ saumitre mr̥te mayi gate tvayi 3056007c kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati 3056008a saputrarājyāṁ siddhārthāṁ mr̥taputrā tapasvinī 3056008c upasthāsyati kausalyā kaccin saumya na kaikayīm 3056009a yadi jīvati vaidehī gamiṣyāmy āśramaṁ punaḥ 3056009c suvr̥ttā yadi vr̥ttā sā prāṇāṁs tyakṣyāmi lakṣmaṇa 3056010a yadi mām āśramagataṁ vaidehī nābhibhāṣate 3056010c punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa 3056011a brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā 3056011c tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī 3056012a sukumārī ca bālā ca nityaṁ cāduḥkhadarśinī 3056012c madviyogena vaidehī vyaktaṁ śocati durmanāḥ 3056013a sarvathā rakṣasā tena jihmena sudurātmanā 3056013c vadatā lakṣmaṇety uccais tavāpi janitaṁ bhayam 3056014a śrutaś ca śaṅke vaidehyā sa svaraḥ sadr̥śo mama 3056014c trastayā preṣitas tvaṁ ca draṣṭuṁ māṁ śīghram āgataḥ 3056015a sarvathā tu kr̥taṁ kaṣṭaṁ sītām utsr̥jatā vane 3056015c pratikartuṁ nr̥śaṁsānāṁ rakṣasāṁ dattam antaram 3056016a duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ 3056016c taiḥ sītā nihatā ghorair bhaviṣyati na saṁśayaḥ 3056017a aho ’smi vyasane magnaḥ sarvathā ripunāśana 3056017c kiṁ tv idānīṁ kariṣyāmi śaṅke prāptavyam īdr̥śam 3056018a iti sītāṁ varārohāṁ cintayann eva rāghavaḥ 3056018c ājagāma janasthānaṁ tvarayā sahalakṣmaṇaḥ 3056019a vigarhamāṇo ’nujam ārtarūpaṁ; kṣudhā śramāc caiva pipāsayā ca 3056019c viniḥśvasañ śuṣkamukho viṣaṇṇaḥ; pratiśrayaṁ prāpya samīkṣya śūnyam 3056020a svam āśramaṁ saṁpravigāhya vīro; vihāradeśān anusr̥tya kāṁś cit 3056020c etat tad ity eva nivāsabhūmau; prahr̥ṣṭaromā vyathito babhūva 3057001a athāśramād upāvr̥ttam antarā raghunandanaḥ 3057001c paripapraccha saumitriṁ rāmo duḥkhārditaḥ punaḥ 3057002a tam uvāca kimarthaṁ tvam āgato ’pāsya maithilīm 3057002c yadā sā tava viśvāsād vane viharitā mayā 3057003a dr̥ṣṭvaivābhyāgataṁ tvāṁ me maithilīṁ tyajya lakṣmaṇa 3057003c śaṅkamānaṁ mahat pāpaṁ yat satyaṁ vyathitaṁ manaḥ 3057004a sphurate nayanaṁ savyaṁ bāhuś ca hr̥dayaṁ ca me 3057004c dr̥ṣṭvā lakṣmaṇa dūre tvāṁ sītāvirahitaṁ pathi 3057005a evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ 3057005c bhūyo duḥkhasamāviṣṭo duḥkhitaṁ rāmam abravīt 3057006a na svayaṁ kāmakāreṇa tāṁ tyaktvāham ihāgataḥ 3057006c pracoditas tayaivograis tvatsakāśam ihāgataḥ 3057007a āryeṇeva parikruṣṭaṁ hā sīte lakṣmaṇeti ca 3057007c paritrāhīti yad vākyaṁ maithilyās tac chrutiṁ gatam 3057008a sā tam ārtasvaraṁ śrutvā tava snehena maithilī 3057008c gaccha gaccheti mām āha rudantī bhayavihvalā 3057009a pracodyamānena mayā gaccheti bahuśas tayā 3057009c pratyuktā maithilī vākyam idaṁ tvatpratyayānvitam 3057010a na tat paśyāmy ahaṁ rakṣo yad asya bhayam āvahet 3057010c nirvr̥tā bhava nāsty etat kenāpy evam udāhr̥tam 3057011a vigarhitaṁ ca nīcaṁ ca katham āryo ’bhidhāsyati 3057011c trāhīti vacanaṁ sīte yas trāyet tridaśān api 3057012a kiṁnimittaṁ tu kenāpi bhrātur ālambya me svaram 3057012c visvaraṁ vyāhr̥taṁ vākyaṁ lakṣmaṇa trāhi mām iti 3057012e na bhavatyā vyathā kāryā kunārījanasevitā 3057013a alaṁ vaiklavyam ālambya svasthā bhava nirutsukā 3057013c na cāsti triṣu lokeṣu pumān yo rāghavaṁ raṇe 3057013e jāto vā jāyamāno vā saṁyuge yaḥ parājayet 3057014a evam uktā tu vaidehī parimohitacetanā 3057014c uvācāśrūṇi muñcantī dāruṇaṁ mām idaṁ vacaḥ 3057015a bhāvo mayi tavātyarthaṁ pāpa eva niveśitaḥ 3057015c vinaṣṭe bhrātari prāpte na ca tvaṁ mām avāpsyasi 3057016a saṁketād bharatena tvaṁ rāmaṁ samanugacchasi 3057016c krośantaṁ hi yathātyarthaṁ nainam abhyavapadyase 3057017a ripuḥ pracchannacārī tvaṁ madartham anugacchasi 3057017c rāghavasyāntaraprepsus tathainaṁ nābhipadyase 3057018a evam ukto hi vaidehyā saṁrabdho raktalocanaḥ 3057018c krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ 3057019a evaṁ bruvāṇaṁ saumitriṁ rāmaḥ saṁtāpamohitaḥ 3057019c abravīd duṣkr̥taṁ saumya tāṁ vinā yat tvam āgataḥ 3057020a jānann api samarthaṁ māṁ rakṣasāṁ vinivāraṇe 3057020c anena krodhavākyena maithilyā niḥsr̥to bhavān 3057021a na hi te parituṣyāmi tyaktvā yad yāsi maithilīm 3057021c kruddhāyāḥ paruṣaṁ śrutvā striyā yat tvam ihāgataḥ 3057022a sarvathā tv apanītaṁ te sītayā yat pracoditaḥ 3057022c krodhasya vaśam āgamya nākaroḥ śāsanaṁ mama 3057023a asau hi rākṣasaḥ śete śareṇābhihato mayā 3057023c mr̥garūpeṇa yenāham āśramād apavāditaḥ 3057024a vikr̥ṣya cāpaṁ paridhāya sāyakaṁ; salīla bāṇena ca tāḍito mayā 3057024c mārgīṁ tanuṁ tyajya ca viklavasvaro; babhūva keyūradharaḥ sa rākṣasaḥ 3057025a śarāhatenaiva tadārtayā girā; svaraṁ mamālambya sudūrasaṁśravam 3057025c udāhr̥taṁ tad vacanaṁ sudāruṇaṁ; tvam āgato yena vihāya maithilīm 3058001a bhr̥śam āvrajamānasya tasyādhovāmalocanam 3058001c prāsphurac cāskhalad rāmo vepathuś cāsya jāyate 3058002a upālakṣya nimittāni so ’śubhāni muhur muhuḥ 3058002c api kṣemaṁ tu sītāyā iti vai vyājahāra ha 3058003a tvaramāṇo jagāmātha sītādarśanalālasaḥ 3058003c śūnyam āvasathaṁ dr̥ṣṭvā babhūvodvignamānasaḥ 3058004a udbhramann iva vegena vikṣipan raghunandanaḥ 3058004c tatra tatroṭajasthānam abhivīkṣya samantataḥ 3058005a dadarśa parṇaśālāṁ ca rahitāṁ sītayā tadā 3058005c śriyā virahitāṁ dhvastāṁ hemante padminīm iva 3058006a rudantam iva vr̥kṣaiś ca mlānapuṣpamr̥gadvijam 3058006c śriyā vihīnaṁ vidhvastaṁ saṁtyaktavanadaivatam 3058007a viprakīrṇājinakuśaṁ vipraviddhabr̥sīkaṭam 3058007c dr̥ṣṭvā śūnyoṭajasthānaṁ vilalāpa punaḥ punaḥ 3058008a hr̥tā mr̥tā vā naṣṭā vā bhakṣitā vā bhaviṣyati 3058008c nilīnāpy atha vā bhīrur atha vā vanam āśritā 3058009a gatā vicetuṁ puṣpāṇi phalāny api ca vā punaḥ 3058009c atha vā padminīṁ yātā jalārthaṁ vā nadīṁ gatā 3058010a yatnān mr̥gayamāṇas tu nāsasāda vane priyām 3058010c śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate 3058011a vr̥kṣād vr̥kṣaṁ pradhāvan sa girīṁś cāpi nadīn nadīm 3058011c babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ 3058012a asti kaccit tvayā dr̥ṣṭā sā kadambapriyā priyā 3058012c kadamba yadi jānīṣe śaṁsa sītāṁ śubhānanām 3058013a snigdhapallavasaṁkāśāṁ pītakauśeyavāsinīm 3058013c śaṁsasva yadi vā dr̥ṣṭā bilva bilvopamastanī 3058014a atha vārjuna śaṁsa tvaṁ priyāṁ tām arjunapriyām 3058014c janakasya sutā bhīrur yadi jīvati vā na vā 3058015a kakubhaḥ kakubhoruṁ tāṁ vyaktaṁ jānāti maithilīm 3058015c latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ 3058016a bhramarair upagītaś ca yathā drumavaro hy ayam 3058016c eṣa vyaktaṁ vijānāti tilakas tilakapriyām 3058017a