% Rāmāyaṇa: Ayodhyākāṇḍa % Last updated: Sun Jul 03 2022 % Encoding: Unicode Roman % 2001001a kasya cit tv atha kālasya rājā daśarathaḥ sutam 2001001c bharataṁ kekayīputram abravīd raghunandanaḥ 2001002a ayaṁ kekayarājasya putro vasati putraka 2001002c tvāṁ netum āgato vīra yudhājin mātulas tava 2001003a śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ 2001003c gamanāyābhicakrāma śatrughnasahitas tadā 2001004a āpr̥cchya pitaraṁ śūro rāmaṁ cākliṣṭakāriṇam 2001004c mātr̥̄ṁś cāpi naraśreṣṭhaḥ śatrughnasahito yayau 2001005a yudhājit prāpya bharataṁ saśatrughnaṁ praharṣitaḥ 2001005c svapuraṁ prāviśad vīraḥ pitā tasya tutoṣa ha 2001006a sa tatra nyavasad bhrātrā saha satkārasatkr̥taḥ 2001006c mātulenāśvapatinā putrasnehena lālitaḥ 2001007a tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ 2001007c bhrātarau smaratāṁ vīrau vr̥ddhaṁ daśarathaṁ nr̥pam 2001008a rājāpi tau mahātejāḥ sasmāra proṣitau sutau 2001008c ubhau bharataśatrughnau mahendravaruṇopamau 2001009a sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ 2001009c svaśarīrād vinirvr̥ttāś catvāra iva bāhavaḥ 2001010a teṣām api mahātejā rāmo ratikaraḥ pituḥ 2001010c svayambhūr iva bhūtānāṁ babhūva guṇavattaraḥ 2001011a gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ 2001011c pitaraṁ devasaṁkāśaṁ pūjayām āsatus tadā 2001012a pitur ājñāṁ puraskr̥tya paurakāryāṇi sarvaśaḥ 2001012c cakāra rāmo dharmātmā priyāṇi ca hitāni ca 2001013a mātr̥bhyo mātr̥kāryāṇi kr̥tvā paramayantritaḥ 2001013c gurūṇāṁ gurukāryāṇi kāle kāle ’nvavaikṣata 2001014a evaṁ daśarathaḥ prīto brāhmaṇā naigamās tathā 2001014c rāmasya śīlavr̥ttena sarve viṣayavāsinaḥ 2001015a sa hi nityaṁ praśāntātmā mr̥dupūrvaṁ ca bhāṣate 2001015c ucyamāno ’pi paruṣaṁ nottaraṁ pratipadyate 2001016a kathaṁ cid upakāreṇa kr̥tenaikena tuṣyati 2001016c na smaraty apakārāṇāṁ śatam apy ātmavattayā 2001017a śīlavr̥ddhair jñānavr̥ddhair vayovr̥ddhaiś ca sajjanaiḥ 2001017c kathayann āsta vai nityam astrayogyāntareṣv api 2001018a kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg r̥juḥ 2001018c vr̥ddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ 2001019a dharmārthakāmatattvajñaḥ smr̥timān pratibhāvanān 2001019c laukike samayācare kr̥takalpo viśāradaḥ 2001020a śāstrajñaś ca kr̥tajñaś ca puruṣāntarakovidaḥ 2001020c yaḥ pragrahānugrahayor yathānyāyaṁ vicakṣaṇaḥ 2001021a āyakarmaṇy upāyajñaḥ saṁdr̥ṣṭavyayakarmavit 2001021c śraiṣṭhyaṁ śāstrasamūheṣu prāpto vyāmiśrakeṣv api 2001022a arthadharmau ca saṁgr̥hya sukhatantro na cālasaḥ 2001022c vaihārikāṇāṁ śilpānāṁ vijñātārthavibhāgavit 2001023a ārohe vinaye caiva yukto vāraṇavājinām 2001023c dhanurvedavidāṁ śreṣṭho loke ’tirathasaṁmataḥ 2001024a abhiyātā prahartā ca senānayaviśāradaḥ 2001024c apradhr̥ṣyaś ca saṁgrāme kruddhair api surāsuraiḥ 2001025a anasūyo jitakrodho na dr̥pto na ca matsarī 2001025c na cāvamantā bhūtānāṁ na ca kālavaśānugaḥ 2001026a evaṁ śreṣṭhair guṇair yuktaḥ prajānāṁ pārthivātmajaḥ 2001026c saṁmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ 2001026e buddhyā br̥haspates tulyo vīryeṇāpi śacīpateḥ 2001027a tathā sarvaprajākāntaiḥ prītisaṁjananaiḥ pituḥ 2001027c guṇair viruruce rāmo dīptaḥ sūrya ivāṁśubhiḥ 2001028a tam evaṁvr̥ttasaṁpannam apradhr̥ṣya parākramam 2001028c lokapālopamaṁ nātham akāmayata medinī 2001029a etais tu bahubhir yuktaṁ guṇair anupamaiḥ sutam 2001029c dr̥ṣṭvā daśaratho rājā cakre cintāṁ paraṁtapaḥ 2001030a eṣā hy asya parā prītir hr̥di saṁparivartate 2001030c kadā nāma sutaṁ drakṣyāmy abhiṣiktam ahaṁ priyam 2001031a vr̥ddhikāmo hi lokasya sarvabhūtānukampanaḥ 2001031c mattaḥ priyataro loke parjanya iva vr̥ṣṭimān 2001032a yamaśakrasamo vīrye br̥haspatisamo matau 2001032c mahīdharasamo dhr̥tyāṁ mattaś ca guṇavattaraḥ 2001033a mahīm aham imāṁ kr̥tsnām adhitiṣṭhantam ātmajam 2001033c anena vayasā dr̥ṣṭvā yathā svargam avāpnuyām 2001034a taṁ samīkṣya mahārājo yuktaṁ samuditair guṇaiḥ 2001034c niścitya sacivaiḥ sārdhaṁ yuvarājam amanyata 2001035a nānānagaravāstavyān pr̥thagjānapadān api 2001035c samānināya medinyāḥ pradhānān pr̥thivīpatiḥ 2001036a atha rājavitīrṇeṣu vividheṣv āsaneṣu ca 2001036c rājānam evābhimukhā niṣedur niyatā nr̥pāḥ 2001037a sa labdhamānair vinayānvitair nr̥paiḥ; purālayair jānapadaiś ca mānavaiḥ 2001037c upopaviṣṭair nr̥patir vr̥to babhau; sahasracakṣur bhagavān ivāmaraiḥ 2002001a tataḥ pariṣadaṁ sarvām āmantrya vasudhādhipaḥ 2002001c hitam uddharṣaṇaṁ cedam uvācāpratimaṁ vacaḥ 2002002a dundubhisvanakalpena gambhīreṇānunādinā 2002002c svareṇa mahatā rājā jīgmūta iva nādayan 2002003a so ’ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam 2002003c śreyasā yoktukāmo ’smi sukhārham akhilaṁ jagat 2002004a mayāpy ācaritaṁ pūrvaiḥ panthānam anugacchatā 2002004c prajā nityam atandreṇa yathāśakty abhirakṣatā 2002005a idaṁ śarīraṁ kr̥tsnasya lokasya caratā hitam 2002005c pāṇḍur asyātapatrasyac chāyāyāṁ jaritaṁ mayā 2002006a prāpya varṣasahasrāṇi bahūny āyūṁṣi jīvitaḥ 2002006c jīrṇasyāsya śarīrasya viśrāntim abhirocaye 2002007a rājaprabhāvajuṣṭāṁ hi durvahām ajitendriyaiḥ 2002007c pariśrānto ’smi lokasya gurvīṁ dharmadhuraṁ vahan 2002008a so ’haṁ viśramam icchāmi putraṁ kr̥tvā prajāhite 2002008c saṁnikr̥ṣṭān imān sarvān anumānya dvijarṣabhān 2002009a anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ 2002009c puraṁdarasamo vīrye rāmaḥ parapuraṁjayaḥ 2002010a taṁ candram iva puṣyeṇa yuktaṁ dharmabhr̥tāṁ varam 2002010c yauvarājyena yoktāsmi prītaḥ puruṣapuṁgavam 2002011a anurūpaḥ sa vo nātho lakṣmīvām̐l lakṣmaṇāgrajaḥ 2002011c trailokyam api nāthena yena syān nāthavattaram 2002012a anena śreyasā sadyaḥ saṁyojyāham imāṁ mahīm 2002012c gatakleśo bhaviṣyāmi sute tasmin niveśya vai 2002013a iti bruvantaṁ muditāḥ pratyanandan nr̥pā nr̥pam 2002013c vr̥ṣṭimantaṁ mahāmeghaṁ nardantam iva barhiṇaḥ 2002014a tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ 2002014c ūcuś ca manasā jñātvā vr̥ddhaṁ daśarathaṁ nr̥pam 2002015a anekavarṣasāhasro vr̥ddhas tvam asi pārthiva 2002015c sa rāmaṁ yuvarājānam abhiṣiñcasva pārthivam 2002016a iti tad vacanaṁ śrutvā rājā teṣāṁ manaḥpriyam 2002016c ajānann iva jijñāsur idaṁ vacanam abravīt 2002017a kathaṁ nu mayi dharmeṇa pr̥thivīm anuśāsati 2002017c bhavanto draṣṭum icchanti yuvarājaṁ mamātmajam 2002018a te tam ūcur mahātmānaṁ paurajānapadaiḥ saha 2002018c bahavo nr̥pa kalyāṇā guṇāḥ putrasya santi te 2002019a divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ 2002019c ikṣvākubhyo hi sarvebhyo ’py atirakto viśāmpate 2002020a rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ 2002020c dharmajñaḥ satyasaṁdhaś ca śīlavān anasūyakaḥ 2002021a kṣāntaḥ sāntvayitā ślakṣṇaḥ kr̥tajño vijitendriyaḥ 2002021c mr̥duś ca sthiracittaś ca sadā bhavyo ’nasūyakaḥ 2002022a priyavādī ca bhūtānāṁ satyavādī ca rāghavaḥ 2002022c bahuśrutānāṁ vr̥ddhānāṁ brāhmaṇānām upāsitā 2002023a tenāsyehātulā kīrtir yaśas tejaś ca vardhate 2002023c devāsuramanuṣyāṇāṁ sarvāstreṣu viśāradaḥ 2002024a yadā vrajati saṁgrāmaṁ grāmārthe nagarasya vā 2002024c gatvā saumitrisahito nāvijitya nivartate 2002025a saṁgrāmāt punar āgamya kuñjareṇa rathena vā 2002025c paurān svajanavan nityaṁ kuśalaṁ paripr̥cchati 2002026a putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca 2002026c nikhilenānupūrvyā ca pitā putrān ivaurasān 2002027a śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṁśitāḥ 2002027c iti naḥ puruṣavyāghraḥ sadā rāmo ’bhibhāṣate 2002028a vyasaneṣu manuṣyāṇāṁ bhr̥śaṁ bhavati duḥkhitaḥ 2002028c utsaveṣu ca sarveṣu piteva parituṣyati 2002029a satyavādī maheṣvāso vr̥ddhasevī jitendriyaḥ 2002029c vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ 2002029e diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ 2002030a balam ārogyam āyuś ca rāmasya viditātmanaḥ 2002030c āśaṁsate janaḥ sarvo rāṣṭre puravare tathā 2002031a abhyantaraś ca bāhyaś ca paurajānapado janaḥ 2002031c striyo vr̥ddhās taruṇyaś ca sāyaṁprātaḥ samāhitāḥ 2002032a sarvān devān namasyanti rāmasyārthe yaśasvinaḥ 2002032c teṣām āyācitaṁ deva tvatprasādāt samr̥dhyatām 2002033a rāmam indīvaraśyāmaṁ sarvaśatrunibarhaṇam 2002033c paśyāmo yauvarājyasthaṁ tava rājottamātmajam 2002034a taṁ devadevopamam ātmajaṁ te; sarvasya lokasya hite niviṣṭam 2002034c hitāya naḥ kṣipram udārajuṣṭaṁ; mudābhiṣektuṁ varada tvam arhasi 2003001a teṣām ajñalipadmāni pragr̥hītāni sarvaśaḥ 2003001c pratigr̥hyābravīd rājā tebhyaḥ priyahitaṁ vacaḥ 2003002a aho ’smi paramaprītaḥ prabhāvaś cātulo mama 2003002c yan me jyeṣṭhaṁ priyaṁ putraṁ yauvarājyastham icchatha 2003003a iti pratyarcya tān rājā brāhmaṇān idam abravīt 2003003c vasiṣṭhaṁ vāmadevaṁ ca teṣām evopaśr̥ṇvatām 2003004a caitraḥ śrīmān ayaṁ māsaḥ puṇyaḥ puṣpitakānanaḥ 2003004c yauvarājyāya rāmasya sarvam evopakalpyatām 2003005a kr̥tam ity eva cābrūtām abhigamya jagatpatim 2003005c yathoktavacanaṁ prītau harṣayuktau dvijarṣabhau 2003006a tataḥ sumantraṁ dyutimān rājā vacanam abravīt 2003006c rāmaḥ kr̥tātmā bhavatā śīghram ānīyatām iti 2003007a sa tatheti pratijñāya sumantro rājaśāsanāt 2003007c rāmaṁ tatrānayāṁ cakre rathena rathināṁ varam 2003008a atha tatra samāsīnās tadā daśarathaṁ nr̥pam 2003008c prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ 2003009a mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ 2003009c upāsāṁ cakrire sarve taṁ devā iva vāsavam 2003010a teṣāṁ madhye sa rājarṣir marutām iva vāsavaḥ 2003010c prāsādastho rathagataṁ dadarśāyāntam ātmajam 2003011a gandharvarājapratimaṁ loke vikhyātapauruṣam 2003011c dīrghabāhuṁ mahāsattvaṁ mattamātaṅgagāminam 2003012a candrakāntānanaṁ rāmam atīva priyadarśanam 2003012c rūpaudāryaguṇaiḥ puṁsāṁ dr̥ṣṭicittāpahāriṇam 2003013a gharmābhitaptāḥ parjanyaṁ hlādayantam iva prajāḥ 2003013c na tatarpa samāyāntaṁ paśyamāno narādhipaḥ 2003014a avatārya sumantras taṁ rāghavaṁ syandanottamāt 2003014c pituḥ samīpaṁ gacchantaṁ prāñjaliḥ pr̥ṣṭhato ’nvagāt 2003015a sa taṁ kailāsaśr̥ṅgābhaṁ prāsādaṁ narapuṁgavaḥ 2003015c āruroha nr̥paṁ draṣṭuṁ saha sūtena rāghavaḥ 2003016a sa prāñjalir abhipretya praṇataḥ pitur antike 2003016c nāma svaṁ śrāvayan rāmo vavande caraṇau pituḥ 2003017a taṁ dr̥ṣṭvā praṇataṁ pārśve kr̥tāñjalipuṭaṁ nr̥paḥ 2003017c gr̥hyāñjalau samākr̥ṣya sasvaje priyam ātmajam 2003018a tasmai cābhyudyataṁ śrīmān maṇikāñcanabhūṣitam 2003018c dideśa rājā ruciraṁ rāmāya paramāsanam 2003019a tad āsanavaraṁ prāpya vyadīpayata rāghavaḥ 2003019c svayeva prabhayā merum udaye vimalo raviḥ 2003020a tena vibhrājitā tatra sā sabhābhivyarocata 2003020c vimalagrahanakṣatrā śāradī dyaur ivendunā 2003021a taṁ paśyamāno nr̥patis tutoṣa priyam ātmajam 2003021c alaṁkr̥tam ivātmānam ādarśatalasaṁsthitam 2003022a sa taṁ sasmitam ābhāṣya putraṁ putravatāṁ varaḥ 2003022c uvācedaṁ vaco rājā devendram iva kaśyapaḥ 2003023a jyeṣṭhāyām asi me patnyāṁ sadr̥śyāṁ sadr̥śaḥ sutaḥ 2003023c utpannas tvaṁ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ 2003024a tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ 2003024c tasmāt tvaṁ puṣyayogena yauvarājyam avāpnuhi 2003025a kāmatas tvaṁ prakr̥tyaiva vinīto guṇavān asi 2003025c guṇavaty api tu snehāt putra vakṣyāmi te hitam 2003026a bhūyo vinayam āsthāya bhava nityaṁ jitendriyaḥ 2003026c kāmakrodhasamutthāni tyajethā vyasanāni ca 2003027a parokṣayā vartamāno vr̥ttyā pratyakṣayā tathā 2003027c amātyaprabhr̥tīḥ sarvāḥ prakr̥tīś cānurañjaya 2003028a tuṣṭānuraktaprakr̥tir yaḥ pālayati medinīm 2003028c tasya nandanti mitrāṇi labdhvāmr̥tam ivāmarāḥ 2003028e tasmāt putra tvam ātmānaṁ niyamyaiva samācara 2003029a tac chrutvā suhr̥das tasya rāmasya priyakāriṇaḥ 2003029c tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan 2003030a sā hiraṇyaṁ ca gāś caiva ratnāni vividhāni ca 2003030c vyādideśa priyākhyebhyaḥ kausalyā pramadottamā 2003031a athābhivādya rājānaṁ ratham āruhya rāghavaḥ 2003031c yayau svaṁ dyutimad veśma janaughaiḥ pratipūjitaḥ 2003032a te cāpi paurā nr̥pater vacas tac; chrutvā tadā lābham iveṣṭam āpya 2003032c narendram āmantya gr̥hāṇi gatvā; devān samānarcur atīva hr̥ṣṭāḥ 2004001a gateṣv atha nr̥po bhūyaḥ paureṣu saha mantribhiḥ 2004001c mantrayitvā tataś cakre niścayajñaḥ sa niścayam 2004002a śva eva puṣyo bhavitā śvo ’bhiṣecyeta me sutaḥ 2004002c rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ 2004003a athāntargr̥ham āviśya rājā daśarathas tadā 2004003c sūtam ājñāpayām āsa rāmaṁ punar ihānaya 2004004a pratigr̥hya sa tadvākyaṁ sūtaḥ punar upāyayau 2004004c rāmasya bhavanaṁ śīghraṁ rāmam ānayituṁ punaḥ 2004005a dvāḥsthair āveditaṁ tasya rāmāyāgamanaṁ punaḥ 2004005c śrutvaiva cāpi rāmas taṁ prāptaṁ śaṅkānvito ’bhavat 2004006a praveśya cainaṁ tvaritaṁ rāmo vacanam abravīt 2004006c yad āgamanakr̥tyaṁ te bhūyas tad brūhy aśeṣataḥ 2004007a tam uvāca tataḥ sūto rājā tvāṁ draṣṭum icchati 2004007c śrutvā pramāṇam atra tvaṁ gamanāyetarāya vā 2004008a iti sūtavacaḥ śrutvā rāmo ’tha tvarayānvitaḥ 2004008c prayayau rājabhavanaṁ punar draṣṭuṁ nareśvaram 2004009a taṁ śrutvā samanuprāptaṁ rāmaṁ daśaratho nr̥paḥ 2004009c praveśayām āsa gr̥haṁ vivikṣuḥ priyam uttamam 2004010a praviśann eva ca śrīmān rāghavo bhavanaṁ pituḥ 2004010c dadarśa pitaraṁ dūrāt praṇipatya kr̥tāñjaliḥ 2004011a praṇamantaṁ samutthāpya taṁ pariṣvajya bhūmipaḥ 2004011c pradiśya cāsmai ruciram āsanaṁ punar abravīt 2004012a rāma vr̥ddho ’smi dīrghāyur bhuktā bhogā mayepsitāḥ 2004012c annavadbhiḥ kratuśatais tatheṣṭaṁ bhūridakṣiṇaiḥ 2004013a jātam iṣṭam apatyaṁ me tvam adyānupamaṁ bhuvi 2004013c dattam iṣṭam adhītaṁ ca mayā puruṣasattama 2004014a anubhūtāni ceṣṭāni mayā vīra sukhāni ca 2004014c devarṣi pitr̥viprāṇām anr̥ṇo ’smi tathātmanaḥ 2004015a na kiṁ cin mama kartavyaṁ tavānyatrābhiṣecanāt 2004015c ato yat tvām ahaṁ brūyāṁ tan me tvaṁ kartum arhasi 2004016a adya prakr̥tayaḥ sarvās tvām icchanti narādhipam 2004016c atas tvāṁ yuvarājānam abhiṣekṣyāmi putraka 2004017a api cādyāśubhān rāma svapnān paśyāmi dāruṇān 2004017c sanirghātā maholkāś ca patantīha mahāsvanāḥ 2004018a avaṣṭabdhaṁ ca me rāma nakṣatraṁ dāruṇair grahaiḥ 2004018c āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ 2004019a prāyeṇa hi nimittānām īdr̥śānāṁ samudbhave 2004019c rājā vā mr̥tyum āpnoti ghorāṁ vāpadam r̥cchati 2004020a tad yāvad eva me ceto na vimuhyati rāghava 2004020c tāvad evābhiṣiñcasva calā hi prāṇināṁ matiḥ 2004021a adya candro ’bhyupagataḥ puṣyāt pūrvaṁ punar vasum 2004021c śvaḥ puṣya yogaṁ niyataṁ vakṣyante daivacintakāḥ 2004022a tatra puṣye ’bhiṣiñcasva manas tvarayatīva mām 2004022c śvas tvāham abhiṣekṣyāmi yauvarājye paraṁtapa 2004023a tasmāt tvayādya vratinā niśeyaṁ niyatātmanā 2004023c saha vadhvopavastavyā darbhaprastaraśāyinā 2004024a suhr̥daś cāpramattās tvāṁ rakṣantv adya samantataḥ 2004024c bhavanti bahuvighnāni kāryāṇy evaṁvidhāni hi 2004025a viproṣitaś ca bharato yāvad eva purād itaḥ 2004025c tāvad evābhiṣekas te prāptakālo mato mama 2004026a kāmaṁ khalu satāṁ vr̥tte bhrātā te bharataḥ sthitaḥ 2004026c jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ 2004027a kiṁ tu cittaṁ manuṣyāṇām anityam iti me matiḥ 2004027c satāṁ ca dharmanityānāṁ kr̥taśobhi ca rāghava 2004028a ity uktaḥ so ’bhyanujñātaḥ śvobhāviny abhiṣecane 2004028c vrajeti rāmaḥ pitaram abhivādyābhyayād gr̥ham 2004029a praviśya cātmano veśma rājñoddiṣṭe ’bhiṣecane 2004029c tasmin kṣaṇe vinirgatya mātur antaḥpuraṁ yayau 2004030a tatra tāṁ pravaṇām eva mātaraṁ kṣaumavāsinīm 2004030c vāgyatāṁ devatāgāre dadarśa yācatīṁ śriyam 2004031a prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā 2004031c sītā cānāyitā śrutvā priyaṁ rāmābhiṣecanam 2004032a tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā 2004032c sumitrayānvāsyamānā sītayā lakṣmaṇena ca 2004033a śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam 2004033c prāṇāyāmena puruṣaṁ dhyāyamānā janārdanam 2004034a tathā saniyamām eva so ’bhigamyābhivādya ca 2004034c uvāca vacanaṁ rāmo harṣayaṁs tām idaṁ tadā 2004035a amba pitrā niyukto ’smi prajāpālanakarmaṇi 2004035c bhavitā śvo ’bhiṣeko me yathā me śāsanaṁ pituḥ 2004036a sītayāpy upavastavyā rajanīyaṁ mayā saha 2004036c evam r̥tvigupādhyāyaiḥ saha mām uktavān pitā 2004037a yāni yāny atra yogyāni śvobhāviny abhiṣecane 2004037c tāni me maṅgalāny adya vaidehyāś caiva kāraya 2004038a etac chrutvā tu kausalyā cirakālābhikāṅkṣitam 2004038c harṣabāṣpakalaṁ vākyam idaṁ rāmam abhāṣata 2004039a vatsa rāma ciraṁ jīva hatās te paripanthinaḥ 2004039c jñātīn me tvaṁ śriyā yuktaḥ sumitrāyāś ca nandaya 2004040a kalyāṇe bata nakṣatre mayi jāto ’si putraka 2004040c yena tvayā daśaratho guṇair ārādhitaḥ pitā 2004041a amoghaṁ bata me kṣāntaṁ puruṣe puṣkarekṣaṇe 2004041c yeyam ikṣvākurājyaśrīḥ putra tvāṁ saṁśrayiṣyati 2004042a ity evam ukto mātredaṁ rāmo bhāratam abravīt 2004042c prāñjaliṁ prahvam āsīnam abhivīkṣya smayann iva 2004043a lakṣmaṇemāṁ mayā sārdhaṁ praśādhi tvaṁ vasuṁdharām 2004043c dvitīyaṁ me ’ntarātmānaṁ tvām iyaṁ śrīr upasthitā 2004044a saumitre bhuṅkṣva bhogāṁs tvam iṣṭān rājyaphalāni ca 2004044c jīvitaṁ ca hi rājyaṁ ca tvadartham abhikāmaye 2004045a ity uktvā lakṣmaṇaṁ rāmo mātarāv abhivādya ca 2004045c abhyanujñāpya sītāṁ ca jagāma svaṁ niveśanam 2005001a saṁdiśya rāmaṁ nr̥patiḥ śvobhāviny abhiṣecane 2005001c purohitaṁ samāhūya vasiṣṭham idam abravīt 2005002a gacchopavāsaṁ kākutsthaṁ kārayādya tapodhana 2005002c śrīyaśorājyalābhāya vadhvā saha yatavratam 2005003a tatheti ca sa rājānam uktvā vedavidāṁ varaḥ 2005003c svayaṁ vasiṣṭho bhagavān yayau rāmaniveśanam 2005004a sa rāmabhavanaṁ prāpya pāṇḍurābhraghanaprabham 2005004c tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ 2005005a tam āgatam r̥ṣiṁ rāmas tvarann iva sasaṁbhramaḥ 2005005c mānayiṣyan sa mānārhaṁ niścakrāma niveśanāt 2005006a abhyetya tvaramāṇaś ca rathābhyāśaṁ manīṣiṇaḥ 2005006c tato ’vatārayām āsa parigr̥hya rathāt svayam 2005007a sa cainaṁ praśritaṁ dr̥ṣṭvā saṁbhāṣyābhiprasādya ca 2005007c priyārhaṁ harṣayan rāmam ity uvāca purohitaḥ 2005008a prasannas te pitā rāma yauvarājyam avāpsyasi 2005008c upavāsaṁ bhavān adya karotu saha sītayā 2005009a prātas tvām abhiṣektā hi yauvarājye narādhipaḥ 2005009c pitā daśarathaḥ prītyā yayātiṁ nahuṣo yathā 2005010a ity uktvā sa tadā rāmam upavāsaṁ yatavratam 2005010c mantravat kārayām āsa vaidehyā sahitaṁ muniḥ 2005011a tato yathāvad rāmeṇa sa rājño gurur arcitaḥ 2005011c abhyanujñāpya kākutsthaṁ yayau rāmaniveśanāt 2005012a suhr̥dbhis tatra rāmo ’pi tān anujñāpya sarvaśaḥ 2005012c sabhājito viveśātha tān anujñāpya sarvaśaḥ 2005013a hr̥ṣṭanārī narayutaṁ rāmaveśma tadā babhau 2005013c yathā mattadvijagaṇaṁ praphullanalinaṁ saraḥ 2005014a sa rājabhavanaprakhyāt tasmād rāmaniveśanāt 2005014c nirgatya dadr̥śe mārgaṁ vasiṣṭho janasaṁvr̥tam 2005015a vr̥ndavr̥ndair ayodhyāyāṁ rājamārgāḥ samantataḥ 2005015c babhūvur abhisaṁbādhāḥ kutūhalajanair vr̥tāḥ 2005016a janavr̥ndormisaṁgharṣaharṣasvanavatas tadā 2005016c babhūva rājamārgasya sāgarasyeva nisvanaḥ 2005017a siktasaṁmr̥ṣṭarathyā hi tad ahar vanamālinī 2005017c āsīd ayodhyā nagarī samucchritagr̥hadhvajā 2005018a tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ 2005018c rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṁ raveḥ 2005019a prajālaṁkārabhūtaṁ ca janasyānandavardhanam 2005019c utsuko ’bhūj jano draṣṭuṁ tam ayodhyā mahotsavam 2005020a evaṁ taṁ janasaṁbādhaṁ rājamārgaṁ purohitaḥ 2005020c vyūhann iva janaughaṁ taṁ śanai rāja kulaṁ yayau 2005021a sitābhraśikharaprakhyaṁ prāsadam adhiruhya saḥ 2005021c samiyāya narendreṇa śakreṇeva br̥haspatiḥ 2005022a tam āgatam abhiprekṣya hitvā rājāsanaṁ nr̥paḥ 2005022c papraccha sa ca tasmai tat kr̥tam ity abhyavedayat 2005023a guruṇā tv abhyanujñāto manujaughaṁ visr̥jya tam 2005023c viveśāntaḥpuraṁ rājā siṁho giriguhām iva 2005024a tad agryaveṣapramadājanākulaṁ; mahendraveśmapratimaṁ niveśanam 2005024c vyadīpayaṁś cāru viveśa pārthivaḥ; śaśīva tārāgaṇasaṁkulaṁ nabhaḥ 2006001a gate purohite rāmaḥ snāto niyatamānasaḥ 2006001c saha patnyā viśālākṣyā nārāyaṇam upāgamat 2006002a pragr̥hya śirasā pātrīṁ haviṣo vidhivat tadā 2006002c mahate daivatāyājyaṁ juhāva jvalite ’nale 2006003a śeṣaṁ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam 2006003c dhyāyan nārāyaṇaṁ devaṁ svāstīrṇe kuśasaṁstare 2006004a vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ 2006004c śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ 2006005a ekayāmāvaśiṣṭāyāṁ rātryāṁ prativibudhya saḥ 2006005c alaṁkāravidhiṁ kr̥tsnaṁ kārayām āsa veśmanaḥ 2006006a tatra śr̥ṇvan sukhā vācaḥ sūtamāgadhabandinām 2006006c pūrvāṁ saṁdhyām upāsīno jajāpa yatamānasaḥ 2006007a tuṣṭāva praṇataś caiva śirasā madhusūdanam 2006007c vimalakṣaumasaṁvīto vācayām āsa ca dvijān 2006008a teṣāṁ puṇyāhaghoṣo ’tha gambhīramadhuras tadā 2006008c ayodhyāṁ pūrayām āsa tūryaghoṣānunāditaḥ 2006009a kr̥topavāsaṁ tu tadā vaidehyā saha rāghavam 2006009c ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ 2006010a tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam 2006010c prabhātāṁ rajanīṁ dr̥ṣṭvā cakre śobhāṁ parāṁ punaḥ 2006011a sitābhraśikharābheṣu devatāyataneṣu ca 2006011c catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca 2006012a nānāpaṇyasamr̥ddheṣu vaṇijām āpaṇeṣu ca 2006012c kuṭumbināṁ samr̥ddheṣu śrīmatsu bhavaneṣu ca 2006013a sabhāsu caiva sarvāsu vr̥kṣeṣv ālakṣiteṣu ca 2006013c dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṁs tadā 2006014a naṭanartakasaṁghānāṁ gāyakānāṁ ca gāyatām 2006014c manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ 2006015a rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ 2006015c rāmābhiṣeke saṁprāpte catvareṣu gr̥heṣu ca 2006016a bālā api krīḍamānā gr̥hadvāreṣu saṁghaśaḥ 2006016c rāmābhiṣekasaṁyuktāś cakrur eva mithaḥ kathāḥ 2006017a kr̥tapuṣpopahāraś ca dhūpagandhādhivāsitaḥ 2006017c rājamārgaḥ kr̥taḥ śrīmān paurai rāmābhiṣecane 2006018a prakāśīkaraṇārthaṁ ca niśāgamanaśaṅkayā 2006018c dīpavr̥kṣāṁs tathā cakrur anu rathyāsu sarvaśaḥ 2006019a alaṁkāraṁ purasyaivaṁ kr̥tvā tat puravāsinaḥ 2006019c ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam 2006020a sametya saṁghaśaḥ sarve catvareṣu sabhāsu ca 2006020c kathayanto mithas tatra praśaśaṁsur janādhipam 2006021a aho mahātmā rājāyam ikṣvākukulanandanaḥ 2006021c jñātvā yo vr̥ddham ātmānaṁ rāmaṁ rājye ’bhiṣekṣyati 2006022a sarve hy anugr̥hītāḥ sma yan no rāmo mahīpatiḥ 2006022c cirāya bhavitā goptā dr̥ṣṭalokaparāvaraḥ 2006023a anuddhatamanā vidvān dharmātmā bhrātr̥vatsalaḥ 2006023c yathā ca bhrātr̥ṣu snigdhas tathāsmāsv api rāghavaḥ 2006024a ciraṁ jīvatu dharmātmā rājā daśaratho ’naghaḥ 2006024c yatprasādenābhiṣiktaṁ rāmaṁ drakṣyāmahe vayam 2006025a evaṁvidhaṁ kathayatāṁ paurāṇāṁ śuśruvus tadā 2006025c digbhyo ’pi śrutavr̥ttāntāḥ prāptā jānapadā janāḥ 2006026a te tu digbhyaḥ purīṁ prāptā draṣṭuṁ rāmābhiṣecanam 2006026c rāmasya pūrayām āsuḥ purīṁ jānapadā janāḥ 2006027a janaughais tair visarpadbhiḥ śuśruve tatra niḥsvanaḥ 2006027c parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ 2006028a tatas tad indrakṣayasaṁnibhaṁ puraṁ; didr̥kṣubhir jānapadair upāgataiḥ 2006028c samantataḥ sasvanam ākulaṁ babhau; samudrayādobhir ivārṇavodakam 2007001a jñātidāsī yato jātā kaikeyyās tu sahoṣitā 2007001c prāsādaṁ candrasaṁkāśam āruroha yadr̥cchayā 2007002a siktarājapathāṁ kr̥tsnāṁ prakīrṇakamalotpalām 2007002c ayodhyāṁ mantharā tasmāt prāsādād anvavaikṣata 2007003a patākābhir varārhābhir dhvajaiś ca samalaṁkr̥tām 2007003c siktāṁ candanatoyaiś ca śiraḥsnātajanair vr̥tām 2007004a avidūre sthitāṁ dr̥ṣṭvā dhātrīṁ papraccha mantharā 2007004c uttamenābhisaṁyuktā harṣeṇārthaparā satī 2007005a rāmamātā dhanaṁ kiṁ nu janebhyaḥ saṁprayacchati 2007005c atimātraṁ praharṣo ’yaṁ kiṁ janasya ca śaṁsa me 2007005e kārayiṣyati kiṁ vāpi saṁprahr̥ṣṭo mahīpatiḥ 2007006a vidīryamāṇā harṣeṇa dhātrī paramayā mudā 2007006c ācacakṣe ’tha kubjāyai bhūyasīṁ rāghave śriyam 2007007a śvaḥ puṣyeṇa jitakrodhaṁ yauvarājyena rāghavam 2007007c rājā daśaratho rāmam abhiṣecayitānagham 2007008a dhātryās tu vacanaṁ śrutvā kubjā kṣipram amarṣitā 2007008c kailāsa śikharākārāt prāsādād avarohata 2007009a sā dahyamānā kopena mantharā pāpadarśinī 2007009c śayānām etya kaikeyīm idaṁ vacanam abravīt 2007010a uttiṣṭha mūḍhe kiṁ śeṣe bhayaṁ tvām abhivartate 2007010c upaplutamahaughena kim ātmānaṁ na budhyase 2007011a aniṣṭe subhagākāre saubhāgyena vikatthase 2007011c calaṁ hi tava saubhāgyaṁ nadyaḥ srota ivoṣṇage 2007012a evam uktā tu kaikeyī ruṣṭayā paruṣaṁ vacaḥ 2007012c kubjayā pāpadarśinyā viṣādam agamat param 2007013a kaikeyī tv abravīt kubjāṁ kaccit kṣemaṁ na manthare 2007013c viṣaṇṇavadanāṁ hi tvāṁ lakṣaye bhr̥śaduḥkhitām 2007014a mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram 2007014c uvāca krodhasaṁyuktā vākyaṁ vākyaviśāradā 2007015a sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī 2007015c viṣādayantī provāca bhedayantī ca rāghavam 2007016a akṣemaṁ sumahad devi pravr̥ttaṁ tvadvināśanam 2007016c rāmaṁ daśaratho rājā yauvarājye ’bhiṣekṣyati 2007017a sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā 2007017c dahyamānānaleneva tvaddhitārtham ihāgatā 2007018a tava duḥkhena kaikeyi mama duḥkhaṁ mahad bhavet 2007018c tvadvr̥ddhau mama vr̥ddhiś ca bhaved atra na saṁśayaḥ 2007019a narādhipakule jātā mahiṣī tvaṁ mahīpateḥ 2007019c ugratvaṁ rājadharmāṇāṁ kathaṁ devi na budhyase 2007020a dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ 2007020c śuddhabhāve na jānīṣe tenaivam atisaṁdhitā 2007021a upasthitaṁ prayuñjānas tvayi sāntvam anarthakam 2007021c arthenaivādya te bhartā kausalyāṁ yojayiṣyati 2007022a apavāhya sa duṣṭātmā bharataṁ tava bandhuṣu 2007022c kālyaṁ sthāpayitā rāmaṁ rājye nihatakaṇṭake 2007023a śatruḥ patipravādena mātreva hitakāmyayā 2007023c āśīviṣa ivāṅkena bāle paridhr̥tas tvayā 2007024a yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ 2007024c rājñā daśarathenādya saputrā tvaṁ tathā kr̥tā 2007025a pāpenānr̥tasāntvena bāle nityaṁ sukhocite 2007025c rāmaṁ sthāpayatā rājye sānubandhā hatā hy asi 2007026a sā prāptakālaṁ kaikeyi kṣipraṁ kuru hitaṁ tava 2007026c trāyasva putram ātmānaṁ māṁ ca vismayadarśane 2007027a mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā 2007027c ekam ābharaṇaṁ tasyai kubjāyai pradadau śubham 2007028a dattvā tv ābharaṇaṁ tasyai kubjāyai pramadottamā 2007028c kaikeyī mantharāṁ hr̥ṣṭā punar evābravīd idam 2007029a idaṁ tu manthare mahyam ākhyāsi paramaṁ priyam 2007029c etan me priyam ākhyātuḥ kiṁ vā bhūyaḥ karomi te 2007030a rāme vā bharate vāhaṁ viśeṣaṁ nopalakṣaye 2007030c tasmāt tuṣṭāsmi yad rājā rāmaṁ rājye ’bhiṣekṣyati 2007031a na me paraṁ kiṁ cid itas tvayā punaḥ; priyaṁ priyārhe suvacaṁ vaco varam 2007031c tathā hy avocas tvam ataḥ priyottaraṁ; varaṁ paraṁ te pradadāmi taṁ vr̥ṇu 2008001a mantharā tv abhyasūyyainām utsr̥jyābharaṇaṁ ca tat 2008001c uvācedaṁ tato vākyaṁ kopaduḥkhasamanvitā 2008002a harṣaṁ kim idam asthāne kr̥tavaty asi bāliśe 2008002c śokasāgaramadhyastham ātmānaṁ nāvabudhyase 2008003a subhagā khalu kausalyā yasyāḥ putro ’bhiṣekṣyate 2008003c yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ 2008004a prāptāṁ sumahatīṁ prītiṁ pratītāṁ tāṁ hatadviṣam 2008004c upasthāsyasi kausalyāṁ dāsīva tvaṁ kr̥tāñjaliḥ 2008005a hr̥ṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ 2008005c aprahr̥ṣṭā bhaviṣyanti snuṣās te bharatakṣaye 2008006a tāṁ dr̥ṣṭvā paramaprītāṁ bruvantīṁ mantharāṁ tataḥ 2008006c rāmasyaiva guṇān devī kaikeyī praśaśaṁsa ha 2008007a dharmajño gurubhir dāntaḥ kr̥tajñaḥ satyavāk śuciḥ 2008007c rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato ’rhati 2008008a bhrātr̥̄n bhr̥tyāṁś ca dīrghāyuḥ pitr̥vat pālayiṣyati 2008008c saṁtapyase kathaṁ kubje śrutvā rāmābhiṣecanam 2008009a bharataś cāpi rāmasya dhruvaṁ varṣaśatāt param 2008009c pitr̥paitāmahaṁ rājyam avāpsyati nararṣabhaḥ 2008010a sā tvam abhyudaye prāpte vartamāne ca manthare 2008010c bhaviṣyati ca kalyāṇe kimarthaṁ paritapyase 2008010e kausalyāto ’tiriktaṁ ca sa tu śuśrūṣate hi mām 2008011a kaikeyyā vacanaṁ śrutvā mantharā bhr̥śaduḥkhitā 2008011c dīrgham uṣṇaṁ viniḥśvasya kaikeyīm idam abravīt 2008012a anarthadarśinī maurkhyān nātmānam avabudhyase 2008012c śokavyasanavistīrṇe majjantī duḥkhasāgare 2008013a bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ 2008013c rājavaṁśāt tu bharataḥ kaikeyi parihāsyate 2008014a na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini 2008014c sthāpyamāneṣu sarveṣu sumahān anayo bhavet 2008015a tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ 2008015c sthāpayanty anavadyāṅgi guṇavatsv itareṣv api 2008016a asāv atyantanirbhagnas tava putro bhaviṣyati 2008016c anāthavat sukhebhyaś ca rājavaṁśāc ca vatsale 2008017a sāhaṁ tvadarthe saṁprāptā tvaṁ tu māṁ nāvabudhyase 2008017c sapatnivr̥ddhau yā me tvaṁ pradeyaṁ dātum icchasi 2008018a dhruvaṁ tu bharataṁ rāmaḥ prāpya rājyam akaṇṭakam 2008018c deśāntaraṁ nāyayitā lokāntaram athāpi vā 2008019a bāla eva hi mātulyaṁ bharato nāyitas tvayā 2008019c saṁnikarṣāc ca sauhārdaṁ jāyate sthāvareṣv api 2008020a goptā hi rāmaṁ saumitrir lakṣmaṇaṁ cāpi rāghavaḥ 2008020c aśvinor iva saubhrātraṁ tayor lokeṣu viśrutam 2008021a tasmān na lakṣmaṇe rāmaḥ pāpaṁ kiṁ cit kariṣyati 2008021c rāmas tu bharate pāpaṁ kuryād iti na saṁśayaḥ 2008022a tasmād rājagr̥hād eva vanaṁ gacchatu te sutaḥ 2008022c etad dhi rocate mahyaṁ bhr̥śaṁ cāpi hitaṁ tava 2008023a evaṁ te jñātipakṣasya śreyaś caiva bhaviṣyati 2008023c yadi ced bharato dharmāt pitryaṁ rājyam avāpsyati 2008024a sa te sukhocito bālo rāmasya sahajo ripuḥ 2008024c samr̥ddhārthasya naṣṭārtho jīviṣyati kathaṁ vaśe 2008025a abhidrutam ivāraṇye siṁhena gajayūthapam 2008025c pracchādyamānaṁ rāmeṇa bharataṁ trātum arhasi 2008026a darpān nirākr̥tā pūrvaṁ tvayā saubhāgyavattayā 2008026c rāmamātā sapatnī te kathaṁ vairaṁ na yātayet 2008027a yadā hi rāmaḥ pr̥thivīm avāpsyati; dhruvaṁ pranaṣṭo bharato bhaviṣyati 2008027c ato hi saṁcintaya rājyam ātmaje; parasya cādyaiva vivāsakāraṇam 2009001a evam uktā tu kaikeyī krodhena jvalitānanā 2009001c dīrgham uṣṇaṁ viniḥśvasya mantharām idam abravīt 2009002a adya rāmam itaḥ kṣipraṁ vanaṁ prasthāpayāmy aham 2009002c yauvarājyena bharataṁ kṣipram evābhiṣecaye 2009003a idaṁ tv idānīṁ saṁpaśya kenopāyena manthare 2009003c bharataḥ prāpnuyād rājyaṁ na tu rāmaḥ kathaṁ cana 2009004a evam uktā tayā devyā mantharā pāpadarśinī 2009004c rāmārtham upahiṁsantī kaikeyīm idam abravīt 2009005a hantedānīṁ pravakṣyāmi kaikeyi śrūyatāṁ ca me 2009005c yathā te bharato rājyaṁ putraḥ prāpsyati kevalam 2009006a śrutvaivaṁ vacanaṁ tasyā mantharāyās tu kaikayī 2009006c kiṁ cid utthāya śayanāt svāstīrṇād idam abravīt 2009007a kathaya tvaṁ mamopāyaṁ kenopāyena manthare 2009007c bharataḥ prāpnuyād rājyaṁ na tu rāmaḥ kathaṁ cana 2009008a evam uktā tayā devyā mantharā pāpadarśinī 2009008c rāmārtham upahiṁsantī kubjā vacanam abravīt 2009009a tava devāsure yuddhe saha rājarṣibhiḥ patiḥ 2009009c agacchat tvām upādāya devarājasya sāhyakr̥t 2009010a diśam āsthāya kaikeyi dakṣiṇāṁ daṇḍakān prati 2009010c vaijayantam iti khyātaṁ puraṁ yatra timidhvajaḥ 2009011a sa śambara iti khyātaḥ śatamāyo mahāsuraḥ 2009011c dadau śakrasya saṁgrāmaṁ devasaṁghair anirjitaḥ 2009012a tasmin mahati saṁgrāme rājā daśarathas tadā 2009012c apavāhya tvayā devi saṁgrāmān naṣṭacetanaḥ 2009013a tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā 2009013c tuṣṭena tena dattau te dvau varau śubhadarśane 2009014a sa tvayoktaḥ patir devi yadeccheyaṁ tadā varau 2009014c gr̥hṇīyām iti tat tena tathety uktaṁ mahātmanā 2009014e anabhijñā hy ahaṁ devi tvayaiva kathitaṁ purā 2009015a tau varau yāca bhartāraṁ bharatasyābhiṣecanam 2009015c pravrājanaṁ ca rāmasya tvaṁ varṣāṇi caturdaśa 2009016a krodhāgāraṁ praviśyādya kruddhevāśvapateḥ sute 2009016c śeṣvānantarhitāyāṁ tvaṁ bhūmau malinavāsinī 2009016e mā smainaṁ pratyudīkṣethā mā cainam abhibhāṣathāḥ 2009017a dayitā tvaṁ sadā bhartur atra me nāsti saṁśayaḥ 2009017c tvatkr̥te ca mahārājo viśed api hutāśanam 2009018a na tvāṁ krodhayituṁ śakto na kruddhāṁ pratyudīkṣitum 2009018c tava priyārthaṁ rājā hi prāṇān api parityajet 2009019a na hy atikramituṁ śaktas tava vākyaṁ mahīpatiḥ 2009019c mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ 2009020a maṇimuktāsuvarṇāni ratnāni vividhāni ca 2009020c dadyād daśaratho rājā mā sma teṣu manaḥ kr̥thāḥ 2009021a yau tau devāsure yuddhe varau daśaratho ’dadāt 2009021c tau smāraya mahābhāge so ’rtho mā tvām atikramet 2009022a yadā tu te varaṁ dadyāt svayam utthāpya rāghavaḥ 2009022c vyavasthāpya mahārājaṁ tvam imaṁ vr̥ṇuyā varam 2009023a rāmaṁ pravrājayāraṇye nava varṣāṇi pañca ca 2009023c bharataḥ kriyatāṁ rājā pr̥thivyāṁ pārthivarṣabhaḥ 2009024a evaṁ pravrājitaś caiva rāmo ’rāmo bhaviṣyati 2009024c bharataś ca hatāmitras tava rājā bhaviṣyati 2009025a yena kālena rāmaś ca vanāt pratyāgamiṣyati 2009025c tena kālena putras te kr̥tamūlo bhaviṣyati 2009025e saṁgr̥hītamanuṣyaś ca suhr̥dbhiḥ sārdham ātmavān 2009026a prāptakālaṁ tu te manye rājānaṁ vītasādhvasā 2009026c rāmābhiṣekasaṁkalpān nigr̥hya vinivartaya 2009027a anartham artharūpeṇa grāhitā sā tatas tayā 2009027c hr̥ṣṭā pratītā kaikeyī mantharām idam abravīt 2009028a kubje tvāṁ nābhijānāmi śreṣṭhāṁ śreṣṭhābhidhāyinīm 2009028c pr̥thivyām asi kubjānām uttamā buddhiniścaye 2009029a tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī 2009029c nāhaṁ samavabudhyeyaṁ kubje rājñaś cikīrṣitam 2009030a santi duḥsaṁsthitāḥ kubjā vakrāḥ paramapāpikāḥ 2009030c tvaṁ padmam iva vātena saṁnatā priyadarśanā 2009031a uras te ’bhiniviṣṭaṁ vai yāvat skandhāt samunnatam 2009031c adhastāc codaraṁ śāntaṁ sunābham iva lajjitam 2009032a jaghanaṁ tava nirghuṣṭaṁ raśanādāmaśobhitam 2009032c jaṅghe bhr̥śam upanyaste pādau cāpy āyatāv ubhau 2009033a tvam āyatābhyāṁ sakthibhyāṁ manthare kṣaumavāsini 2009033c agrato mama gacchantī rājahaṁsīva rājase 2009034a tavedaṁ sthagu yad dīrghaṁ rathaghoṇam ivāyatam 2009034c matayaḥ kṣatravidyāś ca māyāś cātra vasanti te 2009035a atra te pratimokṣyāmi mālāṁ kubje hiraṇmayīm 2009035c abhiṣikte ca bharate rāghave ca vanaṁ gate 2009036a jātyena ca suvarṇena suniṣṭaptena sundari 2009036c labdhārthā ca pratītā ca lepayiṣyāmi te sthagu 2009037a mukhe ca tilakaṁ citraṁ jātarūpamayaṁ śubham 2009037c kārayiṣyāmi te kubje śubhāny ābharaṇāni ca 2009038a paridhāya śubhe vastre devateva cariṣyasi 2009038c candram āhvayamānena mukhenāpratimānanā 2009038e gamiṣyasi gatiṁ mukhyāṁ garvayantī dviṣajjanam 2009039a tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ 2009039c pādau paricariṣyanti yathaiva tvaṁ sadā mama 2009040a iti praśasyamānā sā kaikeyīm idam abravīt 2009040c śayānāṁ śayane śubhre vedyām agniśikhām iva 2009041a gatodake setubandho na kalyāṇi vidhīyate 2009041c uttiṣṭha kuru kalyāṇaṁ rājānam anudarśaya 2009042a tathā protsāhitā devī gatvā mantharayā saha 2009042c krodhāgāraṁ viśālākṣī saubhāgyamadagarvitā 2009043a anekaśatasāhasraṁ muktāhāraṁ varāṅganā 2009043c avamucya varārhāṇi śubhāny ābharaṇāni ca 2009044a tato hemopamā tatra kubjā vākyaṁ vaśaṁ gatā 2009044c saṁviśya bhūmau kaikeyī mantharām idam abravīt 2009045a iha vā māṁ mr̥tāṁ kubje nr̥pāyāvedayiṣyasi 2009045c vanaṁ tu rāghave prāpte bharataḥ prāpsyati kṣitim 2009046a athaitad uktvā vacanaṁ sudāruṇaṁ; nidhāya sarvābharaṇāni bhāminī 2009046c asaṁvr̥tām āstaraṇena medinīṁ; tadādhiśiśye patiteva kinnarī 2009047a udīrṇasaṁrambhatamovr̥tānanā; tathāvamuktottamamālyabhūṣaṇā 2009047c narendrapatnī vimanā babhūva sā; tamovr̥tā dyaur iva magnatārakā 2010001a ājñāpya tu mahārājo rāghavasyābhiṣecanam 2010001c priyārhāṁ priyam ākhyātuṁ viveśāntaḥpuraṁ vaśī 2010002a tāṁ tatra patitāṁ bhūmau śayānām atathocitām 2010002c pratapta iva duḥkhena so ’paśyaj jagatīpatiḥ 2010003a sa vr̥ddhas taruṇīṁ bhāryāṁ prāṇebhyo ’pi garīyasīm 2010003c apāpaḥ pāpasaṁkalpāṁ dadarśa dharaṇītale 2010004a kareṇum iva digdhena viddhāṁ mr̥gayuṇā vane 2010004c mahāgaja ivāraṇye snehāt parimamarśa tām 2010005a parimr̥śya ca pāṇibhyām abhisaṁtrastacetanaḥ 2010005c kāmī kamalapatrākṣīm uvāca vanitām idam 2010006a na te ’ham abhijānāmi krodham ātmani saṁśritam 2010006c devi kenābhiyuktāsi kena vāsi vimānitā 2010007a yad idaṁ mama duḥkhāya śeṣe kalyāṇi pāṁsuṣu 2010007c bhūmau śeṣe kimarthaṁ tvaṁ mayi kalyāṇa cetasi 2010007e bhūtopahatacitteva mama cittapramāthinī 2010008a santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ 2010008c sukhitāṁ tvāṁ kariṣyanti vyādhim ācakṣva bhāmini 2010009a kasya vā te priyaṁ kāryaṁ kena vā vipriyaṁ kr̥tam 2010009c kaḥ priyaṁ labhatām adya ko vā sumahad apriyam 2010010a avadhyo vadhyatāṁ ko vā vadhyaḥ ko vā vimucyatām 2010010c daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṁcanaḥ 2010011a ahaṁ caiva madīyāś ca sarve tava vaśānugāḥ 2010011c na te kaṁ cid abhiprāyaṁ vyāhantum aham utsahe 2010012a ātmano jīvitenāpi brūhi yan manasecchasi 2010012c yāvad āvartate cakraṁ tāvatī me vasuṁdharā 2010013a tathoktā sā samāśvastā vaktukāmā tad apriyam 2010013c paripīḍayituṁ bhūyo bhartāram upacakrame 2010014a nāsmi viprakr̥tā deva kena cin na vimānitā 2010014c abhiprāyas tu me kaś cit tam icchāmi tvayā kr̥tam 2010015a pratijñāṁ pratijānīṣva yadi tvaṁ kartum icchasi 2010015c atha tad vyāhariṣyāmi yad abhiprārthitaṁ mayā 2010016a evam uktas tayā rājā priyayā strīvaśaṁ gataḥ 2010016c tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ 2010017a avalipte na jānāsi tvattaḥ priyataro mama 2010017c manujo manujavyāghrād rāmād anyo na vidyate 2010018a bhadre hr̥dayam apy etad anumr̥śyoddharasva me 2010018c etat samīkṣya kaikeyi brūhi yat sādhu manyase 2010019a balam ātmani paśyantī na māṁ śaṅkitum arhasi 2010019c kariṣyāmi tava prītiṁ sukr̥tenāpi te śape 2010020a tena vākyena saṁhr̥ṣṭā tam abhiprāyam ātmanaḥ 2010020c vyājahāra mahāghoram abhyāgatam ivāntakam 2010021a yathākrameṇa śapasi varaṁ mama dadāsi ca 2010021c tac chr̥ṇvantu trayastriṁśad devāḥ sendrapurogamāḥ 2010022a candrādityau nabhaś caiva grahā rātryahanī diśaḥ 2010022c jagac ca pr̥thivī caiva sagandharvā sarākṣasā 2010023a niśācarāṇi bhūtāni gr̥heṣu gr̥hadevatāḥ 2010023c yāni cānyāni bhūtāni jānīyur bhāṣitaṁ tava 2010024a satyasaṁdho mahātejā dharmajñaḥ susamāhitaḥ 2010024c varaṁ mama dadāty eṣa tan me śr̥ṇvantu devatāḥ 2010025a iti devī maheṣvāsaṁ parigr̥hyābhiśasya ca 2010025c tataḥ param uvācedaṁ varadaṁ kāmamohitam 2010026a varau yau me tvayā deva tadā dattau mahīpate 2010026c tau tāvad aham adyaiva vakṣyāmi śr̥ṇu me vacaḥ 2010027a abhiṣekasamārambho rāghavasyopakalpitaḥ 2010027c anenaivābhiṣekeṇa bharato me ’bhiṣicyatām 2010028a nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ 2010028c cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ 2010029a bharato bhajatām adya yauvarājyam akaṇṭakam 2010029c adya caiva hi paśyeyaṁ prayāntaṁ rāghavaṁ vane 2010030a tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṁ vacaḥ 2010030c vyathito viklavaś caiva vyāghrīṁ dr̥ṣṭvā yathā mr̥gaḥ 2010031a asaṁvr̥tāyām āsīno jagatyāṁ dīrgham ucchvasan 2010031c aho dhig iti sāmarṣo vācam uktvā narādhipaḥ 2010031e moham āpedivān bhūyaḥ śokopahatacetanaḥ 2010032a cireṇa tu nr̥paḥ saṁjñāṁ pratilabhya suduḥkhitaḥ 2010032c kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā 2010033a nr̥śaṁse duṣṭacāritre kulasyāsya vināśini 2010033c kiṁ kr̥taṁ tava rāmeṇa pāpe pāpaṁ mayāpi vā 2010034a sadā te jananī tulyāṁ vr̥ttiṁ vahati rāghavaḥ 2010034c tasyaiva tvam anarthāya kiṁnimittam ihodyatā 2010035a tvaṁ mayātmavināśāya bhavanaṁ svaṁ praveśitā 2010035c avijñānān nr̥pasutā vyālī tīkṣṇaviṣā yathā 2010036a jīvaloko yadā sarvo rāmasyeha guṇastavam 2010036c aparādhaṁ kam uddiśya tyakṣyāmīṣṭam ahaṁ sutam 2010037a kausalyāṁ vā sumitrāṁ vā tyajeyam api vā śriyam 2010037c jīvitaṁ vātmano rāmaṁ na tv eva pitr̥vatsalam 2010038a parā bhavati me prītir dr̥ṣṭvā tanayam agrajam 2010038c apaśyatas tu me rāmaṁ naṣṭā bhavati cetanā 2010039a tiṣṭhel loko vinā sūryaṁ sasyaṁ vā salilaṁ vinā 2010039c na tu rāmaṁ vinā dehe tiṣṭhet tu mama jīvitam 2010040a tad alaṁ tyajyatām eṣa niścayaḥ pāpaniścaye 2010040c api te caraṇau mūrdhnā spr̥śāmy eṣa prasīda me 2010041a sa bhūmipālo vilapann anāthavat; striyā gr̥hīto hr̥daye ’timātratā 2010041c papāta devyāś caraṇau prasāritāv; ubhāv asaṁspr̥śya yathāturas tathā 2011001a atadarhaṁ mahārājaṁ śayānam atathocitam 2011001c yayātim iva puṇyānte devalokāt paricyutam 2011002a anartharūpā siddhārthā abhītā bhayadarśinī 2011002c punar ākārayām āsa tam eva varam aṅganā 2011003a tvaṁ katthase mahārāja satyavādī dr̥ḍhavrataḥ 2011003c mama cemaṁ varaṁ kasmād vidhārayitum icchasi 2011004a evam uktas tu kaikeyyā rājā daśarathas tadā 2011004c pratyuvāca tataḥ kruddho muhūrtaṁ vihvalann iva 2011005a mr̥te mayi gate rāme vanaṁ manujapuṁgave 2011005c hantānārye mamāmitre rāmaḥ pravrājito vanam 2011006a yadi satyaṁ bravīmy etat tad asatyaṁ bhaviṣyati 2011006c akīrtir atulā loke dhruvaṁ paribhavaś ca me 2011007a tathā vilapatas tasya paribhramitacetasaḥ 2011007c astam abhyagamat sūryo rajanī cābhyavartata 2011008a sa triyāmā tathārtasya candramaṇḍalamaṇḍitā 2011008c rājño vilapamānasya na vyabhāsata śarvarī 2011009a tathaivoṣṇaṁ viniḥśvasya vr̥ddho daśaratho nr̥paḥ 2011009c vilalāpārtavad duḥkhaṁ gaganāsaktalocanaḥ 2011010a na prabhātaṁ tvayecchāmi mayāyaṁ racito ’ñjaliḥ 2011010c atha vā gamyatāṁ śīghraṁ nāham icchāmi nirghr̥ṇām 2011010e nr̥śaṁsāṁ kaikeyīṁ draṣṭuṁ yatkr̥te vyasanaṁ mahat 2011011a evam uktvā tato rājā kaikeyīṁ saṁyatāñjaliḥ 2011011c prasādayām āsa punaḥ kaikeyīṁ cedam abravīt 2011012a sādhuvr̥ttasya dīnasya tvadgatasya gatāyuṣaḥ 2011012c prasādaḥ kriyatāṁ devi bhadre rājño viśeṣataḥ 2011013a śūnyena khalu suśroṇi mayedaṁ samudāhr̥tam 2011013c kuru sādhu prasādaṁ me bāle sahr̥dayā hy asi 2011014a viśuddhabhāvasya hi duṣṭabhāvā; tāmrekṣaṇasyāśrukalasya rājñaḥ 2011014c śrutvā vicitraṁ karuṇaṁ vilāpaṁ; bhartur nr̥śaṁsā na cakāra vākyam 2011015a tataḥ sa rājā punar eva mūrchitaḥ; priyām atuṣṭāṁ pratikūlabhāṣiṇīm 2011015c samīkṣya putrasya vivāsanaṁ prati; kṣitau visaṁjño nipapāta duḥkhitaḥ 2012001a putraśokārditaṁ pāpā visaṁjñaṁ patitaṁ bhuvi 2012001c viveṣṭamānam udīkṣya saikṣvākam idam abravīt 2012002a pāpaṁ kr̥tveva kim idaṁ mama saṁśrutya saṁśravam 2012002c śeṣe kṣititale sannaḥ sthityāṁ sthātuṁ tvam arhasi 2012003a āhuḥ satyaṁ hi paramaṁ dharmaṁ dharmavido janāḥ 2012003c satyam āśritya hi mayā tvaṁ ca dharmaṁ pracoditaḥ 2012004a saṁśrutya śaibyaḥ śyenāya svāṁ tanuṁ jagatīpatiḥ 2012004c pradāya pakṣiṇo rājañ jagāma gatim uttamām 2012005a tatha hy alarkas tejasvī brāhmaṇe vedapārage 2012005c yācamāne svake netre uddhr̥tyāvimanā dadau 2012006a saritāṁ tu patiḥ svalpāṁ maryādāṁ satyam anvitaḥ 2012006c satyānurodhāt samaye velāṁ khāṁ nātivartate 2012007a samayaṁ ca mamāryemaṁ yadi tvaṁ na kariṣyasi 2012007c agratas te parityaktā parityakṣyāmi jīvitam 2012008a evaṁ pracodito rājā kaikeyyā nirviśaṅkayā 2012008c nāśakat pāśam unmoktuṁ balir indrakr̥taṁ yathā 2012009a udbhrāntahr̥dayaś cāpi vivarṇavanado ’bhavat 2012009c sa dhuryo vai parispandan yugacakrāntaraṁ yathā 2012010a vihvalābhyāṁ ca netrābhyām apaśyann iva bhūmipaḥ 2012010c kr̥cchrād dhairyeṇa saṁstabhya kaikeyīm idam abravīt 2012011a yas te mantrakr̥taḥ pāṇir agnau pāpe mayā dhr̥taḥ 2012011c taṁ tyajāmi svajaṁ caiva tava putraṁ saha tvayā 2012012a tataḥ pāpasamācārā kaikeyī pārthivaṁ punaḥ 2012012c uvāca paruṣaṁ vākyaṁ vākyajñā roṣamūrchitā 2012013a kim idaṁ bhāṣase rājan vākyaṁ gararujopamam 2012013c ānāyayitum akliṣṭaṁ putraṁ rāmam ihārhasi 2012014a sthāpya rājye mama sutaṁ kr̥tvā rāmaṁ vanecaram 2012014c niḥsapatnāṁ ca māṁ kr̥tvā kr̥takr̥tyo bhaviṣyasi 2012015a sa nunna iva tīkṣeṇa pratodena hayottamaḥ 2012015c rājā pradocito ’bhīkṣṇaṁ kaikeyīm idam abravīt 2012016a dharmabandhena baddho ’smi naṣṭā ca mama cetanā 2012016c jyeṣṭhaṁ putraṁ priyaṁ rāmaṁ draṣṭum icchāmi dhārmikam 2012017a iti rājño vacaḥ śrutvā kaikeyī tadanantaram 2012017c svayam evābravīt sūtaṁ gaccha tvaṁ rāmam ānaya 2012018a tataḥ sa rājā taṁ sūtaṁ sannaharṣaḥ sutaṁ prati 2012018c śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ 2012019a sumantraḥ karuṇaṁ śrutvā dr̥ṣṭvā dīnaṁ ca pārthivam 2012019c pragr̥hītāñjaliḥ kiṁ cit tasmād deśād apākraman 2012020a yadā vaktuṁ svayaṁ dainyān na śaśāka mahīpatiḥ 2012020c tadā sumantraṁ mantrajñā kaikeyī pratyuvāca ha 2012021a sumantra rāmaṁ drakṣyāmi śīghram ānaya sundaram 2012021c sa manyamānaḥ kalyāṇaṁ hr̥dayena nananda ca 2012022a sumantraś cintayām āsa tvaritaṁ coditas tayā 2012022c vyaktaṁ rāmo ’bhiṣekārtham ihāyāsyati dharmavit 2012023a iti sūto matiṁ kr̥tvā harṣeṇa mahatā punaḥ 2012023c nirjagāma mahātejā rāghavasya didr̥kṣayā 2012024a tataḥ purastāt sahasā vinirgato; mahīpatīn dvāragatān vilokayan 2012024c dadarśa paurān vividhān mahādhanān; upasthitān dvāram upetya viṣṭhitān 2013001a te tu tāṁ rajanīm uṣya brāhmaṇā vedapāragāḥ 2013001c upatasthur upasthānaṁ saharājapurohitāḥ 2013002a amātyā balamukhyāś ca mukhyā ye nigamasya ca 2013002c rāghavasyābhiṣekārthe prīyamāṇās tu saṁgatāḥ 2013003a udite vimale sūrye puṣye cābhyāgate ’hani 2013003c abhiṣekāya rāmasya dvijendrair upakalpitam 2013004a kāñcanā jalakumbhāś ca bhadrapīṭhaṁ svalaṁkr̥tam 2013004c rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā 2013005a gaṅgāyamunayoḥ puṇyāt saṁgamād āhr̥taṁ jalam 2013005c yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṁsi ca 2013006a prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ 2013006c tābhyaś caivāhr̥taṁ toyaṁ samudrebhyaś ca sarvaśaḥ 2013007a kṣaudraṁ dadhi ghr̥taṁ lājā darbhāḥ sumanasaḥ payaḥ 2013007c salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ 2013007e padmotpalayutā bhānti pūrṇāḥ paramavāriṇā 2013008a candrāṁśuvikacaprakhyaṁ pāṇḍuraṁ ratnabhūṣitam 2013008c sajjaṁ tiṣṭhati rāmasya vālavyajanam uttamam 2013009a candramaṇḍalasaṁkāśam ātapatraṁ ca pāṇḍuram 2013009c sajjaṁ dyutikaraṁ śrīmad abhiṣekapuraskr̥tam 2013010a pāṇḍuraś ca vr̥ṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ 2013010c prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate 2013011a aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ 2013011c vāditrāṇi ca sarvāṇi bandinaś ca tathāpare 2013012a ikṣvākūṇāṁ yathā rājye saṁbhriyetābhiṣecanam 2013012c tathā jātīyām ādāya rājaputrābhiṣecanam 2013013a te rājavacanāt tatra samavetā mahīpatim 2013013c apaśyanto ’bruvan ko nu rājño naḥ prativedayet 2013014a na paśyāmaś ca rājānam uditaś ca divākaraḥ 2013014c yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ 2013015a iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn 2013015c abravīt tān idaṁ sarvān sumantro rājasatkr̥taḥ 2013016a ayaṁ pr̥cchāmi vacanāt sukham āyuṣmatām aham 2013016c rājñaḥ saṁpratibuddhasya yac cāgamanakāraṇam 2013017a ity uktvāntaḥpuradvāram ājagāma purāṇavit 2013017c āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam 2013018a gatā bhagavatī rātrirahaḥ śivam upasthitam 2013018c budhyasva nr̥paśārdūla kuru kāryam anantaram 2013019a brāhmaṇā balamukhyāś ca naigamāś cāgatā nr̥pa 2013019c darśanaṁ pratikāṅkṣante pratibudhyasva rāghava 2013020a stuvantaṁ taṁ tadā sūtaṁ sumantraṁ mantrakovidam 2013020c pratibudhya tato rājā idaṁ vacanam abravīt 2013021a na caiva saṁprasuto ’ham ānayed āśu rāghavam 2013021c iti rājā daśarathaḥ sūtaṁ tatrānvaśāt punaḥ 2013022a sa rājavacanaṁ śrutvā śirasā pratipūjya tam 2013022c nirjagāma nr̥pāvāsān manyamānaḥ priyaṁ mahat 2013023a prapanno rājamārgaṁ ca patākā dhvajaśobhitam 2013023c sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ 2013024a tato dadarśa ruciraṁ kailāsasadr̥śaprabham 2013024c rāmaveśma sumantras tu śakraveśmasamaprabham 2013025a mahākapāṭapihitaṁ vitardiśataśobhitam 2013025c kāñcanapratimaikāgraṁ maṇividrumatoraṇam 2013026a śāradābhraghanaprakhyaṁ dīptaṁ meruguhopamam 2013026c dāmabhir varamālyānāṁ sumahadbhir alaṁkr̥tam 2013027a sa vājiyuktena rathena sārathir; narākulaṁ rājakulaṁ vilokayan 2013027c tataḥ samāsādya mahādhanaṁ mahat; prahr̥ṣṭaromā sa babhūva sārathiḥ 2013028a tad adrikūṭācalameghasaṁnibhaṁ; mahāvimānottamaveśmasaṁghavat 2013028c avāryamāṇaḥ praviveśa sārathiḥ; prabhūtaratnaṁ makaro yathārṇavam 2014001a sa tad antaḥpuradvāraṁ samatītya janākulam 2014001c praviviktāṁ tataḥ kakṣyām āsasāda purāṇavit 2014002a prāsakārmukabibhradbhir yuvabhir mr̥ṣṭakuṇḍalaiḥ 2014002c apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām 2014003a tatra kāṣāyiṇo vr̥ddhān vetrapāṇīn svalaṁkr̥tān 2014003c dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān 2014004a te samīkṣya samāyāntaṁ rāmapriyacikīrṣavaḥ 2014004c sahabhāryāya rāmāya kṣipram evācacakṣire 2014005a prativeditam ājñāya sūtam abhyantaraṁ pituḥ 2014005c tatraivānāyayām āsa rāghavaḥ priyakāmyayā 2014006a taṁ vaiśravaṇasaṁkāśam upaviṣṭaṁ svalaṁkr̥tam 2014006c dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade 2014007a varāharudhirābheṇa śucinā ca sugandhinā 2014007c anuliptaṁ parārdhyena candanena paraṁtapam 2014008a sthitayā pārśvataś cāpi vālavyajanahastayā 2014008c upetaṁ sītayā bhūyaś citrayā śaśinaṁ yathā 2014009a taṁ tapantam ivādityam upapannaṁ svatejasā 2014009c vavande varadaṁ bandī niyamajño vinītavat 2014010a prāñjalis tu sukhaṁ pr̥ṣṭvā vihāraśayanāsane 2014010c rājaputram uvācedaṁ sumantro rājasatkr̥taḥ 2014011a kausalyā suprabhā deva pitā tvaṁ draṣṭum icchati 2014011c mahiṣyā saha kaikeyyā gamyatāṁ tatra māciram 2014012a evam uktas tu saṁhr̥ṣṭo narasiṁho mahādyutiḥ 2014012c tataḥ saṁmānayām āsa sītām idam uvāca ha 2014013a devi devaś ca devī ca samāgamya madantare 2014013c mantreyete dhruvaṁ kiṁ cid abhiṣecanasaṁhitam 2014014a lakṣayitvā hy abhiprāyaṁ priyakāmā sudakṣiṇā 2014014c saṁcodayati rājānaṁ madarthaṁ madirekṣaṇā 2014015a yādr̥śī pariṣat tatra tādr̥śo dūta āgataḥ 2014015c dhruvam adyaiva māṁ rājā yauvarājye ’bhiṣekṣyati 2014016a hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ 2014016c saha tvaṁ parivāreṇa sukham āssva ramasya ca 2014017a patisaṁmānitā sītā bhartāram asitekṣaṇā 2014017c ādvāram anuvavrāja maṅgalāny abhidadhyuṣī 2014018a sa sarvān arthino dr̥ṣṭvā sametya pratinandya ca 2014018c tataḥ pāvakasaṁkāśam āruroha rathottamam 2014019a muṣṇantam iva cakṣūṁṣi prabhayā hemavarcasam 2014019c kareṇuśiśukalpaiś ca yuktaṁ paramavājibhiḥ 2014020a hariyuktaṁ sahasrākṣo ratham indra ivāśugam 2014020c prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā 2014021a sa parjanya ivākāśe svanavān abhinādayan 2014021c niketān niryayau śrīmān mahābhrād iva candramāḥ 2014022a chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ 2014022c jugopa bhrātaraṁ bhrātā ratham āsthāya pr̥ṣṭhataḥ 2014023a tato halahalāśabdas tumulaḥ samajāyata 2014023c tasya niṣkramamāṇasya janaughasya samantataḥ 2014024a sa rāghavas tatra kathāpralāpaṁ; śuśrāva lokasya samāgatasya 2014024c ātmādhikārā vividhāś ca vācaḥ; prahr̥ṣṭarūpasya pure janasya 2014025a eṣa śriyaṁ gacchati rāghavo ’dya; rājaprasādād vipulāṁ gamiṣyan 2014025c ete vayaṁ sarvasamr̥ddhakāmā; yeṣām ayaṁ no bhavitā praśāstā 2014025e lābho janasyāsya yad eṣa sarvaṁ; prapatsyate rāṣṭram idaṁ cirāya 2014026a sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ; puraḥsaraiḥ svastikasūtamāgadhaiḥ 2014026c mahīyamānaḥ pravaraiś ca vādakair; abhiṣṭuto vaiśravaṇo yathā yayau 2014027a kareṇumātaṅgarathāśvasaṁkulaṁ; mahājanaughaiḥ paripūrṇacatvaram 2014027c prabhūtaratnaṁ bahupaṇyasaṁcayaṁ; dadarśa rāmo ruciraṁ mahāpatham 2015001a sa rāmo ratham āsthāya saṁprahr̥ṣṭasuhr̥jjanaḥ 2015001c apaśyan nagaraṁ śrīmān nānājanasamākulam 2015002a sa gr̥hair abhrasaṁkāśaiḥ pāṇḍurair upaśobhitam 2015002c rājamārgaṁ yayau rāmo madhyenāgarudhūpitam 2015003a śobhamānam asaṁbādhaṁ taṁ rājapatham uttamam 2015003c saṁvr̥taṁ vividhaiḥ paṇyair bhakṣyair uccāvacair api 2015004a āśīrvādān bahūñ śr̥ṇvan suhr̥dbhiḥ samudīritān 2015004c yathārhaṁ cāpi saṁpūjya sarvān eva narān yayau 2015005a pitāmahair ācaritaṁ tathaiva prapitāmahaiḥ 2015005c adyopādāya taṁ mārgam abhiṣikto ’nupālaya 2015006a yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ 2015006c tataḥ sukhataraṁ sarve rāme vatsyāma rājani 2015007a alam adya hi bhuktena paramārthair alaṁ ca naḥ 2015007c yathā paśyāma niryāntaṁ rāmaṁ rājye pratiṣṭhitam 2015008a ato hi na priyataraṁ nānyat kiṁ cid bhaviṣyati 2015008c yathābhiṣeko rāmasya rājyenāmitatejasaḥ 2015009a etāś cānyāś ca suhr̥dām udāsīnaḥ kathāḥ śubhāḥ 2015009c ātmasaṁpūjanīḥ śr̥ṇvan yayau rāmo mahāpatham 2015010a na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt 2015010c naraḥ śaknoty apākraṣṭum atikrānte ’pi rāghave 2015011a sarveṣāṁ sa hi dharmātmā varṇānāṁ kurute dayām 2015011c caturṇāṁ hi vayaḥsthānāṁ tena te tam anuvratāḥ 2015012a sa rājakulam āsādya mahendrabhavanopamam 2015012c rājaputraḥ pitur veśma praviveśa śriyā jvalan 2015013a sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ 2015013c saṁnivartya janaṁ sarvaṁ śuddhāntaḥpuram abhyagāt 2015014a tataḥ praviṣṭe pitur antikaṁ tadā; janaḥ sa sarvo mudito nr̥pātmaje 2015014c pratīkṣate tasya punaḥ sma nirgamaṁ; yathodayaṁ candramasaḥ saritpatiḥ 2016001a sa dadarśāsane rāmo niṣaṇṇaṁ pitaraṁ śubhe 2016001c kaikeyīsahitaṁ dīnaṁ mukhena pariśuṣyatā 2016002a sa pituś caraṇau pūrvam abhivādya vinītavat 2016002c tato vavande caraṇau kaikeyyāḥ susamāhitaḥ 2016003a rāmety uktvā ca vacanaṁ vāṣpaparyākulekṣaṇaḥ 2016003c śaśāka nr̥patir dīno nekṣituṁ nābhibhāṣitum 2016004a tad apūrvaṁ narapater dr̥ṣṭvā rūpaṁ bhayāvaham 2016004c rāmo ’pi bhayam āpannaḥ padā spr̥ṣṭveva pannagam 2016005a indriyair aprahr̥ṣṭais taṁ śokasaṁtāpakarśitam 2016005c niḥśvasantaṁ mahārājaṁ vyathitākulacetasam 2016006a ūrmi mālinam akṣobhyaṁ kṣubhyantam iva sāgaram 2016006c upaplutam ivādityam uktānr̥tam r̥ṣiṁ yathā 2016007a acintyakalpaṁ hi pitus taṁ śokam upadhārayan 2016007c babhūva saṁrabdhataraḥ samudra iva parvaṇi 2016008a cintayām āsa ca tadā rāmaḥ pitr̥hite rataḥ 2016008c kiṁsvid adyaiva nr̥patir na māṁ pratyabhinandati 2016009a anyadā māṁ pitā dr̥ṣṭvā kupito ’pi prasīdati 2016009c tasya mām adya saṁprekṣya kimāyāsaḥ pravartate 2016010a sa dīna iva śokārto viṣaṇṇavadanadyutiḥ 2016010c kaikeyīm abhivādyaiva rāmo vacanam abravīt 2016011a kaccin mayā nāparāddham ajñānād yena me pitā 2016011c kupitas tan mamācakṣva tvaṁ caivainaṁ prasādaya 2016012a vivarṇavadano dīno na hi mām abhibhāṣate 2016012c śārīro mānaso vāpi kaccid enaṁ na bādhate 2016012e saṁtāpo vābhitāpo vā durlabhaṁ hi sadā sukham 2016013a kaccin na kiṁ cid bharate kumāre priyadarśane 2016013c śatrughne vā mahāsattve mātr̥̄ṇāṁ vā mamāśubham 2016014a atoṣayan mahārājam akurvan vā pitur vacaḥ 2016014c muhūrtam api neccheyaṁ jīvituṁ kupite nr̥pe 2016015a yatomūlaṁ naraḥ paśyet prādurbhāvam ihātmanaḥ 2016015c kathaṁ tasmin na varteta pratyakṣe sati daivate 2016016a kaccit te paruṣaṁ kiṁ cid abhimānāt pitā mama 2016016c ukto bhavatyā kopena yatrāsya lulitaṁ manaḥ 2016017a etad ācakṣva me devi tattvena paripr̥cchataḥ 2016017c kiṁnimittam apūrvo ’yaṁ vikāro manujādhipe 2016018a ahaṁ hi vacanād rājñaḥ pateyam api pāvake 2016018c bhakṣayeyaṁ viṣaṁ tīkṣṇaṁ majjeyam api cārṇave 2016018e niyukto guruṇā pitrā nr̥peṇa ca hitena ca 2016019a tad brūhi vacanaṁ devi rājño yad abhikāṅkṣitam 2016019c kariṣye pratijāne ca rāmo dvir nābhibhāṣate 2016020a tam ārjavasamāyuktam anāryā satyavādinam 2016020c uvāca rāmaṁ kaikeyī vacanaṁ bhr̥śadāruṇam 2016021a purā devāsure yuddhe pitrā te mama rāghava 2016021c rakṣitena varau dattau saśalyena mahāraṇe 2016022a tatra me yācito rājā bharatasyābhiṣecanam 2016022c gamanaṁ daṇḍakāraṇye tava cādyaiva rāghava 2016023a yadi satyapratijñaṁ tvaṁ pitaraṁ kartum icchasi 2016023c ātmānaṁ ca narareṣṭha mama vākyam idaṁ śr̥ṇu 2016024a sa nideśe pitus tiṣṭha yathā tena pratiśrutam 2016024c tvayāraṇyaṁ praveṣṭavyaṁ nava varṣāṇi pañca ca 2016025a sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ 2016025c abhiṣekam imaṁ tyaktvā jaṭācīradharo vasa 2016026a bharataḥ kosalapure praśāstu vasudhām imām 2016026c nānāratnasamākīrṇāṁ savājirathakuñjarām 2016027a tad apriyam amitraghno vacanaṁ maraṇopamam 2016027c śrutvā na vivyathe rāmaḥ kaikeyīṁ cedam abravīt 2016028a evam astu gamiṣyāmi vanaṁ vastum ahaṁ tv ataḥ 2016028c jaṭācīradharo rājñaḥ pratijñām anupālayan 2016029a idaṁ tu jñātum icchāmi kimarthaṁ māṁ mahīpatiḥ 2016029c nābhinandati durdharṣo yathāpuram ariṁdamaḥ 2016030a manyur na ca tvayā kāryo devi brūhi tavāgrataḥ 2016030c yāsyāmi bhava suprītā vanaṁ cīrajaṭādharaḥ 2016031a hitena guruṇā pitrā kr̥tajñena nr̥peṇa ca 2016031c niyujyamāno viśrabdhaṁ kiṁ na kuryād ahaṁ priyam 2016032a alīkaṁ mānasaṁ tv ekaṁ hr̥dayaṁ dahatīva me 2016032c svayaṁ yan nāha māṁ rājā bharatasyābhiṣecanam 2016033a ahaṁ hi sītāṁ rājyaṁ ca prāṇān iṣṭān dhanāni ca 2016033c hr̥ṣṭo bhrātre svayaṁ dadyāṁ bharatāyāpracoditaḥ 2016034a kiṁ punar manujendreṇa svayaṁ pitrā pracoditaḥ 2016034c tava ca priyakāmārthaṁ pratijñām anupālayan 2016035a tad āśvāsaya hīmaṁ tvaṁ kiṁ nv idaṁ yan mahīpatiḥ 2016035c vasudhāsaktanayano mandam aśrūṇi muñcati 2016036a gacchantu caivānayituṁ dūtāḥ śīghrajavair hayaiḥ 2016036c bharataṁ mātulakulād adyaiva nr̥paśāsanāt 2016037a daṇḍakāraṇyam eṣo ’ham ito gacchāmi satvaraḥ 2016037c avicārya pitur vākyaṁ samāvastuṁ caturdaśa 2016038a sā hr̥ṣṭā tasya tadvākyaṁ śrutvā rāmasya kaikayī 2016038c prasthānaṁ śraddadhānā hi tvarayām āsa rāghavam 2016039a evaṁ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ 2016039c bharataṁ mātulakulād upāvartayituṁ narāḥ 2016040a tava tv ahaṁ kṣamaṁ manye notsukasya vilambanam 2016040c rāma tasmād itaḥ śīghraṁ vanaṁ tvaṁ gantum arhasi 2016041a vrīḍānvitaḥ svayaṁ yac ca nr̥pas tvāṁ nābhibhāṣate 2016041c naitat kiṁ cin naraśreṣṭha manyur eṣo ’panīyatām 2016042a yāvat tvaṁ na vanaṁ yātaḥ purād asmād abhitvaran 2016042c pitā tāvan na te rāma snāsyate bhokṣyate ’pi vā 2016043a dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ 2016043c mūrchito nyapatat tasmin paryaṅke hemabhūṣite 2016044a rāmo ’py utthāpya rājānaṁ kaikeyyābhipracoditaḥ 2016044c kaśayevāhato vājī vanaṁ gantuṁ kr̥tatvaraḥ 2016045a tad apriyam anāryāyā vacanaṁ dāruṇodaram 2016045c śrutvā gatavyatho rāmaḥ kaikeyīṁ vākyam abravīt 2016046a nāham arthaparo devi lokam āvastum utsahe 2016046c viddhi mām r̥ṣibhis tulyaṁ kevalaṁ dharmam āsthitam 2016047a yad atrabhavataḥ kiṁ cic chakyaṁ kartuṁ priyaṁ mayā 2016047c prāṇān api parityajya sarvathā kr̥tam eva tat 2016048a na hy ato dharmacaraṇaṁ kiṁ cid asti mahattaram 2016048c yathā pitari śuśrūṣā tasya vā vacanakriyā 2016049a anukto ’py atrabhavatā bhavatyā vacanād aham 2016049c vane vatsyāmi vijane varṣāṇīha caturdaśa 2016050a na nūnaṁ mayi kaikeyi kiṁ cid āśaṁsase guṇam 2016050c yad rājānam avocas tvaṁ mameśvaratarā satī 2016051a yāvan mātaram āpr̥cche sītāṁ cānunayāmy aham 2016051c tato ’dyaiva gamiṣyāmi daṇḍakānāṁ mahad vanam 2016052a bharataḥ pālayed rājyaṁ śuśrūṣec ca pitur yathā 2016052c tathā bhavatyā kartavyaṁ sa hi dharmaḥ sanātanaḥ 2016053a sa rāmasya vacaḥ śrutvā bhr̥śaṁ duḥkhahataḥ pitā 2016053c śokād aśaknuvan bāṣpaṁ praruroda mahāsvanam 2016054a vanditvā caraṇau rāmo visaṁjñasya pitus tadā 2016054c kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ 2016055a sa rāmaḥ pitaraṁ kr̥tvā kaikeyīṁ ca pradakṣiṇam 2016055c niṣkramyāntaḥpurāt tasmāt svaṁ dadarśa suhr̥jjanam 2016056a taṁ bāṣpaparipūrṇākṣaḥ pr̥ṣṭhato ’nujagāma ha 2016056c lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ 2016057a ābhiṣecanikaṁ bhāṇḍaṁ kr̥tvā rāmaḥ pradakṣiṇam 2016057c śanair jagāma sāpekṣo dr̥ṣṭiṁ tatrāvicālayan 2016058a na cāsya mahatīṁ lakṣmīṁ rājyanāśo ’pakarṣati 2016058c lokakāntasya kāntatvaṁ śītaraśmer iva kṣapā 2016059a na vanaṁ gantukāmasya tyajataś ca vasuṁdharām 2016059c sarvalokātigasyeva lakṣyate cittavikriyā 2016060a dhārayan manasā duḥkham indriyāṇi nigr̥hya ca 2016060c praviveśātmavān veśma māturapriyaśaṁsivān 2016061a praviśya veśmātibhr̥śaṁ mudānvitaṁ; samīkṣya tāṁ cārthavipattim āgatām 2016061c na caiva rāmo ’tra jagāma vikriyāṁ; suhr̥jjanasyātmavipattiśaṅkayā 2017001a rāmas tu bhr̥śam āyasto niḥśvasann iva kuñjaraḥ 2017001c jagāma sahito bhrātrā mātur antaḥpuraṁ vaśī 2017002a so ’paśyat puruṣaṁ tatra vr̥ddhaṁ paramapūjitam 2017002c upaviṣṭaṁ gr̥hadvāri tiṣṭhataś cāparān bahūn 2017003a praviśya prathamāṁ kakṣyāṁ dvitīyāyāṁ dadarśa saḥ 2017003c brāhmaṇān vedasaṁpannān vr̥ddhān rājñābhisatkr̥tān 2017004a praṇamya rāmas tān vr̥ddhāṁs tr̥tīyāyāṁ dadarśa saḥ 2017004c striyo vr̥ddhāś ca bālāś ca dvārarakṣaṇatatparāḥ 2017005a vardhayitvā prahr̥ṣṭās tāḥ praviśya ca gr̥haṁ striyaḥ 2017005c nyavedayanta tvaritā rāma mātuḥ priyaṁ tadā 2017006a kausalyāpi tadā devī rātriṁ sthitvā samāhitā 2017006c prabhāte tv akarot pūjāṁ viṣṇoḥ putrahitaiṣiṇī 2017007a sā kṣaumavasanā hr̥ṣṭā nityaṁ vrataparāyaṇā 2017007c agniṁ juhoti sma tadā mantravat kr̥tamaṅgalā 2017008a praviśya ca tadā rāmo mātur antaḥpuraṁ śubham 2017008c dadarśa mātaraṁ tatra hāvayantīṁ hutāśanam 2017009a sā cirasyātmajaṁ dr̥ṣṭvā mātr̥nandanam āgatam 2017009c abhicakrāma saṁhr̥ṣṭā kiśoraṁ vaḍavā yathā 2017010a tam uvāca durādharṣaṁ rāghavaṁ sutam ātmanaḥ 2017010c kausalyā putravātsalyād idaṁ priyahitaṁ vacaḥ 2017011a vr̥ddhānāṁ dharmaśīlānāṁ rājarṣīṇāṁ mahātmanām 2017011c prāpnuhy āyuś ca kīrtiṁ ca dharmaṁ copahitaṁ kule 2017012a satyapratijñaṁ pitaraṁ rājānaṁ paśya rāghava 2017012c adyaiva hi tvāṁ dharmātmā yauvarājye ’bhiṣekṣyati 2017013a mātaraṁ rāghavaḥ kiṁ cit prasāryāñjalim abravīt 2017013c sa svabhāvavinītaś ca gauravāc ca tadānataḥ 2017014a devi nūnaṁ na jānīṣe mahad bhayam upasthitam 2017014c idaṁ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca 2017015a caturdaśa hi varṣāṇi vatsyāmi vijane vane 2017015c madhumūlaphalair jīvan hitvā munivad āmiṣam 2017016a bharatāya mahārājo yauvarājyaṁ prayacchati 2017016c māṁ punar daṇḍakāraṇyaṁ vivāsayati tāpasam 2017017a tām aduḥkhocitāṁ dr̥ṣṭvā patitāṁ kadalīm iva 2017017c rāmas tūtthāpayām āsa mātaraṁ gatacetasam 2017018a upāvr̥tyotthitāṁ dīnāṁ vaḍavām iva vāhitām 2017018c pāṁśuguṇṭhitasarvāgnīṁ vimamarśa ca pāṇinā 2017019a sā rāghavam upāsīnam asukhārtā sukhocitā 2017019c uvāca puruṣavyāghram upaśr̥ṇvati lakṣmaṇe 2017020a yadi putra na jāyethā mama śokāya rāghava 2017020c na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā 2017021a eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ 2017021c aprajāsmīti saṁtāpo na hy anyaḥ putra vidyate 2017022a na dr̥ṣṭapūrvaṁ kalyāṇaṁ sukhaṁ vā patipauruṣe 2017022c api putre vipaśyeyam iti rāmāsthitaṁ mayā 2017023a sā bahūny amanojñāni vākyāni hr̥dayacchidām 2017023c ahaṁ śroṣye sapatnīnām avarāṇāṁ varā satī 2017023e ato duḥkhataraṁ kiṁ nu pramadānāṁ bhaviṣyati 2017024a tvayi saṁnihite ’py evam aham āsaṁ nirākr̥tā 2017024c kiṁ punaḥ proṣite tāta dhruvaṁ maraṇam eva me 2017025a yo hi māṁ sevate kaś cid atha vāpy anuvartate 2017025c kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate 2017026a daśa sapta ca varṣāṇi tava jātasya rāghava 2017026c atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam 2017027a upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ 2017027c duḥkhaṁ saṁvardhito moghaṁ tvaṁ hi durgatayā mayā 2017028a sthiraṁ tu hr̥dayaṁ manye mamedaṁ yan na dīryate 2017028c prāvr̥ṣīva mahānadyāḥ spr̥ṣṭaṁ kūlaṁ navāmbhasā 2017029a mamaiva nūnaṁ maraṇaṁ na vidyate; na cāvakāśo ’sti yamakṣaye mama 2017029c yad antako ’dyaiva na māṁ jihīrṣati; prasahya siṁho rudatīṁ mr̥gīm iva 2017030a sthiraṁ hi nūnaṁ hr̥dayaṁ mamāyasaṁ; na bhidyate yad bhuvi nāvadīryate 2017030c anena duḥkhena ca deham arpitaṁ; dhruvaṁ hy akāle maraṇaṁ na vidyate 2017031a idaṁ tu duḥkhaṁ yad anarthakāni me; vratāni dānāni ca saṁyamāś ca hi 2017031c tapaś ca taptaṁ yad apatyakāraṇāt; suniṣphalaṁ bījam ivoptam ūṣare 2017032a yadi hy akāle maraṇaṁ svayecchayā; labheta kaś cid guruduḥkhakarśitaḥ 2017032c gatāham adyaiva pareta saṁsadaṁ; vinā tvayā dhenur ivātmajena vai 2017033a bhr̥śam asukham amarṣitā tadā; bahu vilalāpa samīkṣya rāghavam 2017033c vyasanam upaniśāmya sā mahat; sutam iva baddham avekṣya kiṁnarī 2018001a tathā tu vilapantīṁ tāṁ kausalyāṁ rāmamātaram 2018001c uvāca lakṣmaṇo dīnas tat kālasadr̥śaṁ vacaḥ 2018002a na rocate mamāpy etad ārye yad rāghavo vanam 2018002c tyaktvā rājyaśriyaṁ gacchet striyā vākyavaśaṁ gataḥ 2018003a viparītaś ca vr̥ddhaś ca viṣayaiś ca pradharṣitaḥ 2018003c nr̥paḥ kim iva na brūyāc codyamānaḥ samanmathaḥ 2018004a nāsyāparādhaṁ paśyāmi nāpi doṣaṁ tathā vidham 2018004c yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ 2018005a na taṁ paśyāmy ahaṁ loke parokṣam api yo naraḥ 2018005c amitro ’pi nirasto ’pi yo ’sya doṣam udāharet 2018006a devakalpam r̥juṁ dāntaṁ ripūṇām api vatsalam 2018006c avekṣamāṇaḥ ko dharmaṁ tyajet putram akāraṇāt 2018007a tad idaṁ vacanaṁ rājñaḥ punar bālyam upeyuṣaḥ 2018007c putraḥ ko hr̥daye kuryād rājavr̥ttam anusmaran 2018008a yāvad eva na jānāti kaś cid artham imaṁ naraḥ 2018008c tāvad eva mayā sārdham ātmasthaṁ kuru śāsanam 2018009a mayā pārśve sadhanuṣā tava guptasya rāghava 2018009c kaḥ samartho ’dhikaṁ kartuṁ kr̥tāntasyeva tiṣṭhataḥ 2018010a nirmanuṣyām imāṁ sarvām ayodhyāṁ manujarṣabha 2018010c kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye 2018011a bharatasyātha pakṣyo vā yo vāsya hitam icchati 2018011c sarvān etān vadhiṣyāmi mr̥dur hi paribhūyate 2018012a tvayā caiva mayā caiva kr̥tvā vairam anuttamam 2018012c kasya śaktiḥ śriyaṁ dātuṁ bharatāyāriśāsana 2018013a anurakto ’smi bhāvena bhrātaraṁ devi tattvataḥ 2018013c satyena dhanuṣā caiva datteneṣṭena te śape 2018014a dīptam agnim araṇyaṁ vā yadi rāmaḥ pravekṣyate 2018014c praviṣṭaṁ tatra māṁ devi tvaṁ pūrvam avadhāraya 2018015a harāmi vīryād duḥkhaṁ te tamaḥ sūrya ivoditaḥ 2018015c devī paśyatu me vīryaṁ rāghavaś caiva paśyatu 2018016a etat tu vacanaṁ śrutvā lakṣmaṇasya mahātmanaḥ 2018016c uvāca rāmaṁ kausalyā rudantī śokalālasā 2018017a bhrātus te vadataḥ putra lakṣmaṇasya śrutaṁ tvayā 2018017c yad atrānantaraṁ tat tvaṁ kuruṣva yadi rocate 2018018a na cādharmyaṁ vacaḥ śrutvā sapatnyā mama bhāṣitam 2018018c vihāya śokasaṁtaptāṁ gantum arhasi mām itaḥ 2018019a dharmajña yadi dharmiṣṭho dharmaṁ caritum icchasi 2018019c śuśrūṣa mām ihasthas tvaṁ cara dharmam anuttamam 2018020a śuśrūṣur jananīṁ putra svagr̥he niyato vasan 2018020c pareṇa tapasā yuktaḥ kāśyapas tridivaṁ gataḥ 2018021a yathaiva rājā pūjyas te gauraveṇa tathā hy aham 2018021c tvāṁ nāham anujānāmi na gantavyam ito vanam 2018022a tvadviyogān na me kāryaṁ jīvitena sukhena vā 2018022c tvayā saha mama śreyas tr̥ṇānām api bhakṣaṇam 2018023a yadi tvaṁ yāsyasi vanaṁ tyaktvā māṁ śokalālasām 2018023c ahaṁ prāyam ihāsiṣye na hi śakṣyāmi jīvitum 2018024a tatas tvaṁ prāpsyase putra nirayaṁ lokaviśrutam 2018024c brahmahatyām ivādharmāt samudraḥ saritāṁ patiḥ 2018025a vilapantīṁ tathā dīnāṁ kausalyāṁ jananīṁ tataḥ 2018025c uvāca rāmo dharmātmā vacanaṁ dharmasaṁhitam 2018026a nāsti śaktiḥ pitur vākyaṁ samatikramituṁ mama 2018026c prasādaye tvāṁ śirasā gantum icchāmy ahaṁ vanam 2018027a r̥ṣiṇā ca pitur vākyaṁ kurvatā vratacāriṇā 2018027c gaur hatā jānatā dharmaṁ kaṇḍunāpi vipaścitā 2018028a asmākaṁ ca kule pūrvaṁ sagarasyājñayā pituḥ 2018028c khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ 2018029a jāmadagnyena rāmeṇa reṇukā jananī svayam 2018029c kr̥ttā paraśunāraṇye pitur vacanakāriṇā 2018030a na khalv etan mayaikena kriyate pitr̥śāsanam 2018030c pūrvair ayam abhipreto gato mārgo ’nugamyate 2018031a tad etat tu mayā kāryaṁ kriyate bhuvi nānyathā 2018031c pitur hi vacanaṁ kurvan na kaś cin nāma hīyate 2018032a tām evam uktvā jananīṁ lakṣmaṇaṁ punar abravīt 2018032c tava lakṣmaṇa jānāmi mayi sneham anuttamam 2018032e abhiprāyam avijñāya satyasya ca śamasya ca 2018033a dharmo hi paramo loke dharme satyaṁ pratiṣṭhitam 2018033c dharmasaṁśritam etac ca pitur vacanam uttamam 2018034a saṁśrutya ca pitur vākyaṁ mātur vā brāhmaṇasya vā 2018034c na kartavyaṁ vr̥thā vīra dharmam āśritya tiṣṭhatā 2018035a so ’haṁ na śakṣyāmi pitur niyogam ativartitum 2018035c pitur hi vacanād vīra kaikeyyāhaṁ pracoditaḥ 2018036a tad enāṁ visr̥jānāryāṁ kṣatradharmāśritāṁ matim 2018036c dharmam āśraya mā taikṣṇyaṁ madbuddhir anugamyatām 2018037a tam evam uktvā sauhārdād bhrātaraṁ lakṣmaṇāgrajaḥ 2018037c uvāca bhūyaḥ kausalyāṁ prāñjaliḥ śirasānataḥ 2018038a anumanyasva māṁ devi gamiṣyantam ito vanam 2018038c śāpitāsi mama prāṇaiḥ kuru svastyayanāni me 2018038e tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṁ purīm 2018039a yaśo hy ahaṁ kevalarājyakāraṇān; na pr̥ṣṭhataḥ kartum alaṁ mahodayam 2018039c adīrghakāle na tu devi jīvite; vr̥ṇe ’varām adya mahīm adharmataḥ 2018040a prasādayan naravr̥ṣabhaḥ sa mātaraṁ; parākramāj jigamiṣur eva daṇḍakān 2018040c athānujaṁ bhr̥śam anuśāsya darśanaṁ; cakāra tāṁ hr̥di jananīṁ pradakṣiṇam 2019001a atha taṁ vyathayā dīnaṁ saviśeṣam amarṣitam 2019001c śvasantam iva nāgendraṁ roṣavisphāritekṣaṇam 2019002a āsādya rāmaḥ saumitriṁ suhr̥daṁ bhrātaraṁ priyam 2019002c uvācedaṁ sa dhairyeṇa dhārayan sattvam ātmavān 2019003a saumitre yo ’bhiṣekārthe mama saṁbhārasaṁbhramaḥ 2019003c abhiṣekanivr̥ttyarthe so ’stu saṁbhārasaṁbhramaḥ 2019004a yasyā madabhiṣekārthaṁ mānasaṁ paritapyate 2019004c mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru 2019005a tasyāḥ śaṅkāmayaṁ duḥkhaṁ muhūrtam api notsahe 2019005c manasi pratisaṁjātaṁ saumitre ’ham upekṣitum 2019006a na buddhipūrvaṁ nābuddhaṁ smarāmīha kadā cana 2019006c mātr̥̄ṇāṁ vā pitur vāhaṁ kr̥tam alpaṁ ca vipriyam 2019007a satyaḥ satyābhisaṁdhaś ca nityaṁ satyaparākramaḥ 2019007c paralokabhayād bhīto nirbhayo ’stu pitā mama 2019008a tasyāpi hi bhaved asmin karmaṇy apratisaṁhr̥te 2019008c satyaṁ neti manastāpas tasya tāpas tapec ca mām 2019009a abhiṣekavidhānaṁ tu tasmāt saṁhr̥tya lakṣmaṇa 2019009c anvag evāham icchāmi vanaṁ gantum itaḥ punaḥ 2019010a mama pravrājanād adya kr̥takr̥tyā nr̥pātmajā 2019010c sutaṁ bharatam avyagram abhiṣecayitā tataḥ 2019011a mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi 2019011c gate ’raṇyaṁ ca kaikeyyā bhaviṣyati manaḥsukham 2019012a buddhiḥ praṇītā yeneyaṁ manaś ca susamāhitam 2019012c tat tu nārhāmi saṁkleṣṭuṁ pravrajiṣyāmi māciram 2019013a kr̥tāntas tv eva saumitre draṣṭavyo matpravāsane 2019013c rājyasya ca vitīrṇasya punar eva nivartane 2019014a kaikeyyāḥ pratipattir hi kathaṁ syān mama pīḍane 2019014c yadi bhāvo na daivo ’yaṁ kr̥tāntavihito bhavet 2019015a jānāsi hi yathā saumya na mātr̥ṣu mamāntaram 2019015c bhūtapūrvaṁ viśeṣo vā tasyā mayi sute ’pi vā 2019016a so ’bhiṣekanivr̥ttyarthaiḥ pravāsārthaiś ca durvacaiḥ 2019016c ugrair vākyair ahaṁ tasyā nānyad daivāt samarthaye 2019017a kathaṁ prakr̥tisaṁpannā rājaputrī tathāguṇā 2019017c brūyāt sā prākr̥teva strī matpīḍāṁ bhartr̥saṁnidhau 2019018a yad acintyaṁ tu tad daivaṁ bhūteṣv api na hanyate 2019018c vyaktaṁ mayi ca tasyāṁ ca patito hi viparyayaḥ 2019019a kaś cid daivena saumitre yoddhum utsahate pumān 2019019c yasya na grahaṇaṁ kiṁ cit karmaṇo ’nyatra dr̥śyate 2019020a sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau 2019020c yasya kiṁ cit tathābhūtaṁ nanu daivasya karma tat 2019021a vyāhate ’py abhiṣeke me paritāpo na vidyate 2019021c tasmād aparitāpaḥ saṁs tvam apy anuvidhāya mām 2019021e pratisaṁhāraya kṣipram ābhiṣecanikīṁ kriyām 2019022a na lakṣmaṇāsmin mama rājyavighne; mātā yavīyasy atiśaṅkanīyā 2019022c daivābhipannā hi vadanty aniṣṭaṁ; jānāsi daivaṁ ca tathāprabhāvam 2020001a iti bruvati rāme tu lakṣmaṇo ’dhaḥśirā muhuḥ 2020001c śrutvā madhyaṁ jagāmeva manasā duḥkhaharṣayoḥ 2020002a tadā tu baddhvā bhrukuṭīṁ bhruvor madhye nararṣabha 2020002c niśaśvāsa mahāsarpo bilastha iva roṣitaḥ 2020003a tasya duṣprativīkṣyaṁ tad bhrukuṭīsahitaṁ tadā 2020003c babhau kruddhasya siṁhasya mukhasya sadr̥śaṁ mukham 2020004a agrahas taṁ vidhunvaṁs tu hastī hastam ivātmanaḥ 2020004c tiryag ūrdhvaṁ śarīre ca pātayitvā śirodharām 2020005a agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt 2020005c asthāne saṁbhramo yasya jāto vai sumahān ayam 2020006a dharmadoṣaprasaṅgena lokasyānatiśaṅkayā 2020006c kathaṁ hy etad asaṁbhrāntas tvadvidho vaktum arhati 2020007a yathā daivam aśauṇḍīraṁ śauṇḍīraḥ kṣatriyarṣabhaḥ 2020007c kiṁ nāma kr̥paṇaṁ daivam aśaktam abhiśaṁsasi 2020008a pāpayos te kathaṁ nāma tayoḥ śaṅkā na vidyate 2020008c santi dharmopadhāḥ ślakṣṇā dharmātman kiṁ na budhyase 2020009a lokavidviṣṭam ārabdhaṁ tvadanyasyābhiṣecanam 2020009c yeneyam āgatā dvaidhaṁ tava buddhir mahīpate 2020009e sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi 2020010a yady api pratipattis te daivī cāpi tayor matam 2020010c tathāpy upekṣaṇīyaṁ te na me tad api rocate 2020011a viklavo vīryahīno yaḥ sa daivam anuvartate 2020011c vīrāḥ saṁbhāvitātmāno na daivaṁ paryupāsate 2020012a daivaṁ puruṣakāreṇa yaḥ samarthaḥ prabādhitum 2020012c na daivena vipannārthaḥ puruṣaḥ so ’vasīdati 2020013a drakṣyanti tv adya daivasya pauruṣaṁ puruṣasya ca 2020013c daivamānuṣayor adya vyaktā vyaktir bhaviṣyati 2020014a adya matpauruṣahataṁ daivaṁ drakṣyanti vai janāḥ 2020014c yad daivād āhataṁ te ’dya dr̥ṣṭaṁ rājyābhiṣecanam 2020015a atyaṅkuśam ivoddāmaṁ gajaṁ madabaloddhatam 2020015c pradhāvitam ahaṁ daivaṁ pauruṣeṇa nivartaye 2020016a lokapālāḥ samastās te nādya rāmābhiṣecanam 2020016c na ca kr̥tsnās trayo lokā vihanyuḥ kiṁ punaḥ pitā 2020017a yair vivāsas tavāraṇye mitho rājan samarthitaḥ 2020017c araṇye te vivatsyanti caturdaśa samās tathā 2020018a ahaṁ tadāśāṁ chetsyāmi pitus tasyāś ca yā tava 2020018c abhiṣekavighātena putrarājyāya vartate 2020019a madbalena viruddhāya na syād daivabalaṁ tathā 2020019c prabhaviṣyati duḥkhāya yathograṁ pauruṣaṁ mama 2020020a ūrdhvaṁ varṣasahasrānte prajāpālyam anantaram 2020020c āryaputrāḥ kariṣyanti vanavāsaṁ gate tvayi 2020021a pūrvarājarṣivr̥ttyā hi vanavāso vidhīyate 2020021c prajā nikṣipya putreṣu putravat paripālane 2020022a sa ced rājany anekāgre rājyavibhramaśaṅkayā 2020022c naivam icchasi dharmātman rājyaṁ rāma tvam ātmani 2020023a pratijāne ca te vīra mā bhūvaṁ vīralokabhāk 2020023c rājyaṁ ca tava rakṣeyam ahaṁ veleva sāgaram 2020024a maṅgalair abhiṣiñcasva tatra tvaṁ vyāpr̥to bhava 2020024c aham eko mahīpālān alaṁ vārayituṁ balāt 2020025a na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me 2020025c nāsirābandhanārthāya na śarāḥ stambhahetavaḥ 2020026a amitradamanārthaṁ me sarvam etac catuṣṭayam 2020026c na cāhaṁ kāmaye ’tyarthaṁ yaḥ syāc chatrur mato mama 2020027a asinā tīkṣṇadhāreṇa vidyuccalitavarcasā 2020027c pragr̥hītena vai śatruṁ vajriṇaṁ vā na kalpaye 2020028a khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me 2020028c hastyaśvanarahastoruśirobhir bhavitā mahī 2020029a khaḍgadhārāhatā me ’dya dīpyamānā ivādrayaḥ 2020029c patiṣyanti dvipā bhūmau meghā iva savidyutaḥ 2020030a baddhagodhāṅgulitrāṇe pragr̥hītaśarāsane 2020030c kathaṁ puruṣamānī syāt puruṣāṇāṁ mayi sthite 2020031a bahubhiś caikam atyasyann ekena ca bahūñ janān 2020031c viniyokṣyāmy ahaṁ bāṇān nr̥vājigajamarmasu 2020032a adya me ’straprabhāvasya prabhāvaḥ prabhaviṣyati 2020032c rājñaś cāprabhutāṁ kartuṁ prabhutvaṁ ca tava prabho 2020033a adya candanasārasya keyūrāmokṣaṇasya ca 2020033c vasūnāṁ ca vimokṣasya suhr̥dāṁ pālanasya ca 2020034a anurūpāv imau bāhū rāma karma kariṣyataḥ 2020034c abhiṣecanavighnasya kartr̥̄ṇāṁ te nivāraṇe 2020035a bravīhi ko ’dyaiva mayā viyujyatāṁ; tavāsuhr̥t prāṇayaśaḥ suhr̥jjanaiḥ 2020035c yathā taveyaṁ vasudhā vaśe bhavet; tathaiva māṁ śādhi tavāsmi kiṁkaraḥ 2020036a vimr̥jya bāṣpaṁ parisāntvya cāsakr̥t; sa lakṣmaṇaṁ rāghavavaṁśavardhanaḥ 2020036c uvāca pitrye vacane vyavasthitaṁ; nibodha mām eṣa hi saumya satpathaḥ 2021001a taṁ samīkṣya tv avahitaṁ pitur nirdeśapālane 2021001c kausalyā bāṣpasaṁruddhā vaco dharmiṣṭham abravīt 2021002a adr̥ṣṭaduḥkho dharmātmā sarvabhūtapriyaṁvadaḥ 2021002c mayi jāto daśarathāt katham uñchena vartayet 2021003a yasya bhr̥tyāś ca dāsāś ca mr̥ṣṭāny annāni bhuñjate 2021003c kathaṁ sa bhokṣyate nātho vane mūlaphalāny ayam 2021004a ka etac chraddadhec chrutvā kasya vā na bhaved bhayam 2021004c guṇavān dayito rājño rāghavo yad vivāsyate 2021005a tvayā vihīnām iha māṁ śokāgnir atulo mahān 2021005c pradhakṣyati yathā kakṣaṁ citrabhānur himātyaye 2021006a kathaṁ hi dhenuḥ svaṁ vatsaṁ gacchantaṁ nānugacchati 2021006c ahaṁ tvānugamiṣyāmi yatra putra gamiṣyasi 2021007a tathā nigaditaṁ mātrā tad vākyaṁ puruṣarṣabhaḥ 2021007c śrutvā rāmo ’bravīd vākyaṁ mātaraṁ bhr̥śaduḥkhitām 2021008a kaikeyyā vañcito rājā mayi cāraṇyam āśrite 2021008c bhavatyā ca parityakto na nūnaṁ vartayiṣyati 2021009a bhartuḥ kila parityāgo nr̥śaṁsaḥ kevalaṁ striyāḥ 2021009c sa bhavatyā na kartavyo manasāpi vigarhitaḥ 2021010a yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ 2021010c śuśrūṣā kriyatāṁ tāvat sa hi dharmaḥ sanātanaḥ 2021011a evam uktā tu rāmeṇa kausalyā śubha darśanā 2021011c tathety uvāca suprītā rāmam akliṣṭakāriṇam 2021012a evam uktas tu vacanaṁ rāmo dharmabhr̥tāṁ varaḥ 2021012c bhūyas tām abravīd vākyaṁ mātaraṁ bhr̥śaduḥkhitām 2021013a mayā caiva bhavatyā ca kartavyaṁ vacanaṁ pituḥ 2021013c rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ 2021014a imāni tu mahāraṇye vihr̥tya nava pañca ca 2021014c varṣāṇi paramaprītaḥ sthāsyāmi vacane tava 2021015a evam uktā priyaṁ putraṁ bāṣpapūrṇānanā tadā 2021015c uvāca paramārtā tu kausalyā putravatsalā 2021016a āsāṁ rāma sapatnīnāṁ vastuṁ madhye na me kṣamam 2021016c naya mām api kākutstha vanaṁ vanyaṁ mr̥gīṁ yathā 2021016e yadi te gamane buddhiḥ kr̥tā pitur apekṣayā 2021017a tāṁ tathā rudatīṁ rāmo rudan vacanam abravīt 2021017c jīvantyā hi striyā bhartā daivataṁ prabhur eva ca 2021017e bhavatyā mama caivādya rājā prabhavati prabhuḥ 2021018a bharataś cāpi dharmātmā sarvabhūtapriyaṁvadaḥ 2021018c bhavatīm anuvarteta sa hi dharmarataḥ sadā 2021019a yathā mayi tu niṣkrānte putraśokena pārthivaḥ 2021019c śramaṁ nāvāpnuyāt kiṁ cid apramattā tathā kuru 2021020a vratopavāsaniratā yā nārī paramottamā 2021020c bhartāraṁ nānuvarteta sā ca pāpagatir bhavet 2021021a śuśrūṣam eva kurvīta bhartuḥ priyahite ratā 2021021c eṣa dharmaḥ purā dr̥ṣṭo loke vede śrutaḥ smr̥taḥ 2021022a pūjyās te matkr̥te devi brāhmaṇāś caiva suvratāḥ 2021022c evaṁ kālaṁ pratīkṣasva mamāgamanakāṅkṣiṇī 2021023a prāpsyase paramaṁ kāmaṁ mayi pratyāgate sati 2021023c yadi dharmabhr̥tāṁ śreṣṭho dhārayiṣyati jīvitam 2021024a evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā 2021024c kausalyā putraśokārtā rāmaṁ vacanam abravīt 2021024e gaccha putra tvam ekāgro bhadraṁ te ’stu sadā vibho 2021025a tathā hi rāmaṁ vanavāsaniścitaṁ; samīkṣya devī parameṇa cetasā 2021025c uvāca rāmaṁ śubhalakṣaṇaṁ vaco; babhūva ca svastyayanābhikāṅkṣiṇī 2022001a sāpanīya tam āyāsam upaspr̥śya jalaṁ śuci 2022001c cakāra mātā rāmasya maṅgalāni manasvinī 2022002a svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ 2022002c svasti dhātā vidhātā ca svasti pūṣā bhago ’ryamā 2022003a r̥tavaś caiva pakṣāś ca māsāḥ saṁvatsarāḥ kṣapāḥ 2022003c dināni ca muhūrtāś ca svasti kurvantu te sadā 2022004a smr̥tir dhr̥tiś ca dharmaś ca pāntu tvāṁ putra sarvataḥ 2022004c skandaś ca bhagavān devaḥ somaś ca sabr̥haspatiḥ 2022005a saptarṣayo nāradaś ca te tvāṁ rakṣantu sarvataḥ 2022005c nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ 2022005e mahāvanāni carato muniveṣasya dhīmataḥ 2022006a plavagā vr̥ścikā daṁśā maśakāś caiva kānane 2022006c sarīsr̥pāś ca kīṭāś ca mā bhūvan gahane tava 2022007a mahādvipāś ca siṁhāś ca vyāghrā r̥kṣāś ca daṁṣṭriṇaḥ 2022007c mahiṣāḥ śr̥ṅgiṇo raudrā na te druhyantu putraka 2022008a nr̥māṁsabhojanā raudrā ye cānye sattvajātayaḥ 2022008c mā ca tvāṁ hiṁsiṣuḥ putra mayā saṁpūjitās tv iha 2022009a āgamās te śivāḥ santu sidhyantu ca parākramāḥ 2022009c sarvasaṁpattayo rāma svastimān gaccha putraka 2022010a svasti te ’stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ 2022010c sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ 2022011a sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ 2022011c ye ca śeṣāḥ surās te tvāṁ rakṣantu vanavāsinam 2022012a iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī 2022012c stutibhiś cānurūpābhir ānarcāyatalocanā 2022013a yan maṅgalaṁ sahasrākṣe sarvadevanamaskr̥te 2022013c vr̥tranāśe samabhavat tat te bhavatu maṅgalam 2022014a yan maṅgalaṁ suparṇasya vinatākalpayat purā 2022014c amr̥taṁ prārthayānasya tat te bhavatu maṅgalam 2022015a oṣadhīṁ cāpi siddhārthāṁ viśalyakaraṇīṁ śubhām 2022015c cakāra rakṣāṁ kausalyā mantrair abhijajāpa ca 2022016a ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī 2022016c avadat putra siddhārtho gaccha rāma yathāsukham 2022017a arogaṁ sarvasiddhārtham ayodhyāṁ punar āgatam 2022017c paśyāmi tvāṁ sukhaṁ vatsa susthitaṁ rājaveśmani 2022018a mayārcitā devagaṇāḥ śivādayo; maharṣayo bhūtamahāsuroragāḥ 2022018c abhiprayātasya vanaṁ cirāya te; hitāni kāṅkṣantu diśaś ca rāghava 2022019a itīva cāśrupratipūrṇalocanā; samāpya ca svastyayanaṁ yathāvidhi 2022019c pradakṣiṇaṁ caiva cakāra rāghavaṁ; punaḥ punaś cāpi nipīḍya sasvaje 2022020a tathā tu devyā sa kr̥tapradakṣiṇo; nipīḍya mātuś caraṇau punaḥ punaḥ 2022020c jagāma sītānilayaṁ mahāyaśāḥ; sa rāghavaḥ prajvalitaḥ svayā śriyā 2023001a abhivādya tu kausalyāṁ rāmaḥ saṁprasthito vanam 2023001c kr̥tasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ 2023002a virājayan rājasuto rājamārgaṁ narair vr̥tam 2023002c hr̥dayāny āmamantheva janasya guṇavattayā 2023003a vaidehī cāpi tat sarvaṁ na śuśrāva tapasvinī 2023003c tad eva hr̥di tasyāś ca yauvarājyābhiṣecanam 2023004a devakāryaṁ sma sā kr̥tvā kr̥tajñā hr̥ṣṭacetanā 2023004c abhijñā rājadharmāṇāṁ rājaputraṁ pratīkṣate 2023005a praviveśātha rāmas tu svaveśma suvibhūṣitam 2023005c prahr̥ṣṭajanasaṁpūrṇaṁ hriyā kiṁ cid avāṅmukhaḥ 2023006a atha sītā samutpatya vepamānā ca taṁ patim 2023006c apaśyac chokasaṁtaptaṁ cintāvyākulitendriyam 2023007a vivarṇavadanaṁ dr̥ṣṭvā taṁ prasvinnam amarṣaṇam 2023007c āha duḥkhābhisaṁtaptā kim idānīm idaṁ prabho 2023008a adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava 2023008c procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ 2023009a na te śataśalākena jalaphenanibhena ca 2023009c āvr̥taṁ vadanaṁ valgu chatreṇābhivirājate 2023010a vyajanābhyāṁ ca mukhyābhyāṁ śatapatranibhekṣaṇam 2023010c candrahaṁsaprakāśābhyāṁ vījyate na tavānanam 2023011a vāgmino bandinaś cāpi prahr̥ṣṭās tvaṁ nararṣabha 2023011c stuvanto nādya dr̥śyante maṅgalaiḥ sūtamāgadhāḥ 2023012a na te kṣaudraṁ ca dadhi ca brāhmaṇā vedapāragāḥ 2023012c mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ 2023013a na tvāṁ prakr̥tayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ 2023013c anuvrajitum icchanti paurajānapadās tathā 2023014a caturbhir vegasaṁpannair hayaiḥ kāñcanabhūṣaṇaiḥ 2023014c mukhyaḥ puṣyaratho yuktaḥ kiṁ na gacchati te ’grataḥ 2023015a na hastī cāgrataḥ śrīmāṁs tava lakṣaṇapūjitaḥ 2023015c prayāṇe lakṣyate vīra kr̥ṣṇameghagiri prabhaḥ 2023016a na ca kāñcanacitraṁ te paśyāmi priyadarśana 2023016c bhadrāsanaṁ puraskr̥tya yāntaṁ vīrapuraḥsaram 2023017a abhiṣeko yadā sajjaḥ kim idānīm idaṁ tava 2023017c apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate 2023018a itīva vilapantīṁ tāṁ provāca raghunandanaḥ 2023018c sīte tatrabhavāṁs tātaḥ pravrājayati māṁ vanam 2023019a kule mahati saṁbhūte dharmajñe dharmacāriṇi 2023019c śr̥ṇu jānaki yenedaṁ krameṇābhyāgataṁ mama 2023020a rājñā satyapratijñena pitrā daśarathena me 2023020c kaikeyyai prītamanasā purā dattau mahāvarau 2023021a tayādya mama sajje ’sminn abhiṣeke nr̥podyate 2023021c pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ 2023022a caturdaśa hi varṣāṇi vastavyaṁ daṇḍake mayā 2023022c pitrā me bharataś cāpi yauvarājye niyojitaḥ 2023022e so ’haṁ tvām āgato draṣṭuṁ prasthito vijanaṁ vanam 2023023a bharatasya samīpe te nāhaṁ kathyaḥ kadā cana 2023023c r̥ddhiyuktā hi puruṣā na sahante parastavam 2023023e tasmān na te guṇāḥ kathyā bharatasyāgrato mama 2023024a nāpi tvaṁ tena bhartavyā viśeṣeṇa kadā cana 2023024c anukūlatayā śakyaṁ samīpe tasya vartitum 2023025a ahaṁ cāpi pratijñāṁ tāṁ guroḥ samanupālayan 2023025c vanam adyaiva yāsyāmi sthirā bhava manasvini 2023026a yāte ca mayi kalyāṇi vanaṁ muniniṣevitam 2023026c vratopavāsaratayā bhavitavyaṁ tvayānaghe 2023027a kālyam utthāya devānāṁ kr̥tvā pūjāṁ yathāvidhi 2023027c vanditavyo daśarathaḥ pitā mama nareśvaraḥ 2023028a mātā ca mama kausalyā vr̥ddhā saṁtāpakarśitā 2023028c dharmam evāgrataḥ kr̥tvā tvattaḥ saṁmānam arhati 2023029a vanditavyāś ca te nityaṁ yāḥ śeṣā mama mātaraḥ 2023029c snehapraṇayasaṁbhogaiḥ samā hi mama mātaraḥ 2023030a bhrātr̥putrasamau cāpi draṣṭavyau ca viśeṣataḥ 2023030c tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama 2023031a vipriyaṁ na ca kartavyaṁ bharatasya kadā cana 2023031c sa hi rājā prabhuś caiva deśasya ca kulasya ca 2023032a ārādhitā hi śīlena prayatnaiś copasevitāḥ 2023032c rājānaḥ saṁprasīdanti prakupyanti viparyaye 2023033a aurasān api putrān hi tyajanty ahitakāriṇaḥ 2023033c samarthān saṁpragr̥hṇanti janān api narādhipāḥ 2023034a ahaṁ gamiṣyāmi mahāvanaṁ priye; tvayā hi vastavyam ihaiva bhāmini 2023034c yathā vyalīkaṁ kuruṣe na kasya cit; tathā tvayā kāryam idaṁ vaco mama 2024001a evam uktā tu vaidehī priyārhā priyavādinī 2024001c praṇayād eva saṁkruddhā bhartāram idam abravīt 2024002a āryaputra pitā mātā bhrātā putras tathā snuṣā 2024002c svāni puṇyāni bhuñjānāḥ svaṁ svaṁ bhāgyam upāsate 2024003a bhartur bhāgyaṁ tu bhāryaikā prāpnoti puruṣarṣabha 2024003c ataś caivāham ādiṣṭā vane vastavyam ity api 2024004a na pitā nātmajo nātmā na mātā na sakhījanaḥ 2024004c iha pretya ca nārīṇāṁ patir eko gatiḥ sadā 2024005a yadi tvaṁ prasthito durgaṁ vanam adyaiva rāghava 2024005c agratas te gamiṣyāmi mr̥dnantī kuśakaṇṭakān 2024006a īrṣyāroṣau bahiṣkr̥tya bhuktaśeṣam ivodakam 2024006c naya māṁ vīra viśrabdhaḥ pāpaṁ mayi na vidyate 2024007a prāsādāgrair vimānair vā vaihāyasagatena vā 2024007c sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate 2024008a anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam 2024008c nāsmi saṁprati vaktavyā vartitavyaṁ yathā mayā 2024009a sukhaṁ vane nivatsyāmi yathaiva bhavane pituḥ 2024009c acintayantī trīm̐l lokāṁś cintayantī pativratam 2024010a śuśrūṣamāṇā te nityaṁ niyatā brahmacāriṇī 2024010c saha raṁsye tvayā vīra vaneṣu madhugandhiṣu 2024011a tvaṁ hi kartuṁ vane śakto rāma saṁparipālanam 2024011c anyasyāpi janasyeha kiṁ punar mama mānada 2024012a phalamūlāśanā nityaṁ bhaviṣyāmi na saṁśayaḥ 2024012c na te duḥkhaṁ kariṣyāmi nivasantī saha tvayā 2024013a icchāmi saritaḥ śailān palvalāni vanāni ca 2024013c draṣṭuṁ sarvatra nirbhītā tvayā nāthena dhīmatā 2024014a haṁsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ 2024014c iccheyaṁ sukhinī draṣṭuṁ tvayā vīreṇa saṁgatā 2024015a saha tvayā viśālākṣa raṁsye paramanandinī 2024015c evaṁ varṣasahasrāṇāṁ śataṁ vāhaṁ tvayā saha 2024016a svarge ’pi ca vinā vāso bhavitā yadi rāghava 2024016c tvayā mama naravyāghra nāhaṁ tam api rocaye 2024017a ahaṁ gamiṣyāmi vanaṁ sudurgamaṁ; mr̥gāyutaṁ vānaravāraṇair yutam 2024017c vane nivatsyāmi yathā pitur gr̥he; tavaiva pādāv upagr̥hya saṁmatā 2024018a ananyabhāvām anuraktacetasaṁ; tvayā viyuktāṁ maraṇāya niścitām 2024018c nayasva māṁ sādhu kuruṣva yācanāṁ; na te mayāto gurutā bhaviṣyati 2024019a tathā bruvāṇām api dharmavatsalo; na ca sma sītāṁ nr̥varo ninīṣati 2024019c uvāca caināṁ bahu saṁnivartane; vane nivāsasya ca duḥkhitāṁ prati 2025001a sa evaṁ bruvatīṁ sītāṁ dharmajño dharmavatsalaḥ 2025001c nivartanārthe dharmātmā vākyam etad uvāca ha 2025002a sīte mahākulīnāsi dharme ca niratā sadā 2025002c ihācara svadharmaṁ tvaṁ mā yathā manasaḥ sukham 2025003a sīte yathā tvāṁ vakṣyāmi tathā kāryaṁ tvayābale 2025003c vane doṣā hi bahavo vadatas tān nibodha me 2025004a sīte vimucyatām eṣā vanavāsakr̥tā matiḥ 2025004c bahudoṣaṁ hi kāntāraṁ vanam ity abhidhīyate 2025005a hitabuddhyā khalu vaco mayaitad abhidhīyate 2025005c sadā sukhaṁ na jānāmi duḥkham eva sadā vanam 2025006a girinirjharasaṁbhūtā girikandaravāsinām 2025006c siṁhānāṁ ninadā duḥkhāḥ śrotuṁ duḥkham ato vanam 2025007a supyate parṇaśayyāsu svayaṁ bhagnāsu bhūtale 2025007c rātriṣu śramakhinnena tasmād duḥkhataraṁ vanam 2025008a upavāsaś ca kartavyā yathāprāṇena maithili 2025008c jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā 2025009a atīva vātas timiraṁ bubhukṣā cātra nityaśaḥ 2025009c bhayāni ca mahānty atra tato duḥkhataraṁ vanam 2025010a sarīsr̥pāś ca bahavo bahurūpāś ca bhāmini 2025010c caranti pr̥thivīṁ darpād ato dukhataraṁ vanam 2025011a nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ 2025011c tiṣṭhanty āvr̥tya panthānam ato duḥkhataraṁ vanam 2025012a pataṁgā vr̥ścikāḥ kīṭā daṁśāś ca maśakaiḥ saha 2025012c bādhante nityam abale sarvaṁ duḥkham ato vanam 2025013a drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini 2025013c vane vyākulaśākhāgrās tena duḥkhataraṁ vanam 2025014a tad alaṁ te vanaṁ gatvā kṣamaṁ na hi vanaṁ tava 2025014c vimr̥śann iha paśyāmi bahudoṣataraṁ vanam 2025015a vanaṁ tu netuṁ na kr̥tā matis tadā; babhūva rāmeṇa yadā mahātmanā 2025015c na tasya sītā vacanaṁ cakāra tat; tato ’bravīd rāmam idaṁ suduḥkhitā 2026001a etat tu vacanaṁ śrutvā sītā rāmasya duḥkhitā 2026001c prasaktāśrumukhī mandam idaṁ vacanam abravīt 2026002a ye tvayā kīrtitā doṣā vane vastavyatāṁ prati 2026002c guṇān ity eva tān viddhi tava snehapuraskr̥tān 2026003a tvayā ca saha gantavyaṁ mayā gurujanājñayā 2026003c tvadviyogena me rāma tyaktavyam iha jīvitam 2026004a na ca māṁ tvatsamīpastham api śaknoti rāghava 2026004c surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā 2026005a patihīnā tu yā nārī na sā śakṣyati jīvitum 2026005c kāmam evaṁvidhaṁ rāma tvayā mama vidarśitam 2026006a atha cāpi mahāprājña brāhmaṇānāṁ mayā śrutam 2026006c purā pitr̥gr̥he satyaṁ vastavyaṁ kila me vane 2026007a lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṁ vacanaṁ gr̥he 2026007c vanavāsakr̥totsāhā nityam eva mahābala 2026008a ādeśo vanavāsasya prāptavyaḥ sa mayā kila 2026008c sā tvayā saha tatrāhaṁ yāsyāmi priya nānyathā 2026009a kr̥tādeśā bhaviṣyāmi gamiṣyāmi saha tvayā 2026009c kālaś cāyaṁ samutpannaḥ satyavāg bhavatu dvijaḥ 2026010a vanavāse hi jānāmi duḥkhāni bahudhā kila 2026010c prāpyante niyataṁ vīra puruṣair akr̥tātmabhiḥ 2026011a kanyayā ca pitur gehe vanavāsaḥ śruto mayā 2026011c bhikṣiṇyāḥ sādhuvr̥ttāyā mama mātur ihāgrataḥ 2026012a prasāditaś ca vai pūrvaṁ tvaṁ vai bahuvidhaṁ prabho 2026012c gamanaṁ vanavāsasya kāṅkṣitaṁ hi saha tvayā 2026013a kr̥takṣaṇāhaṁ bhadraṁ te gamanaṁ prati rāghava 2026013c vanavāsasya śūrasya caryā hi mama rocate 2026014a śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā 2026014c bhartāram anugacchantī bhartā hi mama daivatam 2026015a pretyabhāve ’pi kalyāṇaḥ saṁgamo me saha tvayā 2026015c śrutir hi śrūyate puṇyā brāhmaṇānāṁ yaśasvinām 2026016a iha loke ca pitr̥bhir yā strī yasya mahāmate 2026016c adbhir dattā svadharmeṇa pretyabhāve ’pi tasya sā 2026017a evam asmāt svakāṁ nārīṁ suvr̥ttāṁ hi pativratām 2026017c nābhirocayase netuṁ tvaṁ māṁ keneha hetunā 2026018a bhaktāṁ pativratāṁ dīnāṁ māṁ samāṁ sukhaduḥkhayoḥ 2026018c netum arhasi kākutstha samānasukhaduḥkhinīm 2026019a yadi māṁ duḥkhitām evaṁ vanaṁ netuṁ na cecchasi 2026019c viṣam agniṁ jalaṁ vāham āsthāsye mr̥tyukāraṇāt 2026020a evaṁ bahuvidhaṁ taṁ sā yācate gamanaṁ prati 2026020c nānumene mahābāhus tāṁ netuṁ vijanaṁ vanam 2026021a evam uktā tu sā cintāṁ maithilī samupāgatā 2026021c snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ 2026022a cintayantīṁ tathā tāṁ tu nivartayitum ātmavān 2026022c krodhāviṣṭāṁ tu vaidehīṁ kākutstho bahv asāntvayat 2027001a sāntvyamānā tu rāmeṇa maithilī janakātmajā 2027001c vanavāsanimittāya bhartāram idam abravīt 2027002a sā tam uttamasaṁvignā sītā vipulavakṣasam 2027002c praṇayāc cābhimānāc ca paricikṣepa rāghavam 2027003a kiṁ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ 2027003c rāma jāmātaraṁ prāpya striyaṁ puruṣavigraham 2027004a anr̥taṁ balaloko ’yam ajñānād yad dhi vakṣyati 2027004c tejo nāsti paraṁ rāme tapatīva divākare 2027005a kiṁ hi kr̥tvā viṣaṇṇas tvaṁ kuto vā bhayam asti te 2027005c yat parityaktukāmas tvaṁ mām ananyaparāyaṇām 2027006a dyumatsenasutaṁ vīra satyavantam anuvratām 2027006c sāvitrīm iva māṁ viddhi tvam ātmavaśavartinīm 2027007a na tv ahaṁ manasāpy anyaṁ draṣṭāsmi tvadr̥te ’nagha 2027007c tvayā rāghava gaccheyaṁ yathānyā kulapāṁsanī 2027008a svayaṁ tu bhāryāṁ kaumārīṁ ciram adhyuṣitāṁ satīm 2027008c śailūṣa