aśokaśokāpanuda śokopahatacetasaṁ 3058017c tvannāmānaṁ kuru kṣipraṁ priyāsaṁdarśanena mām 3058018a yadi tāla tvayā dr̥ṣṭā pakvatālaphalastanī 3058018c kathayasva varārohāṁ kāruṣyaṁ yadi te mayi 3058019a yadi dr̥ṣṭā tvayā sītā jambujāmbūnadaprabhā 3058019c priyāṁ yadi vijānīṣe niḥśaṅkaṁ kathayasva me 3058020a atha vā mr̥gaśāvākṣīṁ mr̥ga jānāsi maithilīm 3058020c mr̥gaviprekṣaṇī kāntā mr̥gībhiḥ sahitā bhavet 3058021a gaja sā gajanāsorur yadi dr̥ṣṭā tvayā bhavet 3058021c tāṁ manye viditāṁ tubhyam ākhyāhi varavāraṇa 3058022a śārdūla yadi sā dr̥ṣṭā priyā candranibhānanā 3058022c maithilī mama visrabdhaḥ kathayasva na te bhayam 3058023a kiṁ dhāvasi priye nūnaṁ dr̥ṣṭāsi kamalekṣaṇe 3058023c vr̥kṣeṇācchādya cātmānaṁ kiṁ māṁ na pratibhāṣase 3058024a tiṣṭha tiṣṭha varārohe na te ’sti karuṇā mayi 3058024c nātyarthaṁ hāsyaśīlāsi kimarthaṁ mām upekṣase 3058025a pītakauśeyakenāsi sūcitā varavarṇini 3058025c dhāvanty api mayā dr̥ṣṭā tiṣṭha yady asti sauhr̥dam 3058026a naiva sā nūnam atha vā hiṁsitā cāruhāsinī 3058026c kr̥cchraṁ prāptaṁ hi māṁ nūnaṁ yathopekṣitum arhati 3058027a vyaktaṁ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ 3058027c vibhajyāṅgāni sarvāṇi mayā virahitā priyā 3058028a nūnaṁ tac chubhadantauṣṭhaṁ mukhaṁ niṣprabhatāṁ gatam 3058028c sā hi campakavarṇābhā grīvā graiveya śobhitā 3058029a komalā vilapantyās tu kāntāyā bhakṣitā śubhā 3058029c nūnaṁ vikṣipyamāṇau tau bāhū pallavakomalau 3058030a bhakṣitau vepamānāgrau sahastābharaṇāṅgadau 3058030c mayā virahitā bālā rakṣasāṁ bhakṣaṇāya vai 3058031a sārtheneva parityaktā bhakṣitā bahubāndhavā 3058031c hā lakṣmaṇa mahābāho paśyasi tvaṁ priyāṁ kva cit 3058032a hā priye kva gatā bhadre hā sīteti punaḥ punaḥ 3058032c ity evaṁ vilapan rāmaḥ paridhāvan vanād vanam 3058033a kva cid udbhramate vegāt kva cid vibhramate balāt 3058033c kva cin matta ivābhāti kāntān veṣaṇatatparaḥ 3058034a sa vanāni nadīḥ śailān giriprasravaṇāni ca 3058034c kānanāni ca vegena bhramaty aparisaṁsthitaḥ 3058035a tathā sa gatvā vipulaṁ mahad vanaṁ; parītya sarvaṁ tv atha maithilīṁ prati 3058035c aniṣṭhitāśaḥ sa cakāra mārgaṇe; punaḥ priyāyāḥ paramaṁ pariśramam 3059001a dr̥ṣṭāśramapadaṁ śūnyaṁ rāmo daśarathātmajaḥ 3059001c rahitāṁ parṇaśālāṁ ca vidhvastāny āsanāni ca 3059002a adr̥ṣṭvā tatra vaidehīṁ saṁnirīkṣya ca sarvaśaḥ 3059002c uvāca rāmaḥ prākruśya pragr̥hya rucirau bhujau 3059003a kva nu lakṣmaṇa vaidehī kaṁ vā deśam ito gatā 3059003c kenāhr̥tā vā saumitre bhakṣitā kena vā priyā 3059004a vr̥ṣkeṇāvārya yadi māṁ sīte hasitum icchasi 3059004c alaṁ te hasitenādya māṁ bhajasva suduḥkhitam 3059005a yaiḥ saha krīḍase sīte viśvastair mr̥gapotakaiḥ 3059005c ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ 3059006a mr̥taṁ śokena mahatā sītāharaṇajena mām 3059006c paraloke mahārājo nūnaṁ drakṣyati me pitā 3059007a kathaṁ pratijñāṁ saṁśrutya mayā tvam abhiyojitaḥ 3059007c apūrayitvā taṁ kālaṁ matsakāśam ihāgataḥ 3059008a kāmavr̥ttam anāryaṁ māṁ mr̥ṣāvādinam eva ca 3059008c dhik tvām iti pare loke vyaktaṁ vakṣyati me pitā 3059009a vivaśaṁ śokasaṁtaptaṁ dīnaṁ bhagnamanoratham 3059009c mām ihotsr̥jya karuṇaṁ kīrtir naram ivānr̥jum 3059010a kva gacchasi varārohe mām utsr̥jya sumadhyame 3059010c tvayā virahitaś cāhaṁ mokṣye jīvitam ātmanaḥ 3059011a itīva vilapan rāmaḥ sītādarśanalālasaḥ 3059011c na dadarśa suduḥkhārto rāghavo janakātmajām 3059012a anāsādayamānaṁ taṁ sītāṁ daśarathātmajam 3059012c paṅkam āsādya vipulaṁ sīdantam iva kuñjaram 3059012e lakṣmaṇo rāmam atyartham uvāca hitakāmyayā 3059013a mā viṣādaṁ mahābāho kuru yatnaṁ mayā saha 3059013c idaṁ ca hi vanaṁ śūra bahukandaraśobhitam 3059014a priyakānanasaṁcārā vanonmattā ca maithilī 3059014c sā vanaṁ vā praviṣṭā syān nalinīṁ vā supuṣpitām 3059015a saritaṁ vāpi saṁprāptā mīnavañjurasevitām 3059015c vitrāsayitukāmā vā līnā syāt kānane kva cit 3059015e jijñāsamānā vaidehī tvāṁ māṁ ca puruṣarṣabha 3059016a tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe 3059016c vanaṁ sarvaṁ vicinuvo yatra sā janakātmajā 3059016e manyase yadi kākutstha mā sma śoke manaḥ kr̥thāḥ 3059017a evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ 3059017c saha saumitriṇā rāmo vicetum upacakrame 3059017e tau vanāni girīṁś caiva saritaś ca sarāṁsi ca 3059018a nikhilena vicinvantau sītāṁ daśarathātmajau 3059018c tasya śailasya sānūni guhāś ca śikharāṇi ca 3059019a nikhilena vicinvantau naiva tām abhijagmatuḥ 3059019c vicitya sarvataḥ śailaṁ rāmo lakṣmaṇam abravīt 3059020a neha paśyāmi saumitre vaidehīṁ parvate śubhe 3059020c tato duḥkhābhisaṁtapto lakṣmaṇo vākyam abravīt 3059021a vicaran daṇḍakāraṇyaṁ bhrātaraṁ dīptatejasaṁ 3059021c prāpsyasi tvaṁ mahāprājña maithilīṁ janakātmajām 3059022a yathā viṣṇur mahābāhur baliṁ baddhvā mahīm imām 3059022c evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ 3059023a uvāca dīnayā vācā duḥkhābhihatacetanaḥ 3059023c vanaṁ sarvaṁ suvicitaṁ padminyaḥ phullapaṅkajāḥ 3059024a giriś cāyaṁ mahāprājña bahukandaranirjharaḥ 3059024c na hi paśyāmi vaidehīṁ prāṇebhyo ’pi garīyasīm 3059025a evaṁ sa vilapan rāmaḥ sītāharaṇakarśitaḥ 3059025c dīnaḥ śokasamāviṣṭo muhūrtaṁ vihvalo ’bhavat 3059026a sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ 3059026c viṣasādāturo dīno niḥśvasyāśītam āyatam 3059027a bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ 3059027c hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ 3059028a taṁ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ 3059028c bahuprakāraṁ dharmajñaḥ praśritaḥ praśritāñjaliḥ 3059029a anādr̥tya tu tad vākyaṁ lakṣmaṇauṣṭhapuṭacyutam 3059029c apaśyaṁs tāṁ priyāṁ sītāṁ prākrośat sa punaḥ punaḥ 3060001a sa dīno dīnayā vācā lakṣmaṇaṁ vākyam abravīt 3060001c śīghraṁ lakṣmaṇa jānīhi gatvā godāvarīṁ nadīm 3060001e api godāvarīṁ sītā padmāny ānayituṁ gatā 3060002a evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi 3060002c nadīṁ godāvarīṁ ramyāṁ jagāma laghuvikramaḥ 3060003a tāṁ lakṣmaṇas tīrthavatīṁ vicitvā rāmam abravīt 3060003c naināṁ paśyāmi tīrtheṣu krośato na śr̥ṇoti me 3060004a kaṁ nu sā deśam āpannā vaidehī kleśanāśinī 3060004c na hi taṁ vedmi vai rāma yatra sā tanumadhyamā 3060005a lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṁtāpa mohitaḥ 3060005c rāmaḥ samabhicakrāma svayaṁ godāvarīṁ nadīm 3060006a sa tām upasthito rāmaḥ kva sītety evam abravīt 3060007a bhūtāni rākṣasendreṇa vadhārheṇa hr̥tām api 3060007c na tāṁ śaśaṁsū rāmāya tathā godāvarī nadī 3060008a tataḥ pracoditā bhūtaiḥ śaṁsāsmai tāṁ priyām iti 