iva māṁ rāma parebhyo dātum icchasi 2027009a sa mām anādāya vanaṁ na tvaṁ prasthātum arhasi 2027009c tapo vā yadi vāraṇyaṁ svargo vā syāt saha tvayā 2027010a na ca me bhavitā tatra kaś cit pathi pariśramaḥ 2027010c pr̥ṣṭhatas tava gacchantyā vihāraśayaneṣv api 2027011a kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ 2027011c tūlājinasamasparśā mārge mama saha tvayā 2027012a mahāvātasamuddhūtaṁ yan mām avakariṣyati 2027012c rajo ramaṇa tan manye parārdhyam iva candanam 2027013a śādvaleṣu yad āsiṣye vanānte vanagocarā 2027013c kuthāstaraṇatalpeṣu kiṁ syāt sukhataraṁ tataḥ 2027014a patraṁ mūlaṁ phalaṁ yat tvam alpaṁ vā yadi vā bahu 2027014c dāsyasi svayam āhr̥tya tan me ’mr̥tarasopamam 2027015a na mātur na pitus tatra smariṣyāmi na veśmanaḥ 2027015c ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca 2027016a na ca tatra gataḥ kiṁ cid draṣṭum arhasi vipriyam 2027016c matkr̥te na ca te śoko na bhaviṣyāmi durbharā 2027017a yas tvayā saha sa svargo nirayo yas tvayā vinā 2027017c iti jānan parāṁ prītiṁ gaccha rāma mayā saha 2027018a atha mām evam avyagrāṁ vanaṁ naiva nayiṣyasi 2027018c viṣam adyaiva pāsyāmi mā viśaṁ dviṣatāṁ vaśam 2027019a paścād api hi duḥkhena mama naivāsti jīvitam 2027019c ujjhitāyās tvayā nātha tadaiva maraṇaṁ varam 2027020a idaṁ hi sahituṁ śokaṁ muhūrtam api notsahe 2027020c kiṁ punar daśavarṣāṇi trīṇi caikaṁ ca duḥkhitā 2027021a iti sā śokasaṁtaptā vilapya karuṇaṁ bahu 2027021c cukrośa patim āyastā bhr̥śam āliṅgya sasvaram 2027022a sā viddhā bahubhir vākyair digdhair iva gajāṅganā 2027022c cira saṁniyataṁ bāṣpaṁ mumocāgnim ivāraṇiḥ 2027023a tasyāḥ sphaṭikasaṁkāśaṁ vāri saṁtāpasaṁbhavam 2027023c netrābhyāṁ parisusrāva paṅkajābhyām ivodakam 2027024a tāṁ pariṣvajya bāhubhyāṁ visaṁjñām iva duḥkhitām 2027024c uvāca vacanaṁ rāmaḥ pariviśvāsayaṁs tadā 2027025a na devi tava duḥkhena svargam apy abhirocaye 2027025c na hi me ’sti bhayaṁ kiṁ cit svayambhor iva sarvataḥ 2027026a tava sarvam abhiprāyam avijñāya śubhānane 2027026c vāsaṁ na rocaye ’raṇye śaktimān api rakṣaṇe 2027027a yat sr̥ṣṭāsi mayā sārdhaṁ vanavāsāya maithili 2027027c na vihātuṁ mayā śakyā kīrtir ātmavatā yathā 2027028a dharmas tu gajanāsoru sadbhir ācaritaḥ purā 2027028c taṁ cāham anuvarte ’dya yathā sūryaṁ suvarcalā 2027029a eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā 2027029c ataś cājñāṁ vyatikramya nāhaṁ jīvitum utsahe 2027030a sa māṁ pitā yathā śāsti satyadharmapathe sthitaḥ 2027030c tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ 2027030e anugacchasva māṁ bhīru sahadharmacarī bhava 2027031a brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam 2027031c dehi cāśaṁsamānebhyaḥ saṁtvarasva ca māciram 2027032a anukūlaṁ tu sā bhartur jñātvā gamanam ātmanaḥ 2027032c kṣipraṁ pramuditā devī dātum evopacakrame 2027033a tataḥ prahr̥ṣṭā paripūrṇamānasā; yaśasvinī bhartur avekṣya bhāṣitam 2027033c dhanāni ratnāni ca dātum aṅganā; pracakrame dharmabhr̥tāṁ manasvinī 2028001a tato ’bravīn mahātejā rāmo lakṣmaṇam agrataḥ 2028001c sthitaṁ prāggāminaṁ vīraṁ yācamānaṁ kr̥tāñjalim 2028002a mayādya saha saumitre tvayi gacchati tad vanam 2028002c ko bhariṣyati kausalyāṁ sumitrāṁ vā yaśasvinīm 2028003a abhivarṣati kāmair yaḥ parjanyaḥ pr̥thivīm iva 2028003c sa kāmapāśaparyasto mahātejā mahīpatiḥ 2028004a sā hi rājyam idaṁ prāpya nr̥pasyāśvapateḥ sutā 2028004c duḥkhitānāṁ sapatnīnāṁ na kariṣyati śobhanam 2028005a evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā 2028005c pratyuvāca tadā rāmaṁ vākyajño vākyakovidam 2028006a tavaiva tejasā vīra bharataḥ pūjayiṣyati 2028006c kausalyāṁ ca sumitrāṁ ca prayato nātra saṁśayaḥ 2028007a kausalyā bibhr̥yād āryā sahasram api madvidhān 2028007c yasyāḥ sahasraṁ grāmāṇāṁ saṁprāptam upajīvanam 2028008a dhanur ādāya saśaraṁ khanitrapiṭakādharaḥ 2028008c agratas te gamiṣyāmi panthānam anudarśayan 2028009a āhariṣyāmi te nityaṁ mūlāni ca phalāni ca 2028009c vanyāni yāni cānyāni svāhārāṇi tapasvinām 2028010a bhavāṁs tu saha vaidehyā girisānuṣu raṁsyate 2028010c ahaṁ sarvaṁ kariṣyāmi jāgrataḥ svapataś ca te 2028011a rāmas tv anena vākyena suprītaḥ pratyuvāca tam 2028011c vrajāpr̥cchasva saumitre sarvam eva suhr̥jjanam 2028012a ye ca rājño dadau divye mahātmā varuṇaḥ svayam 2028012c janakasya mahāyajñe dhanuṣī raudradarśane 2028013a abhedyakavace divye tūṇī cākṣayasāyakau 2028013c ādityavimalau cobhau khaḍgau hemapariṣkr̥tau 2028014a satkr̥tya nihitaṁ sarvam etad ācāryasadmani 2028014c sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa 2028015a sa suhr̥jjanam āmantrya vanavāsāya niścitaḥ 2028015c ikṣvākugurum āmantrya jagrāhāyudham uttamam 2028016a tad divyaṁ rājaśārdūlaḥ satkr̥taṁ mālyabhūṣitam 2028016c rāmāya darśayām āsa saumitriḥ sarvam āyudham 2028017a tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam 2028017c kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa 2028018a ahaṁ pradātum icchāmi yad idaṁ māmakaṁ dhanam 2028018c brāhmaṇebhyas tapasvibhyas tvayā saha paraṁtapa 2028019a vasantīha dr̥ḍhaṁ bhaktyā guruṣu dvijasattamāḥ 2028019c teṣām api ca me bhūyaḥ sarveṣāṁ copajīvinām 2028020a vasiṣṭhaputraṁ tu suyajñam āryaṁ; tvam ānayāśu pravaraṁ dvijānām 2028020c abhiprayāsyāmi vanaṁ samastān; abhyarcya śiṣṭān aparān dvijātīn 2029001a tataḥ śāsanam ājñāya bhrātuḥ śubhataraṁ priyam 2029001c gatvā sa praviveśāśu suyajñasya niveśanam 2029002a taṁ vipram agnyagārasthaṁ vanditvā lakṣmaṇo ’bravīt 2029002c sakhe ’bhyāgaccha paśya tvaṁ veśma duṣkarakāriṇaḥ 2029003a tataḥ saṁdhyām upāsyāśu gatvā saumitriṇā saha 2029003c juṣṭaṁ tat prāviśal lakṣmyā ramyaṁ rāmaniveśanam 2029004a tam āgataṁ vedavidaṁ prāñjaliḥ sītayā saha 2029004c suyajñam abhicakrāma rāghavo ’gnim ivārcitam 2029005a jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ 2029005c sahema sūtrair maṇibhiḥ keyūrair valayair api 2029006a anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat 2029006c suyajñaṁ sa tadovāca rāmaḥ sītāpracoditaḥ 2029007a hāraṁ ca hemasūtraṁ ca bhāryāyai saumya hāraya 2029007c raśanāṁ cādhunā sītā dātum icchati te sakhe 2029008a paryaṅkam agryāstaraṇaṁ nānāratnavibhūṣitam 2029008c tam apīcchati vaidehī pratiṣṭhāpayituṁ tvayi 2029009a nāgaḥ śatruṁ jayo nāma mātulo yaṁ dadau mama 2029009c taṁ te gajasahasreṇa dadāmi dvijapuṁgava 2029010a ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigr̥hya tat 2029010c rāmalakṣmaṇasītānāṁ prayuyojāśiṣaḥ śivāḥ 2029011a atha bhrātaram avyagraṁ priyaṁ rāmaḥ priyaṁvadaḥ 2029011c saumitriṁ tam uvācedaṁ brahmeva tridaśeśvaram 2029012a agastyaṁ kauśikaṁ caiva tāv ubhau brāhmaṇottamau 2029012c arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ 2029013a kausalyāṁ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati 2029013c ācāryas taittirīyāṇām abhirūpaś ca vedavit 2029014a tasya yānaṁ ca dāsīś ca saumitre saṁpradāpaya 2029014c kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ 2029015a sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ 2029015c toṣayainaṁ mahārhaiś ca ratnair vastrair dhanais tathā 2029016a śālivāhasahasraṁ ca dve śate bhadrakāṁs tathā 2029016c vyañjanārthaṁ ca saumitre gosahasram upākuru 2029017a tataḥ sa puruṣavyāghras tad dhanaṁ lakṣmaṇaḥ svayam 2029017c yathoktaṁ brāhmaṇendrāṇām adadād dhanado yathā 2029018a athābravīd bāṣpakalāṁs tiṣṭhataś copajīvinaḥ 2029018c saṁpradāya bahu dravyam ekaikasyopajīvinaḥ 2029019a lakṣmaṇasya ca yad veśma gr̥haṁ ca yad idaṁ mama 2029019c aśūnyaṁ kāryam ekaikaṁ yāvadāgamanaṁ mama 2029020a ity uktvā duḥkhitaṁ sarvaṁ janaṁ tam upajīvinam 2029020c uvācedaṁ dhanadhyakṣaṁ dhanam ānīyatām iti 2029020e tato ’sya dhanam ājahruḥ sarvam evopajīvinaḥ 2029021a tataḥ sa puruṣavyāghras tad dhanaṁ sahalakṣmaṇaḥ 2029021c dvijebhyo bālavr̥ddhebhyaḥ kr̥paṇebhyo ’bhyadāpayat 2029022a tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ 2029022c ā pañcamāyāḥ kakṣyāyā nainaṁ kaś cid avārayat 2029023a sa rājaputram āsādya trijaṭo vākyam abravīt 2029023c nirdhano bahuputro ’smi rājaputra mahāyaśaḥ 2029023e uñchavr̥ttir vane nityaṁ pratyavekṣasva mām iti 2029024a tam uvāca tato rāmaḥ parihāsasamanvitam 2029024c gavāṁ sahasram apy ekaṁ na tu viśrāṇitaṁ mayā 2029024e parikṣipasi daṇḍena yāvat tāvad avāpsyasi 2029025a sa śāṭīṁ tvaritaḥ kaṭyāṁ saṁbhrāntaḥ pariveṣṭya tām 2029025c āvidhya daṇḍaṁ cikṣepa sarvaprāṇena vegitaḥ 2029026a uvāca ca tato rāmas taṁ gārgyam abhisāntvayan 2029026c manyur na khalu kartavyaḥ parihāso hy ayaṁ mama 2029027a tataḥ sabhāryas trijaṭo mahāmunir; gavām anīkaṁ pratigr̥hya moditaḥ 2029027c yaśobalaprītisukhopabr̥ṁhiṇīs; tad āśiṣaḥ pratyavadan mahātmanaḥ 2030001a dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṁ bahu 2030001c jagmatuḥ pitaraṁ draṣṭuṁ sītayā saha rāghavau 2030002a tato gr̥hīte duṣprekṣye aśobhetāṁ tadāyudhe 2030002c mālādāmabhir āsakte sītayā samalaṁkr̥te 2030003a tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca 2030003c adhiruhya janaḥ śrīmān udāsīno vyalokayat 2030004a na hi rathyāḥ sma śakyante gantuṁ bahujanākulāḥ 2030004c āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam 2030005a padātiṁ varjitacchatraṁ rāmaṁ dr̥ṣṭvā tadā janāḥ 2030005c ūcur bahuvidhā vācaḥ śokopahatacetasaḥ 2030006a yaṁ yāntam anuyāti sma caturaṅgabalaṁ mahat 2030006c tam ekaṁ sītayā sārdham anuyāti sma lakṣmaṇaḥ 2030007a aiśvaryasya rasajñaḥ san kāmināṁ caiva kāmadaḥ 2030007c necchaty evānr̥taṁ kartuṁ pitaraṁ dharmagauravāt 2030008a yā na śakyā purā draṣṭuṁ bhūtair ākāśagair api 2030008c tām adya sītāṁ paśyanti rājamārgagatā janāḥ 2030009a aṅgarāgocitāṁ sītāṁ raktacandana sevinīm 2030009c varṣam uṣṇaṁ ca śītaṁ ca neṣyaty āśu vivarṇatām 2030010a adya nūnaṁ daśarathaḥ sattvam āviśya bhāṣate 2030010c na hi rājā priyaṁ putraṁ vivāsayitum arhati 2030011a nirguṇasyāpi putrasyā kāthaṁ syād vipravāsanam 2030011c kiṁ punar yasya loko ’yaṁ jito vr̥ttena kevalam 2030012a ānr̥śaṁsyam anukrośaḥ śrutaṁ śīlaṁ damaḥ śamaḥ 2030012c rāghavaṁ śobhayanty ete ṣaḍguṇāḥ puruṣottamam 2030013a tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ 2030013c audakānīva sattvāni grīṣme salilasaṁkṣayāt 2030014a pīḍayā pīḍitaṁ sarvaṁ jagad asya jagatpateḥ 2030014c mūlasyevopaghātena vr̥kṣaḥ puṣpaphalopagaḥ 2030015a te lakṣmaṇa iva kṣipraṁ sapatnyaḥ sahabāndhavāḥ 2030015c gacchantam anugacchāmo yena gacchati rāghavaḥ 2030016a udyānāni parityajya kṣetrāṇi ca gr̥hāṇi ca 2030016c ekaduḥkhasukhā rāmam anugacchāma dhārmikam 2030017a samuddhr̥tanidhānāni paridhvastājirāṇi ca 2030017c upāttadhanadhānyāni hr̥tasārāṇi sarvaśaḥ 2030018a rajasābhyavakīrṇāni parityaktāni daivataiḥ 2030018c asmattyaktāni veśmāni kaikeyī pratipadyatām 2030019a vanaṁ nagaram evāstu yena gacchati rāghavaḥ 2030019c asmābhiś ca parityaktaṁ puraṁ saṁpadyatāṁ vanam 2030020a bilāni daṁṣṭriṇaḥ sarve sānūni mr̥gapakṣiṇaḥ 2030020c asmattyaktaṁ prapadyantāṁ sevyamānaṁ tyajantu ca 2030021a ity evaṁ vividhā vāco nānājanasamīritāḥ 2030021c śuśrāva rāmaḥ śrutvā ca na vicakre ’sya mānasam 2030022a pratīkṣamāṇo ’bhijanaṁ tadārtam; anārtarūpaḥ prahasann ivātha 2030022c jagāma rāmaḥ pitaraṁ didr̥kṣuḥ; pitur nideśaṁ vidhivac cikīrṣuḥ 2030023a tat pūrvam aikṣvākasuto mahātmā; rāmo gamiṣyan vanam ārtarūpam 2030023c vyatiṣṭhata prekṣya tadā sumantraṁ; pitur mahātmā pratihāraṇārtham 2030024a pitur nideśena tu dharmavatsalo; vanapraveśe kr̥tabuddhiniścayaḥ 2030024c sa rāghavaḥ prekṣya sumantram abravīn; nivedayasvāgamanaṁ nr̥pāya me 2031001a sa rāmapreṣitaḥ kṣipraṁ saṁtāpakaluṣendriyaḥ 2031001c praviśya nr̥patiṁ sūto niḥśvasantaṁ dadarśa ha 2031002a ālokya tu mahāprājñaḥ paramākula cetasam 2031002c rāmam evānuśocantaṁ sūtaḥ prāñjalir āsadat 2031003a ayaṁ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ 2031003c brāhmaṇebhyo dhanaṁ dattvā sarvaṁ caivopajīvinām 2031004a sa tvā paśyatu bhadraṁ te rāmaḥ satyaparākramaḥ 2031004c sarvān suhr̥da āpr̥cchya tvām idānīṁ didr̥kṣate 2031005a gamiṣyati mahāraṇyaṁ taṁ paśya jagatīpate 2031005c vr̥taṁ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ 2031006a sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ 2031006c ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam 2031007a sumantrānaya me dārān ye ke cid iha māmakāḥ 2031007c dāraiḥ parivr̥taḥ sarvair draṣṭum icchāmi rāghavam 2031008a so ’ntaḥpuram atītyaiva striyas tā vākyam abravīt 2031008c āryo hvayati vo rājā gamyatāṁ tatra māciram 2031009a evam uktāḥ striyaḥ sarvāḥ sumantreṇa nr̥pājñayā 2031009c pracakramus tad bhavanaṁ bhartur ājñāya śāsanam 2031010a ardhasaptaśatās tās tu pramadās tāmralocanāḥ 2031010c kausalyāṁ parivāryātha śanair jagmur dhr̥tavratāḥ 2031011a āgateṣu ca dāreṣu samavekṣya mahīpatiḥ 2031011c uvāca rājā taṁ sūtaṁ sumantrānaya me sutam 2031012a sa sūto rāmam ādāya lakṣmaṇaṁ maithilīṁ tadā 2031012c jagāmābhimukhas tūrṇaṁ sakāśaṁ jagatīpateḥ 2031013a sa rājā putram āyāntaṁ dr̥ṣṭvā dūrāt kr̥tāñjalim 2031013c utpapātāsanāt tūrṇam ārtaḥ strījanasaṁvr̥taḥ 2031014a so ’bhidudrāva vegena rāmaṁ dr̥ṣṭvā viśāṁ patiḥ 2031014c tam asaṁprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ 2031015a taṁ rāmo ’bhyapātat kṣipraṁ lakṣmaṇaś ca mahārathaḥ 2031015c visaṁjñam iva duḥkhena saśokaṁ nr̥patiṁ tadā 2031016a strīsahasraninādaś ca saṁjajñe rājaveśmani 2031016c hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ 2031017a taṁ pariṣvajya bāhubhyāṁ tāv ubhau rāmalakṣmaṇau 2031017c paryaṅke sītayā sārdhaṁ rudantaḥ samaveśayan 2031018a atha rāmo muhūrtena labdhasaṁjñaṁ mahīpatim 2031018c uvāca prāñjalir bhūtvā śokārṇavapariplutam 2031019a āpr̥cche tvāṁ mahārāja sarveṣām īśvaro ’si naḥ 2031019c prasthitaṁ daṇḍakāraṇyaṁ paśya tvaṁ kuśalena mām 2031020a lakṣmaṇaṁ cānujānīhi sītā cānveti māṁ vanam 2031020c kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ 2031021a anujānīhi sarvān naḥ śokam utsr̥jya mānada 2031021c lakṣmaṇaṁ māṁ ca sītāṁ ca prajāpatir iva prajāḥ 2031022a pratīkṣamāṇam avyagram anujñāṁ jagatīpateḥ 2031022c uvāca rarjā saṁprekṣya vanavāsāya rāghavam 2031023a ahaṁ rāghava kaikeyyā varadānena mohitaḥ 2031023c ayodhyāyās tvam evādya bhava rājā nigr̥hya mām 2031024a evam ukto nr̥patinā rāmo dharmabhr̥tāṁ varaḥ 2031024c pratyuvācāñjaliṁ kr̥tvā pitaraṁ vākyakovidaḥ 2031025a bhavān varṣasahasrāya pr̥thivyā nr̥pate patiḥ 2031025c ahaṁ tv araṇye vatsyāmi na me kāryaṁ tvayānr̥tam 2031026a śreyase vr̥ddhaye tāta punarāgamanāya ca 2031026c gacchasvāriṣṭam avyagraḥ panthānam akutobhayam 2031027a adya tv idānīṁ rajanīṁ putra mā gaccha sarvathā 2031027c mātaraṁ māṁ ca saṁpaśyan vasemām adya śarvarīm 2031027e tarpitaḥ sarvakāmais tvaṁ śvaḥkāle sādhayiṣyasi 2031028a atha rāmas tathā śrutvā pitur ārtasya bhāṣitam 2031028c lakṣmaṇena saha bhrātrā dīno vacanam abravīt 2031029a prāpsyāmi yān adya guṇān ko me śvastān pradāsyati 2031029c apakramaṇam evātaḥ sarvakāmair ahaṁ vr̥ṇe 2031030a iyaṁ sarāṣṭrā sajanā dhanadhānyasamākulā 2031030c mayā visr̥ṣṭā vasudhā bharatāya pradīyatām 2031031a apagacchatu te duḥkhaṁ mā bhūr bāṣpapariplutaḥ 2031031c na hi kṣubhyati durdharṣaḥ samudraḥ saritāṁ patiḥ 2031032a naivāhaṁ rājyam icchāmi na sukhaṁ na ca maithilīm 2031032c tvām ahaṁ satyam icchāmi nānr̥taṁ puruṣarṣabha 2031033a puraṁ ca rāṣṭraṁ ca mahī ca kevalā; mayā nisr̥ṣṭā bharatāya dīyatām 2031033c ahaṁ nideśaṁ bhavato ’nupālayan; vanaṁ gamiṣyāmi cirāya sevitum 2031034a mayā nisr̥ṣṭāṁ bharato mahīm imāṁ; saśailakhaṇḍāṁ sapurāṁ sakānanām 2031034c śivāṁ susīmām anuśāstu kevalaṁ; tvayā yad uktaṁ nr̥pate yathāstu tat 2031035a na me tathā pārthiva dhīyate mano; mahatsu kāmeṣu na cātmanaḥ priye 2031035c yathā nideśe tava śiṣṭasaṁmate; vyapaitu duḥkhaṁ tava matkr̥te ’nagha 2031036a tad adya naivānagha rājyam avyayaṁ; na sarvakāmān na sukhaṁ na maithilīm 2031036c na jīvitaṁ tvām anr̥tena yojayan; vr̥ṇīya satyaṁ vratam astu te tathā 2031037a phalāni mūlāni ca bhakṣayan vane; girīṁś ca paśyan saritaḥ sarāṁsi ca 2031037c vanaṁ praviśyaiva vicitrapādapaṁ; sukhī bhaviṣyāmi tavāstu nirvr̥tiḥ 2032001a tataḥ sumantram aikṣvākaḥ pīḍito ’tra pratijñayā 2032001c sabāṣpam atiniḥśvasya jagādedaṁ punaḥ punaḥ 2032002a sūta ratnasusaṁpūrṇā caturvidhabalā camūḥ 2032002c rāgavasyānuyātrārthaṁ kṣipraṁ pratividhīyatām 2032003a rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ 2032003c śobhayantu kumārasya vāhinīṁ suprasāritāḥ 2032004a ye cainam upajīvanti ramate yaiś ca vīryataḥ 2032004c teṣāṁ bahuvidhaṁ dattvā tān apy atra niyojaya 2032005a nighnan mr̥gān kuñjarāṁś ca pibaṁś cāraṇyakaṁ madhu 2032005c nadīś ca vividhāḥ paśyan na rājyaṁ saṁsmariṣyati 2032006a dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ 2032006c tau rāmam anugacchetāṁ vasantaṁ nirjane vane 2032007a yajan puṇyeṣu deśeṣu visr̥jaṁś cāptadakṣiṇāḥ 2032007c r̥ṣibhiś ca samāgamya pravatsyati sukhaṁ vane 2032008a bharataś ca mahābāhur ayodhyāṁ pālayiṣyati 2032008c sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṁsādhyatām iti 2032009a evaṁ bruvati kākutsthe kaikeyyā bhayam āgatam 2032009c mukhaṁ cāpy agamāc choṣaṁ svaraś cāpi nyarudhyata 2032010a sā viṣaṇṇā ca saṁtrastā kaikeyī vākyam abravīt 2032010c rājyaṁ gatajanaṁ sādho pītamaṇḍāṁ surām iva 2032010e nirāsvādyatamaṁ śūnyaṁ bharato nābhipatsyate 2032011a kaikeyyāṁ muktalajjāyāṁ vadantyām atidāruṇam 2032011c rājā daśaratho vākyam uvācāyatalocanām 2032011e vahantaṁ kiṁ tudasi māṁ niyujya dhuri māhite 2032012a kaikeyī dviguṇaṁ kruddhā rājānam idam abravīt 2032012c tavaiva vaṁśe sagaro jyeṣṭhaṁ putram upārudhat 2032012e asamañja iti khyātaṁ tathāyaṁ gantum arhati 2032013a evam ukto dhig ity eva rājā daśaratho ’bravīt 2032013c vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata 2032014a tatra vr̥ddho mahāmātraḥ siddhārtho nāma nāmataḥ 2032014c śucir bahumato rājñaḥ kaikeyīm idam abravīt 2032015a asamañjo gr̥hītvā tu krīḍitaḥ pathi dārakān 2032015c sarayvāḥ prakṣipann apsu ramate tena durmatiḥ 2032016a taṁ dr̥ṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan 2032016c asamañjaṁ vr̥ṣīṇvaikam asmān vā rāṣṭravardhana 2032017a tān uvāca tato rājā kiṁnimittam idaṁ bhayam 2032017c tāś cāpi rājñā saṁpr̥ṣṭā vākyaṁ prakr̥tayo ’bruvan 2032018a krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ 2032018c sarayvāṁ prakṣipan maurkhyād atulāṁ prītim aśnute 2032019a sa tāsāṁ vacanaṁ śrutvā prakr̥tīnāṁ narādhipa 2032019c taṁ tatyājāhitaṁ putraṁ tāsāṁ priyacikīrṣayā 2032020a ity evam atyajad rājā sagaro vai sudhārmikaḥ 2032020c rāmaḥ kim akarot pāpaṁ yenaivam uparudhyate 2032021a śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ 2032021c śokopahatayā vācā kaikeyīm idam abravīt 2032022a anuvrajiṣyāmy aham adya rāmaṁ; rājyaṁ parityajya sukhaṁ dhanaṁ ca 2032022c sahaiva rājñā bharatena ca tvaṁ; yathā sukhaṁ bhuṅkṣva cirāya rājyam 2033001a mahāmātravacaḥ śrutvā rāmo daśarathaṁ tadā 2033001c anvabhāṣata vākyaṁ tu vinayajño vinītavat 2033002a tyaktabhogasya me rājan vane vanyena jīvataḥ 2033002c kiṁ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ 2033003a yo hi dattvā dvipaśreṣṭhaṁ kakṣyāyāṁ kurute manaḥ 2033003c rajjusnehena kiṁ tasya tyajataḥ kuñjarottamam 2033004a tathā mama satāṁ śreṣṭha kiṁ dhvajinyā jagatpate 2033004c sarvāṇy evānujānāmi cīrāṇy evānayantu me 2033005a khanitrapiṭake cobhe mamānayata gacchataḥ 2033005c caturdaśa vane vāsaṁ varṣāṇi vasato mama 2033006a atha cīrāṇi kaikeyī svayam āhr̥tya rāghavam 2033006c uvāca paridhatsveti janaughe nirapatrapā 2033007a sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigr̥hya te 2033007c sūkṣmavastram avakṣipya munivastrāṇy avasta ha 2033008a lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe 2033008c tāpasāc chādane caiva jagrāha pitur agrataḥ 2033009a athātmaparidhānārthaṁ sītā kauśeyavāsinī 2033009c samīkṣya cīraṁ saṁtrastā pr̥ṣatī vāgurām iva 2033010a sā vyapatrapamāṇeva pratigr̥hya ca durmanāḥ 2033010c gandharvarājapratimaṁ bhartāram idam abravīt 2033010e kathaṁ nu cīraṁ badhnanti munayo vanavāsinaḥ 2033011a kr̥tvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā 2033011c tasthau hy akuṣalā tatra vrīḍitā janakātmaja 2033012a tasyās tat kṣipram āgamya rāmo dharmabhr̥tāṁ varaḥ 2033012c cīraṁ babandha sītāyāḥ kauśeyasyopari svayam 2033013a tasyāṁ cīraṁ vasānāyāṁ nāthavatyām anāthavat 2033013c pracukrośa janaḥ sarvo dhik tvāṁ daśarathaṁ tv iti 2033014a sa niḥśvasyoṣṇam aikṣvākas tāṁ bhāryām idam abravīt 2033014c kaikeyi kuśacīreṇa na sītā gantum arhati 2033015a nanu paryāptam etat te pāpe rāmavivāsanam 2033015c kim ebhiḥ kr̥paṇair bhūyaḥ pātakair api te kr̥taiḥ 2033016a evaṁ bruvantaṁ pitaraṁ rāmaḥ saṁprasthito vanam 2033016c avākśirasam āsīnam idaṁ vacanam abravīt 2033017a iyaṁ dhārmika kausalyā mama mātā yaśasvinī 2033017c vr̥ddhā cākṣudraśīlā ca na ca tvāṁ devagarhite 2033018a mayā vihīnāṁ varada prapannāṁ śokasāgaram 2033018c adr̥ṣṭapūrvavyasanāṁ bhūyaḥ saṁmantum arhasi 2033019a imāṁ mahendropamajātagarbhiṇīṁ; tathā vidhātuṁ janamīṁ mamārhasi 2033019c yathā vanasthe mayi śokakarśitā; na jīvitaṁ nyasya yamakṣayaṁ vrajet 2034001a rāmasya tu vacaḥ śrutvā muniveṣadharaṁ ca tam 2034001c samīkṣya saha bhāryābhī rājā vigatacetanaḥ 2034002a nainaṁ duḥkhena saṁtaptaḥ pratyavaikṣata rāghavam 2034002c na cainam abhisaṁprekṣya pratyabhāṣata durmanāḥ 2034003a sa muhūrtam ivāsaṁjño duḥkhitaś ca mahīpatiḥ 2034003c vilalāpa mahābāhū rāmam evānucintayan 2034004a manye khalu mayā pūrvaṁ vivatsā bahavaḥ kr̥tāḥ 2034004c prāṇino hiṁsitā vāpi tasmād idam upasthitam 2034005a na tv evānāgate kāle dehāc cyavati jīvitam 2034005c kaikeyyā kliśyamānasya mr̥tyur mama na vidyate 2034006a yo ’haṁ pāvakasaṁkāśaṁ paśyāmi purataḥ sthitam 2034006c vihāya vasane sūkṣme tāpasācchādam ātmajam 2034007a ekasyāḥ khalu kaikeyyāḥ kr̥te ’yaṁ kliśyate janaḥ 2034007c svārthe prayatamānāyāḥ saṁśritya nikr̥tiṁ tv imām 2034008a evam uktvā tu vacanaṁ bāṣpeṇa pihitekṣṇaha 2034008c rāmeti sakr̥d evoktvā vyāhartuṁ na śaśāka ha 2034009a saṁjñāṁ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ 2034009c netrābhyām aśrupūrṇābhyāṁ sumantram idam abravīt 2034010a aupavāhyaṁ rathaṁ yuktvā tvam āyāhi hayottamaiḥ 2034010c prāpayainaṁ mahābhāgam ito janapadāt param 2034011a evaṁ manye guṇavatāṁ guṇānāṁ phalam ucyate 2034011c pitrā mātrā ca yat sādhur vīro nirvāsyate vanam 2034012a rājño vacanam ājñāya sumantraḥ śīghravikramaḥ 2034012c yojayitvāyayau tatra ratham aśvair alaṁkr̥tam 2034013a taṁ rathaṁ rājaputrāya sūtaḥ kanakabhūṣitam 2034013c ācacakṣe ’ñjaliṁ kr̥tvā yuktaṁ paramavājibhiḥ 2034014a rājā satvaram āhūya vyāpr̥taṁ vittasaṁcaye 2034014c uvāca deśakālajño niścitaṁ sarvataḥ śuci 2034015a vāsāṁsi ca mahārhāṇi bhūṣaṇāni varāṇi ca 2034015c varṣāṇy etāni saṁkhyāya vaidehyāḥ kṣipram ānaya 2034016a narendreṇaivam uktas tu gatvā kośagr̥haṁ tataḥ 2034016c prāyacchat sarvam āhr̥tya sītāyai kṣipram eva tat 2034017a sā sujātā sujātāni vaidehī prasthitā vanam 2034017c bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ 2034018a vyarājayata vaidehī veśma tat suvibhūṣitā 2034018c udyato ’ṁśumataḥ kāle khaṁ prabheva vivasvataḥ 2034019a tāṁ bhujābhyāṁ pariṣvajya śvaśrūr vacanam abravīt 2034019c anācarantīṁ kr̥paṇaṁ mūdhny upāghrāya maithilīm 2034020a asatyaḥ sarvaloke ’smin satataṁ satkr̥tāḥ priyaiḥ 2034020c bhartāraṁ nānumanyante vinipātagataṁ striyaḥ 2034021a sa tvayā nāvamantavyaḥ putraḥ pravrājito mama 2034021c tava daivatam astv eṣa nirdhanaḥ sadhano ’pi vā 2034022a vijñāya vacanaṁ sītā tasyā dharmārthasaṁhitam 2034022c kr̥tāñjalir uvācedaṁ śvaśrūm abhimukhe sthitā 2034023a kariṣye sarvam evāham āryā yad anuśāsti mām 2034023c abhijñāsmi yathā bhartur vartitavyaṁ śrutaṁ ca me 2034024a na mām asajjanenāryā samānayitum arhati 2034024c dharmād vicalituṁ nāham alaṁ candrād iva prabhā 2034025a nātantrī vādyate vīṇā nācakro vartate rathaḥ 2034025c nāpatiḥ sukham edhate yā syād api śatātmajā 2034026a mitaṁ dadāti hi pitā mitaṁ mātā mitaṁ sutaḥ 2034026c amitasya hi dātāraṁ bhartāraṁ kā na pūjayet 2034027a sāham evaṁgatā śreṣṭhā śrutadharmaparāvarā 2034027c ārye kim avamanyeyaṁ strīṇāṁ bhartā hi daivatam 2034028a sītāyā vacanaṁ śrutvā kausalyā hr̥dayaṁgamam 2034028c śuddhasattvā mumocāśru sahasā duḥkhaharṣajam 2034029a tāṁ prāñjalir abhikramya mātr̥madhye ’tisatkr̥tām 2034029c rāmaḥ paramadharmajño mātaraṁ vākyam abravīt 2034030a amba mā duḥkhitā bhūs tvaṁ paśya tvaṁ pitaraṁ mama 2034030c kṣayo hi vanavāsasya kṣipram eva bhaviṣyati 2034031a suptāyās te gamiṣyanti navavarṣāṇi pañca ca 2034031c sā samagram iha prāptaṁ māṁ drakṣyasi suhr̥dvr̥tam 2034032a etāvad abhinītārtham uktvā sa jananīṁ vacaḥ 2034032c trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ 2034033a tāś cāpi sa tathaivārtā mātr̥̄r daśarathātmajaḥ 2034033c dharmayuktam idaṁ vākyaṁ nijagāda kr̥tāñjaliḥ 2034034a saṁvāsāt paruṣaṁ kiṁ cid ajñānād vāpi yat kr̥tam 2034034c tan me samanujānīta sarvāś cāmantrayāmi vaḥ 2034035a jajñe ’tha tāsāṁ saṁnādaḥ krauñcīnām iva niḥsvanaḥ 2034035c mānavendrasya bhāryāṇām evaṁ vadati rāghave 2034036a murajapaṇavameghaghoṣavad; daśarathaveśma babhūva yat purā 2034036c vilapita paridevanākulaṁ; vyasanagataṁ tad abhūt suduḥkhitam 2035001a atha rāmaś ca sītā ca lakṣmaṇaś ca kr̥tāñjaliḥ 2035001c upasaṁgr̥hya rājānaṁ cakrur dīnāḥ pradakṣiṇam 2035002a taṁ cāpi samanujñāpya dharmajñaḥ sītayā saha 2035002c rāghavaḥ śokasaṁmūḍho jananīm abhyavādayat 2035003a anvakṣaṁ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat 2035003c atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ 2035004a taṁ vandamānaṁ rudatī mātā saumitrim abravīt 2035004c hitakāmā mahābāhuṁ mūrdhny upāghrāya lakṣmaṇam 2035005a sr̥ṣṭas tvaṁ vanavāsāya svanuraktaḥ suhr̥jjane 2035005c rāme pramādaṁ mā kārṣīḥ putra bhrātari gacchati 2035006a vyasanī vā samr̥ddho vā gatir eṣa tavānagha 2035006c eṣa loke satāṁ dharmo yaj jyeṣṭhavaśago bhavet 2035007a idaṁ hi vr̥ttam ucitaṁ kulasyāsya sanātanam 2035007c dānaṁ dīkṣā ca yajñeṣu tanutyāgo mr̥dheṣu ca 2035008a rāmaṁ daśarathaṁ viddhi māṁ viddhi janakātmajām 2035008c ayodhyām aṭavīṁ viddhi gaccha tāta yathāsukham 2035009a tataḥ sumantraḥ kākutsthaṁ prāñjalir vākyam abravīt 2035009c vinīto vinayajñaś ca mātalir vāsavaṁ yathā 2035010a ratham āroha bhadraṁ te rājaputra mahāyaśaḥ 2035010c kṣipraṁ tvāṁ prāpayiṣyāmi yatra māṁ rāma vakṣyasi 2035011a caturdaśa hi varṣāṇi vastavyāni vane tvayā 2035011c tāny upakramitavyāni yāni devyāsi coditaḥ 2035012a taṁ rathaṁ sūryasaṁkāśaṁ sītā hr̥ṣṭena cetasā 2035012c āruroha varārohā kr̥tvālaṁkāram ātmanaḥ 2035013a tathaivāyudhajātāni bhrātr̥bhyāṁ kavacāni ca 2035013c rathopasthe pratinyasya sacarmakaṭhinaṁ ca tat 2035014a sītātr̥tīyān ārūḍhān dr̥ṣṭvā dhr̥ṣṭam acodayat 2035014c sumantraḥ saṁmatān aśvān vāyuvegasamāñ jave 2035015a prayāte tu mahāraṇyaṁ cirarātrāya rāghave 2035015c babhūva nagare mūrcchā balamūrcchā janasya ca 2035016a tat samākulasaṁbhrāntaṁ mattasaṁkupita dvipam 2035016c hayaśiñjitanirghoṣaṁ puram āsīn mahāsvanam 2035017a tataḥ sabālavr̥ddhā sā purī paramapīḍitā 2035017c rāmam evābhidudrāva gharmārtaḥ salilaṁ yathā 2035018a pārśvataḥ pr̥ṣṭhataś cāpi lambamānās tadunmukhāḥ 2035018c bāṣpapūrṇamukhāḥ sarve tam ūcur bhr̥śaduḥkhitāḥ 2035019a saṁyaccha vājināṁ raśmīn sūta yāhi śanaiḥ śanaiḥ 2035019c mukhaṁ drakṣyāmi rāmasya durdarśaṁ no bhaviṣyati 2035020a āyasaṁ hr̥dayaṁ nūnaṁ rāmamātur asaṁśayam 2035020c yad devagarbhapratime vanaṁ yāti na bhidyate 2035021a kr̥takr̥tyā hi vaidehī chāyevānugatā patim 2035021c na jahāti ratā dharme merum arkaprabhā yathā 2035022a aho lakṣmaṇa siddhārthaḥ satatāṁ priyavādinam 2035022c bhrātaraṁ devasaṁkāśaṁ yas tvaṁ paricariṣyasi 2035023a mahaty eṣā hi te siddhir eṣa cābhyudayo mahān 2035023c eṣa svargasya mārgaś ca yad enam anugacchasi 2035023e evaṁ vadantas te soḍhuṁ na śekur bāṣpam āgatam 2035024a atha rājā vr̥taḥ strībhir dīnābhir dīnacetanaḥ 2035024c nirjagāma priyaṁ putraṁ drakṣyāmīti bruvan gr̥hāt 2035025a śuśruve cāgrataḥ strīṇāṁ rudantīnāṁ mahāsvanaḥ 2035025c yathā nādaḥ kareṇūnāṁ baddhe mahati kuñjare 2035026a pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau 2035026c paripūrṇaḥ śaśī kāle graheṇopapluto yathā 2035027a tato halahalāśabdo jajñe rāmasya pr̥ṣṭhataḥ 2035027c narāṇāṁ prekṣya rājānaṁ sīdantaṁ bhr̥śaduḥkhitam 2035028a hā rāmeti janāḥ ke cid rāmamāteti cāpare 2035028c antaḥpuraṁ samr̥ddhaṁ ca krośantaṁ paryadevayan 2035029a anvīkṣamāṇo rāmas tu viṣaṇṇaṁ bhrāntacetasam 2035029c rājānaṁ mātaraṁ caiva dadarśānugatau pathi 2035029e dharmapāśena saṁkṣiptaḥ prakāśaṁ nābhyudaikṣata 2035030a padātinau ca yānārhāv aduḥkhārhau sukhocitau 2035030c dr̥ṣṭvā saṁcodayām āsa śīghraṁ yāhīti sārathim 2035031a na hi tat puruṣavyāghro duḥkhadaṁ darśanaṁ pituḥ 2035031c mātuś ca sahituṁ śaktas totrārdita iva dvipaḥ 2035032a tathā rudantīṁ kausalyāṁ rathaṁ tam anudhāvatīm 2035032c krośantīṁ rāma rāmeti hā sīte lakṣmaṇeti ca 2035032e asakr̥t praikṣata tadā nr̥tyantīm iva mātaram 2035033a tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ 2035033c sumantrasya babhūvātmā cakrayor iva cāntarā 2035034a nāśrauṣam iti rājānam upālabdho ’pi vakṣyasi 2035034c ciraṁ duḥkhasya pāpiṣṭham iti rāmas tam abravīt 2035035a rāmasya sa vacaḥ kurvann anujñāpya ca taṁ janam 2035035c vrajato ’pi hayāñ śīghraṁ codayām āsa sārathiḥ 2035036a nyavartata jano rājño rāmaṁ kr̥tvā pradakṣiṇam 2035036c manasāpy aśruvegaiś ca na nyavartata mānuṣam 2035037a yam icchet punar āyāntaṁ nainaṁ dūram anuvrajet 2035037c ity amātyā mahārājam ūcur daśarathaṁ vacaḥ 2035038a teṣāṁ vacaḥ sarvaguṇopapannaṁ; prasvinnagātraḥ praviṣaṇṇarūpaḥ 2035038c niśamya rājā kr̥paṇaḥ sabhāryo; vyavasthitas taṁ sutam īkṣamāṇaḥ 2036001a tasmiṁs tu puruṣavyāghre niṣkrāmati kr̥tāñjalau 2036001c ārtaśabdo hi saṁjajñe strīṇām antaḥpure mahān 2036002a anāthasya janasyāsya durbalasya tapasvinaḥ 2036002c yo gatiṁ śaraṇaṁ cāsīt sa nāthaḥ kva nu gacchati 2036003a na krudhyaty abhiśasto ’pi krodhanīyāni varjayan 2036003c kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati 2036004a kausalyāyāṁ mahātejā yathā mātari vartate 2036004c tathā yo vartate ’smāsu mahātmā kva nu gacchati 2036005a kaikeyyā kliśyamānena rājñā saṁcodito vanam 2036005c paritrātā janasyāsya jagataḥ kva nu gacchati 2036006a aho niścetano rājā jīvalokasya saṁpriyam 2036006c dharmyaṁ satyavrataṁ rāmaṁ vanavāso pravatsyati 2036007a iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ 2036007c ruruduś caiva duḥkhārtāḥ sasvaraṁ ca vicukruśuḥ 2036008a sa tam antaḥpure ghoram ārtaśabdaṁ mahīpatiḥ 2036008c putraśokābhisaṁtaptaḥ śrutvā cāsīt suduḥkhitaḥ 2036009a nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata 2036009c vyasr̥jan kavalān nāgā gāvo vatsān na pāyayan 2036010a triśaṅkur lohitāṅgaś ca br̥haspatibudhāv api 2036010c dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ 2036011a nakṣatrāṇi gatārcīṁṣi grahāś ca gatatejasaḥ 2036011c viśākhāś ca sadhūmāś ca nabhasi pracakāśire 2036012a akasmān nāgaraḥ sarvo jano dainyam upāgamat 2036012c āhāre vā vihāre vā na kaś cid akaron manaḥ 2036013a bāṣpaparyākulamukho rājamārgagato janaḥ 2036013c na hr̥ṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ 2036014a na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ 2036014c na sūryas tapate lokaṁ sarvaṁ paryākulaṁ jagat 2036015a anarthinaḥ sutāḥ strīṇāṁ bhartāro bhrātaras tathā 2036015c sarve sarvaṁ parityajya rāmam evānvacintayan 2036016a ye tu rāmasya suhr̥daḥ sarve te mūḍhacetasaḥ 2036016c śokabhāreṇa cākrāntāḥ śayanaṁ na juhus tadā 2036017a tatas tv ayodhyā rahitā mahātmanā; puraṁdareṇeva mahī saparvatā 2036017c cacāla ghoraṁ bhayabhārapīḍitā; sanāgayodhāśvagaṇā nanāda ca 2037001a yāvat tu niryatas tasya rajorūpam adr̥śyata 2037001c naivekṣvākuvaras tāvat saṁjahārātmacakṣuṣī 2037002a yāvad rājā priyaṁ putraṁ paśyaty atyantadhārmikam 2037002c tāvad vyavardhatevāsya dharaṇyāṁ putradarśane 2037003a na paśyati rajo ’py asya yadā rāmasya bhūmipaḥ 2037003c tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale 2037004a tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā 2037004c vāmaṁ cāsyānvagāt pārśvaṁ kaikeyī bharatapriyā 2037005a tāṁ nayena ca saṁpanno dharmeṇa nivayena ca 2037005c uvāca rājā kaikeyīṁ samīkṣya vyathitendriyaḥ 2037006a kaikeyi mā mamāṅgāni sprākṣīs tvaṁ duṣṭacāriṇī 2037006c na hi tvāṁ draṣṭum icchāmi na bhāryā na ca bāndhavī 2037007a ye ca tvām upajīvanti nāhaṁ teṣāṁ na te mama 2037007c kevalārthaparāṁ hi tvāṁ tyaktadharmāṁ tyajāmy aham 2037008a agr̥hṇāṁ yac ca te pāṇim agniṁ paryaṇayaṁ ca yat 2037008c anujānāmi tat sarvam asmim̐l loke paratra ca 2037009a bharataś cet pratītaḥ syād rājyaṁ prāpyedam avyayam 2037009c yan me sa dadyāt pitrarthaṁ mā mā tad dattam āgamat 2037010a atha reṇusamudhvastaṁ tam utthāpya narādhipam 2037010c nyavartata tadā devī kausalyā śokakarśitā 2037011a hatveva brāhmaṇaṁ kāmāt spr̥ṣṭvāgnim iva pāṇinā 2037011c anvatapyata dharmātmā putraṁ saṁcintya tāpasam 2037012a nivr̥tyaiva nivr̥tyaiva sīdato rathavartmasu 2037012c rājño nātibabhau rūpaṁ grastasyāṁśumato yathā 2037013a vilalāpa ca duḥkhārtaḥ priyaṁ putram anusmaran 2037013c nagarāntam anuprāptaṁ buddhvā putram athābravīt 2037014a vāhanānāṁ ca mukhyānāṁ vahatāṁ taṁ mamātmajam 2037014c padāni pathi dr̥śyante sa mahātmā na dr̥śyate 2037015a sa nūnaṁ kva cid evādya vr̥kṣamūlam upāśritaḥ 2037015c kāṣṭhaṁ vā yadi vāśmānam upadhāya śayiṣyate 2037016a utthāsyati ca medinyāḥ kr̥paṇaḥ pāṁśuguṇṭhitaḥ 2037016c viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ 2037017a drakṣyanti nūnaṁ puruṣā dīrghabāhuṁ vanecarāḥ 2037017c rāmam utthāya gacchantaṁ lokanātham anāthavat 2037018a sakāmā bhava kaikeyi vidhavā rājyam āvasa 2037018c na hi taṁ puruṣavyāghraṁ vinā jīvitum utsahe 2037019a ity evaṁ vilapan rājā janaughenābhisaṁvr̥taḥ 2037019c apasnāta ivāriṣṭaṁ praviveśa purottamam 2037020a śūnyacatvaraveśmāntāṁ saṁvr̥tāpaṇadevatām 2037020c klāntadurbaladuḥkhārtāṁ nātyākīrṇamahāpathām 2037021a tām avekṣya purīṁ sarvāṁ rāmam evānucintayan 2037021c vilapan prāviśad rājā gr̥haṁ sūrya ivāmbudam 2037022a mahāhradam ivākṣobhyaṁ suparṇena hr̥toragam 2037022c rāmeṇa rahitaṁ veśma vaidehyā lakṣmaṇena ca 2037023a kausalyāyā gr̥haṁ śīghraṁ rāma mātur nayantu mām 2037023c iti bruvantaṁ rājānam anayan dvāradarśitaḥ 2037024a tatas tatra praviṣṭasya kausalyāyā niveśanam 2037024c adhiruhyāpi śayanaṁ babhūva lulitaṁ manaḥ 2037025a tac ca dr̥ṣṭvā mahārājo bhujam udyamya vīryavān 2037025c uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām 2037026a sukhitā bata taṁ kālaṁ jīviṣyanti narottamāḥ 2037026c pariṣvajanto ye rāmaṁ drakṣyanti punar āgatam 2037027a na tvāṁ paśyāmi kausalye sādhu māṁ pāṇinā spr̥śa 2037027c rāmaṁ me ’nugatā dr̥ṣṭir adyāpi na nivartate 2037028a taṁ rāmam evānuvicintayantaṁ; samīkṣya devī śayane narendram 2037028c upopaviśyādhikam ārtarūpā; viniḥśvasantī vilalāpa kr̥cchram 2038001a tataḥ samīkṣya śayane sannaṁ śokena pārthivam 2038001c kausalyā putraśokārtā tam uvāca mahīpatim 2038002a rāghavo naraśārdūla viṣam uptvā dvijihvavat 2038002c vicariṣyati kaikeyī nirmukteva hi pannagī 2038003a vivāsya rāmaṁ subhagā labdhakāmā samāhitā 2038003c trāsayiṣyati māṁ bhūyo duṣṭāhir iva veśmani 2038004a atha sma nagare rāmaś caran bhaikṣaṁ gr̥he vaset 2038004c kāmakāro varaṁ dātum api dāsaṁ mamātmajam 2038005a pātayitvā tu kaikeyyā rāmaṁ sthānād yatheṣṭataḥ 2038005c pradiṣṭo rakṣasāṁ bhāgaḥ parvaṇīvāhitāgninā 2038006a gajarājagatir vīro mahābāhur dhanurdharaḥ 2038006c vanam āviśate nūnaṁ sabhāryaḥ sahalakṣmaṇaḥ 2038007a vane tv adr̥ṣṭaduḥkhānāṁ kaikeyyānumate tvayā 2038007c tyaktānāṁ vanavāsāya kā nv avasthā bhaviṣyati 2038008a te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ 2038008c kathaṁ vatsyanti kr̥paṇāḥ phalamūlaiḥ kr̥tāśanāḥ 2038009a apīdānīṁ sa kālaḥ syān mama śokakṣayaḥ śivaḥ 2038009c sabhāryaṁ yat saha bhrātrā paśyeyam iha rāghavam 2038010a śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati 2038010c yaśasvinī hr̥ṣṭajanā sūcchritadhvajamālinī 2038011a kadā prekṣya naravyāghrāv araṇyāt punarāgatau 2038011c nandiṣyati purī hr̥ṣṭā samudra iva parvaṇi 2038012a kadāyodhyāṁ mahābāhuḥ purīṁ vīraḥ pravekṣyati 2038012c puraskr̥tya rathe sītāṁ vr̥ṣabho govadhūm iva 2038013a kadā prāṇisahasrāṇi rājamārge mamātmajau 2038013c lājair avakariṣyanti praviśantāv ariṁdamau 2038014a kadā sumanasaḥ kanyā dvijātīnāṁ phalāni ca 2038014c pradiśantyaḥ purīṁ hr̥ṣṭāḥ kariṣyanti pradakṣiṇam 2038015a kadā pariṇato buddhyā vayasā cāmaraprabhaḥ 2038015c abhyupaiṣyati dharmajñas trivarṣa iva māṁ lalan 2038016a niḥsaṁśayaṁ mayā manye purā vīra kadaryayā 2038016c pātu kāmeṣu vatseṣu mātr̥̄ṇāṁ śātitāḥ stanāḥ 2038017a sāhaṁ gaur iva siṁhena vivatsā vatsalā kr̥tā 2038017c kaikeyyā puruṣavyāghra bālavatseva gaur balāt 2038018a na hi tāvad guṇair juṣṭaṁ sarvaśāstraviśāradam 2038018c ekaputrā vinā putram ahaṁ jīvitum utsahe 2038019a na hi me jīvite kiṁ cit sāmartham iha kalpyate 2038019c apaśyantyāḥ priyaṁ putraṁ mahābāhuṁ mahābalam 2038020a ayaṁ hi māṁ dīpayate samutthitas; tanūjaśokaprabhavo hutāśanaḥ 2038020c mahīm imāṁ raśmibhir uttamaprabho; yathā nidāghe bhagavān divākaraḥ 2039001a vilapantīṁ tathā tāṁ tu kausalyāṁ pramadottamām 2039001c idaṁ dharme sthitā dharmyaṁ sumitrā vākyam abravīt 2039002a tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ 2039002c kiṁ te vilapitenaivaṁ kr̥paṇaṁ ruditena vā 2039003a yas tavārye gataḥ putras tyaktvā rājyaṁ mahābalaḥ 2039003c sādhu kurvan mahātmānaṁ pitaraṁ satyavādinām 2039004a śiṣṭair ācarite samyak śaśvat pretya phalodaye 2039004c rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana 2039005a vartate cottamāṁ vr̥ttiṁ lakṣmaṇo ’smin sadānaghaḥ 2039005c dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ 2039006a araṇyavāse yad duḥkhaṁ jānatī vai sukhocitā 2039006c anugacchati vaidehī dharmātmānaṁ tavātmajam 2039007a kīrtibhūtāṁ patākāṁ yo loke bhrāmayati prabhuḥ 2039007c damasatyavrataparaḥ kiṁ na prāptas tavātmajaḥ 2039008a vyaktaṁ rāmasya vijñāya śaucaṁ māhātmyam uttamam 2039008c na gātram aṁśubhiḥ sūryaḥ saṁtāpayitum arhati 2039009a śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsr̥taḥ 2039009c rāghavaṁ yuktaśītoṣṇaḥ seviṣyati sukho ’nilaḥ 2039010a śayānam anaghaṁ rātrau pitevābhipariṣvajan 2039010c raśmibhiḥ saṁspr̥śañ śītaiś candramā hlādayiṣyati 2039011a dadau cāstrāṇi divyāni yasmai brahmā mahaujase 2039011c dānavendraṁ hataṁ dr̥ṣṭvā timidhvajasutaṁ raṇe 2039012a pr̥thivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ 2039012c kṣipraṁ tisr̥bhir etābhiḥ saha rāmo ’bhiṣekṣyate 2039013a duḥkhajaṁ visr̥janty asraṁ niṣkrāmantam udīkṣya yam 2039013c samutsrakṣyasi netrābhyāṁ kṣipram ānandajaṁ payaḥ 2039014a abhivādayamānaṁ taṁ dr̥ṣṭvā sasuhr̥daṁ sutam 2039014c mudāśru mokṣyase kṣipraṁ meghalekeva vārṣikī 2039015a putras te varadaḥ kṣipram ayodhyāṁ punar āgataḥ 2039015c karābhyāṁ mr̥dupīnābhyāṁ caraṇau pīḍayiṣyati 2039016a niśamya tal lakṣmaṇamātr̥vākyaṁ; rāmasya mātur naradevapatnyāḥ 2039016c sadyaḥ śarīre vinanāśa śokaḥ; śaradgato megha ivālpatoyaḥ 2040001a anuraktā mahātmānaṁ rāmaṁ satyaparakramam 2040001c anujagmuḥ prayāntaṁ taṁ vanavāsāya mānavāḥ 2040002a nivartite ’pi ca balāt suhr̥dvarge ca rājini 2040002c naiva te saṁnyavartanta rāmasyānugatā ratham 2040003a ayodhyānilayānāṁ hi puruṣāṇāṁ mahāyaśāḥ 2040003c babhūva guṇasaṁpannaḥ pūrṇacandra iva priyaḥ 2040004a sa yācyamānaḥ kākutsthaḥ svābhiḥ prakr̥tibhis tadā 2040004c kurvāṇaḥ pitaraṁ satyaṁ vanam evānvapadyata 2040005a avekṣamāṇaḥ sasnehaṁ cakṣuṣā prapibann iva 2040005c uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva 2040006a yā prītir bahumānaś ca mayy ayodhyānivāsinām 2040006c matpriyārthaṁ viśeṣeṇa bharate sā niveśyatām 2040007a sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ 2040007c kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca 2040008a jñānavr̥ddho vayobālo mr̥dur vīryaguṇānvitaḥ 2040008c anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ 2040009a sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ 2040009c api cāpi mayā śiṣṭaiḥ kāryaṁ vo bhartr̥śāsanam 2040010a na ca tapyed yathā cāsau vanavāsaṁ gate mayi 2040010c mahārājas tathā kāryo mama priyacikīrṣayā 2040011a yathā yathā dāśarathir dharmam evāsthito ’bhavat 2040011c tathā tathā prakr̥tayo rāmaṁ patim akāmayan 2040012a bāṣpeṇa pihitaṁ dīnaṁ rāmaḥ saumitriṇā saha 2040012c cakarṣeva guṇair baddhvā janaṁ punar ivāsanam 2040013a te dvijās trividhaṁ vr̥ddhā jñānena vayasaujasā 2040013c vayaḥprakampaśiraso dūrād ūcur idaṁ vacaḥ 2040014a vahanto javanā rāmaṁ bho bho jātyās turaṁgamāḥ 2040014c nivartadhvaṁ na gantavyaṁ hitā bhavata bhartari 2040014e upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam 2040015a evam ārtapralāpāṁs tān vr̥ddhān pralapato dvijān 2040015c avekṣya sahasā rāmo rathād avatatāra ha 2040016a padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ 2040016c saṁnikr̥ṣṭapadanyāso rāmo vanaparāyaṇaḥ 2040017a dvijātīṁs tu padātīṁs tān rāmaś cāritravatsalaḥ 2040017c na śaśāka ghr̥ṇācakṣuḥ parimoktuṁ rathena saḥ 2040018a gacchantam eva taṁ dr̥ṣṭvā rāmaṁ saṁbhrāntamānasāḥ 2040018c ūcuḥ paramasaṁtaptā rāmaṁ vākyam idaṁ dvijāḥ 2040019a brāhmaṇyaṁ kr̥tsnam etat tvāṁ brahmaṇyam anugacchati 2040019c dvijaskandhādhirūḍhās tvām agnayo ’py anuyānty amī 2040020a vājapeyasamutthāni chatrāṇy etāni paśya naḥ 2040020c pr̥ṣṭhato ’nuprayātāni haṁsān iva jalātyaye 2040021a anavāptātapatrasya raśmisaṁtāpitasya te 2040021c ebhiś chāyāṁ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ 2040022a yā hi naḥ satataṁ buddhir vedamantrānusāriṇī 2040022c tvatkr̥te sā kr̥tā vatsa vanavāsānusāriṇī 2040023a hr̥dayeṣv avatiṣṭhante vedā ye naḥ paraṁ dhanam 2040023c vatsyanty api gr̥heṣv eva dārāś cāritrarakṣitāḥ 2040024a na punar niścayaḥ kāryas tvadgatau sukr̥tā matiḥ 2040024c tvayi dharmavyapekṣe tu kiṁ syād dharmam avekṣitum 2040025a yācito no nivartasva haṁsaśuklaśiroruhaiḥ 2040025c śirobhir nibhr̥tācāra mahīpatanapāṁśulaiḥ 2040026a bahūnāṁ vitatā yajñā dvijānāṁ ya ihāgatāḥ 2040026c teṣāṁ samāptir āyattā tava vatsa nivartane 2040027a bhaktimanti hi bhūtāni jaṁgamājaṁgamāni ca 2040027c yācamāneṣu teṣu tvaṁ bhaktiṁ bhakteṣu darśaya 2040028a anugaṁtum aśaktās tvāṁ mūlair uddhr̥tavegibhiḥ 2040028c unnatā vāyuvegena vikrośantīva pādapāḥ 2040029a niśceṣṭāhārasaṁcārā vr̥kṣaikasthānaviṣṭhitāḥ 2040029c pakṣiṇo ’pi prayācante sarvabhūtānukampinam 2040030a evaṁ vikrośatāṁ teṣāṁ dvijātīnāṁ nivartane 2040030c dadr̥śe tamasā tatra vārayantīva rāghavam 2041001a tatas tu tamasā tīraṁ ramyam āśritya rāghavaḥ 2041001c sītām udvīkṣya saumitrim idaṁ vacanam abravīt 2041002a iyam adya niśā pūrvā saumitre prasthitā vanam 2041002c vanavāsasya bhadraṁ te sa notkaṇṭhitum arhasi 2041003a paśya śūnyāny araṇyāni rudantīva samantataḥ 2041003c yathānilayam āyadbhir nilīnāni mr̥gadvijaiḥ 2041004a adyāyodhyā tu nagarī rājadhānī pitur mama 2041004c sastrīpuṁsā gatān asmāñ śociṣyati na saṁśayaḥ 2041005a bharataḥ khalu dharmātmā pitaraṁ mātaraṁ ca me 2041005c dharmārthakāmasahitair vākyair āśvāsayiṣyati 2041006a bharatasyānr̥śaṁsatvaṁ saṁcintyāhaṁ punaḥ punaḥ 2041006c nānuśocāmi pitaraṁ mātaraṁ cāpi lakṣmaṇa 2041007a tvayā kāryaṁ naravyāghra mām anuvrajatā kr̥tam 2041007c anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā 2041008a adbhir eva tu saumitre vatsyāmy adya niśām imām 2041008c etad dhi rocate mahyaṁ vanye ’pi vividhe sati 2041009a evam uktvā tu saumitraṁ sumantram api rāghavaḥ 2041009c apramattas tvam aśveṣu bhava saumyety uvāca ha 2041010a so ’śvān sumantraḥ saṁyamya sūrye ’staṁ samupāgate 2041010c prabhūtayavasān kr̥tvā babhūva pratyanantaraḥ 2041011a upāsyatu śivāṁ saṁdhyāṁ dr̥ṣṭvā rātrim upasthitām 2041011c rāmasya śayanaṁ cakre sūtaḥ saumitriṇā saha 2041012a tāṁ śayyāṁ tamasātīre vīkṣya vr̥kṣadalaiḥ kr̥tām 2041012c rāmaḥ saumitriṇāṁ sārdhaṁ sabhāryaḥ saṁviveśa ha 2041013a sabhāryaṁ saṁprasuptaṁ taṁ bhrātaraṁ vīkṣya lakṣmaṇaḥ 2041013c kathayām āsa sūtāya rāmasya vividhān guṇān 2041014a jāgrato hy eva tāṁ rātriṁ saumitrer udito raviḥ 2041014c sūtasya tamasātīre rāmasya bruvato guṇān 2041015a gokulākulatīrāyās tamasāyā vidūrataḥ 2041015c avasat tatra tāṁ rātriṁ rāmaḥ prakr̥tibhiḥ saha 2041016a utthāya tu mahātejāḥ prakr̥tīs tā niśāmya ca 2041016c abravīd bhrātaraṁ rāmo lakṣmaṇaṁ puṇyalakṣaṇam 2041017a asmadvyapekṣān saumitre nirapekṣān gr̥heṣv api 2041017c vr̥kṣamūleṣu saṁsuptān paśya lakṣmaṇa sāmpratam 2041018a yathaite niyamaṁ paurāḥ kurvanty asmannivartane 2041018c api prāṇān asiṣyanti na tu tyakṣyanti niścayam 2041019a yāvad eva tu saṁsuptās tāvad eva vayaṁ laghu 2041019c ratham āruhya gacchāmaḥ panthānam akutobhayam 2041020a ato bhūyo ’pi nedānīm ikṣvākupuravāsinaḥ 2041020c svapeyur anuraktā māṁ vr̥kṣamūlāni saṁśritāḥ 2041021a paurā hy ātmakr̥tād duḥkhād vipramocyā nr̥pātmajaiḥ 2041021c na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ 2041022a abravīl lakṣmaṇo rāmaṁ sākṣād dharmam iva sthitam 2041022c rocate me mahāprājña kṣipram āruhyatām iti 2041023a sūtas tataḥ saṁtvaritaḥ syandanaṁ tair hayottamaiḥ 2041023c yojayitvātha rāmāya prāñjaliḥ pratyavedayat 2041024a mohanārthaṁ tu paurāṇāṁ sūtaṁ rāmo ’bravīd vacaḥ 2041024c udaṅmukhaḥ prayāhi tvaṁ ratham āsthāya sārathe 2041025a muhūrtaṁ tvaritaṁ gatvā nirgataya rathaṁ punaḥ 2041025c yathā na vidyuḥ paurā māṁ tathā kuru samāhitaḥ 2041026a rāmasya vacanaṁ śrutvā tathā cakre sa sārathiḥ 2041026c pratyāgamya ca rāmasya syandanaṁ pratyavedayat 2041027a taṁ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ 2041027c śīghragām ākulāvartāṁ tamasām ataran nadīm 2041028a sa saṁtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam 2041028c prāpadyata mahāmārgam abhayaṁ bhayadarśinām 2041029a prabhātāyāṁ tu śarvaryāṁ paurās te rāghavo vinā 2041029c śokopahataniśceṣṭā babhūvur hatacetasaḥ 2041030a śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ 2041030c ālokam api rāmasya na paśyanti sma duḥkhitāḥ 2041031a tato mārgānusāreṇa gatvā kiṁ cit kṣaṇaṁ punaḥ 2041031c mārganāśād viṣādena mahatā samabhiplutaḥ 2041032a rathasya mārganāśena nyavartanta manasvinaḥ 2041032c kim idaṁ kiṁ kariṣyāmo daivenopahatā iti 2041033a tato yathāgatenaiva mārgeṇa klāntacetasaḥ 2041033c ayodhyām agaman sarve purīṁ vyathitasajjanām 2042001a anugamya nivr̥ttānāṁ rāmaṁ nagaravāsinām 2042001c udgatānīva sattvāni babhūvur amanasvinām 2042002a svaṁ svaṁ nilayam āgamya putradāraiḥ samāvr̥tāḥ 2042002c aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ 2042003a na cāhr̥ṣyan na cāmodan vaṇijo na prasārayan 2042003c na cāśobhanta paṇyāni nāpacan gr̥hamedhinaḥ 2042004a naṣṭaṁ dr̥ṣṭvā nābhyanandan vipulaṁ vā dhanāgamam 2042004c putraṁ prathamajaṁ labdhvā jananī nābhyanandata 2042005a gr̥he gr̥he rudantyaś ca bhartāraṁ gr̥ham āgatam 2042005c vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān 2042006a kiṁ nu teṣāṁ gr̥haiḥ kāryaṁ kiṁ dāraiḥ kiṁ dhanena vā 2042006c putrair vā kiṁ sukhair vāpi ye na paśyanti rāghavam 2042007a ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā 2042007c yo ’nugacchati kākutsthaṁ rāmaṁ paricaran vane 2042008a āpagāḥ kr̥tapuṇyās tāḥ padminyaś ca sarāṁsi ca 2042008c yeṣu snāsyati kākutstho vigāhya salilaṁ śuci 2042009a śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ 2042009c āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ 2042010a kānanaṁ vāpi śailaṁ vā yaṁ rāmo ’bhigamiṣyati 2042010c priyātithim iva prāptaṁ nainaṁ śakṣyanty anarcitum 2042011a vicitrakusumāpīḍā bahumañjaridhāriṇaḥ 2042011c akāle cāpi mukhyāni puṣpāṇi ca phalāni ca 2042011e darśayiṣyanty anukrośād girayo rāmam āgatam 2042012a vidarśayanto vividhān bhūyaś citrāṁś ca nirjharān 2042012c pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam 2042013a yatra rāmo bhayaṁ nātra nāsti tatra parābhavaḥ 2042013c sa hi śūro mahābāhuḥ putro daśarathasya ca 2042014a purā bhavati no dūrād anugacchāma rāghavam 2042014c pādacchāyā sukhā bhartus tādr̥śasya mahātmanaḥ 2042014e sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam 2042015a vayaṁ paricariṣyāmaḥ sītāṁ yūyaṁ tu rāghavam 2042015c iti paurastriyo bhartr̥̄n duḥkhārtās tat tad abruvan 2042016a yuṣmākaṁ rāghavo ’raṇye yogakṣemaṁ vidhāsyati 2042016c sītā nārījanasyāsya yogakṣemaṁ kariṣyati 2042017a ko nv anenāpratītena sotkaṇṭhitajanena ca 2042017c saṁprīyetāmanojñena vāsena hr̥tacetasā 2042018a kaikeyyā yadi ced rājyaṁ syād adharmyam anāthavat 2042018c na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ 2042019a yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt 2042019c kaṁ sā parihared anyaṁ kaikeyī kulapāṁsanī 2042020a kaikeyyā na vayaṁ rājye bhr̥takā nivasemahi 2042020c jīvantyā jātu jīvantyaḥ putrair api śapāmahe 2042021a yā putraṁ pārthivendrasya pravāsayati nirghr̥ṇā 2042021c kas tāṁ prāpya sukhaṁ jīved adharmyāṁ duṣṭacāriṇīm 2042022a na hi pravrajite rāme jīviṣyati mahīpatiḥ 2042022c mr̥te daśarathe vyaktaṁ vilopas tadanantaram 2042023a te viṣaṁ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ 2042023c rāghavaṁ vānugacchadhvam aśrutiṁ vāpi gacchata 2042024a mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ 2042024c bharate saṁniṣr̥ṣṭāḥ smaḥ saunike paśavo yathā 2042025a tās tathā vilapantyas tu nagare nāgarastriyaḥ 2042025c cukruśur bhr̥śasaṁtaptā mr̥tyor iva bhayāgame 2042026a tathā striyo rāmanimittam āturā; yathā sute bhrātari vā vivāsite 2042026c vilapya dīnā rurudur vicetasaḥ; sutair hi tāsām adhiko hi so ’bhavat 2043001a rāmo ’pi rātriśeṣeṇa tenaiva mahad antaram 2043001c jagāma puruṣavyāghraḥ pitur ājñām anusmaran 2043002a tathaiva gacchatas tasya vyapāyād rajanī śivā 2043002c upāsya sa śivāṁ saṁdhyāṁ viṣayāntaṁ vyagāhata 2043003a grāmān vikr̥ṣṭasīmāṁs tān puṣpitāni vanāni ca 2043003c paśyann atiyayau śīghraṁ śarair iva hayottamaiḥ 2043004a śr̥ṇvan vāco manuṣyāṇāṁ grāmasaṁvāsavāsinām 2043004c rājānaṁ dhig daśarathaṁ kāmasya vaśam āgatam 2043005a hā nr̥śaṁsādya kaikeyī pāpā pāpānubandhinī 2043005c tīkṣṇā saṁbhinnamaryādā tīkṣṇe karmaṇi vartate 2043006a yā putram īdr̥śaṁ rājñaḥ pravāsayati dhārmikam 2043006c vana vāse mahāprājñaṁ sānukrośam atandritam 2043007a etā vāco manuṣyāṇāṁ grāmasaṁvāsavāsinām 2043007c śr̥ṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ 2043008a tato vedaśrutiṁ nāma śivavārivahāṁ nadīm 2043008c uttīryābhimukhaḥ prāyād agastyādhyuṣitāṁ diśam 2043009a gatvā tu suciraṁ kālaṁ tataḥ śītajalāṁ nadīm 2043009c gomatīṁ goyutānūpām atarat sāgaraṁgamām 2043010a gomatīṁ cāpy atikramya rāghavaḥ śīghragair hayaiḥ 2043010c mayūrahaṁsābhirutāṁ tatāra syandikāṁ nadīm 2043011a sa mahīṁ manunā rājñā dattām ikṣvākave purā 2043011c sphītāṁ rāṣṭrāvr̥tāṁ rāmo vaidehīm anvadarśayat 2043012a sūta ity eva cābhāṣya sārathiṁ tam abhīkṣṇaśaḥ 2043012c haṁsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ 2043013a kadāhaṁ punar āgamya sarayvāḥ puṣpite vane 2043013c mr̥gayāṁ paryāṭaṣyāmi mātrā pitrā ca saṁgataḥ 2043014a nātyartham abhikāṅkṣāmi mr̥gayāṁ sarayūvane 2043014c ratir hy eṣātulā loke rājarṣigaṇasaṁmatā 2043015a sa tam adhvānam aikṣvākaḥ sūtaṁ madhurayā girā 2043015c taṁ tam artham abhipretya yayauvākyam udīrayan 2044001a viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ 2044001c āsasāda mahābāhuḥ śr̥ṅgaverapuraṁ prati 2044002a tatra tripathagāṁ divyāṁ śivatoyām aśaivalām 2044002c dadarśa rāghavo gaṅgāṁ puṇyām r̥ṣinisevitām 2044003a haṁsasārasasaṁghuṣṭāṁ cakravākopakūjitām 2044003c śiṁśumaraiś ca nakraiś ca bhujaṁgaiś ca niṣevitām 2044004a tām ūrmikalilāvartām anvavekṣya mahārathaḥ 2044004c sumantram abravīt sūtam ihaivādya vasāmahe 2044005a avidūrād ayaṁ nadyā bahupuṣpapravālavān 2044005c sumahān iṅgudīvr̥kṣo vasāmo ’traiva sārathe 2044006a lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam 2044006c uktvā tam iṅgudīvr̥kṣaṁ tadopayayatur hayaiḥ 2044007a rāmo ’bhiyāya taṁ ramyaṁ vr̥kṣam ikṣvākunandanaḥ 2044007c rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ 2044008a sumantro ’py avatīryaiva mocayitvā hayottamān 2044008c vr̥kṣamūlagataṁ rāmam upatasthe kr̥tāñjaliḥ 2044009a tatra rājā guho nāma rāmasyātmasamaḥ sakhā 2044009c niṣādajātyo balavān sthapatiś ceti viśrutaḥ 2044010a sa śrutvā puruṣavyāghraṁ rāmaṁ viṣayam āgatam 2044010c vr̥ddhaiḥ parivr̥to ’mātyair jñātibhiś cāpy upāgataḥ 2044011a tato niṣādādhipatiṁ dr̥ṣṭvā dūrād avasthitam 2044011c saha saumitriṇā rāmaḥ samāgacchad guhena saḥ 2044012a tam ārtaḥ saṁpariṣvajya guho rāghavam abravīt 2044012c yathāyodhyā tathedaṁ te rāma kiṁ karavāṇi te 2044013a tato guṇavadannādyam upādāya pr̥thagvidham 2044013c arghyaṁ copānayat kṣipraṁ vākyaṁ cedam uvāca ha 2044014a svāgataṁ te mahābāho taveyam akhilā mahī 2044014c vayaṁ preṣyā bhavān bhartā sādhu rājyaṁ praśādhi naḥ 2044015a bhakṣyaṁ bhojyaṁ ca peyaṁ ca lehyaṁ cedam upasthitam 2044015c śayanāni ca mukhyāni vājināṁ khādanaṁ ca te 2044016a guham eva bruvāṇaṁ taṁ rāghavaḥ pratyuvāca ha 2044016c arcitāś caiva hr̥ṣṭāś ca bhavatā sarvathā vayam 2044017a padbhyām abhigamāc caiva snehasaṁdarśanena ca 2044017c bhujābhyāṁ sādhuvr̥ttābhyāṁ pīḍayan vākyam abravīt 2044018a diṣṭyā tvāṁ guha paśyāmi arogaṁ saha bāndhavaiḥ 2044018c api te kūśalaṁ rāṣṭre mitreṣu ca dhaneṣu ca 2044019a yat tv idaṁ bhavatā kiṁ cit prītyā samupakalpitam 2044019c sarvaṁ tad anujānāmi na hi varte pratigrahe 2044020a kuśacīrājinadharaṁ phalamūlāśanaṁ ca mām 2044020c viddhi praṇihitaṁ dharme tāpasaṁ vanagocaram 2044021a aśvānāṁ khādanenāham arthī nānyena kena cit 2044021c etāvatātrabhavatā bhaviṣyāmi supūjitaḥ 2044022a ete hi dayitā rājñaḥ pitur daśarathasya me 2044022c etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ 2044023a aśvānāṁ pratipānaṁ ca khādanaṁ caiva so ’nvaśāt 2044023c guhas tatraiva puruṣāṁs tvaritaṁ dīyatām iti 2044024a tataś cīrottarāsaṅgaḥ saṁdhyām anvāsya paścimām 2044024c jalam evādade bhojyaṁ lakṣmaṇenāhr̥taṁ svayam 2044025a tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ 2044025c sabhāryasya tato ’bhyetya tasthau vr̥kṣam upāśritaḥ 2044026a guho ’pi saha sūtena saumitrim anubhāṣayan 2044026c anvajāgrat tato rāmam apramatto dhanurdharaḥ 2044027a tathā śayānasya tato ’sya dhīmato; yaśasvino dāśarather mahātmanaḥ 2044027c adr̥ṣṭaduḥkhasya sukhocitasya sā; tadā vyatīyāya cireṇa śarvarī 2045001a taṁ jāgratam adambhena bhrātur arthāya lakṣmaṇam 2045001c guhaḥ saṁtāpasaṁtapto rāghavaṁ vākyam abravīt 2045002a iyaṁ tāta sukhā śayyā tvadartham upakalpitā 2045002c pratyāśvasihi sādhv asyāṁ rājaputra yathāsukham 2045003a ucito ’yaṁ janaḥ sarvaḥ kleśānāṁ tvaṁ sukhocitaḥ 2045003c guptyarthaṁ jāgariṣyāmaḥ kākutsthasya vayaṁ niśām 2045004a na hi rāmāt priyataro mamāsti bhuvi kaś cana 2045004c bravīmy etad ahaṁ satyaṁ satyenaiva ca te śape 2045005a asya prasādād āśaṁse loke ’smin sumahad yaśaḥ 2045005c dharmāvāptiṁ ca vipulām arthāvāptiṁ ca kevalām 2045006a so ’haṁ priyasakhaṁ rāmaṁ śayānaṁ saha sītayā 2045006c rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha 2045007a na hi me ’viditaṁ kiṁ cid vane ’smiṁś carataḥ sadā 2045007c caturaṅgaṁ hy api balaṁ sumahat prasahemahi 2045008a lakṣmaṇas taṁ tadovāca rakṣyamāṇās tvayānagha 2045008c nātra bhītā vayaṁ sarve dharmam evānupaśyatā 2045009a kathaṁ dāśarathau bhūmau śayāne saha sītayā 2045009c śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā 2045010a yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi 2045010c taṁ paśya sukhasaṁviṣṭaṁ tr̥ṇeṣu saha sītayā 2045011a yo mantra tapasā labdho vividhaiś ca pariśramaiḥ 2045011c eko daśarathasyaiṣa putraḥ sadr̥śalakṣaṇaḥ 2045012a asmin pravrajito rājā na ciraṁ vartayiṣyati 2045012c vidhavā medinī nūnaṁ kṣipram eva bhaviṣyati 2045013a vinadya sumahānādaṁ śrameṇoparatāḥ striyaḥ 2045013c nirghoṣoparataṁ tāta manye rājaniveśanam 2045014a kausalyā caiva rājā ca tathaiva jananī mama 2045014c nāśaṁse yadi jīvanti sarve te śarvarīm imām 2045015a jīved api hi me mātā śatrughnasyānvavekṣayā 2045015c tad duḥkhaṁ yat tu kausalyā vīrasūr vinaśiṣyati 2045016a anuraktajanākīrṇā sukhālokapriyāvahā 2045016c rājavyasanasaṁsr̥ṣṭā sā purī vinaśiṣyati 2045017a atikrāntam atikrāntam anavāpya manoratham 2045017c rājye rāmam anikṣipya pitā me vinaśiṣyati 2045018a siddhārthāḥ pitaraṁ vr̥ttaṁ tasmin kāle hy upasthite 2045018c pretakāryeṣu sarveṣu saṁskariṣyanti bhūmipam 2045019a ramyacatvarasaṁsthānāṁ suvibhaktamahāpathām 2045019c harmyaprāsādasaṁpannāṁ gaṇikāvaraśobhitām 2045020a rathāśvagajasaṁbādhāṁ tūryanādavināditām 2045020c sarvakalyāṇasaṁpūrṇāṁ hr̥ṣṭapuṣṭajanākulām 2045021a ārāmodyānasaṁpannāṁ samājotsavaśālinīm 2045021c sukhitā vicariṣyanti rājadhānīṁ pitur mama 2045022a api satyapratijñena sārdhaṁ kuśalinā vayam 2045022c nivr̥tte vanavāse ’sminn ayodhyāṁ praviśemahi 2045023a paridevayamānasya duḥkhārtasya mahātmanaḥ 2045023c tiṣṭhato rājaputrasya śarvarī sātyavartata 2045024a tathā hi satyaṁ bruvati prajāhite; narendraputre gurusauhr̥dād guhaḥ 2045024c mumoca bāṣpaṁ vyasanābhipīḍito; jvarāturo nāga iva vyathāturaḥ 2046001a prabhātāyāṁ tu śarvaryāṁ pr̥thu vr̥kṣā mahāyaśāḥ 2046001c uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ śubhalakṣaṇam 2046002a bhāskarodayakālo ’yaṁ gatā bhagavatī niśā 2046002c asau sukr̥ṣṇo vihagaḥ kokilas tāta kūjati 2046003a barhiṇānāṁ ca nirghoṣaḥ śrūyate nadatāṁ vane 2046003c tarāma jāhnavīṁ saumya śīghragāṁ sāgaraṁgamām 2046004a vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ 2046004c guham āmantrya sūtaṁ ca so ’tiṣṭhad bhrātur agrataḥ 2046005a tataḥ kalāpān saṁnahya khaḍgau baddhvā ca dhanvinau 2046005c jagmatur yena tau gaṅgāṁ sītayā saha rāghavau 2046006a rāmam eva tu dharmajñam upagamya vinītavat 2046006c kim ahaṁ karavāṇīti sūtaḥ prāñjalir abravīt 2046007a nivartasvety uvācainam etāvad dhi kr̥taṁ mama 2046007c yānaṁ vihāya padbhyāṁ tu gamiṣyāmo mahāvanam 2046008a ātmānaṁ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ 2046008c sumantraḥ puruṣavyāghram aikṣvākam idam abravīt 2046009a nātikrāntam idaṁ loke puruṣeṇeha kena cit 2046009c tava sabhrātr̥bhāryasya vāsaḥ prākr̥tavad vane 2046010a na manye brahmacarye ’sti svadhīte vā phalodayaḥ 2046010c mārdavārjavayor vāpi tvāṁ ced vyasanam āgatam 2046011a saha rāghava vaidehyā bhrātrā caiva vane vasan 2046011c tvaṁ gatiṁ prāpsyase vīra trīm̐l lokāṁs tu jayann iva 2046012a vayaṁ khalu hatā rāma ye tayāpy upavañcitāḥ 2046012c kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ 2046013a iti bruvann ātma samaṁ sumantraḥ sārathis tadā 2046013c dr̥ṣṭvā dura gataṁ rāmaṁ duḥkhārto rurude ciram 2046014a tatas tu vigate bāṣpe sūtaṁ spr̥ṣṭodakaṁ śucim 2046014c rāmas tu madhuraṁ vākyaṁ punaḥ punar uvāca tam 2046015a ikṣvākūṇāṁ tvayā tulyaṁ suhr̥daṁ nopalakṣaye 2046015c yathā daśaratho rājā māṁ na śocet tathā kuru 2046016a śokopahata cetāś ca vr̥ddhaś ca jagatīpatiḥ 2046016c kāma bhārāvasannaś ca tasmād etad bravīmi te 2046017a yad yad ājñāpayet kiṁ cit sa mahātmā mahīpatiḥ 2046017c kaikeyyāḥ priyakāmārthaṁ kāryaṁ tad avikāṅkṣayā 2046018a etadarthaṁ hi rājyāni praśāsati nareśvarāḥ 2046018c yad eṣāṁ sarvakr̥tyeṣu mano na pratihanyate 2046019a tad yathā sa mahārājo nālīkam adhigacchati 2046019c na ca tāmyati duḥkhena sumantra kuru tat tathā 2046020a adr̥ṣṭaduḥkhaṁ rājānaṁ vr̥ddham āryaṁ jitendriyam 2046020c brūyās tvam abhivādyaiva mama hetor idaṁ vacaḥ 2046021a naivāham anuśocāmi lakṣmaṇo na ca maithilī 2046021c ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā 2046022a caturdaśasu varṣeṣu nivr̥tteṣu punaḥ punaḥ 2046022c lakṣmaṇaṁ māṁ ca sītāṁ ca drakṣyasi kṣipram āgatān 2046023a evam uktvā tu rājānaṁ mātaraṁ ca sumantra me 2046023c anyāś ca devīḥ sahitāḥ kaikeyīṁ ca punaḥ punaḥ 2046024a ārogyaṁ brūhi kausalyām atha pādābhivandanam 2046024c sītāyā mama cāryasya vacanāl lakṣmaṇasya ca 2046025a brūyāś ca hi mahārājaṁ bharataṁ kṣipram ānaya 2046025c āgataś cāpi bharataḥ sthāpyo nr̥pamate pade 2046026a bharataṁ ca pariṣvajya yauvarājye ’bhiṣicya ca 2046026c asmatsaṁtāpajaṁ duḥkhaṁ na tvām abhibhaviṣyati 2046027a bharataś cāpi vaktavyo yathā rājani vartase 2046027c tathā mātr̥ṣu vartethāḥ sarvāsv evāviśeṣataḥ 2046028a yathā ca tava kaikeyī sumitrā cāviśeṣataḥ 2046028c tathaiva devī kausalyā mama mātā viśeṣataḥ 2046029a nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ 2046029c tat sarvaṁ vacanaṁ śrutvā snehāt kākutstham abravīt 2046030a yad ahaṁ nopacāreṇa brūyāṁ snehād aviklavaḥ 2046030c bhaktimān iti tat tāvad vākyaṁ tvaṁ kṣantum arhasi 2046031a kathaṁ hi tvadvihīno ’haṁ pratiyāsyāmi tāṁ purīm 2046031c tava tāta viyogena putraśokākulām iva 2046032a sarāmam api tāvan me rathaṁ dr̥ṣṭvā tadā janaḥ 2046032c vinā rāmaṁ rathaṁ dr̥ṣṭvā vidīryetāpi sā purī 2046033a dainyaṁ hi nagarī gacched dr̥ṣṭvā śūnyam imaṁ ratham 2046033c sūtāvaśeṣaṁ svaṁ sainyaṁ hatavīram ivāhave 2046034a dūre ’pi nivasantaṁ tvāṁ mānasenāgrataḥ sthitam 2046034c cintayantyo ’dya nūnaṁ tvāṁ nirāhārāḥ kr̥tāḥ prajāḥ 2046035a ārtanādo hi yaḥ paurair muktas tadvipravāsane 2046035c rathasthaṁ māṁ niśāmyaiva kuryuḥ śataguṇaṁ tataḥ 2046036a ahaṁ kiṁ cāpi vakṣyāmi devīṁ tava suto mayā 2046036c nīto ’sau mātulakulaṁ saṁtāpaṁ mā kr̥thā iti 2046037a asatyam api naivāhaṁ brūyāṁ vacanam īdr̥śam 2046037c katham apriyam evāhaṁ brūyāṁ satyam idaṁ vacaḥ 2046038a mama tāvan niyogasthās tvadbandhujanavāhinaḥ 2046038c kathaṁ rathaṁ tvayā hīnaṁ pravakṣyanti hayottamāḥ 2046039a yadi me yācamānasya tyāgam eva kariṣyasi 2046039c saratho ’gniṁ pravekṣyāmi tyakta mātra iha tvayā 2046040a bhaviṣyanti vane yāni tapovighnakarāṇi te 2046040c rathena pratibādhiṣye tāni sattvāni rāghava 2046041a tat kr̥tena mayā prāptaṁ ratha caryā kr̥taṁ sukham 2046041c āśaṁse tvatkr̥tenāhaṁ vanavāsakr̥taṁ sukham 2046042a prasīdecchāmi te ’raṇye bhavituṁ pratyanantaraḥ 2046042c prītyābhihitam icchāmi bhava me patyanantaraḥ 2046043a tava śuśrūṣaṇaṁ mūrdhnā kariṣyāmi vane vasan 2046043c ayodhyāṁ devalokaṁ vā sarvathā prajahāmy aham 2046044a na hi śakyā praveṣṭuṁ sā mayāyodhyā tvayā vinā 2046044c rājadhānī mahendrasya yathā duṣkr̥takarmaṇā 2046045a ime cāpi hayā vīra yadi te vanavāsinaḥ 2046045c paricaryāṁ kariṣyanti prāpsyanti paramāṁ gatim 2046046a vanavāse kṣayaṁ prāpte mamaiṣa hi manorathaḥ 2046046c yad anena rathenaiva tvāṁ vaheyaṁ purīṁ punaḥ 2046047a caturdaśa hi varṣāṇi sahitasya tvayā vane 2046047c kṣaṇabhūtāni yāsyanti śataśas tu tato ’nyathā 2046048a bhr̥tyavatsala tiṣṭhantaṁ bhartr̥putragate pathi 2046048c bhaktaṁ bhr̥tyaṁ sthitaṁ sthityāṁ tvaṁ na māṁ hātum arhasi 2046049a evaṁ bahuvidhaṁ dīnaṁ yācamānaṁ punaḥ punaḥ 2046049c rāmo bhr̥tyānukampī tu sumantram idam abravīt 2046050a jānāmi paramāṁ bhaktiṁ mayi te bhartr̥vatsala 2046050c śr̥ṇu cāpi yadarthaṁ tvāṁ preṣayāmi purīm itaḥ 2046051a nagarīṁ tvāṁ gataṁ dr̥ṣṭvā jananī me yavīyasī 2046051c kaikeyī pratyayaṁ gacched iti rāmo vanaṁ gataḥ 2046052a parituṣṭā hi sā devi vanavāsaṁ gate mayi 2046052c rājānaṁ nātiśaṅketa mithyāvādīti dhārmikam 2046053a eṣa me prathamaḥ kalpo yad ambā me yavīyasī 2046053c bharatārakṣitaṁ sphītaṁ putrarājyam avāpnuyāt 2046054a mama priyārthaṁ rājñaś ca sarathas tvaṁ purīṁ vraja 2046054c saṁdiṣṭaś cāsi yān arthāṁs tāṁs tān brūyās tathātathā 2046055a ity uktvā vacanaṁ sūtaṁ sāntvayitvā punaḥ punaḥ 2046055c guhaṁ vacanam aklībaṁ rāmo hetumad abravīt 2046055e jaṭāḥ kr̥tvā gamiṣyāmi nyagrodhakṣīram ānaya 2046056a tat kṣīraṁ rājaputrāya guhaḥ kṣipram upāharat 2046056c lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ 2046057a tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau 2046057c aśobhetām r̥ṣisamau bhrātarau rāmalakṣmaṇau 2046058a tato vaikhānasaṁ mārgam āsthitaḥ sahalakṣmaṇaḥ 2046058c vratam ādiṣṭavān rāmaḥ sahāyaṁ guham abravīt 2046059a apramatto bale kośe durge janapade tathā 2046059c bhavethā guha rājyaṁ hi durārakṣatamaṁ matam 2046060a tatas taṁ samanujñāya guham ikṣvākunandanaḥ 2046060c jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ 2046061a sa tu dr̥ṣṭvā nadītīre nāvam ikṣvākunandanaḥ 2046061c titīrṣuḥ śīghragāṁ gaṅgām idaṁ lakṣmaṇam abravīt 2046062a āroha tvaṁ nara vyāghra sthitāṁ nāvam imāṁ śanaiḥ 2046062c sītāṁ cāropayānvakṣaṁ parigr̥hya manasvinīm 2046063a sa bhrātuḥ śāsanaṁ śrutvā sarvam apratikūlayan 2046063c āropya maithilīṁ pūrvam ārurohātmavāṁs tataḥ 2046064a athāruroha tejasvī svayaṁ lakṣmaṇapūrvajaḥ 2046064c tato niṣādādhipatir guho jñātīn acodayat 2046065a anujñāya sumantraṁ ca sabalaṁ caiva taṁ guham 2046065c āsthāya nāvaṁ rāmas tu codayām āsa nāvikān 2046066a tatas taiś coditā sā nauḥ karṇadhārasamāhitā 2046066c śubhasphyavegābhihatā śīghraṁ salilam atyagāt 2046067a madhyaṁ tu samanuprāpya bhāgīrathyās tv aninditā 2046067c vaidehī prāñjalir bhūtvā tāṁ nadīm idam abravīt 2046068a putro daśarathasyāyaṁ mahārājasya dhīmataḥ 2046068c nideśaṁ pālayatv enaṁ gaṅge tvadabhirakṣitaḥ 2046069a caturdaśa hi varṣāṇi samagrāṇy uṣya kānane 2046069c bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati 2046070a tatas tvāṁ devi subhage kṣemeṇa punar āgatā 2046070c yakṣye pramuditā gaṅge sarvakāmasamr̥ddhaye 2046071a tvaṁ hi tripathagā devi brahma lokaṁ samīkṣase 2046071c bhāryā codadhirājasya loke ’smin saṁpradr̥śyase 2046072a sā tvāṁ devi namasyāmi praśaṁsāmi ca śobhane 2046072c prāpta rājye naravyāghra śivena punar āgate 2046073a gavāṁ śatasahasrāṇi vastrāṇy annaṁ ca peśalam 2046073c brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā 2046074a tathā saṁbhāṣamāṇā sā sītā gaṅgām aninditā 2046074c dakṣiṇā dakṣiṇaṁ tīraṁ kṣipram evābhyupāgamat 2046075a tīraṁ tu samanuprāpya nāvaṁ hitvā nararṣabhaḥ 2046075c prātiṣṭhata saha bhrātrā vaidehyā ca paraṁtapaḥ 2046076a athābravīn mahābāhuḥ sumitrānandavardhanam 2046076c agrato gaccha saumitre sītā tvām anugacchatu 2046077a pr̥ṣṭhato ’haṁ gamiṣyāmi tvāṁ ca sītāṁ ca pālayan 2046077c adya duḥkhaṁ tu vaidehī vanavāsasya vetsyati 2046078a gataṁ tu gaṅgāparapāram āśu; rāmaṁ sumantraḥ pratataṁ nirīkṣya 2046078c adhvaprakarṣād vinivr̥ttadr̥ṣṭir; mumoca bāṣpaṁ vyathitas tapasvī 2046079a tau tatra hatvā caturo mahāmr̥gān; varāham r̥śyaṁ pr̥ṣataṁ mahārurum 2046079c ādāya medhyaṁ tvaritaṁ bubhukṣitau; vāsāya kāle yayatur vanaspatim 2047001a sa taṁ vr̥kṣaṁ samāsādya saṁdhyām anvāsya paścimām 2047001c rāmo ramayatāṁ śreṣṭha iti hovāca lakṣmaṇam 2047002a adyeyaṁ prathamā rātrir yātā janapadād bahiḥ 2047002c yā sumantreṇa rahitā tāṁ notkaṇṭhitum arhasi 2047003a jāgartavyam atandribhyām adya prabhr̥ti rātriṣu 2047003c yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ 2047004a rātriṁ kathaṁ cid evemāṁ saumitre vartayāmahe 2047004c upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ 2047005a sa tu saṁviśya medinyāṁ mahārhaśayanocitaḥ 2047005c imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ 2047006a dhruvam adya mahārājo duḥkhaṁ svapiti lakṣmaṇa 2047006c kr̥takāmā tu kaikeyī tuṣṭā bhavitum arhati 2047007a sā hi devī mahārājaṁ kaikeyī rājyakāraṇāt 2047007c api na cyāvayet prāṇān dr̥ṣṭvā bharatam āgatam 2047008a anāthaś caiva vr̥ddhaś ca mayā caiva vinākr̥taḥ 2047008c kiṁ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ 2047009a idaṁ vyasanam ālokya rājñaś ca mativibhramam 2047009c kāma evārdhadharmābhyāṁ garīyān iti me matiḥ 2047010a ko hy avidvān api pumān pramadāyāḥ kr̥te tyajet 2047010c chandānuvartinaṁ putraṁ tāto mām iva lakṣmaṇa 2047011a sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ 2047011c muditān kosalān eko yo bhokṣyaty adhirājavat 2047012a sa hi sarvasya rājyasya mukham ekaṁ bhaviṣyati 2047012c tāte ca vayasātīte mayi cāraṇyam āśrite 2047013a arthadharmau parityajya yaḥ kāmam anuvartate 2047013c evam āpadyate kṣipraṁ rājā daśaratho yathā 2047014a manye daśarathāntāya mama pravrājanāya ca 2047014c kaikeyī saumya saṁprāptā rājyāya bharatasya ca 2047015a apīdānīṁ na kaikeyī saubhāgyamadamohitā 2047015c kausalyāṁ ca sumitrāṁ ca saṁprabādheta matkr̥te 2047016a mā sma matkāraṇād devī sumitrā duḥkham āvaset 2047016c ayodhyām ita eva tvaṁ kāle praviśa lakṣmaṇa 2047017a aham eko gamiṣyāmi sītayā saha daṇḍakān 2047017c anāthāyā hi nāthas tvaṁ kausalyāyā bhaviṣyasi 2047018a kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret 2047018c paridadyā hi dharmajñe bharate mama mātaram 2047019a nūnaṁ jātyantare kasmiṁ striyaḥ putrair viyojitāḥ 2047019c jananyā mama saumitre tad apy etad upasthitam 2047020a mayā hi cirapuṣṭena duḥkhasaṁvardhitena ca 2047020c viprāyujyata kausalyā phalakāle dhig astu mām 2047021a mā sma sīmantinī kā cij janayet putram īdr̥śam 2047021c saumitre yo ’ham ambāyā dadmi śokam anantakam 2047022a manye prītiviśiṣṭā sā matto lakṣmaṇasārikā 2047022c yasyās tac chrūyate vākyaṁ śuka pādam arer daśa 2047023a śocantyāś cālpabhāgyāyā na kiṁ cid upakurvatā 2047023c purtreṇa kim aputrāyā mayā kāryam ariṁdama 2047024a alpabhāgyā hi me mātā kausalyā rahitā mayā 2047024c śete paramaduḥkhārtā patitā śokasāgare 2047025a eko hy aham ayodhyāṁ ca pr̥thivīṁ cāpi lakṣmaṇa 2047025c tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam 2047026a adharmabhaya bhītaś ca paralokasya cānagha 2047026c tena lakṣmaṇa nādyāham ātmānam abhiṣecaye 2047027a etad anyac ca karuṇaṁ vilapya vijane bahu 2047027c aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat 2047028a vilapyoparataṁ rāmaṁ gatārciṣam ivānalam 2047028c samudram iva nirvegam āśvāsayata lakṣmaṇaḥ 2047029a dhruvam adya purī rāma ayodhyā yudhināṁ vara 2047029c niṣprabhā tvayi niṣkrānte gatacandreva śarvarī 2047030a naitad aupayikaṁ rāma yad idaṁ paritapyase 2047030c viṣādayasi sītāṁ ca māṁ caiva puruṣarṣabha 2047031a na ca sītā tvayā hīnā na cāham api rāghava 2047031c muhūrtam api jīvāvo jalān matsyāv ivoddhr̥tau 2047032a na hi tātaṁ na śatrughnaṁ na sumitrāṁ paraṁtapa 2047032c draṣṭum iccheyam adyāhaṁ svargaṁ vāpi tvayā vinā 2047033a sa lakṣmaṇasyottama puṣkalaṁ vaco; niśamya caivaṁ vanavāsam ādarāt 2047033c samāḥ samastā vidadhe paraṁtapaḥ; prapadya dharmaṁ sucirāya rāghavaḥ 2048001a te tu tasmin mahāvr̥kṣa uṣitvā rajanīṁ śivām 2048001c vimale ’bhyudite sūrye tasmād deśāt pratasthire 2048002a yatra bhāgīrathī gaṅgā yamunām abhivartate 2048002c jagmus taṁ deśam uddiśya vigāhya sumahad vanam 2048003a te bhūmim āgān vividhān deśāṁś cāpi manoramān 2048003c adr̥ṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ 2048004a yathākṣemeṇa gacchan sa paśyaṁś ca vividhān drumān 2048004c nivr̥ttamātre divase rāmaḥ saumitrim abravīt 2048005a prayāgam abhitaḥ paśya saumitre dhūmam unnatam 2048005c agner bhagavataḥ ketuṁ manye saṁnihito muniḥ 2048006a nūnaṁ prāptāḥ sma saṁbhedaṁ gaṅgāyamunayor vayam 2048006c tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ 2048007a dārūṇi paribhinnāni vanajair upajīvibhiḥ 2048007c bharadvājāśrame caite dr̥śyante vividhā drumāḥ 2048008a dhanvinau tau sukhaṁ gatvā lambamāne divākare 2048008c gaṅgāyamunayoḥ saṁdhau prāpatur nilayaṁ muneḥ 2048009a rāmas tv āśramam āsādya trāsayan mr̥gapakṣiṇaḥ 2048009c gatvā muhūrtam adhvānaṁ bharadvājam upāgamat 2048010a tatas tv āśramam āsādya muner darśanakāṅkṣiṇau 2048010c sītayānugatau vīrau dūrād evāvatasthatuḥ 2048011a hutāgnihotraṁ dr̥ṣṭvaiva mahābhāgaṁ kr̥tāñjaliḥ 2048011c rāmaḥ saumitriṇā sārdhaṁ sītayā cābhyavādayat 2048012a nyavedayata cātmānaṁ tasmai lakṣmaṇapūrvajaḥ 2048012c putrau daśarathasyāvāṁ bhagavan rāmalakṣmaṇau 2048013a bhāryā mameyaṁ vaidehī kalyāṇī janakātmajā 2048013c māṁ cānuyātā vijanaṁ tapovanam aninditā 2048014a pitrā pravrājyamānaṁ māṁ saumitrir anujaḥ priyaḥ 2048014c ayam anvagamad bhrātā vanam eva dr̥ḍhavrataḥ 2048015a pitrā niyuktā bhagavan praveṣyāmas tapovanam 2048015c dharmam evācariṣyāmas tatra mūlaphalāśanāḥ 2048016a tasya tad vacanaṁ śrutvā rājaputrasya dhīmataḥ 2048016c upānayata dharmātmā gām arghyam udakaṁ tataḥ 2048017a mr̥gapakṣibhir āsīno munibhiś ca samantataḥ 2048017c rāmam āgatam abhyarcya svāgatenāha taṁ muniḥ 2048018a pratigr̥hya ca tām arcām upaviṣṭaṁ sarāghavam 2048018c bharadvājo ’bravīd vākyaṁ dharmayuktam idaṁ tadā 2048019a cirasya khalu kākutstha paśyāmi tvām ihāgatam 2048019c śrutaṁ tava mayā cedaṁ vivāsanam akāraṇam 2048020a avakāśo vivikto ’yaṁ mahānadyoḥ samāgame 2048020c puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham 2048021a evam uktas tu vacanaṁ bharadvājena rāghavaḥ 2048021c pratyuvāca śubhaṁ vākyaṁ rāmaḥ sarvahite rataḥ 2048022a bhagavann ita āsannaḥ paurajānapado janaḥ 2048022c āgamiṣyati vaidehīṁ māṁ cāpi prekṣako janaḥ 2048022e anena kāraṇenāham iha vāsaṁ na rocaye 2048023a ekānte paśya bhagavann āśramasthānam uttamam 2048023c ramate yatra vaidehī sukhārhā janakātmajā 2048024a etac chrutvā śubhaṁ vākyaṁ bharadvājo mahāmuniḥ 2048024c rāghavasya tato vākyam artha grāhakam abravīt 2048025a daśakrośa itas tāta girir yasmin nivatsyasi 2048025c maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ 2048026a golāṅgūlānucarito vānararkṣaniṣevitaḥ 2048026c citrakūṭa iti khyāto gandhamādanasaṁnibhaḥ 2048027a yāvatā citra kūṭasya naraḥ śr̥ṅgāṇy avekṣate 2048027c kalyāṇāni samādhatte na pāpe kurute manaḥ 2048028a r̥ṣayas tatra bahavo vihr̥tya śaradāṁ śatam 2048028c tapasā divam ārūḍhāḥ kapālaśirasā saha 2048029a praviviktam ahaṁ manye taṁ vāsaṁ bhavataḥ sukham 2048029c iha vā vanavāsāya vasa rāma mayā saha 2048030a sa rāmaṁ sarvakāmais taṁ bharadvājaḥ priyātithim 2048030c sabhāryaṁ saha ca bhrātrā pratijagrāha dharmavit 2048031a tasya prayāge rāmasya taṁ maharṣim upeyuṣaḥ 2048031c prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ 2048032a prabhātāyāṁ rajanyāṁ tu bharadvājam upāgamat 2048032c uvāca naraśārdūlo muniṁ jvalitatejasam 2048033a śarvarīṁ bhavanann adya satyaśīla tavāśrame 2048033c uṣitāḥ smeha vasatim anujānātu no bhavān 2048034a rātryāṁ tu tasyāṁ vyuṣṭāyāṁ bharadvājo ’bravīd idam 2048034c madhumūlaphalopetaṁ citrakūṭaṁ vrajeti ha 2048035a tatra kuñjarayūthāni mr̥gayūthāni cābhitaḥ 2048035c vicaranti vanānteṣu tāni drakṣyasi rāghava 2048036a prahr̥ṣṭakoyaṣṭikakokilasvanair; vināditaṁ taṁ vasudhādharaṁ śivam 2048036c mr̥gaiś ca mattair bahubhiś ca kuñjaraiḥ; suramyam āsādya samāvasāśramam 2049001a uṣitvā rajanīṁ tatra rājaputrāv ariṁdamau 2049001c maharṣim abhivādyātha jagmatus taṁ giriṁ prati 2049002a prasthitāṁś caiva tān prekṣya pitā putrān ivānvagāt 2049002c tataḥ pracakrame vaktuṁ vacanaṁ sa mahāmuniḥ 2049003a athāsādya tu kālindīṁ śīghrasrotasamāpagām 2049003c tatra yūyaṁ plavaṁ kr̥tvā taratāṁśumatīṁ nadīm 2049004a tato nyagrodham āsādya mahāntaṁ haritacchadam 2049004c vivr̥ddhaṁ bahubhir vr̥kṣaiḥ śyāmaṁ siddhopasevitam 2049005a krośamātraṁ tato gatvā nīlaṁ drakṣyatha kānanam 2049005c palāśabadarīmiśraṁ rāma vaṁśaiś ca yāmunaiḥ 2049006a sa panthāś citrakūṭasya gataḥ subahuśo mayā 2049006c ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ 2049006e iti panthānam āvedya maharṣiḥ sa nyavartata 2049007a upāvr̥tte munau tasmin rāmo lakṣmaṇam abravīt 2049007c kr̥tapuṇyāḥ sma saumitre munir yan no ’nukampate 2049008a iti tau puruṣavyāghrau mantrayitvā manasvinau 2049008c sītām evāgrataḥ kr̥tvā kālindīṁ jagmatur nadīm 2049009a tau kāṣṭhasaṁghāṭam atho cakratuḥ sumahāplavam 2049009c cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasam 2049010a tatra śriyam ivācintyāṁ rāmo dāśarathiḥ priyām 2049010c īṣatsaṁlajjamānāṁ tām adhyāropayata plavam 2049011a tataḥ plavenāṁśumatīṁ śīghragām ūrmimālinīm 2049011c tīrajair bahubhir vr̥kṣaiḥ saṁterur yamunāṁ nadīm 2049012a te tīrṇāḥ plavam utsr̥jya prasthāya yamunāvanāt 2049012c śyāmaṁ nyagrodham āseduḥ śītalaṁ haritacchadam 2049013a kausalyāṁ caiva paśyeyaṁ sumitrāṁ ca yaśasvinīm 2049013c iti sītāñjaliṁ kr̥tvā paryagachad vanaspatim 2049014a krośamātraṁ tato gatvā bhrātarau rāmalakṣmaṇau 2049014c bahūn medhyān mr̥gān hatvā ceratur yamunāvane 2049015a vihr̥tya te barhiṇapūganādite; śubhe vane vāraṇavānarāyute 2049015c samaṁ nadīvapram upetya saṁmataṁ; nivāsam ājagmur adīnadarśanaḥ 2050001a atha rātryāṁ vyatītāyām avasuptam anantaram 2050001c prabodhayām āsa śanair lakṣmaṇaṁ raghunandanaḥ 2050002a saumitre śr̥ṇu vanyānāṁ valgu vyāharatāṁ svanam 2050002c saṁpratiṣṭhāmahe kālaḥ prasthānasya paraṁtapa 2050003a sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ 2050003c jahau nidrāṁ ca tandrīṁ ca prasaktaṁ ca pathi śramam 2050004a tata utthāya te sarve spr̥ṣṭvā nadyāḥ śivaṁ jalam 2050004c panthānam r̥ṣiṇoddiṣṭaṁ citrakūṭasya taṁ yayuḥ 2050005a tataḥ saṁprasthitaḥ kāle rāmaḥ saumitriṇā saha 2050005c sītāṁ kamalapatrākṣīm idaṁ vacanam abravīt 2050006a ādīptān iva vaidehi sarvataḥ puṣpitān nagān 2050006c svaiḥ puṣpaiḥ kiṁśukān paśya mālinaḥ śiśirātyaye 2050007a paśya bhallātakān phullān narair anupasevitān 2050007c phalapatrair avanatān nūnaṁ śakṣyāmi jīvitum 2050008a paśya droṇapramāṇāni lambamānāni lakṣmaṇa 2050008c madhūni madhukārībhiḥ saṁbhr̥tāni nage nage 2050009a eṣa krośati natyūhas taṁ śikhī pratikūjati 2050009c ramaṇīye vanoddeśe puṣpasaṁstarasaṁkaṭe 2050010a mātaṁgayūthānusr̥taṁ pakṣisaṁghānunāditam 2050010c citrakūṭam imaṁ paśya pravr̥ddhaśikharaṁ girim 2050011a tatas tau pādacāreṇa gacchantau saha sītayā 2050011c ramyam āsedatuḥ śailaṁ citrakūṭaṁ manoramam 2050012a taṁ tu parvatam āsādya nānāpakṣigaṇāyutam 2050012c ayaṁ vāso bhavet tāvad atra saumya ramemahi 2050013a lakṣmaṇānaya dārūṇi dr̥ḍhāni ca varāṇi ca 2050013c kuruṣvāvasathaṁ saumya vāse me ’bhirataṁ manaḥ 2050014a tasya tad vacanaṁ śrutvā saumitrir vividhān drumān 2050014c ājahāra tataś cakre parṇa śālām ariṁ dama 2050015a śuśrūṣamāṇam ekāgram idaṁ vacanam abravīt 2050015c aiṇeyaṁ māṁsam āhr̥tya śālāṁ yakṣyāmahe vayam 2050016a sa lakṣmaṇaḥ kr̥ṣṇamr̥gaṁ hatvā medhyaṁ patāpavān 2050016c atha cikṣepa saumitriḥ samiddhe jātavedasi 2050017a taṁ tu pakvaṁ samājñāya niṣṭaptaṁ chinnaśoṇitam 2050017c lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt 2050018a ayaṁ kr̥ṣṇaḥ samāptāṅgaḥ śr̥taḥ kr̥ṣṇa mr̥go yathā 2050018c devatā devasaṁkāśa yajasva kuśalo hy asi 2050019a rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ 2050019c pāpasaṁśamanaṁ rāmaś cakāra balim uttamam 2050020a tāṁ vr̥kṣaparṇac chadanāṁ manojñāṁ; yathāpradeśaṁ sukr̥tāṁ nivātām 2050020c vāsāya sarve viviśuḥ sametāḥ; sabhāṁ yathā deva gaṇāḥ sudharmām 2050021a anekanānāmr̥gapakṣisaṁkule; vicitrapuṣpastabalair drumair yute 2050021c vanottame vyālamr̥gānunādite; tathā vijahruḥ susukhaṁ jitendriyāḥ 2050022a suramyam āsādya tu citrakūṭaṁ; nadīṁ ca tāṁ mālyavatīṁ sutīrthām 2050022c nananda hr̥ṣṭo mr̥gapakṣijuṣṭāṁ; jahau ca duḥkhaṁ puravipravāsāt 2051001a kathayitvā suduḥkhārtaḥ sumantreṇa ciraṁ saha 2051001c rāme dakṣiṇa kūlasthe jagāma svagr̥haṁ guhaḥ 2051002a anujñātaḥ sumantro ’tha yojayitvā hayottamān 2051002c ayodhyām eva nagarīṁ prayayau gāḍhadurmanāḥ 2051003a sa vanāni sugandhīni saritaś ca sarāṁsi ca 2051003c paśyann atiyayau śīghraṁ grāmāṇi nagarāṇi ca 2051004a tataḥ sāyāhnasamaye tr̥tīye ’hani sārathiḥ 2051004c ayodhyāṁ samanuprāpya nirānandāṁ dadarśa ha 2051005a sa śūnyām iva niḥśabdāṁ dr̥ṣṭvā paramadurmanāḥ 2051005c sumantraś cintayām āsa śokavegasamāhataḥ 2051006a kaccin na sagajā sāśvā sajanā sajanādhipā 2051006c rāmasaṁtāpaduḥkhena dagdhā śokāgninā purī 2051006e iti cintāparaḥ sūtas tvaritaḥ praviveśa ha 2051007a sumantram abhiyāntaṁ taṁ śataśo ’tha sahasraśaḥ 2051007c kva rāma iti pr̥cchantaḥ sūtam abhyadravan narāḥ 2051008a teṣāṁ śaśaṁsa gaṅgāyām aham āpr̥cchya rāghavam 2051008c anujñāto nivr̥tto ’smi dhārmikeṇa mahātmanā 2051009a te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ 2051009c aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ 2051010a śuśrāva ca vacas teṣāṁ vr̥ndaṁ vr̥ndaṁ ca tiṣṭhatām 2051010c hatāḥ sma khalu ye neha paśyāma iti rāghavam 2051011a dānayajñavivāheṣu samājeṣu mahatsu ca 2051011c na drakṣyāmaḥ punar jātu dhārmikaṁ rāmam antarā 2051012a kiṁ samarthaṁ janasyāsya kiṁ priyaṁ kiṁ sukhāvaham 2051012c iti rāmeṇa nagaraṁ pitr̥vat paripālitam 2051013a vātāyanagatānāṁ ca strīṇām anvantarāpaṇam 2051013c rāmaśokābhitaptānāṁ śuśrāva paridevanam 2051014a sa rājamārgamadhyena sumantraḥ pihitānanaḥ 2051014c yatra rājā daśarathas tad evopayayau gr̥ham 2051015a so ’vatīrya rathāc chīghraṁ rājaveśma praviśya ca 2051015c kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ 2051016a tato daśarathastrīṇāṁ prāsādebhyas tatas tataḥ 2051016c rāmaśokābhitaptānāṁ mandaṁ śuśrāva jalpitam 2051017a saha rāmeṇa niryāto vinā rāmam ihāgataḥ 2051017c sūtaḥ kiṁ nāma kausalyāṁ śocantīṁ prativakṣyati 2051018a yathā ca manye durjīvam evaṁ na sukaraṁ dhruvam 2051018c ācchidya putre niryāte kausalyā yatra jīvati 2051019a satya rūpaṁ tu tadvākyaṁ rājñaḥ strīṇāṁ niśāmayan 2051019c pradīptam iva śokena viveśa sahasā gr̥ham 2051020a sa praviśyāṣṭamīṁ kakṣyāṁ rājānaṁ dīnam ātulam 2051020c putraśokaparidyūnam apaśyat pāṇḍare gr̥he 2051021a abhigamya tam āsīnaṁ narendram abhivādya ca 2051021c sumantro rāmavacanaṁ yathoktaṁ pratyavedayat 2051022a sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ 2051022c mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ 2051023a tato ’ntaḥpuram āviddhaṁ mūrchite pr̥thivīpatau 2051023c uddhr̥tya bāhū cukrośa nr̥patau patite kṣitau 2051024a sumitrayā tu sahitā kausalyā patitaṁ patim 2051024c utthāpayām āsa tadā vacanaṁ cedam abravīt 2051025a imaṁ tasya mahābhāga dūtaṁ duṣkarakāriṇaḥ 2051025c vanavāsād anuprāptaṁ kasmān na pratibhāṣase 2051026a adyemam anayaṁ kr̥tvā vyapatrapasi rāghava 2051026c uttiṣṭha sukr̥taṁ te ’stu śoke na syāt sahāyatā 2051027a deva yasyā bhayād rāmaṁ nānupr̥cchasi sārathim 2051027c neha tiṣṭhati kaikeyī viśrabdhaṁ pratibhāṣyatām 2051028a sā tathoktvā mahārājaṁ kausalyā śokalālasā 2051028c dharaṇyāṁ nipapātāśu bāṣpaviplutabhāṣiṇī 2051029a evaṁ vilapatīṁ dr̥ṣṭvā kausalyāṁ patitāṁ bhuvi 2051029c patiṁ cāvekṣya tāḥ sarvāḥ sasvaraṁ ruruduḥ striyaḥ 2051030a tatas tam antaḥpuranādam utthitaṁ; samīkṣya vr̥ddhās taruṇāś ca mānavāḥ 2051030c striyaś ca sarvā ruruduḥ samantataḥ; puraṁ tadāsīt punar eva saṁkulam 2052001a pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ 2052001c athājuhāva taṁ sūtaṁ rāmavr̥ttāntakāraṇāt 2052002a vr̥ddhaṁ paramasaṁtaptaṁ navagraham iva dvipam 2052002c viniḥśvasantaṁ dhyāyantam asvastham iva kuñjaram 2052003a rājā tu rajasā sūtaṁ dhvastāṅgaṁ samupasthitam 2052003c aśrupūrṇamukhaṁ dīnam uvāca paramārtavat 2052004a kva nu vatsyati dharmātmā vr̥kṣamūlam upāśritaḥ 2052004c so ’tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ 2052004e bhūmipālātmajo bhūmau śete katham anāthavat 2052005a yaṁ yāntam anuyānti sma padātirathakuñjarāḥ 2052005c sa vatsyati kathaṁ rāmo vijanaṁ vanam āśritaḥ 2052006a vyālair mr̥gair ācaritaṁ kr̥ṣṇasarpaniṣevitam 2052006c kathaṁ kumārau vaidehyā sārdhaṁ vanam upasthitau 2052007a sukumāryā tapasvinyā sumantra saha sītayā 2052007c rājaputrau kathaṁ pādair avaruhya rathād gatau 2052008a siddhārthaḥ khalu sūta tvaṁ yena dr̥ṣṭau mamātmajau 2052008c vanāntaṁ praviśantau tāv aśvināv iva mandaram 2052009a kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ 2052009c sumantra vanam āsādya kim uvāca ca maithilī 2052009e āsitaṁ śayitaṁ bhuktaṁ sūta rāmasya kīrtaya 2052010a iti sūto narendreṇa coditaḥ sajjamānayā 2052010c uvāca vācā rājānaṁ sabāṣpaparirabdhayā 2052011a abravīn māṁ mahārāja dharmam evānupālayan 2052011c añjaliṁ rāghavaḥ kr̥tvā śirasābhipraṇamya ca 2052012a sūta madvacanāt tasya tātasya viditātmanaḥ 2052012c śirasā vandanīyasya vandyau pādau mahātmanaḥ 2052013a sarvam antaḥpuraṁ vācyaṁ sūta madvacanāt tvayā 2052013c ārogyam aviśeṣeṇa yathārhaṁ cābhivādanam 2052014a mātā ca mama kausalyā kuśalaṁ cābhivādanam 2052014c devi devasya pādau ca devavat paripālaya 2052015a bharataḥ kuśalaṁ vācyo vācyo madvacanena ca 2052015c sarvāsv eva yathānyāyaṁ vr̥ttiṁ vartasva mātr̥ṣu 2052016a vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ 2052016c pitaraṁ yauvarājyastho rājyastham anupālaya 2052017a ity evaṁ māṁ mahārāja bruvann eva mahāyaśāḥ 2052017c rāmo rājīvatāmrākṣo bhr̥śam aśrūṇy avartayat 2052018a lakṣmaṇas tu susaṁkruddho niḥśvasan vākyam abravīt 2052018c kenāyam aparādhena rājaputro vivāsitaḥ 2052019a yadi pravrājito rāmo lobhakāraṇakāritam 2052019c varadānanimittaṁ vā sarvathā duṣkr̥taṁ kr̥tam 2052019e rāmasya tu parityāge na hetum upalakṣaye 2052020a asamīkṣya samārabdhaṁ viruddhaṁ buddhilāghavāt 2052020c janayiṣyati saṁkrośaṁ rāghavasya vivāsanam 2052021a ahaṁ tāvan mahārāje pitr̥tvaṁ nopalakṣaye 2052021c bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ 2052022a sarvalokapriyaṁ tyaktvā sarvalokahite ratam 2052022c sarvaloko ’nurajyeta kathaṁ tvānena karmaṇā 2052023a jānakī tu mahārāja niḥśvasantī tapasvinī 2052023c bhūtopahatacitteva viṣṭhitā viṣmr̥tā sthitā 2052024a adr̥ṣṭapūrvavyasanā rājaputrī yaśasvinī 2052024c tena duḥkhena rudatī naiva māṁ kiṁ cid abravīt 2052025a udvīkṣamāṇā bhartāraṁ mukhena pariśuṣyatā 2052025c mumoca sahasā bāṣpaṁ māṁ prayāntam udīkṣya sā 2052026a tathaiva rāmo ’śrumukhaḥ kr̥tāñjaliḥ; sthito ’bhaval lakṣmaṇabāhupālitaḥ 2052026c tathaiva sītā rudatī tapasvinī; nirīkṣate rājarathaṁ tathaiva mām 2053001a mama tv aśvā nivr̥ttasya na prāvartanta vartmani 2053001c uṣṇam aśru vimuñcanto rāme saṁprasthite vanam 2053002a ubhābhyāṁ rājaputrābhyām atha kr̥tvāham ajñalim 2053002c prasthito ratham āsthāya tad duḥkham api dhārayan 2053003a guheva sārdhaṁ tatraiva sthito ’smi divasān bahūn 2053003c āśayā yadi māṁ rāmaḥ punaḥ śabdāpayed iti 2053004a viṣaye te mahārāja rāmavyasanakarśitāḥ 2053004c api vr̥kṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ 2053005a na ca sarpanti sattvāni vyālā na prasaranti ca 2053005c rāmaśokābhibhūtaṁ tan niṣkūjam abhavad vanam 2053006a līnapuṣkarapatrāś ca narendra kaluṣodakāḥ 2053006c saṁtaptapadmāḥ padminyo līnamīnavihaṁgamāḥ 2053007a jalajāni ca puṣpāṇi mālyāni sthalajāni ca 2053007c nādya bhānty alpagandhīni phalāni ca yathā puram 2053008a praviśantam ayodhyāṁ māṁ na kaś cid abhinandati 2053008c narā rāmam apaśyanto niḥśvasanti muhur muhuḥ 2053009a harmyair vimānaiḥ prāsādair avekṣya ratham āgatam 2053009c hāhākārakr̥tā nāryo rāmādarśanakarśitāḥ 2053010a āyatair vimalair netrair aśruvegapariplutaiḥ 2053010c anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ 2053011a nāmitrāṇāṁ na mitrāṇām udāsīnajanasya ca 2053011c aham ārtatayā kaṁ cid viśeṣaṁ nopalakṣaye 2053012a aprahr̥ṣṭamanuṣyā ca dīnanāgaturaṁgamā 2053012c ārtasvaraparimlānā viniḥśvasitaniḥsvanā 2053013a nirānandā mahārāja rāmapravrājanāturā 2053013c kausalyā putrahīneva ayodhyā pratibhāti mā 2053014a sūtasya vacanaṁ śrutvā vācā paramadīnayā 2053014c bāṣpopahatayā rājā taṁ sūtam idam abravīt 2053015a kaikeyyā viniyuktena pāpābhijanabhāvayā 2053015c mayā na mantrakuśalair vr̥ddhaiḥ saha samarthitam 2053016a na suhr̥dbhir na cāmātyair mantrayitvā na naigamaiḥ 2053016c mayāyam arthaḥ saṁmohāt strīhetoḥ sahasā kr̥taḥ 2053017a bhavitavyatayā nūnam idaṁ vā vyasanaṁ mahat 2053017c kulasyāsya vināśāya prāptaṁ sūta yadr̥cchayā 2053018a sūta yady asti te kiṁ cin mayāpi sukr̥taṁ kr̥tam 2053018c tvaṁ prāpayāśu māṁ rāmaṁ prāṇāḥ saṁtvarayanti mām 2053019a yad yad yāpi mamaivājñā nivartayatu rāghavam 2053019c na śakṣyāmi vinā rāma muhūrtam api jīvitum 2053020a atha vāpi mahābāhur gato dūraṁ bhaviṣyati 2053020c mām eva ratham āropya śīghraṁ rāmāya darśaya 2053021a vr̥ttadaṁṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ 2053021c yadi jīvāmi sādhv enaṁ paśyeyaṁ saha sītayā 2053022a lohitākṣaṁ mahābāhum āmuktamaṇikuṇḍalam 2053022c rāmaṁ yadi na paśyāmi gamiṣyāmi yamakṣayam 2053023a ato nu kiṁ duḥkhataraṁ yo ’ham ikṣvākunandanam 2053023c imām avasthām āpanno neha paśyāmi rāghavam 2053024a hā rāma rāmānuja hā hā vaidehi tapasvinī 2053024c na māṁ jānīta duḥkhena mriyamāṇam anāthavat 2053024e dustaro jīvatā devi mayāyaṁ śokasāgaraḥ 2053025a aśobhanaṁ yo ’ham ihādya rāghavaṁ; didr̥kṣamāṇo na labhe salakṣmaṇam 2053025c itīva rājā vilapan mahāyaśāḥ; papāta tūrṇaṁ śayane sa mūrchitaḥ 2053026a iti vilapati pārthive pranaṣṭe; karuṇataraṁ dviguṇaṁ ca rāmahetoḥ 2053026c vacanam anuniśamya tasya devī; bhayam agamat punar eva rāmamātā 2054001a tato bhūtopasr̥ṣṭeva vepamānā punaḥ punaḥ 2054001c dharaṇyāṁ gatasattveva kausalyā sūtam abravīt 2054002a naya māṁ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ 2054002c tān vinā kṣaṇam apy atra jīvituṁ notsahe hy aham 2054003a nivartaya rathaṁ śīghraṁ daṇḍakān naya mām api 2054003c atha tān nānugacchāmi gamiṣyāmi yamakṣayam 2054004a bāṣpavegaupahatayā sa vācā sajjamānayā 2054004c idam āśvāsayan devīṁ sūtaḥ prāñjalir abravīt 2054005a tyaja śokaṁ ca mohaṁ ca saṁbhramaṁ duḥkhajaṁ tathā 2054005c vyavadhūya ca saṁtāpaṁ vane vatsyati rāghavaḥ 2054006a lakṣmaṇaś cāpi rāmasya pādau paricaran vane 2054006c ārādhayati dharmajñaḥ paralokaṁ jitendriyaḥ 2054007a vijane ’pi vane sītā vāsaṁ prāpya gr̥heṣv iva 2054007c visrambhaṁ labhate ’bhītā rāme saṁnyastamānasā 2054008a nāsyā dainyaṁ kr̥taṁ kiṁ cit susūkṣmam api lakṣaye 2054008c uciteva pravāsānāṁ vaidehī pratibhāti mā 2054009a nagaropavanaṁ gatvā yathā sma ramate purā 2054009c tathaiva ramate sītā nirjaneṣu vaneṣv api 2054010a bāleva ramate sītā bālacandranibhānanā 2054010c rāmā rāme hy adīnātmā vijane ’pi vane satī 2054011a tadgataṁ hr̥dayaṁ hy asyās tad adhīnaṁ ca jīvitam 2054011c ayodhyāpi bhavet tasyā rāmahīnā tathā vanam 2054012a pathi pr̥cchati vaidehī grāmāṁś ca nagarāṇi ca 2054012c gatiṁ dr̥ṣṭvā nadīnāṁ ca pādapān vividhān api 2054013a adhvanā vātavegena saṁbhrameṇātapena ca 2054013c na hi gacchati vaidehyāś candrāṁśusadr̥śī prabhā 2054014a sadr̥śaṁ śatapatrasya pūrṇacandropamaprabham 2054014c vadanaṁ tadvadānyāyā vaidehyā na vikampate 2054015a alaktarasaraktābhāv alaktarasavarjitau 2054015c adyāpi caraṇau tasyāḥ padmakośasamaprabhau 2054016a nūpurodghuṣṭaheleva khelaṁ gacchati bhāminī 2054016c idānīm api vaidehī tadrāgā nyastabhūṣaṇā 2054017a gajaṁ vā vīkṣya siṁhaṁ vā vyāghraṁ vā vanam āśritā 2054017c nāhārayati saṁtrāsaṁ bāhū rāmasya saṁśritā 2054018a na śocyās te na cātmā te śocyo nāpi janādhipaḥ 2054018c idaṁ hi caritaṁ loke pratiṣṭhāsyati śāśvatam 2054019a vidhūya śokaṁ parihr̥ṣṭamānasā; maharṣiyāte pathi suvyavasthitāḥ 2054019c vane ratā vanyaphalāśanāḥ pituḥ; śubhāṁ pratijñāṁ paripālayanti te 2054020a tathāpi sūtena suyuktavādinā; nivāryamāṇā sutaśokakarśitā 2054020c na caiva devī virarāma kūjitāt; priyeti putreti ca rāghaveti ca 2055001a vanaṁ gate dharmapare rāme ramayatāṁ vare 2055001c kausalyā rudatī svārtā bhartāram idam abravīt 2055002a yady apitriṣu lokeṣu prathitaṁ te mayad yaśaḥ 2055002c sānukrośo vadānyaś ca priyavādī ca rāghavaḥ 2055003a kathaṁ naravaraśreṣṭha putrau tau saha sītayā 2055003c duḥkhitau sukhasaṁvr̥ddhau vane duḥkhaṁ sahiṣyataḥ 2055004a sā nūnaṁ taruṇī śyāmā sukumārī sukhocitā 2055004c katham uṣṇaṁ ca śītaṁ ca maithilī prasahiṣyate 2055005a bhuktvāśanaṁ viśālākṣī sūpadaṁśānvitaṁ śubham 2055005c vanyaṁ naivāram āhāraṁ kathaṁ sītopabhokṣyate 2055006a gītavāditranirghoṣaṁ śrutvā śubham aninditā 2055006c kathaṁ kravyādasiṁhānāṁ śabdaṁ śroṣyaty aśobhanam 2055007a mahendradhvajasaṁkāśaḥ kva nu śete mahābhujaḥ 2055007c bhujaṁ parighasaṁkāśam upadhāya mahābalaḥ 2055008a padmavarṇaṁ sukeśāntaṁ padmaniḥśvāsam uttamam 2055008c kadā drakṣyāmi rāmasya vadanaṁ puṣkarekṣaṇam 2055009a vajrasāramayaṁ nūnaṁ hr̥dayaṁ me na saṁśayaḥ 2055009c apaśyantyā na taṁ yad vai phalatīdaṁ sahasradhā 2055010a yadi pañcadaśe varṣe rāghavaḥ punar eṣyati 2055010c jahyād rājyaṁ ca kośaṁ ca bharatenopabhokṣyate 2055011a evaṁ kanīyasā bhrātrā bhuktaṁ rājyaṁ viśāṁ pate 2055011c bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṁ nāvamaṁsyate 2055012a na pareṇāhr̥taṁ bhakṣyaṁ vyāghraḥ khāditum icchati 2055012c evam eva naravyāghraḥ paralīḍhaṁ na maṁsyate 2055013a havir ājyaṁ puroḍāśāḥ kuśā yūpāś ca khādirāḥ 2055013c naitāni yātayāmāni kurvanti punar adhvare 2055014a tathā hy āttam idaṁ rājyaṁ hr̥tasārāṁ surām iva 2055014c nābhimantum alaṁ rāmo naṣṭasomam ivādhvaram 2055015a naivaṁvidham asatkāraṁ rāghavo marṣayiṣyati 2055015c balavān iva śārdūlo bāladher abhimarśanam 2055016a sa tādr̥śaḥ siṁhabalo vr̥ṣabhākṣo nararṣabhaḥ 2055016c svayam eva hataḥ pitrā jalajenātmajo yathā 2055017a dvijāti carito dharmaḥ śāstradr̥ṣṭaḥ sanātanaḥ 2055017c yadi te dharmanirate tvayā putre vivāsite 2055018a gatir evāk patir nāryā dvitīyā gatir ātmajaḥ 2055018c tr̥tīyā jñātayo rājaṁś caturthī neha vidyate 2055019a tatra tvaṁ caiva me nāsti rāmaś ca vanam āśritaḥ 2055019c na vanaṁ gantum icchāmi sarvathā hi hatā tvayā 2055020a hataṁ tvayā rājyam idaṁ sarāṣṭraṁ; hatas tathātmā saha mantribhiś ca 2055020c hatā saputrāsmi hatāś ca paurāḥ; sutaś ca bhāryā ca tava prahr̥ṣṭau 2055021a imāṁ giraṁ dāruṇaśabdasaṁśritāṁ; niśamya rājāpi mumoha duḥkhitaḥ 2055021c tataḥ sa śokaṁ praviveśa pārthivaḥ; svaduṣkr̥taṁ cāpi punas tadāsmarat 2056001a evaṁ tu kruddhayā rājā rāmamātrā saśokayā 2056001c śrāvitaḥ paruṣaṁ vākyaṁ cintayām āsa duḥkhitaḥ 