3060008c na ca sābhyavadat sītāṁ pr̥ṣṭā rāmeṇa śocitā 3060009a rāvaṇasya ca tad rūpaṁ karmāṇi ca durātmanaḥ 3060009c dhyātvā bhayāt tu vaidehīṁ sā nadī na śaśaṁsa tām 3060010a nirāśas tu tayā nadyā sītāyā darśane kr̥taḥ 3060010c uvāca rāmaḥ saumitriṁ sītādarśanakarśitaḥ 3060011a kiṁ nu lakṣmaṇa vakṣyāmi sametya janakaṁ vacaḥ 3060011c mātaraṁ caiva vaidehyā vinā tām aham apriyam 3060012a yā me rājyavihīnasya vane vanyena jīvataḥ 3060012c sarvaṁ vyapanayac chokaṁ vaidehī kva nu sā gatā 3060013a jñātipakṣavihīnasya rājaputrīm apaśyataḥ 3060013c manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ 3060014a godāvarīṁ janasthānam imaṁ prasravaṇaṁ girim 3060014c sarvāṇy anucariṣyāmi yadi sītā hi dr̥śyate 3060015a evaṁ saṁbhāṣamāṇau tāv anyonyaṁ bhrātarāv ubhau 3060015c vasuṁdharāyāṁ patitaṁ puṣpamārgam apaśyatām 3060016a tāṁ puṣpavr̥ṣṭiṁ patitāṁ dr̥ṣṭvā rāmo mahītale 3060016c uvāca lakṣmaṇaṁ vīro duḥkhito duḥkhitaṁ vacaḥ 3060017a abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa 3060017c apinaddhāni vaidehyā mayā dattāni kānane 3060018a evam uktvā mahābāhur lakṣmaṇaṁ puruṣarṣabham 3060018c kruddho ’bravīd giriṁ tatra siṁhaḥ kṣudramr̥gaṁ yathā 3060019a tāṁ hemavarṇāṁ hemābhāṁ sītāṁ darśaya parvata 3060019c yāvat sānūni sarvāṇi na te vidhvaṁsayāmy aham 3060020a mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi 3060020c asevyaḥ satataṁ caiva nistr̥ṇadrumapallavaḥ 3060021a imāṁ vā saritaṁ cādya śoṣayiṣyāmi lakṣmaṇa 3060021c yadi nākhyāti me sītām adya candranibhānanām 3060022a evaṁ sa ruṣito rāmo didhakṣann iva cakṣuṣā 3060022c dadarśa bhūmau niṣkrāntaṁ rākṣasasya padaṁ mahat 3060023a sa samīkṣya parikrāntaṁ sītāyā rākṣasasya ca 3060023c saṁbhrāntahr̥dayo rāmaḥ śaśaṁsa bhrātaraṁ priyam 3060024a paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ 3060024c bhūṣaṇānāṁ hi saumitre mālyāni vividhāni ca 3060025a taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ 3060025c āvr̥taṁ paśya saumitre sarvato dharaṇītalam 3060026a manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ 3060026c bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati 3060027a tasya nimittaṁ vaidehyā dvayor vivadamānayoḥ 3060027c babhūva yuddhaṁ saumitre ghoraṁ rākṣasayor iha 3060028a muktāmaṇicitaṁ cedaṁ tapanīyavibhūṣitam 3060028c dharaṇyāṁ patitaṁ saumya kasya bhagnaṁ mahad dhanuḥ 3060029a taruṇādityasaṁkāśaṁ vaidūryagulikācitam 3060029c viśīrṇaṁ patitaṁ bhūmau kavacaṁ kasya kāñcanam 3060030a chatraṁ śataśalākaṁ ca divyamālyopaśobhitam 3060030c bhagnadaṇḍam idaṁ kasya bhūmau saumya nipātitam 3060031a kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ 3060031c bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe 3060032a dīptapāvakasaṁkāśo dyutimān samaradhvajaḥ 3060032c apaviddhaś ca bhagnaś ca kasya sāṁgrāmiko rathaḥ 3060033a rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ 3060033c kasyeme ’bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ 3060034a vairaṁ śataguṇaṁ paśya mamedaṁ jīvitāntakam 3060034c sughorahr̥dayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ 3060035a hr̥tā mr̥tā vā sītā hi bhakṣitā vā tapasvinī 3060035c na dharmas trāyate sītāṁ hriyamāṇāṁ mahāvane 3060036a bhakṣitāyāṁ hi vaidehyāṁ hr̥tāyām api lakṣmaṇa 3060036c ke hi loke priyaṁ kartuṁ śaktāḥ saumya mameśvarāḥ 3060037a kartāram api lokānāṁ śūraṁ karuṇavedinam 3060037c ajñānād avamanyeran sarvabhūtāni lakṣmaṇa 3060038a mr̥duṁ lokahite yuktaṁ dāntaṁ karuṇavedinam 3060038c nirvīrya iti manyante nūnaṁ māṁ tridaśeśvarāḥ 3060039a māṁ prāpya hi guṇo doṣaḥ saṁvr̥ttaḥ paśya lakṣmaṇa 3060039c adyaiva sarvabhūtānāṁ rakṣasām abhavāya ca 3060039e saṁhr̥tyaiva śaśijyotsnāṁ mahān sūrya ivoditaḥ 3060040a naiva yakṣā na gandharvā na piśācā na rākṣasāḥ 3060040c kiṁnarā vā manuṣyā vā sukhaṁ prāpsyanti lakṣmaṇa 3060041a mamāstrabāṇasaṁpūrṇam ākāśaṁ paśya lakṣmaṇa 3060041c niḥsaṁpātaṁ kariṣyāmi hy adya trailokyacāriṇām 3060042a saṁniruddhagrahagaṇam āvāritaniśākaram 3060042c vipranaṣṭānalamarudbhāskaradyutisaṁvr̥tam 3060043a vinirmathitaśailāgraṁ śuṣyamāṇajalāśayam 3060043c dhvastadrumalatāgulmaṁ vipraṇāśitasāgaram 3060044a na tāṁ kuśalinīṁ sītāṁ pradāsyanti mameśvarāḥ 3060044c asmin muhūrte saumitre mama drakṣyanti vikramam 3060045a nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa 3060045c mama cāpaguṇān muktair bāṇajālair nirantaram 3060046a arditaṁ mama nārācair dhvastabhrāntamr̥gadvijam 3060046c samākulam amaryādaṁ jagat paśyādya lakṣmaṇa 3060047a ākarṇapūrṇair iṣubhir jīvalokaṁ durāvaraiḥ 3060047c kariṣye maithilīhetor apiśācam arākṣasaṁ 3060048a mama roṣaprayuktānāṁ sāyakānāṁ balaṁ surāḥ 3060048c drakṣyanty adya vimuktānām amarṣād dūragāminām 3060049a naiva devā na daiteyā na piśācā na rākṣasāḥ 3060049c bhaviṣyanti mama krodhāt trailokye vipraṇāśite 3060050a devadānavayakṣāṇāṁ lokā ye rakṣasām api 3060050c bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkr̥tāḥ 3060050e nirmaryādān imām̐l lokān kariṣyāmy adya sāyakaiḥ 3060051a yathā jarā yathā mr̥tyur yathākālo yathāvidhiḥ 3060051c nityaṁ na pratihanyante sarvabhūteṣu lakṣmaṇa 3060051e tathāhaṁ krodhasaṁyukto na nivāryo ’smy asaṁśayam 3060052a pureva me cārudatīm aninditāṁ; diśanti sītāṁ yadi nādya maithilīm 3060052c sadevagandharvamanuṣya pannagaṁ; jagat saśailaṁ parivartayāmy aham 3061001a tapyamānaṁ tathā rāmaṁ sītāharaṇakarśitam 3061001c lokānām abhave yuktaṁ sāmvartakam ivānalam 3061002a vīkṣamāṇaṁ dhanuḥ sajyaṁ niḥśvasantaṁ muhur muhuḥ 3061002c hantukāmaṁ paśuṁ rudraṁ kruddhaṁ dakṣakratau yathā 3061003a adr̥ṣṭapūrvaṁ saṁkruddhaṁ dr̥ṣṭvā rāmaṁ sa lakṣmaṇaḥ 3061003c abravīt prāñjalir vākyaṁ mukhena pariśuṣyatā 3061004a purā bhūtvā mr̥dur dāntaḥ sarvabhūtahite rataḥ 3061004c na krodhavaśam āpannaḥ prakr̥tiṁ hātum arhasi 3061005a candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā 3061005c etac ca niyataṁ sarvaṁ tvayi cānuttamaṁ yaśaḥ 3061006a na tu jānāmi kasyāyaṁ bhagnaḥ sāṁgrāmiko rathaḥ 3061006c kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ 3061007a khuranemikṣataś cāyaṁ sikto rudhirabindubhiḥ 3061007c deśo nivr̥ttasaṁgrāmaḥ sughoraḥ pārthivātmaja 3061008a ekasya tu vimardo ’yaṁ na dvayor vadatāṁ vara 3061008c na hi vr̥ttaṁ hi paśyāmi balasya mahataḥ padam 3061009a naikasya tu kr̥te lokān vināśayitum arhasi 3061009c yuktadaṇḍā hi mr̥davaḥ praśāntā vasudhādhipāḥ 3061010a sadā tvaṁ sarvabhūtānāṁ śaraṇyaḥ paramā gatiḥ 3061010c ko nu dārapraṇāśaṁ te sādhu manyeta rāghava 3061011a saritaḥ sāgarāḥ śailā devagandharvadānavāḥ 3061011c nālaṁ te vipriyaṁ kartuṁ dīkṣitasyeva sādhavaḥ 3061012a yena rājan hr̥tā sītā tam anveṣitum arhasi 3061012c maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ 3061013a samudraṁ ca viceṣyāmaḥ parvatāṁś ca vanāni ca 3061013c guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha 3061014a devagandharvalokāṁś ca viceṣyāmaḥ samāhitāḥ 3061014c yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam 3061015a na cet sāmnā pradāsyanti patnīṁ te tridaśeśvarāḥ 3061015c kosalendra tataḥ paścāt prāptakālaṁ kariṣyasi 3061016a śīlena sāmnā vinayena sītāṁ; nayena na prāpsyasi cen narendra 3061016c tataḥ samutsādaya hemapuṅkhair; mahendravajrapratimaiḥ śaraughaiḥ 3062001a taṁ tathā śokasaṁtaptaṁ vilapantam anāthavat 3062001c mohena mahatāviṣṭaṁ paridyūnam acetanam 3062002a tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ 3062002c rāmaṁ saṁbodhayām āsa caraṇau cābhipīḍayan 3062003a mahatā tapasā rāma mahatā cāpi karmaṇā 3062003c rājñā daśarathenāsīl labdho ’mr̥tam ivāmaraiḥ 3062004a tava caiva guṇair baddhas tvadviyogān mahīpatiḥ 3062004c rājā devatvam āpanno bharatasya yathā śrutam 3062005a yadi duḥkham idaṁ prāptaṁ kākutstha na sahiṣyase 3062005c prākr̥taś cālpasattvaś ca itaraḥ kaḥ sahiṣyati 3062006a duḥkhito hi bhavām̐l lokāṁs tejasā yadi dhakṣyate 3062006c ārtāḥ prajā naravyāghra kva nu yāsyanti nirvr̥tim 3062007a lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ 3062007c gataḥ śakreṇa sālokyam anayas taṁ samaspr̥śat 3062008a maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ 3062008c ahnā putraśataṁ jajñe tathaivāsya punar hatam 3062009a yā ceyaṁ jagato mātā devī lokanamaskr̥tā 3062009c asyāś ca calanaṁ bhūmer dr̥śyate satyasaṁśrava 3062010a yau cemau jagatāṁ netre yatra sarvaṁ pratiṣṭhitam 3062010c ādityacandrau grahaṇam abhyupetau mahābalau 3062011a sumahānty api bhūtāni devāś ca puruṣarṣabha 3062011c na daivasya pramuñcanti sarvabhūtāni dehinaḥ 3062012a śakrādiṣv api deveṣu vartamānau nayānayau 3062012c śrūyete naraśārdūla na tvaṁ vyathitum arhasi 3062013a naṣṭāyām api vaidehyāṁ hr̥tāyām api cānagha 3062013c śocituṁ nārhase vīra yathānyaḥ prākr̥tas tathā 3062014a tvadvidhā hi na śocanti satataṁ satyadarśinaḥ 3062014c sumahatsv api kr̥cchreṣu rāmānirviṇṇadarśaṇāḥ 3062015a tattvato hi naraśreṣṭha buddhyā samanucintaya 3062015c buddhyā yuktā mahāprājñā vijānanti śubhāśubhe 3062016a adr̥ṣṭaguṇadoṣāṇām adhr̥tānāṁ ca karmaṇām 3062016c nāntareṇa kriyāṁ teṣāṁ phalam iṣṭaṁ pravartate 3062017a mām eva hi purā vīra tvam eva bahuṣo ’nvaśāḥ 3062017c anuśiṣyād dhi ko nu tvām api sākṣād br̥haspatiḥ 3062018a buddhiś ca te mahāprājña devair api duranvayā 3062018c śokenābhiprasuptaṁ te jñānaṁ saṁbodhayāmy aham 3062019a divyaṁ ca mānuṣaṁ caivam ātmanaś ca parākramam 3062019c ikṣvākuvr̥ṣabhāvekṣya yatasva dviṣatāṁ badhe 3062020a kiṁ te sarvavināśena kr̥tena puruṣarṣabha 3062020c tam eva tu ripuṁ pāpaṁ vijñāyoddhartum arhasi 3063001a pūrvajo ’py uktamātras tu lakṣmaṇena subhāṣitam 3063001c sāragrāhī mahāsāraṁ pratijagrāha rāghavaḥ 3063002a saṁnigr̥hya mahābāhuḥ pravr̥ddhaṁ kopam ātmanaḥ 3063002c avaṣṭabhya dhanuś citraṁ rāmo lakṣmaṇam abravīt 3063003a kiṁ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa 3063003c kenopāyena paśyeyaṁ sītām iti vicintaya 3063004a taṁ tathā paritāpārtaṁ lakṣmaṇo rāmam abravīt 3063004c idam eva janasthānaṁ tvam anveṣitum arhasi 3063005a rākṣasair bahubhiḥ kīrṇaṁ nānādrumalatāyutam 3063005c santīha giridurgāṇi nirdarāḥ kandarāṇi ca 3063006a guhāś ca vividhā ghorā nānāmr̥gagaṇākulāḥ 3063006c āvāsāḥ kiṁnarāṇāṁ ca gandharvabhavanāni ca 3063007a tāni yukto mayā sārdhaṁ tvam anveṣitum arhasi 3063007c tvadvidho buddhisaṁpannā māhātmāno nararṣabha 3063008a āpatsu na prakampante vāyuvegair ivācalāḥ 3063008c ity uktas tad vanaṁ sarvaṁ vicacāra salakṣmaṇaḥ 3063009a kruddho rāmaḥ śaraṁ ghoraṁ saṁdhāya dhanuṣi kṣuram 3063009c tataḥ parvatakūṭābhaṁ mahābhāgaṁ dvijottamam 3063010a dadarśa patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam 3063010c taṁ dr̥ṣṭvā giriśr̥ṅgābhaṁ rāmo lakṣmaṇam abravīt 3063010e anena sītā vaidehī bhakṣitā nātra saṁśayaḥ 3063011a gr̥dhrarūpam idaṁ vyaktaṁ rakṣo bhramati kānanam 3063011c bhakṣayitvā viśālākṣīm āste sītāṁ yathāsukham 3063011e enaṁ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ 3063012a ity uktvābhyapatad gr̥dhraṁ saṁdhāya dhanuṣi kṣuram 3063012c kruddho rāmaḥ samudrāntāṁ cālayann iva medinīm 3063013a taṁ dīnadīnayā vācā saphenaṁ rudhiraṁ vaman 3063013c abhyabhāṣata pakṣī tu rāmaṁ daśarathātmajam 3063014a yām oṣadhim ivāyuṣmann anveṣasi mahāvane 3063014c sā devī mama ca prāṇā rāvaṇenobhayaṁ hr̥tam 3063015a tvayā virahitā devī lakṣmaṇena ca rāghava 3063015c hriyamāṇā mayā dr̥ṣṭā rāvaṇena balīyasā 3063016a sītām abhyavapan no ’haṁ rāvaṇaś ca raṇe mayā 3063016c vidhvaṁsitarathacchatraḥ pātito dharaṇītale 3063017a etad asya dhanur bhagnam etad asya śarāvaram 3063017c ayam asya raṇe rāma bhagnaḥ sāṁgrāmiko rathaḥ 3063018a pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ 3063018c sītām ādāya vaidehīm utpapāta vihāyasaṁ 3063018e rakṣasā nihataṁ pūrvma na māṁ hantuṁ tvam arhasi 3063019a rāmas tasya tu vijñāya sītāsaktāṁ priyāṁ kathām 3063019c gr̥dhrarājaṁ pariṣvajya ruroda sahalakṣmaṇaḥ 3063020a ekam ekāyane durge niḥśvasantaṁ kathaṁ cana 3063020c samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt 3063021a rājyād bhraṁśo vane vāsaḥ sītā naṣṭā hato dvijaḥ 3063021c īdr̥śīyaṁ mamālakṣmīr nirdahed api pāvakam 3063022a saṁpūrṇam api ced adya pratareyaṁ mahodadhim 3063022c so ’pi nūnaṁ mamālakṣmyā viśuṣyet saritāṁ patiḥ 3063023a nāsty abhāgyataro loke matto ’smin sacarācare 3063023c yeneyaṁ mahatī prāptā mayā vyasanavāgurā 3063024a ayaṁ pitr̥vayasyo me gr̥dhrarājo jarānvitaḥ 3063024c śete vinihato bhūmau mama bhāgyaviparyayāt 3063025a ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ 3063025c jaṭāyuṣaṁ ca pasparśa pitr̥snehaṁ nidarśayan 3063026a nikr̥ttapakṣaṁ rudhirāvasiktaṁ; taṁ gr̥dhrarājaṁ parirabhya rāmaḥ 3063026c kva maithili prāṇasamā mameti; vimucya vācaṁ nipapāta bhūmau 3064001a rāmaḥ prekṣya tu taṁ gr̥dhraṁ bhuvi raudreṇa pātitam 3064001c saumitriṁ mitrasaṁpannam idaṁ vacanam abravīt 3064002a mamāyaṁ nūnam artheṣu yatamāno vihaṁgamaḥ 3064002c rākṣasena hataḥ saṁkhye prāṇāṁs tyajati dustyajān 3064003a ayam asya śarīre ’smin prāṇo lakṣmaṇa vidyate 3064003c tathā svaravihīno ’yaṁ viklavaṁ samudīkṣate 3064004a jaṭāyo yadi śaknoṣi vākyaṁ vyāharituṁ punaḥ 3064004c sītām ākhyāhi