2056002a tasya cintayamānasya pratyabhāt karma duṣkr̥tam 2056002c yad anena kr̥taṁ pūrvam ajñānāc chabdavedhinā 2056003a amanās tena śokena rāmaśokena ca prabhuḥ 2056003c dahyamānas tu śokābhyāṁ kausalyām āha bhūpatiḥ 2056004a prasādaye tvāṁ kausalye racito ’yaṁ mayāñjaliḥ 2056004c vatsalā cānr̥śaṁsā ca tvaṁ hi nityaṁ pareṣv api 2056005a bhartā tu khalu nārīṇāṁ guṇavān nirguṇo ’pi vā 2056005c dharmaṁ vimr̥śamānānāṁ pratyakṣaṁ devi daivatam 2056006a sā tvaṁ dharmaparā nityaṁ dr̥ṣṭalokaparāvara 2056006c nārhase vipriyaṁ vaktuṁ duḥkhitāpi suduḥkhitam 2056007a tad vākyaṁ karuṇaṁ rājñaḥ śrutvā dīnasya bhāṣitam 2056007c kausalyā vyasr̥jad bāṣpaṁ praṇālīva navodakam 2056008a sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim 2056008c saṁbhramād abravīt trastā tvaramāṇākṣaraṁ vacaḥ 2056009a prasīda śirasā yāce bhūmau nitatitāsmi te 2056009c yācitāsmi hatā deva hantavyāhaṁ na hi tvayā 2056010a naiṣā hi sā strī bhavati ślāghanīyena dhīmatā 2056010c ubhayor lokayor vīra patyā yā saṁprasādyate 2056011a jānāmi dharmaṁ dharmajña tvāṁ jāne satyavādinam 2056011c putraśokārtayā tat tu mayā kim api bhāṣitam 2056012a śoko nāśayate dhairyaṁ śoko nāśayate śrutam 2056012c śoko nāśayate sarvaṁ nāsti śokasamo ripuḥ 2056013a śayam āpatitaḥ soḍhuṁ praharo ripuhastataḥ 2056013c soḍhum āpatitaḥ śokaḥ susūkṣmo ’pi na śakyate 2056014a vanavāsāya rāmasya pañcarātro ’dya gaṇyate 2056014c yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama 2056015a taṁ hi cintayamānāyāḥ śoko ’yaṁ hr̥di vardhate 2056015c adīnām iva vegena samudrasalilaṁ mahat 2056016a evaṁ hi kathayantyās tu kausalyāyāḥ śubhaṁ vacaḥ 2056016c mandaraśmir abhūt suryo rajanī cābhyavartata 2056017a atha prahlādito vākyair devyā kausalyayā nr̥paḥ 2056017c śokena ca samākrānto nidrāyā vaśam eyivān 2057001a pratibuddho muhur tena śokopahatacetanaḥ 2057001c atha rājā daśarathaḥ sa cintām abhyapadyata 2057002a rāmalakṣmaṇayoś caiva vivāsād vāsavopamam 2057002c āviveśopasargas taṁ tamaḥ sūryam ivāsuram 2057003a sa rājā rajanīṁ ṣaṣṭhīṁ rāme pravrajite vanam 2057003c ardharātre daśarathaḥ saṁsmaran duṣkr̥taṁ kr̥tam 2057003e kausalyāṁ putraśokārtām idaṁ vacanam abravīt 2057004a yad ācarati kalyāṇi śubhaṁ vā yadi vāśubham 2057004c tad eva labhate bhadre kartā karmajam ātmanaḥ 2057005a guru lāghavam arthānām ārambhe karmaṇāṁ phalam 2057005c doṣaṁ vā yo na jānāti sa bāla iti hocyate 2057006a kaś cid āmravaṇaṁ chittvā palāśāṁś ca niṣiñcati 2057006c puṣpaṁ dr̥ṣṭvā phale gr̥dhnuḥ sa śocati phalāgame 2057007a so ’ham āmravaṇaṁ chittvā palāśāṁś ca nyaṣecayam 2057007c rāmaṁ phalāgame tyaktvā paścāc chocāmi durmatiḥ 2057008a labdhaśabdena kausalye kumāreṇa dhanuṣmatā 2057008c kumāraḥ śabdavedhīti mayā pāpam idaṁ kr̥tam 2057008e tad idaṁ me ’nusaṁprāptaṁ devi duḥkhaṁ svayaṁ kr̥tam 2057009a saṁmohād iha bālena yathā syād bhakṣitaṁ viṣam 2057009c evaṁ mamāpy avijñātaṁ śabdavedhyamayaṁ phalam 2057010a devy anūḍhā tvam abhavo yuvarājo bhavāmy aham 2057010c tataḥ prāvr̥ḍ anuprāptā madakāmavivardhinī 2057011a upāsyahi rasān bhaumāṁs taptvā ca jagad aṁśubhiḥ 2057011c paretācaritāṁ bhīmāṁ ravir āviśate diśam 2057012a uṣṇam antardadhe sadyaḥ snigdhā dadr̥śire ghanāḥ 2057012c tato jahr̥ṣire sarve bhekasāraṅgabarhiṇaḥ 2057013a patitenāmbhasā channaḥ patamānena cāsakr̥t 2057013c ābabhau mattasāraṅgas toyarāśir ivācalaḥ 2057014a tasminn atisukhe kāle dhanuṣmān iṣumān rathī 2057014c vyāyāma kr̥tasaṁkalpaḥ sarayūm anvagāṁ nadīm 2057015a nipāne mahiṣaṁ rātrau gajaṁ vābhyāgataṁ nadīm 2057015c anyaṁ vā śvāpadaṁ kaṁ cij jighāṁsur ajitendriyaḥ 2057016a athāndhakāre tv aśrauṣaṁ jale kumbhasya paryataḥ 2057016c acakṣur viṣaye ghoṣaṁ vāraṇasyeva nardataḥ 2057017a tato ’haṁ śaram uddhr̥tya dīptam āśīviṣopamam 2057017c amuñcaṁ niśitaṁ bāṇam aham āśīviṣopamam 2057018a tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ 2057018c hā heti patatas toye vāg abhūt tatra mānuṣī 2057018e katham asmadvidhe śastraṁ nipatet tu tapasvini 2057019a praviviktāṁ nadīṁ rātrāv udāhāro ’ham āgataḥ 2057019c iṣuṇābhihataḥ kena kasya vā kiṁ kr̥taṁ mayā 2057020a r̥ṣer hi nyasta daṇḍasya vane vanyena jīvataḥ 2057020c kathaṁ nu śastreṇa vadho madvidhasya vidhīyate 2057021a jaṭābhāradharasyaiva valkalājinavāsasaḥ 2057021c ko vadhena mamārthī syāt kiṁ vāsyāpakr̥taṁ mayā 2057022a evaṁ niṣphalam ārabdhaṁ kevalānarthasaṁhitam 2057022c na kaś cit sādhu manyeta yathaiva gurutalpagam 2057023a nemaṁ tathānuśocāmi jīvitakṣayam ātmanaḥ 2057023c mātaraṁ pitaraṁ cobhāv anuśocāmi madvidhe 2057024a tad etān mithunaṁ vr̥ddhaṁ cirakālabhr̥taṁ mayā 2057024c mayi pañcatvam āpanne kāṁ vr̥ttiṁ vartayiṣyati 2057025a vr̥ddhau ca mātāpitarāv ahaṁ caikeṣuṇā hataḥ 2057025c kena sma nihatāḥ sarve subālenākr̥tātmanā 2057026a taṁ giraṁ karuṇāṁ śrutvā mama dharmānukāṅkṣiṇaḥ 2057026c karābhyāṁ saśaraṁ cāpaṁ vyathitasyāpatad bhuvi 2057027a taṁ deśam aham āgamya dīnasattvaḥ sudurmanāḥ 2057027c apaśyam iṣuṇā tīre sarayvās tāpasaṁ hatam 2057028a sa mām udvīkṣya netrābhyāṁ trastam asvasthacetasam 2057028c ity uvāca vacaḥ krūraṁ didhakṣann iva tejasā 2057029a kiṁ tavāpakr̥taṁ rājan vane nivasatā mayā 2057029c jihīrṣur ambho gurvarthaṁ yad ahaṁ tāḍitas tvayā 2057030a ekena khalu bāṇena marmaṇy abhihate mayi 2057030c dvāv andhau nihatau vr̥ddhau mātā janayitā ca me 2057031a tau nūnaṁ durbalāv andhau matpratīkṣau pipāsitau 2057031c ciram āśākr̥tāṁ tr̥ṣṇāṁ kaṣṭāṁ saṁdhārayiṣyataḥ 2057032a na nūnaṁ tapaso vāsti phalayogaḥ śrutasya vā 2057032c pitā yan māṁ na jānāti śayānaṁ patitaṁ bhuvi 2057033a jānann api ca kiṁ kuryād aśaktir aparikramaḥ 2057033c bhidyamānam ivāśaktas trātum anyo nago nagam 2057034a pitus tvam eva me gatvā śīghram ācakṣva rāghava 2057034c na tvām anudahet kruddho vanaṁ vahnir ivaidhitaḥ 2057035a iyam ekapadī rājan yato me pitur āśramaḥ 2057035c taṁ prasādaya gatvā tvaṁ na tvāṁ sa kupitaḥ śapet 2057036a viśalyaṁ kuru māṁ rājan marma me niśitaḥ śaraḥ 2057036c ruṇaddhi mr̥du sotsedhaṁ tīram amburayo yathā 2057037a na dvijātir ahaṁ rājan mā bhūt te manaso vyathā 2057037c śūdrāyām asmi vaiśyena jāto janapadādhipa 2057038a itīva vadataḥ kr̥cchrād bāṇābhihatamarmaṇaḥ 2057038c tasya tv ānamyamānasya taṁ bāṇam aham uddharam 2057039a jalārdragātraṁ tu vilapya kr̥cchān; marmavraṇaṁ saṁtatam ucchasantam 2057039c tataḥ sarayvāṁ tam ahaṁ śayānaṁ; samīkṣya bhadre subhr̥śaṁ viṣaṇṇaḥ 2058001a tad ajñānān mahat pāpaṁ kr̥tvā saṁkulitendriyaḥ 2058001c ekas tv acintayaṁ buddhyā kathaṁ nu sukr̥taṁ bhavet 2058002a tatas taṁ ghaṭam ādaya pūrṇaṁ paramavāriṇā 2058002c āśramaṁ tam ahaṁ prāpya yathākhyātapathaṁ gataḥ 2058003a tatrāhaṁ durbalāv andhau vr̥ddhāv apariṇāyakau 2058003c apaśyaṁ tasya pitarau lūnapakṣāv iva dvijau 2058004a tannimittābhir āsīnau kathābhir aparikramau 2058004c tām āśāṁ matkr̥te hīnāv udāsīnāv anāthavat 2058005a padaśabdaṁ tu me śrutvā munir vākyam abhāṣata 2058005c kiṁ cirāyasi me putra pānīyaṁ kṣipram ānaya 2058006a yannimittam idaṁ tāta salile krīḍitaṁ tvayā 2058006c utkaṇṭhitā te māteyaṁ praviśa kṣipram āśramam 2058007a yad vyalīkaṁ kr̥taṁ putra mātrā te yadi vā mayā 2058007c na tan manasi kartavyaṁ tvayā tāta tapasvinā 2058008a tvaṁ gatis tv agatīnāṁ ca cakṣus tvaṁ hīnacakṣuṣām 2058008c samāsaktās tvayi prāṇāḥ kiṁ cin nau nābhibhāṣase 2058009a munim avyaktayā vācā tam ahaṁ sajjamānayā 2058009c hīnavyañjanayā prekṣya bhīto bhīta ivābruvam 2058010a manasaḥ karma ceṣṭābhir abhisaṁstabhya vāgbalam 2058010c ācacakṣe tv ahaṁ tasmai putravyasanajaṁ bhayam 2058011a kṣatriyo ’haṁ daśaratho nāhaṁ putro mahātmanaḥ 2058011c sajjanāvamataṁ duḥkham idaṁ prāptaṁ svakarmajam 2058012a bhagavaṁś cāpahasto ’haṁ sarayūtīram āgataḥ 2058012c jighāṁsuḥ śvāpadaṁ kiṁ cin nipāne vāgataṁ gajam 2058013a tatra śruto mayā śabdo jale kumbhasya pūryataḥ 2058013c dvipo ’yam iti matvā hi bāṇenābhihato mayā 2058014a gatvā nadyās tatas tīram apaśyam iṣuṇā hr̥di 2058014c vinirbhinnaṁ gataprāṇaṁ śayānaṁ bhuvi tāpasam 2058015a bhagavañ śabdam ālakṣya mayā gajajighāṁsunā 2058015c visr̥ṣṭo ’mbhasi nārācas tena te nihataḥ sutaḥ 2058016a sa coddhr̥tena bāṇena tatraiva svargam āsthitaḥ 2058016c bhagavantāv ubhau śocann andhāv iti vilapya ca 2058017a ajñānād bhavataḥ putraḥ sahasābhihato mayā 2058017c śeṣam evaṁgate yat syāt tat prasīdatu me muniḥ 2058018a sa tac chrutvā vacaḥ krūraṁ niḥśvasañ śokakarśitaḥ 2058018c mām uvāca mahātejāḥ kr̥tāñjalim upasthitam 2058019a yady etad aśubhaṁ karma na sma me kathayeḥ svayam 2058019c phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā 2058020a kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ 2058020c jñānapūrvaṁ kr̥taḥ sthānāc cyāvayed api vajriṇam 2058021a ajñānād dhi kr̥taṁ yasmād idaṁ tenaiva jīvasi 2058021c api hy adya kulaṁ nasyād rāghavāṇāṁ kuto bhavān 2058022a naya nau nr̥pa taṁ deśam iti māṁ cābhyabhāṣata 2058022c adya taṁ draṣṭum icchāvaḥ putraṁ paścimadarśanam 2058023a rudhireṇāvasitāṅgaṁ prakīrṇājinavāsasam 2058023c śayānaṁ bhuvi niḥsaṁjñaṁ dharmarājavaśaṁ gatam 2058024a athāham ekas taṁ deśaṁ nītvā tau bhr̥śaduḥkhitau 2058024c asparśayam ahaṁ putraṁ taṁ muniṁ saha bhāryayā 2058025a tau putram ātmanaḥ spr̥ṣṭvā tam āsādya tapasvinau 2058025c nipetatuḥ śarīre ’sya pitā cāsyedam abravīt 2058026a na nv ahaṁ te priyaḥ putra mātaraṁ paśya dhārmika 2058026c kiṁ nu nāliṅgase putra sukumāra vaco vada 2058027a kasya vāpararātre ’haṁ śroṣyāmi hr̥dayaṁgamam 2058027c adhīyānasya madhuraṁ śāstraṁ vānyad viśeṣataḥ 2058028a ko māṁ saṁdhyām upāsyaiva snātvā hutahutāśanaḥ 2058028c ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam 2058029a kandamūlaphalaṁ hr̥tvā ko māṁ priyam ivātithim 2058029c bhojayiṣyaty akarmaṇyam apragraham anāyakam 2058030a imām andhāṁ ca vr̥ddhāṁ ca mātaraṁ te tapasvinīm 2058030c kathaṁ putra bhariṣyāmi kr̥paṇāṁ putragardhinīm 2058031a tiṣṭha mā mā gamaḥ putra yamasya sadanaṁ prati 2058031c śvo mayā saha gantāsi jananyā ca samedhitaḥ 2058032a ubhāv api ca śokārtāv anāthau kr̥paṇau vane 2058032c kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam 2058033a tato vaivasvataṁ dr̥ṣṭvā taṁ pravakṣyāmi bhāratīm 2058033c kṣamatāṁ dharmarājo me bibhr̥yāt pitarāv ayam 2058034a apāpo ’si yathā putra nihataḥ pāpakarmaṇā 2058034c tena satyena gacchāśu ye lokāḥ śastrayodhinām 2058035a yānti śūrā gatiṁ yāṁ ca saṁgrāmeṣv anivartinaḥ 2058035c hatās tv abhimukhāḥ putra gatiṁ tāṁ paramāṁ vraja 2058036a yāṁ gatiṁ sagaraḥ śaibyo dilīpo janamejayaḥ 2058036c nahuṣo dhundhumāraś ca prāptās tāṁ gaccha putraka 2058037a yā gatiḥ sarvasādhūnāṁ svādhyāyāt patasaś ca yā 2058037c bhūmidasyāhitāgneś ca ekapatnīvratasya ca 2058038a gosahasrapradātr̥̄ṇāṁ yā yā gurubhr̥tām api 2058038c dehanyāsakr̥tāṁ yā ca tāṁ gatiṁ gaccha putraka 2058038e na hi tv asmin kule jāto gacchaty akuśalāṁ gatim 2058039a evaṁ sa kr̥paṇaṁ tatra paryadevayatāsakr̥t 2058039c tato ’smai kartum udakaṁ pravr̥ttaḥ saha bhāryayā 2058040a sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ 2058040c āśvāsya ca muhūrtaṁ tu pitarau vākyam abravīt 2058041a sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt 2058041c bhavantāv api ca kṣipraṁ mama mūlam upaiṣyataḥ 2058042a evam uktvā tu divyena vimānena vapuṣmatā 2058042c āruroha divaṁ kṣipraṁ muniputro jitendriyaḥ 2058043a sa kr̥tvā tūdakaṁ tūrṇaṁ tāpasaḥ saha bhāryayā 2058043c mām uvāca mahātejāḥ kr̥tāñjalim upasthitam 2058044a adyaiva jahi māṁ rājan maraṇe nāsti me vyathā 2058044c yac chareṇaikaputraṁ māṁ tvam akārṣīr aputrakam 2058045a tvayā tu yad avijñānān nihato me sutaḥ śuciḥ 2058045c tena tvām abhiśapsyāmi suduḥkham atidāruṇam 2058046a putravyasanajaṁ duḥkhaṁ yad etan mama sāmpratam 2058046c evaṁ tvaṁ putraśokena rājan kālaṁ kariṣyasi 2058047a tasmān mām āgataṁ bhadre tasyodārasya tad vacaḥ 2058047c yad ahaṁ putraśokena saṁtyakṣyāmy adya jīvitam 2058048a yadi māṁ saṁspr̥śed rāmaḥ sakr̥d adyālabheta vā 2058048c na tan me sadr̥śaṁ devi yan mayā rāghave kr̥tam 2058049a cakṣuṣā tvāṁ na paśyāmi smr̥tir mama vilupyate 2058049c dūtā vaivasvatasyaite kausalye tvarayanti mām 2058050a atas tu kiṁ duḥkhataraṁ yad ahaṁ jīvitakṣaye 2058050c na hi paśyāmi dharmajñaṁ rāmaṁ satyaparākyamam 2058051a na te manuṣyā devās te ye cāruśubhakuṇḍalam 2058051c mukhaṁ drakṣyanti rāmasya varṣe pañcadaśe punaḥ 2058052a padmapatrekṣaṇaṁ subhru sudaṁṣṭraṁ cārunāsikam 2058052c dhanyā drakṣyanti rāmasya tārādhipanibhaṁ mukham 2058053a sadr̥śaṁ śāradasyendoḥ phullasya kamalasya ca 2058053c sugandhi mama nāthasya dhanyā drakṣyanti tanmukham 2058054a nivr̥ttavanavāsaṁ tam ayodhyāṁ punar āgatam 2058054c drakṣyanti sukhino rāmaṁ śukraṁ mārgagataṁ yathā 2058055a ayam ātmabhavaḥ śoko mām anātham acetanam 2058055c saṁsādayati vegena yathā kūlaṁ nadīrayaḥ 2058056a hā rāghava mahābāho hā mamāyāsa nāśana 2058056c rājā daśarathaḥ śocañ jīvitāntam upāgamat 2058057a tathā tu dīnaṁ kathayan narādhipaḥ; priyasya putrasya vivāsanāturaḥ 2058057c gate ’rdharātre bhr̥śaduḥkhapīḍitas; tadā jahau prāṇam udāradarśanaḥ 2059001a atha rātryāṁ vyatītāyāṁ prātar evāpare ’hani 2059001c bandinaḥ paryupātiṣṭhaṁs tat pārthivaniveśanam 2059002a tataḥ śucisamācārāḥ paryupasthāna kovidaḥ 2059002c strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram 2059003a haricandanasaṁpr̥ktam udakaṁ kāñcanair ghaṭaiḥ 2059003c āninyuḥ snānaśikṣājñā yathākālaṁ yathāvidhi 2059004a maṅgalālambhanīyāni prāśanīyān upaskarān 2059004c upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ 2059005a atha yāḥ kosalendrasya śayanaṁ pratyanantarāḥ 2059005c tāḥ striyas tu samāgamya bhartāraṁ pratyabodhayan 2059006a tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ 2059006c pratisrotas tr̥ṇāgrāṇāṁ sadr̥śaṁ saṁcakampire 2059007a atha saṁvepamanānāṁ strīṇāṁ dr̥ṣṭvā ca pārthivam 2059007c yat tad āśaṅkitaṁ pāpaṁ tasya jajñe viniścayaḥ 2059008a tataḥ pracukruśur dīnāḥ sasvaraṁ tā varāṅganāḥ 2059008c kareṇava ivāraṇye sthānapracyutayūthapāḥ 2059009a tāsām ākranda śabdena sahasodgatacetane 2059009c kausalyā ca sumitrāca tyaktanidre babhūvatuḥ 2059010a kausalyā ca sumitrā ca dr̥ṣṭvā spr̥ṣṭvā ca pārthivam 2059010c hā nātheti parikruśya petatur dharaṇītale 2059011a sā kosalendraduhitā veṣṭamānā mahītale 2059011c na babhrāja rajodhvastā tāreva gaganacyutā 2059012a tat samuttrastasaṁbhrāntaṁ paryutsukajanākulam 2059012c sarvatas tumulākrandaṁ paritāpārtabāndhavam 2059013a sadyo nipatitānandaṁ dīnaviklavadarśanam 2059013c babhūva naradevasya sadma diṣṭāntam īyuṣaḥ 2059014a atītam ājñāya tu pārthivarṣabhaṁ; yaśasvinaṁ saṁparivārya patnayaḥ 2059014c bhr̥śaṁ rudantyaḥ karuṇaṁ suduḥkhitāḥ; pragr̥hya bāhū vyalapann anāthavat 2060001a tam agnim iva saṁśāntam ambuhīnam ivārṇavam 2060001c hataprabham ivādityaṁ svargathaṁ prekṣya bhūmipam 2060002a kausalyā bāṣpapūrṇākṣī vividhaṁ śokakarśitā 2060002c upagr̥hya śiro rājñaḥ kaikeyīṁ pratyabhāṣata 2060003a sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam 2060003c tyaktvā rājānam ekāgrā nr̥śaṁse duṣṭacāriṇi 2060004a vihāya māṁ gato rāmo bhartā ca svargato mama 2060004c vipathe sārthahīneva nāhaṁ jīvitum utsahe 2060005a bhartāraṁ taṁ parityajya kā strī daivatam ātmanaḥ 2060005c icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ 2060006a na lubdho budhyate doṣān kiṁ pākam iva bhakṣayan 2060006c kubjānimittaṁ kaikeyyā rāghavāṇān kulaṁ hatam 2060007a aniyoge niyuktena rājñā rāmaṁ vivāsitam 2060007c sabhāryaṁ janakaḥ śrutvā paritapsyaty ahaṁ yathā 2060008a rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ 2060008c videharājasya sutā tahā sītā tapasvinī 2060008e duḥkhasyānucitā duḥkhaṁ vane paryudvijiṣyati 2060009a nadatāṁ bhīmaghoṣāṇāṁ niśāsu mr̥gapakṣiṇām 2060009c niśamya nūnaṁ saṁstrastā rāghavaṁ saṁśrayiṣyati 2060010a vr̥ddhaś caivālpaputraś ca vaidehīm anicintayan 2060010c so ’pi śokasamāviṣṭo nanu tyakṣyati jīvitam 2060011a tāṁ tataḥ saṁpariṣvajya vilapantīṁ tapasvinīm 2060011c vyapaninyuḥ suduḥkhārtāṁ kausalyāṁ vyāvahārikāḥ 2060012a tailadroṇyām athāmātyāḥ saṁveśya jagatīpatim 2060012c rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram 2060013a na tu saṁkalanaṁ rājño vinā putreṇa mantriṇaḥ 2060013c sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam 2060014a tailadroṇyāṁ tu sacivaiḥ śāyitaṁ taṁ narādhipam 2060014c hā mr̥to ’yam iti jñātvā striyas tāḥ paryadevayan 2060015a bāhūn udyamya kr̥paṇā netraprasravaṇair mukhaiḥ 2060015c rudantyaḥ śokasaṁtaptāḥ kr̥paṇaṁ paryadevayan 2060016a niśānakṣatrahīneva strīva bhartr̥vivarjitā 2060016c purī nārājatāyodhyā hīnā rājñā mahātmanā 2060017a bāṣpaparyākulajanā hāhābhūtakulāṅganā 2060017c śūnyacatvaraveśmāntā na babhrāja yathāpuram 2060018a gataprabhā dyaur iva bhāskaraṁ vinā; vyapetanakṣatragaṇeva śarvarī 2060018c purī babhāse rahitā mahātmanā; na cāsrakaṇṭhākulamārgacatvarā 2060019a narāś ca nāryaś ca sametya saṁghaśo; vigarhamāṇā bharatasya mātaram 2060019c tadā nagaryāṁ naradevasaṁkṣaye; babhūvur ārtā na ca śarma lebhire 2061001a vyatītāyāṁ tu śarvaryām ādityasyodaye tataḥ 2061001c sametya rājakartāraḥ sabhām īyur dvijātayaḥ 2061002a mārkaṇḍeyo ’tha maudgalyo vāmadevaś ca kāśyapaḥ 2061002c kātyayano gautamaś ca jābāliś ca mahāyaśāḥ 2061003a ete dvijāḥ sahāmātyaiḥ pr̥thag vācam udīrayan 2061003c vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam 2061004a atītā śarvarī duḥkhaṁ yā no varṣaśatopamā 2061004c asmin pañcatvam āpanne putraśokena pārthive 2061005a svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ 2061005c lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha 2061006a ubhau bharataśatrughnau kkekayeṣu paraṁtapau 2061006c pure rājagr̥he ramye mātāmahaniveśane 2061007a ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām 2061007c arājakaṁ hi no rāṣṭraṁ na vināśam avāpnuyāt 2061008a nārājale janapade vidyunmālī mahāsvanaḥ 2061008c abhivarṣati parjanyo mahīṁ divyena vāriṇā 2061009a nārājake janapade bījamuṣṭiḥ prakīryate 2061009c nārākake pituḥ putro bhāryā vā vartate vaśe 2061010a arājake dhanaṁ nāsti nāsti bhāryāpy arājake 2061010c idam atyāhitaṁ cānyat kutaḥ satyam arājake 2061011a nārājake janapade kārayanti sabhāṁ narāḥ 2061011c udyānāni ca ramyāṇi hr̥ṣṭāḥ puṇyagr̥hāṇi ca 2061012a nārājake janapade yajñaśīlā dvijātayaḥ 2061012c satrāṇy anvāsate dāntā brāhmaṇāḥ saṁśitavratāḥ 2061013a nārājake janapade prabhūtanaṭanartakāḥ 2061013c utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ 2061014a nārajake janapade siddhārthā vyavahāriṇaḥ 2061014c kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ 2061015a nārājake janapade vāhanaiḥ śīghragāmibhiḥ 2061015c narā niryānty araṇyāni nārībhiḥ saha kāminaḥ 2061016a nārākaje janapade dhanavantaḥ surakṣitāḥ 2061016c śerate vivr̥ta dvārāḥ kr̥ṣigorakṣajīvinaḥ 2061017a nārājake janapade vaṇijo dūragāminaḥ 2061017c gacchanti kṣemam adhvānaṁ bahupuṇyasamācitāḥ 2061018a nārājake janapade caraty ekacaro vaśī 2061018c bhāvayann ātmanātmānaṁ yatrasāyaṁgr̥ho muniḥ 2061019a nārājake janapade yogakṣemaṁ pravartate 2061019c na cāpy arājake senā śatrūn viṣahate yudhi 2061020a yathā hy anudakā nadyo yathā vāpy atr̥ṇaṁ vanam 2061020c agopālā yathā gāvas tathā rāṣṭram arājakam 2061021a nārājake janapade svakaṁ bhavati kasya cit 2061021c matsyā iva narā nityaṁ bhakṣayanti parasparam 2061022a yehi saṁbhinnamaryādā nāstikāś chinnasaṁśayāḥ 2061022c te ’pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ 2061023a aho tama ivedaṁ syān na prajñāyeta kiṁ cana 2061023c rājā cen na bhavem̐l loke vibhajan sādhvasādhunī 2061024a jīvaty api mahārāje tavaiva vacanaṁ vayam 2061024c nātikramāmahe sarve velāṁ prāpyeva sāgaraḥ 2061025a sa naḥ samīkṣya dvijavaryavr̥ttaṁ; nr̥paṁ vinā rājyam araṇyabhūtam 2061025c kumāram ikṣvākusutaṁ vadānyaṁ; tvam eva rājānam ihābhiṣiñcaya 2062001a teṣāṁ tad vacanaṁ śrutvā vasiṣṭhaḥ pratyuvāca ha 2062001c mitrāmātyagaṇān sarvān brāhmaṇāṁs tān idaṁ vacaḥ 2062002a yad asau mātulakule pure rājagr̥he sukhī 2062002c bharato vasati bhrātrā śatrughnena samanvitaḥ 2062003a tac chīghraṁ javanā dūtā gacchantu tvaritair hayaiḥ 2062003c ānetuṁ bhrātarau vīrau kiṁ samīkṣāmahe vayam 2062004a gacchantv iti tataḥ sarve vasiṣṭhaṁ vākyam abruvan 2062004c teṣāṁ tad vacanaṁ śrutvā vasiṣṭho vākyam abravīt 2062005a ehi siddhārtha vijaya jayantāśokanandana 2062005c śrūyatām itikartavyaṁ sarvān eva bravīmi vaḥ 2062006a puraṁ rājagr̥haṁ gatvā śīghraṁ śīghrajavair hayaiḥ 2062006c tyaktaśokair idaṁ vācyaḥ śāsanād bharato mama 2062007a purohitas tvāṁ kuśalaṁ prāha sarve ca mantriṇaḥ 2062007c tvaramāṇaś ca niryāhi kr̥tyam ātyayikaṁ tvayā 2062008a mā cāsmai proṣitaṁ rāmaṁ mā cāsmai pitaraṁ mr̥tam 2062008c bhavantaḥ śaṁsiṣur gatvā rāghavāṇām imaṁ kṣayam 2062009a kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca 2062009c kṣipram ādāya rājñaś ca bharatasya ca gacchata 2062009e vasiṣṭhenābhyanujñātā dūtāḥ saṁtvaritā yayuḥ 2062010a te hastina pure gaṅgāṁ tīrtvā pratyaṅmukhā yayuḥ 2062010c pāñcāladeśam āsādya madhyena kurujāṅgalam 2062011a te prasannodakāṁ divyāṁ nānāvihagasevitām 2062011c upātijagmur vegena śaradaṇḍāṁ janākulām 2062012a nikūlavr̥kṣam āsādya divyaṁ satyopayācanam 2062012c abhigamyābhivādyaṁ taṁ kuliṅgāṁ prāviśan purīm 2062013a abhikālaṁ tataḥ prāpya tejobhibhavanāc cyutāḥ 2062013c yayur madhyena bāhlīkān sudāmānaṁ ca parvatam 2062013e viṣṇoḥ padaṁ prekṣamāṇā vipāśāṁ cāpi śālmalīm 2062014a te śrāntavāhanā dūtā vikr̥ṣṭena satā pathā 2062014c giri vrajaṁ pura varaṁ śīghram āsedur añjasā 2062015a bhartuḥ priyārthaṁ kularakṣaṇārthaṁ; bhartuś ca vaṁśasya parigrahārtham 2062015c aheḍamānās tvarayā sma dūtā; rātryāṁ tu te tat puram eva yātāḥ 2063001a yām eva rātriṁ te dūtāḥ praviśanti sma tāṁ purīm 2063001c bharatenāpi tāṁ rātriṁ svapno dr̥ṣṭo ’yam apriyaḥ 2063002a vyuṣṭām eva tu tāṁ rātriṁ dr̥ṣṭvā taṁ svapnam apriyam 2063002c putro rājādhirājasya subhr̥śaṁ paryatapyata 2063003a tapyamānaṁ samājñāya vayasyāḥ priyavādinaḥ 2063003c āyāsaṁ hi vineṣyantaḥ sabhāyāṁ cakrire kathāḥ 2063004a vādayanti tathā śāntiṁ lāsayanty api cāpare 2063004c nāṭakāny apare prāhur hāsyāni vividhāni ca 2063005a sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ 2063005c goṣṭhīhāsyāni kurvadbhir na prāhr̥ṣyata rāghavaḥ 2063006a tam abravīt priyasakho bharataṁ sakhibhir vr̥tam 2063006c suhr̥dbhiḥ paryupāsīnaḥ kiṁ sakhe nānumodase 2063007a evaṁ bruvāṇaṁ suhr̥daṁ bharataḥ pratyuvāca ha 2063007c śr̥ṇu tvaṁ yan nimittaṁme dainyam etad upāgatam 2063008a svapne pitaram adrākṣaṁ malinaṁ muktamūrdhajam 2063008c patantam adriśikharāt kaluṣe gomaye hrade 2063009a plavamānaś ca me dr̥ṣṭaḥ sa tasmin gomayahrade 2063009c pibann añjalinā tailaṁ hasann iva muhur muhuḥ 2063010a tatas tilodanaṁ bhuktvā punaḥ punar adhaḥśirāḥ 2063010c tailenābhyaktasarvāṅgas tailam evāvagāhata 2063011a svapne ’pi sāgaraṁ śuṣkaṁ candraṁ ca patitaṁ bhuvi 2063011c sahasā cāpi saṁśantaṁ jvalitaṁ jātavedasam 2063012a avadīrṇāṁ ca pr̥thivīṁ śuṣkāṁś ca vividhān drumān 2063012c ahaṁ paśyāmi vidhvastān sadhūmāṁś caiva pārvatān 2063013a pīṭhe kārṣṇāyase cainaṁ niṣaṇṇaṁ kr̥ṣṇavāsasam 2063013c prahasanti sma rājānaṁ pramadāḥ kr̥ṣṇapiṅgalāḥ 2063014a tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ 2063014c rathena kharayuktena prayāto dakṣiṇāmukhaḥ 2063015a evam etan mayā dr̥ṣṭam imāṁ rātriṁ bhayāvahām 2063015c ahaṁ rāmo ’tha vā rājā lakṣmaṇo vā mariṣyati 2063016a naro yānena yaḥ svapne kharayuktena yāti hi 2063016c acirāt tasya dhūmāgraṁ citāyāṁ saṁpradr̥śyate 2063016e etannimittaṁ dīno ’haṁ tan na vaḥ pratipūjaye 2063017a śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ 2063017c jugupsann iva cātmānaṁ na ca paśyāmi kāraṇam 2063018a imāṁ hi duḥsvapnagatiṁ niśāmya tām; anekarūpām avitarkitāṁ purā 2063018c bhayaṁ mahat tad dhr̥dayān na yāti me; vicintya rājānam acintyadarśanam 2064001a bharate bruvati svapnaṁ dūtās te klāntavāhanāḥ 2064001c praviśyāsahyaparikhaṁ ramyaṁ rājagr̥haṁ puram 2064002a samāgamya tu rājñā ca rājaputreṇa cārcitāḥ 2064002c rājñaḥ pādau gr̥hītvā tu tam ūcur bharataṁ vacaḥ 2064003a purohitas tvā kuśalaṁ prāha sarve ca mantriṇaḥ 2064003c tvaramāṇaś ca niryāhi kr̥tyam ātyayikaṁ tvayā 2064004a atra viṁśatikoṭyas tu nr̥pater mātulasya te 2064004c daśakoṭyas tu saṁpūrṇās tathaiva ca nr̥pātmaja 2064005a pratigr̥hya ca tat sarvaṁ svanuraktaḥ suhr̥jjane 2064005c dūtān uvāca bharataḥ kāmaiḥ saṁpratipūjya tān 2064006a kaccit sukuśalī rājā pitā daśaratho mama 2064006c kaccic cārāgatā rāme lakṣmaṇe vā mahātmani 2064007a āryā ca dharmaniratā dharmajñā dharmadarśinī 2064007c arogā cāpi kausalyā mātā rāmasya dhīmataḥ 2064008a kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā 2064008c śatrughnasya ca vīrasya sārogā cāpi madhyamā 2064009a ātmakāmā sadā caṇḍī krodhanā prājñamāninī 2064009c arogā cāpi kaikeyī mātā me kim uvāca ha 2064010a evam uktās tu te dūtā bharatena mahātmanā 2064010c ūcuḥ saṁpraśritaṁ vākyam idaṁ taṁ bharataṁ tadā 2064010e kuśalās te naravyāghra yeṣāṁ kuśalam icchasi 2064011a bharataś cāpi tān dūtān evam ukto ’bhyabhāṣata 2064011c āpr̥cche ’haṁ mahārājaṁ dūtāḥ saṁtvarayanti mām 2064012a evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ 2064012c dūtaiḥ saṁcodito vākyaṁ mātāmaham uvāca ha 2064013a rājan pitur gamiṣyāmi sakāśaṁ dūtacoditaḥ 2064013c punar apy aham eṣyāmi yadā me tvaṁ smariṣyasi 2064014a bharatenaivam uktas tu nr̥po mātāmahas tadā 2064014c tam uvāca śubhaṁ vākyaṁ śirasy āghrāya rāghavam 2064015a gaccha tātānujāne tvāṁ kaikeyī suprajās tvayā 2064015c mātaraṁ kuśalaṁ brūyāḥ pitaraṁ ca paraṁtapa 2064016a purohitaṁ ca kuśalaṁ ye cānye dvijasattamāḥ 2064016c tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau 2064017a tasmai hastyuttamāṁś citrān kambalān ajināni ca 2064017c abhisatkr̥tya kaikeyo bharatāya dhanaṁ dadau 2064018a rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca 2064018c satkr̥tya kaikeyī putraṁ kekayo dhanam ādiśat 2064019a tathāmātyān abhipretān viśvāsyāṁś ca guṇānvitān 2064019c dadāv aśvapatiḥ śīghraṁ bharatāyānuyāyinaḥ 2064020a airāvatān aindraśirān nāgān vai priyadarśanān 2064020c kharāñ śīghrān susaṁyuktān mātulo ’smai dhanaṁ dadau 2064021a antaḥpure ’tisaṁvr̥ddhān vyāghravīryabalānvitān 2064021c daṁṣṭrāyudhān mahākāyāñ śunaś copāyanaṁ dadau 2064022a sa mātāmaham āpr̥cchya mātulaṁ ca yudhājitam 2064022c ratham āruhya bharataḥ śatrughnasahito yayau 2064023a rathān maṇḍalacakrāṁś ca yojayitvā paraḥśatam 2064023c uṣṭragośvakharair bhr̥tyā bharataṁ yāntam anvayuḥ 2064024a balena gupto bharato mahātmā; sahāryakasyātmasamair amātyaiḥ 2064024c ādāya śatrughnam apetaśatrur; gr̥hād yayau siddha ivendralokāt 2065001a sa prāṅmukho rājagr̥hād abhiniryāya vīryavān 2065001c hrādinīṁ dūrapārāṁ ca pratyaksrotas taraṅgiṇīm 2065001e śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ 2065002a eladhāne nadīṁ tīrtvā prāpya cāparaparpaṭān 2065002c śilām ākurvatīṁ tīrtvā āgneyaṁ śalyakartanam 2065003a satyasaṁdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām 2065003c atyayāt sa mahāśailān vanaṁ caitrarathaṁ prati 2065004a veginīṁ ca kuliṅgākhyāṁ hrādinīṁ parvatāvr̥tām 2065004c yamunāṁ prāpya saṁtīrṇo balam āśvāsayat tadā 2065005a śītīkr̥tya tu gātrāṇi klāntān āśvāsya vājinaḥ 2065005c tatra snātvā ca pītvā ca prāyād ādāya codakam 2065006a rājaputro mahāraṇyam anabhīkṣṇopasevitam 2065006c bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt 2065007a toraṇaṁ dakṣiṇārdhena jambūprastham upāgamat 2065007c varūthaṁ ca yayau ramyaṁ grāmaṁ daśarathātmajaḥ 2065008a tatra ramye vane vāsaṁ kr̥tvāsau prāṅmukho yayau 2065008c udyānam ujjihānāyāḥ priyakā yatra pādapāḥ 2065009a sālāṁs tu priyakān prāpya śīghrān āsthāya vājinaḥ 2065009c anujñāpyātha bharato vāhinīṁ tvarito yayau 2065010a vāsaṁ kr̥tvā sarvatīrthe tīrtvā cottānakāṁ nadīm 2065010c anyā nadīś ca vividhāḥ pārvatīyais turaṁgamaiḥ 2065011a hastipr̥ṣṭhakam āsādya kuṭikām atyavartata 2065011c tatāra ca naravyāghro lauhitye sa kapīvatīm 2065011e ekasāle sthāṇumatīṁ vinate gomatīṁ nadīm 2065012a kaliṅga nagare cāpi prāpya sālavanaṁ tadā 2065012c bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ 2065013a vanaṁ ca samatītyāśu śarvaryām aruṇodaye 2065013c ayodhyāṁ manunā rājñā nirmitāṁ sa dadarśa ha 2065014a tāṁ purīṁ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi 2065014c ayodhyām agrato dr̥ṣṭvā rathe sārathim abravīt 2065015a eṣā nātipratītā me puṇyodyānā yaśasvinī 2065015c ayodhyā dr̥śyate dūrāt sārathe pāṇḍumr̥ttikā 2065016a yajvabhir guṇasaṁpannair brāhmaṇair vedapāragaiḥ 2065016c bhūyiṣṭham r̥ddhair ākīrṇā rājarṣivarapālitā 2065017a ayodhyāyāṁ purāśabdaḥ śrūyate tumulo mahān 2065017c samantān naranārīṇāṁ tam adya na śr̥ṇomy aham 2065018a udyānāni hi sāyāhne krīḍitvoparatair naraiḥ 2065018c samantād vipradhāvadbhiḥ prakāśante mamānyadā 2065019a tāny adyānurudantīva parityaktāni kāmibhiḥ 2065019c araṇyabhūteva purī sārathe pratibhāti me 2065020a na hy atra yānair dr̥śyante na gajair na ca vājibhiḥ 2065020c niryānto vābhiyānto vā naramukhyā yathāpuram 2065021a aniṣṭāni ca pāpāni paśyāmi vividhāni ca 2065021c nimittāny amanojñāni tena sīdati te manaḥ 2065022a dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ 2065022c dvāḥsthair utthāya vijayaṁ pr̥ṣṭas taiḥ sahito yayau 2065023a sa tv anekāgrahr̥dayo dvāḥsthaṁ pratyarcya taṁ janam 2065023c sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ 2065024a śrutā no yādr̥śāḥ pūrvaṁ nr̥patīnāṁ vināśane 2065024c ākārās tān ahaṁ sarvān iha paśyāmi sārathe 2065025a malinaṁ cāśrupūrṇākṣaṁ dīnaṁ dhyānaparaṁ kr̥śam 2065025c sastrī puṁsaṁ ca paśyāmi janam utkaṇṭhitaṁ pure 2065026a ity evam uktvā bharataḥ sūtaṁ taṁ dīnamānasaḥ 2065026c tāny aniṣṭāny ayodhyāyāṁ prekṣya rājagr̥haṁ yayau 2065027a tāṁ śūnyaśr̥ṅgāṭakaveśmarathyāṁ; rajoruṇadvārakapāṭayantrām 2065027c dr̥ṣṭvā purīm indrapurī prakāśāṁ; duḥkhena saṁpūrṇataro babhūva 2065028a bahūni paśyan manaso ’priyāṇi; yāny annyadā nāsya pure babhūvuḥ 2065028c avākśirā dīnamanā nahr̥ṣṭaḥ; pitur mahātmā praviveśa veśma 2066001a apaśyaṁs tu tatas tatra pitaraṁ pitur ālaye 2066001c jagāma bharato draṣṭuṁ mātaraṁ mātur ālaye 2066002a anuprāptaṁ tu taṁ dr̥ṣṭvā kaikeyī proṣitaṁ sutam 2066002c utpapāta tadā hr̥ṣṭā tyaktvā sauvarṇamānasam 2066003a sa praviśyaiva dharmātmā svagr̥haṁ śrīvivarjitam 2066003c bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau 2066004a taṁ mūrdhni samupāghrāya pariṣvajya yaśasvinam 2066004c aṅke bharatam āropya praṣṭuṁ samupacakrame 2066005a adya te kati cid rātryaś cyutasyāryakaveśmanaḥ 2066005c api nādhvaśramaḥ śīghraṁ rathenāpatatas tava 2066006a āryakas te sukuśalo yudhājin mātulas tava 2066006c pravāsāc ca sukhaṁ putra sarvaṁ me vaktum arhasi 2066007a evaṁ pr̥ṣṭhas tu kaikeyyā priyaṁ pārthivanandanaḥ 2066007c ācaṣṭa bharataḥ sarvaṁ mātre rājīvalocanaḥ 2066008a adya me saptamī rātriś cyutasyāryakaveśmanaḥ 2066008c ambāyāḥ kuśalī tāto yudhājin mātulaś ca me 2066009a yan me dhanaṁ ca ratnaṁ ca dadau rājā paraṁtapaḥ 2066009c pariśrāntaṁ pathy abhavat tato ’haṁ pūrvam āgataḥ 2066010a rājavākyaharair dūtais tvaryamāṇo ’ham āgataḥ 2066010c yad ahaṁ praṣṭum icchāmi tad ambā vaktum arhasi 2066011a śūnyo ’yaṁ śayanīyas te paryaṅko hemabhūṣitaḥ 2066011c na cāyam ikṣvākujanaḥ prahr̥ṣṭaḥ pratibhāti me 2066012a rājā bhavati bhūyiṣṭham ihāmbāyā niveśane 2066012c tam ahaṁ nādya paśyāmi draṣṭum icchann ihāgataḥ 2066013a pitur grahīṣye caraṇau taṁ mamākhyāhi pr̥cchataḥ 2066013c āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane 2066014a taṁ pratyuvāca kaikeyī priyavad ghoram apriyam 2066014c ajānantaṁ prajānantī rājyalobhena mohitā 2066014e yā gatiḥ sarvabhūtānāṁ tāṁ gatiṁ te pitā gataḥ 2066015a tac chrutvā bharato vākyaṁ dharmābhijanavāñ śuciḥ 2066015c papāta sahasā bhūmau pitr̥śokabalārditaḥ 2066016a tataḥ śokena saṁvītaḥ pitur maraṇaduḥkhitaḥ 2066016c vilalāpa mahātejā bhrāntākulitacetanaḥ 2066017a etat suruciraṁ bhāti pitur me śayanaṁ purā 2066017c tad idaṁ na vibhāty adya vihīnaṁ tena dhīmatā 2066018a tam ārtaṁ devasaṁkāśaṁ samīkṣya patitaṁ bhuvi 2066018c utthāpayitvā śokārtaṁ vacanaṁ cedam abravīt 2066019a uttiṣṭhottiṣṭha kiṁ śeṣe rājaputra mahāyaśaḥ 2066019c tvadvidhā na hi śocanti santaḥ sadasi saṁmatāḥ 2066020a sa rudatyā ciraṁ kālaṁ bhūmau viparivr̥tya ca 2066020c jananīṁ pratyuvācedaṁ śokair bahubhir āvr̥taḥ 2066021a abhiṣekṣyati rāmaṁ tu rājā yajñaṁ nu yakṣyati 2066021c ity ahaṁ kr̥tasaṁkalpo hr̥ṣṭo yātrām ayāsiṣam 2066022a tad idaṁ hy anyathā bhūtaṁ vyavadīrṇaṁ mano mama 2066022c pitaraṁ yo na paśyāmi nityaṁ priyahite ratam 2066023a amba kenātyagād rājā vyādhinā mayy anāgate 2066023c dhanyā rāmādayaḥ sarve yaiḥ pitā saṁskr̥taḥ svayam 2066024a na nūnaṁ māṁ mahārājaḥ prāptaṁ jānāti kīrtimān 2066024c upajighred dhi māṁ mūrdhni tātaḥ saṁnamya satvaram 2066025a kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ 2066025c yena māṁ rajasā dhvastam abhīkṣṇaṁ parimārjati 2066026a yo me bhrātā pitā bandhur yasya dāso ’smi dhīmataḥ 2066026c tasya māṁ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ 2066027a pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ 2066027c tasya pādau grahīṣyāmi sa hīdānīṁ gatir mama 2066028a ārye kim abravīd rājā pitā me satyavikramaḥ 2066028c paścimaṁ sādhu saṁdeśam icchāmi śrotum ātmanaḥ 2066029a iti pr̥ṣṭā yathātattvaṁ kaikeyī vākyam abravīt 2066029c rāmeti rājā vilapan hā sīte lakṣmaṇeti ca 2066029e sa mahātmā paraṁ lokaṁ gato gatimatāṁ varaḥ 2066030a imāṁ tu paścimāṁ vācaṁ vyājahāra pitā tava 2066030c kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ 2066031a siddhārthās tu narā rāmam āgataṁ sītayā saha 2066031c lakṣmaṇaṁ ca mahābāhuṁ drakṣyanti punar āgatam 2066032a tac chrutvā viṣasādaiva dvitīyā priyaśaṁsanāt 2066032c viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram 2066033a kva cedānīṁ sa dharmātmā kausalyānandavardhanaḥ 2066033c lakṣmaṇena saha bhrātrā sītayā ca samaṁ gataḥ 2066034a tathā pr̥ṣṭā yathātattvam ākhyātum upacakrame 2066034c mātāsya yugapad vākyaṁ vipriyaṁ priyaśaṅkayā 2066035a sa hi rājasutaḥ putra cīravāsā mahāvanam 2066035c daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ 2066036a tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā 2066036c svasya vaṁśasya māhātmyāt praṣṭuṁ samupacakrame 2066037a kaccin na brāhmaṇavadhaṁ hr̥taṁ rāmeṇa kasya cit 2066037c kaccin nāḍhyo daridro vā tenāpāpo vihiṁsitaḥ 2066038a kaccin na paradārān vā rājaputro ’bhimanyate 2066038c kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ 2066039a athāsya capalā mātā tat svakarma yathātatham 2066039c tenaiva strīsvabhāvena vyāhartum upacakrame 2066040a na brāhmaṇadhanaṁ kiṁ cid dhr̥taṁ rāmeṇa kasya cit 2066040c kaś cin nāḍhyo daridro vā tenāpāpo vihiṁsitaḥ 2066040e na rāmaḥ paradārāṁś ca cakṣurbhyām api paśyati 2066041a mayā tu putra śrutvaiva rāmasyaivābhiṣecanam 2066041c yācitas te pitā rājyaṁ rāmasya ca vivāsanam 2066042a sa svavr̥ttiṁ samāsthāya pitā te tat tathākarot 2066042c rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā 2066043a tam apaśyan priyaṁ putraṁ mahīpālo mahāyaśāḥ 2066043c putraśokaparidyūnaḥ pañcatvam upapedivān 2066044a tvayā tv idānīṁ dharmajña rājatvam avalambyatām 2066044c tvatkr̥te hi mayā sarvam idam evaṁvidhaṁ kr̥tam 2066045a tat putra śīghraṁ vidhinā vidhijñair; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ 2066045c saṁkālya rājānam adīnasattvam; ātmānam urvyām abhiṣecayasva 2067001a śrutvā tu pitaraṁ vr̥ttaṁ bhrātaru ca vivāsitau 2067001c bharato duḥkhasaṁtapta idaṁ vacanam abravīt 2067002a kiṁ nuṇkāryaṁ hatasyeha mama rājyena śocataḥ 2067002c vihīnasyātha pitrā ca bhrātrā pitr̥samena ca 2067003a duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ 2067003c rājānaṁ pretabhāvasthaṁ kr̥tvā rāmaṁ ca tāpasam 2067004a kulasya tvam abhāvāya kālarātrir ivāgatā 2067004c aṅgāram upagūhya sma pitā me nāvabuddhavān 2067005a kausalyā ca sumitrā ca putraśokābhipīḍite 2067005c duṣkaraṁ yadi jīvetāṁ prāpya tvāṁ jananīṁ mama 2067006a nanu tv āryo ’pi dharmātmā tvayi vr̥ttim anuttamām 2067006c vartate guruvr̥ttijño yathā mātari vartate 2067007a tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī 2067007c tvayi dharmaṁ samāsthāya bhaginyām iva vartate 2067008a tasyāḥ putraṁ kr̥tātmānaṁ cīravalkalavāsasam 2067008c prasthāpya vanavāsāya kathaṁ pāpe na śocasi 2067009a apāpadarśinaṁ śūraṁ kr̥tātmānaṁ yaśasvinam 2067009c pravrājya cīravasanaṁ kiṁ nu paśyasi kāraṇam 2067010a lubdhāyā vidito manye na te ’haṁ rāghavaṁ prati 2067010c tathā hy anartho rājyārthaṁ tvayā nīto mahān ayam 2067011a ahaṁ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau 2067011c kena śaktiprabhāvena rājyaṁ rakṣitum utsahe 2067012a taṁ hi nityaṁ mahārājo balavantaṁ mahābalaḥ 2067012c apāśrito ’bhūd dharmātmā merur meruvanaṁ yathā 2067013a so ’haṁ katham imaṁ bhāraṁ mahādhuryasamudyatam 2067013c damyo dhuram ivāsādya saheyaṁ kena caujasā 2067014a atha vā me bhavec chaktir yogair buddhibalena vā 2067014c sakāmāṁ na kariṣyāmi tvām ahaṁ putragardhinīm 2067014e nivartayiṣyāmi vanād bhrātaraṁ svajanapriyam 2067015a ity evam uktvā bharato mahātmā; priyetarair vākyagaṇais tudaṁs tām 2067015c śokāturaś cāpi nanāda bhūyaḥ; siṁho yathā parvatagahvarasthaḥ 2068001a tāṁ tathā garhayitvā tu mātaraṁ bharatas tadā 2068001c roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ 2068002a rājyād bhraṁśasva kaikeyi nr̥śaṁse duṣṭacāriṇi 2068002c parityaktā ca dharmeṇa mā mr̥taṁ rudatī bhava 2068003a kiṁ nu te ’dūṣayad rājā rāmo vā bhr̥śadhārmikaḥ 2068003c yayor mr̥tyur vivāsaś ca tvatkr̥te tulyam āgatau 2068004a bhrūṇahatyām asi prāptā kulasyāsya vināśanāt 2068004c kaikeyi narakaṁ gaccha mā ca bhartuḥ salokatām 2068005a yat tvayā hīdr̥śaṁ pāpaṁ kr̥taṁ ghoreṇa karmaṇā 2068005c sarvalokapriyaṁ hitvā mamāpy āpāditaṁ bhayam 2068006a tvatkr̥te me pitā vr̥tto rāmaś cāraṇyam āśritaḥ 2068006c ayaśo jīvaloke ca tvayāhaṁ pratipāditaḥ 2068007a mātr̥rūpe mamāmitre nr̥śaṁse rājyakāmuke 2068007c na te ’ham abhibhāṣyo ’smi durvr̥tte patighātini 2068008a kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ 2068008c duḥkhena mahatāviṣṭās tvāṁ prāpya kuladūṣiṇīm 2068009a na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ 2068009c rākṣasī tatra jātāsi kulapradhvaṁsinī pituḥ 2068010a yat tvayā dhārmiko rāmo nityaṁ satyaparāyaṇaḥ 2068010c vanaṁ prasthāpito duḥkhāt pitā ca tridivaṁ gataḥ 2068011a yat pradhānāsi tat pāpaṁ mayi pitrā vinākr̥te 2068011c bhrātr̥bhyāṁ ca parityakte sarvalokasya cāpriye 2068012a kausalyāṁ dharmasaṁyuktāṁ viyuktāṁ pāpaniścaye 2068012c kr̥tvā kaṁ prāpsyase tv adya lokaṁ nirayagāminī 2068013a kiṁ nāvabudhyase krūre niyataṁ bandhusaṁśrayam 2068013c jyeṣṭhaṁ pitr̥samaṁ rāmaṁ kausalyāyātmasaṁbhavam 2068014a aṅgapratyaṅgajaḥ putro hr̥dayāc cāpi jāyate 2068014c tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ 2068015a anyadā kila dharmajñā surabhiḥ surasaṁmatā 2068015c vahamānau dadarśorvyāṁ putrau vigatacetasau 2068016a tāv ardhadivase śrāntau dr̥ṣṭvā putrau mahītale 2068016c ruroda putra śokena bāṣpaparyākulekṣaṇā 2068017a adhastād vrajatas tasyāḥ surarājño mahātmanaḥ 2068017c bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ 2068018a tāṁ dr̥ṣṭvā śokasaṁtaptāṁ vajrapāṇir yaśasvinīm 2068018c indraḥ prāñjalir udvignaḥ surarājo ’bravīd vacaḥ 2068019a bhayaṁ kaccin na cāsmāsu kutaś cid vidyate mahat 2068019c kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi 2068020a evam uktā tu surabhiḥ surarājena dhīmatā 2068020c patyuvāca tato dhīrā vākyaṁ vākyaviśāradā 2068021a śāntaṁ pātaṁ na vaḥ kiṁ cit kutaś cid amarādhipa 2068021c ahaṁ tu magnau śocāmi svaputrau viṣame sthitau 2068022a etau dr̥ṣṭvā kr̥ṣau dīnau sūryaraśmipratāpinau 2068022c vadhyamānau balīvardau karṣakeṇa surādhipa 2068023a mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau 2068023c yau dr̥ṣṭvā paritapye ’haṁ nāsti putrasamaḥ priyaḥ 2068024a yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk 2068024c kiṁ punar yā vinā rāmaṁ kausalyā vartayiṣyati 2068025a ekaputrā ca sādhvī ca vivatseyaṁ tvayā kr̥tā 2068025c tasmāt tvaṁ satataṁ duḥkhaṁ pretya ceha ca lapsyase 2068026a ahaṁ hy apacitiṁ bhrātuḥ pituś ca sakalām imām 2068026c vardhanaṁ yaśasaś cāpi kariṣyāmi na saṁśayaḥ 2068027a ānāyayitvā tanayaṁ kausalyāyā mahādyutim 2068027c svayam eva pravekṣyāmi vanaṁ muniniṣevitam 2068028a iti nāga ivāraṇye tomarāṅkuśacoditaḥ 2068028c papāta bhuvi saṁkruddho niḥśvasann iva pannagaḥ 2068029a saṁraktanetraḥ śithilāmbaras tadā; vidhūtasarvābharaṇaḥ paraṁtapaḥ 2068029c babhūva bhūmau patito nr̥pātmajaḥ; śacīpateḥ ketur ivotsavakṣaye 2069001a tathaiva krośatas tasya bharatasya mahātmanaḥ 2069001c kausalyā śabdam ājñāya sumitrām idam abravīt 2069002a āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ 2069002c tam ahaṁ draṣṭum icchāmi bharataṁ dīrghadarśinam 2069003a evam uktvā sumitrāṁ sā vivarṇā malināmbarā 2069003c pratasthe bharato yatra vepamānā vicetanā 2069004a sa tu rāmānujaś cāpi śatrughnasahitas tadā 2069004c pratasthe bharato yatra kausalyāyā niveśanam 2069005a tataḥ śatrughnabharatau kausalyāṁ prekṣya duḥkhitau 2069005c paryaṣvajetāṁ duḥkhārtāṁ patitāṁ naṣṭacetanām 2069006a bharataṁ pratyuvācedaṁ kausalyā bhr̥śaduḥkhitā 2069006c idaṁ te rājyakāmasya rājyaṁ prāptam akaṇṭakam 2069006e saṁprāptaṁ bata kaikeyyā śīghraṁ krūreṇa karmaṇā 2069007a prasthāpya cīravasanaṁ putraṁ me vanavāsinam 2069007c kaikeyī kaṁ guṇaṁ tatra paśyati krūradarśinī 2069008a kṣipraṁ mām api kaikeyī prasthāpayitum arhati 2069008c hiraṇyanābho yatrāste suto me sumahāyaśāḥ 2069009a atha vā svayam evāhaṁ sumitrānucarā sukham 2069009c agnihotraṁ puraskr̥tya prasthāsye yatra rāghavaḥ 2069010a kāmaṁ vā svayam evādya tatra māṁ netum arhasi 2069010c yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ 2069011a idaṁ hi tava vistīrṇaṁ dhanadhānyasamācitam 2069011c hastyaśvarathasaṁpūrṇaṁ rājyaṁ niryātitaṁ tayā 2069012a evaṁ vilapamānāṁ tāṁ bharataḥ prāñjalis tadā 2069012c kausalyāṁ pratyuvācedaṁ śokair bahubhir āvr̥tām 2069013a ārye kasmād ajānantaṁ garhase mām akilbiṣam 2069013c vipulāṁ ca mama prītiṁ sthirāṁ jānāsi rāghave 2069014a kr̥tā śāstrānugā buddhir mā bhūt tasya kadā cana 2069014c satyasaṁdhaḥ satāṁ śreṣṭho yasyāryo ’numate gataḥ 2069015a praiṣyaṁ pāpīyasāṁ yātu sūryaṁ ca prati mehatu 2069015c hantu pādena gāṁ suptāṁ yasyāryo ’numate gataḥ 2069016a kārayitvā mahat karma bhartā bhr̥tyam anarthakam 2069016c adharmo yo ’sya so ’syās tu yasyāryo ’numate gataḥ 2069017a paripālayamānasya rājño bhūtāni putravat 2069017c tatas tu druhyatāṁ pāpaṁ yasyāryo ’numate gataḥ 2069018a baliṣaḍbhāgam uddhr̥tya nr̥pasyārakṣataḥ prajāḥ 2069018c adharmo yo ’sya so ’syāstu yasyāryo ’numate gataḥ 2069019a saṁśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām 2069019c tāṁ vipralapatāṁ pāpaṁ yasyāryo ’numate gataḥ 2069020a hastyaśvarathasaṁbādhe yuddhe śastrasamākule 2069020c mā sma kārṣīt satāṁ dharmaṁ yasyāryo ’numate gataḥ 2069021a upadiṣṭaṁ susūkṣmārthaṁ śāstraṁ yatnena dhīmatā 2069021c sa nāśayatu duṣṭātmā yasyāryo ’numate gataḥ 2069022a pāyasaṁ kr̥saraṁ chāgaṁ vr̥thā so ’śnātu nirghr̥ṇaḥ 2069022c gurūṁś cāpy avajānātu yasyāryo ’numate gataḥ 2069023a putrair dāraiś ca bhr̥tyaiś ca svagr̥he parivāritaḥ 2069023c sa eko mr̥ṣṭam aśnātu yasyāryo ’numate gataḥ 2069024a rājastrībālavr̥ddhānāṁ vadhe yat pāpam ucyate 2069024c bhr̥tyatyāge ca yat pāpaṁ tat pāpaṁ pratipadyatām 2069025a ubhe saṁdhye śayānasya yat pāpaṁ parikalpyate 2069025c tac ca pāpaṁ bhavet tasya yasyāryo ’numate gataḥ 2069026a yad agnidāyake pāpaṁ yat pāpaṁ gurutalpage 2069026c mitradrohe ca yat pāpaṁ tat pāpaṁ pratipadyatām 2069027a devatānāṁ pitr̥̄ṇāṁ ca mātā pitros tathaiva ca 2069027c mā sma kārṣīt sa śuśrūṣāṁ yasyāryo ’numate gataḥ 2069028a satāṁ lokāt satāṁ kīrtyāḥ sajjuṣṭāt karmaṇas tathā 2069028c bhraśyatu kṣipram adyaiva yasyāryo ’numate gataḥ 2069029a vihīnāṁ patiputrābhyāṁ kausalyāṁ pārthivātmajaḥ 2069029c evam āśvasayann eva duḥkhārto nipapāta ha 2069030a tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam 2069030c bharataṁ śokasaṁtaptaṁ kausalyā vākyam abravīt 2069031a mama duḥkham idaṁ putra bhūyaḥ samupajāyate 2069031c śapathaiḥ śapamāno hi prāṇān uparuṇatsi me 2069032a diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ 2069032c vatsa satyapratijño me satāṁ lokān avāpsyasi 2069033a evaṁ vilapamānasya duḥkhārtasya mahātmanaḥ 2069033c mohāc ca śokasaṁrodhād babhūva lulitaṁ manaḥ 2069034a lālapyamānasya vicetanasya; pranaṣṭabuddheḥ patitasya bhūmau 2069034c muhur muhur niḥśvasataś ca dīrghaṁ; sā tasya śokena jagāma rātriḥ 2070001a tam evaṁ śokasaṁtaptaṁ bharataṁ kekayīsutam 2070001c uvāca vadatāṁ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg r̥ṣiḥ 2070002a alaṁ śokena bhadraṁ te rājaputra mahāyaśaḥ 2070002c prāptakālaṁ narapateḥ kuru saṁyānam uttaram 2070003a vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṁ gataḥ 2070003c pretakāryāṇi sarvāṇi kārayām āsa dharmavit 2070004a uddhr̥taṁ tailasaṁkledāt sa tu bhūmau niveśitam 2070004c āpītavarṇavadanaṁ prasuptam iva bhūmipam 2070005a niveśya śayane cāgrye nānāratnapariṣkr̥te 2070005c tato daśarathaṁ putro vilalāpa suduḥkhitaḥ 2070006a kiṁ te vyavasitaṁ rājan proṣite mayy anāgate 2070006c vivāsya rāmaṁ dharmajñaṁ lakṣmaṇaṁ ca mahābalam 2070007a kva yāsyasi mahārāja hitvemaṁ duḥkhitaṁ janam 2070007c hīnaṁ puruṣasiṁhena rāmeṇākliṣṭakarmaṇā 2070008a yogakṣemaṁ tu te rājan ko ’smin kalpayitā pure 2070008c tvayi prayāte svas tāta rāme ca vanam āśrite 2070009a vidhavā pr̥thivī rājaṁs tvayā hīnā na rājate 2070009c hīnacandreva rajanī nagarī pratibhāti mām 2070010a evaṁ vilapamānaṁ taṁ bharataṁ dīnamānasam 2070010c abravīd vacanaṁ bhūyo vasiṣṭhas tu mahān r̥ṣiḥ 2070011a pretakāryāṇi yāny asya kartavyāni viśāmpateḥ 2070011c tāny avyagraṁ mahābāho kriyatām avicāritam 2070012a tatheti bharato vākyaṁ vasiṣṭhasyābhipūjya tat 2070012c r̥tvikpurohitācāryāṁs tvarayām āsa sarvaśaḥ 2070013a ye tv agrato narendrasya agny agārād bahiṣkr̥tāḥ 2070013c r̥tvigbhir yājakaiś caiva te hriyante yathāvidhi 2070014a śibilāyām athāropya rājānaṁ gatacetanam 2070014c bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ 2070015a hiraṇyaṁ ca suvarṇaṁ ca vāsāṁsi vividhāni ca 2070015c prakiranto janā mārgaṁ nr̥pater agrato yayuḥ 2070016a candanāguruniryāsān saralaṁ padmakaṁ tathā 2070016c devadārūṇi cāhr̥tya citāṁ cakrus tathāpare 2070017a gandhān uccāvacāṁś cānyāṁs tatra dattvātha bhūmipam 2070017c tataḥ saṁveśayām āsuś citāmadhye