bhadraṁ te vadham ākhyāhi cātmanaḥ 3064005a kiṁnimitto ’harat sītāṁ rāvaṇas tasya kiṁ mayā 3064005c aparāddhaṁ tu yaṁ dr̥ṣṭvā rāvaṇena hr̥tā priyā 3064006a kathaṁ tac candrasaṁkāśaṁ mukham āsīn manoharam 3064006c sītayā kāni coktāni tasmin kāle dvijottama 3064007a kathaṁvīryaḥ kathaṁrūpaḥ kiṁkarmā sa ca rākṣasaḥ 3064007c kva cāsya bhavanaṁ tāta brūhi me paripr̥cchataḥ 3064008a tam udvīkṣyātha dīnātmā vilapantam anantaram 3064008c vācātisannayā rāmaṁ jaṭāyur idam abravīt 3064009a sā hr̥tā rākṣasendreṇa rāvaṇena vihāyasā 3064009c māyām āsthāya vipulāṁ vātadurdinasaṁkulām 3064010a pariśrāntasya me tāta pakṣau chittvā niśācaraḥ 3064010c sītām ādāya vaidehīṁ prayāto dakṣiṇā mukhaḥ 3064011a uparudhyanti me prāṇā dr̥ṣṭir bhramati rāghava 3064011c paśyāmi vr̥kṣān sauvarṇān uśīrakr̥tamūrdhajān 3064012a yena yāti muhūrtena sītām ādāya rāvaṇaḥ 3064012c vipranaṣṭaṁ dhanaṁ kṣipraṁ tat svāmipratipadyate 3064013a vindo nāma muhūrto ’sau sa ca kākutstha nābudhat 3064013c jhaṣavad baḍiśaṁ gr̥hya kṣipram eva vinaśyati 3064014a na ca tvayā vyathā kāryā janakasya sutāṁ prati 3064014c vaidehyā raṁsyase kṣipraṁ hatvā taṁ rākṣasaṁ raṇe 3064015a asaṁmūḍhasya gr̥dhrasya rāmaṁ pratyanubhāṣataḥ 3064015c āsyāt susrāva rudhiraṁ mriyamāṇasya sāmiṣam 3064016a putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca 3064016c ity uktvā durlabhān prāṇān mumoca patageśvaraḥ 3064017a brūhi brūhīti rāmasya bruvāṇasya kr̥tāñjaleḥ 3064017c tyaktvā śarīraṁ gr̥dhrasya jagmuḥ prāṇā vihāyasaṁ 3064018a sa nikṣipya śiro bhūmau prasārya caraṇau tadā 3064018c vikṣipya ca śarīraṁ svaṁ papāta dharaṇītale 3064019a taṁ gr̥dhraṁ prekṣya tāmrākṣaṁ gatāsum acalopamam 3064019c rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt 3064020a bahūni rakṣasāṁ vāse varṣāṇi vasatā sukham 3064020c anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā 3064021a anekavārṣiko yas tu cirakālaṁ samutthitaḥ 3064021c so ’yam adya hataḥ śete kālo hi duratikramaḥ 3064022a paśya lakṣmaṇa gr̥dhro ’yam upakārī hataś ca me 3064022c sītām abhyavapan no vai rāvaṇena balīyasā 3064023a gr̥dhrarājyaṁ parityajya pitr̥paitāmahaṁ mahat 3064023c mama hetor ayaṁ prāṇān mumoca patageśvaraḥ 3064024a sarvatra khalu dr̥śyante sādhavo dharmacāriṇaḥ 3064024c śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api 3064025a sītāharaṇajaṁ duḥkhaṁ na me saumya tathāgatam 3064025c yathā vināśo gr̥dhrasya matkr̥te ca paraṁtapa 3064026a rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ 3064026c pūjanīyaś ca mānyaś ca tathāyaṁ patageśvaraḥ 3064027a saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam 3064027c gr̥dhrarājaṁ didhakṣāmi matkr̥te nidhanaṁ gatam 3064028a nāthaṁ patagalokasya citām āropayāmy aham 3064028c imaṁ dhakṣyāmi saumitre hataṁ raudreṇa rakṣasā 3064029a yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ 3064029c aparāvartināṁ yā ca yā ca bhūmipradāyinām 3064030a mayā tvaṁ samanujñāto gaccha lokān anuttamān 3064030c gr̥dhrarāja mahāsattva saṁskr̥taś ca mayā vraja 3064031a evam uktvā citāṁ dīptām āropya patageśvaram 3064031c dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ 3064032a rāmo ’tha sahasaumitrir vanaṁ yātvā sa vīryavān 3064032c sthūlān hatvā mahārohīn anu tastāra taṁ dvijam 3064033a rohimāṁsāni coddhr̥tya peśīkr̥tvā mahāyaśāḥ 3064033c śakunāya dadau rāmo ramye haritaśādvale 3064034a yat tat pretasya martyasya kathayanti dvijātayaḥ 3064034c tat svargagamanaṁ tasya kṣipraṁ rāmo jajāpa ha 3064035a tato godāvarīṁ gatvā nadīṁ naravarātmajau 3064035c udakaṁ cakratus tasmai gr̥dhrarājāya tāv ubhau 3064036a sa gr̥dhrarājaḥ kr̥tavān yaśaskaraṁ; suduṣkaraṁ karma raṇe nipātitaḥ 3064036c maharṣikalpena ca saṁskr̥tas tadā; jagāma puṇyāṁ gatim ātmanaḥ śubhām 3065001a kr̥tvaivam udakaṁ tasmai prasthitau rāghavau tadā 3065001c avekṣantau vane sītāṁ paścimāṁ jagmatur diśam 3065002a tāṁ diśaṁ dakṣiṇāṁ gatvā śaracāpāsidhāriṇau 3065002c aviprahatam aikṣvākau panthānaṁ pratipedatuḥ 3065003a gulmair vr̥kṣaiś ca bahubhir latābhiś ca praveṣṭitam 3065003c āvr̥taṁ sarvato durgaṁ gahanaṁ ghoradarśanam 3065004a vyatikramya tu vegena gr̥hītvā dakṣiṇāṁ diśam 3065004c subhīmaṁ tan mahāraṇyaṁ vyatiyātau mahābalau 3065005a tataḥ paraṁ janasthānāt trikrośaṁ gamya rāghavau 3065005c krauñcāraṇyaṁ viviśatur gahanaṁ tau mahaujasau 3065006a nānāmeghaghanaprakhyaṁ prahr̥ṣṭam iva sarvataḥ 3065006c nānāvarṇaiḥ śubhaiḥ puṣpair mr̥gapakṣigaṇair yutam 3065007a didr̥kṣamāṇau vaidehīṁ tad vanaṁ tau vicikyatuḥ 3065007c tatra tatrāvatiṣṭhantau sītāharaṇakarśitau 3065008a lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ 3065008c abravīt prāñjalir vākyaṁ bhrātaraṁ dīptatejasaṁ 3065009a spandate me dr̥ḍhaṁ bāhur udvignam iva me manaḥ 3065009c prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye 3065010a tasmāt sajjībhavārya tvaṁ kuruṣva vacanaṁ hitam 3065010c mamaiva hi nimittāni sadyaḥ śaṁsanti saṁbhramam 3065011a eṣa vañculako nāma pakṣī paramadāruṇaḥ 3065011c āvayor vijayaṁ yuddhe śaṁsann iva vinardati 3065012a tayor anveṣator evaṁ sarvaṁ tad vanam ojasā 3065012c saṁjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam 3065013a saṁveṣṭitam ivātyarthaṁ gahanaṁ mātariśvanā 3065013c vanasya tasya śabdo ’bhūd divam āpūrayann iva 3065014a taṁ śabdaṁ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ 3065014c dadarśa sumahākāyaṁ rākṣasaṁ vipulorasaṁ 3065015a āsedatus tatas tatra tāv ubhau pramukhe sthitam 3065015c vivr̥ddham aśirogrīvaṁ kabandham udare mukham 3065016a romabhir nicitais tīkṣṇair mahāgirim ivocchritam 3065016c nīlameghanibhaṁ raudraṁ meghastanitaniḥsvanam 3065017a mahāpakṣmeṇa piṅgena vipulenāyatena ca 3065017c ekenorasi ghoreṇa nayanenāśudarśinā 3065018a mahādaṁṣṭropapannaṁ taṁ lelihānaṁ mahāmukham 3065018c bhakṣayantaṁ mahāghorān r̥kṣasiṁhamr̥gadvipān 3065019a ghorau bhujau vikurvāṇam ubhau yojanam āyatau 3065019c karābhyāṁ vividhān gr̥hya r̥ṣkān pakṣigaṇān mr̥gān 3065020a ākarṣantaṁ vikarṣantam anekān mr̥gayūthapān 3065020c sthitam āvr̥tya panthānaṁ tayor bhrātroḥ prapannayoḥ 3065021a atha tau samatikramya krośamātre dadarśatuḥ 3065021c mahāntaṁ dāruṇaṁ bhīmaṁ kabandhaṁ bhujasaṁvr̥tam 3065022a sa mahābāhur atyarthaṁ prasārya vipulau bhujau 3065022c jagrāha sahitāv eva rāghavau pīḍayan balāt 3065023a khaḍginau dr̥ḍhadhanvānau tigmatejau mahābhujau 3065023c bhrātarau vivaśaṁ prāptau kr̥ṣyamāṇau mahābalau 3065024a tāv uvāca mahābāhuḥ kabandho dānavottamaḥ 3065024c kau yuvāṁ vr̥ṣabhaskandhau mahākhaḍgadhanurdharau 3065025a ghoraṁ deśam imaṁ prāptau mama bhakṣāv upasthitau 3065025c vadataṁ kāryam iha vāṁ kimarthaṁ cāgatau yuvām 3065026a imaṁ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ 3065026c sabāṇacāpakhaḍgau ca tīkṣṇaśr̥ṅgāv ivarṣabhau 3065026e mamāsyam anusaṁprāptau durlabhaṁ jīvitaṁ punaḥ 3065027a tasya tad vacanaṁ śrutvā kabandhasya durātmanaḥ 3065027c uvāca lakṣmaṇaṁ rāmo mukhena pariśuṣyatā 3065028a kr̥cchrāt kr̥cchrataraṁ prāpya dāruṇaṁ satyavikrama 3065028c vyasanaṁ jīvitāntāya prāptam aprāpya tāṁ priyām 3065029a kālasya sumahad vīryaṁ sarvabhūteṣu lakṣmaṇa 3065029c tvāṁ ca māṁ ca naravyāghra vyasanaiḥ paśya mohitau 3065029e nātibhāro ’sti daivasya sarvabhuteṣu lakṣmaṇa 3065030a śūrāś ca balavantaś ca kr̥tāstrāś ca raṇājire 3065030c kālābhipannāḥ sīdanti yathā vālukasetavaḥ 3065031a iti bruvāṇo dr̥ḍhasatyavikramo; mahāyaśā dāśarathiḥ pratāpavān 3065031c avekṣya saumitrim udagravikramaṁ; sthirāṁ tadā svāṁ matim ātmanākarot 3066001a tau tu tatra sthitau dr̥ṣṭvā bhrātarau rāmalakṣmaṇau 3066001c bāhupāśaparikṣiptau kabandho vākyam abravīt 3066002a tiṣṭhataḥ kiṁ nu māṁ dr̥ṣṭvā kṣudhārtaṁ kṣatriyarṣabhau 3066002c āhārārthaṁ tu saṁdiṣṭau daivena gatacetasau 3066003a tac chrutvā lakṣmaṇo vākyaṁ prāptakālaṁ hitaṁ tadā 3066003c uvācārtisamāpanno vikrame kr̥taniścayaḥ 3066004a tvāṁ ca māṁ ca purā tūrṇam ādatte rākṣasādhamaḥ 3066004c tasmād asibhyām asyāśu bāhū chindāvahe gurū 3066005a tatas tau deśakālajñau khaḍgābhyām eva rāghavau 3066005c acchindatāṁ susaṁhr̥ṣṭau bāhū tasyāṁsadeśayoḥ 3066006a dakṣiṇo dakṣiṇaṁ bāhum asaktam asinā tataḥ 3066006c ciccheda rāmo vegena savyaṁ vīras tu lakṣmaṇaḥ 3066007a sa papāta mahābāhuś chinnabāhur mahāsvanaḥ 3066007c khaṁ ca gāṁ ca diśaś caiva nādayañ jalado yathā 3066008a sa nikr̥ttau bhujau dr̥ṣṭvā śoṇitaughapariplutaḥ 3066008c dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ 3066009a iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ 3066009c śaśaṁsa tasya kākutsthaṁ kabandhasya mahābalaḥ 3066010a ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ 3066010c asyaivāvarajaṁ viddhi bhrātaraṁ māṁ ca lakṣmaṇam 3066011a asya devaprabhāvasya vasato vijane vane 3066011c rakṣasāpahr̥tā bhāryā yām icchantāv ihāgatau 3066012a tvaṁ tu ko vā kimarthaṁ vā kabandha sadr̥śo vane 3066012c āsyenorasi dīptena bhagnajaṅgho viceṣṭase 3066013a evam uktaḥ kabandhas tu lakṣmaṇenottaraṁ vacaḥ 3066013c uvāca paramaprītas tad indravacanaṁ smaran 3066014a svāgataṁ vāṁ naravyāghrau diṣṭyā paśyāmi cāpy aham 3066014c diṣṭyā cemau nikr̥ttau me yuvābhyāṁ bāhubandhanau 3066015a virūpaṁ yac ca me rūpaṁ prāptaṁ hy avinayād yathā 3066015c tan me śr̥ṇu naravyāghra tattvataḥ śaṁsatas tava 3067001a purā rāma mahābāho mahābalaparākrama 3067001c rūpam āsīn mamācintyaṁ triṣu lokeṣu viśrutam 3067001e yathā somasya śakrasya sūryasya ca yathā vapuḥ 3067002a so ’haṁ rūpam idaṁ kr̥tvā lokavitrāsanaṁ mahat 3067002c r̥ṣīn vanagatān rāma trāsayāmi tatas tataḥ 3067003a tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā 3067003c saṁcinvan vividhaṁ vanyaṁ rūpeṇānena dharṣitaḥ 3067004a tenāham uktaḥ prekṣyaivaṁ ghoraśāpābhidhāyinā 3067004c etad eva nr̥śaṁsaṁ te rūpam astu vigarhitam 3067005a sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti 3067005c abhiśāpakr̥tasyeti tenedaṁ bhāṣitaṁ vacaḥ 3067006a yadā chittvā bhujau rāmas tvāṁ dahed vijane vane 3067006c tadā tvaṁ prāpsyase rūpaṁ svam eva vipulaṁ śubham 3067007a śriyā virājitaṁ putraṁ danos tvaṁ viddhi lakṣmaṇa 3067007c indrakopād idaṁ rūpaṁ prāptam evaṁ raṇājire 3067008a ahaṁ hi tapasogreṇa pitāmaham atoṣayam 3067008c dīrgham āyuḥ sa me prādāt tato māṁ vibhramo ’spr̥śat 3067009a dīrgham āyur mayā prāptaṁ kiṁ me śakraḥ kariṣyati 3067009c ity evaṁ buddhim āsthāya raṇe śakram adharṣayam 3067010a tasya bāhupramuktena vajreṇa śataparvaṇā 3067010c sakthinī ca śiraś caiva śarīre saṁpraveśitam 3067011a sa mayā yācyamānaḥ sann ānayad yamasādanam 3067011c pitāmahavacaḥ satyaṁ tad astv iti mamābravīt 3067012a anāhāraḥ kathaṁ śakto bhagnasakthiśiromukhaḥ 3067012c vajreṇābhihataḥ kālaṁ sudīrgham api jīvitum 3067013a evam uktas tu me śakro bāhū yojanam āyatau 3067013c prādād āsyaṁ ca me kukṣau tīkṣṇadaṁṣṭram akalpayat 3067014a so ’haṁ bhujābhyāṁ dīrghābhyāṁ samākr̥ṣya vanecarān 3067014c siṁhadvipamr̥gavyāghrān bhakṣayāmi samantataḥ 3067015a sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ 3067015c chetsyate samare bāhū tadā svargaṁ gamiṣyasi 3067016a sa tvaṁ rāmo ’si bhadraṁ te nāham anyena rāghava 3067016c śakyo hantuṁ yathātattvam evam uktaṁ maharṣiṇā 3067017a ahaṁ hi matisācivyaṁ kariṣyāmi nararṣabha 3067017c mitraṁ caivopadekṣyāmi yuvābhyāṁ saṁskr̥to ’gninā 3067018a evam uktas tu dharmātmā danunā tena rāghavaḥ 3067018c idaṁ jagāda vacanaṁ lakṣmaṇasyopaśr̥ṇvataḥ 3067019a rāvaṇena hr̥tā sītā mama bhāryā yaśasvinī 3067019c niṣkrāntasya janasthānāt saha bhrātrā yathāsukham 3067020a nāmamātraṁ tu jānāmi na rūpaṁ tasya rakṣasaḥ 3067020c nivāsaṁ vā prabhāvaṁ vā vayaṁ tasya na vidmahe 3067021a śokārtānām anāthānām evaṁ viparidhāvatām 3067021c kāruṇyaṁ sadr̥śaṁ kartum upakāre ca vartatām 3067022a kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ 3067022c bhakṣyāmas tvāṁ vayaṁ vīra śvabhre mahati kalpite 3067023a sa tvaṁ sītāṁ samācakṣva yena vā yatra vā hr̥tā 3067023c kuru kalyāṇam atyarthaṁ yadi jānāsi tattvataḥ 3067024a evam uktas tu rāmeṇa vākyaṁ danur anuttamam 3067024c provāca kuśalo vaktuṁ vaktāram api rāghavam 3067025a divyam asti na me jñānaṁ nābhijānāmi maithilīm 3067025c yas tāṁ jñāsyati taṁ vakṣye dagdhaḥ svaṁ rūpam āsthitaḥ 3067026a adagdhasya hi vijñātuṁ śaktir asti na me prabho 3067026c rākṣasaṁ taṁ mahāvīryaṁ sītā yena hr̥tā tava 3067027a vijñānaṁ hi mahad bhraṣṭaṁ śāpadoṣeṇa rāghava 3067027c svakr̥tena mayā prāptaṁ rūpaṁ lokavigarhitam 3067028a kiṁ tu yāvan na yāty astaṁ savitā śrāntavāhanaḥ 3067028c tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi 3067029a dagdhas tvayāham avaṭe nyāyena raghunandana 3067029c vakṣyāmi tam ahaṁ vīra yas taṁ jñāsyati rākṣasaṁ 3067030a tena sakhyaṁ ca kartavyaṁ nyāyyavr̥ttena rāghava 3067030c kalpayiṣyati te prītaḥ sāhāyyaṁ laghuvikramaḥ 3067031a na hi tasyāsty avijñātaṁ triṣu lokeṣu rāghava 3067031c sarvān parisr̥to lokān purā vai kāraṇāntare 3068001a evam uktau tu tau vīrau kabandhena nareśvarau 3068001c giripradaram āsādya pāvakaṁ visasarjatuḥ 3068002a lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ 3068002c citām ādīpayām āsa sā prajajvāla sarvataḥ 3068003a tac charīraṁ kabandhasya ghr̥tapiṇḍopamaṁ mahat 3068003c medasā pacyamānasya mandaṁ dahati pāvaka 3068004a sa vidhūya citām āśu vidhūmo ’gnir ivotthitaḥ 3068004c araje vāsasī vibhran mālāṁ divyāṁ mahābalaḥ 3068005a tataś citāyā vegena bhāsvaro virajāmbaraḥ 3068005c utpapātāśu saṁhr̥ṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ 3068006a vimāne bhāsvare tiṣṭhan haṁsayukte yaśaskare 3068006c prabhayā ca mahātejā diśo daśa virājayan 3068007a so ’ntarikṣagato rāmaṁ kabandho vākyam abravīt 3068007c śr̥ṇu rāghava tattvena yathā sīmām avāpsyasi 3068008a rāma ṣaḍ yuktayo loke yābhiḥ sarvaṁ vimr̥śyate 3068008c parimr̥ṣṭo daśāntena daśābhāgena sevyate 3068009a daśābhāgagato hīnas tvaṁ rāma sahalakṣmaṇaḥ 3068009c yat kr̥te vyasanaṁ prāptaṁ tvayā dārapradharṣaṇam 3068010a tad avaśyaṁ tvayā kāryaḥ sa suhr̥t suhr̥dāṁ vara 3068010c akr̥tvā na hi te siddhim ahaṁ paśyāmi cintayan 3068011a śrūyatāṁ rāma vakṣyāmi sugrīvo nāma vānaraḥ 3068011c bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā 3068012a r̥ṣyamūke girivare pampāparyantaśobhite 3068012c nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ 3068013a vayasyaṁ taṁ kuru kṣipram ito gatvādya rāghava 3068013c adrohāya samāgamya dīpyamāne vibhāvasau 3068014a na ca te so ’vamantavyaḥ sugrīvo vānarādhipaḥ 3068014c kr̥tajñaḥ kāmarūpī ca sahāyārthī ca vīryavān 3068015a śaktau hy adya yuvāṁ kartuṁ kāryaṁ tasya cikīrṣitam 3068015c kr̥tārtho vākr̥tārtho vā kr̥tyaṁ tava kariṣyati 3068016a sa r̥kṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ 3068016c bhāskarasyaurasaḥ putro vālinā kr̥takilbiṣaḥ 3068017a saṁnidhāyāyudhaṁ kṣipram r̥ṣyamūkālayaṁ kapim 3068017c kuru rāghava satyena vayasyaṁ vanacāriṇam 3068018a sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ 3068018c naramāṁsāśināṁ loke naipuṇyād adhigacchati 3068019a na tasyāviditaṁ loke kiṁ cid asti hi rāghava 3068019c yāvat sūryaḥ pratapati sahasrāṁśur ariṁdama 3068020a sa nadīr vipulāñ śailān giridurgāṇi kandarān 3068020c anviṣya vānaraiḥ sārdhaṁ patnīṁ te ’dhigamiṣyati 3068021a vānarāṁś ca mahākāyān preṣayiṣyati rāghava 3068021c diśo vicetuṁ tāṁ sītāṁ tvadviyogena śocatīm 3068022a sa meruśr̥ṅgāgragatām aninditāṁ; praviśya pātālatale ’pi vāśritām 3068022c plavaṁgamānāṁ pravaras tava priyāṁ; nihatya rakṣāṁsi punaḥ pradāsyati 3069001a nidarśayitvā rāmāya sītāyāḥ pratipādane 3069001c vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt 3069002a eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ 3069002c pratīcīṁ diśam āśritya prakāśante manoramāḥ 3069003a jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ 3069003c aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ 3069004a tān āruhyātha vā bhūmau pātayitvā ca tān balāt 3069004c phalāny amr̥takalpāni bhakṣayantau gamiṣyathaḥ 3069005a caṅkramantau varān deśāñ śailāc chailaṁ vanād vanam 3069005c tataḥ puṣkariṇīṁ vīrau pampāṁ nāma gamiṣyathaḥ 3069006a aśarkarām avibhraṁśāṁ samatīrtham aśaivalām 3069006c rāma saṁjātavālūkāṁ kamalotpalaśobhitām 3069007a tatra haṁsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava 3069007c valgusvarā nikūjanti pampāsalilagocarāḥ 3069008a nodvijante narān dr̥ṣṭvā vadhasyākovidāḥ śubhāḥ 3069008c ghr̥tapiṇḍopamān sthūlāṁs tān dvijān bhakṣayiṣyathaḥ 3069009a rohitān vakratuṇḍāṁś ca nalamīnāṁś ca rāghava 3069009c pampāyām iṣubhir matsyāṁs tatra rāma varān hatān 3069010a nistvakpakṣān ayastaptān akr̥śān ekakaṇṭakān 3069010c tava bhaktyā samāyukto lakṣmaṇaḥ saṁpradāsyati 3069011a bhr̥śaṁ te khādato matsyān pampāyāḥ puṣpasaṁcaye 3069011c padmagandhi śivaṁ vāri sukhaśītam anāmayam 3069012a uddhr̥tya sa tadākliṣṭaṁ rūpyasphaṭikasaṁnibham 3069012c atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati 3069013a sthūlān giriguhāśayyān varāhān vanacāriṇaḥ 3069013c apāṁ lobhād upāvr̥ttān vr̥ṣabhān iva nardataḥ 3069013e rūpānvitāṁś ca pampāyāṁ drakṣyasi tvaṁ narottama 3069014a sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ 3069014c śītodakaṁ ca pampāyāṁ dr̥ṣṭvā śokaṁ vihāsyasi 3069015a sumanobhiś citāṁs tatra tilakān naktamālakān 3069015c utpalāni ca phullāni paṅkajāni ca rāghava 3069016a na tāni kaś cin mālyāni tatrāropayitā naraḥ 3069016c mataṅgaśiṣyās tatrāsann r̥ṣayaḥ susamāhitaḥ 3069017a teṣāṁ bhārābhitaptānāṁ vanyam āharatāṁ guroḥ 3069017c ye prapetur mahīṁ tūrṇaṁ śarīrāt svedabindavaḥ 3069018a tāni mālyāni jātāni munīnāṁ tapasā tadā 3069018c svedabindusamutthāni na vinaśyanti rāghava 3069019a teṣām adyāpi tatraiva dr̥śyate paricāriṇī 3069019c śramaṇī śabarī nāma kākutstha cirajīvinī 3069020a tvāṁ tu dharme sthitā nityaṁ sarvabhūtanamaskr̥tam 3069020c dr̥ṣṭvā devopamaṁ rāma svargalokaṁ gamiṣyati 3069021a tatas tad rāma pampāyās tīram āśritya paścimam 3069021c āśramasthānam atulaṁ guhyaṁ kākutstha paśyasi 3069022a na tatrākramituṁ nāgāḥ śaknuvanti tam āśramam 3069022c r̥ṣes tasya mataṅgasya vidhānāt tac ca kānanam 3069023a tasmin nandanasaṁkāśe devāraṇyopame vane 3069023c nānāvihagasaṁkīrṇe raṁsyase rāma nirvr̥taḥ 3069024a r̥ṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ 3069024c suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ 3069024e udāro brahmaṇā caiva pūrvakāle vinirmitaḥ 3069025a śayānaḥ puruṣo rāma tasya śailasya mūrdhani 3069025c yat svapne labhate vittaṁ tat prabuddho ’dhigacchati 3069026a na tv enaṁ viṣamācāraḥ pāpakarmādhirohati 3069026c tatraiva praharanty enaṁ suptam ādāya rākṣasāḥ 3069027a tato ’pi śiśunāgānām ākrandaḥ śrūyate mahān 3069027c krīḍatāṁ rāma pampāyāṁ mataṅgāraṇyavāsinām 3069028a siktā rudhiradhārābhiḥ saṁhatya paramadvipāḥ 3069028c pracaranti pr̥thak kīrṇā meghavarṇās tarasvinaḥ 3069029a te tatra pītvā pānīyaṁ vimalaṁ śītam avyayam 3069029c nivr̥ttāḥ saṁvigāhante vanāni vanagocarāḥ 3069030a rāma tasya tu śailasya mahatī śobhate guhā 3069030c śilāpidhānā kākutstha duḥkhaṁ cāsyāḥ praveśanam 3069031a tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ 3069031c bahumūlaphalo ramyo nānānagasamāvr̥taḥ 3069032a tasyāṁ vasati sugrīvaś caturbhiḥ saha vānaraiḥ 3069032c kadā cic chikhare tasya parvatasyāvatiṣṭhate 3069033a kabandhas tv anuśāsyaivaṁ tāv ubhau rāmalakṣmaṇau 3069033c sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān 3069034a taṁ tu khasthaṁ mahābhāgaṁ kabandhaṁ rāmalakṣmaṇau 3069034c prasthitau tvaṁ vrajasveti vākyam ūcatur antikāt 3069035a gamyatāṁ kāryasiddhyartham iti tāv abravīc ca saḥ 3069035c suprītau tāv anujñāpya kabandhaḥ prasthitas tadā 3069036a sa tat kabandhaḥ pratipadya rūpaṁ; vr̥taḥ śriyā bhāskaratulyadehaḥ 3069036c nidarśayan rāmam avekṣya khasthaḥ; sakhyaṁ kuruṣveti tadābhyuvāca 3070001a tau kabandhena taṁ mārgaṁ pampāyā darśitaṁ vane 3070001c ātasthatur diśaṁ gr̥hya pratīcīṁ nr̥varātmajau 3070002a tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān 3070002c vīkṣantau jagmatur draṣṭuṁ sugrīvaṁ rāmalakṣmaṇau 3070003a kr̥tvā ca śailapr̥ṣṭhe tu tau vāsaṁ raghunandanau 3070003c pampāyāḥ paścimaṁ tīraṁ rāghavāv upatasthatuḥ 3070004a tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam 3070004c apaśyatāṁ tatas tatra śabaryā ramyam āśramam 3070005a tau tam āśramam āsādya drumair bahubhir āvr̥tam 3070005c suramyam abhivīkṣantau śabarīm abhyupeyatuḥ 3070006a tau tu dr̥ṣṭvā tadā siddhā samutthāya kr̥tāñjaliḥ 3070006c pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ 3070007a tām uvāca tato rāmaḥ śramaṇīṁ saṁśitavratām 3070007c kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ 3070008a kaccit te niyataḥ kopa āhāraś ca tapodhane 3070008c kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham 3070008e kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi 3070009a rāmeṇa tāpasī pr̥ṣṭhā sā siddhā siddhasaṁmatā 3070009c śaśaṁsa śabarī vr̥ddhā rāmāya pratyupasthitā 3070010a citrakūṭaṁ tvayi prāpte vimānair atulaprabhaiḥ 3070010c itas te divam ārūḍhā yān ahaṁ paryacāriṣam 3070011a taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ 3070011c āgamiṣyati te rāmaḥ supuṇyam imam āśramam 3070012a sa te pratigrahītavyaḥ saumitrisahito ’tithiḥ 3070012c taṁ ca dr̥ṣṭvā varām̐l lokān akṣayāṁs tvaṁ gamiṣyasi 3070013a mayā tu vividhaṁ vanyaṁ saṁcitaṁ puruṣarṣabha 3070013c tavārthe puruṣavyāghra pampāyās tīrasaṁbhavam 3070014a evam uktaḥ sa dharmātmā śabaryā śabarīm idam 3070014c rāghavaḥ prāha vijñāne tāṁ nityam abahiṣkr̥tām 3070015a danoḥ sakāśāt tattvena prabhāvaṁ te mahātmanaḥ 3070015c śrutaṁ pratyakṣam icchāmi saṁdraṣṭuṁ yadi manyase 3070016a etat tu vacanaṁ śrutvā rāmavaktrād viniḥsr̥tam 3070016c śabarī darśayām āsa tāv ubhau tad vanaṁ mahat 3070017a paśya meghaghanaprakhyaṁ mr̥gapakṣisamākulam 3070017c mataṅgavanam ity eva viśrutaṁ raghunandana 3070018a iha te bhāvitātmāno guravo me mahādyute 3070018c juhavāṁś cakrire tīrthaṁ mantravan mantrapūjitam 3070019a iyaṁ pratyak sthalī vedī yatra te me susatkr̥tāḥ 3070019c puṣpopahāraṁ kurvanti śramād udvepibhiḥ karaiḥ 3070020a teṣāṁ tapaḥ prabhāvena paśyādyāpi raghūttama 3070020c dyotayanti diśaḥ sarvāḥ śriyā vedyo ’tulaprabhāḥ 3070021a aśaknuvadbhis tair gantum upavāsaśramālasaiḥ 3070021c cintite ’bhyāgatān paśya sametān sapta sāgarān 3070022a kr̥tābhiṣekais tair nyastā valkalāḥ pādapeṣv iha 3070022c adyāpi na viśuṣyanti pradeśe raghunandana 3070023a kr̥tsnaṁ vanam idaṁ dr̥ṣṭaṁ śrotavyaṁ ca śrutaṁ tvayā 3070023c tad icchāmy abhyanujñātā tyaktum etat kalevaram 3070024a teṣām icchāmy ahaṁ gantuṁ samīpaṁ bhāvitātmanām 3070024c munīnām āśraṁmo yeṣām ahaṁ ca paricāriṇī 3070025a dharmiṣṭhaṁ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ 3070025c anujānāmi gaccheti prahr̥ṣṭavadano ’bravīt 3070026a anujñātā tu rāmeṇa hutvātmānaṁ hutāśane 3070026c jvalatpāvakasaṁkāśā svargam eva jagāma sā 3070027a yatra te sukr̥tātmāno viharanti maharṣayaḥ 3070027c tat puṇyaṁ śabarīsthānaṁ jagāmātmasamādhinā 3071001a divaṁ tu tasyāṁ yātāyāṁ śabaryāṁ svena karmaṇā 3071001c lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ 3071002a cintayitvā tu dharmātmā prabhāvaṁ taṁ mahātmanām 3071002c hitakāriṇam ekāgraṁ lakṣmaṇaṁ rāghavo ’bravīt 3071003a dr̥ṣṭo ’yam āśramaḥ saumya bahvāścaryaḥ kr̥tātmanām 3071003c viśvastamr̥gaśārdūlo nānāvihagasevitaḥ 3071004a saptānāṁ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa 3071004c upaspr̥ṣṭaṁ ca vidhivat pitaraś cāpi tarpitāḥ 3071005a pranaṣṭam aśubhaṁ yat tat kalyāṇaṁ samupasthitam 3071005c tena tv etat prahr̥ṣṭaṁ me mano lakṣmaṇa saṁprati 3071006a hr̥daye hi naravyāghra śubham āvirbhaviṣyati 3071006c tad āgaccha gamiṣyāvaḥ pampāṁ tāṁ priyadarśanām 3071007a r̥śyamūko girir yatra nātidūre prakāśate 3071007c yasmin vasati dharmātmā sugrīvo ’ṁśumataḥ sutaḥ 3071007e nityaṁ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ 3071008a abhitvare ca taṁ draṣṭuṁ sugrīvaṁ vānararṣabham 3071008c tadadhīnaṁ hi me saumya sītāyāḥ parimārgaṇam 3071009a iti bruvāṇaṁ taṁ rāmaṁ saumitrir idam abravīt 3071009c gacchāvas tvaritaṁ tatra mamāpi tvarate manaḥ 3071010a āśramāt tu tatas tasmān niṣkramya sa viśāṁ patiḥ 3071010c ājagāma tataḥ pampāṁ lakṣmaṇena sahābhibhūḥ 3071011a samīkṣamāṇaḥ puṣpāḍhyaṁ sarvato vipuladrumam 3071011c koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ 3071011e etaiś cānyaiś ca vividhair nāditaṁ tad vanaṁ mahat 3071012a sa rāmo vidhivān vr̥kṣān sarāṁsi vividhāni ca 3071012c paśyan kāmābhisaṁtapto jagāma paramaṁ hradam 3071013a sa tām āsādya vai rāmo dūrād udakavāhinīm 3071013c mataṅgasarasaṁ nāma hradaṁ samavagāhata 3071014a sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ 3071014c viveśa nalinīṁ pampāṁ paṅkajaiś ca samāvr̥tām 3071015a tilakāśokapuṁnāgabakuloddāla kāśinīm 3071015c ramyopavanasaṁbādhāṁ padmasaṁpīḍitodakām 3071016a sphaṭikopamatoyāḍhyāṁ ślakṣṇavālukasaṁtatām 3071016c matsyakacchapasaṁbādhāṁ tīrasthadrumaśobhitām 3071017a sakhībhir iva yuktābhir latābhir anuveṣṭitām 3071017c kiṁnaroragagandharvayakṣarākṣasasevitām 3071017e nānādrumalatākīrṇāṁ śītavārinidhiṁ śubhām 3071018a padmaiḥ saugandhikais tāmrāṁ śuklāṁ kumudamaṇḍalaiḥ 3071018c nīlāṁ kuvalayoddhātair bahuvarṇāṁ kuthām iva 3071019a aravindotpalavatīṁ padmasaugandhikāyutām 3071019c puṣpitāmravaṇopetāṁ barhiṇodghuṣṭanāditām 3071020a sa tāṁ dr̥ṣṭvā tataḥ pampāṁ rāmaḥ saumitriṇā saha 3071020c vilalāpa ca tejasvī kāmād daśarathātmajaḥ 3071021a tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā 3071021c puṣpitaiḥ karavīraiś ca puṁnāgaiś ca supuṣpitaiḥ 3071022a mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā 3071022c aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ 3071022e anyaiś ca vividhair vr̥kṣaiḥ pramadevopaśobhitām 3071023a asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ 3071023c r̥śyamūka iti khyātaś citrapuṣpitakānanaḥ 3071024a harir r̥kṣarajo nāmnaḥ putras tasya mahātmanaḥ 3071024c adhyāste taṁ mahāvīryaḥ sugrīva iti viśrutaḥ 3071025a sugrīvam abhigaccha tvaṁ vānarendraṁ nararṣabha 3071025c ity uvāca punar vākyaṁ lakṣmaṇaṁ satyavikramam 3071026a tato mahad vartma ca dūrasaṁkramaṁ; krameṇa gatvā pravilokayan vanam 3071026c dadarśa pampāṁ śubhadarśa kānanām; anekanānāvidhapakṣisaṁkulām