tam r̥tvijaḥ 2070018a tathā hutāśanaṁ hutvā jepus tasya tadartvijaḥ 2070018c jaguś ca te yathāśāstraṁ tatra sāmāni sāmagāḥ 2070019a śibikābhiś ca yānaiś ca yathārhaṁ tasya yoṣitaḥ 2070019c nagarān niryayus tatra vr̥ddhaiḥ parivr̥tās tadā 2070020a prasavyaṁ cāpi taṁ cakrur r̥tvijo ’gnicitaṁ nr̥pam 2070020c striyaś ca śokasaṁtaptāḥ kausalyā pramukhās tadā 2070021a krauñcīnām iva nārīṇāṁ ninādas tatra śuśruve 2070021c ārtānāṁ karuṇaṁ kāle krośantīnāṁ sahasraśaḥ 2070022a tato rudantyo vivaśā vilapya ca punaḥ punaḥ 2070022c yānebhyaḥ sarayūtīram avaterur varāṅganāḥ 2070023a kr̥todakaṁ te bharatena sārdhaṁ; nr̥pāṅganā mantripurohitāś ca 2070023c puraṁ praviśyāśruparītanetrā; bhūmau daśāhaṁ vyanayanta duḥkham 2071001a tato daśāhe ’tigate kr̥taśauco nr̥pātmajaḥ 2071001c dvādaśe ’hani saṁprāpte śrāddhakarmāṇy akārayat 2071002a brāhmaṇebhyo dadau ratnaṁ dhanam annaṁ ca puṣkalam 2071002c bāstikaṁ bahuśuklaṁ ca gāś cāpi śataśas tathā 2071003a dāsīdāsaṁ ca yānaṁ ca veśmāni sumahānti ca 2071003c brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam 2071004a tataḥ prabhātasamaye divase ’tha trayodaśe 2071004c vilalāpa mahābāhur bharataḥ śokamūrchitaḥ 2071005a śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ 2071005c citāmūle pitur vākyam idam āha suduḥkhitaḥ 2071006a tāta yasmin niṣr̥ṣṭo ’haṁ tvayā bhrātari rāghave 2071006c tasmin vanaṁ pravrajite śūnye tyakto ’smy ahaṁ tvayā 2071007a yathāgatir anāthāyāḥ putraḥ pravrājito vanam 2071007c tām ambāṁ tāta kausalyāṁ tyaktvā tvaṁ kva gato nr̥pa 2071008a dr̥ṣṭvā bhasmāruṇaṁ tac ca dagdhāsthisthānamaṇḍalam 2071008c pituḥ śarīra nirvāṇaṁ niṣṭanan viṣasāda ha 2071009a sa tu dr̥ṣṭvā rudan dīnaḥ papāta dharaṇītale 2071009c utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ 2071010a abhipetus tataḥ sarve tasyāmātyāḥ śucivratam 2071010c antakāle nipatitaṁ yayātim r̥ṣayo yathā 2071011a śatrughnaś cāpi bharataṁ dr̥ṣṭvā śokapariplutam 2071011c visaṁjño nyapatad bhūmau bhūmipālam anusmaran 2071012a unmatta iva niścetā vilalāpa suduḥkhitaḥ 2071012c smr̥tvā pitur guṇāṅgāni tāni tāni tadā tadā 2071013a mantharā prabhavas tīvraḥ kaikeyīgrāhasaṁkulaḥ 2071013c varadānamayo ’kṣobhyo ’majjayac chokasāgaraḥ 2071014a sukumāraṁ ca bālaṁ ca satataṁ lālitaṁ tvayā 2071014c kva tāta bharataṁ hitvā vilapantaṁ gato bhavān 2071015a nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca 2071015c pravārayasi naḥ sarvāṁs tan naḥ ko ’dya kariṣyati 2071016a avadāraṇa kāle tu pr̥thivī nāvadīryate 2071016c vihīnā yā tvayā rājñā dharmajñena mahātmanā 2071017a pitari svargam āpanne rāme cāraṇyam āśrite 2071017c kiṁ me jīvita sāmarthyaṁ pravekṣyāmi hutāśanam 2071018a hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām 2071018c ayodhyāṁ na pravekṣyāmi pravekṣyāmi tapovanam 2071019a tayor vilapitaṁ śrutvā vyasanaṁ cānvavekṣya tat 2071019c bhr̥śam ārtatarā bhūyaḥ sarva evānugāminaḥ 2071020a tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau 2071020c dharaṇyāṁ saṁvyaceṣṭetāṁ bhagnaśr̥ṅgāv ivarṣabhau 2071021a tataḥ prakr̥timān vaidyaḥ pitur eṣāṁ purohitaḥ 2071021c vasiṣṭho bharataṁ vākyam utthāpya tam uvāca ha 2071022a trīṇi dvandvāni bhūteṣu pravr̥ttāny aviśeṣataḥ 2071022c teṣu cāparihāryeṣu naivaṁ bhavitum arhati 2071023a sumantraś cāpi śatrughnam utthāpyābhiprasādya ca 2071023c śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau 2071024a utthitau tau naravyāghrau prakāśete yaśasvinau 2071024c varṣātapapariklinnau pr̥thag indradhvajāv iva 2071025a aśrūṇi parimr̥dnantau raktākṣau dīnabhāṣiṇau 2071025c amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ 2072001a atra yātrāṁ samīhantaṁ śatrughno lakṣmaṇānujaḥ 2072001c bharataṁ śokasaṁtaptam idaṁ vacanam abravīt 2072002a gatir yaḥ sarvabhūtānāṁ duḥkhe kiṁ punar ātmanaḥ 2072002c sa rāmaḥ sattva saṁpannaḥ striyā pravrājito vanam 2072003a balavān vīrya saṁpanno lakṣmaṇo nāma yo ’py asau 2072003c kiṁ na mocayate rāmaṁ kr̥tvāpi pitr̥nigraham 2072004a pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau 2072004c utpathaṁ yaḥ samārūḍho nāryā rājā vaśaṁ gataḥ 2072005a iti saṁbhāṣamāṇe tu śatrughne lakṣmaṇānuje 2072005c prāgdvāre ’bhūt tadā kubjā sarvābharaṇabhūṣitā 2072006a liptā candanasāreṇa rājavastrāṇi bibhratī 2072006c mekhalā dāmabhiś citrai rajjubaddheva vānarī 2072007a tāṁ samīkṣya tadā dvāḥstho bhr̥śaṁ pāpasya kāriṇīm 2072007c gr̥hītvākaruṇaṁ kubjāṁ śatrughnāya nyavedayat 2072008a yasyāḥ kr̥te vane rāmo nyastadehaś ca vaḥ pitā 2072008c seyaṁ pāpā nr̥śaṁsā ca tasyāḥ kuru yathāmati 2072009a śatrughnaś ca tad ājñāya vacanaṁ bhr̥śaduḥkhitaḥ 2072009c antaḥpuracarān sarvān ity uvāca dhr̥tavrataḥ 2072010a tīvram utpāditaṁ duḥkhaṁ bhrātr̥̄ṇāṁ me tathā pituḥ 2072010c yayā seyaṁ nr̥śaṁsasya karmaṇaḥ phalam aśnutām 2072011a evam uktā ca tenāśu sakhī janasamāvr̥tā 2072011c gr̥hītā balavat kubjā sā tadgr̥ham anādayat 2072012a tataḥ subhr̥śa saṁtaptas tasyāḥ sarvaḥ sakhījanaḥ 2072012c kruddham ājñāya śatrughnaṁ vyapalāyata sarvaśaḥ 2072013a amantrayata kr̥tsnaś ca tasyāḥ sarvasakhījanaḥ 2072013c yathāyaṁ samupakrānto niḥśeṣaṁ naḥ kariṣyati 2072014a sānukrośāṁ vadānyāṁ ca dharmajñāṁ ca yaśasvinīm 2072014c kausalyāṁ śaraṇaṁ yāmaḥ sā hi no ’stu dhruvā gatiḥ 2072015a sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ 2072015c vicakarṣa tadā kubjāṁ krośantīṁ pr̥thivītale 2072016a tasyā hy ākr̥ṣyamāṇāyā mantharāyās tatas tataḥ 2072016c citraṁ bahuvidhaṁ bhāṇḍaṁ pr̥thivyāṁ tad vyaśīryata 2072017a tena bhāṇḍena saṁkīrṇaṁ śrīmadrājaniveśanam 2072017c aśobhata tadā bhūyaḥ śāradaṁ gaganaṁ yathā 2072018a sa balī balavat krodhād gr̥hītvā puruṣarṣabhaḥ 2072018c kaikeyīm abhinirbhartsya babhāṣe paruṣaṁ vacaḥ 2072019a tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhr̥śaduḥkhitā 2072019c śatrughna bhayasaṁtrastā putraṁ śaraṇam āgatā 2072020a tāṁ prekṣya bharataḥ kruddhaṁ śatrughnam idam abravīt 2072020c avadhyāḥ sarvabhūtānāṁ pramadāḥ kṣamyatām iti 2072021a hanyām aham imāṁ pāpāṁ kaikeyīṁ duṣṭacāriṇīm 2072021c yadi māṁ dhārmiko rāmo nāsūyen mātr̥ghātakam 2072022a imām api hatāṁ kubjāṁ yadi jānāti rāghavaḥ 2072022c tvāṁ ca māṁ caiva dharmātmā nābhibhāṣiṣyate dhruvam 2072023a bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ 2072023c nyavartata tato roṣāt tāṁ mumoca ca mantharām 2072024a sā pādamūle kaikeyyā mantharā nipapāta ha 2072024c niḥśvasantī suduḥkhārtā kr̥paṇaṁ vilalāpa ca 2072025a śatrughnavikṣepavimūḍhasaṁjñāṁ; samīkṣya kubjāṁ bharatasya mātā 2072025c śanaiḥ samāśvāsayad ārtarūpāṁ; krauñcīṁ vilagnām iva vīkṣamāṇām 2073001a tataḥ prabhātasamaye divase ’tha caturdaśe 2073001c sametya rājakartāro bharataṁ vākyam abruvan 2073002a gato daśarathaḥ svargaṁ yo no gurutaro guruḥ 2073002c rāmaṁ pravrājya vai jyeṣṭhaṁ lakṣmaṇaṁ ca mahābalam 2073003a tvam adya bhava no rājā rājaputra mahāyaśaḥ 2073003c saṁgatyā nāparādhnoti rājyam etad anāyakam 2073004a ābhiṣecanikaṁ sarvam idam ādāya rāghava 2073004c pratīkṣate tvāṁ svajanaḥ śreṇayaś ca nr̥pātmaja 2073005a rājyaṁ gr̥hāṇa bharata pitr̥paitāmahaṁ mahat 2073005c abhiṣecaya cātmānaṁ pāhi cāsmān nararṣabha 2073006a ābhiṣecanikaṁ bhāṇḍaṁ kr̥tvā sarvaṁ pradakṣiṇam 2073006c bharatas taṁ janaṁ sarvaṁ pratyuvāca dhr̥tavrataḥ 2073007a jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ 2073007c naivaṁ bhavanto māṁ vaktum arhanti kuśalā janāḥ 2073008a rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ 2073008c ahaṁ tv araṇye vatsyāmi varṣāṇi nava pañca ca 2073009a yujyatāṁ mahatī senā caturaṅgamahābalā 2073009c ānayiṣyāmy ahaṁ jyeṣṭhaṁ bhrātaraṁ rāghavaṁ vanāt 2073010a ābhiṣecanikaṁ caiva sarvam etad upaskr̥tam 2073010c puraskr̥tya gamiṣyāmi rāmahetor vanaṁ prati 2073011a tatraiva taṁ naravyāghram abhiṣicya puraskr̥tam 2073011c āneṣyāmi tu vai rāmaṁ havyavāham ivādhvarāt 2073012a na sakāmā kariṣyāmi svam imāṁ mātr̥gandhinīm 2073012c vane vatsyāmy ahaṁ durge rāmo rājā bhaviṣyati 2073013a kriyatāṁ śilpibhiḥ panthāḥ samāni viṣamāṇi ca 2073013c rakṣiṇaś cānusaṁyāntu pathi durgavicārakāḥ 2073014a evaṁ saṁbhāṣamāṇaṁ taṁ rāmahetor nr̥pātmajam 2073014c pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam 2073015a evaṁ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām 2073015c yas tvaṁ jyeṣṭhe nr̥pasute pr̥thivīṁ dātum icchasi 2073016a anuttamaṁ tad vacanaṁ nr̥pātmaja; prabhāṣitaṁ saṁśravaṇe niśamya ca 2073016c praharṣajās taṁ prati bāṣpabindavo; nipetur āryānananetrasaṁbhavāḥ 2073017a ūcus te vacanam idaṁ niśamya hr̥ṣṭāḥ; sāmātyāḥ sapariṣado viyātaśokāḥ 2073017c panthānaṁ naravarabhaktimāñ janaś ca; vyādiṣṭas tava vacanāc ca śilpivargaḥ 2074001a atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ 2074001c svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā 2074002a karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ 2074002c tathā vardhakayaś caiva mārgiṇo vr̥kṣatakṣakāḥ 2074003a kūpakārāḥ sudhākārā vaṁśakarmakr̥tas tathā 2074003c samarthā ye ca draṣṭāraḥ puratas te pratasthire 2074004a sa tu harṣāt tam uddeśaṁ janaugho vipulaḥ prayān 2074004c aśobhata mahāvegaḥ sāgarasyeva parvaṇi 2074005a te svavāraṁ samāsthāya vartmakarmāṇi kovidāḥ 2074005c karaṇair vividhopetaiḥ purastāt saṁpratasthire 2074006a latāvallīś ca gulmāṁś ca sthāṇūn aśmana eva ca 2074006c janās te cakrire mārgaṁ chindanto vividhān drumān 2074007a avr̥kṣeṣu ca deśeṣu ke cid vr̥kṣān aropayan 2074007c ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit 2074008a apare vīraṇastambān balino balavattarāḥ 2074008c vidhamanti sma durgāṇi sthalāni ca tatas tataḥ 2074009a apare ’pūrayan kūpān pāṁsubhiḥ śvabhram āyatam 2074009c nimnabhāgāṁs tathā ke cit samāṁś cakruḥ samantataḥ 2074010a babandhur bandhanīyāṁś ca kṣodyān saṁcukṣudus tadā 2074010c bibhidur bhedanīyāṁś ca tāṁs tān deśān narās tadā 2074011a acireṇaiva kālena parivāhān bahūdakān 2074011c cakrur bahuvidhākārān sāgarapratimān bahūn 2074011e udapānān bahuvidhān vedikā parimaṇḍitān 2074012a sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ 2074012c mattodghuṣṭadvijagaṇaḥ patākābhir alaṁkr̥taḥ 2074013a candanodakasaṁsikto nānākusumabhūṣitaḥ 2074013c bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ 2074014a ājñāpyātha yathājñapti yuktās te ’dhikr̥tā narāḥ 2074014c ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca 2074015a yo niveśas tv abhipreto bharatasya mahātmanaḥ 2074015c bhūyas taṁ śobhayām āsur bhūṣābhir bhūṣaṇopamam 2074016a nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ 2074016c niveśaṁ sthāpayām āsur bharatasya mahātmanaḥ 2074017a bahupāṁsucayāś cāpi parikhāparivāritāḥ 2074017c tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ 2074018a prāsādamālāsaṁyuktāḥ saudhaprākārasaṁvr̥tāḥ 2074018c patākā śobhitāḥ sarve sunirmitamahāpathāḥ 2074019a visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ 2074019c samucchritair niveśās te babhuḥ śakrapuropamāḥ 2074020a jāhnavīṁ tu samāsādya vividhadruma kānanām 2074020c śītalāmalapānīyāṁ mahāmīnasamākulām 2074021a sacandratārāgaṇamaṇḍitaṁ yathā; nabhaḥkṣapāyām amalaṁ virājate 2074021c narendramārgaḥ sa tathā vyarājata; krameṇa ramyaḥ śubhaśilpinirmitaḥ 2075001a tato nāndīmukhīṁ rātriṁ bharataṁ sūtamāgadhāḥ 2075001c tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṁhitaiḥ 2075002a suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ 2075002c dadhmuḥ śaṅkhāṁś ca śataśo vādyāṁś coccāvacasvarān 2075003a sa tūrya ghoṣaḥ sumahān divam āpūrayann iva 2075003c bharataṁ śokasaṁtaptaṁ bhūyaḥ śokair arandhrayat 2075004a tato prabuddho bharatas taṁ ghoṣaṁ saṁnivartya ca 2075004c nāhaṁ rājeti cāpy uktvā śatrughnam idam abravīt 2075005a paśya śatrughna kaikeyyā lokasyāpakr̥taṁ mahat 2075005c visr̥jya mayi duḥkhāni rājā daśaratho gataḥ 2075006a tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ 2075006c paribhramati rājaśrīr naur ivākarṇikā jale 2075007a ity evaṁ bharataṁ prekṣya vilapantaṁ vicetanam 2075007c kr̥paṇaṁ ruruduḥ sarvāḥ sasvaraṁ yoṣitas tadā 2075008a tathā tasmin vilapati vasiṣṭho rājadharmavit 2075008c sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ 2075009a śāta kumbhamayīṁ ramyāṁ maṇiratnasamākulām 2075009c sudharmām iva dharmātmā sagaṇaḥ pratyapadyata 2075010a sa kāñcanamayaṁ pīṭhaṁ parārdhyāstaraṇāvr̥tam 2075010c adhyāsta sarvavedajño dūtān anuśaśāsa ca 2075011a brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān 2075011c kṣipram ānayatāvyagrāḥ kr̥tyam ātyayikaṁ hi naḥ 2075012a tato halahalāśabdo mahān samudapadyata 2075012c rathair aśvair gajaiś cāpi janānām upagacchatām 2075013a tato bharatam āyāntaṁ śatakratum ivāmarāḥ 2075013c pratyanandan prakr̥tayo yathā daśarathaṁ tathā 2075014a hrada iva timināgasaṁvr̥taḥ; stimitajalo maṇiśaṅkhaśarkaraḥ 2075014c daśarathasutaśobhitā sabhā; sadaśaratheva babhau yathā purā 2076001a tām āryagaṇasaṁpūrṇāṁ bharataḥ pragrahāṁ sabhām 2076001c dadarśa buddhisaṁpannaḥ pūrṇacandrāṁ niśām iva 2076002a āsanāni yathānyāyam āryāṇāṁ viśatāṁ tadā 2076002c adr̥śyata ghanāpāye pūrṇacandreva śarvarī 2076003a rājñas tu prakr̥tīḥ sarvāḥ samagrāḥ prekṣya dharmavit 2076003c idaṁ purohito vākyaṁ bharataṁ mr̥du cābravīt 2076004a tāta rājā daśarathaḥ svargato dharmam ācaran 2076004c dhana dhānyavatīṁ sphītāṁ pradāya pr̥thivīṁ tava 2076005a rāmas tathā satyadhr̥tiḥ satāṁ dharmam anusmaran 2076005c nājahāt pitur ādeśaṁ śaśī jyotsnām ivoditaḥ 2076006a pitrā bhrātrā ca te dattaṁ rājyaṁ nihatakaṇṭakam 2076006c tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya 2076007a udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ 2076007c koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te 2076008a tac chrutvā bharato vākyaṁ śokenābhipariplutaḥ 2076008c jagāma manasā rāmaṁ dharmajño dharmakāṅkṣayā 2076009a sa bāṣpakalayā vācā kalahaṁsasvaro yuvā 2076009c vilalāpa sabhāmadhye jagarhe ca purohitam 2076010a caritabrahmacaryasya vidyā snātasya dhīmataḥ 2076010c dharme prayatamānasya ko rājyaṁ madvidho haret 2076011a kathaṁ daśarathāj jāto bhaved rājyāpahārakaḥ 2076011c rājyaṁ cāhaṁ ca rāmasya dharmaṁ vaktum ihārhasi 2076012a jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ 2076012c labdhum arhati kākutstho rājyaṁ daśaratho yathā 2076013a anāryajuṣṭam asvargyaṁ kuryāṁ pāpam ahaṁ yadi 2076013c ikṣvākūṇām ahaṁ loke bhaveyaṁ kulapāṁsanaḥ 2076014a yad dhi mātrā kr̥taṁ pāpaṁ nāhaṁ tad abhirocaye 2076014c ihastho vanadurgasthaṁ namasyāmi kr̥tāñjaliḥ 2076015a rāmam evānugacchāmi sa rājā dvipadāṁ varaḥ 2076015c trayāṇām api lokānāṁ rāghavo rājyam arhati 2076016a tad vākyaṁ dharmasaṁyuktaṁ śrutvā sarve sabhāsadaḥ 2076016c harṣān mumucur aśrūṇi rāme nihitacetasaḥ 2076017a yadi tv āryaṁ na śakṣyāmi vinivartayituṁ vanāt 2076017c vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā 2076018a sarvopāyaṁ tu vartiṣye vinivartayituṁ balāt 2076018c samakṣam ārya miśrāṇāṁ sādhūnāṁ guṇavartinām 2076019a evam uktvā tu dharmātmā bharato bhrātr̥vatsalaḥ 2076019c samīpastham uvācedaṁ sumantraṁ mantrakovidam 2076020a tūrṇam utthāya gaccha tvaṁ sumantra mama śāsanāt 2076020c yātrām ājñāpaya kṣipraṁ balaṁ caiva samānaya 2076021a evam uktaḥ sumantras tu bharatena mahātmanā 2076021c prahr̥ṣṭaḥ so ’diśat sarvaṁ yathā saṁdiṣṭam iṣṭavat 2076022a tāḥ prahr̥ṣṭāḥ prakr̥tayo balādhyakṣā balasya ca 2076022c śrutvā yātrāṁ samājñaptāṁ rāghavasya nivartane 2076023a tato yodhāṅganāḥ sarvā bhartr̥̄n sarvān gr̥hegr̥he 2076023c yātrā gamanam ājñāya tvarayanti sma harṣitāḥ 2076024a te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ 2076024c saha yodhair balādhyakṣā balaṁ sarvam acodayan 2076025a sajjaṁ tu tad balaṁ dr̥ṣṭvā bharato gurusaṁnidhau 2076025c rathaṁ me tvarayasveti sumantraṁ pārśvato ’bravīt 2076026a bharatasya tu tasyājñāṁ pratigr̥hya praharṣitaḥ 2076026c rathaṁ gr̥hītvā prayayau yuktaṁ paramavājibhiḥ 2076027a sa rāghavaḥ satyadhr̥tiḥ pratāpavān; bruvan suyuktaṁ dr̥ḍhasatyavikramaḥ 2076027c guruṁ mahāraṇyagataṁ yaśasvinaṁ; prasādayiṣyan bharato ’bravīt tadā 2076028a tūrṇaṁ samutthāya sumantra gaccha; balasya yogāya balapradhānān 2076028c ānetum icchāmi hi taṁ vanasthaṁ; prasādya rāmaṁ jagato hitāya 2076029a sa sūtaputro bharatena samyag; ājñāpitaḥ saṁparipūrṇakāmaḥ 2076029c śaśāsa sarvān prakr̥tipradhānān; balasya mukhyāṁś ca suhr̥jjanaṁ ca 2076030a tataḥ samutthāya kule kule te; rājanyavaiśyā vr̥ṣalāś ca viprāḥ 2076030c ayūyujann uṣṭrarathān kharāṁś ca; nāgān hayāṁś caiva kulaprasūtān 2077001a tataḥ samutthitaḥ kālyam āsthāya syandanottamam 2077001c prayayau bharataḥ śīghraṁ rāmadarśanakāṅkṣayā 2077002a agrataḥ prayayus tasya sarve mantripurodhasaḥ 2077002c adhiruhya hayair yuktān rathān sūryarathopamān 2077003a navanāgasahasrāṇi kalpitāni yathāvidhi 2077003c anvayur bharataṁ yāntam ikṣvāku kulanandanam 2077004a ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ 2077004c anvayur bharataṁ yāntaṁ rājaputraṁ yaśasvinam 2077005a śataṁ sahasrāṇy aśvānāṁ samārūḍhāni rāghavam 2077005c anvayur bharataṁ yāntaṁ rājaputraṁ yaśasvinam 2077006a kaikeyī ca sumitrā ca kausalyā ca yaśasvinī 2077006c rāmānayanasaṁhr̥ṣṭā yayur yānena bhāsvatā 2077007a prayātāś cāryasaṁghātā rāmaṁ draṣṭuṁ salakṣmaṇam 2077007c tasyaiva ca kathāś citrāḥ kurvāṇā hr̥ṣṭamānasāḥ 2077008a meghaśyāmaṁ mahābāhuṁ sthirasattvaṁ dr̥ḍhavratam 2077008c kadā drakṣyāmahe rāmaṁ jagataḥ śokanāśanam 2077009a dr̥ṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ 2077009c tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ 2077010a ity evaṁ kathayantas te saṁprahr̥ṣṭāḥ kathāḥ śubhāḥ 2077010c pariṣvajānāś cānyonyaṁ yayur nāgarikās tadā 2077011a ye ca tatrāpare sarve saṁmatā ye ca naigamāḥ 2077011c rāmaṁ prati yayur hr̥ṣṭāḥ sarvāḥ prakr̥tayas tadā 2077012a maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ 2077012c sūtrakarmakr̥taś caiva ye ca śastropajīvinaḥ 2077013a māyūrakāḥ krākacikā rocakā vedhakās tathā 2077013c dantakārāḥ sudhākārās tathā gandhopajīvinaḥ 2077014a suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ 2077014c snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā 2077015a rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ 2077015c śailūṣāś ca saha strībhir yānti kaivartakās tathā 2077016a samāhitā vedavido brāhmaṇā vr̥ttasaṁmatāḥ 2077016c gorathair bharataṁ yāntam anujagmuḥ sahasraśaḥ 2077017a suveṣāḥ śuddhavasanās tāmramr̥ṣṭānulepanāḥ 2077017c sarve te vividhair yānaiḥ śanair bharatam anvayuḥ 2077018a prahr̥ṣṭamuditā senā sānvayāt kaikayīsutam 2077018c vyavatiṣṭhata sā senā bharatasyānuyāyinī 2077019a nirīkṣyānugatāṁ senāṁ tāṁ ca gaṅgāṁ śivodakām 2077019c bharataḥ sacivān sarvān abravīd vākyakovidaḥ 2077020a niveśayata me sainyam abhiprāyeṇa sarvaśaḥ 2077020c viśrāntaḥ pratariṣyāmaḥ śva idānīṁ mahānadīm 2077021a dātuṁ ca tāvad icchāmi svar gatasya mahīpateḥ 2077021c aurdhvadeha nimittārtham avatīryodakaṁ nadīm 2077022a tasyaivaṁ bruvato ’mātyās tathety uktvā samāhitāḥ 2077022c nyaveśayaṁs tāṁś chandena svena svena pr̥thakpr̥thak 2077023a niveśya gaṅgām anu tāṁ mahānadīṁ; camūṁ vidhānaiḥ paribarha śobhinīm 2077023c uvāsa rāmasya tadā mahātmano; vicintayāno bharato nivartanam 2078001a tato niviṣṭāṁ dhvajinīṁ gaṅgām anvāśritāṁ nadīm 2078001c niṣādarājo dr̥ṣṭvaiva jñātīn saṁtvarito ’bravīt 2078002a mahatīyam ataḥ senā sāgarābhā pradr̥śyate 2078002c nāsyāntam avagacchāmi manasāpi vicintayan 2078003a sa eṣa hi mahākāyaḥ kovidāradhvajo rathe 2078003c bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati 2078004a atha dāśarathiṁ rāmaṁ pitrā rājyād vivāsitam 2078004c bharataḥ kaikeyīputro hantuṁ samadhigacchati 2078005a bhartā caiva sakhā caiva rāmo dāśarathir mama 2078005c tasyārthakāmāḥ saṁnaddhā gaṅgānūpe ’tra tiṣṭhata 2078006a tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm 2078006c balayuktā nadīrakṣā māṁsamūlaphalāśanāḥ 2078007a nāvāṁ śatānāṁ pañcānāṁ kaivartānāṁ śataṁ śatam 2078007c saṁnaddhānāṁ tathā yūnāṁ tiṣṭhantv atyabhyacodayat 2078008a yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati 2078008c seyaṁ svastimayī senā gaṅgām adya tariṣyati 2078009a ity uktvopāyanaṁ gr̥hya matsyamāṁsamadhūni ca 2078009c abhicakrāma bharataṁ niṣādādhipatir guhaḥ 2078010a tam āyāntaṁ tu saṁprekṣya sūtaputraḥ pratāpavān 2078010c bharatāyācacakṣe ’tha vinayajño vinītavat 2078011a eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ 2078011c kuśalo daṇḍakāraṇye vr̥ddho bhrātuś ca te sakhā 2078012a tasmāt paśyatu kākutstha tvāṁ niṣādādhipo guhaḥ 2078012c asaṁśayaṁ vijānīte yatra tau rāmalakṣmaṇau 2078013a etat tu vacanaṁ śrutvā sumantrād bharataḥ śubham 2078013c uvāca vacanaṁ śīghraṁ guhaḥ paśyatu mām iti 2078014a labdhvābhyanujñāṁ saṁhr̥ṣṭo jñātibhiḥ parivāritaḥ 2078014c āgamya bharataṁ prahvo guho vacanam abravīt 2078015a niṣkuṭaś caiva deśo ’yaṁ vañcitāś cāpi te vayam 2078015c nivedayāmas te sarve svake dāśakule vasa 2078016a asti mūlaṁ phalaṁ caiva niṣādaiḥ samupāhr̥tam 2078016c ārdraṁ ca māṁsaṁ śuṣkaṁ ca vanyaṁ coccāvacaṁ mahat 2078017a āśaṁse svāśitā senā vatsyatīmāṁ vibhāvarīm 2078017c arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi 2079001a evam uktas tu bharato niṣādādhipatiṁ guham 2079001c pratyuvāca mahāprājño vākyaṁ hetvarthasaṁhitam 2079002a ūrjitaḥ khalu te kāmaḥ kr̥to mama guroḥ sakhe 2079002c yo me tvam īdr̥śīṁ senām eko ’bhyarcitum icchasi 2079003a ity uktvā tu mahātejā guhaṁ vacanam uttamam 2079003c abravīd bharataḥ śrīmān niṣādādhipatiṁ punaḥ 2079004a katareṇa gamiṣyāmi bharadvājāśramaṁ guha 2079004c gahano ’yaṁ bhr̥śaṁ deśo gaṅgānūpo duratyayaḥ 2079005a tasya tad vacanaṁ śrutvā rājaputrasya dhīmataḥ 2079005c abravīt prāñjalir vākyaṁ guho gahanagocaraḥ 2079006a dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ 2079006c ahaṁ cānugamiṣyāmi rājaputra mahāyaśaḥ 2079007a kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ 2079007c iyaṁ te mahatī senā śaṅkāṁ janayatīva me 2079008a tam evam abhibhāṣantam ākāśa iva nirmalaḥ 2079008c bharataḥ ślakṣṇayā vācā guhaṁ vacanam abravīt 2079009a mā bhūt sa kālo yat kaṣṭaṁ na māṁ śaṅkitum arhasi 2079009c rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitr̥samo mama 2079010a taṁ nivartayituṁ yāmi kākutsthaṁ vanavāsinam 2079010c buddhir anyā na te kāryā guha satyaṁ bravīmi te 2079011a sa tu saṁhr̥ṣṭavadanaḥ śrutvā bharatabhāṣitam 2079011c punar evābravīd vākyaṁ bharataṁ prati harṣitaḥ 2079012a dhanyas tvaṁ na tvayā tulyaṁ paśyāmi jagatītale 2079012c ayatnād āgataṁ rājyaṁ yas tvaṁ tyaktum ihecchasi 2079013a śāśvatī khalu te kīrtir lokān anucariṣyati 2079013c yas tvaṁ kr̥cchragataṁ rāmaṁ pratyānayitum icchasi 2079014a evaṁ saṁbhāṣamāṇasya guhasya bharataṁ tadā 2079014c babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata 2079015a saṁniveśya sa tāṁ senāṁ guhena paritoṣitaḥ 2079015c śatrughnena saha śrīmāñ śayanaṁ punar āgamat 2079016a rāmacintāmayaḥ śoko bharatasya mahātmanaḥ 2079016c upasthito hy anarhasya dharmaprekṣasya tādr̥śaḥ 2079017a antardāhena dahanaḥ saṁtāpayati rāghavam 2079017c vanadāhābhisaṁtaptaṁ gūḍho ’gnir iva pādapam 2079018a prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṁbhavaḥ 2079018c yathā sūryāṁśusaṁtapto himavān prasruto himam 2079019a dhyānanirdaraśailena viniḥśvasitadhātunā 2079019c dainyapādapasaṁghena śokāyāsādhiśr̥ṅgiṇā 2079020a pramohānantasattvena saṁtāpauṣadhiveṇunā 2079020c ākrānto duḥkhaśailena mahatā kaikayīsutaḥ 2079021a guhena sārdhaṁ bharataḥ samāgato; mahānubhāvaḥ sajanaḥ samāhitaḥ 2079021c sudurmanās taṁ bharataṁ tadā punar; guhaḥ samāśvāsayad agrajaṁ prati 2080001a ācacakṣe ’tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ 2080001c bharatāyāprameyāya guho gahanagocaraḥ 2080002a taṁ jāgrataṁ guṇair yuktaṁ varacāpeṣudhāriṇam 2080002c bhrātr̥ guptyartham atyantam ahaṁ lakṣmaṇam abravam 2080003a iyaṁ tāta sukhā śayyā tvadartham upakalpitā 2080003c pratyāśvasihi śeṣvāsyāṁ sukhaṁ rāghavanandana 2080004a ucito ’yaṁ janaḥ sarve duḥkhānāṁ tvaṁ sukhocitaḥ 2080004c dharmātmaṁs tasya guptyarthaṁ jāgariṣyāmahe vayam 2080005a na hi rāmāt priyataro mamāsti bhuvi kaś cana 2080005c motsuko bhūr bravīmy etad apy asatyaṁ tavāgrataḥ 2080006a asya prasādād āśaṁse loke ’smin sumahad yaśaḥ 2080006c dharmāvāptiṁ ca vipulām arthāvāptiṁ ca kevalām 2080007a so ’haṁ priyasakhaṁ rāmaṁ śayānaṁ saha sītayā 2080007c rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha 2080008a na hi me ’viditaṁ kiṁ cid vane ’smiṁś carataḥ sadā 2080008c caturaṅgaṁ hy api balaṁ prasahema vayaṁ yudhi 2080009a evam asmābhir uktena lakṣmaṇena mahātmanā 2080009c anunītā vayaṁ sarve dharmam evānupaśyatā 2080010a kathaṁ dāśarathau bhūmau śayāne saha sītayā 2080010c śakyā nidrāmayā labdhuṁ jīvitaṁ vā sukhāni vā 2080011a yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi 2080011c taṁ paśya guha saṁviṣṭaṁ tr̥ṇeṣu saha sītayā 2080012a mahatā tapasā labdho vividhaiś ca pariśramaiḥ 2080012c eko daśarathasyaiṣa putraḥ sadr̥śalakṣaṇaḥ 2080013a asmin pravrājite rājā na ciraṁ vartayiṣyati 2080013c vidhavā medinī nūnaṁ kṣipram eva bhaviṣyati 2080014a vinadya sumahānādaṁ śrameṇoparatāḥ striyaḥ 2080014c nirghoṣoparataṁ nūnam adya rājaniveśanam 2080015a kausalyā caiva rājā ca tathaiva jananī mama 2080015c nāśaṁse yadi te sarve jīveyuḥ śarvarīm imām 2080016a jīved api hi me mātā śatrughnasyānvavekṣayā 2080016c duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati 2080017a atikrāntam atikrāntam anavāpya manoratham 2080017c rājye rāmam anikṣipya pitā me vinaśiṣyati 2080018a siddhārthāḥ pitaraṁ vr̥ttaṁ tasmin kāle hy upasthite 2080018c pretakāryeṣu sarveṣu saṁskariṣyanti bhūmipam 2080019a ramyacatvarasaṁsthānāṁ suvibhaktamahāpathām 2080019c harmyaprāsādasaṁpannāṁ sarvaratnavibhūṣitām 2080020a gajāśvarathasaṁbādhāṁ tūryanādavināditām 2080020c sarvakalyāṇasaṁpūrṇāṁ hr̥ṣṭapuṣṭajanākulām 2080021a ārāmodyānasaṁpūrṇāṁ samājotsavaśālinīm 2080021c sukhitā vicariṣyanti rājadhānīṁ pitur mama 2080022a api satyapratijñena sārdhaṁ kuśalinā vayam 2080022c nivr̥tte samaye hy asmin sukhitāḥ praviśemahi 2080023a paridevayamānasya tasyaivaṁ sumahātmanaḥ 2080023c tiṣṭhato rājaputrasya śarvarī sātyavartata 2080024a prabhāte vimale sūrye kārayitvā jaṭā ubhau 2080024c asmin bhāgīrathītīre sukhaṁ saṁtāritau mayā 2080025a jaṭādharau tau drumacīravāsasau; mahābalau kuñjarayūthapopamau 2080025c vareṣucāpāsidharau paraṁtapau; vyavekṣamāṇau saha sītayā gatau 2081001a guhasya vacanaṁ śrutvā bharato bhr̥śam apriyam 2081001c dhyānaṁ jagāma tatraiva yatra tac chrutam apriyam 2081002a sukumāro mahāsattvaḥ siṁhaskandho mahābhujaḥ 2081002c puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ 2081003a pratyāśvasya muhūrtaṁ tu kālaṁ paramadurmanāḥ 2081003c papāta sahasā totrair hr̥di viddha iva dvipaḥ 2081004a tadavasthaṁ tu bharataṁ śatrughno ’nantara sthitaḥ 2081004c pariṣvajya rurodoccair visaṁjñaḥ śokakarśitaḥ 2081005a tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ 2081005c upavāsa kr̥śā dīnā bhartr̥vyasanakarśitāḥ 2081006a tāś ca taṁ patitaṁ bhūmau rudantyaḥ paryavārayan 2081006c kausalyā tv anusr̥tyainaṁ durmanāḥ pariṣasvaje 2081007a vatsalā svaṁ yathā vatsam upagūhya tapasvinī 2081007c paripapraccha bharataṁ rudantī śokalālasā 2081008a putravyādhir na te kaccic charīraṁ paribādhate 2081008c adya rājakulasyāsya tvadadhīnaṁ hi jīvitam 2081009a tvāṁ dr̥ṣṭvā putra jīvāmi rāme sabhrātr̥ke gate 2081009c vr̥tte daśarathe rājñi nātha ekas tvam adya naḥ 2081010a kaccin na lakṣmaṇe putra śrutaṁ te kiṁ cid apriyam 2081010c putra vā hy ekaputrāyāḥ sahabhārye vanaṁ gate 2081011a sa muhūrtaṁ samāśvasya rudann eva mahāyaśāḥ 2081011c kausalyāṁ parisāntvyedaṁ guhaṁ vacanam abravīt 2081012a bhrātā me kvāvasad rātriṁ kva sītā kva ca lakṣmaṇaḥ 2081012c asvapac chayane kasmin kiṁ bhuktvā guha śaṁsa me 2081013a so ’bravīd bharataṁ pr̥ṣṭo niṣādādhipatir guhaḥ 2081013c yad vidhaṁ pratipede ca rāme priyahite ’tithau 2081014a annam uccāvacaṁ bhakṣyāḥ phalāni vividhāni ca 2081014c rāmāyābhyavahārārthaṁ bahucopahr̥taṁ mayā 2081015a tat sarvaṁ pratyanujñāsīd rāmaḥ satyaparākramaḥ 2081015c na hi tat pratyagr̥hṇāt sa kṣatradharmam anusmaran 2081016a na hy asmābhiḥ pratigrāhyaṁ sakhe deyaṁ tu sarvadā 2081016c iti tena vayaṁ rājann anunītā mahātmanā 2081017a lakṣmaṇena samānītaṁ pītvā vāri mahāyaśāḥ 2081017c aupavāsyaṁ tadākārṣīd rāghavaḥ saha sītayā 2081018a tatas tu jalaśeṣeṇa lakṣmaṇo ’py akarot tadā 2081018c vāg yatās te trayaḥ saṁdhyām upāsata samāhitāḥ 2081019a saumitris tu tataḥ paścād akarot svāstaraṁ śubham 2081019c svayam ānīya barhīṁṣi kṣipraṁ rāghava kāraṇāt 2081020a tasmin samāviśad rāmaḥ svāstare saha sītayā 2081020c prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ 2081021a etat tad iṅgudīmūlam idam eva ca tat tr̥ṇam 2081021c yasmin rāmaś ca sītā ca rātriṁ tāṁ śayitāv ubhau 2081022a niyamya pr̥ṣṭhe tu talāṅgulitravāñ; śaraiḥ supūrṇāv iṣudhī paraṁtapaḥ 2081022c mahad dhanuḥ sajyam upohya lakṣmaṇo; niśām atiṣṭhat parito ’sya kevalam 2081023a tatas tv ahaṁ cottamabāṇacāpadhr̥k; sthito ’bhavaṁ tatra sa yatra lakṣmaṇaḥ 2081023c atandribhir jñātibhir āttakārmukair; mahendrakalpaṁ paripālayaṁs tadā 2082001a tac chrutvā nipuṇaṁ sarvaṁ bharataḥ saha mantribhiḥ 2082001c iṅgudīmūlam āgamya rāmaśayyām avekṣya tām 2082002a abravīj jananīḥ sarvā iha tena mahātmanā 2082002c śarvarī śayitā bhūmāv idam asya vimarditam 2082003a mahābhāgakulīnena mahābhāgena dhīmatā 2082003c jāto daśarathenorvyāṁ na rāmaḥ svaptum arhati 2082004a ajinottarasaṁstīrṇe varāstaraṇasaṁcaye 2082004c śayitvā puruṣavyāghraḥ kathaṁ śete mahītale 2082005a prāsādāgra vimāneṣu valabhīṣu ca sarvadā 2082005c haimarājatabhaumeṣu varāstaraṇaśāliṣu 2082006a puṣpasaṁcayacitreṣu candanāgarugandhiṣu 2082006c pāṇḍurābhraprakāśeṣu śukasaṁgharuteṣu ca 2082007a gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ 2082007c mr̥daṅgavaraśabdaiś ca satataṁ pratibodhitaḥ 2082008a bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ 2082008c gāthābhir anurūpābhiḥ stutibhiś ca paraṁtapaḥ 2082009a aśraddheyam idaṁ loke na satyaṁ pratibhāti mā 2082009c muhyate khalu me bhāvaḥ svapno ’yam iti me matiḥ 2082010a na nūnaṁ daivataṁ kiṁ cit kālena balavattaram 2082010c yatra dāśarathī rāmo bhūmāv evaṁ śayīta saḥ 2082011a videharājasya sutā sītā ca priyadarśanā 2082011c dayitā śayitā bhūmau snuṣā daśarathasya ca 2082012a iyaṁ śayyā mama bhrātur idaṁ hi parivartitam 2082012c sthaṇḍile kaṭhine sarvaṁ gātrair vimr̥ditaṁ tr̥ṇam 2082013a manye sābharaṇā suptā sītāsmiñ śayane tadā 2082013c tatra tatra hi dr̥śyante saktāḥ kanakabindavaḥ 2082014a uttarīyam ihāsaktaṁ suvyaktaṁ sītayā tadā 2082014c tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ 2082015a manye bhartuḥ sukhā śayyā yena bālā tapasvinī 2082015c sukumārī satī duḥkhaṁ na vijānāti maithilī 2082016a sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ 2082016c sarvalokapriyas tyaktvā rājyaṁ priyam anuttamam 2082017a katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ 2082017c sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ 2082018a siddhārthā khalu vaidehī patiṁ yānugatā vanam 2082018c vayaṁ saṁśayitāḥ sarve hīnās tena mahātmanā 2082019a akarṇadhārā pr̥thivī śūnyeva pratibhāti mā 2082019c gate daśarathe svarge rāme cāraṇyam āśrite 2082020a na ca prārthayate kaś cin manasāpi vasuṁdharām 2082020c vane ’pi vasatas tasya bāhuvīryābhirakṣitām 2082021a śūnyasaṁvaraṇārakṣām ayantritahayadvipām 2082021c apāvr̥tapuradvārāṁ rājadhānīm arakṣitām 2082022a aprahr̥ṣṭabalāṁ nyūnāṁ viṣamasthām anāvr̥tām 2082022c śatravo nābhimanyante bhakṣyān viṣakr̥tān iva 2082023a adya prabhr̥ti bhūmau tu śayiṣye ’haṁ tr̥ṇeṣu vā 2082023c phalamūlāśano nityaṁ jaṭācīrāṇi dhārayan 2082024a tasyārtham uttaraṁ kālaṁ nivatsyāmi sukhaṁ vane 2082024c taṁ pratiśravam āmucya nāsya mithyā bhaviṣyati 2082025a vasantaṁ bhrātur arthāya śatrughno mānuvatsyati 2082025c lakṣmaṇena saha tv āryo ayodhyāṁ pālayiṣyati 2082026a abhiṣekṣyanti kākutstham ayodhyāyāṁ dvijātayaḥ 2082026c api me devatāḥ kuryur imaṁ satyaṁ manoratham 2082027a prasādyamānaḥ śirasā mayā svayaṁ; bahuprakāraṁ yadi na prapatsyate 2082027c tato ’nuvatsyāmi cirāya rāghavaṁ; vane vasan nārhati mām upekṣitum 2083001a vyuṣya rātriṁ tu tatraiva gaṅgākūle sa rāghavaḥ 2083001c bharataḥ kālyam utthāya śatrughnam idam abravīt 2083002a śatrughottiṣṭha kiṁ śeṣe niṣādādhipatiṁ guham 2083002c śīghram ānaya bhadraṁ te tārayiṣyati vāhinīm 2083003a jāgarmi nāhaṁ svapimi tathaivāryaṁ vicintayan 2083003c ity evam abravīd bhrātrā śatrughno ’pi pracoditaḥ 2083004a iti saṁvadator evam anyonyaṁ narasiṁhayoḥ 2083004c āgamya prāñjaliḥ kāle guho bharatam abravīt 2083005a kaccit sukhaṁ nadītīre ’vātsīḥ kākutstha śarvarīm 2083005c kaccic ca saha sainyasya tava sarvam anāmayam 2083006a guhasya tat tu vacanaṁ śrutvā snehād udīritam 2083006c rāmasyānuvaśo vākyaṁ bharato ’pīdam abravīt 2083007a sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam 2083007c gaṅgāṁ tu naubhir bahvībhir dāśāḥ saṁtārayantu naḥ 2083008a tato guhaḥ saṁtvaritaḥ śrutvā bharataśāsanam 2083008c pratipraviśya nagaraṁ taṁ jñātijanam abravīt 2083009a uttiṣṭhata prabudhyadhvaṁ bhadram astu hi vaḥ sadā 2083009c nāvaḥ samanukarṣadhvaṁ tārayiṣyāma vāhinīm 2083010a te tathoktāḥ samutthāya tvaritā rājaśāsanāt 2083010c pañca nāvāṁ śatāny eva samāninyuḥ samantataḥ 2083011a anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ 2083011c śobhamānāḥ patākinyo yuktavātāḥ susaṁhatāḥ 2083012a tataḥ svastikavijñeyāṁ pāṇḍukambalasaṁvr̥tām 2083012c sanandighoṣāṁ kalyāṇīṁ guho nāvam upāharat 2083013a tām āruroha bharataḥ śatrughnaś ca mahābalaḥ 2083013c kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ 2083014a purohitaś ca tat pūrvaṁ gurave brāhmaṇāś ca ye 2083014c anantaraṁ rājadārās tathaiva śakaṭāpaṇāḥ 2083015a āvāsam ādīpayatāṁ tīrthaṁ cāpy avagāhatām 2083015c bhāṇḍāni cādadānānāṁ ghoṣas tridivam aspr̥śat 2083016a patākinyas tu tā nāvaḥ svayaṁ dāśair adhiṣṭhitāḥ 2083016c vahantyo janam ārūḍhaṁ tadā saṁpetur āśugāḥ 2083017a nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām 2083017c kaś cit tatra vahanti sma yānayugyaṁ mahādhanam 2083018a tāḥ sma gatvā paraṁ tīram avaropya ca taṁ janam 2083018c nivr̥ttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ 2083019a savaijayantās tu gajā gajārohaiḥ pracoditāḥ 2083019c tarantaḥ sma prakāśante sadhvajā iva parvatāḥ 2083020a nāvaś cāruruhus tv anye plavais terus tathāpare 2083020c anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ 2083021a sā puṇyā dhvajinī gaṅgāṁ dāśaiḥ saṁtāritā svayam 2083021c maitre muhūrte prayayau prayāgavanam uttamam 2083022a āśvāsayitvā ca camūṁ mahātmā; niveśayitvā ca yathopajoṣam 2083022c draṣṭuṁ bharadvājam r̥ṣipravaryam; r̥tvig vr̥taḥ san bharataḥ pratasthe 2084001a bharadvājāśramaṁ dr̥ṣṭvā krośād eva nararṣabhaḥ 2084001c balaṁ sarvam avasthāpya jagāma saha mantribhiḥ 2084002a padbhyām eva hi dharmajño nyastaśastraparicchadaḥ 2084002c vasāno vāsasī kṣaume purodhāya purohitam 2084003a tataḥ saṁdarśane tasya bharadvājasya rāghavaḥ 2084003c mantriṇas tān avasthāpya jagāmānu purohitam 2084004a vasiṣṭham atha dr̥ṣṭvaiva bharadvājo mahātapāḥ 2084004c saṁcacālāsanāt tūrṇaṁ śiṣyān arghyam iti bruvan 2084005a samāgamya vasiṣṭhena bharatenābhivāditaḥ 2084005c abudhyata mahātejāḥ sutaṁ daśarathasya tam 2084006a tābhyām arghyaṁ ca pādyaṁ ca dattvā paścāt phalāni ca 2084006c ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṁ kule 2084007a ayodhyāyāṁ bale kośe mitreṣv api ca mantriṣu 2084007c jānan daśarathaṁ vr̥ttaṁ na rājānam udāharat 2084008a vasiṣṭho bharataś cainaṁ papracchatur anāmayam 2084008c śarīre ’gniṣu vr̥kṣeṣu śiṣyeṣu mr̥gapakṣiṣu 2084009a tatheti ca pratijñāya bharadvājo mahātapāḥ 2084009c bharataṁ pratyuvācedaṁ rāghavasnehabandhanāt 2084010a kim ihāgamane kāryaṁ tava rājyaṁ praśāsataḥ 2084010c etad ācakṣva me sarvaṁ na hi me śudhyate manaḥ 2084011a suṣuve yama mitraghnaṁ kausalyānandavardhanam 2084011c bhrātrā saha sabhāryo yaś ciraṁ pravrājito vanam 2084012a niyuktaḥ strīniyuktena pitrā yo ’sau mahāyaśāḥ 2084012c vanavāsī bhavetīha samāḥ kila caturdaśa 2084013a kaccin na tasyāpāpasya pāpaṁ kartum ihecchasi 2084013c akaṇṭakaṁ bhoktumanā rājyaṁ tasyānujasya ca 2084014a evam ukto bharadvājaṁ bharataḥ pratyuvāca ha 2084014c paryaśru nayano duḥkhād vācā saṁsajjamānayā 2084015a hato ’smi yadi mām evaṁ bhagavān api manyate 2084015c matto na doṣam āśaṅker naivaṁ mām anuśādhi hi 2084016a na caitad iṣṭaṁ mātā me yad avocan madantare 2084016c nāham etena tuṣṭaś ca na tad vacanam ādade 2084017a ahaṁ tu taṁ naravyāghram upayātaḥ prasādakaḥ 2084017c pratinetum ayodhyāṁ ca pādau tasyābhivanditum 2084018a tvaṁ mām evaṁgataṁ matvā prasādaṁ kartum arhasi 2084018c śaṁsa me bhagavan rāmaḥ kva saṁprati mahīpatiḥ 2084019a uvāca taṁ bharadvājaḥ prasādād bharataṁ vacaḥ 2084019c tvayy etat puruṣavyāghra yuktaṁ rāghavavaṁśaje 2084019e guruvr̥ttir damaś caiva sādhūnāṁ cānuyāyitā 2084020a jāne caitan manaḥsthaṁ te dr̥ḍhīkaraṇam astv iti 2084020c apr̥cchaṁ tvāṁ tavātyarthaṁ kīrtiṁ samabhivardhayan 2084021a asau vasati te bhrātā citrakūṭe mahāgirau 2084021c śvas tu gantāsi taṁ deśaṁ vasādya saha mantribhiḥ 2084021e etaṁ me kuru suprājña kāmaṁ kāmārthakovida 2084022a tatas tathety evam udāradarśanaḥ; pratītarūpo bharato ’bravīd vacaḥ 2084022c cakāra buddhiṁ ca tadā mahāśrame; niśānivāsāya narādhipātmajaḥ 2085001a kr̥tabuddhiṁ nivāsāya tathaiva sa munis tadā 2085001c bharataṁ kaikayī putram ātithyena nyamantrayat 2085002a abravīd bharatas tv enaṁ nanv idaṁ bhavatā kr̥tam 2085002c pādyam arghyaṁ tathātithyaṁ vane yad ūpapadyate 2085003a athovāca bharadvājo bharataṁ prahasann iva 2085003c jāne tvāṁ prīti saṁyuktaṁ tuṣyes tvaṁ yena kena cit 2085004a senāyās tu tavaitasyāḥ kartum icchāmi bhojanam 2085004c mama pritir yathā rūpā tvam arho manujarṣabha 2085005a kimarthaṁ cāpi nikṣipya dūre balam ihāgataḥ 2085005c kasmān nehopayāto ’si sabalaḥ puruṣarṣabha 2085006a bharataḥ pratyuvācedaṁ prāñjalis taṁ tapodhanam 2085006c sasainyo nopayāto ’smi bhagavan bhagavad bhayāt 2085007a vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ 2085007c pracchādya mahatīṁ bhūmiṁ bhagavann anuyānti mām 2085008a te vr̥kṣān udakaṁ bhūmim āśrameṣūṭajāṁs tathā 2085008c na hiṁsyur iti tenāham eka evāgatas tataḥ 2085009a ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā 2085009c tathā tu cakre bharataḥ senāyāḥ samupāgamam 2085010a agniśālāṁ praviśyātha pītvāpaḥ parimr̥jya ca 2085010c ātithyasya kriyāhetor viśvakarmāṇam āhvayat 2085011a āhvaye viśvakarmāṇam ahaṁ tvaṣṭāram eva ca 2085011c ātithyaṁ kartum icchāmi tatra me saṁvidhīyatām 2085012a prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca 2085012c pr̥thivyām antarikṣe ca samāyāntv adya sarvaśaḥ 2085013a anyāḥ sravantu maireyaṁ surām anyāḥ suniṣṭhitām 2085013c aparāś codakaṁ śītam ikṣukāṇḍarasopamam 2085014a āhvaye devagandharvān viśvāvasuhahāhuhūn 2085014c tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ 2085015a ghr̥tācīm atha viśvācīṁ miśrakeśīm alambusām 2085015c śakraṁ yāś copatiṣṭhanti brahmāṇaṁ yāś ca bhāminīḥ 2085015e sarvās tumburuṇā sārdham āhvaye saparicchadāḥ 2085016a vanaṁ kuruṣu yad divyaṁ vāso bhūṣaṇapatravat 2085016c divyanārīphalaṁ śaśvat tat kauberam ihaiva tu 2085017a iha me bhagavān somo vidhattām annam uttamam 2085017c bhakṣyaṁ bhojyaṁ ca coṣyaṁ ca lehyaṁ ca vividhaṁ bahu 2085018a vicitrāṇi ca mālyāni pādapapracyutāni ca 2085018c surādīni ca peyāni māṁsāni vividhāni ca 2085019a evaṁ samādhinā yuktas tejasāpratimena ca 2085019c śikṣāsvarasamāyuktaṁ tapasā cābravīn muniḥ 2085020a manasā dhyāyatas tasya prāṅmukhasya kr̥tāñjaleḥ 2085020c ājagmus tāni sarvāṇi daivatāni pr̥thakpr̥thak 2085021a malayaṁ durduraṁ caiva tataḥ svedanudo ’nilaḥ 2085021c upaspr̥śya vavau yuktyā supriyātmā sukhaḥ śivaḥ 2085022a tato ’bhyavartanta ghanā divyāḥ kusumavr̥ṣṭayaḥ 2085022c devadundubhighoṣaś ca dikṣu sarvāsu śuśruve 2085023a pravavuś cottamā vātā nanr̥tuś cāpsarogaṇāḥ 2085023c prajagur devagandharvā vīṇā pramumucuḥ svarān 2085024a sa śabdo dyāṁ ca bhūmiṁ ca prāṇināṁ śravaṇāni ca 2085024c viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ 2085025a tasminn uparate śabde divye śrotrasukhe nr̥ṇām 2085025c dadarśa bhārataṁ sainyaṁ vidhānaṁ viśvakarmaṇaḥ 2085026a babhūva hi samā bhūmiḥ samantāt pañcayojanam 2085026c śādvalair bahubhiś channā nīlavaidūryasaṁnibhaiḥ 2085027a tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ 2085027c āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ 2085028a uttarebhyaḥ kurubhyaś ca vanaṁ divyopabhogavat 2085028c ājagāma nadī divyā tīrajair bahubhir vr̥tā 2085029a catuḥśālāni śubhrāṇi śālāś ca gajavājinām 2085029c harmyaprāsādasaṁghātās toraṇāni śubhāni ca 2085030a sitameghanibhaṁ cāpi rājaveśma sutoraṇam 2085030c śuklamālyakr̥tākāraṁ divyagandhasamukṣitam 2085031a caturasram asaṁbādhaṁ śayanāsanayānavat 2085031c divyaiḥ sarvarasair yuktaṁ divyabhojanavastravat 2085032a upakalpita sarvānnaṁ dhautanirmalabhājanam 2085032c kl̥ptasarvāsanaṁ śrīmat svāstīrṇaśayanottamam 2085033a praviveśa mahābāhur anujñāto maharṣiṇā 2085033c veśma tad ratnasaṁpūrṇaṁ bharataḥ kaikayīsutaḥ 2085034a anujagmuś ca taṁ sarve mantriṇaḥ sapurohitāḥ 2085034c babhūvuś ca mudā yuktā taṁ dr̥ṣṭvā veśma saṁvidhim 2085035a tatra rājāsanaṁ divyaṁ vyajanaṁ chatram eva ca 2085035c bharato mantribhiḥ sārdham abhyavartata rājavat 2085036a āsanaṁ pūjayām āsa rāmāyābhipraṇamya ca 2085036c vālavyajanam ādāya nyaṣīdat sacivāsane 2085037a ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ 2085037c tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ 2085038a tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ 2085038c upātiṣṭhanta bharataṁ bharadvājasya śāsanat 2085039a tāsām ubhayataḥ kūlaṁ pāṇḍumr̥ttikalepanāḥ 2085039c ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ 2085040a tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ 2085040c āgur viṁśatisāhasrā brahmaṇā prahitāḥ striyaḥ 2085041a suvarṇamaṇimuktena pravālena ca śobhitāḥ 2085041c āgur viṁśatisāhasrāḥ kuberaprahitāḥ striyaḥ 2085042a yābhir gr̥hītaḥ puruṣaḥ sonmāda iva lakṣyate 2085042c āgur viṁśatisāhasrā nandanād apsarogaṇāḥ 2085043a nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ 2085043c ete gandharvarājāno bharatasyāgrato jaguḥ 2085044a alambusā miśrakeśī puṇḍarīkātha vāmanā 2085044c upānr̥tyaṁs tu bharataṁ bharadvājasya śāsanāt 2085045a yāni mālyāni deveṣu yāni caitrarathe vane 2085045c prayāge tāny adr̥śyanta bharadvājasya śāsanāt 2085046a bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ 2085046c aśvatthā nartakāś cāsan bharadvājasya tejasā 2085047a tataḥ saralatālāś ca tilakā naktamālakāḥ 2085047c prahr̥ṣṭās tatra saṁpetuḥ kubjābhūtātha vāmanāḥ 2085048a śiṁśapāmalakī jambūr yāś cānyāḥ kānane latāḥ 2085048c pramadā vigrahaṁ kr̥tvā bharadvājāśrame ’vasan 2085049a surāṁ surāpāḥ pibata pāyasaṁ ca bubhukśitāḥ 2085049c māṁsani ca sumedhyāni bhakṣyantāṁ yāvad icchatha 2085050a utsādya snāpayanti sma nadītīreṣu valguṣu 2085050c apy ekam ekaṁ puruṣaṁ pramadāḥ satpa cāṣṭa ca 2085051a saṁvahantyaḥ samāpetur nāryo ruciralocanāḥ 2085051c parimr̥jya tathānyonyaṁ pāyayanti varāṅganāḥ 2085052a hayān gajān kharān uṣṭrāṁs tathaiva surabheḥ sutān 2085052c ikṣūṁś ca madhujālāṁś ca bhojayanti sma vāhanān 2085052e ikṣvākuvarayodhānāṁ codayanto mahābalāḥ 2085053a nāśvabandho ’śvam ājānān na gajaṁ kuñjaragrahaḥ 2085053c mattapramattamuditā camūḥ sā tatra saṁbabhau 2085054a tarpitā sarvakāmais te raktacandanarūṣitāḥ 2085054c apsarogaṇasaṁyuktāḥ sainyā vācam udairayan 2085055a naivāyodhyāṁ gamiṣyāmo na gamiṣyāma daṇḍakān 2085055c kuśalaṁ bharatasyāstu rāmasyāstu tathā sukham 2085056a iti pādātayodhāś ca hastyaśvārohabandhakāḥ 2085056c anāthās taṁ vidhiṁ labdhvā vācam etām udairayan 2085057a saṁprahr̥ṣṭā vinedus te narās tatra sahasraśaḥ 2085057c bharatasyānuyātāraḥ svarge ’yam iti cābruvan 2085058a tato bhuktavatāṁ teṣāṁ tad annam amr̥topamam 2085058c divyān udvīkṣya bhakṣyāṁs tān abhavad bhakṣaṇe matiḥ 2085059a preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ 2085059c babhūvus te bhr̥śaṁ tr̥ptāḥ sarve cāhatavāsasaḥ 2085060a kuñjarāś ca kharoṣṭraś ca gośvāś ca mr̥gapakṣiṇaḥ 2085060c babhūvuḥ subhr̥tās tatra nānyo hy anyam akalpayat 2085061a nāśuklavāsās tatrāsīt kṣudhito malino ’pi vā 2085061c rajasā dhvastakeśo vā naraḥ kaś cid adr̥śyata 2085062a ājaiś cāpi ca vārāhair niṣṭhānavarasaṁcayaiḥ 2085062c phalaniryūhasaṁsiddhaiḥ sūpair gandharasānvitaiḥ 2085063a puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ 2085063c dadr̥śur vismitās tatra narā lauhīḥ sahasraśaḥ 2085064a babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ 2085064c tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ 2085065a vāpyo maireyapūrṇāś ca mr̥ṣṭamāṁsacayair vr̥tāḥ 2085065c prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ 2085066a pātrīṇāṁ ca sahasrāṇi śātakumbhamayāni ca 2085066c sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṁskr̥tāḥ 2085066e yauvanasthasya gaurasya kapitthasya sugandhinaḥ 2085067a hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare 2085067c babhūvuḥ pāyasasyānte śarkarāyāś ca saṁcayāḥ 2085068a kalkāṁś cūrṇakaṣāyāṁś ca snānāni vividhāni ca 2085068c dadr̥śur bhājanasthāni tīrtheṣu saritāṁ narāḥ 2085069a śuklān aṁśumataś cāpi dantadhāvanasaṁcayān 2085069c śuklāṁś candanakalkāṁś ca samudgeṣv avatiṣṭhataḥ 2085070a darpaṇān parimr̥ṣṭāṁś ca vāsasāṁ cāpi saṁcayān 2085070c pādukopānahāṁ caiva yugmān yatra sahasraśaḥ 2085071a āñjanīḥ kaṅkatān kūrcāṁś chatrāṇi ca dhanūṁṣi ca 2085071c marmatrāṇāni citrāṇi śayanāny āsanāni ca 2085072a pratipānahradān pūrṇān kharoṣṭragajavājinām 2085072c avagāhya sutīrthāṁś ca hradān sotpala puṣkarān 2085073a nīlavaidūryavarṇāṁś ca mr̥dūn yavasasaṁcayān 2085073c nirvāpārthaṁ paśūnāṁ te dadr̥śus tatra sarvaśaḥ 2085074a vyasmayanta manuṣyās te svapnakalpaṁ tad adbhutam 2085074c dr̥ṣṭvātithyaṁ kr̥taṁ tādr̥g bharatasya maharṣiṇā 2085075a ity evaṁ ramamāṇānāṁ devānām iva nandane 2085075c bharadvājāśrame ramye sā rātrir vyatyavartata 2085076a pratijagmuś ca tā nadyo gandharvāś ca yathāgatam 2085076c bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ 2085077a tathaiva mattā madirotkaṭā narās; tathaiva divyāgurucandanokṣitāḥ 2085077c tathaiva divyā vividhāḥ sraguttamāḥ; pr̥thakprakīrṇā manujaiḥ pramarditāḥ 2086001a tatas tāṁ rajanīm uṣya bharataḥ saparicchadaḥ 2086001c kr̥tātithyo bharadvājaṁ kāmād abhijagāma ha 2086002a tam r̥ṣiḥ puruṣavyāghraṁ prekṣya prāñjalim āgatam 2086002c hutāgnihotro bharataṁ bharadvājo ’bhyabhāṣata 2086003a kaccid atra sukhā rātris tavāsmadviṣaye gatā 2086003c samagras te janaḥ kaccid ātithye śaṁsa me ’nagha 2086004a tam uvācāñjaliṁ kr̥tvā bharato ’bhipraṇamya ca 2086004c āśramād abhiniṣkrantam r̥ṣim uttama tejasam 2086005a sukhoṣito ’smi bhagavan samagrabalavāhanaḥ 2086005c tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā 2086006a apetaklamasaṁtāpāḥ subhakṣyāḥ supratiśrayāḥ 2086006c api preṣyān upādāya sarve sma susukhoṣitāḥ 2086007a āmantraye ’haṁ bhagavan kāmaṁ tvām r̥ṣisattama 2086007c samīpaṁ prasthitaṁ bhrātur maireṇekṣasva cakṣuṣā 2086008a āśramaṁ tasya dharmajña dhārmikasya mahātmanaḥ 2086008c ācakṣva katamo mārgaḥ kiyān iti ca śaṁsa me 2086009a iti pr̥ṣṭas tu bharataṁ bhrātr̥darśanalālasam 2086009c pratyuvāca mahātejā bharadvājo mahātapāḥ 2086010a bharatārdhatr̥tīyeṣu yojaneṣv ajane vane 2086010c citrakūṭo giris tatra ramyanirdarakānanaḥ 2086011a uttaraṁ pārśvam āsādya tasya mandākinī nadī 2086011c puṣpitadrumasaṁchannā ramyapuṣpitakānanā 2086012a anantaraṁ tat saritaś citrakūṭaś ca parvataḥ 2086012c tato parṇakuṭī tāta tatra tau vasato dhruvam 2086013a dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca 2086013c gajavājirathākīrṇāṁ vāhinīṁ vāhinīpate 2086013e vāhayasva mahābhāga tato drakṣyasi rāghavam 2086014a prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ 2086014c hitvā yānāni yānārhā brāhmaṇaṁ paryavārayan 2086015a vepamānā kr̥śā dīnā saha devyā sumantriyā 2086015c kausalyā tatra jagrāha karābhyāṁ caraṇau muneḥ 2086016a asamr̥ddhena kāmena sarvalokasya garhitā 2086016c kaikeyī tasya jagrāha caraṇau savyapatrapā 2086017a taṁ pradakṣiṇam āgamya bhagavantaṁ mahāmunim 2086017c adūrād bharatasyaiva tasthau dīnamanās tadā 2086018a tataḥ papraccha bharataṁ bharadvājo dr̥ḍhavrataḥ 2086018c viśeṣaṁ jñātum icchāmi mātr̥̄ṇāṁ tava rāghava 2086019a evam uktas tu bharato bharadvājena dhārmikaḥ 2086019c uvāca prāñjalir bhūtvā vākyaṁ vacanakovidaḥ 2086020a yām imāṁ bhagavan dīnāṁ śokān aśanakarśitām 2086020c pitur hi mahiṣīṁ devīṁ devatām iva paśyasi 2086021a eṣā taṁ puruṣavyāghraṁ siṁhavikrāntagāminam 2086021c kausalyā suṣuve rāmaṁ dhātāram aditir yathā 2086022a asyā vāmabhujaṁ śliṣṭā yaiṣā tiṣṭhati durmanāḥ 2086022c karṇikārasya śākheva śīrṇapuṣpā vanāntare 2086023a etasyās tau sutau devyāḥ kumārau devavarṇinau 2086023c ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau 2086024a yasyāḥ kr̥te naravyāghrau jīvanāśam ito gatau 2086024c rājā putravihīnaś ca svargaṁ daśaratho gataḥ 2086025a aiśvaryakāmāṁ kaikeyīm anāryām āryarūpiṇīm 2086025c mamaitāṁ mātaraṁ viddhi nr̥śaṁsāṁ pāpaniścayām 2086025e yatomūlaṁ hi paśyāmi vyasanaṁ mahad ātmanaḥ 2086026a ity uktvā naraśārdūlo bāṣpagadgadayā girā 2086026c sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakr̥t 2086027a bharadvājo maharṣis taṁ bruvantaṁ bharataṁ tadā 2086027c pratyuvāca mahābuddhir idaṁ vacanam arthavat 2086028a na doṣeṇāvagantavyā kaikeyī bharata tvayā 2086028c rāmapravrājanaṁ hy etat sukhodarkaṁ bhaviṣyati 2086029a abhivādya tu saṁsiddhaḥ kr̥tvā cainaṁ pradakṣiṇam 2086029c āmantrya bharataḥ sainyaṁ yujyatām ity acodayat 2086030a tato vājirathān yuktvā divyān hemapariṣkritān 2086030c adhyārohat prayāṇārthī bahūn bahuvidho janaḥ 2086031a gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ 2086031c jīmūtā iva gharmānte saghoṣāḥ saṁpratasthire 2086032a vividhāny api yānāni mahāni ca laghūni ca 2086032c prayayuḥ sumahārhāṇi pādair eva padātayaḥ 2086033a atha yānapravekais tu kausalyāpramukhāḥ striyaḥ 2086033c rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā 2086034a sa cārkataruṇābhāsāṁ niyuktāṁ śibikāṁ śubhām 2086034c āsthāya prayayau śrīmān bharataḥ saparicchadaḥ 2086035a sā prayātā mahāsenā gajavājirathākulā 2086035c dakṣiṇāṁ diśam āvr̥tya mahāmegha ivotthitaḥ 2086035e vanāni tu vyatikramya juṣṭāni mr̥gapakṣibhiḥ 2086036a sā saṁprahr̥ṣṭadvipavājiyodhā; vitrāsayantī mr̥gapakṣisaṁghān 2086036c mahad vanaṁ tat pravigāhamānā; rarāja senā bharatasya tatra 2087001a tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ 2087001c arditā yūthapā mattāḥ sayūthāḥ saṁpradudruvuḥ 2087002a r̥kṣāḥ pr̥ṣatasaṁghāś ca ruravaś ca samantataḥ 2087002c dr̥śyante vanarājīṣu giriṣv api nadīṣu ca 2087003a sa saṁpratasthe dharmātmā prīto daśarathātmajaḥ 2087003c vr̥to mahatyā nādinyā senayā caturaṅgayā 2087004a sāgaraughanibhā senā bharatasya mahātmanaḥ 2087004c mahīṁ saṁchādayām āsa prāvr̥ṣi dyām ivāmbudaḥ 2087005a turaṁgaughair avatatā vāraṇaiś ca mahājavaiḥ 2087005c anālakṣyā ciraṁ kālaṁ tasmin kāle babhūva bhūḥ 2087006a sa yātvā dūram adhvānaṁ supariśrānta vāhanaḥ 2087006c uvāca bharataḥ śrīmān vasiṣṭhaṁ mantriṇāṁ varam 2087007a yādr̥śaṁ lakṣyate rūpaṁ yathā caiva śrutaṁ mayā 2087007c vyaktaṁ prāptāḥ sma taṁ deśaṁ bharadvājo yam abravīt 2087008a ayaṁ giriś citrakūṭas tathā mandākinī nadī 2087008c etat prakāśate dūrān nīlameghanibhaṁ vanam 2087009a gireḥ sānūni ramyāṇi citrakūṭasya saṁprati 2087009c vāraṇair avamr̥dyante māmakaiḥ parvatopamaiḥ 2087010a muñcanti kusumāny ete nagāḥ parvatasānuṣu 2087010c nīlā ivātapāpāye toyaṁ toyadharā ghanāḥ 2087011a kinnarācaritoddeśaṁ paśya śatrughna parvatam 2087011c hayaiḥ samantād ākīrṇaṁ makarair iva sāgaram 2087012a ete mr̥gagaṇā bhānti śīghravegāḥ pracoditāḥ 2087012c vāyupraviddhāḥ śaradi megharājya ivāmbare 2087013a kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī 2087013c meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ 2087014a niṣkūjam iva bhūtvedaṁ vanaṁ ghorapradarśanam 2087014c ayodhyeva janākīrṇā saṁprati pratibhāti mā 2087015a khurair udīrito reṇur divaṁ pracchādya tiṣṭhati 2087015c taṁ vahaty anilaḥ śīghraṁ kurvann iva mama priyam 2087016a syandanāṁs turagopetān sūtamukhyair adhiṣṭhitān 2087016c etān saṁpatataḥ śīghraṁ paśya śatrughna kānane 2087017a etān vitrāsitān paśya barhiṇaḥ priyadarśanān 2087017c etam āviśataḥ śailam adhivāsaṁ patatriṇām 2087018a atimātram ayaṁ deśo manojñaḥ pratibhāti mā 2087018c tāpasānāṁ nivāso ’yaṁ vyaktaṁ svargapatho yathā 2087019a mr̥gā mr̥gībhiḥ sahitā bahavaḥ pr̥ṣatā vane 2087019c manojña rūpā lakṣyante kusumair iva citritaḥ 2087020a sādhu sainyāḥ pratiṣṭhantāṁ vicinvantu ca kānanam 2087020c yathā tau puruṣavyāghrau dr̥śyete rāmalakṣmaṇau 2087021a bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ 2087021c viviśus tad vanaṁ śūrā dhūmaṁ ca dadr̥śus tataḥ 2087022a te samālokya dhūmāgram ūcur bharatam āgatāḥ 2087022c nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau 2087023a atha nātra naravyāghrau rājaputrau paraṁtapau 2087023c anye rāmopamāḥ santi vyaktam atra tapasvinaḥ 2087024a tac chrutvā bharatas teṣāṁ vacanaṁ sādhu saṁmatam 2087024c sainyān uvāca sarvāṁs tān amitrabalamardanaḥ 2087025a yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ 2087025c aham eva gamiṣyāmi sumantro gurur eva ca 2087026a evam uktās tataḥ sarve tatra tasthuḥ samantataḥ 2087026c bharato yatra dhūmāgraṁ tatra dr̥ṣṭiṁ samādadhat 2087027a vyavasthitā yā bharatena sā camūr; nirīkṣamāṇāpi ca dhūmam agrataḥ 2087027c babhūva hr̥ṣṭā nacireṇa jānatī; priyasya rāmasya samāgamaṁ tadā 2088001a dīrghakāloṣitas tasmin girau girivanapriyaḥ 2088001c videhyāḥ priyamākāṅkṣan svaṁ ca cittaṁ vilobhayan 2088002a atha dāśarathiś citraṁ citrakūṭam adarśayat 2088002c bhāryām amarasaṁkāśaḥ śacīm iva puraṁdaraḥ 2088003a na rājyād bhraṁśanaṁ bhadre na suhr̥dbhir vinābhavaḥ 2088003c mano me bādhate dr̥ṣṭvā ramaṇīyam imaṁ girim 2088004a paśyemam acalaṁ bhadre nānādvijagaṇāyutam 2088004c śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam 2088005a ke cid rajatasaṁkāśāḥ ke cit kṣatajasaṁnibhāḥ 2088005c pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ 2088006a puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ 2088006c virājante ’calendrasya deśā dhātuvibhūṣitāḥ 2088007a nānāmr̥gagaṇadvīpitarakṣvr̥kṣagaṇair vr̥taḥ 2088007c aduṣṭair bhāty ayaṁ śailo bahupakṣisamākulaḥ 2088008a āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ 2088008c aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ 2088009a kāśmaryariṣṭavaraṇair madhūkais tilakais tathā 2088009c badaryāmalakair nīpair vetradhanvanabījakaiḥ 2088010a puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ 2088010c evamādibhir ākīrṇaḥ śriyaṁ puṣyaty ayaṁ giriḥ 2088011a śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān 2088011c kinnarān dvaṁdvaśo bhadre ramamāṇān manasvinaḥ 2088012a śākhāvasaktān khaḍgāṁś ca pravarāṇy ambarāṇi ca 2088012c paśya vidyādharastrīṇāṁ krīḍed deśān manoramān 2088013a jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit 2088013c sravadbhir bhāty ayaṁ śailaḥ sravan mada iva dvipaḥ 2088014a guhāsamīraṇo gandhān nānāpuṣpabhavān vahan 2088014c ghrāṇatarpaṇam abhyetya kaṁ naraṁ na praharṣayet 2088015a yadīha śarado ’nekās tvayā sārdham anindite 2088015c lakṣmaṇena ca vatsyāmi na māṁ śokaḥ pradhakṣyati 2088016a bahupuṣpaphale ramye nānādvijagaṇāyute 2088016c vicitraśikhare hy asmin ratavān asmi bhāmini 2088017a anena vanavāsena mayā prāptaṁ phaladvayam 2088017c pituś cānr̥ṇatā dharme bharatasya priyaṁ tathā 2088018a vaidehi ramase kaccic citrakūṭe mayā saha 2088018c paśyantī vividhān bhāvān manovākkāyasaṁyatān 2088019a idam evāmr̥taṁ prāhū rājñāṁ rājarṣayaḥ pare 2088019c vanavāsaṁ bhavārthāya pretya me prapitāmahāḥ 2088020a śilāḥ śailasya śobhante viśālāḥ śataśo ’bhitaḥ 2088020c bahulā bahulair varṇair nīlapītasitāruṇaiḥ 2088021a niśi bhānty acalendrasya hutāśanaśikhā iva 2088021c oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ 2088022a ke cit kṣayanibhā deśāḥ ke cid udyānasaṁnibhāḥ 2088022c ke cid ekaśilā bhānti parvatasyāsya bhāmini 2088023a bhittveva vasudhāṁ bhāti citrakūṭaḥ samutthitaḥ 2088023c citrakūṭasya kūṭo ’sau dr̥śyate sarvataḥ śivaḥ 2088024a kuṣṭhapuṁnāgatagarabhūrjapatrottaracchadān 2088024c kāmināṁ svāstarān paśya kuśeśayadalāyutān 2088025a mr̥ditāś cāpaviddhāś ca dr̥śyante kamalasrajaḥ 2088025c kāmibhir vanite paśya phalāni vividhāni ca 2088026a vasvaukasārāṁ nalinīm atyetīvottarān kurūn 2088026c parvataś citrakūṭo ’sau bahumūlaphalodakaḥ 2088027a imaṁ tu kālaṁ vanite vijahrivāṁs; tvayā ca sīte saha lakṣmaṇena ca 2088027c ratiṁ prapatsye kuladharmavardhinīṁ; satāṁ pathi svair niyamaiḥ paraiḥ sthitaḥ 2089001a atha śailād viniṣkramya maithilīṁ kosaleśvaraḥ 2089001c adarśayac chubhajalāṁ ramyāṁ mandākinīṁ nadīm 2089002a abravīc ca varārohāṁ cārucandranibhānanām 2089002c videharājasya sutāṁ rāmo rājīvalocanaḥ 2089003a vicitrapulināṁ ramyāṁ haṁsasārasasevitām 2089003c kusumair upasaṁpannāṁ paśya mandākinīṁ nadīm 2089004a nānāvidhais tīraruhair vr̥tāṁ puṣpaphaladrumaiḥ 2089004c rājantīṁ rājarājasya nalinīm iva sarvataḥ 2089005a mr̥gayūthanipītāni kaluṣāmbhāṁsi sāmpratam 2089005c tīrthāni ramaṇīyāni ratiṁ saṁjanayanti me 2089006a jaṭājinadharāḥ kāle valkalottaravāsasaḥ 2089006c r̥ṣayas tv avagāhante nadīṁ mandākinīṁ priye 2089007a ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ 2089007c ete ’pare viśālākṣi munayaḥ saṁśitavratāḥ 2089008a mārutoddhūta śikharaiḥ pranr̥tta iva parvataḥ 2089008c pādapaiḥ patrapuṣpāṇi sr̥jadbhir abhito nadīm 2089009a kaccin maṇinikāśodāṁ kaccit pulinaśālinīm 2089009c kaccit siddhajanākīrṇāṁ paśya mandākinīṁ nadīm 2089010a nirdhūtān vāyunā paśya vitatān puṣpasaṁcayān 2089010c poplūyamānān aparān paśya tvaṁ jalamadhyagān 2089011a tāṁś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ 2089011c adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ 2089012a darśanaṁ citrakūṭasya mandākinyāś ca śobhane 2089012c adhikaṁ puravāsāc ca manye ca tava darśanāt 2089013a vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ 2089013c nityavikṣobhita jalāṁ vihāhasva mayā saha 2089014a sakhīvac ca vigāhasva sīte mandakinīm imām 2089014c kamalāny avamajjantī puṣkarāṇi ca bhāmini 2089015a tvaṁ paurajanavad vyālān ayodhyām iva parvatam 2089015c manyasva vanite nityaṁ sarayūvad imāṁ nadīm 2089016a lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ 2089016c tvaṁ cānukūlā vaidehi prītiṁ janayatho mama 2089017a upaspr̥śaṁs triṣavaṇaṁ madhumūlaphalāśanaḥ 2089017c nāyodhyāyai na rājyāya spr̥haye ’dya tvayā saha 2089018a imāṁ hi ramyāṁ gajayūthalolitāṁ; nipītatoyāṁ gajasiṁhavānaraiḥ 2089018c supuṣpitaiḥ puṣpadharair alaṁkr̥tāṁ; na so ’sti yaḥ syān na gatakramaḥ sukhī 2089019a itīva rāmo bahusaṁgataṁ vacaḥ; priyā sahāyaḥ saritaṁ prati bruvan 2089019c cacāra ramyaṁ nayanāñjanaprabhaṁ; sa citrakūṭaṁ raghuvaṁśavardhanaḥ 2090001a tathā tatrāsatas tasya bharatasyopayāyinaḥ 2090001c sainya reṇuś ca śabdaś ca prādurāstāṁ nabhaḥ spr̥śau 2090002a etasminn antare trastāḥ śabdena mahatā tataḥ 2090002c arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ 2090003a sa taṁ sainyasamudbhūtaṁ śabdaṁ śuśrava rāghavaḥ 2090003c tāṁś ca vipradrutān sarvān yūthapān anvavaikṣata 2090004a tāṁś ca vidravato dr̥ṣṭvā taṁ ca śrutvā sa niḥsvanam 2090004c uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ dīptatejasam 2090005a hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā 2090005c bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ 2090006a rājā vā rājamātro vā mr̥gayām aṭate vane 2090006c anyad vā śvāpadaṁ kiṁ cit saumitre jñātum arhasi 2090006e sarvam etad yathātattvam acirāj jñātum arhasi 2090007a sa lakṣmaṇaḥ saṁtvaritaḥ sālam āruhya puṣpitam 2090007c prekṣamāṇo diśaḥ sarvāḥ pūrvāṁ diśam avaikṣata 2090008a udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṁ camūm 2090008c rathāśvagajasaṁbādhāṁ yattair yuktāṁ padātibhiḥ 2090009a tām aśvagajasaṁpūrṇāṁ rathadhvajavibhūṣitām 2090009c śaśaṁsa senāṁ rāmāya vacanaṁ cedam abravīt 2090010a agniṁ saṁśamayatv āryaḥ sītā ca bhajatāṁ guhām 2090010c sajyaṁ kuruṣva cāpaṁ ca śarāṁś ca kavacaṁ tathā 2090011a taṁ rāmaḥ puruṣavyāghro lakṣmaṇaṁ pratyuvāca ha 2090011c aṅgāvekṣasva saumitre kasyaitāṁ manyase camūm 2090012a evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt 2090012c didhakṣann iva tāṁ senāṁ ruṣitaḥ pāvako yathā 2090013a saṁpannaṁ rājyam icchaṁs tu vyaktaṁ prāpyābhiṣecanam 2090013c āvāṁ hantuṁ samabhyeti kaikeyyā bharataḥ sutaḥ 2090014a eṣa vai sumahāñ śrīmān viṭapī saṁprakāśate 2090014c virājaty udgataskandhaḥ kovidāra dhvajo rathe 2090015a bhajanty ete yathākāmam aśvān āruhya śīghragān 2090015c ete bhrājanti saṁhr̥ṣṭā gajān āruhya sādinaḥ 2090016a gr̥hītadhanuṣau cāvāṁ giriṁ vīra śrayāvahe 2090016c atha vehaiva tiṣṭhāvaḥ saṁnaddhāv udyatāyudhau 2090016e api nau vaśam āgacchet kovidāradhvajo raṇe 2090017a api drakṣyāmi bharataṁ yatkr̥te vyasanaṁ mahat 2090017c tvayā rāghava saṁprāptaṁ sītayā ca mayā tathā 2090018a yannimittaṁ bhavān rājyāc cyuto rāghava śāśvatīm 2090018c saṁprāpto ’yam arir vīra bharato vadhya eva me 2090019a bharatasya vadhe doṣaṁ nāhaṁ paśyāmi rāghava 2090019c pūrvāpakāriṇāṁ tyāge na hy adharmo vidhīyate 2090019e etasmin nihate kr̥tsnām anuśādhi vasuṁdharām 2090020a adya putraṁ hataṁ saṁkhye kaikeyī rājyakāmukā 2090020c mayā paśyet suduḥkhārtā hastibhagnam iva drumam 2090021a kaikeyīṁ ca vadhiṣyāmi sānubandhāṁ sabāndhavām 2090021c kaluṣeṇādya mahatā medinī parimucyatām 2090022a adyemaṁ saṁyataṁ krodham asatkāraṁ ca mānada 2090022c mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam 2090023a adyaitac citrakūṭasya kānanaṁ niśitaiḥ śaraiḥ 2090023c bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam 2090024a śarair nirbhinnahr̥dayān kuñjarāṁs turagāṁs tathā 2090024c śvāpadāḥ parikarṣantu narāś ca nihatān mayā 2090025a śarāṇāṁ dhanuṣaś cāham anr̥ṇo ’smi mahāvane 2090025c sasainyaṁ bharataṁ hatvā bhaviṣyāmi na saṁśayaḥ 2091001a susaṁrabdhaṁ tu saumitriṁ lakṣmaṇaṁ krodhamūrchitam 2091001c rāmas tu parisāntvyātha vacanaṁ cedam abravīt 2091002a kim atra dhanuṣā kāryam asinā vā sacarmaṇā 2091002c maheṣvāse mahāprājñe bharate svayam āgate 2091003a prāptakālaṁ yad eṣo ’smān bharato draṣṭum icchati 2091003c asmāsu manasāpy eṣa nāhitaṁ kiṁ cid ācaret 2091004a vipriyaṁ kr̥tapūrvaṁ te bharatena kadā na kim 2091004c īdr̥śaṁ vā bhayaṁ te ’dya bharataṁ yo ’tra śaṅkase 2091005a na hi te niṣṭhuraṁ vācyo bharato nāpriyaṁ vacaḥ 2091005c ahaṁ hy apriyam uktaḥ syāṁ bharatasyāpriye kr̥te 2091006a kathaṁ nu putrāḥ pitaraṁ hanyuḥ kasyāṁ cid āpadi 2091006c bhrātā vā bhrātaraṁ hanyāt saumitre prāṇam ātmanaḥ 2091007a yadi rājyasya hetos tvam imāṁ vācaṁ prabhāṣase 2091007c vakṣyāmi bharataṁ dr̥ṣṭvā rājyam asmai pradīyatām 2091008a ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ 2091008c rājyam asmai prayaccheti bāḍham ity eva vakṣyati 2091009a tathokto dharmaśīlena bhrātrā tasya hite rataḥ 2091009c lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā 2091010a vrīḍitaṁ lakṣmaṇaṁ dr̥ṣṭvā rāghavaḥ pratyuvāca ha 2091010c eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ 2091011a vanavāsam anudhyāya gr̥hāya pratineṣyati 2091011c imāṁ vāpy eśa vaidehīm atyantasukhasevinīm 2091012a etau tau saṁprakāśete gotravantau manoramau 2091012c vāyuvegasamau vīra javanau turagottamau 2091013a sa eṣa sumahākāyaḥ kampate vāhinīmukhe 2091013c nāgaḥ śatruṁjayo nāma vr̥ddhas tātasya dhīmataḥ 2091014a avatīrya tu sālāgrāt tasmāt sa samitiṁjayaḥ 2091014c lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ 2091015a bharatenātha saṁdiṣṭā saṁmardo na bhaved iti 2091015c samantāt tasya śailasya senāvāsam akalpayat 2091016a adhyardham ikṣvākucamūr yojanaṁ parvatasya sā 2091016c pārśve nyaviśad āvr̥tya gajavājirathākulā 2091017a sā citrakūṭe bharatena senā; dharmaṁ puraskr̥tya vidhūya darpam 2091017c prasādanārthaṁ raghunandanasya; virocate nītimatā praṇītā 2092001a niveśya senāṁ tu vibhuḥ padbhyāṁ pādavatāṁ varaḥ 2092001c abhigantuṁ sa kākutstham iyeṣa guruvartakam 2092002a niviṣṭa mātre sainye tu yathoddeśaṁ vinītavat 2092002c bharato bhrātaraṁ vākyaṁ śatrughnam idam abravīt 2092003a kṣipraṁ vanam idaṁ saumya narasaṁghaiḥ samantataḥ 2092003c lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi 2092004a yāvan na rāmaṁ drakṣyāmi lakṣmaṇaṁ vā mahābalam 2092004c vaidehīṁ vā mahābhāgāṁ na me śāntir bhaviṣyati 2092005a yāvan na candrasaṁkāśaṁ drakṣyāmi śubham ānanam 2092005c bhrātuḥ padmapalāśākṣaṁ na me śāntir bhaviṣyati 2092006a yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau 2092006c śirasā dhārayiṣyāmi na me śāntir bhaviṣyati 2092007a yāvan na rājye rājyārhaḥ pitr̥paitāmahe sthitaḥ 2092007c abhiṣekajalaklinno na me śāntir bhaviṣyati 2092008a kr̥takr̥tyā mahābhāgā vaidehī janakātmajā 2092008c bhartāraṁ sāgarāntāyāḥ pr̥thivyā yānugacchati 2092009a subhagaś citrakūṭo ’sau girirājopamo giriḥ 2092009c yasmin vasati kākutsthaḥ kubera ivanandane 2092010a kr̥takāryam idaṁ durgaṁ vanaṁ vyālaniṣevitam 2092010c yad adhyāste mahātejā rāmaḥ śastrabhr̥tāṁ varaḥ 2092011a evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ 2092011c padbhyām eva mahātejāḥ praviveśa mahad vanam 2092012a sa tāni drumajālāni jātāni girisānuṣu 2092012c puṣpitāgrāṇi madhyena jagāma vadatāṁ varaḥ 2092013a sa gireś citrakūṭasya sālam āsādya puṣpitam 2092013c rāmāśramagatasyāgner dadarśa dhvajam ucchritam 2092014a taṁ dr̥ṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ 2092014c atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ 2092015a sa citrakūṭe tu girau niśāmya; rāmāśramaṁ puṇyajanopapannam 2092015c guhena sārdhaṁ tvarito jagāma; punar niveśyaiva camūṁ mahātmā 2093001a niviṣṭāyāṁ tu senāyām utsuko bharatas tadā 2093001c jagāma bhrātaraṁ draṣṭuṁ śatrughnam anudarśayan 2093002a r̥ṣiṁ vasiṣṭhaṁ saṁdiśya mātr̥̄r me śīghram ānaya 2093002c iti taritam agre sa jāgama guruvatsalaḥ 2093003a sumantras tv api śatughnam adūrād anvapadyata 2093003c rāmadārśanajas tarṣo bharatasyeva tasya ca 2093004a gacchann evātha bharatas tāpasālayasaṁsthitām 2093004c bhrātuḥ parṇakuṭīṁ śrīmān uṭajaṁ ca dadarśa ha 2093005a śālāyās tv agratas tasyā dadarśa bharatas tadā 2093005c kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca 2093006a dadarśa ca vane tasmin mahataḥ saṁcayān kr̥tān 2093006c mr̥gāṇāṁ mahiṣāṇāṁ ca karīṣaiḥ śītakāraṇāt 2093007a gacchan eva mahābāhur dyutimān bharatas tadā 2093007c śatrughnaṁ cābravīd dhr̥ṣṭas tān amātyāṁś ca sarvaśaḥ 2093008a manye prāptāḥ sma taṁ deśaṁ bharadvājo yam abravīt 2093008c nātidūre hi manye ’haṁ nadīṁ mandākinīm itaḥ 2093009a uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam 2093009c abhijñānakr̥taḥ panthā vikāle gantum icchatā 2093010a idaṁ codāttadantānāṁ kuñjarāṇāṁ tarasvinām 2093010c śailapārśve parikrāntam anyonyam abhigarjatām 2093011a yam evādhātum icchanti tāpasāḥ satataṁ vane 2093011c tasyāsau dr̥śyate dhūmaḥ saṁkulaḥ kr̥ṣṭavartmanaḥ 2093012a atrāhaṁ puruṣavyāghraṁ gurusatkārakāriṇam 2093012c āryaṁ drakṣyāmi saṁhr̥ṣṭo maharṣim iva rāghavam 2093013a atha gatvā muhūrtaṁ tu citrakūṭaṁ sa rāghavaḥ 2093013c mandākinīm anuprāptas taṁ janaṁ cedam abravīt 2093014a jagatyāṁ puruṣavyāghra āste vīrāsane rataḥ 2093014c janendro nirjanaṁ prāpya dhin me janma sajīvitam 2093015a matkr̥te vyasanaṁ prāpto lokanātho mahādyutiḥ 2093015c sarān kāmān parityajya vane vasati rāghavaḥ 2093016a iti lokasamākruṣṭaḥ pādeṣv adya prasādayan 2093016c rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ 2093017a evaṁ sa vilapaṁs tasmin vane daśarathātmajaḥ 2093017c dadarśa mahatīṁ puṇyāṁ parṇaśālāṁ manoramām 2093018a sālatālāśvakarṇānāṁ parṇair bahubhir āvr̥tām 2093018c viśālāṁ mr̥dubhis tīrṇāṁ kuśair vedim ivādhvare 2093019a śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ 2093019c rukmapr̥ṣṭhair mahāsāraiḥ śobhitāṁ śatrubādhakaiḥ 2093020a arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ 2093020c śobhitāṁ dīptavadanaiḥ sarpair bhogavatīm iva 2093021a mahārajatavāsobhyām asibhyāṁ ca virājitām 2093021c rukmabinduvicitrābhyāṁ carmabhyāṁ cāpi śobhitām 2093022a godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ 2093022c arisaṁghair anādhr̥ṣyāṁ mr̥gaiḥ siṁhaguhām iva 2093023a prāgudaksravaṇāṁ vediṁ viśālāṁ dīptapāvakām 2093023c dadarśa bharatas tatra puṇyāṁ rāmaniveśane 2093024a nirīkṣya sa muhūrtaṁ tu dadarśa bharato gurum 2093024c uṭaje rāmam āsīnāṁ jaṭāmaṇḍaladhāriṇam 2093025a taṁ tu kr̥ṣṇājinadharaṁ cīravalkalavāsasaṁ 2093025c dadarśa rāmam āsīnam abhitaḥ pāvakopamam 2093026a siṁhaskandhaṁ mahābāhuṁ puṇḍarīkanibhekṣaṇam 2093026c pr̥thivyāḥ sagarāntāyā bhartāraṁ dharmacāriṇam 2093027a upaviṣṭaṁ mahābāhuṁ brahmāṇam iva śāśvatam 2093027c sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca 2093028a taṁ dr̥ṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ 2093028c abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ 2093029a dr̥ṣṭvā ca vilalāpārto bāṣpasaṁdigdhayā girā 2093029c aśaknuvan dhārayituṁ dhairyād vacanam abravīt 2093030a yaḥ saṁsadi prakr̥tibhir bhaved yukta upāsitum 2093030c vanyair mr̥gair upāsīnaḥ so ’yam āste mamāgrajaḥ 2093031a vāsobhir bahusāhasrair yo mahātmā purocitaḥ 2093031c mr̥gājine so ’yam iha pravaste dharmam ācaran 2093032a adhārayad yo vividhāś citrāḥ sumanasas tadā 2093032c so ’yaṁ jaṭābhāram imaṁ sahate rāghavaḥ katham 2093033a yasya yajñair yathādiṣṭair yukto dharmasya saṁcayaḥ 2093033c śarīra kleśasaṁbhūtaṁ sa dharmaṁ parimārgate 2093034a candanena mahārheṇa yasyāṅgam upasevitam 2093034c malena tasyāṅgam idaṁ katham āryasya sevyate 2093035a mannimittam idaṁ duḥkhaṁ prāpto rāmaḥ sukhocitaḥ 2093035c dhig jīvitaṁ nr̥śaṁsasya mama lokavigarhitam 2093036a ity evaṁ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ 2093036c pādāv aprāpya rāmasya papāta bharato rudan 2093037a duḥkhābhitapto bharato rājaputro mahābalaḥ 2093037c uktvāryeti sakr̥d dīnaṁ punar novāca kiṁ cana 2093038a bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṁ yaśasvinam 2093038c āryety evābhisaṁkruśya vyāhartuṁ nāśakat tataḥ 2093039a śatrughnaś cāpi rāmasya vavande caraṇau rudan 2093039c tāv ubhau sa samāliṅgya rāmo ’py aśrūṇy avartayat 2093040a tataḥ sumantreṇa guhena caiva; samīyatū rājasutāv araṇye 2093040c divākaraś caiva niśākaraś ca; yathāmbare śukrabr̥haspatibhyām 2093041a tān pārthivān vāraṇayūthapābhān; samāgatāṁs tatra mahaty araṇye 2093041c vanaukasas te ’pi samīkṣya sarve ’py; aśrūṇy amuñcan pravihāya harṣam 2094001a āghrāya rāmas taṁ mūrdhni pariṣvajya ca rāghavaḥ 2094001c aṅke bharatam āropya paryapr̥cchat samāhitaḥ 2094002a kva nu te ’bhūt pitā tāta yad araṇyaṁ tvam āgataḥ 2094002c na hi tvaṁ jīvatas tasya vanam āgantum arhasi 2094003a cirasya bata paśyāmi dūrād bharatam āgatam 2094003c duṣpratīkam araṇye ’smin kiṁ tāta vanam āgataḥ 2094004a kaccid daśaratho rājā kuśalī satyasaṁgaraḥ 2094004c rājasūyāśvamedhānām āhartā dharmaniścayaḥ 2094005a sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ 2094005c ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate 2094006a tāta kaccic ca kausalyā sumitrā ca prajāvatī 2094006c sukhinī kaccid āryā ca devī nandati kaikayī 2094007a kaccid vinaya saṁpannaḥ kulaputro bahuśrutaḥ 2094007c anasūyur anudraṣṭā satkr̥tas te purohitaḥ 2094008a kaccid agniṣu te yukto vidhijño matimān r̥juḥ 2094008c hutaṁ ca hoṣyamāṇaṁ ca kāle vedayate sadā 2094009a iṣvastravarasaṁpannam arthaśāstraviśāradam 2094009c sudhanvānam upādhyāyaṁ kaccit tvaṁ tāta manyase 2094010a kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ 2094010c kulīnāś ceṅgitajñāś ca kr̥tās te tāta mantriṇaḥ 2094011a mantro vijayamūlaṁ hi rājñāṁ bhavati rāghava 2094011c susaṁvr̥to mantradharair amātyaiḥ śāstrakovidaiḥ 2094012a kaccin nidrāvaśaṁ naiṣi kaccit kāle vibudhyase 2094012c kac ciṁś cāpararātriṣu cintayasy arthanaipuṇam 2094013a kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha 2094013c kaccit te mantrito mantro rāṣṭraṁ na paridhāvati 2094014a kaccid arthaṁ viniścitya laghumūlaṁ mahodayam 2094014c kṣipram ārabhase kartuṁ na dīrghayasi rāghava 2094015a kaccit tu sukr̥tāny eva kr̥tarūpāṇi vā punaḥ 2094015c vidus te sarvakāryāṇi na kartavyāni pārthivāḥ 2094016a kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ 2094016c tvayā vā tava vāmātyair budhyate tāta mantritam 2094017a kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam 2094017c paṇḍito hy arthakr̥cchreṣu kuryān niḥśreyasaṁ mahat 2094018a sahasrāṇy api mūrkhāṇāṁ yady upāste mahīpatiḥ 2094018c atha vāpy ayutāny eva nāsti teṣu sahāyatā 2094019a eko ’py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ 2094019c rājānaṁ rājamātraṁ vā prāpayen mahatīṁ śriyam 2094020a kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ 2094020c jaghanyāś ca jaghanyeṣu bhr̥tyāḥ karmasu yojitāḥ 2094021a amātyān upadhātītān pitr̥paitāmahāñ śucīn 2094021c śreṣṭhāñ śreṣṭheṣu kaccit tvaṁ niyojayasi karmasu 2094022a kaccit tvāṁ nāvajānanti yājakāḥ patitaṁ yathā 2094022c ugrapratigrahītāraṁ kāmayānam iva striyaḥ 2094023a upāyakuśalaṁ vaidyaṁ bhr̥tyasaṁdūṣaṇe ratam 2094023c śūram aiśvaryakāmaṁ ca yo na hanti sa vadhyate 2094024a kaccid dhr̥ṣṭaś ca śūraś ca dhr̥timān matimāñ śuciḥ 2094024c kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kr̥taḥ 2094025a balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ 2094025c dr̥ṣṭāpadānā vikrāntās tvayā satkr̥tya mānitāḥ 2094026a ka cid balasya bhaktaṁ ca vetanaṁ ca yathocitam 2094026c saṁprāptakālaṁ dātavyaṁ dadāsi na vilambase 2094027a kālātikramaṇe hy eva bhakta vetanayor bhr̥tāḥ 2094027c bhartuḥ kupyanti duṣyanti so ’narthaḥ sumahān smr̥taḥ 2094028a kaccit sarve ’nuraktās tvāṁ kulaputrāḥ pradhānataḥ 2094028c kaccit prāṇāṁs tavārtheṣu saṁtyajanti samāhitāḥ 2094029a kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān 2094029c yathoktavādī dūtas te kr̥to bharata paṇḍitaḥ 2094030a kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca 2094030c tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ 2094031a kaccid vyapāstān ahitān pratiyātāṁś ca sarvadā 2094031c durbalān anavajñāya vartase ripusūdana 2094032a kaccin na lokāyatikān brāhmaṇāṁs tāta sevase 2094032c anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ 2094033a dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ 2094033c buddhimān vīkṣikīṁ prāpya nirarthaṁ pravadanti te 2094034a vīrair adhyuṣitāṁ pūrvam asmākaṁ tāta pūrvakaiḥ 2094034c satyanāmāṁ dr̥ḍhadvārāṁ hastyaśvarathasaṁkulām 2094035a brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā 2094035c jitendriyair mahotsāhair vr̥tāmātyaiḥ sahasraśaḥ 2094036a prāsādair vividhākārair vr̥tāṁ vaidyajanākulām 2094036c kaccit samuditāṁ sphītām ayodhyāṁ parirakṣasi 2094037a kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ 2094037c devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ 2094038a prahr̥ṣṭanaranārīkaḥ samājotsavaśobhitaḥ 2094038c sukr̥ṣṭasīmā paśumān hiṁsābhir abhivarjitaḥ 2094039a adevamātr̥ko ramyaḥ śvāpadaiḥ parivarjitaḥ 2094039c kaccij janapadaḥ sphītaḥ sukhaṁ vasati rāghava 2094040a kaccit te dayitāḥ sarve kr̥ṣigorakṣajīvinaḥ 2094040c vārtāyāṁ saṁśritas tāta loko hi sukham edhate 2094041a teṣāṁ guptiparīhāraiḥ kaccit te bharaṇaṁ kr̥tam 2094041c rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ 2094042a kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ 2094042c kaccin na śraddadhāsyāsāṁ kaccid guhyaṁ na bhāṣase 2094043a kaccin nāgavanaṁ guptaṁ kuñjarāṇāṁ ca tr̥pyasi 2094043c kaccid darśayase nityaṁ manuṣyāṇāṁ vibhūṣitam 2094043e utthāyotthāya pūrvāhṇe rājaputro mahāpathe 2094044a kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ 2094044c yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ 2094045a āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ 2094045c apātreṣu na te kaccit kośo gacchati rāghava 2094046a devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca 2094046c yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ 2094047a kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā 2094047c apr̥ṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ 2094048a gr̥hītaś caiva pr̥ṣṭaś ca kāle dr̥ṣṭaḥ sakāraṇaḥ 2094048c kaccin na mucyate coro dhanalobhān nararṣabha 2094049a vyasane kaccid āḍhyasya dugatasya ca rāghava 2094049c arthaṁ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ 2094050a yāni mithyābhiśastānāṁ patanty asrāṇi rāghava 2094050c tāni putrapaśūn ghnanti prītyartham anuśāsataḥ 2094051a kaccid vr̥dhāṁś ca bālāṁś ca vaidyamukhyāṁś ca rāghava 2094051c dānena manasā vācā tribhir etair bubhūṣase 2094052a kaccid gurūṁś ca vr̥ddhāṁś ca tāpasān devatātithīn 2094052c caityāṁś ca sarvān siddhārthān brāhmaṇāṁś ca namasyasi 2094053a kaccid arthena vā dharmaṁ dharmaṁ dharmeṇa vā punaḥ 2094053c ubhau vā prītilobhena kāmena na vibādhase 2094054a kaccid arthaṁ ca dharmaṁ ca kāmaṁ ca jayatāṁ vara 2094054c vibhajya kāle kālajña sarvān bharata sevase 2094055a kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ 2094055c āśaṁsante mahāprājña paurajānapadaiḥ saha 2094056a nāstikyam anr̥taṁ krodhaṁ pramādaṁ dīrghasūtratām 2094056c adarśanaṁ jñānavatām ālasyaṁ pañcavr̥ttitām 2094057a ekacintanam arthānām anarthajñaiś ca mantraṇam 2094057c niścitānām anārambhaṁ mantrasyāparilakṣaṇam 2094058a maṅgalasyāprayogaṁ ca pratyutthānaṁ ca sarvaśaḥ 2094058c kaccit tvaṁ varjayasy etān rājadoṣāṁś caturdaśa 2094059a kaccit svādukr̥taṁ bhojyam eko nāśnāsi rāghava 2094059c kaccid āśaṁsamānebhyo mitrebhyaḥ saṁprayacchasi 2095001a rāmasya vacanaṁ śrutvā bharataḥ pratyuvāca ha 2095001c kiṁ me dharmād vihīnasya rājadharmaḥ kariṣyati 2095002a śāśvato ’yaṁ sadā dharmaḥ sthito ’smāsu nararṣabha 2095002c jyeṣṭha putre sthite rājan na kanīyān bhaven nr̥paḥ 2095003a sa samr̥ddhāṁ mayā sārdham ayodhyāṁ gaccha rāghava 2095003c abhiṣecaya cātmānaṁ kulasyāsya bhavāya naḥ 2095004a rājānaṁ mānuṣaṁ prāhur devatve saṁmato mama 2095004c yasya dharmārthasahitaṁ vr̥ttam āhur amānuṣam 2095005a kekayasthe ca mayi tu tvayi cāraṇyam āśrite 2095005c divam ārya gato rājā yāyajūkaḥ satāṁ mataḥ 2095006a uttiṣṭha puruṣavyāghra kriyatām udakaṁ pituḥ 2095006c ahaṁ cāyaṁ ca śatrughnaḥ pūrvam eva kr̥todakau 2095007a priyeṇa kila dattaṁ hi pitr̥lokeṣu rāghava 2095007c akṣayyaṁ bhavatīty āhur bhavāṁś caiva pituḥ priyaḥ 2095008a tāṁ śrutvā karuṇāṁ vācaṁ pitur maraṇasaṁhitām 2095008c rāghavo bharatenoktāṁ babhūva gatacetanaḥ 2095009a vāgvajraṁ bharatenoktam amanojñaṁ paraṁtapaḥ 2095009c pragr̥hya bāhū rāmo vai puṣpitāgro yathā drumaḥ 2095009e vane paraśunā kr̥ttas tathā bhuvi papāta ha 2095010a tathā hi patitaṁ rāmaṁ jagatyāṁ jagatīpatim 2095010c kūlaghātapariśrāntaṁ prasuptam iva kuñjaram 2095011a bhrātaras te maheṣvāsaṁ sarvataḥ śokakarśitam 2095011c rudantaḥ saha vaidehyā siṣicuḥ salilena vai 2095012a sa tu saṁjñāṁ punar labdhvā netrābhyām āsram utsr̥jan 2095012c upākrāmata kākutsthaḥ kr̥paṇaṁ bahubhāṣitum 2095013a kiṁ nu tasya mayā kāryaṁ durjātena mahātmanā 2095013c yo mr̥to mama śokena na mayā cāpi saṁskr̥taḥ 2095014a aho bharata siddhārtho yena rājā tvayānagha 2095014c śatrugheṇa ca sarveṣu pretakr̥tyeṣu satkr̥taḥ 2095015a niṣpradhānām anekāgraṁ narendreṇa vinākr̥tām 2095015c nivr̥ttavanavāso ’pi nāyodhyāṁ gantum utsahe 2095016a samāptavanavāsaṁ mām ayodhyāyāṁ paraṁtapa 2095016c ko nu śāsiṣyati punas tāte lokāntaraṁ gate 2095017a purā prekṣya suvr̥ttaṁ māṁ pitā yāny āha sāntvayan 2095017c vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham 2095018a evam uktvā sa bharataṁ bhāryām abhyetya rāghavaḥ 2095018c uvāca śokasaṁtaptaḥ pūrṇacandranibhānanām 2095019a sīte mr̥tas te śvaśuraḥ pitrā hīno ’si lakṣmaṇa 2095019c bharato duḥkham ācaṣṭe svargataṁ pr̥thivīpatim 2095020a sāntvayitvā tu tāṁ rāmo rudantīṁ janakātmajām 2095020c uvāca lakṣmaṇaṁ tatra duḥkhito duḥkhitaṁ vacaḥ 2095021a ānayeṅgudipiṇyākaṁ cīram āhara cottaram 2095021c jalakriyārthaṁ tātasya gamiṣyāmi mahātmanaḥ 2095022a sītā purastād vrajatu tvam enām abhito vraja 2095022c ahaṁ paścād gamiṣyāmi gatir hy eṣā sudāruṇā 2095023a tato nityānugas teṣāṁ viditātmā mahāmatiḥ 2095023c mr̥dur dāntaś ca śāntaś ca rāme ca dr̥ḍha bhaktimān 2095024a sumantras tair nr̥pasutaiḥ sārdham āśvāsya rāghavam 2095024c avātārayad ālambya nadīṁ mandākinīṁ śivām 2095025a te sutīrthāṁ tataḥ kr̥cchrād upāgamya yaśasvinaḥ 2095025c nadīṁ mandākinīṁ ramyāṁ sadā puṣpitakānanām 2095026a śīghrasrotasam āsādya tīrthaṁ śivam akardamam 2095026c siṣicus tūdakaṁ rājñe tata etad bhavatv iti 2095027a pragr̥hya ca mahīpālo jalapūritam añjalim 2095027c diśaṁ yāmyām abhimukho rudan vacanam abravīt 2095028a etat te rājaśārdūla vimalaṁ toyam akṣayam 2095028c pitr̥lokagatasyādya maddattam upatiṣṭhatu 2095029a tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ 2095029c pituś cakāra tejasvī nivāpaṁ bhrātr̥bhiḥ saha 2095030a aiṅgudaṁ badarīmiśraṁ piṇyākaṁ darbhasaṁstare 2095030c nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt 2095031a idaṁ bhuṅkṣva mahārājaprīto yad aśanā vayam 2095031c yadannaḥ puruṣo bhavati tadannās tasya devatāḥ 2095032a tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt 2095032c āruroha naravyāghro ramyasānuṁ mahīdharam 2095033a tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ 2095033c parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau 2095034a teṣāṁ tu rudatāṁ śabdāt pratiśrutkābhavad girau 2095034c bhrātr̥̄ṇāṁ saha vaidehyā siṁhānāṁ nardatām iva 2095035a vijñāya tumulaṁ śabdaṁ trastā bharatasainikāḥ 2095035c abruvaṁś cāpi rāmeṇa bharataḥ saṁgato dhruvam 2095035e teṣām eva mahāñ śabdaḥ śocatāṁ pitaraṁ mr̥tam 2095036a atha vāsān parityajya taṁ sarve ’bhimukhāḥ svanam 2095036c apy eka manaso jagmur yathāsthānaṁ pradhāvitāḥ 2095037a hayair anye gajair anye rathair anye svalaṁkr̥taiḥ 2095037c sukumārās tathaivānye padbhir eva narā yayuḥ 2095038a aciraproṣitaṁ rāmaṁ ciraviproṣitaṁ yathā 2095038c draṣṭukāmo janaḥ sarvo jagāma sahasāśramam 2095039a bhrātr̥̄ṇāṁ tvaritās te tu draṣṭukāmāḥ samāgamam 2095039c yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ 2095040a sā bhūmir bahubhir yānaiḥ khuranemisamāhatā 2095040c mumoca tumulaṁ śabdaṁ dyaur ivābhrasamāgame 2095041a tena vitrāsitā nāgāḥ kareṇuparivāritāḥ 2095041c āvāsayanto gandhena jagmur anyad vanaṁ tataḥ 2095042a varāhamr̥gasiṁhāś ca mahiṣāḥ sarkṣavānarāḥ 2095042c vyāghra gokarṇagavayā vitreṣuḥ pr̥ṣataiḥ saha 2095043a rathāṅgasāhvā natyūhā haṁsāḥ kāraṇḍavāḥ plavāḥ 2095043c tathā puṁskokilāḥ krauñcā visaṁjñā bhejire diśaḥ 2095044a tena śabdena vitrastair ākāśaṁ pakṣibhir vr̥tam 2095044c manuṣyair āvr̥tā bhūmir ubhayaṁ prababhau tadā 2095045a tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān 2095045c paryaṣvajata dharmajñaḥ pitr̥van mātr̥vac ca saḥ 2095046a sa tatra kāṁś cit pariṣasvaje narān; narāś ca ke cit tu tam abhyavādayan 2095046c cakāra sarvān savayasyabāndhavān; yathārham āsādya tadā nr̥pātmajaḥ 2095047a tataḥ sa teṣāṁ rudatāṁ mahātmanāṁ; bhuvaṁ ca khaṁ cānuvinādayan svanaḥ 2095047c guhā girīṇāṁ ca diśaś ca saṁtataṁ; mr̥daṅgaghoṣapratimo viśuśruve 2096001a vasiṣṭhaḥ purataḥ kr̥tvā dārān daśarathasya ca 2096001c abhicakrāma taṁ deśaṁ rāmadarśanatarṣitaḥ 2096002a rājapatnyaś ca gacchantyo mandaṁ mandākinīṁ prati 2096002c dadr̥śus tatra tat tīrthaṁ rāmalakṣmaṇasevitam 2096003a kausalyā bāṣpapūrṇena mukhena pariśuṣyatā 2096003c sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ 2096004a idaṁ teṣām anāthānāṁ kliṣṭam akliṣṭa karmaṇām 2096004c vane prāk kevalaṁ tīrthaṁ ye te nirviṣayī kr̥tāḥ 2096005a itaḥ sumitre putras te sadā jalam atandritaḥ 2096005c svayaṁ harati saumitrir mama putrasya kāraṇāt 2096006a dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale 2096006c pitur iṅgudipiṇyākaṁ nyastam āyatalocanā 2096007a taṁ bhūmau pitur ārtena nyastaṁ rāmeṇa vīkṣya sā 2096007c uvāca devī kausalyā sarvā daśarathastriyaḥ 2096008a idam ikṣvākunāthasya rāghavasya mahātmanaḥ 2096008c rāghaveṇa pitur dattaṁ paśyataitad yathāvidhi 2096009a tasya devasamānasya pārthivasya mahātmanaḥ 2096009c naitad aupayikaṁ manye bhuktabhogasya bhojanam 2096010a caturantāṁ mahīṁ bhuktvā mahendra sadr̥śo bhuvi 2096010c katham iṅgudipiṇyākaṁ sa bhuṅkte vasudhādhipaḥ 2096011a ato duḥkhataraṁ loke na kiṁ cit pratibhāti mā 2096011c yatra rāmaḥ pitur dadyād iṅgudīkṣodam r̥ddhimān 2096012a rāmeṇeṅgudipiṇyākaṁ pitur dattaṁ samīkṣya me 2096012c kathaṁ duḥkhena hr̥dayaṁ na sphoṭati sahasradhā 2096013a evam ārtāṁ sapatnyas tā jagmur āśvāsya tāṁ tadā 2096013c dadr̥śuś cāśrame rāmaṁ svargāc cyutam ivāmaram 2096014a sarvabhogaiḥ parityaktaṁ rāma saṁprekṣya mātaraḥ 2096014c ārtā mumucur aśrūṇi sasvaraṁ śokakarśitāḥ 2096015a tāsāṁ rāmaḥ samutthāya jagrāha caraṇāñ śubhān 2096015c mātr̥̄ṇāṁ manujavyāghraḥ sarvāsāṁ satyasaṁgaraḥ 2096016a tāḥ pāṇibhiḥ sukhasparśair mr̥dvaṅgulitalaiḥ śubhaiḥ 2096016c pramamārjū rajaḥ pr̥ṣṭhād rāmasyāyatalocanāḥ 2096017a saumitrir api tāḥ sarvā mātr̥̄ḥ saṁprekṣya duḥkhitaḥ 2096017c abhyavādayatāsaktaṁ śanai rāmād anantaram 2096018a yathā rāme tathā tasmin sarvā vavr̥tire striyaḥ 2096018c vr̥ttiṁ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe 2096019a sītāpi caraṇāṁs tāsām upasaṁgr̥hya duḥkhitā 2096019c śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā 2096020a tāṁ pariṣvajya duḥkhārtāṁ mātā duhitaraṁ yathā 2096020c vanavāsakr̥śāṁ dīnāṁ kausalyā vākyam abravīt 2096021a videharājasya sutā snuṣā daśarathasya ca 2096021c rāmapatnī kathaṁ duḥkhaṁ saṁprāptā nirjane vane 2096022a padmam ātapasaṁtaptaṁ parikliṣṭam ivotpalam 2096022c kāñcanaṁ rajasā dhvastaṁ kliṣṭaṁ candram ivāmbudaiḥ 2096023a mukhaṁ te prekṣya māṁ śoko dahaty agnir ivāśrayam 2096023c bhr̥śaṁ manasi vaidehi vyasanāraṇisaṁbhavaḥ 2096024a bruvantyām evam ārtāyāṁ jananyāṁ bharatāgrajaḥ 2096024c pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ 2096025a purohitasyāgnisamasya tasya vai; br̥haspater indra ivāmarādhipaḥ 2096025c pragr̥hya pādau susamr̥ddhatejasaḥ; sahaiva tenopaviveśa rāghavaḥ 2096026a tato jaghanyaṁ sahitaiḥ sa mantribhiḥ; purapradhānaiś ca sahaiva sainikaiḥ 2096026c janena dharmajñatamena dharmavān; upopaviṣṭo bharatas tadāgrajam 2096027a upopaviṣṭas tu tadā sa vīryavāṁs; tapasviveṣeṇa samīkṣya rāghavam 2096027c śriyā jvalantaṁ bharataḥ kr̥tāñjalir; yathā mahendraḥ prayataḥ prajāpatim 2096028a kim eṣa vākyaṁ bharato ’dya rāghavaṁ; praṇamya satkr̥tya ca sādhu vakṣyati 2096028c itīva tasyāryajanasya tattvato; babhūva kautūhalam uttamaṁ tadā 2096029a sa rāghavaḥ satyadhr̥tiś ca lakṣmaṇo; mahānubhāvo bharataś ca dhārmikaḥ 2096029c vr̥tāḥ suhr̥dbhiś ca virejur adhvare; yathā sadasyaiḥ sahitās trayo ’gnayaḥ 2097001a taṁ tu rāmaḥ samāśvāsya bhrātaraṁ guruvatsalam 2097001c lakṣmaṇena saha bhrātrā praṣṭuṁ samupacakrame 2097002a kim etad iccheyam ahaṁ śrotuṁ pravyāhr̥taṁ tvayā 2097002c yasmāt tvam āgato deśam imaṁ cīrajaṭājinī 2097003a yannimittam imaṁ deśaṁ kr̥ṣṇājinajaṭādharaḥ 2097003c hitvā rājyaṁ praviṣṭas tvaṁ tat sarvaṁ vaktum arhasi 2097004a ity uktaḥ kekayīputraḥ kākutsthena mahātmanā 2097004c pragr̥hya balavad bhūyaḥ prāñjalir vākyam abravīt 2097005a āryaṁ tātaḥ parityajya kr̥tvā karma suduṣkaram 2097005c gataḥ svargaṁ mahābāhuḥ putraśokābhipīḍitaḥ 2097006a striyā niyuktaḥ kaikeyyā mama mātrā paraṁtapa 2097006c cakāra sumahat pāpam idam ātmayaśoharam 2097007a sā rājyaphalam aprāpya vidhavā śokakarśitā 2097007c patiṣyati mahāghore niraye jananī mama 2097008a tasya me dāsabhūtasya prasādaṁ kartum arhasi 2097008c abhiṣiñcasva cādyaiva rājyena maghavān iva 2097009a imāḥ prakr̥tayaḥ sarvā vidhavā māturaś ca yāḥ 2097009c tvat sakāśam anuprāptāḥ prasādaṁ kartum arhasi 2097010a tadānupūrvyā yuktaṁ ca yuktaṁ cātmani mānada 2097010c rājyaṁ prāpnuhi dharmeṇa sakāmān suhr̥daḥ kuru 2097011a bhavatv avidhavā bhūmiḥ samagrā patinā tvayā 2097011c śaśinā vimaleneva śāradī rajanī yathā 2097012a ebhiś ca sacivaiḥ sārdhaṁ śirasā yācito mayā 2097012c bhrātuḥ śiṣyasya dāsasya prasādaṁ kartum arhasi 2097013a tad idaṁ śāśvataṁ pitryaṁ sarvaṁ sacivamaṇḍalam 2097013c pūjitaṁ puruṣavyāghra nātikramitum utsahe 2097014a evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ 2097014c rāmasya śirasā pādau jagrāha bharataḥ punaḥ 2097015a taṁ mattam iva mātaṅgaṁ niḥśvasantaṁ punaḥ punaḥ 2097015c bhrātaraṁ bharataṁ rāmaḥ pariṣvajyedam abravīt 2097016a kulīnaḥ sattvasaṁpannas tejasvī caritavrataḥ 2097016c rājyahetoḥ kathaṁ pāpam ācaret tvadvidho janaḥ 2097017a na doṣaṁ tvayi paśyāmi sūkṣmam apy ari sūdana 2097017c na cāpi jananīṁ bālyāt tvaṁ vigarhitum arhasi 2097018a yāvat pitari dharmajña gauravaṁ lokasatkr̥te 2097018c tāvad dharmabhr̥tāṁ śreṣṭha jananyām api gauravam 2097019a etābhyāṁ dharmaśīlābhyāṁ vanaṁ gaccheti rāghava 2097019c mātā pitr̥bhyām ukto ’haṁ katham anyat samācare 2097020a tvayā rājyam ayodhyāyāṁ prāptavyaṁ lokasatkr̥tam 2097020c vastavyaṁ daṇḍakāraṇye mayā valkalavāsasā 2097021a evaṁ kr̥tvā mahārājo vibhāgaṁ lokasaṁnidhau 2097021c vyādiśya ca mahātejā divaṁ daśaratho gataḥ 2097022a sa ca pramāṇaṁ dharmātmā rājā lokagurus tava 2097022c pitrā dattaṁ yathābhāgam upabhoktuṁ tvam arhasi 2097023a caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ 2097023c upabhokṣye tv ahaṁ dattaṁ bhāgaṁ pitrā mahātmanā 2097024a yad abravīn māṁ naralokasatkr̥taḥ; pitā mahātmā vibudhādhipopamaḥ 2097024c tad eva manye paramātmano hitaṁ; na sarvalokeśvarabhāvam avyayam 2098001a tataḥ puruṣasiṁhānāṁ vr̥tānāṁ taiḥ suhr̥dgaṇaiḥ 2098001c śocatām eva rajanī duḥkhena vyatyavartata 2098002a rajanyāṁ suprabhātāyāṁ bhrātaras te suhr̥dvr̥tāḥ 2098002c mandākinyāṁ hutaṁ japyaṁ kr̥tvā rāmam upāgaman 2098003a tūṣṇīṁ te samupāsīnā na kaś cit kiṁ cid abravīt 2098003c bharatas tu suhr̥nmadhye rāmavacanam abravīt 2098004a sāntvitā māmikā mātā dattaṁ rājyam idaṁ mama 2098004c tad dadāmi tavaivāhaṁ bhuṅkṣva rājyam akaṇṭakam 2098005a mahatevāmbuvegena bhinnaḥ setur jalāgame 2098005c durāvāraṁ tvadanyena rājyakhaṇḍam idaṁ mahat 2098006a gatiṁ khara ivāśvasya tārkṣyasyeva patatriṇaḥ 2098006c anugantuṁ na śaktir me gatiṁ tava mahīpate 2098007a sujīvaṁ nityaśas tasya yaḥ parair upajīvyate 2098007c rāma tena tu durjīvaṁ yaḥ parān upajīvati 2098008a yathā tu ropito vr̥kṣaḥ puruṣeṇa vivardhitaḥ 2098008c hrasvakena durāroho rūḍhaskandho mahādrumaḥ 2098009a sa yadā puṣpito bhūtvā phalāni na vidarśayet 2098009c sa tāṁ nānubhavet prītiṁ yasya hetoḥ prabhāvitaḥ 2098010a eṣopamā mahābāho tvam arthaṁ vettum arhasi 2098010c yadi tvam asmān r̥ṣabho bhartā bhr̥tyān na śādhi hi 2098011a śreṇayas tvāṁ mahārāja paśyantv agryāś ca sarvaśaḥ 2098011c pratapantam ivādityaṁ rājye sthitam ariṁdamam 2098012a tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ 2098012c antaḥpura gatā nāryo nandantu susamāhitāḥ 2098013a tasya sādhv ity amanyanta nāgarā vividhā janāḥ 2098013c bharatasya vacaḥ śrutvā rāmaṁ pratyanuyācataḥ 2098014a tam evaṁ duḥkhitaṁ prekṣya vilapantaṁ yaśasvinam 2098014c rāmaḥ kr̥tātmā bharataṁ samāśvāsayad ātmavān 2098015a nātmanaḥ kāmakāro ’sti puruṣo ’yam anīśvaraḥ 2098015c itaś cetarataś cainaṁ kr̥tāntaḥ parikarṣati 2098016a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ 2098016c saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam 2098017a yathā phalānaṁ pakvānāṁ nānyatra patanād bhayam 2098017c evaṁ narasya jātasya nānyatra maraṇād bhayam 2098018a yathāgāraṁ dr̥ḍhasthūṇaṁ jīrṇaṁ bhūtvāvasīdati 2098018c tathāvasīdanti narā jarāmr̥tyuvaśaṁ gatāḥ 2098019a ahorātrāṇi gacchanti sarveṣāṁ prāṇinām iha 2098019c āyūṁṣi kṣapayanty āśu grīṣme jalam ivāṁśavaḥ 2098020a ātmānam anuśoca tvaṁ kim anyam anuśocasi 2098020c āyus te hīyate yasya sthitasya ca gatasya ca 2098021a sahaiva mr̥tyur vrajati saha mr̥tyur niṣīdati 2098021c gatvā sudīrgham adhvānaṁ saha mr̥tyur nivartate 2098022a gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ 2098022c jarayā puruṣo jīrṇaḥ kiṁ hi kr̥tvā prabhāvayet 2098023a nandanty udita āditye nandanty astam ite ravau 2098023c ātmano nāvabudhyante manuṣyā jīvitakṣayam 2098024a hr̥ṣyanty r̥tumukhaṁ dr̥ṣṭvā navaṁ navam ihāgatam 2098024c r̥tūnāṁ parivartena prāṇināṁ prāṇasaṁkṣayaḥ 2098025a yathā kāṣṭhaṁ ca kāṣṭhaṁ ca sameyātāṁ mahārṇave 2098025c sametya ca vyapeyātāṁ kālam āsādya kaṁ cana 2098026a evaṁ bhāryāś ca putrāś ca jñātayaś ca vasūni ca 2098026c sametya vyavadhāvanti dhruvo hy eṣāṁ vinābhavaḥ 2098027a nātra kaś cid yathā bhāvaṁ prāṇī samabhivartate 2098027c tena tasmin na sāmarthyaṁ pretasyāsty anuśocataḥ 2098028a yathā hi sārthaṁ gacchantaṁ brūyāt kaś cit pathi sthitaḥ 2098028c aham apy āgamiṣyāmi pr̥ṣṭhato bhavatām iti 2098029a evaṁ pūrvair gato mārgaḥ pitr̥paitāmaho dhruvaḥ 2098029c tam āpannaḥ kathaṁ śoced yasya nāsti vyatikramaḥ 2098030a vayasaḥ patamānasya srotaso vānivartinaḥ 2098030c ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smr̥tāḥ 2098031a dharmātmā sa śubhaiḥ kr̥tsnaiḥ kratubhiś cāptadakṣiṇaiḥ 2098031c dhūtapāpo gataḥ svargaṁ pitā naḥ pr̥thivīpatiḥ 2098032a bhr̥tyānāṁ bharaṇāt samyak prajānāṁ paripālanāt 2098032c arthādānāc ca dhārmeṇa pitā nas tridivaṁ gataḥ 2098033a iṣṭvā bahuvidhair yajñair bhogāṁś cāvāpya puṣkalān 2098033c uttamaṁ cāyur āsādya svar gataḥ pr̥thivīpatiḥ 2098034a sa jīrṇaṁ mānuṣaṁ dehaṁ parityajya pitā hi naḥ 2098034c daivīm r̥ddhim anuprāpto brahmalokavihāriṇīm 2098035a taṁ tu naivaṁ vidhaḥ kaś cit prājñaḥ śocitum arhati 2098035c tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ 2098036a ete bahuvidhāḥ śokā vilāpa rudite tathā 2098036c varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā 2098037a sa svastho bhava mā śoco yātvā cāvasa tāṁ purīm 2098037c tathā pitrā niyukto ’si vaśinā vadatāmv vara 2098038a yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā 2098038c tatraivāhaṁ kariṣyāmi pitur āryasya śāsanam 2098039a na mayā śāsanaṁ tasya tyaktuṁ nyāyyam ariṁdama 2098039c tat tvayāpi sadā mānyaṁ sa vai bandhuḥ sa naḥ pitā 2098040a evam uktvā tu virate rāme vacanam arthavat 2098040c uvāca bharataś citraṁ dhārmiko dhārmikaṁ vacaḥ 2098041a ko hi syād īdr̥śo loke yādr̥śas tvam ariṁdama 2098041c na tvāṁ pravyathayed duḥkhaṁ prītir vā na praharṣayet 2098042a saṁmataś cāsi vr̥ddhānāṁ tāṁś ca pr̥cchasi saṁśayān 2098042c yathā mr̥tas tathā jīvan yathāsati tathā sati 2098043a yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ 2098043c sa evaṁ vyasanaṁ prāpya na viṣīditum arhati 2098044a amaropamasattvas tvaṁ mahātmā satyasaṁgaraḥ 2098044c sarvajñaḥ sarvadarśī ca buddhimāṁś cāsi rāghava 2098045a na tvām evaṁ guṇair yuktaṁ prabhavābhavakovidam 2098045c aviṣahyatamaṁ duḥkham āsādayitum arhati 2098046a proṣite mayi yat pāpaṁ mātrā matkāraṇāt kr̥tam 2098046c kṣudrayā tad aniṣṭaṁ me prasīdatu bhavān mama 2098047a dharmabandhena baddho ’smi tenemāṁ neha mātaram 2098047c hanmi tīvreṇa daṇḍena daṇḍārhāṁ pāpakāriṇīm 2098048a kathaṁ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ 2098048c jānan dharmam adharmiṣṭhaṁ kuryāṁ karma jugupsitam 2098049a guruḥ kriyāvān vr̥ddhaś ca rājā pretaḥ piteti ca 2098049c tātaṁ na parigarheyaṁ daivataṁ ceti saṁsadi 2098050a ko hi dharmārthayor hīnam īdr̥śaṁ karma kilbiṣam 2098050c striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit 2098051a antakāle hi bhūtāni muhyantīti purāśrutiḥ 2098051c rājñaivaṁ kurvatā loke pratyakṣā sā śrutiḥ kr̥tā 2098052a sādhv artham abhisaṁdhāya krodhān mohāc ca sāhasāt 2098052c tātasya yad atikrāntaṁ pratyāharatu tad bhavān 2098053a pitur hi samatikrāntaṁ putro yaḥ sādhu manyate 2098053c tad apatyaṁ mataṁ loke viparītam ato ’nyathā 2098054a tad apatyaṁ bhavān astu mā bhavān duṣkr̥taṁ pituḥ 2098054c abhipat tat kr̥taṁ karma loke dhīravigarhitam 2098055a kaikeyīṁ māṁ ca tātaṁ ca suhr̥do bāndhavāṁś ca naḥ 2098055c paurajānapadān sarvāṁs trātu sarvam idaṁ bhavān 2098056a kva cāraṇyaṁ kva ca kṣātraṁ kva jaṭāḥ kva ca pālanam 2098056c īdr̥śaṁ vyāhataṁ karma na bhavān kartum arhati 2098057a atha kleśajam eva tvaṁ dharmaṁ caritum icchasi 2098057c dharmeṇa caturo varṇān pālayan kleśam āpnuhi 2098058a caturṇām āśramāṇāṁ hi gārhasthyaṁ śreṣṭham āśramam 2098058c āhur dharmajña dharmajñās taṁ kathaṁ tyaktum arhasi 2098059a śrutena bālaḥ sthānena janmanā bhavato hy aham 2098059c sa kathaṁ pālayiṣyāmi bhūmiṁ bhavati tiṣṭhati 2098060a hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham 2098060c bhavatā ca vinā bhūto na vartayitum utsahe 2098061a idaṁ nikhilam avyagraṁ pitryaṁ rājyam akaṇṭakam 2098061c anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ 2098062a ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ 2098062c r̥tvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ 2098063a abhiṣiktas tvam asmābhir ayodhyāṁ pālane vraja 2098063c vijitya tarasā lokān marudbhir iva vāsavaḥ 2098064a r̥ṇāni trīṇy apākurvan durhr̥daḥ sādhu nirdahan 2098064c suhr̥das tarpayan kāmais tvam evātrānuśādhi mām 2098065a adyārya muditāḥ santu suhr̥das te ’bhiṣecane 2098065c adya bhītāḥ pālayantāṁ durhr̥das te diśo daśa 2098066a ākrośaṁ mama mātuś ca pramr̥jya puruṣarṣabha 2098066c adya tatra bhavantaṁ ca pitaraṁ rakṣa kilbiṣāt 2098067a śirasā tvābhiyāce ’haṁ kuruṣva karuṇāṁ mayi 2098067c bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ 2098068a atha vā pr̥ṣṭhataḥ kr̥tvā vanam eva bhavān itaḥ 2098068c gamiṣyati gamiṣyāmi bhavatā sārdham apy aham 2098069a tathāpi rāmo bharatena tāmyata; prasādyamānaḥ śirasā mahīpatiḥ 2098069c na caiva cakre gamanāya sattvavān; matiṁ pitus tadvacane pratiṣṭhitaḥ 2098070a tad adbhutaṁ sthairyam avekṣya rāghave; samaṁ jano harṣam avāpa duḥkhitaḥ 2098070c na yāty ayodhyām iti duḥkhito ’bhavat; sthirapratijñatvam avekṣya harṣitaḥ 2098071a tam r̥tvijo naigamayūthavallabhās; tathā visaṁjñāśrukalāś ca mātaraḥ 2098071c tathā bruvāṇaṁ bharataṁ pratuṣṭuvuḥ; praṇamya rāmaṁ ca yayācire saha 2099001a punar evaṁ bruvāṇaṁ tu bharataṁ lakṣmaṇāgrajaḥ 2099001c pratyuvaca tataḥ śrīmāñ jñātimadhye ’tisatkr̥taḥ 2099002a upapannam idaṁ vākyaṁ yat tvam evam abhāṣathāḥ 2099002c jātaḥ putro daśarathāt kaikeyyāṁ rājasattamāt 2099003a purā bhrātaḥ pitā naḥ sa mātaraṁ te samudvahan 2099003c mātāmahe samāśrauṣīd rājyaśulkam anuttamam 2099004a devāsure ca saṁgrāme jananyai tava pārthivaḥ 2099004c saṁprahr̥ṣṭo dadau rājā varam ārādhitaḥ prabhuḥ 2099005a tataḥ sā saṁpratiśrāvya tava mātā yaśasvinī 2099005c ayācata naraśreṣṭhaṁ dvau varau varavarṇinī 2099006a tava rājyaṁ naravyāghra mama pravrājanaṁ tathā 2099006c tac ca rājā tathā tasyai niyuktaḥ pradadau varam 2099007a tena pitrāham apy atra niyuktaḥ puruṣarṣabha 2099007c caturdaśa vane vāsaṁ varṣāṇi varadānikam 2099008a so ’haṁ vanam idaṁ prāpto nirjanaṁ lakṣmaṇānvitaḥ 2099008c śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ 2099009a bhavān api tathety eva pitaraṁ satyavādinam 2099009c kartum arhati rājendraṁ kṣipram evābhiṣecanāt 2099010a r̥ṇān mocaya rājānaṁ matkr̥te bharata prabhum 2099010c pitaraṁ trāhi dharmajña mātaraṁ cābhinandaya 2099011a śrūyate hi purā tāta śrutir gītā yaśasvinī 2099011c gayena yajamānena gayeṣv eva pitr̥̄n prati 2099012a puṁ nāmnā narakād yasmāt pitaraṁ trāyate sutaḥ 2099012c tasmāt putra iti proktaḥ pitr̥̄n yat pāti vā sutaḥ 2099013a eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ 2099013c teṣāṁ vai samavetānām api kaś cid gayāṁ vrajet 2099014a evaṁ rājarṣayaḥ sarve pratītā rājanandana 2099014c tasmāt trāhi naraśreṣṭha pitaraṁ narakāt prabho 2099015a ayodhyāṁ gaccha bharata prakr̥tīr anurañjaya 2099015c śatrughna sahito vīra saha sarvair dvijātibhiḥ 2099016a pravekṣye daṇḍakāraṇyam aham apy avilambayan 2099016c ābhyāṁ tu sahito rājan vaidehyā lakṣmaṇena ca 2099017a tvaṁ rājā bhava bharata svayaṁ narāṇāṁ; vanyānām aham api rājarāṇ mr̥gāṇām 2099017c gaccha tvaṁ puravaram adya saṁprahr̥ṣṭaḥ; saṁhr̥ṣṭas tv aham api daṇḍakān pravekṣye 2099018a chāyāṁ te dinakarabhāḥ prabādhamānaṁ; varṣatraṁ bharata karotu mūrdhni śītām 2099018c eteṣām aham api kānanadrumāṇāṁ; chāyāṁ tām atiśayinīṁ sukhaṁ śrayiṣye 2099019a śatrughnaḥ kuśalamatis tu te sahāyaḥ; saumitrir mama viditaḥ pradhānamitram 2099019c catvāras tanayavarā vayaṁ narendraṁ; satyasthaṁ bharata carāma mā viṣādam 2100001a āśvāsayantaṁ bharataṁ jābālir brāhmaṇottamaḥ 2100001c uvāca rāmaṁ dharmajñaṁ dharmāpetam idaṁ vacaḥ 2100002a sādhu rāghava mā bhūt te buddhir evaṁ nirarthakā 2100002c prākr̥tasya narasyeva ārya buddhes tapasvinaḥ 2100003a kaḥ kasya puruṣo bandhuḥ kim āpyaṁ kasya kena cit 2100003c yad eko jāyate jantur eka eva vinaśyati 2100004a tasmān mātā pitā ceti rāma sajjeta yo naraḥ 2100004c unmatta iva sa jñeyo nāsti kā cid dhi kasya cit 2100005a yathā grāmāntaraṁ gacchan naraḥ kaś cit kva cid vaset 2100005c utsr̥jya ca tam āvāsaṁ pratiṣṭhetāpare ’hani 2100006a evam eva manuṣyāṇāṁ pitā mātā gr̥haṁ vasu 2100006c āvāsamātraṁ kākutstha sajjante nātra sajjanāḥ 2100007a pitryaṁ rājyaṁ samutsr̥jya sa nārhati narottama 2100007c āsthātuṁ kāpathaṁ duḥkhaṁ viṣamaṁ bahukaṇṭakam 2100008a samr̥ddhāyām ayodhyāyām ātmānam abhiṣecaya 2100008c ekaveṇīdharā hi tvāṁ nagarī saṁpratīkṣate 2100009a rājabhogān anubhavan mahārhān pārthivātmaja 2100009c vihara tvam ayodhyāyāṁ yathā śakras triviṣṭape 2100010a na te kaś cid daśarataḥs tvaṁ ca tasya na kaś cana 2100010c anyo rājā tvam anyaś ca tasmāt kuru yad ucyate 2100011a gataḥ sa nr̥patis tatra gantavyaṁ yatra tena vai 2100011c pravr̥ttir eṣā martyānāṁ tvaṁ tu mithyā vihanyase 2100012a arthadharmaparā ye ye tāṁs tāñ śocāmi netarān 2100012c te hi duḥkham iha prāpya vināśaṁ pretya bhejire 2100013a aṣṭakā pitr̥daivatyam ity ayaṁ prasr̥to janaḥ 2100013c annasyopadravaṁ paśya mr̥to hi kim aśiṣyati 2100014a yadi bhuktam ihānyena deham anyasya gacchati 2100014c dadyāt pravasataḥ śrāddhaṁ na tat pathy aśanaṁ bhavet 2100015a dānasaṁvananā hy ete granthā medhāvibhiḥ kr̥tāḥ 2100015c yajasva dehi dīkṣasva tapas tapyasva saṁtyaja 2100016a sa nāsti param ity eva kuru buddhiṁ mahāmate 2100016c pratyakṣaṁ yat tad ātiṣṭha parokṣaṁ pr̥ṣṭhataḥ kuru 2100017a satāṁ buddhiṁ puraskr̥tya sarvalokanidarśinīm 2100017c rājyaṁ tvaṁ pratigr̥hṇīṣva bharatena prasāditaḥ 2101001a jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṁ varaḥ 2101001c uvāca parayā yuktyā svabuddhyā cāvipannayā 2101002a bhavān me priyakāmārthaṁ vacanaṁ yad ihoktavān 2101002c akāryaṁ kāryasaṁkāśam apathyaṁ pathyasaṁmitam 2101003a nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ 2101003c mānaṁ na labhate satsu bhinnacāritradarśanaḥ 2101004a kulīnam akulīnaṁ vā vīraṁ puruṣamāninam 2101004c cāritram eva vyākhyāti śuciṁ vā yadi vāśucim 2101005a anāryas tv āryasaṁkāśaḥ śaucād dhīnas tathā śuciḥ 2101005c lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva 2101006a adharmaṁ dharmaveṣeṇa yadīmaṁ lokasaṁkaram 2101006c abhipatsye śubhaṁ hitvā kriyāvidhivivarjitam 2101007a kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ 2101007c bahu maṁsyati māṁ loke durvr̥ttaṁ lokadūṣaṇam 2101008a kasya yāsyāmy ahaṁ vr̥ttaṁ kena vā svargam āpnuyām 2101008c anayā vartamāno ’haṁ vr̥ttyā hīnapratijñayā 2101009a kāmavr̥ttas tv ayaṁ lokaḥ kr̥tsnaḥ samupavartate 2101009c yadvr̥ttāḥ santi rājānas tadvr̥ttāḥ santi hi prajāḥ 2101010a satyam evānr̥śaṁsyaṁ ca rājavr̥ttaṁ sanātanam 2101010c tasmāt satyātmakaṁ rājyaṁ satye lokaḥ pratiṣṭhitaḥ 2101011a r̥ṣayaś caiva devāś ca satyam eva hi menire 2101011c satyavādī hi loke ’smin paramaṁ gacchati kṣayam 2101012a udvijante yathā sarpān narād anr̥tavādinaḥ 2101012c dharmaḥ satyaṁ paro loke mūlaṁ svargasya cocyate 2101013a satyam eveśvaro loke satyaṁ padmā samāśritā 2101013c satyamūlāni sarvāṇi satyān nāsti paraṁ padam 2101014a dattam iṣṭaṁ hutaṁ caiva taptāni ca tapāṁsi ca 2101014c vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet 2101015a ekaḥ pālayate lokam ekaḥ pālayate kulam 2101015c majjaty eko hi niraya ekaḥ svarge mahīyate 2101016a so ’haṁ pitur nideśaṁ tu kimarthaṁ nānupālaye 2101016c satyapratiśravaḥ satyaṁ satyena samayīkr̥taḥ 2101017a naiva lobhān na mohād vā na cājñānāt tamonvitaḥ 2101017c setuṁ satyasya bhetsyāmi guroḥ satyapratiśravaḥ 2101018a asatyasaṁdhasya sataś calasyāsthiracetasaḥ 2101018c naiva devā na pitaraḥ pratīcchantīti naḥ śrutam 2101019a pratyagātmam imaṁ dharmaṁ satyaṁ paśyāmy ahaṁ svayam 2101019c bhāraḥ satpuruṣācīrṇas tad artham abhinandyate 2101020a kṣātraṁ dharmam ahaṁ tyakṣye hy adharmaṁ dharmasaṁhitam 2101020c kṣudraur nr̥śaṁsair lubdhaiś ca sevitaṁ pāpakarmabhiḥ 2101021a kāyena kurute pāpaṁ manasā saṁpradhārya ca 2101021c anr̥taṁ jihvayā cāha trividhaṁ karma pātakam 2101022a bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṁ prārthayanti hi 2101022c svargasthaṁ cānubadhnanti satyam eva bhajeta tat 2101023a śreṣṭhaṁ hy anāryam eva syād yad bhavān avadhārya mām 2101023c āha yuktikarair vākyair idaṁ bhadraṁ kuruṣva ha 2101024a kathaṁ hy ahaṁ pratijñāya vanavāsam imaṁ guroḥ 2101024c bharatasya kariṣyāmi vaco hitvā guror vacaḥ 2101025a sthirā mayā pratijñātā pratijñā gurusaṁnidhau 2101025c prahr̥ṣṭamānasā devī kaikeyī cābhavat tadā 2101026a vanavāsaṁ vasann evaṁ śucir niyatabhojanaḥ 2101026c mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitr̥̄n devāṁś ca tarpayan 2101027a saṁtuṣṭapañcavargo ’haṁ lokayātrāṁ pravartaye 2101027c akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ 2101028a karmabhūmim imāṁ prāpya kartavyaṁ karma yac chubham 2101028c agnir vāyuś ca somaś ca karmaṇāṁ phalabhāginaḥ 2101029a śataṁ kratūnām āhr̥tya devarāṭ tridivaṁ gataḥ 2101029c tapāṁsy ugrāṇi cāsthāya divaṁ yātā maharṣayaḥ 2101030a satyaṁ ca dharmaṁ ca parākramaṁ ca; bhūtānukampāṁ priyavāditāṁ ca 2101030c dvijātidevātithipūjanaṁ ca; panthānam āhus tridivasya santaḥ 2101031a dharme ratāḥ satpuruṣaiḥ sametās; tejasvino dānaguṇapradhānāḥ 2101031c ahiṁsakā vītamalāś ca loke; bhavanti pūjyā munayaḥ pradhānāḥ 2102001a kruddham ājñāya rāmaṁ tu vasiṣṭhaḥ pratyuvāca ha 2102001c jābālir api jānīte lokasyāsya gatāgatim 2102001e nivartayitukāmas tu tvām etad vākyam abravīt 2102002a imāṁ lokasamutpattiṁ lokanātha nibodha me 2102002c sarvaṁ salilam evāsīt pr̥thivī yatra nirmitā 2102002e tataḥ samabhavad brahmā svayambhūr daivataiḥ saha 2102003a sa varāhas tato bhūtvā projjahāra vasuṁdharām 2102003c asr̥jac ca jagat sarvaṁ saha putraiḥ kr̥tātmabhiḥ 2102004a ākāśaprabhavo brahmā śāśvato nitya avyayaḥ 2102004c tasmān marīciḥ saṁjajñe marīceḥ kaśyapaḥ sutaḥ 2102005a vivasvān kaśyapāj jajñe manur vaivasvataḥ smr̥taḥ 2102005c sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ 2102006a yasyeyaṁ prathamaṁ dattā samr̥ddhā manunā mahī 2102006c tam ikṣvākum ayodhyāyāṁ rājānaṁ viddhi pūrvakam 2102007a ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ 2102007c kukṣer athātmajo vīro vikukṣir udapadyata 2102008a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān 2102008c bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ 2102009a nānāvr̥ṣṭir babhūvāsmin na durbhikṣaṁ satāṁ vare 2102009c anaraṇye mahārāje taskaro vāpi kaś cana 2102010a anaraṇyān mahābāhuḥ pr̥thū rājā babhūva ha 2102010c tasmāt pr̥thor mahārājas triśaṅkur udapadyata 2102010e sa satyavacanād vīraḥ saśarīro divaṁ gataḥ 2102011a triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ 2102011c dhundhumārān mahātejā yuvanāśvo vyajāyata 2102012a yuvanāśvasutaḥ śrīmān māndhātā samapadyata 2102012c māndhātus tu mahātejāḥ susaṁdhir udapadyata 2102013a susaṁdher api putrau dvau dhruvasaṁdhiḥ prasenajit 2102013c yaśasvī dhruvasaṁdhes tu bharato ripusūdanaḥ 2102014a bharatāt tu mahābāhor asito nāma jāyata 2102014c yasyaite pratirājāna udapadyanta śatravaḥ 2102014e haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ 2102015a tāṁs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ 2102015c sa ca śailavare ramye babhūvābhirato muniḥ 2102015e dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ 2102016a bhārgavaś cyavano nāma himavantam upāśritaḥ 2102016c tam r̥ṣiṁ samupāgamya kālindī tv abhyavādayat 2102017a sa tām abhyavadad vipro varepsuṁ putrajanmani 2102017c tataḥ sā gr̥ham āgamya devī putraṁ vyajāyata 2102018a sapatnyā tu garas tasyai datto garbhajighāṁsayā 2102018c gareṇa saha tenaiva jātaḥ sa sagaro ’bhavat 2102019a sa rājā sagaro nāma yaḥ samudram akhānayat 2102019c iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ 2102020a asamañjas tu putro ’bhūt sagarasyeti naḥ śrutam 2102020c jīvann eva sa pitrā tu nirastaḥ pāpakarmakr̥t 2102021a aṁśumān iti putro ’bhūd asamañjasya vīryavān 2102021c dilīpo ’ṁśumataḥ putro dilīpasya bhagīrathaḥ 2102022a bhagīrathāt kakutsthas tu kākutsthā yena tu smr̥tāḥ 2102022c kakutsthasya tu putro ’bhūd raghur yena tu rāghavaḥ 2102023a raghos tu putras tejasvī pravr̥ddhaḥ puruṣādakaḥ 2102023c kalmāṣapādaḥ saudāsa ity evaṁ prathito bhuvi 2102024a kalmāṣapādaputro ’bhūc chaṅkhaṇas tv iti viśrutaḥ 2102024c yas tu tad vīryam āsādya sahaseno vyanīnaśat 2102025a śaṅkhaṇasya tu putro ’bhūc chūraḥ śrīmān sudarśanaḥ 2102025c sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ 2102026a śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ 2102026c praśuśrukasya putro ’bhūd ambarīṣo mahādyutiḥ 2102027a ambarīṣasya putro ’bhūn nahuṣaḥ satyavikramaḥ 2102027c nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ 2102028a ajaś ca suvrataś caiva nābhāgasya sutāv ubhau 2102028c ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ 2102029a tasya jyeṣṭho ’si dāyādo rāma ity abhiviśrutaḥ 2102029c tad gr̥hāṇa svakaṁ rājyam avekṣasva jagan nr̥pa 2102030a ikṣvākūṇāṁ hi sarveṣāṁ rājā bhavati pūrvajaḥ 2102030c pūrvaje nāvaraḥ putro jyeṣṭho rājye ’bhiṣicyate 2102031a sa rāghavāṇāṁ kuladharmam ātmanaḥ; sanātanaṁ nādya vihātum arhasi 2102031c prabhūtaratnām anuśādhi medinīṁ; prabhūtarāṣṭrāṁ pitr̥van mahāyaśāḥ 2103001a vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ 2103001c abravīd dharmasaṁyuktaṁ punar evāparaṁ vacaḥ 2103002a puruṣasyeha jātasya bhavanti guravas trayaḥ 2103002c ācāryaś caiva kākutstha pitā mātā ca rāghava 2103003a pitā hy enaṁ janayati puruṣaṁ puruṣarṣabha 2103003c prajñāṁ dadāti cācāryas tasmāt sa gurur ucyate 2103004a sa te ’haṁ pitur ācāryas tava caiva paraṁtapa 2103004c mama tvaṁ vacanaṁ kurvan nātivarteḥ satāṁ gatim 2103005a imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ 2103005c eṣu tāta caran dharmaṁ nātivarteḥ satāṁ gatim 2103006a vr̥ddhāyā dharmaśīlāyā mātur nārhasy avartitum 2103006c asyās tu vacanaṁ kurvan nātivarteḥ satāṁ gatim 2103007a bharatasya vacaḥ kurvan yācamānasya rāghava 2103007c ātmānaṁ nātivartes tvaṁ satyadharmaparākrama 2103008a evaṁ madhuram uktas tu guruṇā rāghavaḥ svayam 2103008c pratyuvāca samāsīnaṁ vasiṣṭhaṁ puruṣarṣabhaḥ 2103009a yan mātāpitarau vr̥ttaṁ tanaye kurutaḥ sadā 2103009c na supratikaraṁ tat tu mātrā pitrā ca yat kr̥tam 2103010a yathāśakti pradānena snāpanāc chādanena ca 2103010c nityaṁ ca priyavādena tathā saṁvardhanena ca 2103011a sa hi rājā janayitā pitā daśaratho mama 2103011c ājñātaṁ yan mayā tasya na tan mithyā bhaviṣyati 2103012a evam uktas tu rāmeṇa bharataḥ pratyanantaram 2103012c uvāca paramodāraḥ sūtaṁ paramadurmanāḥ 2103013a iha me sthaṇḍile śīghraṁ kuśān āstara sārathe 2103013c āryaṁ pratyupavekṣyāmi yāvan me na prasīdati 2103014a anāhāro nirāloko dhanahīno yathā dvijaḥ 2103014c śeṣye purastāc chālāyā yāvan na pratiyāsyati 2103015a sa tu rāmam avekṣantaṁ sumantraṁ prekṣya durmanāḥ 2103015c kuśottaram upasthāpya bhūmāv evāstarat svayam 2103016a tam uvāca mahātejā rāmo rājarṣisattamāḥ 2103016c kiṁ māṁ bharata kurvāṇaṁ tāta pratyupavekṣyasi 2103017a brāhmaṇo hy ekapārśvena narān roddhum ihārhati 2103017c na tu mūrdhāvasiktānāṁ vidhiḥ pratyupaveśane 2103018a uttiṣṭha naraśārdūla hitvaitad dāruṇaṁ vratam 2103018c puravaryām itaḥ kṣipram ayodhyāṁ yāhi rāghava 2103019a āsīnas tv eva bharataḥ paurajānapadaṁ janam 2103019c uvāca sarvataḥ prekṣya kim āryaṁ nānuśāsatha 2103020a te tam ūcur mahātmānaṁ paurajānapadā janāḥ 2103020c kākutstham abhijānīmaḥ samyag vadati rāghavaḥ 2103021a eṣo ’pi hi mahābhāgaḥ pitur vacasi tiṣṭhati 2103021c ata eva na śaktāḥ smo vyāvartayitum añjasā 2103022a teṣām ājñāya vacanaṁ rāmo vacanam abravīt 2103022c evaṁ nibodha vacanaṁ suhr̥dāṁ dharmacakṣuṣām 2103023a etac caivobhayaṁ śrutvā samyak saṁpaśya rāghava 2103023c uttiṣṭha tvaṁ mahābāho māṁ ca spr̥śa tathodakam 2103024a athotthāya jalaṁ spr̥ṣṭvā bharato vākyam abravīt 2103024c śr̥ṇvantu me pariṣado mantriṇaḥ śreṇayas tathā 2103025a na yāce pitaraṁ rājyaṁ nānuśāsāmi mātaram 2103025c āryaṁ paramadharmajñam abhijānāmi rāghavam 2103026a yadi tv avaśyaṁ vastavyaṁ kartavyaṁ ca pitur vacaḥ 2103026c aham eva nivatsyāmi caturdaśa vane samāḥ 2103027a dharmātmā tasya tathyena bhrātur vākyena vismitaḥ 2103027c uvāca rāmaḥ saṁprekṣya paurajānapadaṁ janam 2103028a vikrītam āhitaṁ krītaṁ yat pitrā jīvatā mama 2103028c na tal lopayituṁ śakyaṁ mayā vā bharatena vā 2103029a upadhir na mayā kāryo vanavāse jugupsitaḥ 2103029c yuktam uktaṁ ca kaikeyyā pitrā me sukr̥taṁ kr̥tam 2103030a jānāmi bharataṁ kṣāntaṁ gurusatkārakāriṇam 2103030c sarvam evātra kalyāṇaṁ satyasaṁdhe mahātmani 2103031a anena dharmaśīlena vanāt pratyāgataḥ punaḥ 2103031c bhrātrā saha bhaviṣyāmi pr̥thivyāḥ patir uttamaḥ 2103032a vr̥to rājā hi kaikeyyā mayā tad vacanaṁ kr̥tam 2103032c anr̥tān mocayānena pitaraṁ taṁ mahīpatim 2104001a tam apratimatejobhyāṁ bhrātr̥bhyāṁ romaharṣaṇam 2104001c vismitāḥ saṁgamaṁ prekṣya samavetā maharṣayaḥ 2104002a antarhitās tv r̥ṣigaṇāḥ siddhāś ca paramarṣayaḥ 2104002c tau bhrātarau mahātmānau kākutsthau praśaśaṁsire 2104003a sa dhanyo yasya putrau dvau dharmajñau dharmavikramau 2104003c śrutvā vayaṁ hi saṁbhāṣām ubhayoḥ spr̥hayāmahe 2104004a tatas tv r̥ṣigaṇāḥ kṣipraṁ daśagrīvavadhaiṣiṇaḥ 2104004c bharataṁ rājaśārdūlam ity ūcuḥ saṁgatā vacaḥ 2104005a kule jāta mahāprājña mahāvr̥tta mahāyaśaḥ 2104005c grāhyaṁ rāmasya vākyaṁ te pitaraṁ yady avekṣase 2104006a sadānr̥ṇam imaṁ rāmaṁ vayam icchāmahe pituḥ 2104006c anr̥ṇatvāc ca kaikeyyāḥ svargaṁ daśaratho gataḥ 2104007a etāvad uktvā vacanaṁ gandharvāḥ samaharṣayaḥ 2104007c rājarṣayaś caiva tathā sarve svāṁ svāṁ gatiṁ gatāḥ 2104008a hlāditas tena vākyena śubhena śubhadarśanaḥ 2104008c rāmaḥ saṁhr̥ṣṭavadanas tān r̥ṣīn abhyapūjayat 2104009a srastagātras tu bharataḥ sa vācā sajjamānayā 2104009c kr̥tāñjalir idaṁ vākyaṁ rāghavaṁ punar abravīt 2104010a rājadharmam anuprekṣya kuladharmānusaṁtatim 2104010c kartum arhasi kākutstha mama mātuś ca yācanām 2104011a rakṣituṁ sumahad rājyam aham ekas tu notsahe 2104011c paurajānapadāṁś cāpi raktān rañjayituṁ tathā 2104012a jñātayaś ca hi yodhāś ca mitrāṇi suhr̥daś ca naḥ 2104012c tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ 2104013a idaṁ rājyaṁ mahāprājña sthāpaya pratipadya hi 2104013c śaktimān asi kākutstha lokasya paripālane 2104014a ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā 2104014c bhr̥śaṁ saṁprārthayām āsa rāmam evaṁ priyaṁ vadaḥ 2104015a tam aṅke bhrātaraṁ kr̥tvā rāmo vacanam abravīt 2104015c śyāmaṁ nalinapatrākṣaṁ mattahaṁsasvaraḥ svayam 2104016a āgatā tvām iyaṁ buddhiḥ svajā vainayikī ca yā 2104016c bhr̥śam utsahase tāta rakṣituṁ pr̥thivīm api 2104017a amātyaiś ca suhr̥dbhiś ca buddhimadbhiś ca mantribhiḥ 2104017c sarvakāryāṇi saṁmantrya sumahānty api kāraya 2104018a lakṣmīś candrād apeyād vā himavān vā himaṁ tyajet 2104018c atīyāt sāgaro velāṁ na pratijñām ahaṁ pituḥ 2104019a kāmād vā tāta lobhād vā mātrā tubhyam idaṁ kr̥tam 2104019c na tan manasi kartavyaṁ vartitavyaṁ ca mātr̥vat 2104020a evaṁ bruvāṇaṁ bharataḥ kausalyāsutam abravīt 2104020c tejasādityasaṁkāśaṁ pratipaccandradarśanam 2104021a adhirohārya pādābhyāṁ pāduke hemabhūṣite 2104021c ete hi sarvalokasya yogakṣemaṁ vidhāsyataḥ 2104022a so ’dhiruhya naravyāghraḥ pāduke hy avaruhya ca 2104022c prāyacchat sumahātejā bharatāya mahātmane 2104023a sa pāduke te bharataḥ pratāpavān; svalaṁkr̥te saṁparigr̥hya dharmavit 2104023c pradakṣiṇaṁ caiva cakāra rāghavaṁ; cakāra caivottamanāgamūrdhani 2104024a athānupūrvyāt pratipūjya taṁ janaṁ; gurūṁś ca mantriprakr̥tīs tathānujau 2104024c vyasarjayad rāghavavaṁśavardhanaḥ; sthitaḥ svadharme himavān ivācalaḥ 2104025a taṁ mātaro bāṣpagr̥hītakaṇṭho; duḥkhena nāmantrayituṁ hi śekuḥ 2104025c sa tv eva mātr̥̄r abhivādya sarvā; rudan kuṭīṁ svāṁ praviveśa rāmaḥ 2105001a tataḥ śirasi kr̥tvā tu pāduke bharatas tadā 2105001c āruroha rathaṁ hr̥ṣṭaḥ śatrughnena samanvitaḥ 2105002a vasiṣṭho vāmadevaś ca jābāliś ca dr̥ḍhavrataḥ 2105002c agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ 2105003a mandākinīṁ nadīṁ ramyāṁ prāṅmukhās te yayus tadā 2105003c pradakṣiṇaṁ ca kurvāṇāś citrakūṭaṁ mahāgirim 2105004a paśyan dhātusahasrāṇi ramyāṇi vividhāni ca 2105004c prayayau tasya pārśvena sasainyo bharatas tadā 2105005a adūrāc citrakūṭasya dadarśa bharatas tadā 2105005c āśramaṁ yatra sa munir bharadvājaḥ kr̥tālayaḥ 2105006a sa tam āśramam āgamya bharadvājasya buddhimān 2105006c avatīrya rathāt pādau vavande kulanandanaḥ 2105007a tato hr̥ṣṭo bharadvājo bharataṁ vākyam abravīt 2105007c api kr̥tyaṁ kr̥taṁ tāta rāmeṇa ca samāgatam 2105008a evam uktas tu bharato bharadvājena dhīmatā 2105008c pratyuvāca bharadvājaṁ bharato dharmavatsalaḥ 2105009a sa yācyamāno guruṇā mayā ca dr̥ḍhavikramaḥ 2105009c rāghavaḥ paramaprīto vasiṣṭhaṁ vākyam abravīt 2105010a pituḥ pratijñāṁ tām eva pālayiṣyāmi tattvataḥ 2105010c caturdaśa hi varṣāṇi ya pratijñā pitur mama 2105011a evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha 2105011c vākyajño vākyakuśalaṁ rāghavaṁ vacanaṁ mahat 2105012a ete prayaccha saṁhr̥ṣṭaḥ pāduke hemabhūṣite 2105012c ayodhyāyāṁ mahāprājña yogakṣemakare tava 2105013a evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ 2105013c pāduke hemavikr̥te mama rājyāya te dadau 2105014a nivr̥tto ’ham anujñāto rāmeṇa sumahātmanā 2105014c ayodhyām eva gacchāmi gr̥hītvā pāduke śubhe 2105015a etac chrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ 2105015c bharadvājaḥ śubhataraṁ munir vākyam udāharat 2105016a naitac citraṁ naravyāghra śīlavr̥ttavatāṁ vara 2105016c yad āryaṁ tvayi tiṣṭhet tu nimne vr̥ṣṭim ivodakam 2105017a amr̥taḥ sa mahābāhuḥ pitā daśarathas tava 2105017c yasya tvam īdr̥śaḥ putro dharmātmā dharmavatsalaḥ 2105018a tam r̥ṣiṁ tu mahātmānam uktavākyaṁ kr̥tāñjaliḥ 2105018c āmantrayitum ārebhe caraṇāv upagr̥hya ca 2105019a tataḥ pradakṣiṇaṁ kr̥tvā bharadvājaṁ punaḥ punaḥ 2105019c bharatas tu yayau śrīmān ayodhyāṁ saha mantribhiḥ 2105020a yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ 2105020c punar nivr̥ttā vistīrṇā bharatasyānuyāyinī 2105021a tatas te yamunāṁ divyāṁ nadīṁ tīrtvormimālinīm 2105021c dadr̥śus tāṁ punaḥ sarve gaṅgāṁ śivajalāṁ nadīm 2105022a tāṁ ramyajalasaṁpūrṇāṁ saṁtīrya saha bāndhavaḥ 2105022c śr̥ṅgaverapuraṁ ramyaṁ praviveśa sasainikaḥ 2105023a śr̥ṅgaverapurād bhūya ayodhyāṁ saṁdadarśa ha 2105023c bharato duḥkhasaṁtaptaḥ sārathiṁ cedam abravīt 2105024a sārathe paśya vidhvastā ayodhyā na prakāśate 2105024c nirākārā nirānandā dīnā pratihatasvanā 2106001a snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ 2106001c ayodhyāṁ bharataḥ kṣipraṁ praviveśa mahāyaśāḥ 2106002a biḍālolūkacaritām ālīnanaravāraṇām 2106002c timirābhyāhatāṁ kālīm aprakāśāṁ niśām iva 2106003a rāhuśatroḥ priyāṁ patnīṁ śriyā prajvalitaprabhām 2106003c graheṇābhyutthitenaikāṁ rohiṇīm iva pīḍitām 2106004a alpoṣṇakṣubdhasalilāṁ gharmottaptavihaṁgamām 2106004c līnamīnajhaṣagrāhāṁ kr̥śāṁ girinadīm iva 2106005a vidhūmām iva hemābhām adhvarāgnisamutthitām 2106005c havirabhyukṣitāṁ paścāc chikhāṁ vipralayaṁ gatām 2106006a vidhvastakavacāṁ rugṇagajavājirathadhvajām 2106006c hatapravīrām āpannāṁ camūm iva mahāhave 2106007a saphenāṁ sasvanāṁ bhūtvā sāgarasya samutthitām 2106007c praśāntamārutoddhūtāṁ jalormim iva niḥsvanām 2106008a tyaktāṁ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ 2106008c sutyākāle vinirvr̥tte vediṁ gataravām iva 2106009a goṣṭhamadhye sthitām ārtām acarantīṁ navaṁ tr̥ṇam 2106009c govr̥ṣeṇa parityaktāṁ gavāṁ patnīm ivotsukām 2106010a prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ 2106010c viyuktāṁ maṇibhir jātyair navāṁ muktāvalīm iva 2106011a sahasā calitāṁ sthānān mahīṁ puṇyakṣayād gatām 2106011c saṁhr̥tadyutivistārāṁ tārām iva divaś cyutām 2106012a puṣpanaddhāṁ vasantānte mattabhramaraśālinīm 2106012c drutadāvāgnivipluṣṭāṁ klāntāṁ vanalatām iva 2106013a saṁmūḍhanigamāṁ sarvāṁ saṁkṣiptavipaṇāpaṇām 2106013c pracchannaśaśinakṣatrāṁ dyām ivāmbudharair vr̥tām 2106014a kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṁvr̥tām 2106014c hataśauṇḍām ivākāśe pānabhūmim asaṁskr̥tām 2106015a vr̥kṇabhūmitalāṁ nimnāṁ vr̥kṇapātraiḥ samāvr̥tām 2106015c upayuktodakāṁ bhagnāṁ prapāṁ nipatitām iva 2106016a vipulāṁ vitatāṁ caiva yuktapāśāṁ tarasvinām 2106016c bhūmau bāṇair viniṣkr̥ttāṁ patitāṁ jyām ivāyudhāt 2106017a sahasā yuddhaśauṇḍena hayāroheṇa vāhitām 2106017c nikṣiptabhāṇḍām utsr̥ṣṭāṁ kiśorīm iva durbalām 2106018a prāvr̥ṣi pravigāḍhāyāṁ praviṣṭasyābhra maṇḍalam 2106018c pracchannāṁ nīlajīmūtair bhāskarasya prabhām iva 2106019a bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ 2106019c vāhayantaṁ rathaśreṣṭhaṁ sārathiṁ vākyam abravīt 2106020a kiṁ nu khalv adya gambhīro mūrchito na niśamyate 2106020c yathāpuram ayodhyāyāṁ gītavāditraniḥsvanaḥ 2106021a vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ 2106021c dhūpitāgarugandhaś ca na pravāti samantataḥ 2106022a yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ 2106022c pramattagajanādaś ca mahāṁś ca rathaniḥsvanaḥ 2106022e nedānīṁ śrūyate puryām asyāṁ rāme vivāsite 2106023a taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ 2106023c saṁpatadbhir ayodhyāyāṁ na vibhānti mahāpathāḥ 2106024a evaṁ bahuvidhaṁ jalpan viveśa vasatiṁ pituḥ 2106024c tena hīnāṁ narendreṇa siṁhahīnāṁ guhām iva 2107001a tato nikṣipya mātr̥̄ḥ sa ayodhyāyāṁ dr̥ḍhavrataḥ 2107001c bharataḥ śokasaṁtapto gurūn idam athābravīt 2107002a nandigrāmaṁ gamiṣyāmi sarvān āmantraye ’dya vaḥ 2107002c tatra duḥkham idaṁ sarvaṁ sahiṣye rāghavaṁ vinā 2107003a gataś ca hi divaṁ rājā vanasthaś ca gurur mama 2107003c rāmaṁ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ 2107004a etac chrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ 2107004c abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ 2107005a sadr̥śaṁ ślāghanīyaṁ ca yad uktaṁ bharata tvayā 2107005c vacanaṁ bhrātr̥vātsalyād anurūpaṁ tavaiva tat 2107006a nityaṁ te bandhulubdhasya tiṣṭhato bhrātr̥sauhr̥de 2107006c āryamārgaṁ prapannasya nānumanyeta kaḥ pumān 2107007a mantriṇāṁ vacanaṁ śrutvā yathābhilaṣitaṁ priyam 2107007c abravīt sārathiṁ vākyaṁ ratho me yujyatām iti 2107008a prahr̥ṣṭavadanaḥ sarvā mātr̥̄ḥ samabhivādya saḥ 2107008c āruroha rathaṁ śrīmāñ śatrughnena samanvitaḥ 2107009a āruhya tu rathaṁ śīghraṁ śatrughnabharatāv ubhau 2107009c yayatuḥ paramaprītau vr̥tau mantripurohitaiḥ 2107010a agrato puravas tatra vasiṣṭha pramukhā dvijāḥ 2107010c prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato ’bhavat 2107011a balaṁ ca tad anāhūtaṁ gajāśvarathasaṁkulam 2107011c prayayau bharate yāte sarve ca puravāsinaḥ 2107012a rathasthaḥ sa tu dharmātmā bharato bhrātr̥vatsalaḥ 2107012c nandigrāmaṁ yayau tūrṇaṁ śirasy ādhāya pāduke 2107013a tatas tu bharataḥ kṣipraṁ nandigrāmaṁ praviśya saḥ 2107013c avatīrya rathāt tūrṇaṁ gurūn idam uvāca ha 2107014a etad rājyaṁ mama bhrātrā dattaṁ saṁnyāsavat svayam 2107014c yogakṣemavahe ceme pāduke hemabhūṣite 2107014e tam imaṁ pālayiṣyāmi rāghavāgamanaṁ prati 2107015a kṣipraṁ saṁyojayitvā tu rāghavasya punaḥ svayam 2107015c caraṇau tau tu rāmasya drakṣyāmi sahapādukau 2107016a tato nikṣiptabhāro ’haṁ rāghaveṇa samāgataḥ 2107016c nivedya gurave rājyaṁ bhajiṣye guruvr̥ttitām 2107017a rāghavāya ca saṁnyāsaṁ dattveme varapāduke 2107017c rājyaṁ cedam ayodhyāṁ ca dhūtapāpo bhavāmi ca 2107018a abhiṣikte tu kākutsthe prahr̥ṣṭamudite jane 2107018c prītir mama yaśaś caiva bhaved rājyāc caturguṇam 2107019a evaṁ tu vilapan dīno bharataḥ sa mahāyaśāḥ 2107019c nandigrāme ’karod rājyaṁ duḥkhito mantribhiḥ saha 2107020a sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ 2107020c nandigrāme ’vasad vīraḥ sasainyo bharatas tadā 2107021a rāmāgamanam ākāṅkṣan bharato bhrātr̥vatsalaḥ 2107021c bhrātur vacanakārī ca pratijñāpāragas tadā 2107022a pāduke tv abhiṣicyātha nandigrāme ’vasat tadā 2107022c bharataḥ śāsanaṁ sarvaṁ pādukābhyāṁ nyavedayat 2108001a pratiprayāte bharate vasan rāmas tapovane 2108001c lakṣayām āsa sodvegam athautsukyaṁ tapasvinām 2108002a ye tatra citrakūṭasya purastāt tāpasāśrame 2108002c rāmam āśritya niratās tān alakṣayad utsukān 2108003a nayanair bhr̥kuṭībhiś ca rāmaṁ nirdiśya śaṅkitāḥ 2108003c anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ 2108004a teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ 2108004c kr̥tāñjalir uvācedam r̥ṣiṁ kulapatiṁ tataḥ 2108005a na kaccid bhagavan kiṁ cit pūrvavr̥ttam idaṁ mayi 2108005c dr̥śyate vikr̥taṁ yena vikriyante tapasvinaḥ 2108006a pramādāc caritaṁ kaccit kiṁ cin nāvarajasya me 2108006c lakṣmaṇasyarṣibhir dr̥ṣṭaṁ nānurūpam ivātmanaḥ 2108007a kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi 2108007c pramadābhyucitāṁ vr̥ttiṁ sītā yuktaṁ na vartate 2108008a atharṣir jarayā vr̥ddhas tapasā ca jarāṁ gataḥ 2108008c vepamāna ivovāca rāmaṁ bhūtadayāparam 2108009a kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā 2108009c calanaṁ tāta vaidehyās tapasviṣu viśeṣataḥ 2108010a tvannimittam idaṁ tāvat tāpasān prati vartate 2108010c rakṣobhyas tena saṁvignāḥ kathayanti mithaḥ kathāḥ 2108011a rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ 2108011c utpāṭya tāpasān sarvāñ janasthānaniketanān 2108012a dhr̥ṣṭaś ca jitakāśī ca nr̥śaṁsaḥ puruṣādakaḥ 2108012c avaliptaś ca pāpaś ca tvāṁ ca tāta na mr̥ṣyate 2108013a tvaṁ yadā prabhr̥ti hy asminn āśrame tāta vartase 2108013c tadā prabhr̥ti rakṣāṁsi viprakurvanti tāpasān 2108014a darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api 2108014c nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ 2108015a apraśastair aśucibhiḥ saṁprayojya ca tāpasān 2108015c pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ 2108016a teṣu teṣv āśramasthāneṣv abuddham avalīya ca 2108016c ramante tāpasāṁs tatra nāśayanto ’lpacetasaḥ 2108017a apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā 2108017c kalaśāṁś ca pramr̥dnanti havane samupasthite 2108018a tair durātmabhir āviṣṭān āśramān prajihāsavaḥ 2108018c gamanāyānyadeśasya codayanty r̥ṣayo ’dya mām 2108019a tat purā rāma śārīrām upahiṁsāṁ tapasviṣu 2108019c darśayati hi duṣṭās te tyakṣyāma imam āśramam 2108020a bahumūlaphalaṁ citram avidūrād ito vanam 2108020c purāṇāśramam evāhaṁ śrayiṣye sagaṇaḥ punaḥ 2108021a kharas tvayy api cāyuktaṁ purā tāta pravartate 2108021c sahāsmābhir ito gaccha yadi buddhiḥ pravartate 2108022a sakalatrasya saṁdeho nityaṁ yat tasya rāghava 2108022c samarthasyāpi hi sato vāso duḥkha ihādya te 2108023a ity uktavantaṁ rāmas taṁ rājaputras tapasvinam 2108023c na śaśākottarair vākyair avaroddhuṁ samutsukam 2108024a abhinandya samāpr̥cchya samādhāya ca rāghavam 2108024c sa jagāmāśramaṁ tyaktvā kulaiḥ kulapatiḥ saha 2108025a rāmaḥ saṁsādhya tv r̥ṣigaṇam anugamanād; deśāt tasmāccit kulapatim abhivādyarṣim 2108025c samyakprītais tair anumata upadiṣṭārthaḥ; puṇyaṁ vāsāya svanilayam upasaṁpede 2108026a āśramaṁ tv r̥ṣivirahitaṁ prabhuḥ; kṣaṇam api na jahau sa rāghavaḥ 2108026c rāghavaṁ hi satatam anugatās; tāpasāś carṣicaritadhr̥taguṇāḥ 2109001a rāghavas tv apayāteṣu tapasviṣu vicintayan 2109001c na tatrārocayad vāsaṁ kāraṇair bahubhis tadā 2109002a iha me bharato dr̥ṣṭo mātaraś ca sanāgarāḥ 2109002c sā ca me smr̥tir anveti tān nityam anuśocataḥ 2109003a skandhāvāraniveśena tena tasya mahātmanaḥ 2109003c hayahastikarīṣaiś ca upamardaḥ kr̥to bhr̥śam 2109004a tasmād anyatra gacchāma iti saṁcintya rāghavaḥ 2109004c prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṁgataḥ 2109005a so ’trer āśramam āsādya taṁ vavande mahāyaśāḥ 2109005c taṁ cāpi bhagavān atriḥ putravat pratyapadyata 2109006a svayam ātithyam ādiśya sarvam asya susatkr̥tam 2109006c saumitriṁ ca mahābhāgāṁ sītāṁ ca samasāntvayat 2109007a patnīṁ ca tam anuprāptāṁ vr̥ddhām āmantrya satkr̥tām 2109007c sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ 2109008a anasūyāṁ mahābhāgāṁ tāpasīṁ dharmacāriṇīm 2109008c pratigr̥hṇīṣva vaidehīm abravīd r̥ṣisattamaḥ 2109009a rāmāya cācacakṣe tāṁ tāpasīṁ dharmacāriṇīm 2109009c daśa varṣāṇy anāvr̥ṣṭyā dagdhe loke nirantaram 2109010a yayā mūlaphale sr̥ṣṭe jāhnavī ca pravartitā 2109010c ugreṇa tapasā yuktā niyamaiś cāpy alaṁkr̥tā 2109011a daśavarṣasahasrāṇi yayā taptaṁ mahat tapaḥ 2109011c anasūyāvratais tāta pratyūhāś ca nibarhitāḥ 2109012a devakāryanimittaṁ ca yayā saṁtvaramāṇayā 2109012c daśarātraṁ kr̥tvā rātriḥ seyaṁ māteva te ’nagha 2109013a tām imāṁ sarvabhūtānāṁ namaskāryāṁ yaśasvinīm 2109013c abhigacchatu vaidehī vr̥ddhām akrodhanāṁ sadā 2109014a evaṁ bruvāṇaṁ tam r̥ṣiṁ tathety uktvā sa rāghavaḥ 2109014c sītām uvāca dharmajñām idaṁ vacanam uttamam 2109015a rājaputri śrutaṁ tv etan muner asya samīritam 2109015c śreyo ’rtham ātmanaḥ śīghram abhigaccha tapasvinīm 2109016a anasūyeti yā loke karmabhiḥ kyātim āgatā 2109016c tāṁ śīghram abhigaccha tvam abhigamyāṁ tapasvinīm 2109017a sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī 2109017c tām atripatnīṁ dharmajñām abhicakrāma maithilī 2109018a śithilāṁ valitāṁ vr̥ddhāṁ jarāpāṇḍuramūrdhajām 2109018c satataṁ vepamānāṅgīṁ pravāte kadalī yathā 2109019a tāṁ tu sītā mahābhāgām anasūyāṁ pativratām 2109019c abhyavādayad avyagrā svaṁ nāma samudāharat 2109020a abhivādya ca vaidehī tāpasīṁ tām aninditām 2109020c baddhāñjalipuṭā hr̥ṣṭā paryapr̥cchad anāmayam 2109021a tataḥ sītāṁ mahābhāgāṁ dr̥ṣṭvā tāṁ dharmacāriṇīm 2109021c sāntvayanty abravīd dhr̥ṣṭā diṣṭyā dharmam avekṣase 2109022a tyaktvā jñātijanaṁ sīte mānam r̥ddhiṁ ca mānini 2109022c avaruddhaṁ vane rāmaṁ diṣṭyā tvam anugacchasi 2109023a nagarastho vanastho vā pāpo vā yadi vāśubhaḥ 2109023c yāsāṁ strīṇāṁ priyo bhartā tāsāṁ lokā mahodayāḥ 2109024a duḥśīlaḥ kāmavr̥tto vā dhanair vā parivarjitaḥ 2109024c strīṇām ārya svabhāvānāṁ paramaṁ daivataṁ patiḥ 2109025a nāto viśiṣṭaṁ paśyāmi bāndhavaṁ vimr̥śanty aham 2109025c sarvatra yogyaṁ vaidehi tapaḥ kr̥tam ivāvyayam 2109026a na tv evam avagacchanti guṇa doṣam asat striyaḥ 2109026c kāmavaktavyahr̥dayā bhartr̥nāthāś caranti yāḥ 2109027a prāpnuvanty ayaśaś caiva dharmabhraṁśaṁ ca maithili 2109027c akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ 2109028a tvadvidhās tu guṇair yuktā dr̥ṣṭalokaparāvarāḥ 2109028c striyaḥ svarge cariṣyanti yathā puṇyakr̥tas tathā 2110001a sā tv evam uktā vaidehī anasūyān asūyayā 2110001c pratipūjya vaco mandaṁ pravaktum upacakrame 2110002a naitad āścaryam āryāyā yan māṁ tvam anubhāṣase 2110002c viditaṁ tu mamāpy etad yathā nāryāḥ patir guruḥ 2110003a yady apy eṣa bhaved bhartā mamārye vr̥ttavarjitaḥ 2110003c advaidham upavartavyas tathāpy eṣa mayā bhavet 2110004a kiṁ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ 2110004c sthirānurāgo dharmātmā mātr̥vartī pitr̥ priyaḥ 2110005a yāṁ vr̥ttiṁ vartate rāmaḥ kausalyāyāṁ mahābalaḥ 2110005c tām eva nr̥panārīṇām anyāsām api vartate 2110006a sakr̥d dr̥ṣṭāsv api strīṣu nr̥peṇa nr̥pavatsalaḥ 2110006c mātr̥vad vartate vīro mānam utsr̥jya dharmavit 2110007a āgacchantyāś ca vijanaṁ vanam evaṁ bhayāvaham 2110007c samāhitaṁ hi me śvaśrvā hr̥daye yat sthitaṁ mama 2110008a prāṇipradānakāle ca yat purā tv agnisaṁnidhau 2110008c anuśiṣṭā jananyāsmi vākyaṁ tad api me dhr̥tam 2110009a navīkr̥taṁ tu tat sarvaṁ vākyais te dharmacāriṇi 2110009c patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate 2110010a sāvitrī patiśuśrūṣāṁ kr̥tvā svarge mahīyate 2110010c tathā vr̥ttiś ca yātā tvaṁ patiśuśrūṣayā divam 2110011a variṣṭhā sarvanārīṇām eṣā ca divi devatā 2110011c rohiṇī ca vinā candraṁ muhūrtam api dr̥śyate 2110012a evaṁvidhāś ca pravarāḥ striyo bhartr̥dr̥ḍhavratāḥ 2110012c devaloke mahīyante puṇyena svena karmaṇā 2110013a tato ’nasūyā saṁhr̥ṣṭā śrutvoktaṁ sītayā vacaḥ 2110013c śirasy āghrāya covāca maithilīṁ harṣayanty uta 2110014a niyamair vividhair āptaṁ tapo hi mahad asti me 2110014c tat saṁśritya balaṁ sīte chandaye tvāṁ śucivrate 2110015a upapannaṁ ca yuktaṁ ca vacanaṁ tava maithili 2110015c prītā cāsmy ucitaṁ kiṁ te karavāṇi bravīhi me 2110015e kr̥tam ity abravīt sītā tapobalasamanvitām 2110016a sā tv evam uktā dharmajñā tayā prītatarābhavat 2110016c saphalaṁ ca praharṣaṁ te hanta sīte karomy aham 2110017a idaṁ divyaṁ varaṁ mālyaṁ vastram ābharaṇāni ca 2110017c aṅgarāgaṁ ca vaidehi mahārham anulepanam 2110018a mayā dattam idaṁ sīte tava gātrāṇi śobhayet 2110018c anurūpam asaṁkliṣṭaṁ nityam eva bhaviṣyati 2110019a aṅgarāgeṇa divyena liptāṅgī janakātmaje 2110019c śobhayiṣyāmi bhartāraṁ yathā śrīr viṣṇum avyayam 2110020a sā vastram aṅgarāgaṁ ca bhūṣaṇāni srajas tathā 2110020c maithilī pratijagrāha prītidānam anuttamam 2110021a pratigr̥hya ca tat sītā prītidānaṁ yaśasvinī 2110021c śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām 2110022a tathā sītām upāsīnām anasūyā dr̥ḍhavratā 2110022c vacanaṁ praṣṭum ārebhe kathāṁ kāṁ cid anupriyām 2110023a svayaṁvare kila prāptā tvam anena yaśasvinā 2110023c rāghaveṇeti me sīte kathā śrutim upāgatā 2110024a tāṁ kathāṁ śrotum icchāmi vistareṇa ca maithili 2110024c yathānubhūtaṁ kārtsnyena tan me tvaṁ vaktum arhasi 2110025a evam uktā tu sā sītā tāṁ tato dharmacāriṇīm 2110025c śrūyatām iti coktvā vai kathayām āsa tāṁ kathām 2110026a mithilādhipatir vīro janako nāma dharmavit 2110026c kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm 2110027a tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam 2110027c ahaṁ kilotthitā bhittvā jagatīṁ nr̥pateḥ sutā 2110028a sa māṁ dr̥ṣṭvā narapatir muṣṭivikṣepatatparaḥ 2110028c pāṁśu guṇṭhita sarvāṅgīṁ vismito janako ’bhavat 2110029a anapatyena ca snehād aṅkam āropya ca svayam 2110029c mameyaṁ tanayety uktvā sneho mayi nipātitaḥ 2110030a antarikṣe ca vāg uktāpratimā mānuṣī kila 2110030c evam etan narapate dharmeṇa tanayā tava 2110031a tataḥ prahr̥ṣṭo dharmātmā pitā me mithilādhipaḥ 2110031c avāpto vipulām r̥ddhiṁ mām avāpya narādhipaḥ 2110032a dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā 2110032c tayā saṁbhāvitā cāsmi snigdhayā mātr̥sauhr̥dāt 2110033a patisaṁyogasulabhaṁ vayo dr̥ṣṭvā tu me pitā 2110033c cintām abhyagamad dīno vittanāśād ivādhanaḥ 2110034a sadr̥śāc cāpakr̥ṣṭāc ca loke kanyāpitā janāt 2110034c pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi 2110035a tāṁ dharṣaṇām adūrasthāṁ saṁdr̥śyātmani pārthivaḥ 2110035c cinntārṇavagataḥ pāraṁ nāsasādāplavo yatha 2110036a ayonijāṁ hi māṁ jñātvā nādhyagacchat sa cintayan 2110036c sadr̥śaṁ cānurūpaṁ ca mahīpālaḥ patiṁ mama 2110037a tasya buddhir iyaṁ jātā cintayānasya saṁtatam 2110037c svayaṁ varaṁ tanūjāyāḥ kariṣyāmīti dhīmataḥ 2110038a mahāyajñe tadā tasya varuṇena mahātmanā 2110038c dattaṁ dhanurvaraṁ prītyā tūṇī cākṣayya sāyakau 2110039a asaṁcālyaṁ manuṣyaiś ca yatnenāpi ca gauravāt 2110039c tan na śaktā namayituṁ svapneṣv api narādhipāḥ 2110040a tad dhanuḥ prāpya me pitrā vyāhr̥taṁ satyavādinā 2110040c samavāye narendrāṇāṁ pūrvam āmantrya pārthivān 2110041a idaṁ ca dhanur udyamya sajyaṁ yaḥ kurute naraḥ 2110041c tasya me duhitā bhāryā bhaviṣyati na saṁśayaḥ 2110042a tac ca dr̥ṣṭvā dhanuḥśreṣṭhaṁ gauravād girisaṁnibham 2110042c abhivādya nr̥pā jagmur aśaktās tasya tolane 2110043a sudīrghasya tu kālasya rāghavo ’yaṁ mahādyutiḥ 2110043c viśvāmitreṇa sahito yajñaṁ draṣṭuṁ samāgataḥ 2110044a lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ 2110044c viśvāmitras tu dharmātmā mama pitrā supūjitaḥ 2110045a provāca pitaraṁ tatra rāghavo rāmalakṣmaṇau 2110045c sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau 2110045e ity uktas tena vipreṇa tad dhanuḥ samupānayat 2110046a nimeṣāntaramātreṇa tad ānamya sa vīryavān 2110046c jyāṁ samāropya jhaṭiti pūrayām āsa vīryavān 2110047a tena pūrayatā vegān madhye bhagnaṁ dvidhā dhanuḥ 2110047c tasya śabdo ’bhavad bhīmaḥ patitasyāśaner iva 2110048a tato ’haṁ tatra rāmāya pitrā satyābhisaṁdhinā 2110048c udyatā dātum udyamya jalabhājanam uttamam 2110049a dīyamānāṁ na tu tadā pratijagrāha rāghavaḥ 2110049c avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ 2110050a tataḥ śvaśuram āmantrya vr̥ddhaṁ daśarathaṁ nr̥pam 2110050c mama pitrā ahaṁ dattā rāmāya viditātmane 2110051a mama caivānujā sādhvī ūrmilā priyadarśanā 2110051c bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam 2110052a evaṁ dattāsmi rāmāya tadā tasmin svayaṁ vare 2110052c anuraktā ca dharmeṇa patiṁ vīryavatāṁ varam 2111001a anasūyā tu dharmajñā śrutvā tāṁ mahatīṁ kathām 2111001c paryaṣvajata bāhubhyāṁ śirasy āghrāya maithilīm 2111002a vyaktākṣarapadaṁ citraṁ bhāṣitaṁ madhuraṁ tvayā 2111002c yathā svayaṁvaraṁ vr̥ttaṁ tat sarvaṁ hi śrutaṁ mayā 2111003a rame ’haṁ kathayā te tu dr̥ḍhaṁ madhurabhāṣiṇi 2111003c ravir astaṁ gataḥ śrīmān upohya rajanīṁ śivām 2111004a divasaṁ prati kīrṇānām āhārārthaṁ patatriṇām 2111004c saṁdhyākāle nilīnānāṁ nidrārthaṁ śrūyate dhvaniḥ 2111005a ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ 2111005c sahitā upavartante salilāplutavalkalāḥ 2111006a r̥ṣīṇām agnihotreṣu huteṣu vidhipurvakam 2111006c kapotāṅgāruṇo dhūmo dr̥śyate pavanoddhataḥ 2111007a alpaparṇā hi taravo ghanībhūtāḥ samantataḥ 2111007c viprakr̥ṣṭe ’pi ye deśe na prakāśanti vai diśaḥ 2111008a rajanī rasasattvāni pracaranti samantataḥ 2111008c tapovanamr̥gā hy ete veditīrtheṣu śerate 2111009a saṁpravr̥ttā niśā sīte nakṣatrasamalaṁkr̥tā 2111009c jyotsnā prāvaraṇaś candro dr̥śyate ’bhyudito ’mbare 2111010a gamyatām anujānāmi rāmasyānucarī bhava 2111010c kathayantyā hi madhuraṁ tvayāhaṁ paritoṣitā 2111011a alaṁkuru ca tāvat tvaṁ pratyakṣaṁ mama maithili 2111011c prītiṁ janaya me vatsa divyālaṁkāraśobhinī 2111012a sā tadā samalaṁkr̥tya sītā surasutopamā 2111012c praṇamya śirasā tasyai rāmaṁ tv abhimukhī yayau 2111013a tathā tu bhūṣitāṁ sītāṁ dadarśa vadatāṁ varaḥ 2111013c rāghavaḥ prītidānena tapasvinyā jaharṣa ca 2111014a nyavedayat tataḥ sarvaṁ sītā rāmāya maithilī 2111014c prītidānaṁ tapasvinyā vasanābharaṇasrajām 2111015a prahr̥ṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ 2111015c maithilyāḥ satkriyāṁ dr̥ṣṭvā mānuṣeṣu sudurlabhām 2111016a tatas tāṁ sarvarīṁ prītaḥ puṇyāṁ śaśinibhānanaḥ 2111016c arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ 2111017a tasyāṁ rātryāṁ vyatītāyām abhiṣicya hutāgnikān 2111017c āpr̥cchetāṁ naravyāghrau tāpasān vanagocarān 2111018a tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ 2111018c vanasya tasya saṁcāraṁ rākṣasaiḥ samabhiplutam 2111019a eṣa panthā maharṣīṇāṁ phalāny āharatāṁ vane 2111019c anena tu vanaṁ durgaṁ gantuṁ rāghava te kṣamam 2111020a itīva taiḥ prāñjalibhis tapasvibhir; dvijaiḥ kr̥tasvastyayanaḥ paraṁtapaḥ 2111020c vanaṁ sabhāryaḥ praviveśa rāghavaḥ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam