% Ramayana: Yuddhakanda % Last updated: Wed Mar 11 2020 % Encoding: Unicode Devanagari % 6001001a श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् 6001001c रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् 6001002a कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् 6001002c मनसापि यदन्येन न शक्यं धरणीतले 6001003a न हि तं परिपश्यामि यस्तरेत महार्णवम् 6001003c अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः 6001004a देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 6001004c अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् 6001005a प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् 6001005c को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् 6001005e यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः 6001006a भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् 6001006c एवं विधाय स्वबलं सदृशं विक्रमस्य च 6001007a यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे 6001007c कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् 6001008a नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः 6001008c भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् 6001009a तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता 6001009c न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः 6001010a अहं च रघुवंशश्च लक्ष्मणश्च महाबलः 6001010c वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः 6001011a इदं तु मम दीनस्या मनो भूयः प्रकर्षति 6001011c यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् 6001012a एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः 6001012c मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः 6001013a सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् 6001013c सागरं तु समासाद्य पुनर्नष्टं मनो मम 6001014a कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः 6001014c हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः 6001015a यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम 6001015c समुद्रपारगमने हरीणां किमिवोत्तरम् 6001016a इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः 6001016c हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् 6002001a तं तु शोकपरिद्यूनं रामं दशरथात्मजम् 6002001c उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् 6002002a किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा 6002002c मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् 6002003a संतापस्य च ते स्थानं न हि पश्यामि राघव 6002003c प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः 6002004a धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव 6002004c त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् 6002005a समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् 6002005c लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् 6002006a निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः 6002006c सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति 6002007a इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः 6002007c त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् 6002008a एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम 6002008c विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् 6002009a सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम् 6002009c तस्य राक्षसराजस्य तथा त्वं कुरु राघव 6002010a दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् 6002010c हतं च रावणं युद्धे दर्शनादुपधारय 6002011a सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः 6002011c सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम् 6002012a इमे हि समरे शूरा हरयः कामरूपिणः 6002012c तदलं विक्लवा बुद्धी राजन्सर्वार्थनाशनी 6002013a पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः 6002013c यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता 6002013e शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् 6002014a विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः 6002014c त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः 6002015a मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि 6002015c न हि पश्याम्यहं कंचित्त्रिषु लोकेषु राघव 6002016a गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे 6002016c वानरेषु समासक्तं न ते कार्यं विपत्स्यते 6002017a अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् 6002017c तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते 6002018a निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति 6002018c लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः 6002019a सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय 6002019c इमे हि समरे शूरा हरयः कामरूपिणः 6002020a तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः 6002020c कथंचित्परिपश्यामस्ते वयं वरुणालयम् 6002021a किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् 6003001a सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् 6003001c प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् 6003002a तरसा सेतुबन्धेन सागरोच्छोषणेन वा 6003002c सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने 6003003a कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे 6003003c ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर 6003004a बलस्य परिमाणं च द्वारदुर्गक्रियामपि 6003004c गुप्ति कर्म च लङ्काया रक्षसां सदनानि च 6003005a यथासुखं यथावच्च लङ्कायामसि दृष्टवान् 6003005c सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि 6003006a श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः 6003006c वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् 6003007a श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः 6003007c गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः 6003008a परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् 6003008c विभागं च बलौघस्य निर्देशं वाहनस्य च 6003009a प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला 6003009c महती रथसंपूर्णा रक्षोगणसमाकुला 6003010a दृढबद्धकवाटानि महापरिघवन्ति च 6003010c द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च 6003011a वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च 6003011c आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते 6003012a द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः 6003012c शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः 6003013a सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः 6003013c मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः 6003014a सर्वतश्च महाभीमाः शीततोया महाशुभाः 6003014c अगाधा ग्राहवत्यश्च परिखा मीनसेविताः 6003015a द्वारेषु तासां चत्वारः संक्रमाः परमायताः 6003015c यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः 6003016a त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति 6003016c यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः 6003017a एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः 6003017c काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः 6003018a स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः 6003018c उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने 6003019a लङ्का पुरी निरालम्बा देवदुर्गा भयावहा 6003019c नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् 6003020a स्थिता पारे समुद्रस्य दूरपारस्य राघव 6003020c नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः 6003021a शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा 6003021c वाजिवारणसंपूर्णा लङ्का परमदुर्जया 6003022a परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च 6003022c शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः 6003023a अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् 6003023c शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः 6003024a नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् 6003024c चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः 6003025a प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् 6003025c चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः 6003026a अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् 6003026c रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः 6003027a शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम् 6003027c यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् 6003028a ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः 6003028c दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः 6003029a येन केन तु मार्गेण तराम वरुणालयम् 6003029c हतेति नगरी लङ्कां वानरैरवधार्यताम् 6003030a अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः 6003030c नीलः सेनापतिश्चैव बलशेषेण किं तव 6003031a प्लवमाना हि गत्वा तां रावणस्य महापुरीम् 6003031c सप्रकारां सभवनामानयिष्यन्ति मैथिलीम् 6003032a एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् 6003032c मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय 6004001a श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः 6004001c ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः 6004002a यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः 6004002c क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते 6004003a अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये 6004003c युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः 6004004a उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते 6004004c अभिप्रयाम सुग्रीव सर्वानीकसमावृताः 6004005a निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे 6004005c निहत्य रावणं सीतामानयिष्यामि जानकीम् 6004006a उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम 6004006c विजयं समनुप्राप्तं शंसतीव मनोरथम् 6004007a अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् 6004007c वृतः शतसहस्रेण वानराणां तरस्विनाम् 6004008a फलमूलवता नील शीतकाननवारिणा 6004008c पथा मधुमता चाशु सेनां सेनापते नय 6004009a दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् 6004009c राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः 6004010a निम्नेषु वनदुर्गेषु वनेषु च वनौकसः 6004010c अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् 6004011a सागरौघनिभं भीममग्रानीकं महाबलाः 6004011c कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः 6004012a गजश्च गिरिसंकाशो गवयश्च महाबलः 6004012c गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः 6004013a यातु वानरवाहिन्या वानरः प्लवतां पतिः 6004013c पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः 6004014a गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः 6004014c यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः 6004015a यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् 6004015c अधिरुह्य हनूमन्तमैरावतमिवेश्वरः 6004016a अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः 6004016c सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा 6004017a जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः 6004017c ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः 6004018a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 6004018c व्यादिदेश महावीर्यान्वानरान्वानरर्षभः 6004019a ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः 6004019c गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा 6004020a ततो वानरराजेन लक्ष्मणेन च पूजितः 6004020c जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् 6004021a शतैः शतसहस्रैश्च कोटीभिरयुतैरपि 6004021c वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा 6004022a तं यान्तमनुयाति स्म महती हरिवाहिनी 6004023a हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः 6004023c आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः 6004023e क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् 6004024a भक्षयन्तः सुगन्धीनि मधूनि च फलानि च 6004024c उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः 6004025a अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च 6004025c पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् 6004026a रावणो नो निहन्तव्यः सर्वे च रजनीचराः 6004026c इति गर्जन्ति हरयो राघवस्य समीपतः 6004027a पुरस्तादृषभो वीरो नीलः कुमुद एव च 6004027c पथानं शोधयन्ति स्म वानरैर्बहुभिः सह 6004028a मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च 6004028c बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः 6004029a हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः 6004029c सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् 6004030a कोटीशतपरीवारः केसरी पनसो गजः 6004030c अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति 6004031a सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः 6004031c सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः 6004032a तेषां सेनापतिर्वीरो नीलो वानरपुंगवः 6004032c संपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् 6004033a दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः 6004033c सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान् 6004034a एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः 6004034c अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् 6004035a सागरौघनिभं भीमं तद्वानरबलं महत् 6004035c निःससर्प महाघोषं भीमवेग इवार्णवः 6004036a तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः 6004036c तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः 6004037a कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ 6004037c महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ 6004038a तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा 6004038c उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् 6004039a हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् 6004039c समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि 6004040a महान्ति च निमित्तानि दिवि भूमौ च राघव 6004040c शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये 6004041a अनु वाति शुभो वायुः सेनां मृदुहितः सुखः 6004041c पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः 6004042a प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः 6004042c उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः 6004043a ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः 6004043c अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् 6004044a त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः 6004044c पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् 6004045a विमले च प्रकाशेते विशाखे निरुपद्रवे 6004045c नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् 6004046a नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते 6004046c मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना 6004047a सरं चैतद्विनाशाय राक्षसानामुपस्थितम् 6004047c काले कालगृहीतानां नकत्रं ग्रहपीडितम् 6004048a प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च 6004048c प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः 6004049a व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो 6004049c देवानामिव सैन्यानि संग्रामे तारकामये 6004050a एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि 6004050c इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् 6004051a अथावृत्य महीं कृत्स्नां जगाम महती चमूः 6004051c ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता 6004052a कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः 6004052c भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् 6004053a सा स्म याति दिवारात्रं महती हरिवाहिनी 6004053c हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता 6004054a वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः 6004054c मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत 6004055a ततः पादपसंबाधं नानामृगसमाकुलम् 6004055c सह्यपर्वतमासेदुर्मलयं च मही धरम् 6004056a काननानि विचित्राणि नदीप्रस्रवणानि च 6004056c पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च 6004057a चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् 6004057c करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवंगमाः 6004058a फलान्यमृतगन्धीनि मूलानि कुसुमानि च 6004058c बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः 6004059a द्रोणमात्रप्रमाणानि लम्बमानानि वानराः 6004059c ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः 6004060a पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः 6004060c विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः 6004061a वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः 6004061c अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे 6004062a बभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैः 6004062c यथा कमलकेदारैः पक्वैरिव वसुंधरा 6004063a महेन्द्रमथ संप्राप्य रामो राजीवलोचनः 6004063c अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् 6004064a ततः शिखरमारुह्य रामो दशरथात्मजः 6004064c कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् 6004065a ते सह्यं समतिक्रम्य मलयं च महागिरिम् 6004065c आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् 6004066a अवरुह्य जगामाशु वेलावनमनुत्तमम् 6004066c रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः 6004067a अथ धौतोपलतलां तोयौघैः सहसोत्थितैः 6004067c वेलामासाद्य विपुलां रामो वचनमब्रवीत् 6004068a एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् 6004068c इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता 6004069a अतः परमतीरोऽयं सागरः सरितां पति 6004069c न चायमनुपायेन शक्यस्तरितुमर्णवः 6004070a तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह 6004070c यथेदं वानरबलं परं पारमवाप्नुयात् 6004071a इतीव स महाबाहुः सीताहरणकर्शितः 6004071c रामः सागरमासाद्य वासमाज्ञापयत्तदा 6004072a संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने 6004072c स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् 6004072e गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः 6004073a रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः 6004073c सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते 6004074a विरराज समीपस्थं सागरस्य तु तद्बलम् 6004074c मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः 6004075a वेलावनमुपागम्य ततस्ते हरिपुंगवाः 6004075c विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः 6004076a सा महार्णवमासाद्य हृष्टा वानरवाहिनी 6004076c वायुवेगसमाधूतं पश्यमाना महार्णवम् 6004077a दूरपारमसंबाधं रक्षोगणनिषेवितम् 6004077c पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः 6004078a चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये 6004078c चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् 6004079a चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः 6004079c दीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम् 6004080a अवगाढं महासत्तैर्नानाशैलसमाकुलम् 6004080c दुर्गं द्रुगममार्गं तमगाधमसुरालयम् 6004081a मकरैर्नागभोगैश्च विगाढा वातलोहिताः 6004081c उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः 6004082a अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् 6004082c सुरारिविषयं घोरं पातालविषमं सदा 6004083a सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् 6004083c सागरं चाम्बरं चेति निर्विशेषमदृश्यत 6004084a संपृक्तं नभसा ह्यम्भः संपृक्तं च नभोऽम्भसा 6004084c तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले 6004085a समुत्पतितमेघस्य वीच्चि मालाकुलस्य च 6004085c विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च 6004086a अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः 6004086c ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे 6004087a रत्नौघजलसंनादं विषक्तमिव वायुना 6004087c उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् 6004088a ददृशुस्ते महात्मानो वाताहतजलाशयम् 6004088c अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः 6004088e भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् 6005001a सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता 6005001c सागरस्योत्तरे तीरे साधु सेना निवेशिता 6005002a मैन्दश्च द्विविधश्चोभौ तत्र वानरपुंगवौ 6005002c विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् 6005003a निविष्टायां तु सेनायां तीरे नदनदीपतेः 6005003c पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् 6005004a शोकश्च किल कालेन गच्छता ह्यपगच्छति 6005004c मम चापश्यतः कान्तामहन्यहनि वर्धते 6005005a न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च 6005005c एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते 6005006a वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश 6005006c त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः 6005007a तन्मे दहति गात्राणि विषं पीतमिवाशये 6005007c हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् 6005008a तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा 6005008c रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना 6005009a अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना 6005009c कथंचित्प्रज्वलन्कामः समासुप्तं जले दहेत् 6005010a बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् 6005010c यदहं सा च वामोरुरेकां धरणिमाश्रितौ 6005011a केदारस्येव केदारः सोदकस्य निरूदकः 6005011c उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् 6005012a कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् 6005012c विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम् 6005013a कदा नु चारुबिम्बौष्ठं तस्याः पद्ममिवाननम् 6005013c ईषदुन्नम्य पास्यामि रसायनमिवातुरः 6005014a तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ 6005014c कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः 6005015a सा नूनमसितापाङ्गी रक्षोमध्यगता सती 6005015c मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति 6005016a कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति 6005016c विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव 6005017a स्वभावतनुका नूनं शोकेनानशनेन च 6005017c भूयस्तनुतरा सीता देशकालविपर्ययात् 6005018a कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् 6005018c सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं 6005019a कदा नु खलु मां साध्वी सीतामरसुतोपमा 6005019c सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् 6005020a कदा शोकमिमं घोरं मैथिली विप्रयोगजम् 6005020c सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा 6005021a एवं विलपतस्तस्य तत्र रामस्य धीमतः 6005021c दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् 6005022a आश्वासितो लक्ष्मणेन रामः संध्यामुपासत 6005022c स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः 6006001a लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् 6006001c राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना 6006001e अब्रवीद्राक्षसान्सर्वान्ह्रिया किंचिदवाङ्मुखः 6006002a धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी 6006002c तेन वानरमात्रेण दृष्टा सीता च जानकी 6006003a प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः 6006003c आविला च पुरी लङ्का सर्वा हनुमता कृता 6006004a किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् 6006004c उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् 6006005a मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः 6006005c तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः 6006006a त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः 6006006c तेषां तु समवेतानां गुणदोषं वदाम्यहम् 6006007a मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये 6006007c मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः 6006008a सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् 6006008c दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् 6006009a एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः 6006009c एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् 6006010a गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् 6006010c करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः 6006011a यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः 6006011c एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः 6006012a ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा 6006012c मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् 6006013a बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये 6006013c पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः 6006014a अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते 6006014c न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते 6006015a तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः 6006015c कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम 6006016a वानराणां हि वीराणां सहस्रैः परिवारितः 6006016c रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः 6006017a तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् 6006017c तरसा युक्तरूपेण सानुजः सबलानुगः 6006018a अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह 6006018c हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम 6007001a इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः 6007001c ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् 6007002a राजन्परिघशक्त्यृष्टिशूलपट्टससंकुलम् 6007002c सुमहन्नो बलं कस्माद्विषादं भजते भवान् 6007003a कैलासशिखरावासी यक्षैर्बहुभिरावृतः 6007003c सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः 6007004a स महेश्वरसख्येन श्लाघमानस्त्वया विभो 6007004c निर्जितः समरे रोषाल्लोकपालो महाबलः 6007005a विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च 6007005c त्वया कैलासशिखराद्विमानमिदमाहृतम् 6007006a मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता 6007006c दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव 6007007a दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः 6007007c विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः 6007008a निर्जितास्ते महाबाहो नागा गत्वा रसातलम् 6007008c वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः 6007009a अक्षया बलवन्तश्च शूरा लब्धवराः पुनः 6007009c त्वया संवत्सरं युद्ध्वा समरे दानवा विभो 6007010a स्वबलं समुपाश्रित्य नीता वशमरिंदम 6007010c मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप 6007011a शूराश्च बलवन्तश्च वरुणस्य सुता रणे 6007011c निर्जितास्ते महाबाहो चतुर्विधबलानुगाः 6007012a मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् 6007012c अवगाह्य त्वया राजन्यमस्य बलसागरम् 6007013a जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः 6007013c सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः 6007014a क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः 6007014c आसीद्वसुमती पूर्णा महद्भिरिव पादपैः 6007015a तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे 6007015c प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः 6007016a राजन्नापदयुक्तेयमागता प्राकृताज्जनात् 6007016c हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् 6008001a ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः 6008001c अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा 6008002a देवदानवगन्धर्वाः पिशाचपतगोरगाः 6008002c न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे 6008003a सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता 6008003c न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः 6008004a सर्वां सागरपर्यन्तां सशैलवनकाननाम् 6008004c करोम्यवानरां भूमिमाज्ञापयतु मां भवान् 6008005a रक्षां चैव विधास्यामि वानराद्रजनीचर 6008005c नागमिष्यति ते दुःखं किंचिदात्मापराधजम् 6008006a अब्रवीच्च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः 6008006c इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् 6008007a अयं परिभवो भूयः पुरस्यान्तःपुरस्य च 6008007c श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् 6008008a अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् 6008008c प्रविष्टान्सागरं भीममम्बरं वा रसातलम् 6008009a ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः 6008009c प्रगृह्य परिघं घोरं मांसशोणितरूपितम् 6008010a किं वो हनुमता कार्यं कृपणेन तपस्विना 6008010c रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे 6008011a अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् 6008011c आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् 6008012a कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् 6008012c अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् 6008013a सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः 6008013c अहमेको हनिष्यामि राघवं सहलक्ष्मणम् 6008014a ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः 6008014c क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् 6008015a स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः 6008015c एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् 6008016a स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् 6008016c अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् 6008016e साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् 6009001a ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः 6009001c सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः 6009002a अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः 6009002c इन्द्रजिच्च महातेजा बलवान्रावणात्मजः 6009003a प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः 6009003c धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः 6009004a परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् 6009004c चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् 6009005a प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः 6009005c अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा 6009006a अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् 6009006c कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता 6009007a तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः 6009007c अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् 6009008a अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते 6009008c तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः 6009009a प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च 6009009c विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः 6009010a अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् 6009010c जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ 6009011a समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् 6009011c कृतं हनुमता कर्म दुष्करं तर्कयेत कः 6009012a बलान्यपरिमेयानि वीर्याणि च निशाचराः 6009012c परेषां सहसावज्ञा न कर्तव्या कथंचन 6009013a किं च राक्षसराजस्य रामेणापकृतं पुरा 6009013c आजहार जनस्थानाद्यस्य भार्यां यशस्विनः 6009014a खरो यद्यतिवृत्तस्तु रामेण निहतो रणे 6009014c अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् 6009015a एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् 6009015c आहृता सा परित्याज्या कलहार्थे कृते न किम् 6009016a न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना 6009016c वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली 6009017a यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् 6009017c पुरीं दारयते बाणैर्दीयतामस्य मैथिली 6009018a यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी 6009018c नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् 6009019a विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः 6009019c रामस्य दयिता पत्नी न स्वयं यदि दीयते 6009020a प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम 6009020c हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली 6009021a पुरा शरत्सूर्यमरीचिसंनिभा;न्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः 6009021c सृजत्यमोघान्विशिखान्वधाय ते; प्रदीयतां दाशरथाय मैथिली 6009022a त्यजस्व कोपं सुखधर्मनाशनं; भजस्व धर्मं रतिकीर्तिवर्धनम् 6009022c प्रसीद जीवेम सपुत्रबान्धवाः; प्रदीयतां दाशरथाय मैथिली 6010001a सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् 6010001c अब्रवीत्परुषं वाक्यं रावणः कालचोदितः 6010002a वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा 6010002c न तु मित्रप्रवादेन संवसेच्छत्रुसेविना 6010003a जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस 6010003c हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा 6010004a प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस 6010004c ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च 6010005a नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः 6010005c प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः 6010006a श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् 6010006c पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम 6010007a नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः 6010007c घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः 6010008a उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः 6010008c कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः 6010009a विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः 6010009c विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् 6010010a ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः 6010010c ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः 6010011a अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर 6010011c अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् 6010012a इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः 6010012c उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः 6010013a अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः 6010013c अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् 6010014a स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि 6010014c इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव 6010015a सुनीतं हितकामेन वाक्यमुक्तं दशानन 6010015c न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः 6010016a सुलभाः पुरुषा राजन्सततं प्रियवादिनः 6010016c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 6010017a बद्धं कालस्य पाशेन सर्वभूतापहारिणा 6010017c न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा 6010018a दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः 6010018c न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः 6010019a शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे 6010019c कालाभिपन्ना सीदन्ति यथा वालुकसेतवः 6010020a आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् 6010020c स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना 6010021a निवार्यमाणस्य मया हितैषिणा; न रोचते ते वचनं निशाचर 6010021c परीतकाला हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिरीरितम् 6011001a इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः 6011001c आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः 6011002a तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् 6011002c गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः 6011003a तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः 6011003c वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् 6011004a चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह 6011004c हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् 6011005a एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः 6011005c राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः 6011006a सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः 6011006c सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् 6011007a शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् 6011007c निपतन्तु हताश्चैते धरण्यामल्पजीविताः 6011008a तेषां संभाषमाणानामन्योन्यं स विभीषणः 6011008c उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत 6011009a उवाच च महाप्राज्ञः स्वरेण महता महान् 6011009c सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः 6011010a रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः 6011010c तस्याहमनुजो भ्राता विभीषण इति श्रुतः 6011011a तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् 6011011c रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता 6011012a तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् 6011012c साधु निर्यात्यतां सीता रामायेति पुनः पुनः 6011013a स च न प्रतिजग्राह रावणः कालचोदितः 6011013c उच्यमानो हितं वाक्यं विपरीत इवौषधम् 6011014a सोऽहं परुषितस्तेन दासवच्चावमानितः 6011014c त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः 6011015a सर्वलोकशरण्याय राघवाय महात्मने 6011015c निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् 6011016a एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः 6011016c लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् 6011017a रावणस्यानुजो भ्राता विभीषण इति श्रुतः 6011017c चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः 6011018a रावणेन प्रणिहितं तमवेहि विभीषणम् 6011018c तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर 6011019a राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितः 6011019c प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव 6011020a बध्यतामेष तीव्रेण दण्डेन सचिवैः सह 6011020c रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः 6011021a एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः 6011021c वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् 6011022a सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः 6011022c समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन् 6011023a यदुक्तं कपिराजेन रावणावरजं प्रति 6011023c वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम् 6011024a सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता 6011024c समर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता 6011025a इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः 6011025c सोपचारं तदा राममूचुर्हितचिकीर्षवः 6011026a अज्ञातं नास्ति ते किंचित्त्रिषु लोकेषु राघव 6011026c आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया 6011027a त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः 6011027c परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च 6011028a तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव 6011028c हेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः 6011029a इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः 6011029c विभीषणपरीक्षार्थमुवाच वचनं हरिः 6011030a शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि 6011030c विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः 6011031a छादयित्वात्मभावं हि चरन्ति शठबुद्धयः 6011031c प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत् 6011032a अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह 6011032c गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत् 6011033a यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् 6011033c गुणान्वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप 6011034a शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् 6011034c क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् 6011035a प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना 6011035c परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः 6011036a जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः 6011036c वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् 6011037a बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः 6011037c अदेश काले संप्राप्तः सर्वथा शङ्क्यतामयम् 6011038a ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः 6011038c वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम् 6011039a वचनं नाम तस्यैष रावणस्य विभीषणः 6011039c पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर 6011040a भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि 6011040c यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ 6011041a अथ संस्कारसंपन्नो हनूमान्सचिवोत्तमः 6011041c उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु 6011042a न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् 6011042c अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् 6011043a न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः 6011043c वक्ष्यामि वचनं राजन्यथार्थं रामगौरवात् 6011044a अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव 6011044c तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते 6011045a ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते 6011045c सहसा विनियोगो हि दोषवान्प्रतिभाति मे 6011046a चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव 6011046c अर्थस्यासंभवात्तत्र कारणं नोपपद्यते 6011047a अदेश काले संप्राप्त इत्ययं यद्विभीषणः 6011047c विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति 6011048a स एष देशः कालश्च भवतीह यथा तथा 6011048c पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि 6011049a दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि 6011049c युक्तमागमनं तस्य सदृशं तस्य बुद्धितः 6011050a अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यतामिति 6011050c यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता 6011051a पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचः 6011051c तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् 6011052a अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै 6011052c अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् 6011053a न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता 6011053c प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः 6011054a अशङ्कितमतिः स्वस्थो न शठः परिसर्पति 6011054c न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः 6011055a आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् 6011055c बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् 6011056a देशकालोपपन्नं च कार्यं कार्यविदां वर 6011056c सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् 6011057a उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् 6011057c वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् 6011058a राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः 6011058c एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः 6011059a यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति 6011059c त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर 6012001a अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह 6012001c प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् 6012002a ममापि तु विवक्षास्ति काचित्प्रति विभीषणम् 6012002c श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः 6012003a मित्रभावेन संप्राप्तं न त्यजेयं कथंचन 6012003c दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् 6012004a रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः 6012004c प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः 6012005a किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे 6012005c यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सपथे स्थितः 6012006a मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम् 6012006c अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः 6012007a तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव 6012007c विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः 6012008a स सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च 6012008c ततः शुभतरं वाक्यमुवाच हरिपुंगवम् 6012009a सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः 6012009c सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन 6012010a पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् 6012010c अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर 6012011a श्रूयते हि कपोतेन शत्रुः शरणमागतः 6012011c अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः 6012012a स हि तं प्रतिजग्राह भार्या हर्तारमागतम् 6012012c कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः 6012013a ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा 6012013c शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना 6012014a बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् 6012014c न हन्यादानृशंस्यार्थमपि शत्रुं परं पत 6012015a आर्तो वा यदि वा दृप्तः परेषां शरणं गतः 6012015c अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना 6012016a स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति 6012016c स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् 6012017a विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः 6012017c आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः 6012018a एवं दोषो महानत्र प्रपन्नानामरक्षणे 6012018c अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् 6012019a करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् 6012019c धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये 6012020a सकृदेव प्रपन्नाय तवास्मीति च याचते 6012020c अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम 6012021a आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया 6012021c विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् 6012022a ततस्तु सुग्रीववचो निशम्य त;द्धरीश्वरेणाभिहितं नरेश्वरः 6012022c विभीषणेनाशु जगाम संगमं; पतत्रिराजेन यथा पुरंदरः 6013001a राघवेणाभये दत्ते संनतो रावणानुजः 6013001c खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह 6013002a स तु रामस्य धर्मात्मा निपपात विभीषणः 6013002c पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः 6013003a अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः 6013003c धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम् 6013004a अनुजो रावणस्याहं तेन चास्म्यवमानितः 6013004c भवन्तं सर्वभूतानां शरण्यं शरणं गतः 6013005a परित्यक्ता मया लङ्का मित्राणि च धनानि च 6013005c भवद्गतं मे राज्यं च जीवितं च सुखानि च 6013006a राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे 6013006c करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् 6013007a इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् 6013007c अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय 6013008a तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् 6013008c राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद 6013009a एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् 6013009c मध्ये वानरमुख्यानां राजानं रामशासनात् 6013010a तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः 6013010c प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन् 6013011a अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् 6013011c कथं सागरमक्षोभ्यं तराम वरुणालयम् 6013012a उपायैरभिगच्छामो यथा नदनदीपतिम् 6013012c तराम तरसा सर्वे ससैन्या वरुणालयम् 6013013a एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः 6013013c समुद्रं राघवो राजा शरणं गन्तुमर्हति 6013014a खानितः सगरेणायमप्रमेयो महोदधिः 6013014c कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः 6013015a एवं विभीषणेनोक्ते राक्षसेन विपश्चिता 6013015c प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत 6013016a स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् 6013016c सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह 6013017a विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते 6013017c ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते 6013018a सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः 6013018c उभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम् 6013019a एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ 6013019c समुदाचार संयुक्तमिदं वचनमूचतुः 6013020a किमर्थं नो नरव्याघ्र न रोचिष्यति राघव 6013020c विभीषणेन यत्तूक्तमस्मिन्काले सुखावहम् 6013021a अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये 6013021c लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः 6013022a विभीषणस्य शूरस्य यथार्थं क्रियतां वचः 6013022c अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् 6013023a एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः 6013023c संविवेश तदा रामो वेद्यामिव हुताशनः 6014001a तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले 6014001c नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः 6014002a न च दर्शयते मन्दस्तदा रामस्य सागरः 6014002c प्रयतेनापि रामेण यथार्हमभिपूजितः 6014003a समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः 6014003c समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम् 6014004a पश्य तावदनार्यस्य पूज्यमानस्य लक्ष्मण 6014004c अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् 6014005a प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता 6014005c असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः 6014006a आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् 6014006c सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् 6014007a न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः 6014007c प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि 6014008a अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् 6014008c निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः 6014009a महाभोगानि मत्स्यानां करिणां च करानिह 6014009c भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण 6014010a सशङ्खशुक्तिका जालं समीनमकरं शरैः 6014010c अद्य युद्धेन महता समुद्रं परिशोषये 6014011a क्षमया हि समायुक्तं मामयं मकरालयः 6014011c असमर्थं विजानाति धिक्क्षमामीदृशे जने 6014012a चापमानय सौमित्रे शरांश्चाशीविषोपमान् 6014012c अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् 6014013a वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् 6014013c निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् 6014014a एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः 6014014c बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् 6014015a संपीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् 6014015c मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः 6014016a ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः 6014016c प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् 6014017a ततो वेगः समुद्रस्य सनक्रमकरो महान् 6014017c संबभूव महाघोरः समारुतरवस्तदा 6014018a महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः 6014018c सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः 6014019a व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः 6014019c दानवाश्च महावीर्याः पातालतलवासिनः 6014020a ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा 6014020c विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः 6014021a आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः 6014021c उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः 6015001a ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः 6015001c उदयन्हि महाशैलान्मेरोरिव दिवाकरः 6015001e पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत 6015002a स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः 6015002c रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः 6015003a सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् 6015003c अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् 6015004a पृथिवी वायुराकाशमापो ज्योतिश्च राघवः 6015004c स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः 6015005a तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः 6015005c विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् 6015006a न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज 6015006c ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन 6015007a विधास्ये राम येनापि विषहिष्ये ह्यहं तथा 6015007c ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति 6015008a अयं सौम्य नलो नाम तनुजो विश्वकर्मणः 6015008c पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः 6015009a एष सेतुं महोत्साहः करोतु मयि वानरः 6015009c तमहं धारयिष्यामि तथा ह्येष यथा पिता 6015010a एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः 6015010c अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः 6015011a अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये 6015011c पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः 6015012a मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा 6015012c औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा 6015013a न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् 6015013c काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः 6015014a ततो निसृष्टरामेण सर्वतो हरियूथपाः 6015014c अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः 6015015a ते नगान्नगसंकाशाः शाखामृगगणर्षभाः 6015015c बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् 6015016a ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः 6015016c कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि 6015017a बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः 6015017c चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् 6015018a समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः 6015018c इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् 6015019a प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् 6015019c समुत्पतितमाकाशमपासर्पत्ततस्ततः 6015020a दशयोजनविस्तीर्णं शतयोजनमायतम् 6015020c नलश्चक्रे महासेतुं मध्ये नदनदीपतेः 6015021a शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् 6015021c बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ 6015022a स नलेन कृतः सेतुः सागरे मकरालये 6015022c शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे 6015023a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 6015024a आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः 6015024c तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् 6015024e ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् 6015025a तानि कोटिसहस्राणि वानराणां महौजसाम् 6015025c बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः 6015026a विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः 6015026c अशोभत महासेतुः सीमन्त इव सागरे 6015027a ततः परे समुद्रस्य गदापाणिर्विभीषणः 6015027c परेषामभिघतार्थमतिष्ठत्सचिवैः सह 6015028a अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः 6015028c जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः 6015029a अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः 6015029c सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे 6015029e केचिद्वैहायस गताः सुपर्णा इव पुप्लुवुः 6015030a घोषेण महता घोषं सागरस्य समुच्छ्रितम् 6015030c भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी 6015031a वानराणां हि सा तीर्णा वाहिनी नल सेतुना 6015031c तीरे निविविशे राज्ञा बहुमूलफलोदके 6015032a तदद्भुतं राघव कर्म दुष्करं; समीक्ष्य देवाः सह सिद्धचारणैः 6015032c उपेत्य रामं सहिता महर्षिभिः; समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् 6015033a जयस्व शत्रून्नरदेव मेदिनीं; ससागरां पालय शाश्वतीः समाः 6015033c इतीव रामं नरदेवसत्कृतं; शुभैर्वचोभिर्विविधैरपूजयन् 6016001a सबले सागरं तीर्णे रामे दशरथात्मजे 6016001c अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ 6016002a समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् 6016002c अभूतपूर्वं रामेण सागरे सेतुबन्धनम् 6016003a सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन 6016003c अवश्यं चापि संख्येयं तन्मया वानरं बलम् 6016004a भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ 6016004c परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः 6016005a मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः 6016005c ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः 6016006a स च सेतुर्यथा बद्धः सागरे सलिलार्णवे 6016006c निवेशश्च यथा तेषां वानराणां महात्मनाम् 6016007a रामस्य व्यवसायं च वीर्यं प्रहरणानि च 6016007c लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ 6016008a कश्च सेनापतिस्तेषां वानराणां महौजसाम् 6016008c एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः 6016009a इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ 6016009c हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् 6016010a ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् 6016010c संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ 6016011a तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च 6016011c समुद्रस्य च तीरेषु वनेषूपवनेषु च 6016012a तरमाणं च तीर्णं च तर्तुकामं च सर्वशः 6016012c निविष्टं निविशच्चैव भीमनादं महाबलम् 6016013a तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः 6016013c आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ 6016013e लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ 6016014a तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा 6016014c कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः 6016015a आवामिहागतौ सौम्य रावणप्रहितावुभौ 6016015c परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन 6016016a तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः 6016016c अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः 6016017a यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः 6016017c यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् 6016018a प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः 6016018c वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम 6016019a यद्बलं च समाश्रित्य सीतां मे हृतवानसि 6016019c तद्दर्शय यथाकामं ससैन्यः सहबान्धवः 6016020a श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् 6016020c राक्षसं च बलं पश्य शरैर्विध्वंसितं मया 6016021a घोरं रोषमहं मोक्ष्ये बलं धारय रावण 6016021c श्वःकाले वज्रवान्वज्रं दानवेष्विव वासवः 6016022a इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ 6016022c आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् 6016023a विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर 6016023c दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा 6016024a एकस्थानगता यत्र चत्वारः पुरुषर्षभाः 6016024c लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः 6016025a रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः 6016025c सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः 6016026a एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् 6016026c उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः 6016027a यादृशं तस्य रामस्य रूपं प्रहरणानि च 6016027c वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः 6016028a रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी 6016028c बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः 6016029a प्रहृष्टरूपा ध्वजिनी वनौकसां; महात्मनां संप्रति योद्धुमिच्छताम् 6016029c अलं विरोधेन शमो विधीयतां; प्रदीयतां दाशरथाय मैथिली 6017001a तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् 6017001c निशम्य रावणो राजा प्रत्यभाषत सारणम् 6017002a यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः 6017002c नैव सीतां प्रदास्यामि सर्वलोकभयादपि 6017003a त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् 6017003c प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे 6017003e को हि नाम सपत्नो मां समरे जेतुमर्हति 6017004a इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः 6017004c आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् 6017004e बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया 6017005a ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः 6017005c पश्यमानः समुद्रं च पर्वतांश्च वनानि च 6017005e ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः 6017006a तदपारमसंख्येयं वानराणां महद्बलम् 6017006c आलोक्य रावणो राजा परिपप्रच्छ सारणम् 6017007a एषां वानरमुख्यानां के शूराः के महाबलाः 6017007c के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः 6017008a केषां शृणोति सुग्रीवः के वा यूथपयूथपाः 6017008c सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः 6017009a सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः 6017009c आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः 6017010a एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः 6017010c यूथपानां सहस्राणां शतेन परिवारितः 6017011a यस्य घोषेण महता सप्राकारा सतोरणा 6017011c लङ्का प्रवेपते सर्वा सशैलवनकानना 6017012a सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः 6017012c बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः 6017013a बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् 6017013c लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते 6017014a गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः 6017014c स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः 6017015a यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश 6017015c एष वानरराजेन सुर्ग्रीवेणाभिषेचितः 6017015e यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे 6017016a ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च 6017016c उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः 6017017a एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः 6017017c अष्टौ शतसहस्राणि दशकोटिशतानि च 6017018a य एनमनुगच्छन्ति वीराश्चन्दनवासिनः 6017018c एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6017019a श्वेतो रजतसंकाशः सबलो भीमविक्रमः 6017019c बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः 6017020a तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः 6017020c विभजन्वानरीं सेनामनीकानि प्रहर्षयन् 6017021a यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् 6017021c नाम्ना संकोचनो नाम नानानगयुतो गिरिः 6017022a तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः 6017022c योऽसौ शतसहस्राणां सहस्रं परिकर्षति 6017023a यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः 6017023c ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः 6017024a अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति 6017024c एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6017025a यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः 6017025c निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा 6017026a विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् 6017026c राजन्सततमध्यास्ते रम्भो नामैष यूथपः 6017027a शतं शतसहस्राणां त्रिंशच्च हरियूथपाः 6017027c परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा 6017028a यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः 6017028c न च संविजते मृत्योर्न च यूथाद्विधावति 6017029a महाबलो वीतभयो रम्यं साल्वेय पर्वतम् 6017029c राजन्सततमध्यास्ते शरभो नाम यूथपः 6017030a एतस्य बलिनः सर्वे विहारा नाम यूथपाः 6017030c राजञ्शतसहस्राणि चत्वारिंशत्तथैव च 6017031a यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति 6017031c मध्ये वानरवीराणां सुराणामिव वासवः 6017032a भेरीणामिव संनादो यस्यैष श्रूयते महान् 6017032c घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् 6017033a एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् 6017033c युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः 6017034a एनं शतसहस्राणां शतार्धं पर्युपासते 6017034c यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः 6017035a यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् 6017035c स्थितां तीरे समुद्रस्य द्वितीय इव सागरः 6017036a एष दर्दरसंकाशो विनतो नाम यूथपः 6017036c पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् 6017037a षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः 6017037c त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः 6017038a यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः 6017038c गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते 6017039a एनं शतसहस्राणि सप्ततिः पर्युपासते 6017039c एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6017040a एते दुष्प्रसहा घोरा बलिनः कामरूपिणः 6017040c यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते 6018001a तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् 6018001c राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् 6018002a स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः 6018002c ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः 6018003a प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः 6018003c पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः 6018004a यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः 6018004c द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः 6018005a एष कोटीसहस्रेण वानराणां महौजसाम् 6018005c आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय 6018006a नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि 6018006c असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान् 6018007a नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान् 6018007c असंख्येयाननिर्देश्यान्परं पारमिवोदधेः 6018008a पर्वतेषु च ये केचिद्विषमेषु नदीषु च 6018008c एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः 6018009a एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः 6018009c पर्जन्य इव जीमूतैः समन्तात्परिवारितः 6018010a ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् 6018010c सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः 6018011a यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् 6018011c भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे 6018012a स एष जाम्बवान्नाम महायूथपयूथपः 6018012c प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः 6018013a एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता 6018013c देवासुरे जाम्बवता लब्धाश्च बहवो वराः 6018014a आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः 6018014c मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च 6018015a राक्षसानां च सदृशाः पिशाचानां च रोमशाः 6018015c एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः 6018016a यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् 6018016c प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् 6018017a एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः 6018017c बलेन बलसंपन्नो रम्भो नामैष यूथपः 6018018a यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते 6018018c ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् 6018019a यस्मान्न परमं रूपं चतुष्पादेषु विद्यते 6018019c श्रुतः संनादनो नाम वानराणां पितामहः 6018020a येन युद्धं तदा दत्तं रणे शक्रस्य धीमता 6018020c पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः 6018020e यस्य विक्रममाणस्य शक्रस्येव पराक्रमः 6018021a एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना 6018021c पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् 6018022a यस्य वैश्रवणो राजा जम्बूमुपनिषेवते 6018022c यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् 6018023a विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप 6018023c तत्रैष वसति श्रीमान्बलवान्वानरर्षभः 6018023e युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः 6018024a वृतः कोटिसहस्रेण हरीणां समुपस्थितः 6018024c एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6018025a यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् 6018025c हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् 6018026a एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः 6018026c हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु 6018027a उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् 6018027c रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् 6018028a एनं शतसहस्राणां सहस्रमभिवर्तते 6018028c एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः 6018029a वातेनेवोद्धतं मेघं यमेनमनुपश्यसि 6018029c विवर्तमानं बहुशो यत्रैतद्बहुलं रजः 6018030a एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः 6018030c शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् 6018031a गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् 6018031c परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा 6018032a भ्रमराचरिता यत्र सर्वकामफलद्रुमाः 6018032c यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् 6018033a यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः 6018033c यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः 6018034a तत्रैष रमते राजन्रम्ये काञ्चनपर्वते 6018034c मुख्यो वानरमुख्यानां केसरी नाम यूथपः 6018035a षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः 6018035c तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् 6018036a तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः 6018036c निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः 6018037a सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः 6018037c सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः 6018038a सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः 6018038c महापर्वतसंकाशा महाजीमूतनिस्वनाः 6018039a एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् 6018039c नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः 6018039e एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 6018040a गजो गवाक्षो गवयो नलो नीलश्च वानरः 6018040c एकैक एव यूथानां कोटिभिर्दशभिर्वृतः 6018041a तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः 6018041c न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः 6018042a सर्वे महाराज महाप्रभावाः; सर्वे महाशैलनिकाशकायाः 6018042c सर्वे समर्थाः पृथिवीं क्षणेन; कर्तुं प्रविध्वस्तविकीर्णशैलाम् 6019001a सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् 6019001c बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् 6019002a स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् 6019002c न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव 6019003a एते दुष्प्रसहा राजन्बलिनः कामरूपिणः 6019003c दैत्यदानवसंकाशा युद्धे देवपराक्रमाः 6019004a एषां कोटिसहस्राणि नव पञ्चच सप्त च 6019004c तथा शङ्खसहस्राणि तथा वृन्दशतानि च 6019005a एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा 6019005c हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः 6019006a यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ 6019006c मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि 6019007a ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ 6019007c आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा 6019008a यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ 6019008c सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ 6019009a यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् 6019009c यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः 6019010a एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो 6019010c एनं पश्य पुरा दृष्टं वानरं पुनरागतम् 6019011a ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः 6019011c हनूमानिति विख्यातो लङ्घितो येन सागरः 6019012a कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः 6019012c अनिवार्यगतिश्चैव यथा सततगः प्रभुः 6019013a उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः 6019013c त्रियोजनसहस्रं तु अध्वानमवतीर्य हि 6019014a आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति 6019014c इति संचिन्त्य मनसा पुरैष बलदर्पितः 6019015a अनाधृष्यतमं देवमपि देवर्षिदानवैः 6019015c अनासाद्यैव पतितो भास्करोदयने गिरौ 6019016a पतितस्य कपेरस्य हनुरेका शिलातले 6019016c किंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै 6019017a सत्यमागमयोगेन ममैष विदितो हरिः 6019017c नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् 6019018a एष आशंसते लङ्कामेको मर्दितुमोजसा 6019018c यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः 6019019a इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः 6019019c यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते 6019020a यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः 6019020c यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् 6019021a यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः 6019021c स एष रामस्त्वां योद्धुं राजन्समभिवर्तते 6019022a यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः 6019022c विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः 6019023a एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः 6019023c नये युद्धे च कुशलः सर्वशास्त्रविशारदः 6019024a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली 6019024c रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः 6019025a न ह्येष राघवस्यार्थे जीवितं परिरक्षति 6019025c एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् 6019026a यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति 6019026c रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः 6019027a श्रीमता राजराजेन लङ्कायामभिषेचितः 6019027c त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते 6019028a यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् 6019028c सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् 6019029a तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च 6019029c यः कपीनति बभ्राज हिमवानिव पर्वतान् 6019030a किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् 6019030c दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः 6019031a यस्यैषा काञ्चनी माला शोभते शतपुष्करा 6019031c कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता 6019032a एतां च मालां तारां च कपिराज्यं च शाश्वतम् 6019032c सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः 6019033a एवं कोटिसहस्रेण शङ्कूनां च शतेन च 6019033c सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते 6019034a इमां महाराजसमीक्ष्य वाहिनी;मुपस्थितां प्रज्वलितग्रहोपमाम् 6019034c ततः प्रयत्नः परमो विधीयतां; यथा जयः स्यान्न परैः पराजयः 6020001a शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् 6020001c समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् 6020002a लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् 6020002c सर्ववानरराजं च सुग्रीवं भीमविक्रमम् 6020003a किंचिदाविग्नहृदयो जातक्रोधश्च रावणः 6020003c भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ 6020004a अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ 6020004c रोषगद्गदया वाचा संरब्धः परुषं वचः 6020005a न तावत्सदृशं नाम सचिवैरुपजीविभिः 6020005c विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः 6020006a रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् 6020006c उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् 6020007a आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः 6020007c सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते 6020008a गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते 6020008c ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् 6020009a किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः 6020009c यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् 6020010a अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः 6020010c राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः 6020011a हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ 6020011c यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् 6020012a अपध्वंसत गच्छध्वं संनिकर्षादितो मम 6020012c न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् 6020012e हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ 6020013a एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ 6020013c रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ 6020014a अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् 6020014c उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् 6020015a ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात् 6020015c उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा 6020016a तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः 6020016c चारान्प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान् 6020017a इतो गच्छत रामस्य व्यवसायं परीक्षथ 6020017c मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः 6020018a कथं स्वपिति जागर्ति किमन्यच्च करिष्यति 6020018c विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः 6020019a चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः 6020019c युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते 6020020a चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् 6020020c कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः 6020021a ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ 6020021c प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ 6020022a ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः 6020022c विभीषणेन तत्रस्था निगृहीता यदृच्छया 6020023a वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः 6020023c पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः 6020024a ततो दशग्रीवमुपस्थितास्ते; चारा बहिर्नित्यचरा निशाचराः 6020024c गिरेः सुवेलस्य समीपवासिनं; न्यवेदयन्भीमबलं महाबलाः 6021001a ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः 6021001c सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् 6021002a चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् 6021002c जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत् 6021003a अयथावच्च ते वर्णो दीनश्चासि निशाचर 6021003c नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः 6021004a इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् 6021004c तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः 6021005a न ते चारयितुं शक्या राजन्वानरपुंगवाः 6021005c विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः 6021006a नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते 6021006c सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः 6021007a प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते 6021007c बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः 6021008a जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् 6021008c परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः 6021009a परिणीय च सर्वत्र नीतोऽहं रामसंसदम् 6021009c रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः 6021010a हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः 6021010c राघवेण परित्रातो जीवामि ह यदृच्छया 6021011a एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् 6021011c द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः 6021012a गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः 6021012c मां विसृज्य महातेजा लङ्कामेवाभिवर्तते 6021013a पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु 6021013c सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् 6021014a मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपः 6021014c शार्दूलस्य महद्वाक्यमथोवाच स रावणः 6021015a यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः 6021015c नैव सीतां प्रदास्यामि सर्वलोकभयादपि 6021016a एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् 6021016c चारिता भवता सेना केऽत्र शूराः प्लवंगमाः 6021017a कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाः 6021017c कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस 6021018a तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् 6021018c अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छता 6021019a अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः 6021019c इदं वचनमारेभे वक्तुं रावणसंनिधौ 6021020a अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः 6021020c गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः 6021021a गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः 6021021c कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् 6021022a सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् 6021022c सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः 6021023a सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः 6021023c मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा 6021024a पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् 6021024c अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः 6021025a नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा 6021025c मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ 6021026a पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः 6021026c गजो गवाक्षो गवयः शरभो गन्धमादनः 6021027a श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ 6021027c वरुणस्य च पुत्रोऽथ हेमकूटः प्लवंगमः 6021028a विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः 6021028c विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः 6021029a दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् 6021029c श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे 6021030a पुत्रो दशरथस्यैष सिंहसंहननो युवा 6021030c दूषणो निहतो येन खरश्च त्रिशिरास्तथा 6021031a नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन 6021031c विराधो निहतो येन कबन्धश्चान्तकोपमः 6021032a वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौ 6021032c जनस्थानगता येन तावन्तो राक्षसा हताः 6021033a लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः 6021033c यस्य बाणपथं प्राप्य न जीवेदपि वासवः 6021034a राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः 6021034c परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः 6021035a इति सर्वं समाख्यातं तवेदं वानरं बलम् 6021035c सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः 6022001a ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः 6022001c सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् 6022002a चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् 6022002c जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत् 6022003a मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः 6022003c अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः 6022004a तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् 6022004c ततः संमन्त्रयामास सचिवै राक्षसैः सह 6022005a मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् 6022005c विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् 6022006a ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् 6022006c मायाविदं महामायः प्राविशद्यत्र मैथिली 6022007a विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः 6022007c मोहयिष्यामहे सीतां मायया जनकात्मजाम् 6022008a शिरो मायामयं गृह्य राघवस्य निशाचर 6022008c मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः 6022009a एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः 6022009c तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् 6022010a अशोकवनिकायां तु प्रविवेश महाबलः 6022010c ततो दीनामदैन्यार्हां ददर्श धनदानुजः 6022010e अधोमुखीं शोकपरामुपविष्टां महीतले 6022011a भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् 6022011c उपास्यमानां घोराभी राक्षसीभिरदूरतः 6022012a उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् 6022012c इदं च वचनं धृष्टमुवाच जनकात्मजाम् 6022013a सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे 6022013c खर हन्ता स ते भर्ता राघवः समरे हतः 6022014a छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया 6022014c व्यसनेनात्मनः सीते मम भार्या भविष्यसि 6022015a अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि 6022015c शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा 6022016a समायातः समुद्रान्तं मां हन्तुं किल राघवः 6022016c वानरेन्द्रप्रणीतेन बलेन महता वृतः 6022017a संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् 6022017c बलेन महता रामो व्रजत्यस्तं दिवाकरे 6022018a अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् 6022018c सुखसुप्तं समासाद्य चारितं प्रथमं चरैः 6022019a तत्प्रहस्तप्रणीतेन बलेन महता मम 6022019c बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः 6022020a पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् 6022020c बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् 6022021a यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च 6022021c उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः 6022022a अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना 6022022c असक्तं कृतहस्तेन शिरश्छिन्नं महासिना 6022023a विभीषणः समुत्पत्य निगृहीतो यदृच्छया 6022023c दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह 6022024a सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः 6022024c निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः 6022025a जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि 6022025c पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा 6022026a मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ 6022026c निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ 6022027a असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः 6022027c अभिष्टनति मेदिन्यां पनसः पनसो यथा 6022028a नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः 6022028c कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः 6022029a अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः 6022029c पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः 6022030a हरयो मथिता नागै रथजालैस्तथापरे 6022030c शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः 6022031a प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः 6022031c अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः 6022032a सागरे पतिताः केचित्केचिद्गगनमाश्रिताः 6022032c ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः 6022033a सागरस्य च तीरेषु शैलेषु च वनेषु च 6022033c पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः 6022034a एवं तव हतो भर्ता ससैन्यो मम सेनया 6022034c क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः 6022035a ततः परमदुर्धर्षो रावणो राक्षसेश्वरः 6022035c सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् 6022036a राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय 6022036c येन तद्राघवशिरः संग्रामात्स्वयमाहृतम् 6022037a विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् 6022037c प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः 6022038a तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् 6022038c विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् 6022039a अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः 6022039c अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु 6022040a एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् 6022040c उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत 6022041a रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् 6022041c त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह 6022042a इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् 6022042c इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् 6022043a स विद्युज्जिह्वेन सहैव तच्छिरो; धनुश्च भूमौ विनिकीर्य रावणः 6022043c विदेहराजस्य सुतां यशस्विनीं; ततोऽब्रवीत्तां भव मे वशानुगा 6023001a सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् 6023001c सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता 6023002a नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् 6023002c केशान्केशान्तदेशं च तं च चूडामणिं शुभम् 6023003a एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता 6023003c विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा 6023004a सकामा भव कैकेयि हतोऽयं कुलनन्दनः 6023004c कुलमुत्सादितं सर्वं त्वया कलहशीलया 6023005a आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् 6023005c यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् 6023006a एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी 6023006c जगाम जगतीं बाला छिन्ना तु कदली यथा 6023007a सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् 6023007c तच्छिरः समुपाघ्राय विललापायतेक्षणा 6023008a हा हतास्मि महाबाहो वीरव्रतमनुव्रता 6023008c इमां ते पश्चिमावस्थां गतास्मि विधवा कृता 6023009a प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते 6023009c सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः 6023010a दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे 6023010c यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः 6023011a सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव 6023011c वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता 6023012a आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम 6023012c अनृतं वचनं तेषामल्पायुरसि राघव 6023013a अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव 6023013c पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् 6023014a अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् 6023014c व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने 6023015a तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया 6023015c कालरात्र्या मयाच्छिद्य हृतः कमललोचनः 6023016a उपशेषे महाबाहो मां विहाय तपस्विनीम् 6023016c प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ 6023017a अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव 6023017c इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् 6023018a पित्रा दशरथेन त्वं श्वशुरेण ममानघ 6023018c पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः 6023019a दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् 6023019c पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे 6023020a किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे 6023020c बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् 6023021a संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया 6023021c स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् 6023022a कस्मान्मामपहाय त्वं गतो गतिमतां वर 6023022c अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् 6023023a कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु 6023023c क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते 6023024a अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः 6023024c अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे 6023025a प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् 6023025c परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा 6023026a स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते 6023026c तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् 6023027a सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् 6023027c हृदयेन विदीर्णेन न भविष्यति राघव 6023028a साधु पातय मां क्षिप्रं रामस्योपरि रावणः 6023028c समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् 6023029a शिरसा मे शिरश्चास्य कायं कायेन योजय 6023029c रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः 6023029e मुहूर्तमपि नेच्छामि जीवितुं पापजीविना 6023030a श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे 6023030c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 6023031a क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता 6023031c अहिंसा चैव भूतानां तमृते का गतिर्मम 6023032a इति सा दुःखसंतप्ता विललापायतेक्षणा 6023032c भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा 6023033a एवं लालप्यमानायां सीतायां तत्र राक्षसः 6023033c अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः 6023034a विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च 6023034c न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् 6023035a अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः 6023035c किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु 6023036a एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् 6023036c अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ 6023037a स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः 6023037c सभां प्रविश्य विदधे विदित्वा रामविक्रमम् 6023038a अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् 6023038c जगाम रावणस्यैव निर्याणसमनन्तरम् 6023039a राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः 6023039c समर्थयामास तदा रामकार्यविनिश्चयम् 6023040a अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः 6023040c अब्रवीत्कालसदृशो रावणो राक्षसाधिपः 6023041a शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे 6023041c समानयध्वं सैन्यानि वक्तव्यं च न कारणम् 6023042a ततस्तथेति प्रतिगृह्य तद्वचो; बलाधिपास्ते महदात्मनो बलम् 6023042c समानयंश्चैव समागतं च ते; न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि 6024001a सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी 6024001c आससादाशु वैदेहीं प्रियां प्रणयिनी सखी 6024002a सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया 6024002c रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता 6024003a सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् 6024003c उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु 6024004a तां समाश्वासयामास सखी स्नेहेन सुव्रता 6024004c उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया 6024005a सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् 6024005c लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् 6024005e तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् 6024006a स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः 6024006c तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि 6024007a न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः 6024007c वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते 6024008a न चैव वानरा हन्तुं शक्याः पादपयोधिनः 6024008c सुरा देवर्षभेणेव रामेण हि सुरक्षिताः 6024009a दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् 6024009c धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः 6024010a विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च 6024010c लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् 6024011a हन्ता परबलौघानामचिन्त्यबलपौरुषः 6024011c न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः 6024012a अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना 6024012c इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि 6024013a शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् 6024013c ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु 6024014a उत्तीर्य सागरं रामः सह वानरसेनया 6024014c संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् 6024015a दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः 6024015c सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः 6024016a अनेन प्रेषिता ये च राक्षसा लघुविक्रमः 6024016c राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता 6024017a स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः 6024017c एष मन्त्रयते सर्वैः सचिवैः सह रावणः 6024018a इति ब्रुवाणा सरमा राक्षसी सीतया सह 6024018c सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् 6024019a दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् 6024019c उवाच सरमा सीतामिदं मधुरभाषिणी 6024020a संनाहजननी ह्येषा भैरवा भीरु भेरिका 6024020c भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् 6024021a कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः 6024021c तत्र तत्र च संनद्धाः संपतन्ति पदातयः 6024022a आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः 6024022c वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः 6024023a शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा 6024023c रथवाजिगजानां च भूषितानां च रक्षसाम् 6024024a प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् 6024024c वनं निर्दहतो धर्मे यथारूपं विभावसोः 6024025a घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् 6024025c हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा 6024026a उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् 6024026c संभ्रमो रक्षसामेष तुमुलो लोमहर्षणः 6024027a श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् 6024027c रामात्कमलपत्राक्षि दैत्यानामिव वासवात् 6024028a अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः 6024028c रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति 6024029a विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः 6024029c यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः 6024030a आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् 6024030c अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते 6024031a अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने 6024031c समागम्य परिष्वक्ता तस्योरसि महोरसः 6024032a अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् 6024032c धृतामेतां बहून्मासान्वेणीं रामो महाबलः 6024033a तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् 6024033c मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी 6024034a रावणं समरे हत्वा नचिरादेव मैथिलि 6024034c त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् 6024035a समागता त्वं रामेण मोदिष्यसि महात्मना 6024035c सुवर्षेण समायुक्ता यथा सस्येन मेदिनी 6024036a गिरिवरमभितोऽनुवर्तमानो; हय इव मण्डलमाशु यः करोति 6024036c तमिह शरणमभ्युपेहि देवि; दिवसकरं प्रभवो ह्ययं प्रजानाम् 6025001a अथ तां जातसंतापां तेन वाक्येन मोहिताम् 6025001c सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा 6025002a ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः 6025002c उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी 6025003a उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे 6025003c निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् 6025004a न हि मे क्रममाणाया निरालम्बे विहायसि 6025004c समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा 6025005a एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् 6025005c मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया 6025006a समर्था गगनं गन्तुमपि वा त्वं रसातलम् 6025006c अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे 6025007a मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव 6025007c ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः 6025008a स हि मायाबलः क्रूरो रावणः शत्रुरावणः 6025008c मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी 6025009a तर्जापयति मां नित्यं भर्त्सापयति चासकृत् 6025009c राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः 6025010a उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम 6025010c तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः 6025011a यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् 6025011c निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः 6025012a सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी 6025012c उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् 6025013a एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि 6025013c गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् 6025014a एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः 6025014c शुश्राव कथितं तस्य रावणस्य समन्त्रिणः 6025015a सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः 6025015c पुनरेवागमत्क्षिप्रमशोकवनिकां तदा 6025016a सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् 6025016c प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् 6025017a तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् 6025017c परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् 6025018a इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः 6025018c क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः 6025019a एवमुक्ता तु सरमा सीतया वेपमानया 6025019c कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः 6025020a जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः 6025020c अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः 6025021a दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली 6025021c निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् 6025022a लङ्घनं च समुद्रस्य दर्शनं च हनूमतः 6025022c वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि 6025023a एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः 6025023c न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा 6025024a नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि 6025024c सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते 6025025a तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता 6025025c भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे 6025025e राक्षसानां च सर्वेषामात्मनश्च वधेन हि 6025026a निहत्य रावणं संख्ये सर्वथा निशितैः शरैः 6025026c प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे 6025027a एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः 6025027c श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् 6025028a श्रुत्वा तु तं वानरसैन्यशब्दं; लङ्कागता राक्षसराजभृत्याः 6025028c नष्टौजसो दैन्यपरीतचेष्टाः; श्रेयो न पश्यन्ति नृपस्य दोषैः 6026001a तेन शङ्खविमिश्रेण भेरीशब्देन राघवः 6026001c उपयतो महाबाहू रामः परपुरंजयः 6026002a तं निनादं निशम्याथ रावणो राक्षसेश्वरः 6026002c मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत 6026003a अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः 6026003c सभां संनादयन्सर्वामित्युवाच महाबलः 6026004a तरणं सागरस्यापि विक्रमं बलसंचयम् 6026004c यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् 6026004e भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् 6026005a ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः 6026005c रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् 6026006a विद्यास्वभिविनीतो यो राजा राजन्नयानुगः 6026006c स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे 6026007a संदधानो हि कालेन विगृह्णंश्चारिभिः सह 6026007c स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते 6026008a हीयमानेन कर्तव्यो राज्ञा संधिः समेन च 6026008c न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् 6026009a तन्मह्यं रोचते संधिः सह रामेण रावण 6026009c यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् 6026010a तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः 6026010c विरोधं मा गमस्तेन संधिस्ते तेन रोचताम् 6026011a असृजद्भगवान्पक्षौ द्वावेव हि पितामहः 6026011c सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ 6026012a धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् 6026012c अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण 6026013a धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् 6026013c अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते 6026014a तत्त्वया चरता लोकान्धर्मो विनिहतो महान् 6026014c अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे 6026015a स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः 6026015c विवर्धयति पक्षं च सुराणां सुरभावनः 6026016a विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया 6026016c ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् 6026016e तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः 6026017a तपसा भावितात्मानो धर्मस्यानुग्रहे रताः 6026017c मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः 6026018a जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते 6026018c अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् 6026018e दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे 6026019a ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः 6026019c आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश 6026020a तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः 6026020c चर्यमाणं तपस्तीव्रं संतापयति राक्षसान् 6026021a उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा 6026021c विनाशमनुपश्यामि सर्वेषां रक्षसामहम् 6026022a खराभिस्तनिता घोरा मेघाः प्रतिभयंकरः 6026022c शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः 6026023a रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः 6026023c ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् 6026024a व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् 6026024c प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते 6026025a कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः 6026025c स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च 6026026a गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते 6026026c खरा गोषु प्रजायन्ते मूषिका नकुलैः सह 6026027a मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह 6026027c किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह 6026028a पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः 6026028c राक्षसानां विनाशाय कपोता विचरन्ति च 6026029a चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः 6026029c पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः 6026030a करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः 6026030c कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते 6026030e एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च 6026031a विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् 6026031c न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः 6026032a येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः 6026032c कुरुष्व नरराजेन संधिं रामेण रावण 6026033a इदं वचस्तत्र निगद्य माल्यव;न्परीक्ष्य रक्षोऽधिपतेर्मनः पुनः 6026033c अनुत्तमेषूत्तमपौरुषो बली; बभूव तूष्णीं समवेक्ष्य रावणम् 6027001a तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः 6027001c न मर्षयति दुष्टात्मा कालस्य वशमागतः 6027002a स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः 6027002c अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् 6027003a हितबुद्ध्या यदहितं वचः परुषमुच्यते 6027003c परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम 6027004a मानुषं कृपणं राममेकं शाखामृगाश्रयम् 6027004c समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् 6027005a रक्षसामीश्वरं मां च देवतानां भयंकरम् 6027005c हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः 6027006a वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः 6027006c त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा 6027007a प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति 6027007c पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः 6027008a आनीय च वनात्सीतां पद्महीनामिव श्रियम् 6027008c किमर्थं प्रतिदास्यामि राघवस्य भयादहम् 6027009a वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् 6027009c पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया 6027010a द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे 6027010c स कस्माद्रावणो युद्धे भयमाहारयिष्यति 6027011a द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् 6027011c एष मे सहजो दोषः स्वभावो दुरतिक्रमः 6027012a यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया 6027012c रामेण विस्मयः कोऽत्र येन ते भयमागतम् 6027013a स तु तीर्त्वार्णवं रामः सह वानरसेनया 6027013c प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति 6027014a एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् 6027014c व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत 6027015a जयाशिषा च राजानं वर्धयित्वा यथोचितम् 6027015c माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् 6027016a रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च 6027016c लङ्कायामतुलां गुप्तिं कारयामास राक्षसः 6027017a व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं 6027017c दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ 6027018a पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा 6027018c व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् 6027019a उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ 6027019c स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह 6027020a राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् 6027020c मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः 6027021a एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः 6027021c मेने कृतार्थमात्मानं कृतान्तवशमागतः 6027022a विसर्जयामास ततः स मन्त्रिणो; विधानमाज्ञाप्य पुरस्य पुष्कलम् 6027022c जयाशिषा मन्त्रगणेन पूजितो; विवेश सोऽन्तःपुरमृद्धिमन्महत् 6028001a नरवानरराजौ तौ स च वायुसुतः कपिः 6028001c जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः 6028002a अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः 6028002c सुषेणः सहदायादो मैन्दो द्विविद एव च 6028003a गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा 6028003c अमित्रविषयं प्राप्ताः समवेताः समर्थयन् 6028004a इयं सा लक्ष्यते लङ्का पुरी रावणपालिता 6028004c सासुरोरगगन्धर्वैरमरैरपि दुर्जया 6028005a कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये 6028005c नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः 6028006a तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् 6028006c वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः 6028007a अनलः शरभश्चैव संपातिः प्रघसस्तथा 6028007c गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः 6028008a भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् 6028008c विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः 6028009a संविधानं यथाहुस्ते रावणस्य दुरात्मनः 6028009c राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु 6028010a पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति 6028010c दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ 6028011a इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः 6028011c पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः 6028012a नानाप्रहरणैः शूरैरावृतो रावणात्मजः 6028012c राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः 6028013a युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः 6028013c उत्तरं नगरद्वारं रावणः स्वयमास्थितः 6028014a विरूपाक्षस्तु महता शूलखड्गधनुष्मता 6028014c बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः 6028015a एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते 6028015c मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः 6028016a गजानां च सहस्रं च रथानामयुतं पुरे 6028016c हयानामयुते द्वे च साग्रकोटी च रक्षसाम् 6028017a विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः 6028017c इष्टा राक्षसराजस्य नित्यमेते निशाचराः 6028018a एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते 6028018c परिवारः सहस्राणां सहस्रमुपतिष्ठते 6028019a एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः 6028019c रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् 6028020a कुबेरं तु यदा राम रावणः प्रत्ययुध्यत 6028020c षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः 6028021a पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् 6028021c सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः 6028022a अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये 6028022c समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे 6028023a तद्भवांश्चतुरङ्गेण बलेन महता वृतः 6028023c व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् 6028024a रावणावरजे वाक्यमेवं ब्रुवति राघवः 6028024c शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् 6028025a पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः 6028025c प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः 6028026a अङ्गदो वालिपुत्रस्तु बलेन महता वृतः 6028026c दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ 6028027a हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः 6028027c प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः 6028028a दैत्यदानवसंघानामृषीणां च महात्मनाम् 6028028c विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः 6028029a परिक्रामति यः सर्वाँल्लोकान्संतापयन्प्रजाः 6028029c तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः 6028030a उत्तरं नगरद्वारमहं सौमित्रिणा सह 6028030c निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः 6028031a वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् 6028031c राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे 6028032a न चैव मानुषं रूपं कार्यं हरिभिराहवे 6028032c एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले 6028033a वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति 6028033c वयं तु मानुषेणैव सप्त योत्स्यामहे परान् 6028034a अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा 6028034c आत्मना पञ्चमश्चायं सखा मम विभीषणः 6028035a स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् 6028035c सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् 6028036a ततस्तु रामो महता बलेन; प्रच्छाद्य सर्वां पृथिवीं महात्मा 6028036c प्रहृष्टरूपोऽभिजगाम लङ्कां; कृत्वा मतिं सोऽरिवधे महात्मा 6029001a स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति 6029001c लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् 6029002a विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् 6029002c मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा 6029003a सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् 6029003c अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् 6029004a लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः 6029004c येन मे मरणान्ताय हृता भार्या दुरात्मना 6029005a येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा 6029005c राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् 6029006a यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे 6029006c यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् 6029007a एको हि कुरुते पापं कालपाशवशं गतः 6029007c नीचेनात्मापचारेण कुलं तेन विनश्यति 6029008a एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति 6029008c रामः सुवेलं वासाय चित्रसानुमुपारुहत् 6029009a पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः 6029009c सशरं चापमुद्यम्य सुमहद्विक्रमे रतः 6029010a तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः 6029010c हनूमानङ्गदो नीलो मैन्दो द्विविद एव च 6029011a गजो गवाक्षो गवयः शरभो गन्धमादनः 6029011c पनसः कुमुदश्चैव हरो रम्भश्च यूथपः 6029012a एते चान्ये च बहवो वानराः शीघ्रगामिनः 6029012c ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः 6029012e अध्यारोहन्त शतशः सुवेलं यत्र राघवः 6029013a ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः 6029013c ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् 6029014a तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् 6029014c लङ्कां राक्षससंपूर्णां ददृशुर्हरियूथपाः 6029015a प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः 6029015c ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् 6029016a ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः 6029016c मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः 6029017a ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः 6029017c पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते 6029018a ततः स रामो हरिवाहिनीपति;र्विभीषणेन प्रतिनन्द्य सत्कृतः 6029018c सलक्ष्मणो यूथपयूथसंवृतः; सुवेल पृष्ठे न्यवसद्यथासुखम् 6030001a तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाः 6030001c लङ्कायां ददृशुर्वीरा वनान्युपवनानि च 6030002a समसौम्यानि रम्याणि विशालान्यायतानि च 6030002c दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः 6030003a चम्पकाशोकपुंनागसालतालसमाकुला 6030003c तमालवनसंछन्ना नागमालासमावृता 6030004a हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः 6030004c तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः 6030005a शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः 6030005c लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती 6030006a विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः 6030006c शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः 6030007a गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च 6030007c धारयन्त्यगमास्तत्र भूषणानीव मानवाः 6030008a तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् 6030008c वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् 6030009a नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः 6030009c रुतं परभृतानां च शुश्रुवे वननिर्झरे 6030010a नित्यमत्तविहंगानि भ्रमराचरितानि च 6030010c कोकिलाकुलषण्डानि विहगाभिरुतानि च 6030011a भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च 6030011c कोणालकविघुष्टानि सारसाभिरुतानि च 6030012a विविशुस्ते ततस्तानि वनान्युपवनानि च 6030012c हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः 6030013a तेषां प्रविशतां तत्र वानराणां महौजसाम् 6030013c पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः 6030014a अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः 6030014c सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् 6030015a वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् 6030015c कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः 6030016a कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् 6030016c रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् 6030017a ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः 6030017c तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश 6030018a शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् 6030018c समन्तात्पुष्पसंछन्नं महारजतसंनिभम् 6030019a शतयोजनविस्तीर्णं विमलं चारुदर्शनम् 6030019c श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि 6030020a मनसापि दुरारोहं किं पुनः कर्मणा जनैः 6030020c निविष्टा तत्र शिखरे लङ्का रावणपालिता 6030021a सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः 6030021c काञ्चनेन च सालेन राजतेन च शोभिता 6030022a प्रासादैश्च विमानैश्च लङ्का परमभूषिता 6030022c घनैरिवातपापाये मध्यमं वैष्णवं पदम् 6030023a यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः 6030023c कैलासशिखराकारो दृश्यते खमिवोल्लिखन् 6030024a चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् 6030024c शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते 6030025a तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः 6030025c रावणस्य पुरीं रामो ददर्श सह वानरैः 6030026a तां रत्नपूर्णां बहुसंविधानां; प्रासादमालाभिरलंकृतां च 6030026c पुरीं महायन्त्रकवाटमुख्यां; ददर्श रामो महता बलेन 6031001a अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः 6031001c लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत् 6031002a परिगृह्योदकं शीतं वनानि फलवन्ति च 6031002c बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण 6031003a लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् 6031003c निबर्हणं प्रवीराणामृक्षवानररक्षसाम् 6031004a वाताश्च परुषं वान्ति कम्पते च वसुंधरा 6031004c पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः 6031005a मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः 6031005c क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः 6031006a रक्तचन्दनसंकाशा संध्यापरमदारुणा 6031006c ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् 6031007a आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् 6031007c दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः 6031008a रजन्यामप्रकाशश्च संतापयति चन्द्रमाः 6031008c कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये 6031009a ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः 6031009c आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते 6031010a दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते 6031010c युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति 6031011a काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च 6031011c शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः 6031012a क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् 6031012c अभियाम जवेनैव सर्वतो हरिभिर्वृताः 6031013a इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः 6031013c तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः 6031014a अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः 6031014c परैः परमदुर्धर्षं ददर्श बलमात्मनः 6031015a संनह्य तु ससुग्रीवः कपिराजबलं महत् 6031015c कालज्ञो राघवः काले संयुगायाभ्यचोदयत् 6031016a ततः काले महाबाहुर्बलेन महता वृतः 6031016c प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् 6031017a तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः 6031017c ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा 6031018a ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् 6031018c प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् 6031019a शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् 6031019c जगृहुः कुञ्जरप्रख्या वानराः परवारणाः 6031020a तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ 6031020c रावणस्य पुरीं लङ्कामासेदतुररिंदमौ 6031021a पताकामालिनीं रम्यामुद्यानवनशोभिताम् 6031021c चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् 6031022a तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः 6031022c यथानिदेशं संपीड्य न्यविशन्त वनौकसः 6031023a लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् 6031023c रामः सहानुजो धन्वी जुगोप च रुरोध च 6031024a लङ्कामुपनिविष्टश्च रामो दशरथात्मजः 6031024c लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् 6031025a उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः 6031025c नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् 6031026a रावणाधिष्ठितं भीमं वरुणेनेव सागरम् 6031026c सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः 6031026e लघूनां त्रासजननं पातालमिव दानवैः 6031027a विन्यस्तानि च योधानां बहूनि विविधानि च 6031027c ददर्शायुधजालानि तथैव कवचानि च 6031028a पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः 6031028c अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् 6031029a अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः 6031029c ऋषभेण गवाक्षेण गजेन गवयेन च 6031030a हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः 6031030c प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च संगतः 6031031a मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत 6031031c सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः 6031032a वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः 6031032c निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः 6031033a शासनेन तु रामस्य लक्ष्मणः सविभीषणः 6031033c द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् 6031034a पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् 6031034c अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः 6031035a ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः 6031035c गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे 6031036a सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः 6031036c सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः 6031037a दशनागबलाः केचित्केचिद्दशगुणोत्तराः 6031037c केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः 6031038a सन्ति चौघा बलाः केचित्केचिच्छतगुणोत्तराः 6031038c अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः 6031039a अद्भुतश्च विचित्रश्च तेषामासीत्समागमः 6031039c तत्र वानरसैन्यानां शलभानामिवोद्गमः 6031040a परिपूर्णमिवाकाशं संछन्नेव च मेदिनी 6031040c लङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः 6031041a शतं शतसहस्राणां पृथगृक्षवनौकसाम् 6031041c लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः 6031042a आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवंगमैः 6031042c अयुतानां सहस्रं च पुरीं तामभ्यवर्तत 6031043a वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः 6031043c सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना 6031044a राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः 6031044c वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः 6031045a महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः 6031045c सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः 6031046a तेन शब्देन महता सप्राकारा सतोरणा 6031046c लङ्का प्रचलिता सर्वा सशैलवनकानना 6031047a रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी 6031047c बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः 6031048a राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे 6031048c संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः 6031049a आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् 6031049c विभीषणस्यानुमते राजधर्ममनुस्मरन् 6031049e अङ्गदं वालितनयं समाहूयेदमब्रवीत् 6031050a गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे 6031050c लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः 6031051a भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः 6031051c ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा 6031052a नागानामथ यक्षाणां राज्ञां च रजनीचर 6031052c यच्च पापं कृतं मोहादवलिप्तेन राक्षस 6031053a नूनमद्य गतो दर्पः स्वयम्भू वरदानजः 6031053c यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः 6031053e दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः 6031054a पदवीं देवतानां च महर्षीणां च राक्षस 6031054c राजर्षीणां च सर्वेषां गमिष्यसि मया हतः 6031055a बलेन येन वै सीतां मायया राक्षसाधम 6031055c मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय 6031056a अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः 6031056c न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् 6031057a धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः 6031057c लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् 6031058a न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया 6031058c शक्यं मूर्खसहायेन पापेनाविजितात्मना 6031059a युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस 6031059c मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि 6031060a यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः 6031060c मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि 6031061a ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेकिकम् 6031061c सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् 6031062a इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा 6031062c जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् 6031063a सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् 6031063c ददर्शासीनमव्यग्रं रावणं सचिवैः सह 6031064a ततस्तस्याविदूरेण निपत्य हरिपुंगवः 6031064c दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः 6031065a तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् 6031065c सामात्यं श्रावयामास निवेद्यात्मानमात्मना 6031066a दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः 6031066c वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः 6031067a आह त्वां राघवो रामः कौसल्यानन्दवर्धनः 6031067c निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम 6031068a हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् 6031068c निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि 6031069a देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 6031069c शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् 6031070a विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि 6031070c न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि 6031071a इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे 6031071c अमर्षवशमापन्नो निशाचरगणेश्वरः 6031072a ततः स रोषताम्राक्षः शशास सचिवांस्तदा 6031072c गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् 6031073a रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः 6031073c जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः 6031074a ग्राहयामास तारेयः स्वयमात्मानमात्मना 6031074c बलं दर्शयितुं वीरो यातुधानगणे तदा 6031075a स तान्बाहुद्वये सक्तानादाय पतगानिव 6031075c प्रासादं शैलसंकाशमुत्पापाताङ्गदस्तदा 6031076a तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः 6031076c भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः 6031077a ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् 6031077c तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः 6031078a भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः 6031078c विनद्य सुमहानादमुत्पपात विहायसा 6031079a रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् 6031079c विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् 6031080a रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवंगमैः 6031080c वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत 6031081a सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः 6031081c बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः 6031082a चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः 6031082c पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः 6031083a तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् 6031083c लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् 6031084a राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे 6031084c अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे 6031085a कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् 6031085c ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् 6031086a तस्मिन्महाभीषणके प्रवृत्ते; कोलाहले राक्षसराजधान्याम् 6031086c प्रगृह्य रक्षांसि महायुधानि; युगान्तवाता इव संविचेरुः 6032001a ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् 6032001c न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः 6032002a रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः 6032002c विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत 6032003a स ददर्शावृतां लङ्कां सशैलवनकाननाम् 6032003c असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः 6032004a स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् 6032004c कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् 6032005a स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः 6032005c राघवं हरियूथांश्च ददर्शायतलोचनः 6032006a प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः 6032006c राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा 6032007a ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः 6032007c लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः 6032008a ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः 6032008c प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च 6032009a पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः 6032009c पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः 6032010a ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः 6032010c कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा 6032011a काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाः 6032011c कैलासशिखराभानि गोपुराणि प्रमथ्य च 6032012a आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः 6032012c लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः 6032013a जयत्यतिबलो रामो लक्ष्मणश्च महाबलः 6032013c राजा जयति सुग्रीवो राघवेणाभिपालितः 6032014a इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः 6032014c अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः 6032015a वीरबाहुः सुबाहुश्च नलश्च वनगोचरः 6032015c निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः 6032016a एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् 6032017a पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः 6032017c आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः 6032018a दक्षिणद्वारमागम्य वीरः शतबलिः कपिः 6032018c आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः 6032019a सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः 6032019c आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः 6032020a उत्तरद्वारमासाद्य रामः सौमित्रिणा सह 6032020c आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः 6032021a गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः 6032021c वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः 6032022a ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 6032022c वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः 6032023a संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः 6032023c वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः 6032024a गजो गवाक्षो गवयः शरभो गन्धमादनः 6032024c समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् 6032025a ततः कोपपरीतात्मा रावणो राक्षसेश्वरः 6032025c निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा 6032026a निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः 6032026c समये पूर्यमाणस्य वेगा इव महोदधेः 6032027a एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत 6032027c रक्षसां वानराणां च यथा देवासुरे पुरा 6032028a ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः 6032028c निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् 6032029a तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः 6032029c राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः 6032030a राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् 6032030c भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् 6032031a वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताः 6032031c राक्षसान्पातयामासुः समाप्लुत्य प्लवंगमाः 6032032a स संप्रहारस्तुमुलो मांसशोणितकर्दमः 6032032c रक्षसां वानराणां च संबभूवाद्भुतोपमाः 6033001a युध्यतां तु ततस्तेषां वानराणां महात्मनाम् 6033001c रक्षसां संबभूवाथ बलकोपः सुदारुणः 6033002a ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः 6033002c रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः 6033003a निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश 6033003c राक्षसा भीमकर्माणो रावणस्य जयैषिणः 6033004a वानराणामपि चमूर्महती जयमिच्चताम् 6033004c अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् 6033005a एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् 6033005c रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत 6033006a अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः 6033006c अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः 6033007a प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे 6033007c जम्बूमालिनमारब्धो हनूमानपि वानरः 6033008a संगतः सुमहाक्रोधो राक्षसो रावणानुजः 6033008c समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः 6033009a तपनेन गजः सार्धं राक्षसेन महाबलः 6033009c निकुम्भेन महातेजा नीलोऽपि समयुध्यत 6033010a वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः 6033010c संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः 6033011a अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः 6033011c सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः 6033012a वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः 6033012c राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ 6033013a वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः 6033013c समरे तीक्ष्णवेगेन नलेन समयुध्यत 6033014a धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः 6033014c स विद्युन्मालिना सार्धमयुध्यत महाकपिः 6033015a वानराश्चापरे भीमा राक्षसैरपरैः सह 6033015c द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह 6033016a तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् 6033016c रक्षसां वानराणां च वीराणां जयमिच्छताम् 6033017a हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः 6033017c शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः 6033018a आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः 6033018c अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् 6033019a तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् 6033019c जघान समरे श्रीमानङ्गदो वेगवान्कपिः 6033020a संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः 6033020c निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि 6033021a जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः 6033021c बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे 6033022a तस्य तं रथमास्थाय हनूमान्मारुतात्मजः 6033022c प्रममाथ तलेनाशु सह तेनैव रक्षसा 6033023a भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा 6033023c प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः 6033024a ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः 6033024c सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च 6033025a प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् 6033025c निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः 6033026a अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः 6033026c सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः 6033027a तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः 6033027c क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः 6033028a वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे 6033028c पपात सरथः साश्वः पुराट्ट इव भूतले 6033029a वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् 6033029c जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् 6033030a द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे 6033030c शरैरशनिसंकाशैः स विव्याधाशनिप्रभः 6033031a स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः 6033031c सालेन सरथं साश्वं निजघानाशनिप्रभम् 6033032a निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् 6033032c निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् 6033033a पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः 6033033c बिभेद समरे नीलं निकुम्भः प्रजहास च 6033034a तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे 6033034c शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः 6033035a विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः 6033035c सुषेणं ताडयामास ननाद च मुहुर्मुहुः 6033036a तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः 6033036c गिरिशृङ्गेण महता रथमाशु न्यपातयत् 6033037a लाघवेन तु संयुक्तो विद्युन्माली निशाचरः 6033037c अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः 6033038a ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः 6033038c शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् 6033039a तमापतन्तं गदया विद्युन्माली निशाचरः 6033039c वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम् 6033040a गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः 6033040c तां शिलां पातयामास तस्योरसि महामृधे 6033041a शिलाप्रहाराभिहतो विद्युन्माली निशाचरः 6033041c निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह 6033042a एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः 6033042c द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः 6033043a भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः 6033043c अपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः 6033044a निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः 6033044c चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः 6033044e बभूवायोधनं घोरं गोमायुगणसेवितम् 6033045a कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् 6033045c विमर्दे तुमुले तस्मिन्देवासुररणोपमे 6033046a विदार्यमाणा हरिपुंगवैस्तदा; निशाचराः शोणितदिग्धगात्राः 6033046c पुनः सुयुद्धं तरसा समाश्रिता; दिवाकरस्यास्तमयाभिकाङ्क्षिणः 6034001a युध्यतामेव तेषां तु तदा वानररक्षसाम् 6034001c रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी 6034002a अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् 6034002c संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् 6034003a राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः 6034003c अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे 6034004a जहि दारय चैतीति कथं विद्रवसीति च 6034004c एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे 6034005a कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः 6034005c संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव 6034006a तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः 6034006c परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान् 6034007a ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान् 6034007c आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् 6034008a कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् 6034008c चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः 6034009a लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः 6034009c दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः 6034010a तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम् 6034010c रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः 6034011a वर्तमाने तथा घोरे संग्रामे लोमहर्षणे 6034011c रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः 6034012a ततो भेरीमृदङ्गानां पणवानां च निस्वनः 6034012c शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः 6034013a हतानां स्तनमानानां राक्षसानां च निस्वनः 6034013c शस्त्राणां वानराणां च संबभूवातिदारुणः 6034014a शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी 6034014c दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा 6034015a सा बभूव निशा घोरा हरिराक्षसहारिणी 6034015c कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा 6034016a ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे 6034016c राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः 6034017a तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् 6034017c उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः 6034018a तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् 6034018c निमेषान्तरमात्रेण शितैरग्निशिखोपमैः 6034019a यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ 6034019c वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ 6034020a ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः 6034020c युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् 6034021a ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः 6034021c दिशश्चकार विमलाः प्रदिशश्च महाबलः 6034022a ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः 6034022c तेऽपि नष्टाः समासाद्य पतंगा इव पावकम् 6034023a सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः 6034023c बभूव रजनी चित्रा खद्योतैरिव शारदी 6034024a राक्षसानां च निनदैर्हरीणां चापि गर्जितैः 6034024c सा बभूव निशा घोरा भूयो घोरतरा तदा 6034025a तेन शब्देन महता प्रवृद्धेन समन्ततः 6034025c त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः 6034026a गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः 6034026c संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् 6034027a अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः 6034027c रावणेर्निजघानाशु सारथिं च हयानपि 6034028a इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः 6034028c अङ्गदेन महामायस्तत्रैवान्तरधीयत 6034029a सोऽन्तर्धान गतः पापो रावणी रणकर्कशः 6034029c ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः 6034029e अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः 6034030a स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः 6034030c बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः 6035001a स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् 6035001c दिदेशातिबलो रामो दशवानरयूथपान् 6035002a द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् 6035002c अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् 6035003a विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् 6035003c ऋषभं चर्षभस्कन्धमादिदेश परंतपः 6035004a ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान् 6035004c आकाशं विविशुः सर्वे मार्गामाणा दिशो दश 6035005a तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः 6035005c अस्त्रवित्परमास्त्रेण वारयामास रावणिः 6035006a तं भीमवेगा हरयो नाराचैः क्षतविक्षताः 6035006c अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् 6035007a रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् 6035007c भृशमावेशयामास रावणिः समितिंजयः 6035008a निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ 6035008c क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः 6035009a तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु 6035009c तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ 6035010a ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः 6035010c रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् 6035011a युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः 6035011c द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् 6035012a प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा 6035012c एष रोषपरीतात्मा नयामि यमसादनम् 6035013a एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ 6035013c निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च 6035014a भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः 6035014c भूयो भूयः शरान्घोरान्विससर्ज महामृधे 6035015a ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् 6035015c रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः 6035016a बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि 6035016c निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् 6035017a ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ 6035017c ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ 6035018a तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ 6035018c निपेततुर्महेष्वासौ जगत्यां जगतीपती 6035019a तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ 6035019c शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ 6035020a न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् 6035020c नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः 6035021a तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा 6035021c असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव 6035022a पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः 6035022c क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः 6035023a नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि 6035023c विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा 6035024a स वीरशयने शिश्ये विज्यमादाय कार्मुकम् 6035024c भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् 6035025a बाणपातान्तरे रामं पतितं पुरुषर्षभम् 6035025c स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् 6035026a बद्धौ तु वीरौ पतितौ शयानौ; तौ वानराः संपरिवार्य तस्थुः 6035026c समागता वायुसुतप्रमुख्या; विषदमार्ताः परमं च जग्मुः 6036001a ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः 6036001c ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ 6036002a वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे 6036002c आजगामाथ तं देशं ससुग्रीवो विभीषणः 6036003a नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः 6036003c तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ 6036004a निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ 6036004c शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः 6036005a निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ 6036005c रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ 6036006a तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ 6036006c यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः 6036007a राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ 6036007c बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः 6036008a अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः 6036008c न चैनं मायया छन्नं ददृशू रावणिं रणे 6036009a तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः 6036009c वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् 6036010a तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे 6036010c ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः 6036011a इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च 6036011c उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् 6036012a दूषणस्य च हन्तारौ खरस्य च महाबलौ 6036012c सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ 6036013a नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् 6036013c सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः 6036014a यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम 6036014c अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती 6036015a कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला 6036015c सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया 6036016a रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् 6036016c विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः 6036017a एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् 6036017c यूथपानपि तान्सर्वांस्ताडयामास रावणिः 6036018a तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् 6036018c प्रजहास महाबाहुर्वचनं चेदमब्रवीत् 6036019a शरबन्धेन घोरेण मया बद्धौ चमूमुखे 6036019c सहितौ भ्रातरावेतौ निशामयत राक्षसाः 6036020a एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः 6036020c परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः 6036021a विनेदुश्च महानादान्सर्वे ते जलदोपमाः 6036021c हतो राम इति ज्ञात्वा रावणिं समपूजयन् 6036022a निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ 6036022c वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत 6036023a हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः 6036023c प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् 6036024a रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते 6036024c सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् 6036025a तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः 6036025c सबाष्पवदनं दीनं शोकव्याकुललोचनम् 6036026a अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् 6036026c एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः 6036027a सशेषभाग्यतास्माकं यदि वीर भविष्यति 6036027c मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ 6036028a पर्यवस्थापयात्मानमनाथं मां च वानर 6036028c सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् 6036029a एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना 6036029c सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः 6036030a प्रमृज्य वदनं तस्य कपिराजस्य धीमतः 6036030c अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः 6036031a न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् 6036031c अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते 6036032a तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् 6036032c हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् 6036033a अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः 6036033c लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः 6036034a नैतत्किंचन रामस्य न च रामो मुमूर्षति 6036034c न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् 6036035a तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् 6036035c यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् 6036036a एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः 6036036c कर्णे कर्णे प्रकथिता हरयो हरिपुंगव 6036037a मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम् 6036037c त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् 6036038a समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः 6036038c विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः 6036039a इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः 6036039c विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् 6036040a तत्र रावणमासीनमभिवाद्य कृताञ्जलिः 6036040c आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ 6036041a उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे 6036041c रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ 6036042a उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः 6036042c पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् 6036043a स हर्षवेगानुगतान्तरात्मा; श्रुत्वा वचस्तस्य महारथस्य 6036043c जहौ ज्वरं दाशरथेः समुत्थितं; प्रहृष्य वाचाभिननन्द पुत्रम् 6037001a प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे 6037001c राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः 6037002a हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः 6037002c गजो गवाक्षो गवयः शरभो गन्धमादनः 6037003a जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः 6037003c व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः 6037004a वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः 6037004c तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे 6037005a रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् 6037005c आजुहाव ततः सीता रक्षणी राक्षसीस्तदा 6037006a राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः 6037006c ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः 6037007a हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ 6037007c पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे 6037008a यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठति 6037008c सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि 6037009a निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली 6037009c मामुपस्थास्यते सीता सर्वाभरणभूषिता 6037010a अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् 6037010c अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती 6037011a तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः 6037011c राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम् 6037012a ततः पुष्पकमादय राक्षस्यो रावणाज्ञया 6037012c अशोकवनिकास्थां तां मैथिलीं समुपानयन् 6037013a तामादाय तु राक्षस्यो भर्तृशोकपरायणाम् 6037013c सीतामारोपयामासुर्विमानं पुष्पकं तदा 6037014a ततः पुष्पकमारोप्य सीतां त्रिजटया सह 6037014c रावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम् 6037015a प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः 6037015c राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे 6037016a विमानेनापि सीता तु गत्वा त्रिजटया सह 6037016c ददर्श वानराणां तु सर्वं सिन्यं निपातितम् 6037017a प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् 6037017c वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः 6037018a ततः सीता ददर्शोभौ शयानौ शततल्पयोः 6037018c लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ 6037019a विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ 6037019c सायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ 6037020a तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ 6037020c दुःखार्ता सुभृशं सीता करुणं विललाप ह 6037021a सा बाष्पशोकाभिहता समीक्ष्य; तौ भ्रातरौ देवसमप्रभावौ 6037021c वितर्कयन्ती निधनं तयोः सा; दुःखान्विता वाक्यमिदं जगाद 6038001a भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् 6038001c विललाप भृशं सीता करुणं शोककर्शिता 6038002a ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च 6038002c तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः 6038003a यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः 6038003c तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः 6038004a वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः 6038004c तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः 6038005a ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् 6038005c तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः 6038006a इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः 6038006c अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह 6038007a वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः 6038007c नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा 6038008a सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे 6038008c तान्यद्य निहते रामे वितथानि भवन्ति मे 6038009a केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम 6038009c वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम 6038010a शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ 6038010c अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम 6038011a स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ 6038011c मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् 6038012a मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च 6038012c प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम् 6038013a समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् 6038013c मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः 6038014a अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह 6038014c कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् 6038015a शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च 6038015c तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ 6038016a ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च 6038016c अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् 6038017a अदृश्यमानेन रणे मायया वासवोपमौ 6038017c मम नाथावनाथाया निहतौ रामलक्ष्मणौ 6038018a न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः 6038018c जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः 6038019a न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः 6038019c यत्र रामः सह भ्रात्रा शेते युधि निपाथितः 6038020a नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् 6038020c नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् 6038021a सा हि चिन्तयते नित्यं समाप्तव्रतमागतम् 6038021c कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम् 6038022a परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् 6038022c मा विषादं कृथा देवि भर्तायं तव जीवति 6038023a कारणानि च वक्ष्यामि महान्ति सदृशानि च 6038023c यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ 6038024a न हि कोपपरीतानि हर्षपर्युत्सुकानि च 6038024c भवन्ति युधि योधानां मुखानि निहते पतौ 6038025a इदं विमानं वैदेहि पुष्पकं नाम नामतः 6038025c दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ 6038026a हतवीरप्रधाना हि हतोत्साहा निरुद्यमा 6038026c सेना भ्रमति संख्येषु हतकर्णेव नौर्जले 6038027a इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनी 6038027c सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे 6038028a सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः 6038028c अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते 6038029a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन 6038029c चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम 6038030a नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः 6038030c एतयोराननं दृष्ट्वा मया चावेदितं तव 6038031a इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि 6038031c निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते 6038032a प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् 6038032c दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् 6038033a त्यज शोकं च दुःखं च मोहं च जनकात्मजे 6038033c रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् 6038034a श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा 6038034c कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली 6038035a विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम् 6038035c दीना त्रिजटया सीता लङ्कामेव प्रवेशिता 6038036a ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा 6038036c अशोकवनिकामेव रक्षसीभिः प्रवेशिता 6038037a प्रविश्य सीता बहुवृक्षषण्डां; तां राक्षसेन्द्रस्य विहारभूमिम् 6038037c संप्रेक्ष्य संचिन्त्य च राजपुत्रौ; परं विषादं समुपाजगाम 6039001a घोरेण शरबन्धेन बद्धौ दशरथात्मजौ 6039001c निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ 6039002a सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः 6039002c परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः 6039003a एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् 6039003c स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन् 6039004a ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् 6039004c भ्रातरं दीनवदनं पर्यदेवयदातुरः 6039005a किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा 6039005c शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् 6039006a शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता 6039006c न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः 6039007a परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् 6039007c यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः 6039008a किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् 6039008c कथमम्बां सुमित्रांच पुत्रदर्शनलालसाम् 6039009a विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव 6039009c कथमाश्वासयिष्यामि यदि यास्यामि तं विना 6039010a कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् 6039010c मया सह वनं यातो विना तेनागतः पुनः 6039011a उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया 6039011c इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे 6039012a धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ 6039012c लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् 6039013a त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण 6039013c गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् 6039014a येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ 6039014c तस्यामेव क्षितौ वीरः स शेते निहतः परैः 6039015a शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः 6039015c शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् 6039016a बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् 6039016c रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते 6039017a यथैव मां वनं यान्तमनुयातो महाद्युतिः 6039017c अहमप्यनुयास्यामि तथैवैनं यमक्षयम् 6039018a इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः 6039018c इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः 6039019a सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे 6039019c परुषं विप्रियं वापि श्रावितं न कदाचन 6039020a विससर्जैकवेगेन पञ्चबाणशतानि यः 6039020c इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः 6039021a अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः 6039021c सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः 6039022a तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः 6039022c यन्मया न कृतो राजा राक्षसानां विभीषणः 6039023a अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि 6039023c मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली 6039024a अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः 6039024c सागरं तर सुग्रीव पुनस्तेनैव सेतुना 6039025a कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे 6039025c ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च 6039026a अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च 6039026c युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् 6039027a गवयेन गवाक्षेण शरभेण गजेन च 6039027c अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः 6039028a न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः 6039028c यत्तु शक्यं वयस्येन सुहृदा वा परंतप 6039028e कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा 6039029a मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः 6039029c अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ 6039030a शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् 6039030c वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः 6039031a ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः 6039031c आजगाम गदापाणिस्त्वरितो यत्र राघवः 6039032a तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् 6039032c वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् 6040001a अथोवाच महातेजा हरिराजो महाबलः 6040001c किमियं व्यथिता सेना मूढवातेव नौर्जले 6040002a सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् 6040002c न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् 6040003a शरजालाचितौ वीरावुभौ दशरथात्मजौ 6040003c शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ 6040004a अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् 6040004c नानिमित्तमिदं मन्ये भवितव्यं भयेन तु 6040005a विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः 6040005c प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः 6040006a अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः 6040006c विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च 6040007a एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः 6040007c सुग्रीवं वर्धयामास राघवं च निरैक्षत 6040008a विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् 6040008c ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह 6040009a विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः 6040009c विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया 6040010a शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान् 6040010c पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् 6040011a सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः 6040011c वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः 6040012a ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः 6040012c ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् 6040013a विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् 6040013c लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः 6040014a जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च 6040014c शोकसंपीडितमना रुरोद विललाप च 6040015a इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ 6040015c इमामवस्थां गमितौ राकसैः कूटयोधिभिः 6040016a भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना 6040016c राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ 6040017a शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ 6040017c वसुधायामिम सुप्तौ दृश्येते शल्यकाविव 6040018a ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया 6040018c तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ 6040019a जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः 6040019c प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः 6040020a एवं विलपमानं तं परिष्वज्य विभीषणम् 6040020c सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम् 6040021a राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः 6040021c रावणः सह पुत्रेण स राज्यं नेह लप्स्यते 6040022a शरसंपीडितावेतावुभौ राघवलक्ष्मणौ 6040022c त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे 6040023a तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं 6040023c सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह 6040024a सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ 6040024c गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ 6040025a अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् 6040025c मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् 6040026a श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् 6040026c देवासुरं महायुद्धमनुभूतं सुदारुणम् 6040027a तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः 6040027c निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः 6040028a तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः 6040028c विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति 6040029a तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् 6040029c जवेन वानराः शीघ्रं संपाति पनसादयः 6040030a हरयस्तु विजानन्ति पार्वती ते महौषधी 6040030c संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् 6040031a चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे 6040031c अमृतं यत्र मथितं तत्र ते परमौषधी 6040032a ते तत्र निहिते देवैः पर्वते परमौषधी 6040032c अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु 6040033a एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः 6040033c पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् 6040034a महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः 6040034c निपेतुर्भग्नविटपाः समूला लवणाम्भसि 6040035a अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः 6040035c शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् 6040036a ततो मुहूर्तद्गरुडं वैनतेयं महाबलम् 6040036c वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् 6040037a तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः 6040037c यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ 6040038a ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च 6040038c विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे 6040039a वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः 6040039c सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः 6040040a तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः 6040040c प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः 6040041a तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ 6040041c उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह 6040042a भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् 6040042c आवामिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ 6040043a यथा तातं दशरथं यथाजं च पितामहम् 6040043c तथा भवन्तमासाद्य हृषयं मे प्रसीदति 6040044a को भवान्रूपसंपन्नो दिव्यस्रगनुलेपनः 6040044c वसानो विरजे वस्त्रे दिव्याभरणभूषितः 6040045a तमुवाच महातेजा वैनतेयो महाबलः 6040045c पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः 6040046a अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः 6040046c गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात् 6040047a असुरा वा महावीर्या दानवा वा महाबलाः 6040047c सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् 6040048a नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् 6040048c माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा 6040049a एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः 6040049c रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः 6040050a सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम 6040050c लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना 6040051a इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः 6040051c सहसा युवयोः स्नेहात्सखित्वमनुपालयन् 6040052a मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् 6040052c अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि 6040053a प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः 6040053c शूराणां शुद्धभावानां भवतामार्जवं बलम् 6040054a तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे 6040054c एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः 6040055a एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः 6040055c परिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे 6040056a सखे राघव धर्मज्ञ रिपूणामपि वत्सल 6040056c अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् 6040057a बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः 6040057c रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे 6040058a इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः 6040058c रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् 6040059a प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् 6040059c जगामाकाशमाविश्य सुपर्णः पवनो यथा 6040060a विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः 6040060c सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते 6040061a ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् 6040061c दध्मुः शङ्खान्संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् 6040062a आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः 6040062c द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः 6040063a विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् 6040063c लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः 6040064a ततस्तु भीमस्तुमुलो निनादो; बभूव शाखामृगयूथपानाम् 6040064c क्षये निदाघस्य यथा घनानां; नादः सुभीमो नदतां निशीथे 6041001a तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् 6041001c नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः 6041002a स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् 6041002c सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् 6041003a यथासौ संप्रहृष्टानां वानराणां समुत्थितः 6041003c बहूनां सुमहान्नादो मेघानामिव गर्जताम् 6041004a व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः 6041004c तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः 6041005a तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ 6041005c अयं च सुमहान्नादः शङ्कां जनयतीव मे 6041006a एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः 6041006c उवाच नैरृतांस्तत्र समीपपरिवर्तिनः 6041007a ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम् 6041007c शोककाले समुत्पन्ने हर्षकारणमुत्थितम् 6041008a तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते 6041008c ददृशुः पालितां सेनां सुग्रीवेण महात्मना 6041009a तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ 6041009c समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः 6041010a संत्रस्तहृदया सर्वे प्राकारादवरुह्य ते 6041010c विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः 6041011a तदप्रियं दीनमुखा रावणस्य निशाचराः 6041011c कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः 6041012a यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ 6041012c निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ 6041013a विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे 6041013c पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ 6041014a तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः 6041014c चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् 6041015a घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः 6041015c अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि 6041016a तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम 6041016c संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् 6041017a निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः 6041017c आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम् 6041018a एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथा 6041018c अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं 6041019a बलेन महता युक्तो रक्षसां भीमकर्मणाम् 6041019c त्वं वधायाभिनिर्याहि रामस्य सह वानरैः 6041020a एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता 6041020c कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् 6041021a अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह 6041021c त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः 6041022a धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः 6041022c बलमुद्योजयामास रावणस्याज्ञया द्रुतम् 6041023a ते बद्धघण्टा बलिनो घोररूपा निशाचराः 6041023c विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन् 6041024a विविधायुधहस्ताश्च शूलमुद्गरपाणयः 6041024c गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् 6041025a परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः 6041025c निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा 6041026a रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः 6041026c सुवर्णजालविहितैः खरैश्च विविधाननैः 6041027a हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः 6041027c निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः 6041028a वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः 6041028c आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः 6041029a स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः 6041029c प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः 6041030a प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् 6041030c अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन् 6041031a रथशीर्षे महाभीमो गृध्रश्च निपपात ह 6041031c ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः 6041032a रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि 6041032c विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः 6041033a ववर्ष रुधिरं देवः संचचाल च मेदिनी 6041033c प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः 6041033e तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे 6041034a स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् 6041034c प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् 6041035a ततः सुभीमो बहुभिर्निशाचरै;र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली 6041035c ददर्श तां राघवबाहुपालितां; समुद्रकल्पां बहुवानरीं चमूम् 6042001a धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् 6042001c विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः 6042002a तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम् 6042002c अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः 6042003a राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः 6042003c वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः 6042004a राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः 6042004c विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः 6042005a ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः 6042005c घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः 6042006a विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः 6042006c अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् 6042007a शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः 6042007c जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः 6042008a ते भीमवेगा हरयो नर्दमानास्ततस्ततः 6042008c ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे 6042009a तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् 6042009c शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः 6042010a राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः 6042010c ववर्षू रुधिरं केचिन्मुखै रुधिरभोजनाः 6042011a पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः 6042011c शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः 6042012a ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः 6042012c रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः 6042013a वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः 6042013c राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः 6042014a विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः 6042014c मूढाः शोणितगन्धेन निपेतुर्धरणीतले 6042015a नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः 6042015c तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् 6042016a वनरैरापतन्तस्ते वेगिता वेगवत्तरैः 6042016c मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः 6042017a सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः 6042017c क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् 6042018a प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः 6042018c मुद्गरैराहताः केचित्पतिता धरणीतले 6042019a परिघैर्मथितः केचिद्भिण्डिपालैर्विदारिताः 6042019c पट्टसैराहताः केचिद्विह्वलन्तो गतासवः 6042020a केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः 6042020c केचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि 6042021a विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः 6042021c विदारितास्त्रशूलै च केचिदान्त्रैर्विनिस्रुताः 6042022a तत्सुभीमं महद्युद्धं हरिराकस संकुलम् 6042022c प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् 6042023a धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् 6042023c मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ 6042024a धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि 6042024c हसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः 6042025a धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः 6042025c अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् 6042026a क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः 6042026c शिलां तां पातयामास धूम्राक्षस्य रथं प्रति 6042027a आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् 6042027c रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत 6042028a सा प्रमथ्य रथं तस्य निपपात शिलाभुवि 6042028c सचक्रकूबरं साश्वं सध्वजं सशरासनम् 6042029a स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः 6042029c रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः 6042030a विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः 6042030c द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले 6042031a विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः 6042031c गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे 6042032a तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् 6042032c विनर्दमानः सहसा हनूमन्तमभिद्रवत् 6042033a ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् 6042033c पातयामास धूम्राक्षो मस्तके तु हनूमतः 6042034a ताडितः स तया तत्र गदया भीमरूपया 6042034c स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् 6042034e धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत् 6042035a स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः 6042035c पपात सहसा भूमौ विकीर्ण इव पर्वतः 6042036a धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः 6042036c त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः 6042037a स तु पवनसुतो निहत्य शत्रुं; क्षतजवहाः सरितश्च संविकीर्य 6042037c रिपुवधजनितश्रमो महात्मा; मुदमगमत्कपिभिश्च पूज्यमानः 6043001a धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः 6043001c बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् 6043002a शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः 6043002c अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् 6043003a ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः 6043003c निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः 6043004a रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः 6043004c राकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः 6043005a न हि कम्पयितुं शक्यः सुरैरपि महामृधे 6043005c अकम्पनस्ततस्तेषामादित्य इव तेजसा 6043006a तस्य निधावमानस्य संरब्धस्य युयुत्सया 6043006c अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् 6043007a व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः 6043007c विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः 6043008a अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् 6043008c ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः 6043009a स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः 6043009c तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् 6043010a तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः 6043010c बभूव सुमहान्नादः क्षोभयन्निव सागरम् 6043011a तेन शब्देन वित्रस्ता वानराणां महाचमूः 6043011c द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत 6043012a तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् 6043012c रामरावणयोरर्थे समभित्यक्तजीविनाम् 6043013a सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः 6043013c हरयो राक्षसाश्चैव परस्परजिघंसवः 6043014a तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् 6043014c शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् 6043015a रजश्चारुणवर्णाभं सुभीममभवद्भृशम् 6043015c उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश 6043016a अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना 6043016c संवृतानि च भूतानि ददृशुर्न रणाजिरे 6043017a न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा 6043017c आयुधं स्यन्दनं वापि ददृशे तेन रेणुना 6043018a शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् 6043018c श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे 6043019a हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे 6043019c राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा 6043020a परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः 6043020c रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् 6043021a ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः 6043021c शरीरशवसंकीर्णा बभूव च वसुंधरा 6043022a द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः 6043022c हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा 6043023a बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः 6043023c हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे 6043024a राक्षसाश्चापि संक्रुद्धाः प्रासतोमरपाणयः 6043024c कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः 6043025a हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः 6043025c विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः 6043026a एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः 6043026c मैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम् 6043027a ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे 6043027c कदनं सुमह चक्रुर्लीलया हरियूथपाः 6044001a तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः 6044001c क्रोधमाहारयामास युधि तीव्रमकम्पनः 6044002a क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् 6044002c दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् 6044003a तत्रैव तावत्त्वरितं रथं प्रापय सारथे 6044003c एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे 6044004a एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः 6044004c द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम 6044005a एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् 6044005c एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् 6044006a ततः प्रजविताश्वेन रथेन रथिनां वरः 6044006c हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः 6044007a न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे 6044007c अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः 6044008a तान्मृत्युवशमापन्नानकम्पनवशं गतान् 6044008c समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः 6044009a तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः 6044009c समेत्य समरे वीराः सहिताः पर्यवारयन् 6044010a व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः 6044010c बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः 6044011a अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् 6044011c महेन्द्र इव धाराभिः शरैरभिववर्ष ह 6044012a अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् 6044012c अकम्पनवधार्थाय मनो दध्रे महाबलः 6044013a स प्रहस्य महातेजा हनूमान्मारुतात्मजः 6044013c अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् 6044014a तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा 6044014c बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः 6044015a आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः 6044015c शैलमुत्पाटयामास वेगेन हरिपुंगवः 6044016a तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः 6044016c विनद्य सुमहानादं भ्रामयामास वीर्यवान् 6044017a ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् 6044017c यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः 6044018a अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् 6044018c दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् 6044019a तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् 6044019c विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः 6044020a सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः 6044020c तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् 6044021a तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः 6044021c प्रहस्य परया प्रीत्या भ्रामयामास संयुगे 6044022a प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् 6044022c हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम् 6044023a गजांश्च सगजारोहान्सरथान्रथिनस्तथा 6044023c जघान हनुमान्धीमान्राक्षसांश्च पदातिकान् 6044024a तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् 6044024c हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः 6044025a तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् 6044025c ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च 6044026a स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः 6044026c निर्बिभेद हनूमन्तं महावीर्यमकम्पनः 6044027a स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः 6044027c हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् 6044028a ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् 6044028c शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् 6044029a स वृक्षेण हतस्तेन सक्रोधेन महात्मना 6044029c राक्षसो वानरेन्द्रेण पपात स ममार च 6044030a तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् 6044030c व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः 6044031a त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः 6044031c लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः 6044032a ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः 6044032c स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः 6044033a अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् 6044033c पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः 6044034a तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः 6044034c समेत्य हरयः सर्वे हनूमन्तमपूजयन् 6044035a सोऽपि प्रहृष्टस्तान्सर्वान्हरीन्संप्रत्यपूजयत् 6044035c हनूमान्सत्त्वसंपन्नो यथार्हमनुकूलतः 6044036a विनेदुश्च यथा प्राणं हरयो जितकाशिनः 6044036c चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् 6044037a स वीरशोभामभजन्महाकपिः; समेत्य रक्षांसि निहत्य मारुतिः 6044037c महासुरं भीमममित्रनाशनं; यथैव विष्णुर्बलिनं चमूमुखे 6044038a अपूजयन्देवगणास्तदा कपिं; स्वयं च रामोऽतिबलश्च लक्ष्मणः 6044038c तथैव सुग्रीवमुखाः प्लवंगमा; विभीषणश्चैव महाबलस्तदा 6045001a अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः 6045001c किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत 6045002a स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च 6045002c पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् 6045003a तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् 6045003c ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् 6045004a रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः 6045004c उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् 6045005a पुरस्योपनिविष्टस्य सहसा पीडितस्य च 6045005c नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद 6045006a अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम 6045006c इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् 6045007a स त्वं बलमितः शीघ्रमादाय परिगृह्य च 6045007c विजयायाभिनिर्याहि यत्र सर्वे वनौकसः 6045008a निर्याणादेव ते नूनं चपला हरिवाहिनी 6045008c नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति 6045009a चपला ह्यविनीताश्च चलचित्ताश्च वानराः 6045009c न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः 6045010a विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह 6045010c अवशस्ते निरालम्बः प्रहस्तवशमेष्यति 6045011a आपत्संशयिता श्रेयो नात्र निःसंशयीकृता 6045011c प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् 6045012a रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः 6045012c राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना 6045013a राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः 6045013c विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् 6045014a प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया 6045014c अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः 6045015a सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया 6045015c सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव 6045016a न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा 6045016c त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि 6045017a एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः 6045017c समानयत मे शीघ्रं राक्षसानां महद्बलम् 6045018a मद्बाणाशनिवेगेन हतानां तु रणाजिरे 6045018c अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् 6045019a इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः 6045019c बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे 6045020a सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः 6045020c लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला 6045021a हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् 6045021c आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ 6045022a स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः 6045022c संग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा 6045023a सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः 6045023c रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् 6045024a अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् 6045024c आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् 6045025a हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् 6045025c महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् 6045026a उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् 6045026c सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया 6045027a ततस्तं रथमास्थाय रावणार्पितशासनः 6045027c लङ्काया निर्ययौ तूर्णं बलेन महता वृतः 6045028a ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः 6045028c शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ 6045029a निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः 6045029c भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः 6045030a व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ 6045030c गजयूथनिकाशेन बलेन महता वृतः 6045031a सागरप्रतिमौघेन वृतस्तेन बलेन सः 6045031c प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः 6045032a तस्य निर्याण घोषेण राक्षसानां च नर्दताम् 6045032c लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः 6045033a व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः 6045033c मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति 6045034a वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे 6045035a अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ 6045035c अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे 6045036a ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् 6045036c केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः 6045037a सारथेर्बहुशश्चास्य संग्राममवगाहतः 6045037c प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः 6045038a निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा 6045038c सा ननाश मुहूर्तेन समे च स्खलिता हयाः 6045039a प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् 6045039c युधि नानाप्रहरणा कपिसेनाभ्यवर्तत 6045040a अथ घोषः सुतुमुलो हरीणां समजायत 6045040c वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः 6045041a उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् 6045041c वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् 6045041e परस्परं चाह्वयतां निनादः श्रूयते महान् 6045042a ततः प्रहस्तः कपिराजवाहिनी;मभिप्रतस्थे विजयाय दुर्मतिः 6045042c विवृद्धवेगां च विवेश तां चमूं; यथा मुमूर्षुः शलभो विभावसुम् 6046001a ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् 6046001c गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् 6046002a ददर्श महती सेना वानराणां बलीयसाम् 6046002c अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् 6046003a खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च 6046003c गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः 6046004a धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् 6046004c प्रगृहीतान्यशोभन्त वानरानभिधावताम् 6046005a जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः 6046005c शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः 6046006a तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् 6046006c बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् 6046007a बहवो राक्षसा युद्धे बहून्वानरयूथपान् 6046007c वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् 6046008a शूलैः प्रमथिताः केचित्केचित्तु परमायुधैः 6046008c परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः 6046009a निरुच्छ्वासाः पुनः केचित्पतिता धरणीतले 6046009c विभिन्नहृदयाः केचिदिषुसंतानसंदिताः 6046010a केचिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि 6046010c वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः 6046011a वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः 6046011c पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले 6046012a वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् 6046012c वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः 6046013a आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् 6046013c बभूव तुमुलः शब्दो हरीणां रक्षसां युधि 6046014a वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः 6046014c विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् 6046015a नरान्तकः कुम्भहनुर्महानादः समुन्नतः 6046015c एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः 6046016a तेषामापततां शीघ्रं निघ्नतां चापि वानरान् 6046016c द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् 6046017a दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् 6046017c राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् 6046018a जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् 6046018c पातयामास तेजस्वी महानादस्य वक्षसि 6046019a अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् 6046019c वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः 6046020a अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः 6046020c चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् 6046021a आवर्त इव संजज्ञे उभयोः सेनयोस्तदा 6046021c क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः 6046022a महता हि शरौघेण प्रहस्तो युद्धकोविदः 6046022c अर्दयामास संक्रुद्धो वानरान्परमाहवे 6046023a वानराणां शरीरैस्तु राक्षसानां च मेदिनी 6046023c बभूव निचिता घोरा पतितैरिव पर्वतैः 6046024a सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते 6046024c संछन्ना माधवे मासि पलाशैरिव पुष्पितैः 6046025a हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् 6046025c शोणितौघमहातोयां यमसागरगामिनीम् 6046026a यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् 6046026c भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् 6046027a गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् 6046027c मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् 6046028a तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् 6046028c नदीमिव घनापाये हंससारससेविताम् 6046029a राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् 6046029c यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः 6046030a ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् 6046030c ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान् 6046031a स तं परमदुर्धर्षमापतन्तं महाकपिः 6046031c प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् 6046032a स तेनाभिहतः क्रुद्धो नदन्राक्षसपुंगवः 6046032c ववर्ष शरवर्षाणि प्लवगानां चमूपतौ 6046033a अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः 6046033c यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् 6046034a एवमेव प्रहस्तस्य शरवर्षं दुरासदम् 6046034c निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् 6046035a रोषितः शरवर्षेण सालेन महता महान् 6046035c प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् 6046036a विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः 6046036c प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे 6046037a तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ 6046037c स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ 6046038a उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् 6046038c सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ 6046039a विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ 6046039c काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ 6046040a आजघान तदा नीलं ललाटे मुसलेन सः 6046040c प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् 6046041a ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् 6046041c प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः 6046042a तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् 6046042c अभिदुद्राव बलिनं बली नीलं प्लवंगमम् 6046043a तमुग्रवेगं संरब्धमापतन्तं महाकपिः 6046043c ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् 6046044a तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः 6046044c प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् 6046045a सा तेन कपिमुख्येन विमुक्ता महती शिला 6046045c बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा 6046046a स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः 6046046c पपात सहसा भूमौ छिन्नमूल इव द्रुमः 6046047a विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् 6046047c शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा 6046048a हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् 6046048c रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह 6046049a न शेकुः समवस्थातुं निहते वाहिनीपतौ 6046049c सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा 6046050a हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः 6046050c रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः 6046051a ततस्तु नीलो विजयी महाबलः; प्रशस्यमानः स्वकृतेन कर्मणा 6046051c समेत्य रामेण सलक्ष्मणेन; प्रहृष्टरूपस्तु बभूव यूथपः 6047001a तस्मिन्हते राक्षससैन्यपाले; प्लवंगमानामृषभेण युद्धे 6047001c भीमायुधं सागरतुल्यवेगं; प्रदुद्रुवे राक्षसराजसैन्यम् 6047002a गत्वा तु रक्षोऽधिपतेः शशंसुः; सेनापतिं पावकसूनुशस्तम् 6047002c तच्चापि तेषां वचनं निशम्य; रक्षोऽधिपः क्रोधवशं जगाम 6047003a संख्ये प्रहस्तं निहतं निशम्य; शोकार्दितः क्रोधपरीतचेताः 6047003c उवाच तान्नैरृतयोधमुख्या;निन्द्रो यथा चामरयोधमुख्यान् 6047004a नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः 6047004c सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः 6047005a सोऽहं रिपुविनाशाय विजयायाविचारयन् 6047005c स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् 6047006a अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् 6047006c निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः 6047007a स एवमुक्त्वा ज्वलनप्रकाशं; रथं तुरंगोत्तमराजियुक्तम् 6047007c प्रकाशमानं वपुषा ज्वलन्तं; समारुरोहामरराजशत्रुः 6047008a स शङ्खभेरीपटह प्रणादै;रास्फोटितक्ष्वेडितसिंहनादैः 6047008c पुण्यैः स्तवैश्चाप्यभिपूज्यमान;स्तदा ययौ राक्षसराजमुख्यः 6047009a स शैलजीमूतनिकाश रूपै;र्मांसाशनैः पावकदीप्तनेत्रैः 6047009c बभौ वृतो राक्षसराजमुख्यै;र्भूतैर्वृतो रुद्र इवामरेशः 6047010a ततो नगर्याः सहसा महौजा; निष्क्रम्य तद्वानरसैन्यमुग्रम् 6047010c महार्णवाभ्रस्तनितं ददर्श; समुद्यतं पादपशैलहस्तम् 6047011a तद्राक्षसानीकमतिप्रचण्ड;मालोक्य रामो भुजगेन्द्रबाहुः 6047011c विभीषणं शस्त्रभृतां वरिष्ठ;मुवाच सेनानुगतः पृथुश्रीः 6047012a नानापताकाध्वजशस्त्रजुष्टं; प्रासासिशूलायुधचक्रजुष्टम् 6047012c सैन्यं नगेन्द्रोपमनागजुष्टं; कस्येदमक्षोभ्यमभीरुजुष्टम् 6047013a ततस्तु रामस्य निशम्य वाक्यं; विभीषणः शक्रसमानवीर्यः 6047013c शशंस रामस्य बलप्रवेकं; महात्मनां राक्षसपुंगवानाम् 6047014a योऽसौ गजस्कन्धगतो महात्मा; नवोदितार्कोपमताम्रवक्त्रः 6047014c प्रकम्पयन्नागशिरोऽभ्युपैति; ह्यकम्पनं त्वेनमवेहि राजन् 6047015a योऽसौ रथस्थो मृगराजकेतु;र्धून्वन्धनुः शक्रधनुःप्रकाशम् 6047015c करीव भात्युग्रविवृत्तदंष्ट्रः; स इन्द्रजिन्नाम वरप्रधानः 6047016a यश्चैष विन्ध्यास्तमहेन्द्रकल्पो; धन्वी रथस्थोऽतिरथोऽतिवीर्यः 6047016c विस्फारयंश्चापमतुल्यमानं; नाम्नातिकायोऽतिविवृद्धकायः 6047017a योऽसौ नवार्कोदितताम्रचक्षु;रारुह्य घण्टानिनदप्रणादम् 6047017c गजं खरं गर्जति वै महात्मा; महोदरो नाम स एष वीरः 6047018a योऽसौ हयं काञ्चनचित्रभाण्ड;मारुह्य संध्याभ्रगिरिप्रकाशम् 6047018c प्रासं समुद्यम्य मरीचिनद्धं; पिशाच एषाशनितुल्यवेगः 6047019a यश्चैष शूलं निशितं प्रगृह्य; विद्युत्प्रभं किंकरवज्रवेगम् 6047019c वृषेन्द्रमास्थाय गिरिप्रकाश;मायाति सोऽसौ त्रिशिरा यशस्वी 6047020a असौ च जीमूतनिकाश रूपः; कुम्भः पृथुव्यूढसुजातवक्षाः 6047020c समाहितः पन्नगराजकेतु;र्विस्फारयन्भाति धनुर्विधून्वन् 6047021a यश्चैष जाम्बूनदवज्रजुष्टं; दीप्तं सधूमं परिघं प्रगृह्य 6047021c आयाति रक्षोबलकेतुभूतः; सोऽसौ निकुम्भोऽद्भुतघोरकर्मा 6047022a यश्चैष चापासिशरौघजुष्टं; पताकिनं पावकदीप्तरूपम् 6047022c रथं समास्थाय विभात्युदग्रो; नरान्तकोऽसौ नगशृङ्गयोधी 6047023a यश्चैष नानाविधघोररूपै;र्व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः 6047023c भूतैर्वृतो भाति विवृत्तनेत्रैः; सोऽसौ सुराणामपि दर्पहन्ता 6047024a यत्रैतदिन्दुप्रतिमं विभाति;च्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् 6047024c अत्रैष रक्षोऽधिपतिर्महात्मा; भूतैर्वृतो रुद्र इवावभाति 6047025a असौ किरीटी चलकुण्डलास्यो; नागेन्द्रविन्ध्योपमभीमकायः 6047025c महेन्द्रवैवस्वतदर्पहन्ता; रक्षोऽधिपः सूर्य इवावभाति 6047026a प्रत्युवाच ततो रामो विभीषणमरिंदमम् 6047026c अहो दीप्तो महातेजा रावणो राक्षसेश्वरः 6047027a आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः 6047027c सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् 6047028a देवदानववीराणां वपुर्नैवंविधं भवेत् 6047028c यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते 6047029a सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः 6047029c सर्वे दीप्तायुधधरा योधश्चास्य महौजसः 6047030a भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः 6047030c भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः 6047031a एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् 6047031c लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् 6047032a ततः स रक्षोऽधिपतिर्महात्मा; रक्षांसि तान्याह महाबलानि 6047032c द्वारेषु चर्यागृहगोपुरेषु; सुनिर्वृतास्तिष्ठत निर्विशङ्काः 6047033a विसर्जयित्वा सहसा ततस्ता;न्गतेषु रक्षःसु यथानियोगम् 6047033c व्यदारयद्वानरसागरौघं; महाझषः पूर्ममिवार्णवौघम् 6047034a तमापतन्तं सहसा समीक्ष्य; दीप्तेषुचापं युधि राक्षसेन्द्रम् 6047034c महत्समुत्पाट्य महीधराग्रं; दुद्राव रक्षोऽधिपतिं हरीशः 6047035a तच्छैलशृङ्गं बहुवृक्षसानुं; प्रगृह्य चिक्षेप निशाचराय 6047035c तमापतन्तं सहसा समीक्ष्य; बिभेद बाणैस्तपनीयपुङ्खैः 6047036a तस्मिन्प्रवृद्धोत्तमसानुवृक्षे; शृङ्गे विकीर्णे पतिते पृथिव्याम् 6047036c महाहिकल्पं शरमन्तकाभं; समाददे राक्षसलोकनाथः 6047037a स तं गृहीत्वानिलतुल्यवेगं; सविस्फुलिङ्गज्वलनप्रकाशम् 6047037c बाणं महेन्द्राशनितुल्यवेगं; चिक्षेप सुग्रीववधाय रुष्टः 6047038a स सायको रावणबाहुमुक्तः; शक्राशनिप्रख्यवपुः शिताग्रः 6047038c सुग्रीवमासाद्य बिभेद वेगा;द्गुहेरिता क्रौचमिवोग्रशक्तिः 6047039a स सायकार्तो विपरीतचेताः; कूजन्पृथिव्यां निपपात वीरः 6047039c तं प्रेक्ष्य भूमौ पतितं विसंज्मं; नेदुः प्रहृष्टा युधि यातुधानाः 6047040a ततो गवाक्षो गवयः सुदंष्ट्र;स्तथर्षभो ज्योतिमुखो नलश्च 6047040c शैलान्समुद्यम्य विवृद्धकायाः; प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् 6047041a तेषां प्रहारान्स चकार मेघा;न्रक्षोऽधिपो बाणगणैः शिताग्रैः 6047041c तान्वानरेन्द्रानपि बाणजालै;र्बिभेद जाम्बूनदचित्रपुङ्खैः 6047042a ते वानरेन्द्रास्त्रिदशारिबाणै;र्भिन्ना निपेतुर्भुवि भीमरूपाः 6047042c ततस्तु तद्वानरसैन्यमुग्रं; प्रच्छादयामास स बाणजालैः 6047043a ते वध्यमानाः पतिताग्र्यवीरा; नानद्यमाना भयशल्यविद्धाः 6047043c शाखामृगा रावणसायकार्ता; जग्मुः शरण्यं शरणं स्म रामम् 6047044a ततो महात्मा स धनुर्धनुष्मा;नादाय रामः सहरा जगाम 6047044c तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य; उवाच वाक्यं परमार्थयुक्तम् 6047045a काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः 6047045c विधमिष्याम्यहं नीचमनुजानीहि मां विभो 6047046a तमब्रवीन्महातेजा रामः सत्यपराक्रमः 6047046c गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे 6047047a रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः 6047047c त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः 6047048a तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय 6047048c चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः 6047049a राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च 6047049c अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् 6047050a स रावणं वारणहस्तबाहु;र्ददर्श दीप्तोद्यतभीमचापम् 6047050c प्रच्छादयन्तं शरवृष्टिजालै;स्तान्वानरान्भिन्नविकीर्णदेहान् 6047051a तमालोक्य महातेजा हनूमान्मारुतात्मजा 6047051c निवार्य शरजालानि प्रदुद्राव स रावणम् 6047052a रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् 6047052c त्रासयन्रावणं धीमान्हनूमान्वाक्यमब्रवीत् 6047053a देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः 6047053c अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम् 6047054a एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः 6047054c विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् 6047055a श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः 6047055c संरक्तनयनः क्रोधादिदं वचनमब्रवीत् 6047056a क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि 6047056c ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर 6047057a रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् 6047057c प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव 6047058a एवमुक्तो महातेजा रावणो राक्षसेश्वरः 6047058c आजघानानिलसुतं तलेनोरसि वीर्यवान् 6047059a स तलाभिहतस्तेन चचाल च मुहुर्मुहुः 6047059c आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् 6047060a ततस्तलेनाभिहतो वानरेण महात्मना 6047060c दशग्रीवः समाधूतो यथा भूमिचलेऽचलः 6047061a संग्रामे तं तथा दृष्ट्व रावणं तलताडितम् 6047061c ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः 6047062a अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् 6047062c साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः 6047063a रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् 6047063c धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण 6047064a सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे 6047064c ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् 6047064e ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् 6047065a संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् 6047065c पातयामास वेगेन वानरोरसि वीर्यवान् 6047065e हनूमान्वक्षसि व्यूधे संचचाल हतः पुनः 6047066a विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् 6047066c रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् 6047067a पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः 6047067c शरैरादीपयामास नीलं हरिचमूपतिम् 6047068a स शरौघसमायस्तो नीलः कपिचमूपतिः 6047068c करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् 6047069a हनूमानपि तेजस्वी समाश्वस्तो महामनाः 6047069c विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् 6047070a नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् 6047070c अन्येन युध्यमानस्य न युक्तमभिधावनम् 6047071a रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः 6047071c आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह 6047072a तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः 6047072c कालाग्निरिव जज्वाल क्रोधेन परवीरहा 6047073a सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् 6047073c अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे 6047074a स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः 6047074c अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् 6047075a अभिवृष्टः शरौघेण मेघेनेव महाचलः 6047075c ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह 6047076a पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् 6047076c जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह 6047077a ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् 6047077c लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः 6047078a रावणोऽपि महातेजाः कपिलाघवविस्मितः 6047078c अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् 6047079a ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवंगमाः 6047079c नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे 6047080a वानराणां च नादेन संरब्धो रावणस्तदा 6047080c संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत 6047081a आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् 6047081c ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः 6047082a ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः 6047082c कपे लाघवयुक्तोऽसि मायया परयानया 6047083a जीवितं खलु रक्षस्व यदि शक्नोषि वानर 6047083c तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः 6047084a तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः 6047084c जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति 6047085a एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः 6047085c संधाय बाणमस्त्रेण चमूपतिमताडयत् 6047086a सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः 6047086c निर्दह्यमानः सहसा निपपात महीतले 6047087a पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा 6047087c जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत 6047088a विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः 6047088c रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे 6047089a तमाह सौमित्रिरदीनसत्त्वो; विस्फारयन्तं धनुरप्रमेयम् 6047089c अन्वेहि मामेव निशाचरेन्द्र; न वानरांस्त्वं प्रति योद्धुमर्हसि 6047090a स तस्य वाक्यं परिपूर्णघोषं; ज्याशब्दमुग्रं च निशम्य राजा 6047090c आसाद्य सौमित्रिमवस्थितं तं; कोपान्वितं वाक्यमुवाच रक्षः 6047091a दिष्ट्यासि मे राघव दृष्टिमार्गं; प्राप्तोऽन्तगामी विपरीतबुद्धिः 6047091c अस्मिन्क्षणे यास्यसि मृत्युदेशं; संसाद्यमानो मम बाणजालैः 6047092a तमाह सौमित्रिरविस्मयानो; गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् 6047092c राजन्न गर्जन्ति महाप्रभावा; विकत्थसे पापकृतां वरिष्ठ 6047093a जानामि वीर्यं तव राक्षसेन्द्र; बलं प्रतापं च पराक्रमं च 6047093c अवस्थितोऽहं शरचापपाणि;रागच्छ किं मोघविकत्थनेन 6047094a स एवमुक्तः कुपितः ससर्ज; रक्षोऽधिपः सप्तशरान्सुपुङ्खान् 6047094c ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खै;श्चिच्छेद बाणैर्निशिताग्रधारैः 6047095a तान्प्रेक्षमाणः सहसा निकृत्ता;न्निकृत्तभोगानिव पन्नगेन्द्रान् 6047095c लङ्केश्वरः क्रोधवशं जगाम; ससर्ज चान्यान्निशितान्पृषत्कान् 6047096a स बाणवर्षं तु ववर्ष तीव्रं; रामानुजः कार्मुकसंप्रयुक्तम् 6047096c क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः; शरांश्च चिच्छेद न चुक्षुभे च 6047097a स लक्ष्मणश्चाशु शराञ्शिताग्रा;न्महेन्द्रवज्राशनितुल्यवेगान् 6047097c संधाय चापे ज्वलनप्रकाशा;न्ससर्ज रक्षोऽधिपतेर्वधाय 6047098a स तान्प्रचिच्छेद हि राक्षसेन्द्र;श्छित्त्वा च ताँल्लक्ष्मणमाजघान 6047098c शरेण कालाग्निसमप्रभेण; स्वयम्भुदत्तेन ललाटदेशे 6047099a स लक्ष्मणो रावणसायकार्त;श्चचाल चापं शिथिलं प्रगृह्य 6047099c पुनश्च संज्ञां प्रतिलभ्य कृच्छ्रा;च्चिच्छेद चापं त्रिदशेन्द्रशत्रोः 6047100a निकृत्तचापं त्रिभिराजघान; बाणैस्तदा दाशरथिः शिताग्रैः 6047100c स सायकार्तो विचचाल राजा; कृच्छ्राच्च संज्ञां पुनराससाद 6047101a स कृत्तचापः शरताडितश्च; स्वेदार्द्रगात्रो रुधिरावसिक्तः 6047101c जग्राह शक्तिं समुदग्रशक्तिः; स्वयम्भुदत्तां युधि देवशत्रुः 6047102a स तां विधूमानलसंनिकाशां; वित्रासनीं वानरवाहिनीनाम् 6047102c चिक्षेप शक्तिं तरसा ज्वलन्तीं; सौमित्रये राक्षसराष्ट्रनाथः 6047103a तामापतन्तीं भरतानुजोऽस्त्रै;र्जघान बाणैश्च हुताग्निकल्पैः 6047103c तथापि सा तस्य विवेश शक्ति;र्भुजान्तरं दाशरथेर्विशालम् 6047104a शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे 6047104c विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् 6047105a ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः 6047105c तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् 6047106a हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः 6047106c शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः 6047107a अथैनं वैष्णवं भागं मानुषं देहमास्थितम् 6047107c विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् 6047108a अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् 6047108c आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना 6047109a तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः 6047109c जानुभ्यामपतद्भूमौ चचाल च पपात च 6047110a विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् 6047110c ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः 6047111a हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् 6047111c अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् 6047112a वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः 6047112c शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः 6047113a तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् 6047113c रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् 6047114a रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे 6047114c आददे निशितान्बाणाञ्जग्राह च महद्धनुः 6047115a आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः 6047115c विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् 6047116a निपातितमहावीरां वानराणां महाचमूम् 6047116c राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् 6047117a अथैनमुपसंगम्य हनूमान्वाक्यमब्रवीत् 6047117c मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि 6047118a तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् 6047118c आरोहत्सहसा शूरो हनूमन्तं महाकपिम् 6047118e रथस्थं रावणं संख्ये ददर्श मनुजाधिपः 6047119a तमालोक्य महातेजाः प्रदुद्राव स राघवः 6047119c वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः 6047120a ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् 6047120c गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह 6047121a तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् 6047121c क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि 6047122a यदीन्द्रवैवस्वत भास्करान्वा; स्वयम्भुवैश्वानरशंकरान्वा 6047122c गमिष्यसि त्वं दश वा दिशो वा; तथापि मे नाद्य गतो विमोक्ष्यसे 6047123a यश्चैष शक्त्याभिहतस्त्वयाद्य; इच्छन्विषादं सहसाभ्युपेतः 6047123c स एष रक्षोगणराज मृत्युः; सपुत्रदारस्य तवाद्य युद्धे 6047124a राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् 6047124c आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः 6047125a राक्षसेनाहवे तस्य ताडितस्यापि सायकैः 6047125c स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत 6047126a ततो रामो महातेजा रावणेन कृतव्रणम् 6047126c दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् 6047127a तस्याभिसंक्रम्य रथं सचक्रं; साश्वध्वजच्छत्रमहापताकम् 6047127c ससारथिं साशनिशूलखड्गं; रामः प्रचिच्छेद शरैः सुपुङ्खैः 6047128a अथेन्द्रशत्रुं तरसा जघान; बाणेन वज्राशनिसंनिभेन 6047128c भुजान्तरे व्यूढसुजातरूपे; वज्रेण मेरुं भगवानिवेन्द्रः 6047129a यो वज्रपाताशनिसंनिपाता;न्न चुक्षुभे नापि चचाल राजा 6047129c स रामबाणाभिहतो भृशार्त;श्चचाल चापं च मुमोच वीरः 6047130a तं विह्वलन्तं प्रसमीक्ष्य रामः; समाददे दीप्तमथार्धचन्द्रम् 6047130c तेनार्कवर्णं सहसा किरीटं; चिच्छेद रक्षोऽधिपतेर्महात्माः 6047131a तं निर्विषाशीविषसंनिकाशं; शान्तार्चिषं सूर्यमिवाप्रकाशम् 6047131c गतश्रियं कृत्तकिरीटकूट;मुवाच रामो युधि राक्षसेन्द्रम् 6047132a कृतं त्वया कर्म महत्सुभीमं; हतप्रवीरश्च कृतस्त्वयाहम् 6047132c तस्मात्परिश्रान्त इति व्यवस्य; न त्वं शरैर्मृत्युवशं नयामि 6047133a स एवमुक्तो हतदर्पहर्षो; निकृत्तचापः स हताश्वसूतः 6047133c शरार्दितः कृत्तमहाकिरीटो; विवेश लङ्कां सहसा स्म राजा 6047134a तस्मिन्प्रविष्टे रजनीचरेन्द्रे; महाबले दानवदेवशत्रौ 6047134c हरीन्विशल्यान्सहलक्ष्मणेन; चकार रामः परमाहवाग्रे 6047135a तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ; सुरासुरा भूतगणा दिशश्च 6047135c ससागराः सर्षिमहोरगाश्च; तथैव भूम्यम्बुचराश्च हृष्टाः 6048001a स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः 6048001c भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः 6048002a मातंग इव सिंहेन गरुडेनेव पन्नगः 6048002c अभिभूतोऽभवद्राजा राघवेण महात्मना 6048003a ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् 6048003c स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः 6048004a स काञ्चनमयं दिव्यमाश्रित्य परमासनम् 6048004c विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् 6048005a सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः 6048005c यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः 6048006a इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् 6048006c मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा 6048007a देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः 6048007c अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् 6048008a एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ 6048008c राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु 6048009a स चाप्रतिमगम्भीरो देवदानवदर्पहा 6048009c ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् 6048010a स पराजितमात्मानं प्रहस्तं च निषूदितम् 6048010c ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः 6048011a द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् 6048011c निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् 6048012a नव षट्सप्त चाष्टौ च मासान्स्वपिति राक्षसः 6048012c तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् 6048013a स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् 6048013c वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति 6048014a कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः 6048014c रामेणाभिनिरस्तस्य संग्रामोऽस्मिन्सुदारुणे 6048015a भविष्यति न मे शोकः कुम्भकर्णे विबोधिते 6048015c किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि 6048016a ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते 6048016c ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः 6048017a जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् 6048017c ते रावणसमादिष्टा मांसशोणितभोजनाः 6048018a गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः 6048018c तां प्रविश्य महाद्वारां सर्वतो योजनायताम् 6048019a कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् 6048019c प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् 6048020a तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् 6048020c ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् 6048021a ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् 6048021c कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् 6048022a ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् 6048022c त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् 6048023a भीमनासापुटं तं तु पातालविपुलाननम् 6048023c ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् 6048024a ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा 6048024c मांसानां मेरुसंकाशं राशिं परमतर्पणम् 6048025a मृगाणां महिषाणां च वराहाणां च संचयान् 6048025c चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् 6048026a ततः शोणितकुम्भांश्च मद्यानि विविधानि च 6048026c पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः 6048027a लिलिपुश्च परार्ध्येन चन्दनेन परंतपम् 6048027c दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः 6048028a धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम् 6048028c जलदा इव चोनेदुर्यातुधानाः सहस्रशः 6048029a शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् 6048029c तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः 6048030a नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः 6048030c कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् 6048031a सशङ्खभेरीपटहप्रणाद;मास्फोटितक्ष्वेडितसिंहनादम् 6048031c दिशो द्रवन्तस्त्रिदिवं किरन्तः; श्रुत्वा विहंगाः सहसा निपेतुः 6048032a यदा भृशं तैर्निनदैर्महात्मा; न कुम्भकर्णो बुबुधे प्रसुप्तः 6048032c ततो मुसुण्डीमुसलानि सर्वे; रक्षोगणास्ते जगृहुर्गदाश्च 6048033a तं शैलशृङ्गैर्मुसलैर्गदाभि;र्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च 6048033c सुखप्रसुप्तं भुवि कुम्भकर्णं; रक्षांस्युदग्राणि तदा निजघ्नुः 6048034a तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः 6048034c राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः 6048035a ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः 6048035c मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा 6048035e दशराक्षससाहस्रं युगपत्पर्यवादयन् 6048036a नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् 6048036c अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः 6048037a यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा 6048037c ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् 6048038a अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः 6048038c भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् 6048039a निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः 6048039c मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः 6048040a तेन शब्देन महता लङ्का समभिपूरिता 6048040c सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते 6048041a ततः सहस्रं भेरीणां युगपत्समहन्यत 6048041c मृष्टकाञ्चनकोणानामसक्तानां समन्ततः 6048042a एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत 6048042c शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः 6048043a महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः 6048043c तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् 6048044a अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् 6048044c केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च 6048044e न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः 6048045a अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः 6048045c मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् 6048046a रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः 6048046c वध्यमानो महाकायो न प्राबुध्यत राक्षसः 6048047a वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् 6048047c कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत 6048048a स पात्यमानैर्गिरिशृङ्गवृक्षै;रचिन्तयंस्तान्विपुलान्प्रहारान् 6048048c निद्राक्षयात्क्षुद्भयपीडितश्च; विजृम्भमाणः सहसोत्पपात 6048049a स नागभोगाचलशृङ्गकल्पौ; विक्षिप्य बाहू गिरिशृङ्गसारौ 6048049c विवृत्य वक्त्रं वडवामुखाभं; निशाचरोऽसौ विकृतं जजृम्भे 6048050a तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् 6048050c ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः 6048051a विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः 6048051c निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः 6048052a रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ 6048052c तपान्ते सबलाकस्य मेघस्येव विवर्षतः 6048053a तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी 6048053c ददृशाते महानेत्रे दीप्ताविव महाग्रहौ 6048054a आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् 6048054c मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा 6048055a ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः 6048055c शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् 6048056a स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः 6048056c बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् 6048057a किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः 6048057c कच्चित्सुकुशलं राज्ञो भयं वा नेह किंचन 6048058a अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् 6048058c यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः 6048059a अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् 6048059c पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् 6048060a न ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम् 6048060c तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् 6048061a एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम् 6048061c यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह 6048062a न नो देवकृतं किंचिद्भयमस्ति कदाचन 6048062c न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् 6048062e यादृशं मानुषं राजन्भयमस्मानुपस्थितम् 6048063a वानरैः पर्वताकारैर्लङ्केयं परिवारिता 6048063c सीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम् 6048064a एकेन वानरेणेयं पूर्वं दग्धा महापुरी 6048064c कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः 6048065a स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः 6048065c मृतेति संयुगे मुक्तारामेणादित्यतेजसा 6048066a यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः 6048066c कृतः स इह रामेण विमुक्तः प्राणसंशयात् 6048067a स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् 6048067c कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् 6048068a सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् 6048068c राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् 6048069a राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः 6048069c रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् 6048070a तत्तस्य वाक्यं ब्रुवतो निशम्य; सगर्वितं रोषविवृद्धदोषम् 6048070c महोदरो नैरृतयोधमुख्यः; कृताञ्जलिर्वाक्यमिदं बभाषे 6048071a रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च 6048071c पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि 6048072a महोदरवचः श्रुत्वा राक्षसैः परिवारितः 6048072c कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः 6048073a तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् 6048073c राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् 6048074a ततो गत्वा दशग्रीवमासीनं परमासने 6048074c ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः 6048075a प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ 6048075c कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् 6048076a रावणस्त्वब्रवीद्धृष्टो यथान्यायं च पूजितम् 6048076c द्रष्टुमेनमिहेच्छामि यथान्यायं च पूजितम् 6048077a तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः 6048077c कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः 6048078a द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः 6048078c गमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय 6048079a कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् 6048079c तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह 6048080a प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः 6048080c पिपासुस्त्वरयामास पानं बलसमीरणम् 6048081a ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया 6048081c मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् 6048082a पीत्वा घटसहस्रं स गमनायोपचक्रमे 6048083a ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः 6048083c कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः 6048084a भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः 6048084c कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् 6048085a स राजमार्गं वपुषा प्रकाशय;न्सहस्ररश्मिर्धरणीमिवांशुभिः 6048085c जगाम तत्राञ्जलिमालया वृतः; शतक्रतुर्गेहमिव स्वयम्भुवः 6048086a केचिच्छरण्यं शरणं स्म रामं; व्रजन्ति केचिद्व्यथिताः पतन्ति 6048086c केचिद्दिशः स्म व्यथिताः प्रयान्ति; केचिद्भयार्ता भुवि शेरते स्म 6048087a तमद्रिशृङ्गप्रतिमं किरीटिनं; स्पृशन्तमादित्यमिवात्मतेजसा 6048087c वनौकसः प्रेक्ष्य विवृद्धमद्भुतं; भयार्दिता दुद्रुविरे ततस्ततः 6049001a ततो रामो महातेजा धनुरादाय वीर्यवान् 6049001c किरीटिनं महाकायं कुम्भकर्णं ददर्श ह 6049002a तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् 6049002c क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् 6049003a सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् 6049003c दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः 6049004a विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं 6049004c सविस्मयमिदं रामो विभीषणमुवाच ह 6049005a कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः 6049005c लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः 6049006a पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते 6049006c यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः 6049007a आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः 6049007c न मयैवंविधं भूतं दृष्टपूर्वं कदाचन 6049008a स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा 6049008c विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् 6049009a येन वैवस्वतो युद्धे वासवश्च पराजितः 6049009c सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् 6049010a एतेन देवा युधि दानवाश्च; यक्षा भुजंगाः पिशिताशनाश्च 6049010c गन्धर्वविद्याधरकिंनराश्च; सहस्रशो राघव संप्रभग्नाः 6049011a शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् 6049011c हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः 6049012a प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः 6049012c अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् 6049013a एतेन जातमात्रेण क्षुधार्तेन महात्मना 6049013c भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि 6049014a तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः 6049014c यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् 6049015a स कुम्भकर्णं कुपितो महेन्द्रो; जघान वज्रेण शितेन वज्री 6049015c स शक्रवज्राभिहतो महात्मा; चचाल कोपाच्च भृशं ननाद 6049016a तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः 6049016c श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे 6049017a ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः 6049017c विकृष्यैरावताद्दन्तं जघानोरसि वासवम् 6049018a कुम्भकर्णप्रहारार्तो विचचाल स वासवः 6049018c ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः 6049019a प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः 6049019c कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः 6049019e प्रजानां भक्षणं चापि देवानां चापि धर्षणम् 6049020a एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः 6049020c अचिरेणैव कालेन शून्यो लोको भविष्यति 6049021a वासवस्य वचः श्रुत्वा सर्वलोकपितामहः 6049021c रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह 6049022a कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः 6049022c दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् 6049023a ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः 6049023c तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि 6049023e ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः 6049024a ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् 6049024c विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते 6049025a न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते 6049025c न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः 6049025e कालस्तु क्रियतामस्य शयने जागरे तथा 6049026a रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् 6049026c शयिता ह्येष षण्मासानेकाहं जागरिष्यति 6049027a एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः 6049027c व्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः 6049028a सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् 6049028c त्वत्पराक्रमभीतश्च राजा संप्रति रावणः 6049029a स एष निर्गतो वीरः शिबिराद्भीमविक्रमः 6049029c वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति 6049030a कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः 6049030c कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः 6049031a उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् 6049031c इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः 6049032a विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् 6049032c उवाच राघवो वाक्यं नीलं सेनापतिं तदा 6049033a गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके 6049033c द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् 6049034a शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् 6049034c तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः 6049035a राघवेण समादिष्टो नीलो हरिचमूपतिः 6049035c शशास वानरानीकं यथावत्कपिकुञ्जरः 6049036a ततो गवाक्षः शरभो हनुमानङ्गदो नलः 6049036c शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः 6049037a ततो हरीणां तदनीकमुग्रं; रराज शैलोद्यतवृक्षहस्तम् 6049037c गिरेः समीपानुगतं यथैव; महन्महाम्भोधरजालमुग्रम् 6050001a स तु राक्षसशार्दूलो निद्रामदसमाकुलः 6050001c राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः 6050002a राक्षसानां सहस्रैश्च वृतः परमदुर्जयः 6050002c गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ 6050003a स हेमजालविततं भानुभास्वरदर्शनम् 6050003c ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् 6050004a स तत्तदा सूर्य इवाभ्रजालं; प्रविश्य रक्षोऽधिपतेर्निवेशनम् 6050004c ददर्श दूरेऽग्रजमासनस्थं; स्वयम्भुवं शक्र इवासनस्थम् 6050005a सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च 6050005c ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् 6050006a अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् 6050006c तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् 6050007a अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः 6050007c भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् 6050007e उत्पत्य चैनं मुदितो रावणः परिषस्वजे 6050008a स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः 6050008c कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् 6050009a स तदासनमाश्रित्य कुम्भकर्णो महाबलः 6050009c संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् 6050010a किमर्थमहमादृत्य त्वया राजन्प्रबोधितः 6050010c शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति 6050011a भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् 6050011c ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् 6050012a अद्य ते सुमहान्कालः शयानस्य महाबल 6050012c सुखितस्त्वं न जानीषे मम रामकृतं भयम् 6050013a एष दाशरथी रामः सुग्रीवसहितो बली 6050013c समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति 6050014a हन्त पश्यस्व लङ्काया वनान्युपवनानि च 6050014c सेतुना सुखमागम्य वानरैकार्णवं कृतम् 6050015a ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि 6050015c वानराणां क्षयं युद्धे न पश्यामि कदाचन 6050016a सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् 6050016c त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् 6050017a भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् 6050017c मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप 6050017e त्वय्यस्ति मम च स्नेहः परा संभावना च मे 6050018a देवासुरविमर्देषु बहुशो राक्षसर्षभ 6050018c त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि 6050018e न हि ते सर्वभूतेषु दृश्यते सदृशो बली 6050019a कुरुष्व मे प्रियहितमेतदुत्तमं; यथाप्रियं प्रियरणबान्धवप्रिय 6050019c स्वतेजसा विधम सपत्नवाहिनीं; शरद्घनं पवन इवोद्यतो महान् 6051001a तस्य राक्षसराजस्य निशम्य परिदेवितम् 6051001c कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च 6051002a दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये 6051002c हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया 6051003a शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः 6051003c निरयेष्वेव पतनं यथा दुष्कृतकर्मणः 6051004a प्रथमं वै महाराज कृत्यमेतदचिन्तितम् 6051004c केवलं वीर्यदर्पेण नानुबन्धो विचारितः 6051005a यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः 6051005c पूर्वं चोत्तरकार्याणि न स वेद नयानयौ 6051006a देशकालविहीनानि कर्माणि विपरीतवत् 6051006c क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव 6051007a त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति 6051007c सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि 6051008a यथागमं च यो राजा समयं विचिकीर्षति 6051008c बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति 6051009a धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते 6051009c भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः 6051010a त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते 6051010c राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् 6051011a उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् 6051011c योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ 6051012a काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह 6051012c निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् 6051013a हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः 6051013c राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति 6051014a अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः 6051014c प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः 6051015a अशास्त्रविदुषां तेषां न कार्यमहितं वचः 6051015c अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् 6051016a अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः 6051016c अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः 6051017a विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः 6051017c विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः 6051018a तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये 6051018c व्यवहारेण जानीयात्सचिवानुपसंहितान् 6051019a चपलस्येह कृत्यानि सहसानुप्रधावतः 6051019c छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः 6051020a यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति 6051020c अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते 6051021a तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् 6051021c भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह 6051022a मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति 6051022c किमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम् 6051023a विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा 6051023c नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः 6051024a अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् 6051024c ममापनयजं दोषं विक्रमेण समीकुरु 6051025a यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि 6051025c यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् 6051026a स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते 6051026c स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते 6051027a तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् 6051027c रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह 6051028a अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् 6051028c कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् 6051029a अलं राक्षसराजेन्द्र संतापमुपपद्य ते 6051029c रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि 6051030a नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव 6051030c तमहं नाशयिष्यामि यत्कृते परितप्यसे 6051031a अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव 6051031c बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव 6051032a सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना 6051032c शत्रूणां कदनं पश्य क्रियमाणं मया रणे 6051033a अद्य पश्य महाबाहो मया समरमूर्धनि 6051033c हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् 6051034a अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः 6051034c सुखीभव महाबाहो सीता भवतु दुःखिता 6051035a अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् 6051035c लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः 6051036a अद्य शोकपरीतानां स्वबन्धुवधकारणात् 6051036c शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् 6051037a अद्य पर्वतसंकाशं ससूर्यमिव तोयदम् 6051037c विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् 6051038a न परः प्रेषणीयस्ते युद्धायातुल विक्रम 6051038c अहमुत्सादयिष्यामि शत्रूंस्तव महाबल 6051039a यदि शक्रो यदि यमो यदि पावकमारुतौ 6051039c तानहं योधयिष्यामि कुबेर वरुणावपि 6051040a गिरिमात्रशरीरस्य शितशूलधरस्य मे 6051040c नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः 6051041a अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् 6051041c न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः 6051042a नैव शक्त्या न गदया नासिना न शितैः शरैः 6051042c हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् 6051043a यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति 6051043c ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते 6051044a चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति 6051044c सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः 6051045a मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे 6051045c राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् 6051045e असाधारणमिच्छामि तव दातुं महद्यशः 6051046a वधेन ते दाशरथेः सुखावहं; सुखं समाहर्तुमहं व्रजामि 6051046c निहत्य रामं सहलक्ष्मणेन; खादामि सर्वान्हरियूथमुख्यान् 6051047a रमस्व कामं पिब चाग्र्यवारुणीं; कुरुष्व कृत्यानि विनीयतां ज्वरः 6051047c मयाद्य रामे गमिते यमक्षयं; चिराय सीता वशगा भविष्यति 6052001a तदुक्तमतिकायस्य बलिनो बाहुशालिनः 6052001c कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः 6052002a कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः 6052002c अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् 6052003a न हि राजा न जानीते कुम्भकर्ण नयानयौ 6052003c त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि 6052004a स्थानं वृद्धिं च हानिं च देशकालविभागवित् 6052004c आत्मनश्च परेषां च बुध्यते राक्षसर्षभ 6052005a यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना 6052005c अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः 6052006a यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् 6052006c अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते 6052007a कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् 6052007c श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् 6052008a निःश्रेयस फलावेव धर्मार्थावितरावपि 6052008c अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् 6052009a ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते 6052009c कर्माण्यपि तु कल्प्यानि लभते काममास्थितः 6052010a तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः 6052010c शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते 6052011a एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया 6052011c तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च 6052012a येन पूर्वं जनस्थाने बहवोऽतिबला हताः 6052012c राक्षसा राघवं तं त्वं कथमेको जयिष्यसि 6052013a ये पुरा निर्जितास्तेन जनस्थाने महौजसः 6052013c राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि 6052014a तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् 6052014c सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि 6052015a ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् 6052015c कस्तं मृत्युमिवासह्यमासादयितुमर्हति 6052016a संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने 6052016c एकस्य गमनं तत्र न हि मे रोचते तव 6052017a हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा 6052017c निश्चितं जीवितत्यागे वशमानेतुमिच्छति 6052018a यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम 6052018c कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः 6052019a एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः 6052019c उवाच रक्षसां मध्ये रावणो लोकरावणम् 6052020a लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि 6052020c यदेच्छसि तदा सीता वशगा ते भविष्यति 6052021a दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः 6052021c रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु 6052022a अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः 6052022c पञ्चरामवधायैते निर्यान्तीत्यवघोषय 6052023a ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः 6052023c जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः 6052024a अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः 6052024c ततः समभिपत्स्यामो मनसा यत्समीक्षितुम् 6052025a वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः 6052025c विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः 6052026a भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः 6052026c तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय 6052027a ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव 6052027c हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः 6052028a प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम 6052028c भोगांश्च परिवारांश्च कामांश्च वसुदापय 6052029a ततो माल्यानि वासांसि वीराणामनुलेपनम् 6052029c पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब 6052030a ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते 6052030c प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय 6052030e धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय 6052031a अनयोपधया राजन्भयशोकानुबन्धया 6052031c अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति 6052032a रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा 6052032c नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते 6052033a सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता 6052033c त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति 6052034a एतत्सुनीतं मम दर्शनेन; रामं हि दृष्ट्वैव भवेदनर्थः 6052034c इहैव ते सेत्स्यति मोत्सुको भू;र्महानयुद्धेन सुखस्य लाभः 6052035a अनष्टसैन्यो ह्यनवाप्तसंशयो; रिपूनयुद्धेन जयञ्जनाधिप 6052035c यशश्च पुण्यं च महन्महीपते; श्रियं च कीर्तिं च चिरं समश्नुते 6053001a स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् 6053001c अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः 6053002a सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः 6053002c रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव 6053003a गर्जन्ति न वृथा शूर निर्जला इव तोयदाः 6053003c पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा 6053004a न मर्षयति चात्मानं संभावयति नात्मना 6053004c अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् 6053005a विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम् 6053005c शृण्वतामादित इदं त्वद्विधानां महोदर 6053006a युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः 6053006c राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम् 6053007a राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् 6053007c राजानमिममासाद्य सुहृच्चिह्नममित्रकम् 6053008a एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये 6053008c दुर्नयं भवतामद्य समीकर्तुं महाहवे 6053009a एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः 6053009c प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः 6053010a महोदरोऽयं रामात्तु परित्रस्तो न संशयः 6053010c न हि रोचयते तात युद्धं युद्धविशारद 6053011a कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च 6053011c गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च 6053012a आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः 6053012c सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् 6053013a इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् 6053013c देवदानवगन्धर्वयक्षकिंनरसूदनम् 6053014a रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् 6053014c आदाय निशितं शूलं शत्रुशोणितरञ्जितम् 6053014e कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् 6053015a गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् 6053015c अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् 6053016a कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् 6053016c सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः 6053017a वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः 6053017c एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् 6053018a तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज 6053018c रक्षसामहितं सर्वं शत्रुपक्षं निसूदय 6053019a अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् 6053019c आबबन्ध महातेजाः कुम्भकर्णस्य रावणः 6053020a अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च 6053020c हारं च शशिसंकाशमाबबन्ध महात्मनः 6053021a दिव्यानि च सुगन्धीनि माल्यदामानि रावणः 6053021c श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले 6053022a काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः 6053022c कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ 6053023a श्रोणीसूत्रेण महता मेचकेन विराजितः 6053023c अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः 6053024a स काञ्चनं भारसहं निवातं; विद्युत्प्रभं दीप्तमिवात्मभासा 6053024c आबध्यमानः कवचं रराज; संध्याभ्रसंवीत इवाद्रिराजः 6053025a सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः 6053025c त्रिविक्रमकृतोत्साहो नारायण इवाबभौ 6053026a भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् 6053026c प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः 6053026e तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः 6053027a शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः 6053027c तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः 6053027e अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् 6053028a सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः 6053028c अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् 6053029a स पुष्पवर्णैरवकीर्यमाणो; धृतातपत्रः शितशूलपाणिः 6053029c मदोत्कटः शोणितगन्धमत्तो; विनिर्ययौ दानवदेवशत्रुः 6053030a पदातयश बहवो महानादा महाबलाः 6053030c अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः 6053031a रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः 6053031c शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् 6053032a बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान् 6053032c तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् 6053033a अथान्यद्वपुरादाय दारुणं लोमहर्षणम् 6053033c निष्पपात महातेजाः कुम्भकर्णो महाबलः 6053034a धनुःशतपरीणाहः स षट्शतसमुच्छितः 6053034c रौद्रः शकटचक्राक्षो महापर्वतसंनिभः 6053035a संनिपत्य च रक्षांसि दग्धशैलोपमो महान् 6053035c कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् 6053036a अद्य वानरमुख्यानां तानि यूथानि भागशः 6053036c निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः 6053037a नापराध्यन्ति मे कामं वानरा वनचारिणः 6053037c जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् 6053038a पुररोधस्य मूलं तु राघवः सहलक्ष्मणः 6053038c हते तस्मिन्हतं सर्वं तं वधिष्यामि संयुगे 6053039a एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः 6053039c नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् 6053040a तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः 6053040c बभूवुर्घोररूपाणि निमित्तानि समन्ततः 6053041a उल्काशनियुता मेघा विनेदुश्च सुदारुणाः 6053041c ससागरवना चैव वसुधा समकम्पत 6053042a घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः 6053042c मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः 6053043a निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः 6053043c प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत 6053044a निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना 6053044c आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः 6053045a अचिन्तयन्महोत्पातानुत्थिताँल्लोमहर्षणान् 6053045c निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः 6053046a स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः 6053046c ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् 6053047a ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् 6053047c वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा 6053048a तद्वानरानीकमतिप्रचण्डं; दिशो द्रवद्भिन्नमिवाभ्रजालम् 6053048c स कुम्भकर्णः समवेक्ष्य हर्षा;न्ननाद भूयो घनवद्घनाभः 6053049a ते तस्य घोरं निनदं निशम्य; यथा निनादं दिवि वारिदस्य 6053049c पेतुर्धरण्यां बहवः प्लवंगा; निकृत्तमूला इव सालवृक्षाः 6053050a विपुलपरिघवान्स कुम्भकर्णो; रिपुनिधनाय विनिःसृतो महात्मा 6053050c कपि गणभयमाददत्सुभीमं; प्रभुरिव किंकरदण्डवान्युगान्ते 6054001a स ननाद महानादं समुद्रमभिनादयन् 6054001c जनयन्निव निर्घातान्विधमन्निव पर्वतान् 6054002a तमवध्यं मघवता यमेन वरुणेन च 6054002c प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः 6054003a तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् 6054003c नलं नीलं गवाक्षं च कुमुदं च महाबलम् 6054004a आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च 6054004c क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा 6054005a साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ 6054005c नालं युद्धाय वै रक्षो महतीयं विभीषिकाः 6054006a महतीमुत्थितामेनां राक्षसानां विभीषिकाम् 6054006c विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः 6054007a कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः 6054007c वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् 6054008a ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः 6054008c निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः 6054008e प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः 6054009a पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते 6054009c तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः 6054009e पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले 6054010a सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् 6054010c ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः 6054011a लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः 6054011c निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः 6054012a लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् 6054012c केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः 6054013a वध्यमानास्तु ते वीरा राक्षसेन बलीयसा 6054013c सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः 6054014a ते स्थलानि तथा निम्नं विषण्णवदना भयात् 6054014c ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः 6054015a ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः 6054015c निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे 6054016a तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत् 6054016c अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः 6054017a भग्नानां वो न पश्यामि परिगम्य महीमिमाम् 6054017c स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ 6054018a निरायुधानां द्रवतामसंगगतिपौरुषाः 6054018c दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम् 6054019a कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च 6054019c अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत 6054020a विकत्थनानि वो यानि यदा वै जनसंसदि 6054020c तानि वः क्व च यतानि सोदग्राणि महान्ति च 6054021a भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः 6054021c मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् 6054022a शयामहे वा निहताः पृथिव्यामल्पजीविताः 6054022c दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः 6054022e संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे 6054023a न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति 6054023c दीप्यमानमिवासाद्य पतंगो ज्वलनं यथा 6054024a पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् 6054024c एकेन बहवो भग्ना यशो नाशं गमिष्यति 6054025a एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् 6054025c द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् 6054026a कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा 6054026c न स्थानकालो गच्छामो दयितं जीवितं हि नः 6054027a एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः 6054027c भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः 6054028a द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः 6054028c सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः 6054029a ऋषभशरभमैन्दधूम्रनीलाः; कुमुदसुषेणगवाक्षरम्भताराः 6054029c द्विविदपनसवायुपुत्रमुख्या;स्त्वरिततराभिमुखं रणं प्रयाताः 6055001a ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा 6055001c नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः 6055002a समुदीरितवीर्यास्ते समारोपितविक्रमाः 6055002c पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः 6055003a प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः 6055003c चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः 6055004a अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च 6055004c वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् 6055005a स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् 6055005c अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् 6055006a शतानि सप्त चाष्टौ च सहस्राणि च वानराः 6055006c प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः 6055007a षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च 6055007c परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति 6055007e भक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिव 6055008a हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् 6055008c ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः 6055009a तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह 6055009c बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः 6055010a ततो हरीणां तदनीकमुग्रं; दुद्राव शूलं निशितं प्रगृह्य 6055010c तस्थौ ततोऽस्यापततः पुरस्ता;न्महीधराग्रं हनुमान्प्रगृह्य 6055011a स कुम्भकर्णं कुपितो जघान; वेगेन शैलोत्तमभीमकायम् 6055011c स चुक्षुभे तेन तदाभिबूतो; मेदार्द्रगात्रो रुधिरावसिक्तः 6055012a स शूलमाविध्य तडित्प्रकाशं; गिरिं यथा प्रज्वलिताग्रशृङ्गम् 6055012c बाह्वन्तरे मारुतिमाजघान; गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या 6055013a स शूलनिर्भिन्न महाभुजान्तरः; प्रविह्वलः शोणितमुद्वमन्मुखात् 6055013c ननाद भीमं हनुमान्महाहवे; युगान्तमेघस्तनितस्वनोपमम् 6055014a ततो विनेदुः सहसा प्रहृष्टा; रक्षोगणास्तं व्यथितं समीक्ष्य 6055014c प्लवंगमास्तु व्यथिता भयार्ताः; प्रदुद्रुवुः संयति कुम्भकर्णात् 6055015a नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते 6055015c तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह 6055016a मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत 6055016c सविस्फुलिङ्गं सज्वालं निपपात महीतले 6055017a ऋषभः शरभो नीलो गवाक्षो गन्धमादनः 6055017c पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन् 6055018a शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः 6055018c कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे 6055019a स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे 6055019c ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे 6055020a कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः 6055020c निपपातर्षभो भीमः प्रमुखागतशोणितः 6055021a मुष्टिना शरभं हत्वा जानुना नीलमाहवे 6055021c आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा 6055022a दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः 6055022c निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः 6055023a तेषु वानरमुख्येषु पतितेषु महात्मसु 6055023c वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः 6055024a तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः 6055024c समारुह्य समुत्पत्य ददंशुश्च महाबलाः 6055025a तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा 6055025c कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः 6055026a स वानरसहस्रैस्तैराचितः पर्वतोपमः 6055026c रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव 6055027a बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः 6055027c भक्षयामास संक्रुद्धो गरुडः पन्नगानिव 6055028a प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे 6055028c नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः 6055029a भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसंनिभः 6055029c बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः 6055030a मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः 6055030c चचार हरिसैन्येषु कालाग्निरिव मूर्छितः 6055031a वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः 6055031c शूलहस्तो बभौ तस्मिन्कुम्भकर्णो महाबलः 6055032a यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः 6055032c तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् 6055033a ततस्ते वध्यमानास्तु हतयूथा विनायकाः 6055033c वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् 6055034a अनेकशो वध्यमानाः कुम्भकर्णेन वानराः 6055034c राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः 6055035a तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् 6055035c उत्पपात तदा वीरः सुग्रीवो वानराधिपः 6055036a स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः 6055036c अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् 6055037a तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम् 6055037c तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः 6055038a कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् 6055038c कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् 6055039a पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् 6055039c भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः 6055040a त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि 6055040c सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस 6055041a तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् 6055041c श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः 6055042a प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः 6055042c श्रुतपौरुषसंपन्नस्तस्माद्गर्जसि वानर 6055043a स कुम्भकर्णस्य वचो निशम्य; व्याविध्य शैलं सहसा मुमोच 6055043c तेनाजघानोरसि कुम्भकर्णं; शैलेन वज्राशनिसंनिभेन 6055044a तच्छैलशृङ्गं सहसा विकीर्णं; भुजान्तरे तस्य तदा विशाले 6055044c ततो विषेदुः सहसा प्लवंगमा; रक्षोगणाश्चापि मुदा विनेदुः 6055045a स शैलशृङ्गाभिहतश्चुकोप; ननाद कोपाच्च विवृत्य वक्त्रम् 6055045c व्याविध्य शूलं च तडित्प्रकाशं; चिक्षेप हर्यृक्षपतेर्वधाय 6055046a तत्कुम्भकर्णस्य भुजप्रविद्धं; शूलं शितं काञ्चनदामजुष्टम् 6055046c क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां; बभञ्ज वेगेन सुतोऽनिलस्य 6055047a कृतं भारसहस्रस्य शूलं कालायसं महत् 6055047c बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः 6055048a स तत्तदा भग्नमवेक्ष्य शूलं; चुकोप रक्षोऽधिपतिर्महात्मा 6055048c उत्पाट्य लङ्कामलयात्स शृङ्गं; जघान सुग्रीवमुपेत्य तेन 6055049a स शैलशृङ्गाभिहतो विसंज्ञः; पपात भूमौ युधि वानरेन्द्रः 6055049c तं प्रेक्ष्य भूमौ पतितं विसंज्ञं; नेदुः प्रहृष्टा युधि यातुधानाः 6055050a तमभ्युपेत्याद्भुतघोरवीर्यं; स कुम्भकर्णो युधि वानरेन्द्रम् 6055050c जहार सुग्रीवमभिप्रगृह्य; यथानिलो मेघमतिप्रचण्डः 6055051a स तं महामेघनिकाशरूप;मुत्पाट्य गच्छन्युधि कुम्भकर्णः 6055051c रराज मेरुप्रतिमानरूपो; मेरुर्यथात्युच्छ्रितघोरशृङ्गः 6055052a ततः समुत्पाट्य जगाम वीरः; संस्तूयमानो युधि राक्षसेन्द्रैः 6055052c शृण्वन्निनादं त्रिदशालयानां; प्लवंगराजग्रहविस्मितानाम् 6055053a ततस्तमादाय तदा स मेने; हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः 6055053c अस्मिन्हृते सर्वमिदं हृतं स्या;त्सराघवं सैन्यमितीन्द्रशत्रुः 6055054a विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः 6055054c कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् 6055055a हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः 6055055c एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् 6055056a यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा 6055056c भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं 6055057a मया हते संयति कुम्भकर्णे; महाबले मुष्टिविशीर्णदेहे 6055057c विमोचिते वानरपार्थिवे च; भवन्तु हृष्टाः प्रवगाः समग्राः 6055058a अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः 6055058c गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः 6055059a मन्ये न तावदात्मानं बुध्यते वानराधिपः 6055059c शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे 6055060a अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे 6055060c आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति 6055061a मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः 6055061c अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः 6055062a तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः 6055062c भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् 6055063a इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः 6055063c भूयः संस्तम्भयामास वानराणां महाचमूम् 6055064a स कुम्भकर्णोऽथ विवेश लङ्कां; स्फुरन्तमादाय महाहरिं तम् 6055064c विमानचर्यागृहगोपुरस्थैः; पुष्पाग्र्यवर्षैरवकीर्यमाणः 6055065a ततः स संज्ञामुपलभ्य कृच्छ्रा;द्बलीयसस्तस्य भुजान्तरस्थः 6055065c अवेक्षमाणः पुरराजमार्गं; विचिन्तयामास मुहुर्महात्मा 6055066a एवं गृहीतेन कथं नु नाम; शक्यं मया संप्रति कर्तुमद्य 6055066c तथा करिष्यामि यथा हरीणां; भविष्यतीष्टं च हितं च कार्यम् 6055067a ततः कराग्रैः सहसा समेत्य; राजा हरीणाममरेन्द्रशत्रोः 6055067c नखैश्च कर्णौ दशनैश्च नासां; ददंश पार्श्वेषु च कुम्भकर्णम् 6055068a स कुम्भकर्णौ हृतकर्णनासो; विदारितस्तेन विमर्दितश्च 6055068c रोषाभिभूतः क्षतजार्द्रगात्रः; सुग्रीवमाविध्य पिपेष भूमौ 6055069a स भूतले भीमबलाभिपिष्टः; सुरारिभिस्तैरभिहन्यमानः 6055069c जगाम खं वेगवदभ्युपेत्य; पुनश्च रामेण समाजगाम 6055070a कर्णनासा विहीनस्य कुम्भकर्णो महाबलः 6055070c रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव 6055071a ततः स पुर्याः सहसा महात्मा; निष्क्रम्य तद्वानरसैन्यमुग्रम् 6055071c बभक्ष रक्षो युधि कुम्भकर्णः; प्रजा युगान्ताग्निरिव प्रदीप्तः 6055072a बुभुक्षितः शोणितमांसगृध्नुः; प्रविश्य तद्वानरसैन्यमुग्रम् 6055072c चखाद रक्षांसि हरीन्पिशाचा;नृक्षांश्च मोहाद्युधि कुम्भकर्णः 6055073a एकं द्वौ त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः 6055073c समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे 6055074a संप्रस्रवंस्तदा मेदः शोणितं च महाबलः 6055074c वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् 6055074e ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् 6055075a तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः 6055075c चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः 6055076a स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् 6055076c निचखानाददे चान्यान्विससर्ज च लक्ष्मणः 6055077a अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः 6055077c राममेवाभिदुद्राव दारयन्निव मेदिनीम् 6055078a अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् 6055078c कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् 6055079a तस्य रामेण विद्धस्य सहसाभिप्रधावतः 6055079c अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः 6055080a तस्योरसि निमग्नाश्च शरा बर्हिणवाससः 6055080c हस्ताच्चास्य परिभ्रष्टा पपातोर्व्यां महागदा 6055081a स निरायुधमात्मानं यदा मेने महाबलः 6055081c मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् 6055082a स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः 6055082c रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव 6055083a स तीव्रेण च कोपेन रुधिरेण च मूर्छितः 6055083c वानरान्राक्षसानृक्षान्खादन्विपरिधावति 6055084a तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् 6055084c कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् 6055085a नैवायं वानरान्राजन्न विजानाति राक्षसान् 6055085c मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति 6055086a साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः 6055086c यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः 6055087a अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः 6055087c प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवंगमान् 6055088a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 6055088c ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवंगमाः 6055089a कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः 6055089c व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् 6055090a तान्दृष्ट्वा निर्धूतान्रामो रुष्टोऽयमिति राक्षसः 6055090c समुत्पपात वेगेन धनुरुत्तममाददे 6055091a स चापमादाय भुजंगकल्पं; दृढज्यमुग्रं तपनीयचित्रम् 6055091c हरीन्समाश्वास्य समुत्पपात; रामो निबद्धोत्तमतूणबाणः 6055092a स वानरगणैस्तैस्तु वृतः परमदुर्जयः 6055092c लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः 6055093a स ददर्श महात्मानं किरीटिनमरिंदमम् 6055093c शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् 6055094a सर्वान्समभिधावन्तं यथारुष्टं दिशा गजम् 6055094c मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् 6055095a विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् 6055095c स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् 6055096a जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् 6055096c मृद्नन्तं वानरानीकं कालान्तकयमोपमम् 6055097a तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं 6055097c विस्फारयामास तदा कार्मुकं पुरुषर्षभः 6055098a स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः 6055098c अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् 6055099a ततस्तु वातोद्धतमेघकल्पं; भुजंगराजोत्तमभोगबाहुम् 6055099c तमापतन्तं धरणीधराभ;मुवाच रामो युधि कुम्भकर्णम् 6055100a आगच्छ रक्षोऽधिपमा विषाद;मवस्थितोऽहं प्रगृहीतचापः 6055100c अवेहि मां शक्रसपत्न राम;मयं मुहूर्ताद्भविता विचेताः 6055101a रामोऽयमिति विज्ञाय जहास विकृतस्वनम् 6055101c पातयन्निव सर्वेषां हृदयानि वनौकसाम् 6055102a प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् 6055102c कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् 6055103a नाहं विराधो विज्ञेयो न कबन्धः खरो न च 6055103c न वाली न च मारीचः कुम्भकर्णोऽहमागतः 6055104a पश्य मे मुद्गरं घोरं सर्वकालायसं महत् 6055104c अनेन निर्जिता देवा दानवाश्च मया पुरा 6055105a विकर्णनास इति मां नावज्ञातुं त्वमर्हसि 6055105c स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् 6055106a दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु 6055106c ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् 6055107a स कुम्भकर्णस्य वचो निशम्य; रामः सुपुङ्खान्विससर्ज बाणान् 6055107c तैराहतो वज्रसमप्रवेगै;र्न चुक्षुभे न व्यथते सुरारिः 6055108a यैः सायकैः सालवरा निकृत्ता; वाली हतो वानरपुंगवश्च 6055108c ते कुम्भकर्णस्य तदा शरीरं; वज्रोपमा न व्यथयां प्रचक्रुः 6055109a स वारिधारा इव सायकांस्ता;न्पिबञ्शरीरेण महेन्द्रशत्रुः 6055109c जघान रामस्य शरप्रवेगं; व्याविध्य तं मुद्गरमुग्रवेगम् 6055110a ततस्तु रक्षः क्षतजानुलिप्तं; वित्रासनं देवमहाचमूनाम् 6055110c व्याविध्य तं मुद्गरमुग्रवेगं; विद्रावयामास चमूं हरीणाम् 6055111a वायव्यमादाय ततो वरास्त्रं; रामः प्रचिक्षेप निशाचराय 6055111c समुद्गरं तेन जहार बाहुं; स कृत्तबाहुस्तुमुलं ननाद 6055112a स तस्य बाहुर्गिरिशृङ्गकल्पः; समुद्गरो राघवबाणकृत्तः 6055112c पपात तस्मिन्हरिराजसैन्ये; जघान तां वानरवाहिनीं च 6055113a ते वानरा भग्नहतावशेषाः; पर्यन्तमाश्रित्य तदा विषण्णाः 6055113c प्रवेपिताङ्गा ददृशुः सुघोरं; नरेन्द्ररक्षोऽधिपसंनिपातम् 6055114a स कुम्भकर्णोऽस्त्रनिकृत्तबाहु;र्महान्निकृत्ताग्र इवाचलेन्द्रः 6055114c उत्पाटयामास करेण वृक्षं; ततोऽभिदुद्राव रणे नरेन्द्रम् 6055115a तं तस्य बाहुं सह सालवृक्षं; समुद्यतं पन्नगभोगकल्पम् 6055115c ऐन्द्रास्त्रयुक्तेन जहार रामो; बाणेन जाम्बूनदचित्रितेन 6055116a स कुम्भकर्णस्य भुजो निकृत्तः; पपात भूमौ गिरिसंनिकाशः 6055116c विवेष्टमानो निजघान वृक्षा;ञ्शैलाञ्शिलावानरराक्षसांश्च 6055117a तं छिन्नबाहुं समवेक्ष्य रामः; समापतन्तं सहसा नदन्तम् 6055117c द्वावर्धचन्द्रौ निशितौ प्रगृह्य; चिच्छेद पादौ युधि राक्षसस्य 6055118a निकृत्तबाहुर्विनिकृत्तपादो; विदार्य वक्त्रं वडवामुखाभम् 6055118c दुद्राव रामं सहसाभिगर्ज;न्राहुर्यथा चन्द्रमिवान्तरिक्षे 6055119a अपूरयत्तस्य मुखं शिताग्रै; रामः शरैर्हेमपिनद्धपुङ्खैः 6055119c स पूर्णवक्त्रो न शशाक वक्तुं; चुकूज कृच्छ्रेण मुमोह चापि 6055120a अथाददे सूर्यमरीचिकल्पं; स ब्रह्मदण्डान्तककालकल्पम् 6055120c अरिष्टमैन्द्रं निशितं सुपुङ्खं; रामः शरं मारुततुल्यवेगम् 6055121a तं वज्रजाम्बूनदचारुपुङ्खं; प्रदीप्तसूर्यज्वलनप्रकाशम् 6055121c महेन्द्रवज्राशनितुल्यवेगं; रामः प्रचिक्षेप निशाचराय 6055122a स सायको राघवबाहुचोदितो; दिशः स्वभासा दश संप्रकाशयन् 6055122c विधूमवैश्वानरदीप्तदर्शनो; जगाम शक्राशनितुल्यविक्रमः 6055123a स तन्महापर्वतकूटसंनिभं; विवृत्तदंष्ट्रं चलचारुकुण्डलम् 6055123c चकर्त रक्षोऽधिपतेः शिरस्तदा; यथैव वृत्रस्य पुरा पुरंदरः 6055124a तद्रामबाणाभिहतं पपात; रक्षःशिरः पर्वतसंनिकाशम् 6055124c बभञ्ज चर्यागृहगोपुराणि; प्राकारमुच्चं तमपातयच्च 6055125a तच्चातिकायं हिमवत्प्रकाशं; रक्षस्तदा तोयनिधौ पपात 6055125c ग्राहान्महामीनचयान्भुजंगमा;न्ममर्द भूमिं च तथा विवेश 6055126a तस्मिर्हते ब्राह्मणदेवशत्रौ; महाबले संयति कुम्भकर्णे 6055126c चचाल भूर्भूमिधराश्च सर्वे; हर्षाच्च देवास्तुमुलं प्रणेदुः 6055127a ततस्तु देवर्षिमहर्षिपन्नगाः; सुराश्च भूतानि सुपर्णगुह्यकाः 6055127c सयक्षगन्धर्वगणा नभोगताः; प्रहर्षिता राम पराक्रमेण 6055128a प्रहर्षमीयुर्बहवस्तु वानराः; प्रबुद्धपद्मप्रतिमैरिवाननैः 6055128c अपूजयन्राघवमिष्टभागिनं; हते रिपौ भीमबले दुरासदे 6055129a स कुम्भकर्णं सुरसैन्यमर्दनं; महत्सु युद्धेष्वपराजितश्रमम् 6055129c ननन्द हत्वा भरताग्रजो रणे; महासुरं वृत्रमिवामराधिपः 6056001a कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना 6056001c राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् 6056002a श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम् 6056002c रावणः शोकसंतप्तो मुमोह च पपात च 6056003a पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ 6056003c त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः 6056004a भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा 6056004c महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः 6056005a ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः 6056005c कुम्भकर्णवधाद्दीनो विललाप स रावणः 6056006a हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल 6056006c शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि 6056007a इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः 6056007c दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् 6056008a कथमेवंविधो वीरो देवदानवदर्पहा 6056008c कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः 6056009a यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा 6056009c स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले 6056010a एते देवगणाः सार्धमृषिभिर्गगने स्थिताः 6056010c निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः 6056011a ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः 6056011c आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः 6056012a राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया 6056012c कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः 6056013a यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् 6056013c ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् 6056014a अद्यैव तं गमिष्यामि देशं यत्रानुजो मम 6056014c न हि भ्रातॄन्समुत्सृज्य क्षणं जीवितुमुत्सहे 6056015a देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् 6056015c कथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि 6056016a तदिदं मामनुप्राप्तं विभीषणवचः शुभम् 6056016c यदज्ञानान्मया तस्य न गृहीतं महात्मनः 6056017a विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः 6056017c विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः 6056018a तस्यायं कर्मणः प्रातो विपाको मम शोकदः 6056018c यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः 6056019a इति बहुविधमाकुलान्तरात्मा; कृपणमतीव विलप्य कुम्भकर्णम् 6056019c न्यपतदथ दशाननो भृशार्त;स्तमनुजमिन्द्ररिपुं हतं विदित्वा 6057001a एवं विलपमानस्य रावणस्य दुरात्मनः 6057001c श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् 6057002a एवमेव महावीर्यो हतो नस्तात मध्यमः 6057002c न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् 6057003a नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो 6057003c स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् 6057004a ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः 6057004c सहस्रखरसंयुक्तो रथो मेघसमस्वनः 6057005a त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः 6057005c स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि 6057006a कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् 6057006c उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह 6057007a शम्बरो देवराजेन नरको विष्णुना यथा 6057007c तथाद्य शयिता रामो मया युधि निपातितः 6057008a श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः 6057008c पुनर्जातमिवात्मानं मन्यते कालचोदितः 6057009a श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ 6057009c अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः 6057010a ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः 6057010c रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः 6057011a अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः 6057011c सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः 6057012a सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः 6057012c सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः 6057013a सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः 6057013c सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा 6057014a स तैस्तथा भास्करतुल्यवर्चसैः; सुतैर्वृतः शत्रुबलप्रमर्दनैः 6057014c रराज राजा मघवान्यथामरै;र्वृतो महादानवदर्पनाशनैः 6057015a स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः 6057015c आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे 6057016a महोदरमहापार्श्वौ भ्रातरौ चापि रावणः 6057016c रक्षणार्थं कुमाराणां प्रेषयामास संयुगे 6057017a तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् 6057017c कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे 6057018a सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः 6057018c निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः 6057019a ततः सुदर्शनं नाम नीलजीमूतसंनिभम् 6057019c ऐरावतकुले जातमारुरोह महोदरः 6057020a सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् 6057020c रराज गजमास्थाय सवितेवास्तमूर्धनि 6057021a हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् 6057021c आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः 6057022a त्रिशिरा रथमास्थाय विरराज धनुर्धरः 6057022c सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः 6057023a त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे 6057023c हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः 6057024a अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा 6057024c आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् 6057025a सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् 6057025c तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् 6057026a स काञ्चनविचित्रेण किरीटेन विराजता 6057026c भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः 6057027a स रराज रथे तस्मिन्राजसूनुर्महाबलः 6057027c वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः 6057028a हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् 6057028c मनोजवं महाकायमारुरोह नरान्तकः 6057029a गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः 6057029c शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे 6057030a देवान्तकः समादाय परिघं वज्रभूषणम् 6057030c परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् 6057031a महापार्श्वो महातेजा गदामादाय वीर्यवान् 6057031c विरराज गदापाणिः कुबेर इव संयुगे 6057032a ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः 6057032c सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः 6057033a तान्गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः 6057033c अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः 6057034a ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः 6057034c किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे 6057035a प्रगृहीता बभौ तेषां छत्राणामावलिः सिता 6057035c शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे 6057036a मरणं वापि निश्चित्य शत्रूणां वा पराजयम् 6057036c इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः 6057037a जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् 6057037c जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः 6057038a क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी 6057038c रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् 6057039a तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः 6057039c ददृशुर्वानरानीकं समुद्यतशिलानगम् 6057040a हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् 6057040c हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् 6057041a नीलजीमूतसंकाशं समुद्यतमहायुधम् 6057041c दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् 6057042a तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाः 6057042c समुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः 6057043a ततः समुद्घुष्टरवं निशम्य; रक्षोगणा वानरयूथपानाम् 6057043c अमृष्यमाणाः परहर्षमुग्रं; महाबला भीमतरं विनेदुः 6057044a ते राक्षसबलं घोरं प्रविश्य हरियूथपाः 6057044c विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा 6057045a केचिदाकाशमाविश्य केचिदुर्व्यां प्लवंगमाः 6057045c रक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः 6057046a ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम् 6057046c बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः 6057047a सिंहनादान्विनेदुश्च रणे राक्षसवानराः 6057047c शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः 6057048a निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् 6057048c केचिद्रथगतान्वीरान्गजवाजिगतानपि 6057049a निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवंगमाः 6057049c शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः 6057049e चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः 6057050a ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः 6057050c मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता 6057051a विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः 6057051c आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः 6057052a वानरान्वानरैरेव जग्नुस्ते रजनीचराः 6057052c राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि 6057053a आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् 6057053c तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः 6057054a निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम् 6057054c सिंहनादान्विनेदुश्च रणे वानरराक्षसाः 6057055a छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः 6057055c रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः 6057056a रथेन च रथं चापि वारणेन च वारणम् 6057056c हयेन च हयं केचिन्निजघ्नुर्वानरा रणे 6057057a क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः 6057057c राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः 6057058a विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे 6057058c हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् 6057059a तस्मिन्प्रवृत्ते तुमुले विमर्दे; प्रहृष्यमाणेषु वली मुखेषु 6057059c निपात्यमानेषु च राक्षसेषु; महर्षयो देवगणाश्च नेदुः 6057060a ततो हयं मारुततुल्यवेग;मारुह्य शक्तिं निशितां प्रगृह्य 6057060c नरान्तको वानरराजसैन्यं; महार्णवं मीन इवाविवेश 6057061a स वानरान्सप्तशतानि वीरः; प्रासेन दीप्तेन विनिर्बिभेद 6057061c एकः क्षणेनेन्द्ररिपुर्महात्मा; जघान सैन्यं हरिपुंगवानाम् 6057062a ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् 6057062c चरन्तं हरिसैन्येषु विद्याधरमहर्षयः 6057063a स तस्य ददृशे मार्गो मांसशोणितकर्दमः 6057063c पतितैः पर्वताकारैर्वानरैरभिसंवृतः 6057064a यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः 6057064c तावदेतानतिक्रम्य निर्बिभेद नरान्तकः 6057065a ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः 6057065c ददाह हरिसैन्यानि वनानीव विभावसुः 6057066a यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः 6057066c तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः 6057067a दिक्षु सर्वासु बलवान्विचचार नरान्तकः 6057067c प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः 6057068a न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः 6057068c उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् 6057069a एकेनान्तककल्पेन प्रासेनादित्यतेजसा 6057069c भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले 6057070a वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् 6057070c न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् 6057071a पततां हरिवीराणां रूपाणि प्रचकाशिरे 6057071c वज्रभिन्नाग्रकूटानां शैलानां पततामिव 6057072a ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः 6057072c तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे 6057073a विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् 6057073c नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः 6057074a विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् 6057074c गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् 6057075a अथोवाच महातेजाः सुग्रीवो वानराधिपः 6057075c कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् 6057076a गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः 6057076c क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय 6057077a स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा 6057077c अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् 6057078a शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः 6057078c रराजाङ्गदसंनद्धः सधातुरिव पर्वतः 6057079a निरायुधो महातेजाः केवलं नखदंष्ट्रवान् 6057079c नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः 6057080a तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि 6057080c अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि 6057081a अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः 6057081c संदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत् 6057082a स प्रासमाविध्य तदाङ्गदाय; समुज्ज्वलन्तं सहसोत्ससर्ज 6057082c स वालिपुत्रोरसि वज्रकल्पे; बभूव भग्नो न्यपतच्च भूमौ 6057083a तं प्रासमालोक्य तदा विभग्नं; सुपर्णकृत्तोरगभोगकल्पम् 6057083c तलं समुद्यम्य स वालिपुत्र;स्तुरंगमस्याभिजघान मूर्ध्नि 6057084a निमग्नपादः स्फुटिताक्षि तारो; निष्क्रान्तजिह्वोऽचलसंनिकाशः 6057084c स तस्य वाजी निपपात भूमौ; तलप्रहारेण विकीर्णमूर्धा 6057085a नरान्तकः क्रोधवशं जगाम; हतं तुरगं पतितं निरीक्ष्य 6057085c स मुष्टिमुद्यम्य महाप्रभावो; जघान शीर्षे युधि वालिपुत्रम् 6057086a अथाङ्गदो मुष्टिविभिन्नमूर्धा; सुस्राव तीव्रं रुधिरं भृशोष्णम् 6057086c मुहुर्विजज्वाल मुमोह चापि; संज्ञां समासाद्य विसिष्मिये च 6057087a अथाङ्गदो वज्रसमानवेगं; संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् 6057087c निपातयामास तदा महात्मा; नरान्तकस्योरसि वालिपुत्रः 6057088a स मुष्टिनिष्पिष्टविभिन्नवक्षा; ज्वालां वमञ्शोणितदिग्धगात्रः 6057088c नरान्तको भूमितले पपात; यथाचलो वज्रनिपातभग्नः 6057089a अथान्तरिक्षे त्रिदशोत्तमानां; वनौकसां चैव महाप्रणादः 6057089c बभूव तस्मिन्निहतेऽग्र्यवीरे; नरान्तके वालिसुतेन संख्ये 6057090a अथाङ्गदो राममनः प्रहर्षणं; सुदुष्करं तं कृतवान्हि विक्रमम् 6057090c विसिष्मिये सोऽप्यतिवीर्य विक्रमः; पुनश्च युद्धे स बभूव हर्षितः 6058001a नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः 6058001c देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः 6058002a आरूढो मेघसंकाशं वारणेन्द्रं महोदरः 6058002c वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् 6058003a भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली 6058003c आदाय परिघं दीप्तमङ्गदं समभिद्रवत् 6058004a रथमादित्यसंकाशं युक्तं परमवाजिभिः 6058004c आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् 6058005a स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः 6058005c वृक्षमुत्पाटयामास महाविटपमङ्गदः 6058006a देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः 6058006c महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् 6058007a त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः 6058007c स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः 6058008a स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः 6058008c तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः 6058009a परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः 6058009c त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः 6058010a गजेन समभिद्रुत्य वालिपुत्रं महोदरः 6058010c जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः 6058011a देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम् 6058011c उपगम्याभिहत्याशु व्यपचक्राम वेगवान् 6058012a स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः 6058012c न विव्यथे महातेजा वालिपुत्रः प्रतापवान् 6058013a तलेन भृशमुत्पत्य जघानास्य महागजम् 6058013c पेततुर्लोचने तस्य विननाद स वारणः 6058014a विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः 6058014c देवान्तकमभिद्रुत्य ताडयामास संयुगे 6058015a स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः 6058015c लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् 6058016a अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली 6058016c आविध्य परिघं घोरमाजघान तदाङ्गदम् 6058017a परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा 6058017c जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह 6058018a समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः 6058018c घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह 6058019a ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः 6058019c हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः 6058020a ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा 6058020c तद्रावणसुतो धीमान्बिभेद निशितैः शरैः 6058021a तद्बाणशतनिर्भिन्नं विदारितशिलातलम् 6058021c सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः 6058022a ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा 6058022c परिघेणाभिदुद्राव मारुतात्मजमाहवे 6058023a तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः 6058023c आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना 6058024a स मुष्टिनिष्पिष्टविकीर्णमूर्धा; निर्वान्तदन्ताक्षिविलम्बिजिह्वः 6058024c देवान्तको राक्षसराजसूनु;र्गतासुरुर्व्यां सहसा पपात 6058025a तस्मिन्हते राक्षसयोधमुख्ये; महाबले संयति देवशत्रौ 6058025c क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं; ववर्ष नीलोरसि बाणवर्षम् 6058026a स तैः शरौघैरभिवर्ष्यमाणो; विभिन्नगात्रः कपिसैन्यपालः 6058026c नीलो बभूवाथ विसृष्टगात्रो; विष्टम्भितस्तेन महाबलेन 6058027a ततस्तु नीलः प्रतिलभ्य संज्ञां; शैलं समुत्पाट्य सवृक्षषण्डम् 6058027c ततः समुत्पत्य भृशोग्रवेगो; महोदरं तेन जघान मूर्ध्नि 6058028a ततः स शैलाभिनिपातभग्नो; महोदरस्तेन सह द्विपेन 6058028c विपोथितो भूमितले गतासुः; पपात वर्जाभिहतो यथाद्रिः 6058029a पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे 6058029c हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः 6058030a हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा 6058030c विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव 6058031a अथ शक्तिं समादाय कालरात्रिमिवान्तकः 6058031c चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः 6058032a दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम् 6058032c गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च 6058033a तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता 6058033c प्रहृष्टा वानरगणा विनेदुर्जलदा इव 6058034a ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः 6058034c निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि 6058035a खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः 6058035c आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् 6058036a स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि 6058036c निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः 6058037a स तस्य पततः खड्गं समाच्छिद्य महाकपिः 6058037c ननाद गिरिसंकाशस्त्रासयन्सर्वनैरृतान् 6058038a अमृष्यमाणस्तं घोषमुत्पपात निशाचरः 6058038c उत्पत्य च हनूमन्तं ताडयामास मुष्टिना 6058039a तेन मुष्टिप्रहारेण संचुकोप महाकपिः 6058039c कुपितश्च निजग्राह किरीटे राक्षसर्षभम् 6058040a स तस्य शीर्षाण्यसिना शितेन; किरीटजुष्टानि सकुण्डलानि 6058040c क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य; त्वष्टुः सुतस्येव शिरांसि शक्रः 6058041a तान्यायताक्षाण्यगसंनिभानि; प्रदीप्तवैश्वानरलोचनानि 6058041c पेतुः शिरांसीन्द्ररिपोर्धरण्यां; ज्योतींषि मुक्तानि यथार्कमार्गात् 6058042a तस्मिन्हते देवरिपौ त्रिशीर्षे; हनूमत शक्रपराक्रमेण 6058042c नेदुः प्लवंगाः प्रचचाल भूमी; रक्षांस्यथो दुद्रुविरे समन्तात् 6058043a हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् 6058043c हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ 6058044a चुकोप परमामर्षी महापार्श्वो महाबलः 6058044c जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् 6058045a हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् 6058045c विराजमानां वपुषा शत्रुशोणितरञ्जिताम् 6058046a तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् 6058046c ऐरावतमहापद्मसार्वभौम भयावहाम् 6058047a गदामादाय संक्रुद्धो महापार्श्वो महाबलः 6058047c हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् 6058048a अथर्षयः समुत्पत्य वानरो रवणानुजम् 6058048c महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली 6058049a तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् 6058049c आजघानोरसि क्रुद्धो गदया वज्रकल्पया 6058050a स तयाभिहतस्तेन गदया वानरर्षभः 6058050c भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु 6058051a स संप्राप्य चिरात्संज्ञामृषभो वानरर्षभः 6058051c क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत 6058052a तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः 6058052c मत्तानीकं महापार्श्वं जघान रणमूर्धनि 6058053a स स्वया गदया भिन्नो विकीर्णदशनेक्षणः 6058053c निपपात महापार्श्वो वज्राहत इवाचलः 6058054a तस्मिन्हते भ्रातरि रावणस्य; तन्नैरृतानां बलमर्णवाभम् 6058054c त्यक्तायुधं केवलजीवितार्थं; दुद्राव भिन्नार्णवसंनिकाशम् 6059001a स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् 6059001c भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् 6059002a पितृव्यौ चापि संदृश्य समरे संनिषूदितौ 6059002c महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ 6059003a चुकोप च महातेजा ब्रह्मदत्तवरो युधि 6059003c अतिकायोऽद्रिसंकाशो देवदानवदर्पहा 6059004a स भास्करसहस्रस्य संघातमिव भास्वरम् 6059004c रथमास्थाय शक्रारिरभिदुद्राव वानरान् 6059005a स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः 6059005c नाम विश्रावयामास ननाद च महास्वनम् 6059006a तेन सिंहप्रणादेन नामविश्रावणेन च 6059006c ज्याशब्देन च भीमेन त्रासयामास वानरान् 6059007a ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे 6059007c भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश 6059008a तेऽतिकायं समासाद्य वानरा मूढचेतसः 6059008c शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे 6059009a ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् 6059009c ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् 6059010a स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः 6059010c वानरान्सान्त्वयित्वा तु विभीषणमुवाच ह 6059011a कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः 6059011c युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः 6059012a य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः 6059012c अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः 6059013a कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते 6059013c आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः 6059014a धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः 6059014c शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम् 6059015a क एष रक्षः शार्दूलो रणभूमिं विराजयन् 6059015c अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा 6059016a ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते 6059016c सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् 6059017a त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम् 6059017c शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते 6059018a सध्वजः सपताकश्च सानुकर्षो महारथः 6059018c चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः 6059019a विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः 6059019c कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः 6059020a द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ 6059020c चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ 6059021a रक्तकण्ठगुणो धीरो महापर्वतसंनिभः 6059021c कालः कालमहावक्त्रो मेघस्थ इव भास्करः 6059022a काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते 6059022c शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः 6059023a कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम् 6059023c पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम् 6059024a आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् 6059024c यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः 6059025a स पृष्ठो राजपुत्रेण रामेणामिततेजसा 6059025c आचचक्षे महातेजा राघवाय विभीषणः 6059026a दशग्रीवो महातेजा राजा वैश्रवणानुजः 6059026c भीमकर्मा महोत्साहो रावणो राक्षसाधिपः 6059027a तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे 6059027c वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः 6059028a अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे 6059028c भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः 6059029a यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया 6059029c तनयं धान्यमालिन्या अतिकायमिमं विदुः 6059030a एतेनाराधितो ब्रह्मा तपसा भावितात्मना 6059030c अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः 6059031a सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा 6059031c एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः 6059032a एतेन शतशो देवा दानवाश्च पराजिताः 6059032c रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः 6059033a वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः 6059033c पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा 6059034a एषोऽतिकायो बलवान्राक्षसानामथर्षभः 6059034c रावणस्य सुतो धीमान्देवदनव दर्पहा 6059035a तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुंगव 6059035c पुरा वानरसैन्यानि क्षयं नयति सायकैः 6059036a ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् 6059036c विस्फारयामास धनुर्ननाद च पुनः पुनः 6059037a तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् 6059037c अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः 6059038a कुमुदो द्विविदो मैन्दो नीलः शरभ एव च 6059038c पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् 6059039a तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः 6059039c अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः 6059040a तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली 6059040c विव्याधाभिमुखः संख्ये भीमकायो निशाचरः 6059041a तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः 6059041c न शेकुरतिकायस्य प्रतिकर्तुं महारणे 6059042a तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः 6059042c मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः 6059043a स राषसेन्द्रो हरिसैन्यमध्ये; नायुध्यमानं निजघान कंचित् 6059043c उपेत्य रामं सधनुः कलापी; सगर्वितं वाक्यमिदं बभाषे 6059044a रथे स्थितोऽहं शरचापपाणि;र्न प्राकृतं कंचन योधयामि 6059044c यस्यास्ति शक्तिर्व्यवसाय युक्ता; ददातुं मे क्षिप्रमिहाद्य युद्धम् 6059045a तत्तस्य वाक्यं ब्रुवतो निशम्य; चुकोप सौमित्रिरमित्रहन्ता 6059045c अमृष्यमाणश्च समुत्पपात; जग्राह चापं च ततः स्मयित्वा 6059046a क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् 6059046c पुरस्तादतिकायस्य विचकर्ष महद्धनुः 6059047a पूरयन्स महीं शैलानाकाशं सागरं दिशः 6059047c ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् 6059048a सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा 6059048c विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली 6059049a अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् 6059049c आदाय निशितं बाणमिदं वचनमब्रवीत् 6059050a बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः 6059050c गच्छ किं कालसदृशं मां योधयितुमिच्छसि 6059051a न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि 6059051c सोढुमुत्सहते वेगमन्तरिक्षमथो मही 6059052a सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि 6059052c न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः 6059053a अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि 6059053c तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् 6059054a पश्य मे निशितान्बाणानरिदर्पनिषूदनान् 6059054c ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् 6059055a एष ते सर्पसंकाशो बाणः पास्यति शोणितम् 6059055c मृगराज इव क्रुद्धो नागराजस्य शोणितम् 6059056a श्रुत्वातिकायस्य वचः सरोषं; सगर्वितं संयति राजपुत्रः 6059056c स संचुकोपातिबलो बृहच्छ्री;रुवाच वाक्यं च ततो महार्थम् 6059057a न वाक्यमात्रेण भवान्प्रधानो; न कत्थनात्सत्पुरुषा भवन्ति 6059057c मयि स्थिते धन्विनि बाणपाणौ; विदर्शयस्वात्मबलं दुरात्मन् 6059058a कर्मणा सूचयात्मानं न विकत्थितुमर्हसि 6059058c पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः 6059059a सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः 6059059c शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् 6059060a ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः 6059060c मारुतः कालसंपक्वं वृन्तात्तालफलं यथा 6059061a अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः 6059061c पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् 6059062a बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि 6059062c बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे 6059063a लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् 6059063c अतिकायः प्रचुक्रोध बाणं चोत्तममाददे 6059064a ततो विद्याधरा भूता देवा दैत्या महर्षयः 6059064c गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा 6059065a ततोऽतिकायः कुपितश्चापमारोप्य सायकम् 6059065c लक्ष्मणस्य प्रचिक्षेप संक्षिपन्निव चाम्बरम् 6059066a तमापतन्तं निशितं शरमाशीविषोपमम् 6059066c अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा 6059067a तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् 6059067c अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे 6059068a ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः 6059068c तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः 6059069a स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा 6059069c आददे निशितं बाणं ज्वलन्तमिव तेजसा 6059070a तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः 6059070c विचकर्ष च वेगेन विससर्ज च सायकम् 6059071a पूर्णायतविसृष्टेन शरेणानत पर्वणा 6059071c ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् 6059072a स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः 6059072c ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे 6059073a राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः 6059073c रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् 6059074a चिन्तयामास चाश्वस्य विमृश्य च महाबलः 6059074c साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः 6059075a विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ 6059075c स रथोपस्थमास्थाय रथेन प्रचचार ह 6059076a एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः 6059076c आददे संदधे चापि विचकर्षोत्ससर्ज च 6059077a ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः 6059077c हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् 6059078a ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः 6059078c असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः 6059079a ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः 6059079c चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् 6059080a स संधाय महातेजास्तं बाणं सहसोत्सृजत् 6059080c ततः सौमित्रिमायान्तमाजघान स्तनान्तरे 6059081a अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि 6059081c सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः 6059082a स चकार तदात्मानं विशल्यं सहसा विभुः 6059082c जग्राह च शरं तीष्णमस्त्रेणापि समादधे 6059083a आग्नेयेन तदास्त्रेण योजयामास सायकम् 6059083c स जज्वाल तदा बाणो धनुश्चास्य महात्मनः 6059084a अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे 6059084c तेन बाणं भुजंगाभं हेमपुङ्खमयोजयत् 6059085a ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् 6059085c अतिकायाय चिक्षेप कालदण्डमिवान्तकः 6059086a आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः 6059086c उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् 6059087a तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः 6059087c तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ 6059088a तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले 6059088c निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ 6059089a ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् 6059089c तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् 6059090a ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः 6059090c याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् 6059091a ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः 6059091c वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः 6059092a अथैनं शरधाराभिर्धाराभिरिव तोयदः 6059092c अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् 6059093a तेऽतिकायं समासाद्य कवचे वज्रभूषिते 6059093c भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले 6059094a तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा 6059094c अभ्यवर्षत बाणानां सहस्रेण महायशाः 6059095a स वर्ष्यमाणो बाणौघैरतिकायो महाबलः 6059095c अवध्यकवचः संख्ये राक्षसो नैव विव्यथे 6059096a न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः 6059096c अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह 6059097a ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः 6059097c ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा 6059098a ततः स वायोर्वचनं निशम्य; सौमित्रिरिन्द्रप्रतिमानवीर्यः 6059098c समाददे बाणममोघवेगं; तद्ब्राह्ममस्त्रं सहसा नियोज्य 6059099a तस्मिन्वरास्त्रे तु नियुज्यमाने; सौमित्रिणा बाणवरे शिताग्रे 6059099c दिशः सचन्द्रार्कमहाग्रहाश्च; नभश्च तत्रास ररास चोर्वी 6059100a तं ब्रह्मणोऽस्त्रेण नियुज्य चापे; शरं सुपुङ्खं यमदूतकल्पम् 6059100c सौमित्रिरिन्द्रारिसुतस्य तस्य; ससर्ज बाणं युधि वज्रकल्पम् 6059101a तं लक्ष्मणोत्सृष्टममोघवेगं; समापतन्तं ज्वलनप्रकाशम् 6059101c सुवर्णवज्रोत्तमचित्रपुङ्खं; तदातिकायः समरे ददर्श 6059102a तं प्रेक्षमाणः सहसातिकायो; जघान बाणैर्निशितैरनेकैः 6059102c स सायकस्तस्य सुपर्णवेग;स्तदातिवेगेन जगाम पार्श्वम् 6059103a तमागतं प्रेक्ष्य तदातिकायो; बाणं प्रदीप्तान्तककालकल्पम् 6059103c जघान शक्त्यृष्टिगदाकुठारैः; शूलैर्हलैश्चाप्यविपन्नचेष्टः 6059104a तान्यायुधान्यद्भुतविग्रहाणि; मोघानि कृत्वा स शरोऽग्निदीप्तः 6059104c प्रसह्य तस्यैव किरीटजुष्टं; तदातिकायस्य शिरो जहार 6059105a तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् 6059105c पपात सहसा भूमौ शृङ्गं हिमवतो यथा 6059106a प्रहर्षयुक्ता बहवस्तु वानरा; प्रबुद्धपद्मप्रतिमाननास्तदा 6059106c अपूजयँल्लक्ष्मणमिष्टभागिनं; हते रिपौ भीमबले दुरासदे 6060001a ततो हतान्राक्षसपुंगवांस्ता;न्देवान्तकादित्रिशिरोऽतिकायान् 6060001c रक्षोगणास्तत्र हतावशिष्टा;स्ते रावणाय त्वरितं शशंसुः 6060002a ततो हतांस्तान्सहसा निशम्य; राजा मुमोहाश्रुपरिप्लुताक्षः 6060002c पुत्रक्षयं भ्रातृवधं च घोरं; विचिन्त्य राजा विपुलं प्रदध्यौ 6060003a ततस्तु राजानमुदीक्ष्य दीनं; शोकार्णवे संपरिपुप्लुवानम् 6060003c अथर्षभो राक्षसराजसूनु;रथेन्द्रजिद्वाक्यमिदं बभाषे 6060004a न तात मोहं प्रतिगन्तुमर्हसि; यत्रेन्द्रजिज्जीवति राक्षसेन्द्र 6060004c नेन्द्रारिबाणाभिहतो हि कश्चि;त्प्राणान्समर्थः समरेऽभिधर्तुम् 6060005a पश्याद्य रामं सहलक्ष्मणेन; मद्बाणनिर्भिन्नविकीर्णदेहम् 6060005c गतायुषं भूमितले शयानं; शरैः शितैराचितसर्वगात्रम् 6060006a इमां प्रतिज्ञां शृणु शक्रशत्रोः; सुनिश्चितां पौरुषदैवयुक्ताम् 6060006c अद्यैव रामं सहलक्ष्मणेन; संतापयिष्यामि शरैरमोघैः 6060007a अद्येन्द्रवैवस्वतविष्णुमित्र; साध्याश्विवैश्वानरचन्द्रसूर्याः 6060007c द्रक्ष्यन्ति मे विक्रममप्रमेयं; विष्णोरिवोग्रं बलियज्ञवाटे 6060008a स एवमुक्त्वा त्रिदशेन्द्रशत्रु;रापृच्छ्य राजानमदीनसत्त्वः 6060008c समारुरोहानिलतुल्यवेगं; रथं खरश्रेष्ठसमाधियुक्तम् 6060009a समास्थाय महातेजा रथं हरिरथोपमम् 6060009c जगाम सहसा तत्र यत्र युद्धमरिंदम 6060010a तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः 6060010c संहर्षमाणा बहवो धनुःप्रवरपाणयः 6060011a गजस्कन्धगताः केचित्केचित्परमवाजिभिः 6060011c प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः 6060012a स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः 6060012c जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः 6060013a स शङ्खशशिवर्णेन छत्रेण रिपुसादनः 6060013c रराज परिपूर्णेन नभश्चन्द्रमसा यथा 6060014a अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः 6060014c चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् 6060015a ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा 6060015c रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता 6060016a स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् 6060016c राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् 6060017a त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः 6060017c किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् 6060018a तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः 6060018c रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् 6060019a स संप्राप्य महातेजा युद्धभूमिमरिंदमः 6060019c स्थापयामास रक्षांसि रथं प्रति समन्ततः 6060020a ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः 6060020c जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा 6060021a स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः 6060021c जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् 6060022a शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः 6060022c लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 6060023a स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः 6060023c छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 6060024a सकृदेव समिद्धस्य विधूमस्य महार्चिषः 6060024c बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् 6060025a प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः 6060025c हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः 6060026a सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः 6060026c धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् 6060027a तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके 6060027c सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् 6060028a स पावकं पावकदीप्ततेजा; हुत्वा महेन्द्रप्रतिमप्रभावः 6060028c सचापबाणासिरथाश्वसूतः; खेऽन्तर्दध आत्मानमचिन्त्यरूपः 6060029a स सैन्यमुत्सृज्य समेत्य तूर्णं; महारणे वानरवाहिनीषु 6060029c अदृश्यमानः शरजालमुग्रं; ववर्ष नीलाम्बुधरो यथाम्बु 6060030a ते शक्रजिद्बाणविशीर्णदेहा; मायाहता विस्वरमुन्नदन्तः 6060030c रणे निपेतुर्हरयोऽद्रिकल्पा; यथेन्द्रवज्राभिहता नगेन्द्राः 6060031a ते केवलं संददृशुः शिताग्रा;न्बाणान्रणे वानरवाहिनीषु 6060031c माया निगूढं च सुरेन्द्रशत्रुं; न चात्र तं राक्षसमभ्यपश्यन् 6060032a ततः स रक्षोऽधिपतिर्महात्मा; सर्वा दिशो बाणगणैः शिताग्रैः 6060032c प्रच्छादयामास रविप्रकाशै;र्विषादयामास च वानरेन्द्रान् 6060033a स शूलनिस्त्रिंश परश्वधानि; व्याविध्य दीप्तानलसंनिभानि 6060033c सविस्फुलिङ्गोज्ज्वलपावकानि; ववर्ष तीव्रं प्लवगेन्द्रसैन्ये 6060034a ततो ज्वलनसंकाशैः शितैर्वानरयूथपाः 6060034c ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः 6060035a अन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् 6060035c राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः 6060036a उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः 6060036c शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले 6060037a हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् 6060037c जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च 6060038a मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ 6060038c केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् 6060039a सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् 6060039c पावकाक्षं नलं चैव कुमुदं चैव वानरम् 6060040a प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः 6060040c विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः 6060041a स वै गदाभिर्हरियूथमुख्या;न्निर्भिद्य बाणैस्तपनीयपुङ्खैः 6060041c ववर्ष रामं शरवृष्टिजालैः; सलक्ष्मणं भास्कररश्मिकल्पैः 6060042a स बाणवर्षैरभिवर्ष्यमाणो; धारानिपातानिव तान्विचिन्त्य 6060042c समीक्षमाणः परमाद्भुतश्री; रामस्तदा लक्ष्मणमित्युवाच 6060043a असौ पुनर्लक्ष्मण राक्षसेन्द्रो; ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः 6060043c निपातयित्वा हरिसैन्यमुग्र;मस्माञ्शरैरर्दयति प्रसक्तम् 6060044a स्वयम्भुवा दत्तवरो महात्मा; खमास्थितोऽन्तर्हितभीमकायः 6060044c कथं नु शक्यो युधि नष्टदेहो; निहन्तुमद्येन्द्रजिदुद्यतास्त्रः 6060045a मन्ये स्वयम्भूर्भगवानचिन्त्यो; यस्यैतदस्त्रं प्रभवश्च योऽस्य 6060045c बाणावपातांस्त्वमिहाद्य धीम;न्मया सहाव्यग्रमनाः सहस्व 6060046a प्रच्छादयत्येष हि राक्षसेन्द्रः; सर्वा दिशः सायकवृष्टिजालैः 6060046c एतच्च सर्वं पतिताग्र्यवीरं; न भ्राजते वानरराजसैन्यम् 6060047a आवां तु दृष्ट्वा पतितौ विसंज्ञौ; निवृत्तयुद्धौ हतरोषहर्षौ 6060047c ध्रुवं प्रवेक्ष्यत्यमरारिवासं; असौ समादाय रणाग्रलक्ष्मीम् 6060048a ततस्तु ताविन्द्रजिदस्त्रजालै;र्बभूवतुस्तत्र तदा विशस्तौ 6060048c स चापि तौ तत्र विषादयित्वा; ननाद हर्षाद्युधि राक्षसेन्द्रः 6060049a स तत्तदा वानरराजसैन्यं; रामं च संख्ये सहलक्ष्मणेन 6060049c विषादयित्वा सहसा विवेश; पुरीं दशग्रीवभुजाभिगुप्ताम् 6061001a तयोस्तदा सादितयो रणाग्रे; मुमोह सैन्यं हरियूथपानाम् 6061001c सुग्रीवनीलाङ्गदजाम्बवन्तो; न चापि किंचित्प्रतिपेदिरे ते 6061002a ततो विषण्णं समवेक्ष्य सैन्यं; विभीषणो बुद्धिमतां वरिष्ठः 6061002c उवाच शाखामृगराजवीरा;नाश्वासयन्नप्रतिमैर्वचोभिः 6061003a मा भैष्ट नास्त्यत्र विषादकालो; यदार्यपुत्राववशौ विषण्णौ 6061003c स्वयम्भुवो वाक्यमथोद्वहन्तौ; यत्सादिताविन्द्रजिदस्त्रजालैः 6061004a तस्मै तु दत्तं परमास्त्रमेत;त्स्वयम्भुवा ब्राह्मममोघवेगम् 6061004c तन्मानयन्तौ यदि राजपुत्रौ; निपातितौ कोऽत्र विषादकालः 6061005a ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः 6061005c विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् 6061006a एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् 6061006c यो यो धारयते प्राणांस्तं तमाश्वासयावहे 6061007a तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ 6061007c उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः 6061008a छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः 6061008c स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः 6061009a पतितैः पर्वताकारैर्वानरैरभिसंकुलाम् 6061009c शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् 6061010a सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् 6061010c जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् 6061011a मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा 6061011c विभीषणो हनूमांश्च ददृशाते हतान्रणे 6061012a सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् 6061012c अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः 6061013a सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् 6061013c मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः 6061014a स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् 6061014c प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् 6061015a दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् 6061015c कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव 6061016a विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः 6061016c कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् 6061017a नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये 6061017c पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा 6061018a अञ्जना सुप्रजा येन मातरिश्वा च नैरृत 6061018c हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् 6061019a श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः 6061019c आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् 6061020a नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे 6061020c आर्य संदर्शितः स्नेहो यथा वायुसुते परः 6061021a विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् 6061021c शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् 6061022a तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् 6061022c हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः 6061023a ध्रियते मारुतिस्तात मारुतप्रतिमो यदि 6061023c वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् 6061024a ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् 6061024c गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः 6061025a श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः 6061025c पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः 6061026a ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् 6061026c आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि 6061027a नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा 6061027c त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन 6061028a ऋक्षवानरवीराणामनीकानि प्रहर्षय 6061028c विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ 6061029a गत्वा परममध्वानमुपर्युपरि सागरम् 6061029c हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि 6061030a ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् 6061030c कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन 6061031a तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् 6061031c सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् 6061032a तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः 6061032c द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश 6061033a मृतसंजीवनीं चैव विशल्यकरणीमपि 6061033c सौवर्णकरणीं चैव संधानीं च महौषधीम् 6061034a ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि 6061034c आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः 6061035a श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवः 6061035c आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः 6061036a स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् 6061036c हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः 6061037a हरिपादविनिर्भिन्नो निषसाद स पर्वतः 6061037c न शशाक तदात्मानं सोढुं भृशनिपीडितः 6061038a तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः 6061038c शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता 6061039a तस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले 6061039c न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे 6061040a स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा 6061040c लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा 6061041a पृथिवीधरसंकाशो निपीड्य धरणीधरम् 6061041c पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः 6061042a पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् 6061042c विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् 6061043a तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् 6061043c लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् 6061044a नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः 6061044c राघवार्थे परं कर्म समैहत परंतपः 6061045a स पुच्छमुद्यम्य भुजंगकल्पं; विनम्य पृष्ठं श्रवणे निकुञ्च्य 6061045c विवृत्य वक्त्रं वडवामुखाभ;मापुप्लुवे व्योम्नि स चण्डवेगः 6061046a स वृक्षषण्डांस्तरसा जहार; शैलाञ्शिलाः प्राकृतवानरांश्च 6061046c बाहूरुवेगोद्धतसंप्रणुन्ना;स्ते क्षीणवेगाः सलिले निपेतुः 6061047a स तौ प्रसार्योरगभोगकल्पौ; भुजौ भुजंगारिनिकाशवीर्यः 6061047c जगाम मेरुं नगराजमग्र्यं; दिशः प्रकर्षन्निव वायुसूनुः 6061048a स सागरं घूर्णितवीचिमालं; तदा भृशं भ्रामितसर्वसत्त्वम् 6061048c समीक्षमाणः सहसा जगाम; चक्रं यथा विष्णुकराग्रमुक्तम् 6061049a स पर्वतान्वृक्षगणान्सरांसि; नदीस्तटाकानि पुरोत्तमानि 6061049c स्फीताञ्जनांस्तानपि संप्रपश्य;ञ्जगाम वेगात्पितृतुल्यवेगः 6061050a आदित्यपथमाश्रित्य जगाम स गतश्रमः 6061050c स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् 6061051a नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् 6061051c श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः 6061052a स तं समासाद्य महानगेन्द्र;मतिप्रवृद्धोत्तमघोरशृङ्गम् 6061052c ददर्श पुण्यानि महाश्रमाणि; सुरर्षिसंघोत्तमसेवितानि 6061053a स ब्रह्मकोशं रजतालयं च; शक्रालयं रुद्रशरप्रमोक्षम् 6061053c हयाननं ब्रह्मशिरश्च दीप्तं; ददर्श वैवस्वत किंकरांश्च 6061054a वज्रालयं वैश्वरणालयं च; सूर्यप्रभं सूर्यनिबन्धनं च 6061054c ब्रह्मासनं शंकरकार्मुकं च; ददर्श नाभिं च वसुंधरायाः 6061055a कैलासमग्र्यं हिमवच्छिलां च; तथर्षभं काञ्चनशैलमग्र्यम् 6061055c स दीप्तसर्वौषधिसंप्रदीप्तं; ददर्श सर्वौषधिपर्वतेन्द्रम् 6061056a स तं समीक्ष्यानलरश्मिदीप्तं; विसिष्मिये वासवदूतसूनुः 6061056c आप्लुत्य तं चौषधिपर्वतेन्द्रं; तत्रौषधीनां विचयं चकार 6061057a स योजनसहस्राणि समतीत्य महाकपिः 6061057c दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः 6061058a महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे 6061058c विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् 6061059a स ता महात्मा हनुमानपश्यं;श्चुकोप कोपाच्च भृशं ननाद 6061059c अमृष्यमाणोऽग्निनिकाशचक्षु;र्महीधरेन्द्रं तमुवाच वाक्यम् 6061060a किमेतदेवं सुविनिश्चितं ते; यद्राघवे नासि कृतानुकम्पः 6061060c पश्याद्य मद्बाहुबलाभिभूतो; विकीर्णमात्मानमथो नगेन्द्र 6061061a स तस्य शृङ्गं सनगं सनागं; सकाञ्चनं धातुसहस्रजुष्टम् 6061061c विकीर्णकूटं चलिताग्रसानुं; प्रगृह्य वेगात्सहसोन्ममाथ 6061062a स तं समुत्पाट्य खमुत्पपात; वित्रास्य लोकान्ससुरान्सुरेन्द्रान् 6061062c संस्तूयमानः खचरैरनेकै;र्जगाम वेगाद्गरुडोग्रवीर्यः 6061063a स भास्कराध्वानमनुप्रपन्न;स्तद्भास्कराभं शिखरं प्रगृह्य 6061063c बभौ तदा भास्करसंनिकाशो; रवेः समीपे प्रतिभास्कराभः 6061064a स तेन शैलेन भृशं रराज; शैलोपमो गन्धवहात्मजस्तु 6061064c सहस्रधारेण सपावकेन; चक्रेण खे विष्णुरिवोद्धृतेन 6061065a तं वानराः प्रेक्ष्य तदा विनेदुः; स तानपि प्रेक्ष्य मुदा ननाद 6061065c तेषां समुद्घुष्टरवं निशम्य; लङ्कालया भीमतरं विनेदुः 6061066a ततो महात्मा निपपात तस्मि;ञ्शैलोत्तमे वानरसैन्यमध्ये 6061066c हर्युत्तमेभ्यः शिरसाभिवाद्य; विभीषणं तत्र च सस्वजे सः 6061067a तावप्युभौ मानुषराजपुत्रौ; तं गन्धमाघ्राय महौषधीनाम् 6061067c बभूवतुस्तत्र तदा विशल्या;वुत्तस्थुरन्ये च हरिप्रवीराः 6061068a ततो हरिर्गन्धवहात्मजस्तु; तमोषधीशैलमुदग्रवीर्यः 6061068c निनाय वेगाद्धिमवन्तमेव; पुनश्च रामेण समाजगाम 6062001a ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः 6062001c अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् 6062002a यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः 6062002c नेदानीमुपनिर्हारं रावणो दातुमर्हति 6062003a ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः 6062003c लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः 6062004a ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे 6062004c लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः 6062005a उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः 6062005c आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः 6062006a गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च 6062006c प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् 6062007a तेषां गृहसहस्राणि ददाह हुतभुक्तदा 6062007c आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् 6062008a हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् 6062008c सीधुपानचलाक्षाणां मदविह्वलगामिनाम् 6062009a कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् 6062009c गदाशूलासि हस्तानां खादतां पिबतामपि 6062010a शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह 6062010c त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः 6062011a तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् 6062011c अदहत्पावकस्तत्र जज्वाल च पुनः पुनः 6062012a सारवन्ति महार्हाणि गम्भीरगुणवन्ति च 6062012c हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च 6062013a रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः 6062013c मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् 6062014a क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः 6062014c नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः 6062015a ज्वलनेन परीतानि तोरणानि चकाशिरे 6062015c विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे 6062016a विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः 6062016c त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः 6062017a तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि 6062017c वज्रिवज्रहतानीव शिखराणि महागिरेः 6062018a तानि निर्दह्यमानानि दूरतः प्रचकाशिरे 6062018c हिमवच्छिखराणीव दीप्तौषधिवनानि च 6062019a हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि 6062019c रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः 6062020a हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि 6062020c बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः 6062021a अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति 6062021c भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते 6062022a सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी 6062022c लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा 6062023a नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः 6062023c स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् 6062024a प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः 6062024c सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः 6062025a उद्घुष्टं वानराणां च राक्षसानां च निस्वनः 6062025c दिशो दश समुद्रं च पृथिवीं चान्वनादयत् 6062026a विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ 6062026c असंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे 6062027a ततो विस्फारयाणस्य रामस्य धनुरुत्तमम् 6062027c बभूव तुमुलः शब्दो राक्षसानां भयावहः 6062028a अशोभत तदा रामो धनुर्विस्फारयन्महत् 6062028c भगवानिव संक्रुद्धो भवो वेदमयं धनुः 6062029a वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः 6062029c ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश 6062030a तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् 6062030c कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि 6062031a ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च 6062031c संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत 6062032a तेषां संनह्यमानानां सिंहनादं च कुर्वताम् 6062032c शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत 6062033a आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना 6062033c आसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः 6062034a यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः 6062034c स हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः 6062035a तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु 6062035c स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् 6062036a तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश 6062036c रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत 6062037a स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ 6062037c प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह 6062038a शशास चैव तान्सर्वान्राक्षसान्राक्षसेश्वरः 6062038c राक्षसा गच्छतात्रैव सिंहनादं च नादयन् 6062039a ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः 6062039c लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः 6062040a भीमाश्वरथमातंगं नानापत्ति समाकुलम् 6062040c दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् 6062041a तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् 6062041c ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् 6062042a हेमजालाचितभुजं व्यावेष्टितपरश्वधम् 6062042c व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् 6062043a गन्धमाल्यमधूत्सेकसंमोदित महानिलम् 6062043c घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् 6062044a तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् 6062044c संचचाल प्लवंगानां बलमुच्चैर्ननाद च 6062045a जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् 6062045c अभ्ययात्प्रत्यरिबलं पतंग इव पावकम् 6062046a तेषां भुजपरामर्शव्यामृष्टपरिघाशनि 6062046c राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत 6062047a तथैवाप्यपरे तेषां कपीनामसिभिः शितैः 6062047c प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः 6062048a घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् 6062048c गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् 6062049a देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः 6062049c किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे 6062050a समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम् 6062050c प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् 6062051a वानरान्दश सप्तेति राक्षसा अभ्यपातयन् 6062051c राक्षसान्दशसप्तेति वानरा जघ्नुराहवे 6062052a विस्रस्तकेशरसनं विमुक्तकवचध्वजम् 6062052c बलं राक्षसमालम्ब्य वानराः पर्यवारयन् 6063001a प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षये 6063001c अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः 6063002a आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः 6063002c गदया कम्पनः पूर्वं स चचाल भृशाहतः 6063003a स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः 6063003c अर्दितश्च प्रहारेण कम्पनः पतितो भुवि 6063004a हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा 6063004c जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः 6063004e आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् 6063005a स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः 6063005c मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् 6063006a तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् 6063006c विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा 6063007a आकर्णकृष्टमुक्तेन जघान द्विविदं तदा 6063007c तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा 6063008a सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् 6063008c निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः 6063009a मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे 6063009c अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् 6063010a तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः 6063010c बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः 6063011a संधाय चान्यं सुमुखं शरमाशीविषोपमम् 6063011c आजघान महातेजा वक्षसि द्विविदाग्रजम् 6063012a स तु तेन प्रहारेण मैन्दो वानरयूथपः 6063012c मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः 6063013a अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ 6063013c अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् 6063014a तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः 6063014c त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः 6063015a सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् 6063015c अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः 6063016a अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते 6063016c शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह 6063017a स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः 6063017c कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् 6063018a आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् 6063018c भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् 6063019a अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते 6063019c सालमासन्नमेकेन परिजग्राह पाणिना 6063020a तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् 6063020c समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् 6063021a स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः 6063021c अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च 6063022a अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे 6063022c दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् 6063023a रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे 6063023c व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः 6063024a ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् 6063024c अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् 6063025a ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः 6063025c रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः 6063026a जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः 6063026c कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः 6063027a समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् 6063027c आववार शरौघेण नगेनेव जलाशयम् 6063028a तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम् 6063028c वानरेन्द्रा महात्मानो वेलामिव महोदधिः 6063029a तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् 6063029c अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः 6063030a अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे 6063030c शैलसानु चरं नागं वेगवानिव केसरी 6063031a उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् 6063031c अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः 6063032a तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् 6063032c कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः 6063033a अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः 6063033c आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः 6063034a द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् 6063034c वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे 6063035a निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् 6063035c कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् 6063036a अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् 6063036c अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् 6063037a निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् 6063037c संनतिश्च प्रभावश्च तव वा रावणस्य वा 6063038a प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम 6063038c एकस्त्वमनुजातोऽसि पितरं बलवत्तरः 6063039a त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम् 6063039c त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः 6063040a वरदानात्पितृव्यस्ते सहते देवदानवान् 6063040c कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् 6063041a धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च 6063041c त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः 6063042a महाविमर्दं समरे मया सह तवाद्भुतम् 6063042c अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव 6063043a कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् 6063043c पातिता हरिवीराश्च त्वयैते भीमविक्रमाः 6063044a उपालम्भभयाच्चापि नासि वीर मया हतः 6063044c कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् 6063045a तेन सुग्रीववाक्येन सावमानेन मानितः 6063045c अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत 6063046a ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च 6063046c आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना 6063047a तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम् 6063047c स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले 6063048a तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः 6063048c वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ 6063049a स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः 6063049c मुष्टिं संवर्तयामास वज्रकल्पं महाबलः 6063050a अर्चिःसहस्रविकचं रविमण्डलसप्रभम् 6063050c स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् 6063051a मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः 6063051c लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया 6063052a कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना 6063052c बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः 6063053a तस्मिन्हते भीमपराक्रमेण; प्लवंगमानामृषभेण युद्धे 6063053c मही सशैला सवना चचाल; भयं च रक्षांस्यधिकं विवेश 6064001a निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् 6064001c प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत 6064002a ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् 6064002c आददे परिघं वीरो नगेन्द्रशिखरोपमम् 6064003a हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् 6064003c यमदण्डोपमं भीमं रक्षसां भयनाशनम् 6064004a तमाविध्य महातेजाः शक्रध्वजसमं रणे 6064004c विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः 6064005a उरोगतेन निष्केण भुजस्थैरङ्गदैरपि 6064005c कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया 6064006a निकुम्भो भूषणैर्भाति तेन स्म परिघेण च 6064006c यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् 6064007a परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः 6064007c प्रजज्वाल सघोषश्च विधूम इव पावकः 6064008a नगर्या विटपावत्या गन्धर्वभवनोत्तमैः 6064008c सह चैवामरावत्या सर्वैश्च भवनैः सह 6064009a सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् 6064009c निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् 6064010a दुरासदश्च संजज्ञे परिघाभरणप्रभः 6064010c क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः 6064011a राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् 6064011c हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली 6064012a परिघोपमबाहुस्तु परिघं भास्करप्रभम् 6064012c बली बलवतस्तस्य पातयामास वक्षसि 6064013a स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः 6064013c विशीर्यमाणः सहसा उल्का शतमिवाम्बरे 6064014a स तु तेन प्रहारेण चचाल च महाकपिः 6064014c परिघेण समाधूतो यथा भूमिचलेऽचलः 6064015a स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः 6064015c मुष्टिं संवर्तयामास बलेनातिमहाबलः 6064016a तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् 6064016c अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः 6064017a ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् 6064017c मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता 6064018a स तु तेन प्रहारेण निकुम्भो विचचाल ह 6064018c स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् 6064019a विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः 6064019c निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् 6064020a स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि 6064020c आजघानानिलसुतो वज्रवेगेन मुष्टिना 6064021a आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत 6064021c हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः 6064022a निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च 6064022c उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् 6064023a परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् 6064023c उत्पाटयामास शिरो भैरवं नदतो महत् 6064024a अथ विनदति सादिते निकुम्भे; पवनसुतेन रणे बभूव युद्धम् 6064024c दशरथसुतराक्षसेन्द्रचम्वो;र्भृशतरमागतरोषयोः सुभीमम् 6065001a निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् 6065001c रावणः परमामर्षी प्रजज्वालानलो यथा 6065002a नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः 6065002c खरपुत्रं विशालाक्षं मकराक्षमचोदयत् 6065003a गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः 6065003c राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ 6065004a रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः 6065004c बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः 6065005a सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् 6065005c निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली 6065006a समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् 6065006c रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् 6065007a तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः 6065007c स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् 6065008a प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः 6065008c सूतं संचोदयामास शीघ्रं मे रथमावह 6065009a अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् 6065009c यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः 6065010a अहं राक्षसराजेन रावणेन महात्मना 6065010c आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ 6065011a अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः 6065011c शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः 6065012a अद्य शूलनिपातैश्च वानराणां महाचमूम् 6065012c प्रदहिष्यामि संप्राप्तां शुष्केन्धनमिवानलः 6065013a मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः 6065013c सर्वे नानायुधोपेता बलवन्तः समाहिताः 6065014a ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः 6065014c मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः 6065015a परिवार्य महाकाया महाकायं खरात्मजम् 6065015c अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुंधराम् 6065016a शङ्खभेरीसहस्राणामाहतानां समन्ततः 6065016c क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् 6065017a प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा 6065017c पपात सहसा चैव ध्वजस्तस्य च रक्षसः 6065018a तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः 6065018c चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः 6065019a प्रवाति पवनस्तस्य सपांसुः खरदारुणः 6065019c निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः 6065020a तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः 6065020c अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ 6065021a घनगजमहिषाङ्गतुल्यवर्णाः; समरमुखेष्वसकृद्गदासिभिन्नाः 6065021c अहमहमिति युद्धकौशलास्ते; रजनिचराः परिबभ्रमुर्नदन्तः 6066001a निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः 6066001c आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः 6066002a ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् 6066002c निशाचरैः प्लवंगानां देवानां दानवैरिव 6066003a वृक्षशूलनिपातैश्च शिलापरिघपातनैः 6066003c अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः 6066004a शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः 6066004c पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः 6066005a पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा 6066005c कदनं कपिसिंहानां चक्रुस्ते रजनीचराः 6066006a बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः 6066006c संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः 6066007a तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः 6066007c नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः 6066008a विद्रवत्सु तदा तेषु वानरेषु समन्ततः 6066008c रामस्तान्वारयामास शरवर्षेण राक्षसान् 6066009a वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः 6066009c क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् 6066010a तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते 6066010c त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः 6066011a यत्तदा दण्डकारण्ये पितरं हतवान्मम 6066011c मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते 6066012a दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव 6066012c यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने 6066013a दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह 6066013c काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः 6066014a अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः 6066014c ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि 6066015a बहुनात्र किमुक्तेन शृणु राम वचो मम 6066015c पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे 6066016a अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे 6066016c अभ्यस्तं येन वा राम तेन वा वर्ततां युधि 6066017a मकराक्षवचः श्रुत्वा रामो दशरथात्मजः 6066017c अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् 6066018a चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः 6066018c त्रिशिरा दूषणश्चापि दण्डके निहता मया 6066019a स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः 6066019c भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः 6066020a एवमुक्तस्तु रामेण खरपुत्रो निशाचरः 6066020c बाणौघानसृजत्तस्मै राघवाय रणाजिरे 6066021a ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा 6066021c निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः 6066022a तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा 6066022c खर राक्षसपुत्रस्य सूनोर्दशरथस्य च 6066023a जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा 6066023c धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे 6066024a देवदानवगन्धर्वाः किंनराश्च महोरगाः 6066024c अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् 6066025a विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् 6066025c कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे 6066026a राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे 6066026c रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः 6066027a बाणौघवितताः सर्वा दिशश्च विदिशस्तथा 6066027c संछन्ना वसुधा चैव समन्तान्न प्रकाशते 6066028a ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः 6066028c अष्टाभिरथ नाराचैः सूतं विव्याध राघवः 6066028e भित्त्वा शरै रथं रामो रथाश्वान्समपातयत् 6066029a विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः 6066029c अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना 6066029e त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् 6066030a विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः 6066030c स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे 6066031a तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् 6066031c बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः 6066032a सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः 6066032c व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि 6066033a तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा 6066033c साधु साध्विति भूतानि व्याहरन्ति नभोगताः 6066034a तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः 6066034c मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् 6066035a स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः 6066035c पावकास्त्रं ततो रामः संदधे स्वशरासने 6066036a तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे 6066036c संछिन्नहृदयं तत्र पपात च ममार च 6066037a दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् 6066037c लङ्कामेव प्रधावन्त रामबालार्दितास्तदा 6066038a दशरथनृपपुत्रबाणवेगै; रजनिचरं निहतं खरात्मजं तम् 6066038c ददृशुरथ च देवताः प्रहृष्टा; गिरिमिव वज्रहतं यथा विशीर्णम् 6067001a मकराक्षं हतं श्रुत्वा रावणः समितिंजयः 6067001c आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् 6067002a जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ 6067002c अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः 6067003a त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे 6067003c किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे 6067004a तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः 6067004c यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित् 6067005a जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः 6067005c आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः 6067006a शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः 6067006c लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 6067007a सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः 6067007c छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 6067008a चरुहोमसमिद्धस्य विधूमस्य महार्चिषः 6067008c बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च 6067009a प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः 6067009c हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः 6067010a हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् 6067010c आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् 6067011a स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः 6067011c आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे 6067012a जाज्वल्यमानो वपुषा तपनीयपरिच्छदः 6067012c शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः 6067013a जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः 6067013c बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः 6067014a तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः 6067014c स बभूव दुराधर्षो रावणिः सुमहाबलः 6067015a सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः 6067015c हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् 6067016a अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने 6067016c जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् 6067017a कृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् 6067017c करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत 6067018a आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः 6067018c तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे 6067019a स ददर्श महावीर्यौ नागौ त्रिशिरसाविव 6067019c सृजन्ताविषुजालानि वीरौ वानरमध्यगौ 6067020a इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् 6067020c संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् 6067021a स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ 6067021c अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः 6067022a तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ 6067022c धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः 6067023a प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ 6067023c तमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः 6067024a स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः 6067024c दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः 6067025a नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः 6067025c शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते 6067026a घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् 6067026c स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः 6067027a स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् 6067027c विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः 6067028a तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ 6067028c हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् 6067029a अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः 6067029c निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः 6067030a अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ 6067030c तानिषून्पततो भल्लैरनेकैर्निचकर्ततुः 6067031a यतो हि ददृशाते तौ शरान्निपतिताञ्शितान् 6067031c ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् 6067032a रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् 6067032c विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः 6067033a तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः 6067033c बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ 6067034a नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् 6067034c न चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे 6067035a तेन विद्धाश्च हरयो निहताश्च गतासवः 6067035c बभूवुः शतशस्तत्र पतिता धरणीतले 6067036a लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् 6067036c ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् 6067037a तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् 6067037c नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि 6067038a अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् 6067038c पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि 6067039a अस्यैव तु वधे यत्नं करिष्यावो महाबल 6067039c आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् 6067040a तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् 6067040c राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः 6067041a यद्येष भूमिं विशते दिवं वा; रसातलं वापि नभस्तलं वा 6067041c एवं निगूढोऽपि ममास्त्रदग्धः; पतिष्यते भूमितले गतासुः 6067042a इत्येवमुक्त्वा वचनं महात्मा; रघुप्रवीरः प्लवगर्षभैर्वृतः 6067042c वधाय रौद्रस्य नृशंसकर्मण;स्तदा महात्मा त्वरितं निरीक्षते 6068001a विज्ञाय तु मनस्तस्य राघवस्य महात्मनः 6068001c संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः 6068002a सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् 6068002c क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः 6068003a स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः 6068003c इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः 6068004a इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 6068004c रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा 6068005a इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा 6068005c बलेन महतावृत्य तस्या वधमरोचयत् 6068006a मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः 6068006c हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ 6068007a तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः 6068007c उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः 6068008a हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः 6068008c प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् 6068009a स ददर्श हतानन्दां सीतामिन्द्रजितो रथे 6068009c एकवेणीधरां दीनामुपवासकृशाननाम् 6068010a परिक्लिष्टैकवसनाममृजां राघवप्रियाम् 6068010c रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् 6068011a तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च 6068011c बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत् 6068012a अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् 6068012c दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् 6068013a किं समर्थितमस्येति चिन्तयन्स महाकपिः 6068013c सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् 6068014a तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः 6068014c कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् 6068015a तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः 6068015c क्रोशन्तीं राम रामेति मायया योजितां रथे 6068016a गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः 6068016c दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः 6068016e अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् 6068017a दुरात्मन्नात्मनाशाय केशपक्षे परामृशः 6068017c ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः 6068017e धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी 6068018a नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम 6068018c अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण 6068019a च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली 6068019c किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि 6068020a सीतां च हत्वा न चिरं जीविष्यसि कथंचन 6068020c वधार्हकर्मणानेन मम हस्तगतो ह्यसि 6068021a ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः 6068021c इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे 6068022a इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः 6068022c अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति 6068023a आपतन्तं महावीर्यं तदनीकं वनौकसाम् 6068023c रक्षसां भीमवेगानामनीकेन न्यवारयत् 6068024a स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् 6068024c हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह 6068025a सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः 6068025c तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः 6068026a इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर 6068026c सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् 6068027a न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवंगम 6068027c पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत् 6068028a तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः 6068028c शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् 6068029a यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी 6068029c सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना 6068030a तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह 6068030c मया रामस्य पश्येमां कोपेन च निषूदिताम् 6068031a ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम् 6068031c हृष्टः स रथमास्थाय विननाद महास्वनम् 6068032a वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः 6068032c व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु 6068033a तथा तु सीतां विनिहत्य दुर्मतिः; प्रहृष्टचेताः स बभूव रावणिः 6068033c तं हृष्टरूपं समुदीक्ष्य वानरा; विषण्णरूपाः समभिप्रदुद्रुवुः 6069001a श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् 6069001c वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः 6069002a तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः 6069002c विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् 6069003a कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः 6069003c त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् 6069004a पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे 6069004c शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् 6069005a एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता 6069005c शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः 6069006a अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः 6069006c परिवार्य हनूमन्तमन्वयुश्च महाहवे 6069007a स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः 6069007c हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् 6069008a स राक्षसानां कदनं चकार सुमहाकपिः 6069008c वृतो वानरसैन्येन कालान्तकयमोपमः 6069009a स तु शोकेन चाविष्टः क्रोधेन च महाकपिः 6069009c हनूमान्रावणि रथे महतीं पातयच्छिलाम् 6069010a तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा 6069010c विधेयाश्व समायुक्तः सुदूरमपवाहितः 6069011a तमिन्द्रजितमप्राप्य रथथं सहसारथिम् 6069011c विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता 6069012a पतितायां शिलायां तु रक्षसां व्यथिता चमूः 6069012c तमभ्यधावञ्शतशो नदन्तः काननौकसः 6069013a ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः 6069013c चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः 6069014a वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः 6069014c वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ 6069015a स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् 6069015c प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ 6069016a स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः 6069016c जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः 6069017a शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः 6069017c ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे 6069018a सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः 6069018c हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् 6069019a स निवार्य परानीकमब्रवीत्तान्वनौकसः 6069019c हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् 6069020a त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः 6069020c यन्निमित्तं हि युध्यामो हता सा जनकात्मजा 6069021a इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च 6069021c तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् 6069022a इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् 6069022c शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत 6069023a स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः 6069023c निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित् 6069024a यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा 6069024c हूयमानः प्रजज्वाल होमशोणितभुक्तदा 6069025a सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः 6069025c संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः 6069026a अथेन्द्रजिद्राक्षसभूतये तु; जुहाव हव्यं विधिना विधानवत् 6069026c दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते; महासमूहेषु नयानयज्ञाः 6070001a राघवश्चापि विपुलं तं राक्षसवनौकसाम् 6070001c श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह 6070002a सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् 6070002c श्रूयते हि यथा भीमः सुमहानायुधस्वनः 6070003a तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः 6070003c क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः 6070004a ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः 6070004c आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः 6070005a अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि 6070005c वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् 6070006a दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् 6070006c नीलमेघनिभं भीमं संनिवार्य न्यवर्तत 6070007a स तेन हरिसैन्येन संनिकर्षं महायशाः 6070007c शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् 6070008a समरे युध्यमानानामस्माकं प्रेक्षतां च सः 6070008c जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः 6070009a उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम 6070009c तदहं भवतो वृत्तं विज्ञापयितुमागतः 6070010a तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः 6070010c निपपात तदा भूमौ छिन्नमूल इव द्रुमः 6070011a तं भूमौ देवसंकाशं पतितं दृश्य राघवम् 6070011c अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः 6070012a असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः 6070012c प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् 6070013a तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः 6070013c उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् 6070014a शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् 6070014c अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः 6070015a भूतानां स्थावराणां च जङ्गमानां च दर्शनम् 6070015c यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः 6070016a यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् 6070016c नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते 6070017a यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् 6070017c भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् 6070018a तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि 6070018c धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः 6070019a यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः 6070019c धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् 6070020a यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः 6070020c क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ 6070021a वध्यन्ते पापकर्माणो यद्यधर्मेण राघव 6070021c वधकर्महतो धर्मः स हतः कं वधिष्यति 6070022a अथ वा विहितेनायं हन्यते हन्ति वा परम् 6070022c विधिरालिप्यते तेन न स पापेन कर्मणा 6070023a अदृष्टप्रतिकारेण अव्यक्तेनासता सता 6070023c कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन 6070024a यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन 6070024c त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते 6070025a अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते 6070025c दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः 6070026a बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे 6070026c धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले 6070027a अथ चेत्सत्यवचनं धर्मः किल परंतप 6070027c अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता 6070028a यदि धर्मो भवेद्भूत अधर्मो वा परंतप 6070028c न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः 6070029a अधर्मसंश्रितो धर्मो विनाशयति राघव 6070029c सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः 6070030a मम चेदं मतं तात धर्मोऽयमिति राघव 6070030c धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा 6070031a अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः 6070031c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 6070032a अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः 6070032c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 6070033a सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः 6070033c पापमारभते कर्तुं तथा दोषः प्रवर्तते 6070034a यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः 6070034c यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः 6070035a यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् 6070035c यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः 6070036a अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया 6070036c राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता 6070037a यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् 6070037c अधनेनार्थकामेन नार्थः शक्यो विचिन्वता 6070038a हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः 6070038c अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप 6070039a येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् 6070039c तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः 6070040a त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते 6070040c रक्षसापहृता भार्या प्राणैः प्रियतरा तव 6070041a तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् 6070041c कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव 6070042a अयमनघ तवोदितः प्रियार्थं; जनकसुता निधनं निरीक्ष्य रुष्टः 6070042c सहयगजरथां सराक्षसेन्द्रां; भृशमिषुभिर्विनिपातयामि लङ्काम् 6071001a राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले 6071001c निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः 6071002a नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः 6071002c नीलाञ्जनचयाकारैर्मातंगैरिव यूथपः 6071003a सोऽभिगम्य महात्मानं राघवं शोकलालसं 6071003c वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् 6071004a राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् 6071004c ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् 6071005a व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः 6071005c अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् 6071006a विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् 6071006c उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः 6071007a हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः 6071007c हनूमद्वचनात्सौम्य ततो मोहमुपागतः 6071008a कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः 6071008c पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् 6071009a मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता 6071009c तदयुक्तमहं मन्ये सागरस्येव शोषणम् 6071010a अभिप्रायं तु जानामि रावणस्य दुरात्मनः 6071010c सीतां प्रति महाबाहो न च घातं करिष्यति 6071011a याच्यमानः सुबहुशो मया हितचिकीर्षुणा 6071011c वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः 6071012a नैव साम्ना न भेदेन न दानेन कुतो युधा 6071012c सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् 6071013a वानरान्मोहयित्वा तु प्रतियातः स राक्षसः 6071013c चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति 6071014a हुतवानुपयातो हि देवैरपि सवासवैः 6071014c दुराधर्षो भवत्येष संग्रामे रावणात्मजः 6071015a तेन मोहयता नूनमेषा माया प्रयोजिता 6071015c विघ्नमन्विच्छता तात वानराणां पराक्रमे 6071015e ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते 6071016a त्यजेमं नरशार्दूलमिथ्या संतापमागतम् 6071016c सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् 6071017a इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितः 6071017c लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः 6071018a एष तं नरशार्दूलो रावणिं निशितैः शरैः 6071018c त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति 6071019a तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः 6071019c पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् 6071020a तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम् 6071020c राक्षसस्य विनाशाय वज्रं वज्रधरो यथा 6071021a मनुजवर न कालविप्रकर्षो; रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् 6071021c त्वमतिसृज रिपोर्वधाय बाणी;मसुरपुरोन्मथने यथा महेन्द्रः 6071022a समाप्तकर्मा हि स राक्षसेन्द्रो; भवत्यदृश्यः समरे सुरासुरैः 6071022c युयुत्सता तेन समाप्तकर्मणा; भवेत्सुराणामपि संशयो महान् 6072001a तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः 6072001c नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा 6072002a ततो धैर्यमवष्टभ्य रामः परपुरंजयः 6072002c विभीषणमुपासीनमुवाच कपिसंनिधौ 6072003a नैरृताधिपते वाक्यं यदुक्तं ते विभीषण 6072003c भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् 6072004a राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः 6072004c यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः 6072005a यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् 6072005c तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् 6072006a तान्यनीकानि सर्वाणि विभक्तानि समन्ततः 6072006c विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः 6072007a भूयस्तु मम विजाप्यं तच्छृणुष्व महायशः 6072007c त्वय्यकारणसंतप्ते संतप्तहृदया वयम् 6072008a त्यज राजन्निमं शोकं मिथ्या संतापमागतम् 6072008c तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी 6072009a उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् 6072009c प्राप्तव्या यदि ते सीता हन्तव्यश्च निशाचराः 6072010a रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः 6072010c साध्वयं यातु सौमित्रिर्बलेन महता वृतः 6072010e निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे 6072011a धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः 6072011c शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः 6072012a तेन वीरेण तपसा वरदानात्स्वयम्भुतः 6072012c अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः 6072013a निकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः 6072013c त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः 6072013e इत्येवं विहितो राजन्वधस्तस्यैव धीमतः 6072014a वधायेन्द्रजितो राम तं दिशस्व महाबलम् 6072014c हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् 6072015a विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् 6072015c जानामि तस्य रौद्रस्य मायां सत्यपराक्रम 6072016a स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः 6072016c करोत्यसंज्ञान्संग्रामे देवान्सवरुणानपि 6072017a तस्यान्तरिक्षे चरतो रथस्थस्य महायशः 6072017c न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे 6072018a राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः 6072018c लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् 6072019a यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः 6072019c हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण 6072020a जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः 6072020c जहि तं राक्षससुतं मायाबलविशारदम् 6072021a अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः 6072021c अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति 6072022a राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः 6072022c जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः 6072023a संनद्धः कवची खड्गी स शरी हेमचापधृक् 6072023c रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् 6072024a अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् 6072024c लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव 6072025a अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः 6072025c विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः 6072026a स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः 6072026c स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ 6072027a सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् 6072027c निकुम्भिलामभिययौ चैत्यं रावणिपालितम् 6072028a विभीषणेन सहितो राजपुत्रः प्रतापवान् 6072028c कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ 6072029a वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः 6072029c विभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात् 6072030a महता हरिसैन्येन सवेगमभिसंवृतः 6072030c ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् 6072031a स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः 6072031c राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् 6072032a स संप्राप्य धनुष्पाणिर्मायायोगमरिंदम 6072032c तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः 6072033a विविधममलशस्त्रभास्वरं त;द्ध्वजगहनं विपुलं महारथैश्च 6072033c प्रतिभयतममप्रमेयवेगं; तिमिरमिव द्विषतां बलं विवेश 6073001a अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः 6073001c परेषामहितं वाक्यमर्थसाधकमब्रवीत् 6073002a अस्यानीकस्य महतो भेदने यतलक्ष्मण 6073002c राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति 6073003a स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् 6073003c अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते 6073004a जहि वीरदुरात्मानं मायापरमधार्मिकम् 6073004c रावणिं क्रूरकर्माणं सर्वलोकभयावहम् 6073005a विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः 6073005c ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति 6073006a ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः 6073006c अभ्यधावन्त सहितास्तदनीकमवस्थितम् 6073007a राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः 6073007c उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः 6073008a स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् 6073008c शब्देन महता लङ्कां नादयन्वै समन्ततः 6073009a शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः 6073009c उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् 6073010a ते राक्षसा वानरेषु विकृताननबाहवः 6073010c निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् 6073011a तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः 6073011c अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् 6073012a ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः 6073012c रक्षसां वध्यमानानां महद्भयमजायत 6073013a स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् 6073013c उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते 6073014a वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः 6073014c आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः 6073015a स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः 6073015c रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः 6073016a दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् 6073016c रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् 6073017a तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् 6073017c धरणीधरसंकाशी महावृक्षमरिंदमः 6073018a स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् 6073018c चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः 6073019a विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् 6073019c राक्षसानां सहस्राणि हनूमन्तमवाकिरन् 6073020a शितशूलधराः शूलैरसिभिश्चासिपाणयः 6073020c शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः 6073021a परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः 6073021c शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः 6073022a घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः 6073022c मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः 6073023a अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् 6073023c तेषामपि च संक्रुद्धश्चकार कदनं महत् 6073024a स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् 6073024c सूदयानममित्रघ्नममित्रान्पवनात्मजम् 6073025a स सारथिमुवाचेदं याहि यत्रैष वानरः 6073025c क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः 6073026a इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः 6073026c वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे 6073027a सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् 6073027c अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः 6073028a तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः 6073028c रोषेण महताविषो वाक्यं चेदमुवाच ह 6073029a युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते 6073029c वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि 6073030a बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे 6073030c वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः 6073031a हनूमन्तं जिघांसन्तं समुद्यतशरासनम् 6073031c रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः 6073032a यस्तु वासवनिर्जेता रावणस्यात्मसंभवः 6073032c स एष रथमास्थाय हनूमन्तं जिघांसति 6073033a तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः 6073033c जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि 6073034a इत्येवमुक्तस्तु तदा महात्मा; विभीषणेनारिविभीषणेन 6073034c ददर्श तं पर्वतसंनिकाशं; रथस्थितं भीमबलं दुरासदम् 6074001a एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः 6074001c धनुष्पाणिनमादाय त्वरमाणो जगाम सः 6074002a अविदूरं ततो गत्वा प्रविश्य च महद्वनम् 6074002c दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः 6074003a नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् 6074003c तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् 6074004a इहोपहारं भूतानां बलवान्रावणातजः 6074004c उपहृत्य ततः पश्चात्संग्राममभिवर्तते 6074005a अदृश्यः सर्वभूतानां ततो भवति राक्षसः 6074005c निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः 6074006a तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् 6074006c विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् 6074007a तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः 6074007c बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः 6074008a स रथेनाग्निवर्णेन बलवान्रावणात्मजः 6074008c इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत 6074009a तमुवाच महातेजाः पौलस्त्यमपराजितम् 6074009c समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे 6074010a एवमुक्तो महातेजा मनस्वी रावणात्मजः 6074010c अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् 6074011a इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम 6074011c कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस 6074012a न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते 6074012c प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण 6074013a शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः 6074013c यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः 6074014a नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् 6074014c क्व च स्वजनसंवासः क्व च नीचपराश्रयः 6074015a गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा 6074015c निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः 6074016a निरनुक्रोशता चेयं यादृशी ते निशाचर 6074016c स्वजनेन त्वया शक्यं परुषं रावणानुज 6074017a इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः 6074017c अजानन्निव मच्छीलं किं राक्षस विकत्थसे 6074018a राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् 6074018c कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् 6074018e गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं 6074019a न रमे दारुणेनाहं न चाधर्मेण वै रमे 6074019c भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते 6074020a परस्वानां च हरणं परदाराभिमर्शनम् 6074020c सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः 6074021a महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः 6074021c अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता 6074022a एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः 6074022c गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः 6074023a दोषैरेतैः परित्यक्तो मया भ्राता पिता तव 6074023c नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता 6074024a अतिमानी च बालश्च दुर्विनीतश्च राक्षस 6074024c बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि 6074025a अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि 6074025c प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम 6074026a धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया 6074026c युध्यस्व नरदेवेन लक्ष्मणेन रणे सह 6074026e हतस्त्वं देवता कार्यं करिष्यसि यमक्षये 6074027a निदर्शयस्वात्मबलं समुद्यतं; कुरुष्व सर्वायुधसायकव्ययम् 6074027c न लक्ष्मणस्यैत्य हि बाणगोचरं; त्वमद्य जीवन्सबलो गमिष्यसि 6075001a विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः 6075001c अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह 6075002a उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते 6075002c कालाश्वयुक्ते महति स्थितः कालान्तकोपमः 6075003a महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् 6075003c धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान् 6075004a उवाचैनं समारब्धः सौमित्रिं सविभीषणम् 6075004c तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् 6075005a अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् 6075005c मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे 6075006a अद्य वो मामका बाणा महाकार्मुकनिःसृताः 6075006c विधमिष्यन्ति गात्राणि तूलराशिमिवानलः 6075007a तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः 6075007c अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् 6075008a क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि 6075008c जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः 6075009a तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा 6075009c अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् 6075010a उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया 6075010c कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् 6075011a स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् 6075011c वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते 6075012a अन्तर्धानगतेनाजौ यस्त्वयाचरितस्तदा 6075012c तस्कराचरितो मार्गो नैष वीरनिषेवितः 6075013a यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस 6075013c दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे 6075014a एवमुक्तो धनुर्भीमं परामृश्य महाबलः 6075014c ससर्जे निशितान्बाणानिन्द्रजित्समिजिंजय 6075015a ते निसृष्टा महावेगाः शराः सर्पविषोपमाः 6075015c संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः 6075016a शरैरतिमहावेगैर्वेगवान्रावणात्मजः 6075016c सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् 6075017a स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः 6075017c शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः 6075018a इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च 6075018c विनद्य सुमहानादमिदं वचनमब्रवीत् 6075019a पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः 6075019c आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः 6075020a अद्य गोमायुसंघाश्च श्येनसंघाश्च लक्ष्मण 6075020c गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया 6075021a क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः 6075021c भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् 6075022a विशस्तकवचं भूमौ व्यपविद्धशरासनम् 6075022c हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया 6075023a इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् 6075023c हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह 6075024a अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस 6075024c कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् 6075025a अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् 6075025c अविकत्थन्वधिष्यामि त्वां पश्य पुरुषादन 6075026a इत्युक्त्वा पञ्चनाराचानाकर्णापूरिताञ्शरान् 6075026c निचखान महावेगाँल्लक्ष्मणो राक्षसोरसि 6075027a स शरैराहतस्तेन सरोषो रावणात्मजः 6075027c सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् 6075028a स बभूव महाभीमो नरराक्षससिंहयोः 6075028c विमर्दस्तुमुलो युद्धे परस्परवधैषिणोः 6075029a उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ 6075029c उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ 6075030a उभौ परमदुर्जेयावतुल्यबलतेजसौ 6075030c युयुधाते महावीरौ ग्रहाविव नभो गतौ 6075031a बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ 6075031c युयुधाते महात्मानौ तदा केसरिणाविव 6075032a बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ 6075032c नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् 6075033a सुसंप्रहृष्टौ नरराक्षसोत्तमौ; जयैषिणौ मार्गणचापधारिणौ 6075033c परस्परं तौ प्रववर्षतुर्भृशं; शरौघवर्षेण बलाहकाविव 6076001a ततः शरं दाशरथिः संधायामित्रकर्शनः 6076001c ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् 6076002a तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः 6076002c विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत 6076003a तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् 6076003c सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः 6076004a निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे 6076004c त्वर तेन महाबाहो भग्न एष न संशयः 6076005a ततः संधाय सौमित्रिः शरानग्निशिखोपमान् 6076005c मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान् 6076006a शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः 6076006c मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः 6076007a उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः 6076007c ददर्शावस्थितं वीरं वीरो दशरथात्मजम् 6076008a सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः 6076008c अब्रवीच्चैनमासाद्य पुनः स परुषं वचः 6076009a किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् 6076009c निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे 6076010a युवा खलु महायुद्धे शक्राशनिसमैः शरैः 6076010c शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ 6076011a स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् 6076011c गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि 6076012a यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः 6076012c अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः 6076013a इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् 6076013c दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः 6076014a ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् 6076014c क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् 6076015a तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदा 6076015c अचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन् 6076016a मुमोच स शरान्घोरान्संगृह्य नरपुंगवः 6076016c अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि 6076017a नैवं रणगतः शूराः प्रहरन्ति निशाचर 6076017c लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव 6076018a नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः 6076018c इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् 6076019a तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम् 6076019c व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् 6076020a विधूतवर्मा नाराचैर्बभूव स कृतव्रणः 6076020c इन्द्रजित्समरे शूरः प्ररूढ इव सानुमान् 6076021a अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि 6076021c शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ 6076022a अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः 6076022c शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः 6076023a व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च 6076023c उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ 6076024a तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः 6076024c सुघोरयोर्निष्टनतोर्गगने मेघयोरिव 6076025a ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि 6076025c असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् 6076026a अन्यैः सुनिशितैः शस्त्रैराकाशे संजघट्टिरे 6076026c बभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः 6076027a स बभूव रणे घोरस्तयोर्बाणमयश्चयः 6076027c अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः 6076028a तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः 6076028c सपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ 6076029a चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः 6076029c इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ 6076030a लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् 6076030c अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् 6076031a बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ 6076031c शुशुभाते महावीरौ विरूढाविव पर्वतौ 6076032a तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् 6076032c बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः 6076033a तयोरथ महान्कालो व्यतीयाद्युध्यमानयोः 6076033c न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः 6076034a अथ समरपरिश्रमं निहन्तुं; समरमुखेष्वजितस्य लक्ष्मणस्य 6076034c प्रियहितमुपपादयन्महौजाः; समरमुपेत्य विभीषणोऽवतस्थे 6077001a युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ 6077001c शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि 6077002a ततो विस्फारयामास महद्धनुरवस्थितः 6077002c उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् 6077003a ते शराः शिखिसंकाशा निपतन्तः समाहिताः 6077003c राक्षसान्दारयामासुर्वज्रा इव महागिरीन् 6077004a विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः 6077004c चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः 6077005a राक्षसैस्तैः परिवृतः स तदा तु विभीषणः 6077005c बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः 6077006a ततः संचोदयानो वै हरीन्रक्षोरणप्रियान् 6077006c उवाच वचनं काले कालज्ञो रक्षसां वरः 6077007a एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः 6077007c एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः 6077008a अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि 6077008c रावणं वर्जयित्वा तु शेषमस्य बलं हतम् 6077009a प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः 6077009c कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः 6077010a अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः 6077010c कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ 6077011a एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् 6077011c बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु 6077012a एतावदिह शेषं वो जेतव्यमिह वानराः 6077012c हताः सर्वे समागम्य राक्षसा बलदर्पिताः 6077013a अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम 6077013c घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् 6077014a हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते 6077014c तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति 6077014e वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान् 6077015a इति तेनातियशसा राक्षसेनाभिचोदिताः 6077015c वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः 6077016a ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः 6077016c मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः 6077017a जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः 6077017c अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् 6077018a निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः 6077018c परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः 6077019a शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः 6077019c जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् 6077020a स संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम् 6077020c देवासुराणां क्रुद्धानां यथा भीमो महास्वनः 6077021a हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात् 6077021c रक्षसां कदनं चक्रे समासाद्य सहस्रशः 6077022a स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि 6077022c लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत 6077023a तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ 6077023c शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् 6077024a अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ 6077024c चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ 6077025a न ह्यादानं न संधानं धनुषो वा परिग्रहः 6077025c न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः 6077026a न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् 6077026c अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् 6077027a चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः 6077027c अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे 6077027e तमसा पिहितं सर्वमासीद्भीमतरं महत् 6077028a न तदानीं ववौ वायुर्न जज्वाल च पावकः 6077028c स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः 6077028e संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः 6077029a अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् 6077029c शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् 6077030a ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः 6077030c लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् 6077031a निहतं सारथिं दृष्ट्वा समरे रावणात्मजः 6077031c प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह 6077032a विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः 6077032c ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् 6077033a ततः प्रमाथी शरभो रभसो गन्धमादनः 6077033c अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः 6077034a ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः 6077034c चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः 6077035a तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः 6077035c मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत 6077036a ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् 6077036c पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः 6077037a स हताश्वादवप्लुत्य रथान्मथितसारथेः 6077037c शरवर्षेण सौमित्रिमभ्यधावत रावणिः 6077038a ततो महेन्द्रप्रतिमः स लक्ष्मणः; पदातिनं तं निशितैः शरोत्तमैः 6077038c सृजन्तमादौ निशिताञ्शरोत्तमा;न्भृशं तदा बाणगणैर्न्यवारयत् 6078001a स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः 6078001c इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा 6078002a तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् 6078002c विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव 6078003a निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः 6078003c भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः 6078004a स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः 6078004c ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः 6078005a मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः 6078005c अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम् 6078006a अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः 6078006c ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् 6078006e अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् 6078007a तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः 6078007c रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः 6078008a स तथाप्यर्दितो बाणै राक्षसेन महामृधे 6078008c तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः 6078009a लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ 6078009c अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ 6078010a तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ 6078010c घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये 6078011a तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः 6078011c वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् 6078012a ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः 6078012c बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः 6078013a स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे 6078013c उत्तमं रक्षसां मध्ये यमदत्तं महाबलः 6078014a तं समीक्ष्य महातेजा महेषुं तेन संहितम् 6078014c लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः 6078015a कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना 6078015c दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः 6078016a ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ 6078016c विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया 6078017a तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ 6078017c मुखेन मुखमाहत्य संनिपेततुरोजसा 6078018a तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च 6078018c संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः 6078019a शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि 6078019c व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ 6078020a सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे 6078020c रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः 6078021a तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् 6078021c गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् 6078022a भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् 6078022c भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ 6078023a ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः 6078023c शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे 6078024a अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः 6078024c हुताशनसमस्पर्शं रावणात्मजदारुणम् 6078025a सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् 6078025c सुवर्णविकृतं वीरः शरीरान्तकरं शरम् 6078026a दुरावारं दुर्विषहं राक्षसानां भयावहम् 6078026c आशीविषविषप्रख्यं देवसंघैः समर्चितम् 6078027a येन शक्रो महातेजा दानवानजयत्प्रभुः 6078027c पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः 6078028a तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् 6078028c शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे 6078029a संधायामित्रदलनं विचकर्ष शरासनम् 6078029c सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा 6078030a संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् 6078030c लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः 6078031a धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि 6078031c पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम् 6078032a इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् 6078032c लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति 6078032e ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा 6078033a तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् 6078033c प्रमथ्येन्द्रजितः कायात्पपात धरणीतले 6078034a तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् 6078034c तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् 6078035a हतस्तु निपपाताशु धरण्यां रावणात्मजः 6078035c कवची सशिरस्त्राणो विध्वस्तः सशरासनः 6078036a चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः 6078036c हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा 6078037a अथान्तरिक्षे भूतानामृषीणां च महात्मनाम् 6078037c अभिजज्ञे च संनादो गन्धर्वाप्सरसामपि 6078038a पतितं समभिज्ञाय राक्षसी सा महाचमूः 6078038c वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः 6078039a वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः 6078039c लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः 6078040a दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः 6078040c त्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान् 6078041a केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः 6078041c समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः 6078042a हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ 6078042c राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत 6078043a यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः 6078043c तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः 6078044a शान्तरक्श्मिरिवादित्यो निर्वाण इव पावकः 6078044c स बभूव महातेजा व्यपास्त गतजीवितः 6078045a प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् 6078045c बभूव लोकः पतिते राक्षसेन्द्रसुते तदा 6078046a हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः 6078046c जगाम निहते तस्मिन्राक्षसे पापकर्मणि 6078047a शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः 6078047c आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे 6078048a ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः 6078048c विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति 6078049a ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः 6078049c तमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम् 6078050a विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः 6078050c विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् 6078051a क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवंगमाः 6078051c लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे 6078052a लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः 6078052c लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा 6078053a अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः 6078053c चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः 6078054a तदसुकरमथाभिवीक्ष्य हृष्टाः; प्रियसुहृदो युधि लक्ष्मणस्य कर्म 6078054c परममुपलभन्मनःप्रहर्षं; विनिहतमिन्द्ररिपुं निशम्य देवाः 6079001a रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः 6079001c बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे 6079002a ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् 6079002c संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः 6079003a आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ 6079003c विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः 6079004a ततो राममभिक्रम्य सौमित्रिरभिवाद्य च 6079004c तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा 6079004e आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् 6079005a रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना 6079005c न्यवेदयत रामाय तदा हृष्टो विभीषणः 6079006a उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् 6079006c मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् 6079006e उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः 6079007a कृतं परमकल्याणं कर्म दुष्करकारिणा 6079007c निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः 6079007e बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् 6079008a तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् 6079008c बलेनावृत्य महता निहनिष्यामि दुर्जयम् 6079009a त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे 6079009c न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे 6079010a स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः 6079010c रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् 6079011a सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः 6079011c यथा भवति सुस्वस्थस्तथा त्वं समुपाचर 6079011e विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः 6079012a कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् 6079012c ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा 6079012e तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया 6079013a एवमुक्तः स रामेण महात्मा हरियूथपः 6079013c लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् 6079014a स तस्य गन्धमाघ्राय विशल्यः समपद्यत 6079014c तदा निर्वेदनश्चैव संरूढव्रण एव च 6079015a विभीषण मुखानां च सुहृदां राघवाज्ञया 6079015c सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् 6079016a ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः 6079016c सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः 6079017a तथैव रामः प्लवगाधिपस्तदा; विभीषणश्चर्क्षपतिश्च जाम्बवान् 6079017c अवेक्ष्य सौमित्रिमरोगमुत्थितं; मुदा ससैन्यः सुचिरं जहर्षिरे 6079018a अपूजयत्कर्म स लक्ष्मणस्य; सुदुष्करं दाशरथिर्महात्मा 6079018c हृष्टा बभूवुर्युधि यूथपेन्द्रा; निशम्य तं शक्रजितं निपातितम् 6080001a ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् 6080001c आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः 6080002a युद्धे हतो महाराज लक्ष्मणेन तवात्मजः 6080002c विभीषणसहायेन मिषतां नो महाद्युते 6080003a शूरः शूरेण संगम्य संयुगेष्वपराजितः 6080003c लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् 6080004a स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् 6080004c घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत् 6080005a उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः 6080005c पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः 6080006a हा राक्षसचमूमुख्य मम वत्स महारथ 6080006c जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः 6080007a ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि 6080007c मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे 6080008a अद्य वैवस्वतो राजा भूयो बहुमतो मम 6080008c येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा 6080009a एष पन्थाः सुयोधानां सर्वामरगणेष्वपि 6080009c यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति 6080010a अद्य देवगणाः सर्वे लोकपालास्तथर्षयः 6080010c हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः 6080011a अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना 6080011c एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे 6080012a अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम् 6080012c करेणुसंघस्य यथा निनादं गिरिगह्वरे 6080013a यौवराज्यं च लङ्कां च रक्षांसि च परंतप 6080013c मातरं मां च भार्यां च क्व गतोऽसि विहाय नः 6080014a मम नाम त्वया वीर गतस्य यमसादनम् 6080014c प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे 6080015a स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे 6080015c मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः 6080016a एवमादिविलापार्तं रावणं राक्षसाधिपम् 6080016c आविवेश महान्कोपः पुत्रव्यसनसंभवः 6080017a घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् 6080017c बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् 6080018a तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः 6080018c दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः 6080019a दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः 6080019c यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव 6080020a कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत 6080020c तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे 6080021a तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् 6080021c वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः 6080022a ततः परमसंक्रुद्धो रावणो राक्षसाधिपः 6080022c अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे 6080023a मया वर्षसहस्राणि चरित्वा दुश्चरं तपः 6080023c तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः 6080024a तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः 6080024c नासुरेभ्यो न देवेभ्यो भयं मम कदाचन 6080025a कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् 6080025c देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः 6080026a तेन मामद्य संयुक्तं रथस्थमिह संयुगे 6080026c प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः 6080027a यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत् 6080027c देवासुरविमर्देषु मम दत्तं स्वयम्भुवा 6080028a अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत् 6080028c रामलक्ष्मणयोरेव वधाय परमाहवे 6080029a स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः 6080029c समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत 6080030a प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् 6080030c दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् 6080031a मायया मम वत्सेन वञ्चनार्थं वनौकसाम् 6080031c किंचिदेव हतं तत्र सीतेयमिति दर्शितम् 6080032a तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः 6080032c वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् 6080032e इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् 6080033a उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं 6080033c निष्पपात स वेगेन सभायाः सचिवैर्वृतः 6080034a रावणः पुत्रशोकेन भृशमाकुलचेतनः 6080034c संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली 6080035a व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः 6080035c ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः 6080036a अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः 6080036c लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः 6080036e बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः 6080037a तेषां संजल्पमानानामशोकवनिकां गताम् 6080037c अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः 6080038a वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः 6080038c अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव 6080039a मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता 6080039c ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् 6080040a तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा 6080040c निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् 6080041a यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् 6080041c वधिष्यति सनाथां मामनाथामिव दुर्मतिः 6080042a बहुशश्चोदयामास भर्तारं मामनुव्रताम् 6080042c भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया 6080043a सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः 6080043c क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः 6080044a अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ 6080044c मन्निमित्तमनार्येण समरेऽद्य निपातितौ 6080044e अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः 6080045a हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया 6080045c यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता 6080045e नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती 6080046a मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति 6080046c एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि 6080047a सा हि जन्म च बाल्यं च यौवनं च महात्मनः 6080047c धर्मकार्याणि रूपं च रुदती संस्रमिष्यति 6080048a निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना 6080048c अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति 6080049a धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् 6080049c यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते 6080050a इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् 6080050c रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् 6080051a सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् 6080051c निवार्यमाणं सचिवैरिदं वचनमब्रवीत् 6080052a कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज 6080052c हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि 6080053a वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा 6080053c स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर 6080054a मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव 6080054c त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज 6080055a अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् 6080055c कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः 6080056a शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः 6080056c हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् 6080057a स तद्दुरात्मा सुहृदा निवेदितं; वचः सुधर्म्यं प्रतिगृह्य रावणः 6080057c गृहं जगामाथ ततश्च वीर्यवा;न्पुनः सभां च प्रययौ सुहृद्वृतः 6081001a स प्रविश्य सभां राजा दीनः परमदुःखितः 6081001c निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् 6081002a अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः 6081002c रावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः 6081003a सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः 6081003c निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः 6081004a एकं रामं परिक्षिप्य समरे हन्तुमर्हथ 6081004c प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः 6081005a अथ वाहं शरैर्तीक्ष्णैर्भिन्नगात्रं महारणे 6081005c भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः 6081006a इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः 6081006c निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः 6081007a स संग्रामो महाभीमः सूर्यस्योदयनं प्रति 6081007c रक्षसां वानराणां च तुमुलः समपद्यत 6081008a ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः 6081008c अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः 6081009a मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः 6081009c शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः 6081010a ध्वजवर्मरथानश्वान्नानाप्रहरणानि च 6081010c आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे 6081011a केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाः 6081011c रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् 6081012a एकैकं राक्षसं संख्ये शतं वानरपुंगवाः 6081012c अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा 6081013a तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः 6081013c निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः 6081014a राक्षसैर्वध्यमानानां वानराणां महाचमूः 6081014c शरण्यं शरणं याता रामं दशरथात्मजम् 6081015a ततो रामो महातेजा धनुरादाय वीर्यवान् 6081015c प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह 6081016a प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे 6081016c नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना 6081017a कृतान्येव सुघोराणि रामेण रजनीचराः 6081017c रणे रामस्य ददृशुः कर्माण्यसुकराणि च 6081018a चालयन्तं महानीकं विधमन्तं महारथान् 6081018c ददृशुस्ते न वै रामं वातं वनगतं यथा 6081019a छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् 6081019c बलं रामेण ददृशुर्न रमं शीघ्रकारिणम् 6081020a प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् 6081020c इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः 6081021a एष हन्ति गजानीकमेष हन्ति महारथान् 6081021c एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह 6081022a इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे 6081022c अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते 6081023a न ते ददृशिरे रामं दहन्तमरिवाहिनीम् 6081023c मोहिताः परमास्त्रेण गान्धर्वेण महात्मना 6081024a ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः 6081024c पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे 6081025a भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः 6081025c अलातचक्रप्रतिमां ददृशुस्ते न राघवम् 6081026a शरीरनाभि सत्त्वार्चिः शरीरं नेमिकार्मुकम् 6081026c ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् 6081027a दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् 6081027c ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः 6081028a अनीकं दशसाहस्रं रथानां वातरंहसाम् 6081028c अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् 6081029a चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् 6081029c पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् 6081030a दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः 6081030c हतान्येकेन रामेण रक्षसां कामरूपिणाम् 6081031a ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः 6081031c अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः 6081032a हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् 6081032c आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः 6081033a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 6081033c साधु साध्विति रामस्य तत्कर्म समपूजयन् 6081034a अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् 6081034c एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा 6081035a निहत्य तां राक्षसवाहिनीं तु; रामस्तदा शक्रसमो महात्मा 6081035c अस्त्रेषु शस्त्रेषु जितक्लमश्च; संस्तूयते देवगणैः प्रहृष्टैः 6082001a तानि नागसहस्राणि सारोहाणां च वाजिनाम् 6082001c रथानां चाग्निवर्णानां सध्वजानां सहस्रशः 6082002a राक्षसानां सहस्राणि गदापरिघयोधिनाम् 6082002c काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् 6082003a निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः 6082003c रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा 6082004a दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः 6082004c राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः 6082005a विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः 6082005c राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् 6082006a कथं शूर्पणखा वृद्धा कराला निर्णतोदरी 6082006c आससाद वने रामं कन्दर्पमिव रूपिणम् 6082007a सुकुमारं महासत्त्वं सर्वभूतहिते रतम् 6082007c तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता 6082008a कथं सर्वगुणैर्हीना गुणवन्तं महौजसं 6082008c सुमुखं दुर्मुखी रामं कामयामास राक्षसी 6082009a जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा 6082009c अकार्यमपहास्यं च सर्वलोकविगर्हितम् 6082010a राक्षसानां विनाशाय दूषणस्य खरस्य च 6082010c चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् 6082011a तन्निमित्तमिदं वैरं रावणेन कृतं महत् 6082011c वधाय नीता सा सीता दशग्रीवेण रक्षसा 6082012a न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् 6082012c बद्धं बलवता वैरमक्षयं राघवेण ह 6082013a वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं 6082013c हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् 6082014a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 6082014c निहतानि जनस्थाने शरैरग्निशिखोपमैः 6082015a खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा 6082015c शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् 6082016a हतो योजनबाहुश्च कबन्धो रुधिराशनः 6082016c क्रोधार्तो विनदन्सोऽथ पर्याप्तं तन्निदर्शनम् 6082017a जघान बलिनं रामः सहस्रनयनात्मजम् 6082017c बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम् 6082018a ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः 6082018c सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् 6082019a धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् 6082019c युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते 6082020a विभीषणवचः कुर्याद्यदि स्म धनदानुजः 6082020c श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् 6082021a कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् 6082021c प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते 6082022a मम पुत्रो मम भ्राता मम भर्ता रणे हतः 6082022c इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले 6082023a रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः 6082023c रणे रामेण शूरेण राक्षसाश्च पदातयः 6082024a रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः 6082024c हन्ति नो रामरूपेण यदि वा स्वयमन्तकः 6082025a हतप्रवीरा रामेण निराशा जीविते वयम् 6082025c अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे 6082026a रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि 6082026c इदं भयं महाघोरमुत्पन्नं नावबुध्यते 6082027a न देवा न च गन्धर्वा न पिशाचा न राक्षसाः 6082027c उपसृष्टं परित्रातुं शक्ता रामेण संयुगे 6082028a उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे 6082028c कथयिष्यन्ति रामेण रावणस्य निबर्हणम् 6082029a पितामहेन प्रीतेन देवदानवराक्षसैः 6082029c रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् 6082030a तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम् 6082030c जीवितान्तकरं घोरं रक्षसां रावणस्य च 6082031a पीड्यमानास्तु बलिना वरदानेन रक्षसा 6082031c दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् 6082032a देवतानां हितार्थाय महात्मा वै पितामहः 6082032c उवाच देवताः सर्वा इदं तुष्टो महद्वचः 6082033a अद्य प्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः 6082033c भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् 6082034a दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः 6082034c वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः 6082035a प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् 6082035c उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा 6082036a एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा 6082036c भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् 6082037a रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः 6082037c अयं निष्टानको घोरः शोकेन समभिप्लुतः 6082038a तं न पश्यामहे लोके यो नः शरणदो भवेत् 6082038c राघवेणोपसृष्टानां कालेनेव युगक्षये 6082039a इतीव सर्वा रजनीचरस्त्रियः; परस्परं संपरिरभ्य बाहुभिः 6082039c विषेदुरार्तातिभयाभिपीडिता; विनेदुरुच्चैश्च तदा सुदारुणम् 6083001a आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले 6083001c रावणः करुणं शब्दं शुश्राव परिवेदितम् 6083002a स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः 6083002c बभूव परमक्रुद्धो रावणो भीमदर्शनः 6083003a संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः 6083003c राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः 6083004a उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः 6083004c भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा 6083005a महोदरं महापार्श्वं विरूपाक्षं च राक्षसं 6083005c शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया 6083006a तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः 6083006c चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया 6083007a ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः 6083007c कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः 6083008a प्रतिपूज्य यथान्यायं रावणं ते महारथाः 6083008c तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः 6083009a अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः 6083009c महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं 6083010a अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः 6083010c राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम् 6083011a खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा 6083011c करिष्यामि प्रतीकारमद्य शत्रुवधादहम् 6083012a नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः 6083012c प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः 6083013a अद्य वानरयूथानां तानि यूथानि भागशः 6083013c धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः 6083014a व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् 6083014c अद्य यूथतटाकानि गजवत्प्रमथाम्यहम् 6083015a सशरैरद्य वदनैः संख्ये वानरयूथपाः 6083015c मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः 6083016a अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् 6083016c मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् 6083017a हतो भर्ता हतो भ्राता यासां च तनया हताः 6083017c वधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम् 6083018a अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः 6083018c करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् 6083019a अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे 6083019c सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः 6083020a कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः 6083020c अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः 6083021a तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः 6083021c बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति 6083022a बलाध्यक्षास्तु संरब्धा राक्षसांस्तान्गृहाद्गृहात् 6083022c चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः 6083023a ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः 6083023c नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः 6083024a असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः 6083024c शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः 6083025a यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः 6083025c भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः 6083026a अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया 6083026c द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् 6083027a आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा 6083027c रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् 6083028a रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ 6083028c विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा 6083029a ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम् 6083029c नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः 6083030a ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः 6083030c निर्ययावुद्यतधनुः कालान्तकयमोमपः 6083031a ततः प्रजवनाश्वेन रथेन स महारथः 6083031c द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ 6083032a ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः 6083032c द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी 6083033a ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः 6083033c ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः 6083034a नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत 6083034c विवर्णवदनश्चासीत्किंचिदभ्रश्यत स्वरः 6083035a ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः 6083035c रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे 6083036a अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना 6083036c विनेदुरशिवं गृध्रा वायसैरनुनादिताः 6083037a एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् 6083037c निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः 6083038a तेषां तु रथघोषेण राक्षसानां महात्मनाम् 6083038c वानराणामपि चमूर्युद्धायैवाभ्यवर्तत 6083039a तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् 6083039c अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् 6083040a ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः 6083040c वानराणामनीकेषु चकार कदनं महत् 6083041a निकृत्तशिरसः केचिद्रावणेन वलीमुखाः 6083041c निरुच्छ्वासा हताः केचित्केचित्पार्श्वेषु दारिताः 6083041e केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः 6083042a दशाननः क्रोधविवृत्तनेत्रो; यतो यतोऽभ्येति रथेन संख्ये 6083042c ततस्ततस्तस्य शरप्रवेगं; सोढुं न शेकुर्हरियूथपास्ते 6084001a तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः 6084001c बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता 6084002a रावणस्याप्रसह्यं तं शरसंपातमेकतः 6084002c न शेकुः सहितुं दीप्तं पतंगा इव पावकम् 6084003a तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः 6084003c पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः 6084004a प्लवंगानामनीकानि महाभ्राणीव मारुतः 6084004c स ययौ समरे तस्मिन्विधमन्रावणः शरैः 6084005a कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् 6084005c आससाद ततो युद्धे राघवं त्वरितस्तदा 6084006a सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे 6084006c गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः 6084007a आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् 6084007c सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः 6084008a पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् 6084008c अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् 6084009a स नदन्युधि सुग्रीवः स्वरेण महता महान् 6084009c पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान् 6084010a ममर्द च महाकायो राक्षसान्वानरेश्वरः 6084010c युगान्तसमये वायुः प्रवृद्धानगमानिव 6084011a राक्षसानामनीकेषु शैलवर्षं ववर्ष ह 6084011c अश्मवर्षं यथा मेघः पक्षिसंघेषु कानने 6084012a कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः 6084012c विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः 6084013a अथ संक्षीयमाणेषु राक्षसेषु समन्ततः 6084013c सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च 6084014a विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः 6084014c रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् 6084015a स तं द्विरदमारुह्य विरूपाक्षो महारथः 6084015c विनदन्भीमनिर्ह्रालं वानरानभ्यधावत 6084016a सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे 6084016c स्थापयामासा चोद्विग्नान्राक्षसान्संप्रहर्षयन् 6084017a सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा 6084017c चुक्रोध च महाक्रोधो वधे चास्य मनो दधे 6084018a ततः पादपमुद्धृत्य शूरः संप्रधने हरिः 6084018c अभिपत्य जघानास्य प्रमुखे तं महागजम् 6084019a स तु प्रहाराभिहतः सुग्रीवेण महागजः 6084019c अपासर्पद्धनुर्मात्रं निषसाद ननाद च 6084020a गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् 6084020c राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् 6084021a आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः 6084021c भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् 6084022a स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम् 6084022c विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् 6084023a स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः 6084023c अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा 6084024a तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे 6084024c कवचं पातयामास स खड्गाभिहतोऽपतत् 6084025a स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् 6084025c तलप्रहारमशनेः समानं भीमनिस्वनम् 6084026a तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् 6084026c नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् 6084027a ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः 6084027c मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा 6084028a स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः 6084028c ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् 6084029a महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ 6084029c पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् 6084030a विवृत्तनयनं क्रोधात्सफेनरुधिराप्लुतम् 6084030c ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् 6084031a स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् 6084031c करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् 6084032a तथा तु तौ संयति संप्रयुक्तौ; तरस्विनौ वानरराक्षसानाम् 6084032c बलार्णवौ सस्वनतुः सभीमं; महार्णवौ द्वाविव भिन्नवेलौ 6084033a विनाशितं प्रेक्ष्य विरूपनेत्रं; महाबलं तं हरिपार्थिवेन 6084033c बलं समस्तं कपिराक्षसाना;मुन्मत्तगङ्गाप्रतिमं बभूव 6085001a हन्यमाने बले तूर्णमन्योन्यं ते महामृधे 6085001c सरसीव महाघर्मे सूपक्षीणे बभूवतुः 6085002a स्वबलस्य विघातेन विरूपाक्षवधेन च 6085002c बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः 6085003a प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः 6085003c बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् 6085004a उवाच च समीपस्थं महोदरमरिंदमम् 6085004c अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता 6085005a जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् 6085005c भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् 6085006a एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः 6085006c प्रविवेशारिसेनां स पतंग इव पावकम् 6085007a ततः स कदनं चक्रे वानराणां महाबलः 6085007c भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः 6085008a प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् 6085008c अभिदुद्राव सुग्रीवो महोदरमनन्तरम् 6085009a प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् 6085009c चिक्षेप च महातेजास्तद्वधाय हरीश्वरः 6085010a तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः 6085010c असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् 6085011a रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा 6085011c निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् 6085012a तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः 6085012c सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि 6085012e शरैश्च विददारैनं शूरः परपुरंजयः 6085013a स ददर्श ततः क्रुद्धः परिघं पतितं भुवि 6085013c आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् 6085013e परिघाग्रेण वेगेन जघानास्य हयोत्तमान् 6085014a तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् 6085014c गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः 6085015a गदापरिघहस्तौ तौ युधि वीरौ समीयतुः 6085015c नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ 6085016a आजघान गदां तस्य परिघेण हरीश्वरः 6085016c पपात स गदोद्भिन्नः परिघस्तस्य भूतले 6085017a ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् 6085017c आयसं मुसलं घोरं सर्वतो हेमभूषितम् 6085018a तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् 6085018c भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले 6085019a ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः 6085019c तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ 6085020a जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः 6085020c तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले 6085021a उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् 6085021c भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ 6085022a आजहार तदा खड्गमदूरपरिवर्तिनम् 6085022c राक्षसश्चर्मणा सार्धं महावेगो महोदरः 6085023a तथैव च महाखड्गं चर्मणा पतितं सह 6085023c जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः 6085024a तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् 6085024c उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ 6085025a दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः 6085025c अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ 6085026a स तु शूरो महावेगो वीर्यश्लाघी महोदरः 6085026c महाचर्मणि तं खड्गं पातयामास दुर्मतिः 6085027a लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः 6085027c जहार सशिरस्त्राणं कुण्डलोपहितं शिरः 6085028a निकृत्तशिरसस्तस्य पतितस्य महीतले 6085028c तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति 6085029a हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः 6085029c चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः 6086001a महोदरे तु निहते महापार्श्वो महाबलः 6086001c अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः 6086002a स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः 6086002c पातयामास कायेभ्यः फलं वृन्तादिवानिलः 6086003a केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः 6086003c वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् 6086004a तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः 6086004c विषादविमुखाः सर्वे बभूवुर्गतचेतसः 6086005a निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् 6086005c वेगं चक्रे महाबाहुः समुद्र इव पर्वणि 6086006a आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् 6086006c समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् 6086007a स तु तेन प्रहारेण महापार्श्वो विचेतनः 6086007c ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि 6086008a सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः 6086008c निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् 6086009a प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् 6086009c अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् 6086010a मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः 6086010c अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत 6086011a जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे 6086011c ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः 6086012a गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ 6086012c जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः 6086013a तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं 6086013c दूरस्थितस्य परिघं रविरश्मिसमप्रभम् 6086014a द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् 6086014c महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः 6086015a स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः 6086015c धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् 6086016a तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् 6086016c तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले 6086017a स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः 6086017c करेणैकेन जग्राह सुमहान्तं परश्वधम् 6086018a तं तैलधौतं विमलं शैलसारमयं दृढम् 6086018c राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् 6086019a तेन वामांसफलके भृशं प्रत्यवपातितम् 6086019c अङ्गदो मोक्षयामास सरोषः स परश्वधम् 6086020a स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः 6086020c संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः 6086021a राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति 6086021c इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् 6086022a तेन तस्य निपातेन राक्षसस्य महामृधे 6086022c पफाल हृदयं चाशु स पपात हतो भुवि 6086023a तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे 6086023c अभवच्च महान्क्रोधः समरे रावणस्य तु 6087001a महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ 6087001c तस्मिंश्च निहते वीरे विरूपाक्षे महाबले 6087002a आविवेश महान्क्रोधो रावणं तु महामृधे 6087002c सूतं संचोदयामास वाक्यं चेदमुवाच ह 6087003a निहतानाममात्यानां रुद्धस्य नगरस्य च 6087003c दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ 6087004a रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् 6087004c प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः 6087005a स दिशो दश घोषेण रथस्यातिरथो महान् 6087005c नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत 6087006a पूरिता तेन शब्देन सनदीगिरिकानना 6087006c संचचाल मही सर्वा सवराहमृगद्विपा 6087007a तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् 6087007c निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः 6087008a तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः 6087008c दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः 6087009a स ददर्श ततो रामं तिष्ठन्तमपराजितम् 6087009c लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा 6087010a आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः 6087010c पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् 6087011a वानरांश्च रणे भग्नानापतन्तं च रावणम् 6087011c समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् 6087012a विस्फारयितुमारेभे ततः स धनुरुत्तमम् 6087012c महावेगं महानादं निर्भिन्दन्निव मेदिनीम् 6087013a तयोः शरपथं प्राप्य रावणो राजपुत्रयोः 6087013c स बभूव यथा राहुः समीपे शशिसूर्ययोः 6087014a रावणस्य च बाणौघै रामविस्फरितेन च 6087014c शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा 6087015a तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः 6087015c मुमोच धनुरायम्य शरानग्निशिखोपमान् 6087016a तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता 6087016c बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् 6087017a एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश 6087017c लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् 6087018a अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः 6087018c आससाद ततो रामं स्थितं शैलमिवाचलम् 6087019a स संख्ये राममासाद्य क्रोधसंरक्तलोचनः 6087019c व्यसृजच्छरवर्षानि रावणो राघवोपरि 6087020a शरधारास्ततो रामो रावणस्य धनुश्च्युताः 6087020c दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् 6087021a ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः 6087021c दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव 6087022a राघवो रावणं तूर्णं रावणो राघवं तथा 6087022c अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः 6087023a चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् 6087023c बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ 6087024a तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः 6087024c रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः 6087025a संततं विविधैर्बाणैर्बभूव गगनं तदा 6087025c घनैरिवातपापाये विद्युन्मालासमाकुलैः 6087026a गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः 6087026c महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः 6087027a शरान्धकारं तौ भीमं चक्रतुः परमं तदा 6087027c गतेऽस्तं तपने चापि महामेघाविवोत्थितौ 6087028a बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः 6087028c अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव 6087029a उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ 6087029c उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः 6087030a उभौ हि येन व्रजतस्तेन तेन शरोर्मयः 6087030c ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव 6087031a ततः संसक्तहस्तस्तु रावणो लोकरावणः 6087031c नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत 6087032a रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् 6087032c शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत 6087033a अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन् 6087033c शरान्भूयः समादाय रामः क्रोधसमन्वितः 6087034a मुमोच च महातेजाश्चापमायम्य वीर्यवान् 6087034c ताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः 6087035a ते महामेघसंकाशे कवचे पतिताः शराः 6087035c अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा 6087036a पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् 6087036c ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् 6087037a ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः 6087037c श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः 6087038a निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः 6087038c आसुरं सुमहाघोरमन्यदस्त्रं समाददे 6087039a सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपि 6087039c गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा 6087040a ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयावहान् 6087040c पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् 6087041a शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् 6087041c श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् 6087042a एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् 6087042c रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् 6087043a आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः 6087043c ससर्जास्त्रं महोत्साहः पावकं पावकोपमः 6087044a अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि 6087044c चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि 6087045a ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् 6087045c विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् 6087046a ते रावणशरा घोरा राघवास्त्रसमाहताः 6087046c विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः 6087047a तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा 6087047c हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः 6088001a तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः 6088001c क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् 6088002a मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः 6088002c उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे 6088003a ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च 6088003c कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः 6088004a कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा 6088004c निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये 6088005a तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः 6088005c जघान परमास्त्रेण गन्धर्वेण महाद्युतिः 6088006a तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना 6088006c रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् 6088007a ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च 6088007c कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः 6088008a तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः 6088008c पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव 6088009a तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः 6088009c आयुधानि विचित्राणि रावणस्य चमूमुखे 6088010a तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः 6088010c विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु 6088011a स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः 6088011c रावणेन महातेजा न प्राकम्पत राघवः 6088012a ततो विव्याध गात्रेषु सर्वेषु समितिंजयः 6088012c राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः 6088013a एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली 6088013c लक्ष्मणः सायकान्सप्त जग्राह परवीरहा 6088014a तैः सायकैर्महावेगै रावणस्य महाद्युतिः 6088014c ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा 6088015a सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् 6088015c जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः 6088016a तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् 6088016c लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः 6088017a नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् 6088017c जघानाप्लुत्य गदया रावणस्य विभीषणः 6088018a हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् 6088018c क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः 6088019a ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव 6088019c विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् 6088020a अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः 6088020c अथोदतिष्ठत्संनादो वानराणां तदा रणे 6088021a सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी 6088021c सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता 6088022a ततः संभाविततरां कालेनापि दुरासदाम् 6088022c जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा 6088023a सा वेगिना बलवता रावणेन दुरात्मना 6088023c जज्वाल सुमहाघोरा शक्राशनिसमप्रभा 6088024a एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् 6088024c प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत 6088025a तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः 6088025c रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् 6088026a कीर्यमाणः शरौघेण विसृष्टेन महात्मना 6088026c न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः 6088027a मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः 6088027c लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् 6088028a मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः 6088028c विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते 6088029a एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा 6088029c मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति 6088030a इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् 6088030c मयेन मायाविहिताममोघां शत्रुघातिनीम् 6088031a लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा 6088031c रावणः परमक्रुद्धश्चिक्षेप च ननाद च 6088032a सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना 6088032c शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि 6088033a तामनुव्याहरच्छक्तिमापतन्तीं स राघवः 6088033c स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा 6088034a न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि 6088034c जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः 6088035a ततो रावणवेगेन सुदूरमवगाढया 6088035c शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः 6088036a तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः 6088036c भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् 6088037a स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः 6088037c बभूव संरब्धतरो युगान्त इव पावकः 6088038a न विषादस्य कालोऽयमिति संचिन्त्य राघवः 6088038c चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः 6088039a स ददर्श ततो रामः शक्त्या भिन्नं महाहवे 6088039c लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् 6088040a तामपि प्रहितां शक्तिं रावणेन बलीयसा 6088040c यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् 6088040e अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा 6088041a सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् 6088041c तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् 6088041e बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च 6088042a तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा 6088042c शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः 6088043a अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् 6088043c अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः 6088043e लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः 6088044a पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः 6088044c पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः 6088044e काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् 6088045a अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः 6088045c अरावणमरामं वा जगद्द्रक्ष्यथ वानराः 6088046a राज्यनाशं वने वासं दण्डके परिधावनम् 6088046c वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् 6088047a प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् 6088047c अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे 6088048a यदर्थं वानरं सैन्यं समानीतमिदं मया 6088048c सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे 6088049a यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे 6088049c सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः 6088050a चक्षुर्विषयमागम्य नायं जीवितुमर्हति 6088050c दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः 6088051a स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः 6088051c आसीनाः पर्वताग्रेषु ममेदं रावणस्य च 6088052a अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे 6088052c त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः 6088053a अद्य कर्म करिष्यामि यल्लोकाः सचराचराः 6088053c सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति 6088054a एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः 6088054c आजघान दशग्रीवं रणे रामः समाहितः 6088055a अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः 6088055c अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः 6088056a रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् 6088056c शराणां च शराणां च बभूव तुमुलः स्वनः 6088057a ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः 6088057c अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले 6088058a तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् 6088058c त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः 6088059a स कीर्यमाणः शरजालवृष्टिभि;र्महात्मना दीप्तधनुष्मतार्दितः 6088059c भयात्प्रदुद्राव समेत्य रावणो; यथानिलेनाभिहतो बलाहकः 6089001a स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः 6089001c विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् 6089002a एष रावणवेगेन लक्ष्मणः पतितः क्षितौ 6089002c सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् 6089003a शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम 6089003c पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः 6089004a अयं स समरश्लाघी भ्राता मे शुभलक्षणः 6089004c यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा 6089005a लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः 6089005c सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता 6089005e चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते 6089006a भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना 6089006c परं विषादमापन्नो विललापाकुलेन्द्रियः 6089007a न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया 6089007c भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु 6089008a किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते 6089008c यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः 6089009a राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् 6089009c न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः 6089010a न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् 6089010c सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते 6089011a पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने 6089011c एवं न विद्यते रूपं गतासूनां विशां पते 6089011e मां विषादं कृथा वीर सप्राणोऽयमरिंदम 6089012a आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले 6089012c सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः 6089013a एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः 6089013c समीपस्थमुवाचेदं हनूमन्तमभित्वरन् 6089014a सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् 6089014c पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः 6089015a दक्षिणे शिखरे तस्य जातामोषधिमानय 6089015c विशल्यकरणी नाम विशल्यकरणीं शुभाम् 6089016a सौवर्णकरणीं चापि तथा संजीवनीमपि 6089016c संधानकरणीं चापि गत्वा शीघ्रमिहानय 6089016e संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः 6089017a इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् 6089017c चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः 6089018a तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः 6089018c इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः 6089019a अगृह्य यदि गच्छामि विशल्यकरणीमहम् 6089019c कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् 6089020a इति संचिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः 6089020c उत्पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः 6089021a ओषधीर्नावगछामि ता अहं हरिपुंगव 6089021c तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया 6089022a एवं कथयमानं तं प्रशस्य पवनात्मजम् 6089022c सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः 6089023a ततः संक्षोदयित्वा तामोषधिं वानरोत्तमः 6089023c लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः 6089024a सशल्यः स समाघ्राय लक्ष्मणः परवीरहा 6089024c विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् 6089025a समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् 6089025c साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् 6089026a एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा 6089026c सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः 6089027a अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा 6089027c दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् 6089028a न हि मे जीवितेनार्थः सीतया च जयेन वा 6089028c को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते 6089029a इत्येवं वदतस्तस्य राघवस्य महात्मनः 6089029c खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् 6089030a तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम 6089030c लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि 6089031a न प्रतिज्ञां हि कुर्वन्ति वितथां साधवोऽनघ 6089031c लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् 6089032a नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ 6089032c वधेन रावणस्याद्य प्रतिज्ञामनुपालय 6089033a न जीवन्यास्यते शत्रुस्तव बाणपथं गतः 6089033c नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः 6089034a अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः 6089034c यावदस्तं न यात्येष कृतकर्मा दिवाकरः 6090001a लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः 6090001c रावणाय शरान्घोरान्विससर्ज चमूमुखे 6090002a दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः 6090002c आजघान महाघोरैर्धाराभिरिव तोयदः 6090003a दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः 6090003c निर्बिभेद रणे रामो दशग्रीवं समाहितः 6090004a भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः 6090004c न समं युद्धमित्याहुर्देवगन्धर्वदानवाः 6090005a ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः 6090005c तरुणादित्यसंकाशो वैदूर्यमयकूबरः 6090006a सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः 6090006c हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः 6090007a रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः 6090007c अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् 6090008a अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः 6090008c प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः 6090009a सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते 6090009c दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः 6090010a इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् 6090010c शराश्चादित्यसंकाशाः शक्तिश्च विमला शिताः 6090011a आरुह्येमं रथं वीर राक्षसं जहि रावणम् 6090011c मया सारथिना राम महेन्द्र इव दानवान् 6090012a इत्युक्तः स परिक्रम्य रथं तमभिवाद्य च 6090012c आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् 6090013a तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् 6090013c रामस्य च महाबाहो रावणस्य च रक्षसः 6090014a स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः 6090014c अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् 6090015a अस्त्रं तु परमं घोरं राक्षसं राकसाधिपः 6090015c ससर्ज परमक्रुद्धः पुनरेव निशाचरः 6090016a ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः 6090016c अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः 6090017a ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः 6090017c राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः 6090018a तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः 6090018c दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः 6090019a तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे 6090019c अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् 6090020a ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः 6090020c सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः 6090021a ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् 6090021c सुपर्णरूपा रामस्य विशिखाः कामरूपिणः 6090022a अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः 6090022c अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः 6090023a ततः शरसहस्रेण राममक्लिष्टकारिणम् 6090023c अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत 6090024a पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् 6090024c ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः 6090025a विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह 6090025c राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः 6090026a व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः 6090026c रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा 6090027a प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् 6090027c समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः 6090028a सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः 6090028c उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् 6090029a शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः 6090029c अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना 6090030a कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् 6090030c आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे 6090031a दशास्यो विंशतिभुजः प्रगृहीतशरासनः 6090031c अदृश्यत दशग्रीवो मैनाक इव पर्वतः 6090032a निरस्यमानो रामस्तु दशग्रीवेण रक्षसा 6090032c नाशकदभिसंधातुं सायकान्रणमूर्धनि 6090033a स कृत्वा भ्रुकुटीं क्रुद्धः किंचित्संरक्तलोचनः 6090033c जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा 6091001a तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः 6091001c सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी 6091002a सिंहशार्दूलवाञ्शैलः संचचालाचलद्रुमः 6091002c बभूव चापि क्षुभितः समुद्रः सरितां पतिः 6091003a खगाश्च खरनिर्घोषा गगने परुषस्वनाः 6091003c औत्पातिका विनर्दन्तः समन्तात्परिचक्रमुः 6091004a रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् 6091004c वित्रेषुः सर्वभूतानि रावणस्याविशद्भयम् 6091005a विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः 6091005c ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः 6091006a ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम् 6091006c नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः 6091007a ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः 6091007c प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् 6091008a दशग्रीवं जयेत्याहुरसुराः समवस्थिताः 6091008c देवा राममथोचुस्ते त्वं जयेति पुनः पुनः 6091009a एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः 6091009c प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् 6091010a वज्रसारं महानादं सर्वशत्रुनिबर्हणम् 6091010c शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् 6091011a सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् 6091011c अतिरौद्रमनासाद्यं कालेनापि दुरासदम् 6091012a त्रासनं सर्वभूतानां दारणं भेदनं तथा 6091012c प्रदीप्त इव रोषेण शूलं जग्राह रावणः 6091013a तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् 6091013c अनेकैः समरे शूरै राक्षसैः परिवारितः 6091014a समुद्यम्य महाकायो ननाद युधि भैरवम् 6091014c संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् 6091015a पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा 6091015c प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः 6091016a अतिनादस्य नादेन तेन तस्य दुरात्मनः 6091016c सर्वभूतानि वित्रेषुः सागरश्च प्रचुक्षुभे 6091017a स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् 6091017c विनद्य सुमहानादं रामं परुषमब्रवीत् 6091018a शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः 6091018c तव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति 6091019a रक्षसामद्य शूराणां निहतानां चमूमुखे 6091019c त्वां निहत्य रणश्लाघिन्करोमि तरसा समम् 6091020a तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव 6091020c एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः 6091021a आपतन्तं शरौघेण वारयामास राघवः 6091021c उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः 6091022a निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् 6091022c रावणस्य महाशूलः पतंगानिव पावकः 6091023a तान्दृष्ट्वा भस्मसाद्भूताञ्शूलसंस्पर्शचूर्णितान् 6091023c सायकानन्तरिक्षस्थान्राघवः क्रोधमाहरत् 6091024a स तां मातलिनानीतां शक्तिं वासवनिर्मिताम् 6091024c जग्राह परमक्रुद्धो राघवो रघुनन्दनः 6091025a सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना 6091025c नभः प्रज्वालयामास युगान्तोल्केव सप्रभा 6091026a सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात ह 6091026c भिन्नः शक्त्या महाञ्शूलो निपपात गतद्युतिः 6091027a निर्बिभेद ततो बाणैर्हयानस्य महाजवान् 6091027c रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः 6091028a निर्बिभेदोरसि तदा रावणं निशितैः शरैः 6091028c राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः 6091029a स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः 6091029c राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ 6091030a स रामबाणैरतिविद्धगात्रो; निशाचरेन्द्रः क्षतजार्द्रगात्रः 6091030c जगाम खेदं च समाजमध्ये; क्रोधं च चक्रे सुभृशं तदानीम् 6092001a स तु तेन तदा क्रोधात्काकुत्स्थेनार्दितो रणे 6092001c रावणः समरश्लाघी महाक्रोधमुपागमत् 6092002a स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् 6092002c अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे 6092003a बाणधारासहस्रैस्तु स तोयद इवाम्बरात् 6092003c राघवं रावणो बाणैस्तटाकमिव पूरयत् 6092004a पूरितः शरजालेन धनुर्मुक्तेन संयुगे 6092004c महागिरिरिवाकम्प्यः काकुस्थो न प्रकम्पते 6092005a स शरैः शरजालानि वारयन्समरे स्थितः 6092005c गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् 6092006a ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः 6092006c निजघानोरसि क्रुद्धो राघवस्य महात्मनः 6092007a स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः 6092007c दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः 6092008a शराभिघातसंरब्धः सोऽपि जग्राह सायकान् 6092008c काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः 6092009a ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ 6092009c शरान्धकारे समरे नोपालक्षयतां तदा 6092010a ततः क्रोधसमाविष्टो रामो दशरथात्मजः 6092010c उवाच रावणं वीरः प्रहस्य परुषं वचः 6092011a मम भार्या जनस्थानादज्ञानाद्राक्षसाधम 6092011c हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् 6092012a मया विरहितां दीनां वर्तमानां महावने 6092012c वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे 6092013a स्त्रीषु शूर विनाथासु परदाराभिमर्शके 6092013c कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे 6092014a भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित 6092014c दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे 6092015a शूरेण धनदभ्रात्रा बलैः समुदितेन च 6092015c श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया 6092016a उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च 6092016c कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् 6092017a शूरोऽहमिति चात्मानमवगच्छसि दुर्मते 6092017c नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः 6092018a यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात् 6092018c भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः 6092019a दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः 6092019c अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् 6092020a अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् 6092020c क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु 6092021a निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण 6092021c पिबन्तु रुधिरं तर्षाद्बाणशल्यान्तरोथितम् 6092022a अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते 6092022c कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् 6092023a इत्येवं स वदन्वीरो रामः शत्रुनिबर्हणः 6092023c राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् 6092024a बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे 6092024c रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः 6092025a प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः 6092025c प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् 6092026a शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः 6092026c भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् 6092027a हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् 6092027c हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् 6092028a यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् 6092028c नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना 6092029a क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च 6092029c न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः 6092030a सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् 6092030c शनैर्युद्धादसंभान्तो रथं तस्यापवाहयत् 6093001a स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः 6093001c क्रोधसंरक्तनयनो रावणो सूतमब्रवीत् 6093002a हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् 6093002c भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा 6093003a विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् 6093003c मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे 6093004a किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च 6093004c त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः 6093005a त्वयाद्य हि ममानार्य चिरकालसमार्जितम् 6093005c यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः 6093006a शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः 6093006c पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया 6093007a यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते 6093007c सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः 6093008a न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः 6093008c रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् 6093009a निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः 6093009c यदि वाप्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः 6093010a एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना 6093010c अब्रवीद्रावणं सूतो हितं सानुनयं वचः 6093011a न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः 6093011c न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया 6093012a मया तु हितकामेन यशश्च परिरक्षता 6093012c स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् 6093013a नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् 6093013c कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि 6093014a श्रूयतामभिधास्यामि यन्निमित्तं मया रथः 6093014c नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः 6093015a श्रमं तवावगच्छामि महता रणकर्मणा 6093015c न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये 6093016a रथोद्वहनखिन्नाश्च त इमे रथवाजिनः 6093016c दीना घर्मपरिश्रान्ता गावो वर्षहता इव 6093017a निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः 6093017c तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् 6093018a देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च 6093018c दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् 6093019a स्थलनिम्नानि भूमेश्च समानि विषमाणि च 6093019c युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् 6093020a उपयानापयाने च स्थानं प्रत्यपसर्पणम् 6093020c सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना 6093021a तव विश्रामहेतोस्तु तथैषां रथवाजिनाम् 6093021c रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया 6093022a न मया स्वेच्छया वीर रथोऽयमपवाहितः 6093022c भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो 6093023a आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन 6093023c तत्करिष्याम्यहं वीरं गतानृण्येन चेतसा 6093024a संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः 6093024c प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् 6093025a रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु 6093025c नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः 6093026a एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः 6093026c ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम् 6093027a ततो द्रुतं रावणवाक्यचोदितः; प्रचोदयामास हयान्स सारथिः 6093027c स राक्षसेन्द्रस्य ततो महारथः; क्षणेन रामस्य रणाग्रतोऽभवत् 6094001a तमापतन्तं सहसा स्वनवन्तं महाध्वजम् 6094001c रथं राक्षसराजस्य नरराजो ददर्श ह 6094002a कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा 6094002c तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् 6094002e शरधारा विमुञ्चन्तं धारासारमिवान्बुदम् 6094003a तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः 6094003c गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् 6094003e उवाच मातलिं रामः सहस्राक्षस्य सारथिम् 6094004a मातले पश्य संरब्धमापतन्तं रथं रिपोः 6094004c यथापसव्यं पतता वेगेन महता पुनः 6094004e समरे हन्तुमात्मानं तथानेन कृता मतिः 6094005a तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः 6094005c विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् 6094006a अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम् 6094006c रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् 6094007a कामं न त्वं समाधेयः पुरंदररथोचितः 6094007c युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये 6094008a परितुष्टः स रामस्य तेन वाक्येन मातलिः 6094008c प्रचोदयामास रथं सुरसारथिसत्तमः 6094009a अपसव्यं ततः कुर्वन्रावणस्य महारथम् 6094009c चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् 6094010a ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः 6094010c रथप्रतिमुखं रामं सायकैरवधूनयत् 6094011a धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् 6094011c जग्राह सुमहावेगमैन्द्रं युधि शरासनम् 6094011e शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् 6094012a तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः 6094012c परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः 6094013a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 6094013c समीयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः 6094014a समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः 6094014c रावणस्य विनाशाय राघवस्य जयाय च 6094015a ववर्ष रुधिरं देवो रावणस्य रथोपरि 6094015c वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः 6094016a महद्गृध्रकुलं चास्य भ्रममाणं नभस्तले 6094016c येन येन रथो याति तेन तेन प्रधावति 6094017a संध्यया चावृता लङ्का जपापुष्पनिकाशया 6094017c दृश्यते संप्रदीतेव दिवसेऽपि वसुंधरा 6094018a सनिर्घाता महोल्काश्च संप्रचेतुर्महास्वनाः 6094018c विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः 6094019a रावणश्च यतस्तत्र प्रचचाल वसुंधरा 6094019c रक्षसां च प्रहरतां गृहीता इव बाहवः 6094020a ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः 6094020c दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः 6094021a गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः 6094021c प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः 6094022a प्रतिकूलं ववौ वायू रणे पांसून्समुत्किरन् 6094022c तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् 6094023a निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः 6094023c दुर्विषह्य स्वना घोरा विना जलधरस्वनम् 6094024a दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः 6094024c पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् 6094025a कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति 6094025c निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः 6094026a जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि संततम् 6094026c मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च 6094027a एवं प्रकारा बहवः समुत्पाता भयावहाः 6094027c रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे 6094028a रामस्यापि निमित्तानि सौम्यानि च शिवानि च 6094028c बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः 6094029a ततो निरीक्ष्यात्मगतानि राघवो; रणे निमित्तानि निमित्तकोविदः 6094029c जगाम हर्षं च परां च निर्वृतिं; चकार युद्धेऽभ्यधिकं च विक्रमम् 6095001a ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा 6095001c सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् 6095002a ततो राक्षससैन्यं च हरीणां च महद्बलम् 6095002c प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत 6095003a संप्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ 6095003c व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः 6095004a नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः 6095004c तस्थुः प्रेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम् 6095005a रक्षसां रावणं चापि वानराणां च राघवम् 6095005c पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ 6095006a तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ 6095006c कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् 6095007a जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः 6095007c धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा 6095008a ततः क्रोधाद्दशग्रीवः शरान्संधाय वीर्यवान् 6095008c मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् 6095009a ते शरास्तमनासाद्य पुरंदररथध्वजम् 6095009c रक्तशक्तिं परामृश्य निपेतुर्धरणीतले 6095010a ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् 6095010c कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे 6095011a रावणध्वजमुद्दिश्य मुमोच निशितं शरम् 6095011c महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा 6095012a जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः 6095012c स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः 6095013a ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः 6095013c क्रोधजेनाग्निना संख्ये प्रदीप्त इव चाभवत् 6095014a स रोषवशमापन्नः शरवर्षं महद्वमन् 6095014c रामस्य तुरगान्दिव्याञ्शरैर्विव्याध रावणः 6095015a ते विद्धा हरयस्तस्य नास्खलन्नापि बभ्रमुः 6095015c बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः 6095016a तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा 6095016c भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह 6095017a गदाश्च परिघांश्चैव चक्राणि मुसलानि च 6095017c गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् 6095018a मायाविहितमेतत्तु शस्त्रवर्षमपातयत् 6095018c सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः 6095019a तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् 6095019c दुर्धर्षमभवद्युद्धे नैकशस्त्रमयं महत् 6095020a विमुच्य राघवरथं समन्ताद्वानरे बले 6095020c सायकैरन्तरिक्षं च चकाराशु निरन्तरम् 6095020e मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना 6095021a व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे 6095021c प्रहसन्निव काकुत्स्थः संदधे सायकाञ्शितान् 6095022a स मुमोच ततो बाणान्रणे शतसहस्रशः 6095022c तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् 6095023a ततस्ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता 6095023c शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् 6095024a नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः 6095024c तथा विसृजतोर्बाणान्रामरावणयोर्मृधे 6095025a प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् 6095025c चक्रतुस्तौ शरौघैस्तु निरुच्छ्वासमिवाम्बरम् 6095026a रावणस्य हयान्रामो हयान्रामस्य रावणः 6095026c जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ 6096001a तौ तथा युध्यमानौ तु समरे रामरावणौ 6096001c ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना 6096002a अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ 6096002c परस्परवधे युक्तौ घोररूपौ बभूवतुः 6096003a मण्डलानि च वीथीश्च गतप्रत्यागतानि च 6096003c दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् 6096004a अर्दयन्रावणं रामो राघवं चापि रावणः 6096004c गतिवेगं समापन्नौ प्रवर्तन निवर्तने 6096005a क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ 6096005c चेरतुः संयुगमहीं सासारौ जलदाविव 6096006a दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे 6096006c परस्परस्याभिमुखौ पुनरेव च तस्थतुः 6096007a धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् 6096007c पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा 6096008a रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः 6096008c चतुर्भिश्चतुरो दीप्तान्हयान्प्रत्यपसर्पयत् 6096009a स क्रोधवशमापन्नो हयानामपसर्पणे 6096009c मुमोच निशितान्बाणान्राघवाय निशाचरः 6096010a सोऽतिविद्धो बलवता दशग्रीवेण राघवः 6096010c जगाम न विकारं च न चापि व्यथितोऽभवत् 6096011a चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् 6096011c सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः 6096012a मातलेस्तु महावेगाः शरीरे पतिताः शराः 6096012c न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि 6096013a तया धर्षणया क्रोद्धो मातलेर्न तथात्मनः 6096013c चकार शरजालेन राघवो विमुखं रिपुम् 6096014a विंशतिं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः 6096014c मुमोच राघवो वीरः सायकान्स्यन्दने रिपोः 6096015a गदानां मुसलानां च परिघाणां च निस्वनैः 6096015c शराणां पुङ्खवातैश्च क्षुभिताः सप्तसागराः 6096016a क्षुब्धानां सागराणां च पातालतलवासिनः 6096016c व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः 6096017a चकम्पे मेदिनी कृत्स्ना सशैलवनकानना 6096017c भास्करो निष्प्रभश्चाभून्न ववौ चापि मारुतः 6096018a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 6096018c चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः 6096019a स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः 6096019c जयतां राघवः संख्ये रावणं राक्षसेश्वरम् 6096020a ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः 6096020c संधाय धनुषा रामः क्षुरमाशीविषोपमम् 6096020e रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् 6096021a तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा 6096021c तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः 6096022a तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा 6096022c द्वितीयं रावणशिरश्छिन्नं संयति सायकैः 6096023a छिन्नमात्रं च तच्छीर्षं पुनरन्यत्स्म दृश्यते 6096023c तदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः 6096024a एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् 6096024c न चैव रावणस्यान्तो दृश्यते जीवितक्षये 6096025a ततः सर्वास्त्रविद्वीरः कौसल्यानन्दिवर्धनः 6096025c मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः 6096026a मारीचो निहतो यैस्तु खरो यैस्तु सुदूषणः 6096026c क्रञ्चारण्ये विराधस्तु कबन्धो दण्डका वने 6096027a त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम 6096027c किं नु तत्कारणं येन रावणे मन्दतेजसः 6096028a इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे 6096028c ववर्ष शरवर्षाणि राघवो रावणोरसि 6096029a रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः 6096029c गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे 6096030a देवदानवयक्षाणां पिशाचोरगरक्षसाम् 6096030c पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत 6096031a नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम् 6096031c रामरावणयोर्युद्धं विराममुपगच्छति 6097001a अथ संस्मारयामास राघवं मातलिस्तदा 6097001c अजानन्निव किं वीर त्वमेनमनुवर्तसे 6097002a विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो 6097002c विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते 6097003a ततः संस्मारितो रामस्तेन वाक्येन मातलेः 6097003c जग्राह स शरं दीप्तं निश्वसन्तमिवोरगम् 6097004a यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः 6097004c ब्रह्मदत्तं महद्बाणममोघं युधि वीर्यवान् 6097005a ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा 6097005c दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः 6097006a यस्य वाजेषु पवनः फले पावकभास्करौ 6097006c शरीरमाकाशमयं गौरवे मेरुमन्दरौ 6097007a जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् 6097007c तेजसा सर्वभूतानां कृतं भास्करवर्चसं 6097008a सधूममिव कालाग्निं दीप्तमाशीविषं यथा 6097008c रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् 6097009a द्वाराणां परिघाणां च गिरीणामपि भेदनम् 6097009c नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् 6097010a वज्रसारं महानादं नानासमितिदारुणम् 6097010c सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् 6097011a कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् 6097011c नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् 6097012a नन्दनं वानरेन्द्राणां रक्षसामवसादनम् 6097012c वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः 6097013a तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् 6097013c द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः 6097014a अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः 6097014c वेदप्रोक्तेन विधिना संदधे कार्मुके बली 6097015a स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् 6097015c चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् 6097016a स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः 6097016c कृतान्त इव चावार्यो न्यपतद्रावणोरसि 6097017a स विसृष्टो महावेगः शरीरान्तकरः शरः 6097017c बिभेद हृदयं तस्य रावणस्य दुरात्मनः 6097018a रुधिराक्तः स वेगेन जीवितान्तकरः शरः 6097018c रावणस्य हरन्प्राणान्विवेश धरणीतलम् 6097019a स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः 6097019c कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् 6097020a तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् 6097020c निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् 6097021a गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः 6097021c पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा 6097022a तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः 6097022c हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः 6097023a नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः 6097023c दशग्रीववधं दृष्ट्वा विजयं राघवस्य च 6097024a अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् 6097024c हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः 6097025a ततो विनेदुः संहृष्टा वानरा जितकाशिनः 6097025c वदन्तो राघवजयं रावणस्य च तं वधम् 6097026a अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः 6097026c दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ 6097027a निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि 6097027c किरन्ती राघवरथं दुरवापा मनोहराः 6097028a राघवस्तवसंयुक्ता गगने च विशुश्रुवे 6097028c साधु साध्विति वागग्र्या देवतानां महात्मनाम् 6097029a आविवेश महान्हर्षो देवानां चारणैः सह 6097029c रावणे निहते रौद्रे सर्वलोकभयंकरे 6097030a ततः सकामं सुग्रीवमङ्गदं च महाबलम् 6097030c चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् 6097031a ततः प्रजग्मुः प्रशमं मरुद्गणा; दिशः प्रसेदुर्विमलं नभोऽभवत् 6097031c मही चकम्पे न च मारुता ववुः; स्थिरप्रभश्चाप्यभवद्दिवाकरः 6097032a ततस्तु सुग्रीवविभीषणादयः; सुहृद्विशेषाः सहलक्ष्मणास्तदा 6097032c समेत्य हृष्टा विजयेन राघवं; रणेऽभिरामं विधिनाभ्यपूजयन् 6097033a स तु निहतरिपुः स्थिरप्रतिज्ञः; स्वजनबलाभिवृतो रणे रराज 6097033c रघुकुलनृपनन्दनो महौजा;स्त्रिदशगणैरभिसंवृतो यथेन्द्रः 6098001a रावणं निहतं श्रुत्वा राघवेण महात्मना 6098001c अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः 6098002a वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु 6098002c विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा 6098003a उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः 6098003c प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् 6098004a आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः 6098004c परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् 6098005a ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः 6098005c करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः 6098006a ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् 6098006c रावणं निहतं भूमौ नीलाञ्जनचयोपमम् 6098007a ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु 6098007c निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव 6098008a बहुमानात्परिष्वज्य काचिदेनं रुरोद ह 6098008c चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च 6098009a उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते 6098009c हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् 6098010a काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती 6098010c स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् 6098011a एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि 6098011c चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् 6098012a येन वित्रासितः शक्रो येन वित्रासितो यमः 6098012c येन वैश्रवणो राजा पुष्पकेण वियोजितः 6098013a गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् 6098013c भयं येन महद्दत्तं सोऽयं शेते रणे हतः 6098014a असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा 6098014c न भयं यो विजानाति तस्येदं मानुषाद्भयम् 6098015a अवध्यो देवतानां यस्तथा दानवरक्षसाम् 6098015c हतः सोऽयं रणे शेते मानुषेण पदातिना 6098016a यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा 6098016c सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः 6098017a एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः 6098017c भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः 6098018a अशृण्वता तु सुहृदां सततं हितवादिनाम् 6098018c एताः सममिदानीं ते वयमात्मा च पातिताः 6098019a ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः 6098019c धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा 6098020a यदि निर्यातिता ते स्यात्सीता रामाय मैथिली 6098020c न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् 6098021a वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् 6098021c वयं चाविधवाः सर्वाः सकामा न च शत्रवः 6098022a त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् 6098022c राक्षसा वयमात्मा च त्रयं तुलं निपातितम् 6098023a न कामकारः कामं वा तव राक्षसपुंगव 6098023c दैवं चेष्टयते सर्वं हतं दैवेन हन्यते 6098024a वानराणां विनाशोऽयं राक्षसानां च ते रणे 6098024c तव चैव महाबाहो दैवयोगादुपागतः 6098025a नैवार्थेन न कामेन विक्रमेण न चाज्ञया 6098025c शक्या दैवगतिर्लोके निवर्तयितुमुद्यता 6098026a विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः 6098026c कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः 6099001a तासां विलपमानानां तथा राक्षसयोषिताम् 6099001c ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत 6099002a दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा 6099002c पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् 6099003a ननु नाम महाबाहो तव वैश्रवणानुज 6099003c क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः 6099004a ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः 6099004c ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः 6099005a स त्वं मानुषमात्रेण रामेण युधि निर्जितः 6099005c न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ 6099006a कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् 6099006c अविषह्यं जघान त्वां मानुषो वनगोचरः 6099007a मानुषाणामविषये चरतः कामरूपिणः 6099007c विनाशस्तव रामेण संयुगे नोपपद्यते 6099008a न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे 6099008c सर्वतः समुपेतस्य तव तेनाभिमर्शनम् 6099009a इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया 6099009c स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः 6099010a अथ वा रामरूपेण वासवः स्वयमागतः 6099010c मायां तव विनाशाय विधायाप्रतितर्किताम् 6099011a यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः 6099011c खरस्तव हतो भ्राता तदैवासौ न मानुषः 6099012a यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि 6099012c प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् 6099013a क्रियतामविरोधश्च राघवेणेति यन्मया 6099013c उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता 6099014a अकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगव 6099014c ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च 6099015a अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते 6099015c सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् 6099016a न कुलेन न रूपेण न दाक्षिण्येन मैथिली 6099016c मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे 6099017a सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः 6099017c तव तावदयं मृत्युर्मैथिलीकृतलक्षणः 6099018a मैथिली सह रामेण विशोका विहरिष्यति 6099018c अल्पपुण्या त्वहं घोरे पतिता शोकसागरे 6099019a कैलासे मन्दरे मेरौ तथा चैत्ररथे वने 6099019c देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया 6099020a विमानेनानुरूपेण या याम्यतुलया श्रिया 6099020c पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा 6099020e भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव 6099021a सत्यवाक्स महाभागो देवरो मे यदब्रवीत् 6099021c अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः 6099022a कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना 6099022c त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् 6099023a न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः 6099023c स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते 6099024a सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः 6099024c आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् 6099025a नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः 6099025c सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः 6099025e प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे 6099026a महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः 6099026c यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे 6099027a येन सूदयसे शत्रून्समरे सूर्यवर्चसा 6099027c वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः 6099028a रणे शत्रुप्रहरणो हेमजालपरिष्कृतः 6099028c परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा 6099029a धिगस्तु हृदयं यस्या ममेदं न सहस्रधा 6099029c त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् 6099030a एतस्मिन्नन्तरे रामो विभीषणमुवाच ह 6099030c संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय 6099031a तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः 6099031c विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः 6099031e रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत 6099032a त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा 6099032c नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् 6099033a भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः 6099033c रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् 6099034a नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि 6099034c श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः 6099035a तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः 6099035c विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् 6099036a तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् 6099036c अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर 6099037a अधर्मानृतसंयुक्तः काममेष निशाचरः 6099037c तेजस्वी बलवाञ्शूरः संग्रामेषु च नित्यशः 6099038a शतक्रतुमुखैर्देवैः श्रूयते न पराजितः 6099038c महात्मा बलसंपन्नो रावणो लोकरावणः 6099039a मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् 6099039c क्रियतामस्य संस्कारो ममाप्येष यथा तव 6099040a त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् 6099040c क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि 6099041a राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः 6099041c संस्कारेणानुरूपेण योजयामास रावणम् 6099042a स ददौ पावकं तस्य विधियुक्तं विभीषणः 6099042c ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः 6099043a प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः 6099043c रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् 6099044a रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः 6099044c हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः 6100001a ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः 6100001c जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः 6100002a रावणस्य वधं घोरं राघवस्य पराक्रमम् 6100002c सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् 6100003a अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च 6100003c कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् 6100004a राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् 6100004c अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् 6100005a राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः 6100005c दिव्यं तं रथमास्थाय दिवमेवारुरोह सः 6100006a तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे 6100006c राघवः परमप्रीतः सुग्रीवं परिषस्वजे 6100007a परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः 6100007c पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् 6100008a अब्रवीच्च तदा रामः समीपपरिवर्तिनम् 6100008c सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं 6100009a विभीषणमिमं सौम्य लङ्कायामभिषेचय 6100009c अनुरक्तं च भक्तं च मम चैवोपकारिणम् 6100010a एष मे परमः कामो यदिमं रावणानुजम् 6100010c लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् 6100011a एवमुक्तस्तु सौमित्री राघवेण महात्मना 6100011c तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे 6100012a घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् 6100012c लङ्कायां रक्षसां मध्ये राजानं रामशासनात् 6100013a अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् 6100013c तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः 6100014a दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् 6100014c राघवः परमां प्रीतिं जगाम सहलक्ष्मणः 6100015a स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः 6100015c प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् 6100016a अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तथा 6100016c आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः 6100017a स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् 6100017c मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् 6100018a कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् 6100018c प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया 6100019a ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् 6100019c अब्रवीद्राघवो वाक्यं हनूमन्तं प्लवंगमम् 6100020a अनुमान्य महाराजमिमं सौम्य विभीषणम् 6100020c प्रविश्य रावणगृहं विनयेनोपसृत्य च 6100021a वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम् 6100021c आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् 6100022a प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर 6100022c प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि 6101001a इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः 6101001c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 6101002a प्रविश्य तु महातेजा रावणस्य निवेशनम् 6101002c ददर्श शशिना हीनां सातङ्कामिव रोहिणीम् 6101003a निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च 6101003c रामस्य वचनं सर्वमाख्यातुमुपचक्रमे 6101004a वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः 6101004c कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः 6101005a विभीषणसहायेन रामेण हरिभिः सह 6101005c निहतो रावणो देवि लक्ष्मणस्य नयेन च 6101006a पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः 6101006c अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना 6101007a प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये 6101007c दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे 6101008a लब्धो नो विजयः सीते स्वस्था भव गतव्यथा 6101008c रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता 6101009a मया ह्यलब्धनिद्रेण धृतेन तव निर्जये 6101009c प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ 6101010a संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये 6101010c विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् 6101011a तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे 6101011c अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः 6101012a एवमुक्ता समुत्पत्य सीता शशिनिभानना 6101012c प्रहर्षेणावरुद्धा सा व्याजहार न किंचन 6101013a अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् 6101013c किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे 6101014a एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता 6101014c अब्रवीत्परमप्रीता हर्षगद्गदया गिरा 6101015a प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् 6101015c प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् 6101016a न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम 6101016c मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् 6101017a न च पश्यामि तत्सौम्य पृथिव्यामपि वानर 6101017c सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् 6101018a हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च 6101018c राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् 6101019a एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः 6101019c प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः 6101020a भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि 6101020c स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् 6101021a तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च 6101021c रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते 6101022a अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः 6101022c हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् 6101023a इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे 6101023c हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा 6101024a क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् 6101024c घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः 6101025a राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे 6101025c इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः 6101026a मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने 6101026c घोरैर्जानुप्रहारैश्च दशनानां च पातनैः 6101027a भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा 6101027c भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः 6101028a एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि 6101028c हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः 6101029a एवमुक्ता महुमता वैदेही जनकात्मजा 6101029c उवाच धर्मसहितं हनूमन्तं यशस्विनी 6101030a राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया 6101030c विधेयानां च दासीनां कः कुप्येद्वानरोत्तम 6101031a भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च 6101031c मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते 6101032a प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् 6101032c दासीनां रावणस्याहं मर्षयामीह दुर्बला 6101033a आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् 6101033c हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम 6101034a अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः 6101034c ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम 6101035a न परः पापमादत्ते परेषां पापकर्मणाम् 6101035c समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः 6101036a पापानां वा शुभानां वा वधार्हाणां प्लवंगम 6101036c कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति 6101037a लोकहिंसाविहाराणां रक्षसां कामरूपिणम् 6101037c कुर्वतामपि पापानि नैव कार्यमशोभनम् 6101038a एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः 6101038c प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् 6101039a युक्ता रामस्य भवती धर्मपत्नी यशस्विनी 6101039c प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः 6101040a एवमुक्ता हनुमता वैदेही जनकात्मजा 6101040c अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम 6101041a तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः 6101041c हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः 6101042a पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् 6101042c स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् 6101043a तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् 6101043c आजगाम महावेगो हनूमान्यत्र राघवः 6102001a स उवाच महाप्रज्ञमभिगम्य प्लवंगमः 6102001c रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् 6102002a यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः 6102002c तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि 6102003a सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा 6102003c मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् 6102004a पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया 6102004c भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् 6102005a एवमुक्तो हनुमता रामो धर्मभृतां वरः 6102005c अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः 6102006a दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन् 6102006c उवाच मेघसंकाशं विभीषणमुपस्थितम् 6102007a दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् 6102007c इह सीतां शिरःस्नातामुपस्थापय माचिरम् 6102008a एवमुक्तस्तु रामेण त्वरमाणो विभीषणः 6102008c प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् 6102009a दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता 6102009c यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति 6102010a एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् 6102010c अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप 6102011a तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः 6102011c यथाह रामो भर्ता ते तत्तथा कर्तुमर्हसि 6102012a तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता 6102012c भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत 6102013a ततः सीतां शिरःस्नातां युवतीभिरलंकृताम् 6102013c महार्हाभरणोपेतां महार्हाम्बरधारिणीम् 6102014a आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् 6102014c रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः 6102015a सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम् 6102015c प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् 6102016a तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् 6102016c हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् 6102017a ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् 6102017c विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् 6102018a राक्षसाधिपते सौम्य नित्यं मद्विजये रत 6102018c वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु 6102019a स तद्वचनमाज्ञाय राघवस्य विभीषणः 6102019c तूर्णमुत्सारणे यत्नं कारयामास सर्वतः 6102020a कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः 6102020c उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः 6102021a ऋक्षाणां वानराणां च राक्षसानां च सर्वतः 6102021c वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः 6102022a तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः 6102022c वायुनोद्वर्तमानस्य सागरस्येव निस्वनः 6102023a उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान् 6102023c दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः 6102024a संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव 6102024c विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः 6102025a किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः 6102025c निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम 6102026a न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः 6102026c नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः 6102027a व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयंवरे 6102027c न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः 6102028a सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता 6102028c दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः 6102029a तदानय समीपं मे शीघ्रमेनां विभीषण 6102029c सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् 6102030a एवमुक्तस्तु रामेण सविमर्शो विभीषणः 6102030c रामस्योपानयत्सीतां संनिकर्षं विनीतवत् 6102031a ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः 6102031c निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् 6102032a कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः 6102032c अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् 6102033a लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली 6102033c विभीषणेनानुगता भर्तारं साभ्यवर्तत 6102034a सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि 6102034c रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी 6102035a विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता 6102035c उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना 6102036a अथ समपनुदन्मनःक्लमं सा; सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य 6102036c वदनमुदितपूर्णचन्द्रकान्तं; विमलशशाङ्कनिभानना तदासीत् 6103001a तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् 6103001c हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे 6103002a एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे 6103002c पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् 6103003a गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता 6103003c अवमानश्च शत्रुश्च मया युगपदुद्धृतौ 6103004a अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः 6103004c अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः 6103005a या त्वं विरहिता नीता चलचित्तेन रक्षसा 6103005c दैवसंपादितो दोषो मानुषेण मया जितः 6103006a संप्राप्तमवमानं यस्तेजसा न प्रमार्जति 6103006c कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः 6103007a लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् 6103007c सफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः 6103008a युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे 6103008c सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः 6103009a निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः 6103009c विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः 6103010a इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः 6103010c मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता 6103011a पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत 6103011c प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः 6103012a स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः 6103012c अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् 6103013a यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता 6103013c तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् 6103014a निर्जिता जीवलोकस्य तपसा भावितात्मना 6103014c अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् 6103015a विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः 6103015c स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः 6103016a रक्षता तु मया वृत्तमपवादं च सर्वशः 6103016c प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता 6103017a प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता 6103017c दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् 6103018a तद्गच्छ ह्यभ्यनुज्ञाता यतेष्टं जनकात्मजे 6103018c एता दश दिशो भद्रे कार्यमस्ति न मे त्वया 6103019a कः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् 6103019c तेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा 6103020a रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा 6103020c कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् 6103021a तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया 6103021c नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः 6103022a इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना 6103022c लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् 6103023a सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे 6103023c निवेशय मनः सीते यथा वा सुखमात्मनः 6103024a न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् 6103024c मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् 6103025a ततः प्रियार्हश्वरणा तदप्रियं; प्रियादुपश्रुत्य चिरस्य मैथिली 6103025c मुमोच बाष्पं सुभृशं प्रवेपिता; गजेन्द्रहस्ताभिहतेव वल्लरी 6104001a एवमुक्ता तु वैदेही परुषं लोमहर्षणम् 6104001c राघवेण सरोषेण भृशं प्रव्यथिताभवत् 6104002a सा तदश्रुतपूर्वं हि जने महति मैथिली 6104002c श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत् 6104003a प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा 6104003c वाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् 6104004a ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् 6104004c शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् 6104005a किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् 6104005c रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव 6104006a न तथास्मि महाबाहो यथा त्वमवगच्छसि 6104006c प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे 6104007a पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे 6104007c परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता 6104008a यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो 6104008c कामकारो न मे तत्र दैवं तत्रापराध्यति 6104009a मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते 6104009c पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा 6104010a सहसंवृद्धभावाच्च संसर्गेण च मानद 6104010c यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् 6104011a प्रेषितस्ते यदा वीरो हनूमानवलोककः 6104011c लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता 6104012a प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् 6104012c त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया 6104013a न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् 6104013c सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव 6104014a त्वया तु नरशार्दूल क्रोधमेवानुवर्तता 6104014c लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् 6104015a अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् 6104015c मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् 6104016a न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः 6104016c मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् 6104017a एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी 6104017c अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् 6104018a चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् 6104018c मिथ्यापवादोपहता नाहं जीवितुमुत्सहे 6104019a अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदि 6104019c या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् 6104020a एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा 6104020c अमर्षवशमापन्नो राघवाननमैक्षत 6104021a स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् 6104021c चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् 6104022a अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् 6104022c उपासर्पत वैदेही दीप्यमानं हुताशनम् 6104023a प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली 6104023c बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः 6104024a यथा मे हृदयं नित्यं नापसर्पति राघवात् 6104024c तथा लोकस्य साक्षी मां सर्वतः पातु पावकः 6104025a एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् 6104025c विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना 6104026a जनः स सुमहांस्तत्र बालवृद्धसमाकुलः 6104026c ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् 6104027a तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः 6104027c रक्षसां वानराणां च संबभूवाद्भुतोपमः 6105001a ततो वैश्रवणो राजा यमश्चामित्रकर्शनः 6105001c सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः 6105002a षडर्धनयनः श्रीमान्महादेवो वृषध्वजः 6105002c कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः 6105003a एते सर्वे समागम्य विमानैः सूर्यसंनिभैः 6105003c आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् 6105004a ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् 6105004c अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् 6105005a कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः 6105005c उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने 6105005e कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे 6105006a ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः 6105006c त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः 6105007a रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः 6105007c अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी 6105008a अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप 6105008c उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा 6105009a इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः 6105009c अब्रवीत्त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः 6105010a आत्मानं मानुषं मन्ये रामं दशरथात्मजम् 6105010c योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे 6105011a इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः 6105011c अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम 6105012a भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः 6105012c एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् 6105013a अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव 6105013c लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः 6105014a शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः 6105014c अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः 6105015a सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः 6105015c प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः 6105016a इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् 6105016c शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः 6105017a सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः 6105017c त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप 6105018a प्रभवं निधनं वा ते न विदुः को भवानिति 6105018c दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च 6105019a दिक्षु सर्वासु गगने पर्वतेषु वनेषु च 6105019c सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक् 6105020a त्वं धारयसि भूतानि वसुधां च सपर्वताम् 6105020c अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः 6105021a त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान् 6105021c अहं ते हृदयं राम जिह्वा देवी सरस्वती 6105022a देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो 6105022c निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा 6105023a संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना 6105023c जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् 6105024a अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण 6105024c त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः 6105025a महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् 6105025c सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः 6105026a वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् 6105026c तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर 6105027a निहतो रावणो राम प्रहृष्टो दिवमाक्रम 6105027c अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः 6105028a अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः 6105028c ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् 6105029a ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः 6106001a एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् 6106001c अङ्केनादाय वैदेहीमुत्पपात विभावसुः 6106002a तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् 6106002c रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् 6106003a अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम् 6106003c ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः 6106004a अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः 6106004c एषा ते राम वैदेही पापमस्या न विद्यते 6106005a नैव वाचा न मनसा नानुध्यानान्न चक्षुषा 6106005c सुवृत्ता वृत्तशौण्डीरा न त्वामतिचचार ह 6106006a रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा 6106006c त्वया विरहिता दीना विवशा निर्जनाद्वनात् 6106007a रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा 6106007c रक्षिता राक्षसी संघैर्विकृतैर्घोरदर्शनैः 6106008a प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली 6106008c नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना 6106009a विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव 6106009c न किंचिदभिधातव्यमहमाज्ञापयामि ते 6106010a एवमुक्तो महातेजा धृतिमान्दृढविक्रमः 6106010c अब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः 6106011a अवश्यं त्रिषु लोकेषु सीता पावनमर्हति 6106011c दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा 6106012a बालिशः खलु कामात्मा रामो दशरथात्मजः 6106012c इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि 6106013a अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम् 6106013c अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् 6106014a प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः 6106014c उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् 6106015a इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा 6106015c रावणो नातिवर्तेत वेलामिव महोदधिः 6106016a न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम् 6106016c प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव 6106017a नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा 6106017c अनन्या हि मया सीतां भास्करेण प्रभा यथा 6106018a विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा 6106018c न हि हातुमियं शक्या कीर्तिरात्मवता यथा 6106019a अवश्यं च मया कार्यं सर्वेषां वो वचो हितम् 6106019c स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् 6106020a इतीदमुक्त्वा वचनं महाबलैः; प्रशस्यमानः स्वकृतेन कर्मणा 6106020c समेत्य रामः प्रियया महाबलः; सुखं सुखार्होऽनुबभूव राघवः 6107001a एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् 6107001c इदं शुभतरं वाक्यं व्याजहार महेश्वरः 6107002a पुष्कराक्ष महाबाहो महावक्षः परंतप 6107002c दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर 6107003a दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः 6107003c अपावृत्तं त्वया संख्ये राम रावणजं भयम् 6107004a आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् 6107004c कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् 6107005a प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् 6107005c इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल 6107006a इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः 6107006c ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि 6107007a एष राजा विमानस्थः पिता दशरथस्तव 6107007c काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः 6107008a इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः 6107008c लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय 6107009a महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः 6107009c विमानशिखरस्थस्य प्रणाममकरोत्पितुः 6107010a दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम् 6107010c लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः 6107011a हर्षेण महताविष्टो विमानस्थो महीपतिः 6107011c प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा 6107012a आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः 6107012c बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे 6107013a न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः 6107013c त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते 6107014a कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर 6107014c तव प्रव्राजनार्थानि स्थितानि हृदये मम 6107015a त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् 6107015c अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः 6107016a तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना 6107016c अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा 6107017a इदानीं च विजानामि यथा सौम्य सुरेश्वरैः 6107017c वधार्थं रावणस्येह विहितं पुरुषोत्तमम् 6107018a सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् 6107018c वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन 6107019a सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् 6107019c जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् 6107020a अनुरक्तेन बलिना शुचिना धर्मचारिणा 6107020c इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् 6107021a चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया 6107021c वसता सीतया सार्धं लक्ष्मणेन च धीमता 6107022a निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता 6107022c रावणं च रणे हत्वा देवास्ते परितोषिताः 6107023a कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन 6107023c भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि 6107024a इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् 6107024c कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च 6107025a सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया 6107025c स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो 6107026a स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् 6107026c लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह 6107027a रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया 6107027c कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते 6107028a धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि 6107028c रामे प्रसन्ने स्वर्गं च महिमानं तथैव च 6107029a रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन 6107029c रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा 6107030a एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः 6107030c अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् 6107031a एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् 6107031c देवानां हृदयं सौम्य गुह्यं रामः परंतपः 6107032a अवाप्तं धर्मचरणं यशश्च विपुलं त्वया 6107032c रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया 6107033a स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् 6107033c उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् 6107034a कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति 6107034c रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा 6107035a न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति 6107035c अवश्यं तु मया वाच्यमेष ते दैवतं परम् 6107036a इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् 6107036c इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् 6108001a प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः 6108001c अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् 6108002a अमोघं दर्शनं राम तवास्माकं परंतप 6108002c प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि 6108003a एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः 6108003c लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया 6108004a यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर 6108004c वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर 6108005a मम हेतोः पराक्रान्ता ये गता यमसादनम् 6108005c ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः 6108006a मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च 6108006c त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे 6108007a नीरुजान्निर्व्रणांश्चैव संपन्नबलपौरुषान् 6108007c गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद 6108008a अकाले चापि मुख्यानि मूलानि च फलानि च 6108008c नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः 6108009a श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः 6108009c महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् 6108010a महानयं वरस्तात त्वयोक्तो रघुनन्दन 6108010c समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा 6108011a सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च 6108011c सर्व एव समेष्यन्ति संयुक्ताः परया मुदा 6108012a अकाले पुष्पशबलाः फलवन्तश्च पादपाः 6108012c भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः 6108013a सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनः 6108013c बभूवुर्वानराः सर्वे किमेतदिति विस्मितः 6108014a काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः 6108014c ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् 6108015a गच्छायोध्यामितो वीर विसर्जय च वानरान् 6108015c मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् 6108016a भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतचारिणम् 6108016c अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय 6108017a एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह 6108017c विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम् 6108018a अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् 6108018c लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा 6108019a ततस्तु सा लक्ष्मणरामपालिता; महाचमूर्हृष्टजना यशस्विनी 6108019c श्रिया ज्वलन्ती विरराज सर्वतो; निशाप्रणीतेव हि शीतरश्मिना 6109001a तां रात्रिमुषितं रामं सुखोत्थितमरिंदमम् 6109001c अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः 6109002a स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च 6109002c चन्दनानि च दिव्यानि माल्यानि विविधानि च 6109003a अलंकारविदश्चेमा नार्यः पद्मनिभेक्षणाः 6109003c उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव 6109004a एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् 6109004c हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय 6109005a स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः 6109005c सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः 6109006a तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् 6109006c न मे स्नानं बहुमतं वस्त्राण्याभरणानि च 6109007a इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् 6109007c अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः 6109008a एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः 6109008c अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज 6109009a पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् 6109009c मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् 6109010a तदिदं मेघसंकाशं विमानमिह तिष्ठति 6109010c तेन यास्यसि यानेन त्वमयोध्यां गजज्वरः 6109011a अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् 6109011c वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् 6109012a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 6109012c अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि 6109013a प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः 6109013c सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् 6109014a प्रणयाद्बहुमानाच्च सौहृदेन च राघव 6109014c प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते 6109015a एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् 6109015c रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् 6109016a पूजितोऽहं त्वया वीर साचिव्येन परंतप 6109016c सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च 6109017a न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर 6109017c तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः 6109018a मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः 6109018c शिरसा याचतो यस्य वचनं न कृतं मया 6109019a कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् 6109019c गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह 6109020a उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर 6109020c कृतकार्यस्य मे वासः कथंचिदिह संमतः 6109021a अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण 6109021c मन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये 6109022a ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् 6109022c कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् 6109023a पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् 6109023c शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् 6109024a प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् 6109024c घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् 6109025a तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा 6109025c बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ 6109026a तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः 6109026c महार्हास्तरणोपेतैरुपपन्नं महाधनैः 6109027a उपस्थितमनाधृष्यं तद्विमानं मनोजवम् 6109027c निवेदयित्वा रामाय तस्थौ तत्र विभीषणः 6110001a उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् 6110001c अविदूरे स्थितं रामं प्रत्युवाच विभीषणः 6110002a स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः 6110002c अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् 6110003a तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः 6110003c विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् 6110004a कृतप्रयत्नकर्माणो विभीषण वनौकसः 6110004c रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय 6110005a सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर 6110005c हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः 6110006a एवं संमानिताश्चेमे मानार्हा मानद त्वया 6110006c भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः 6110007a त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् 6110007c यतस्त्वामवगच्छन्ति ततः संबोधयामि ते 6110008a एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः 6110008c रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् 6110009a ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् 6110009c आरुरोह ततो रामस्तद्विमानमनुत्तमम् 6110010a अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् 6110010c लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता 6110011a अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् 6110011c सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् 6110012a मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः 6110012c अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत 6110013a यत्तु कार्यं वयस्येन सुहृदा वा परंतप 6110013c कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा 6110013e किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः 6110014a स्वराज्ये वस लङ्कायां मया दत्ते विभीषण 6110014c न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः 6110015a अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम 6110015c अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः 6110016a एवमुक्तास्तु रामेण वानरास्ते महाबलाः 6110016c ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः 6110016e अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् 6110017a दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च 6110017c अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत 6110018a एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः 6110018c अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् 6110019a प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः 6110019c सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः 6110020a क्षिप्रमारोह सुग्रीव विमानं वानरैः सह 6110020c त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण 6110021a ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया 6110021c अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः 6110022a तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् 6110022c राघवेणाभ्यनुज्ञातमुत्पपात विहायसं 6110023a ययौ तेन विमानेन हंसयुक्तेन भास्वता 6110023c प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् 6111001a अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् 6111001c उत्पपात महामेघः श्वसनेनोद्धतो यथा 6111002a पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः 6111002c अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् 6111003a कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् 6111003c लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा 6111004a एतदायोधनं पश्य मांसशोणितकर्दमम् 6111004c हरीणां राक्षसानां च सीते विशसनं महत् 6111005a तवहेतोर्विशालाक्षि रावणो निहतो मया 6111005c कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः 6111006a लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे 6111006c विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ 6111007a अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः 6111007c त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ 6111008a अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् 6111008c सपत्नीनां सहस्रेण सास्रेण परिवारिता 6111009a एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने 6111009c यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् 6111010a एष सेतुर्मया बद्धः सागरे सलिलार्णवे 6111010c तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः 6111011a पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् 6111011c अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् 6111012a हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि 6111012c विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् 6111013a अत्र राक्षसराजोऽयमाजगाम विभीषणः 6111014a एषा सा दृश्यते सीते किष्किन्धा चित्रकानना 6111014c सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः 6111015a दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः 6111015c ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः 6111016a अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः 6111016c समयश्च कृतः सीते वधार्थं वालिनो मया 6111017a एषा सा दृश्यते पम्पा नलिनी चित्रकानना 6111017c त्वया विहीनो यत्राहं विललाप सुदुःखितः 6111018a अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी 6111018c अत्र योजनबाहुश्च कबन्धो निहतो मया 6111019a दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः 6111019c यत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनि 6111019e रावणस्य नृशंसस्य जटायोश्च महात्मनः 6111020a खरश्च निहतश्संख्ये दूषणश्च निपातितः 6111020c त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः 6111021a पर्णशाला तथा चित्रा दृश्यते शुभदर्शना 6111021c यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् 6111022a एषा गोदावरी रम्या प्रसन्नसलिला शिवा 6111022c अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि 6111023a वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् 6111023c उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः 6111024a एते ते तापसावासा दृश्यन्ते तनुमध्यमे 6111024c अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः 6111024e अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी 6111025a अस्मिन्देशे महाकायो विराधो निहतो मया 6111026a असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते 6111026c यत्र मां कैकयीपुत्रः प्रसादयितुमागतः 6111027a एषा सा यमुना दूराद्दृश्यते चित्रकानना 6111027c भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते 6111028a एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि 6111028c शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः 6111029a एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम 6111029c अयोध्यां कुरु वैदेहि प्रणामं पुनरागता 6111030a ततस्ते वानराः सर्वे राक्षसश्च विभीषणः 6111030c उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् 6111031a ततस्तु तां पाण्डुरहर्म्यमालिनीं; विशालकक्ष्यां गजवाजिसंकुलाम् 6111031c पुरीमयोध्यां ददृशुः प्लवंगमाः; पुरीं महेन्द्रस्य यथामरावतीम् 6112001a पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः 6112001c भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् 6112002a सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् 6112002c शृणोषि कचिद्भगवन्सुभिक्षानामयं पुरे 6112002e कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः 6112003a एवमुक्तस्तु रामेण भरद्वाजो महामुनिः 6112003c प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् 6112004a पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते 6112004c पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे 6112005a त्वां पुरा चीरवसनं प्रविशन्तं महावनम् 6112005c स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् 6112006a पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् 6112006c स्वर्गभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् 6112007a दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय 6112007c कैकेयीवचने युक्तं वन्यमूलफलाशनम् 6112008a साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् 6112008c समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा 6112009a सर्वं च सुखदुःखं ते विदितं मम राघव 6112009c यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् 6112010a ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् 6112010c मारीचदर्शनं चैव सीतोन्मथनमेव च 6112011a कबन्धदर्शनं चैव पम्पाभिगमनं तथा 6112011c सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया 6112012a मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च 6112012c विदितायां च वैदेह्यां नलसेतुर्यथा कृतः 6112012e यथा च दीपिता लङ्का प्रहृष्टैर्हरियूथपैः 6112013a सपुत्रबान्धवामात्यः सबलः सह वाहनः 6112013c यथा च निहतः संख्ये रावणो देवकण्टकः 6112014a समागमश्च त्रिदशैर्यथादत्तश्च ते वरः 6112014c सर्वं ममैतद्विदितं तपसा धर्मवत्सल 6112015a अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर 6112015c अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि 6112016a तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः 6112016c बाढमित्येव संहृष्टः श्रीमान्वरमयाचत 6112017a अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः 6112017c भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः 6112018a निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः 6112018c शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः 6113001a अयोध्यां तु समालोक्य चिन्तयामास राघवः 6113001c चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् 6113002a प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम् 6113002c उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम् 6113003a अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम 6113003c जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे 6113004a शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् 6113004c निषादाधिपतिं ब्रूहि कुशलं वचनान्मम 6113005a श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् 6113005c भविष्यति गुहः प्रीतः स ममात्मसमः सखा 6113006a अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च 6113006c निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः 6113007a भरतस्तु त्वया वाच्यः कुशलं वचनान्मम 6113007c सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् 6113008a हरणं चापि वैदेह्या रावणेन बलीयसा 6113008c सुग्रीवेण च संवादं वालिनश्च वधं रणे 6113009a मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया 6113009c लङ्घयित्वा महातोयमापगापतिमव्ययम् 6113010a उपयानं समुद्रस्य सागरस्य च दर्शनम् 6113010c यथा च कारितः सेतू रावणश्च यथा हतः 6113011a वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च 6113011c महादेवप्रसादाच्च पित्रा मम समागमम् 6113012a जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः 6113012c उपयाति समृद्धार्थः सह मित्रैर्महाबलः 6113013a एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः 6113013c स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति 6113014a ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च 6113014c तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च 6113015a सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् 6113015c पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः 6113016a संगत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत् 6113016c प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः 6113017a तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर 6113017c यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि 6113018a इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः 6113018c मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ 6113019a लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् 6113019c गङ्गायमुनयोर्भीमं संनिपातमतीत्य च 6113020a शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् 6113020c स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् 6113021a सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः 6113021c ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् 6113022a पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः 6113022c भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् 6113023a एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः 6113023c उत्पपात महावेगो वेगवानविचारयन् 6113024a सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा 6113024c गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा 6113025a स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः 6113025c आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान् 6113026a क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् 6113026c ददर्श भरतं दीनं कृशमाश्रमवासिनम् 6113027a जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् 6113027c फलमूलाशिनं दान्तं तापसं धर्मचारिणम् 6113028a समुन्नतजटाभारं वल्कलाजिनवाससं 6113028c नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं 6113029a पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम् 6113029c चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् 6113030a उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः 6113030c बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः 6113031a न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् 6113031c परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः 6113032a तं धर्ममिव धर्मज्ञं देववन्तमिवापरम् 6113032c उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः 6113033a वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् 6113033c अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत् 6113034a प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् 6113034c अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः 6113035a निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् 6113035c उपयाति समृद्धार्थः सह मित्रैर्महाबलैः 6113036a लक्ष्मणश्च महातेजा वैदेही च यशस्विनी 6113036c सीता समग्रा रामेण महेन्द्रेण शची यथा 6113037a एवमुक्तो हनुमता भरतः कैकयीसुतः 6113037c पपात सहसा हृष्टो हर्षान्मोहं जगाम ह 6113038a ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः 6113038c हनूमन्तमुवाचेदं भरतः प्रियवादिनम् 6113039a अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात् 6113039c सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः 6113040a देवो वा मानुषो वा त्वमनुक्रोशादिहागतः 6113040c प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् 6113041a गवां शतसहस्रं च ग्रामाणां च शतं परम् 6113041c सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश 6113042a हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः 6113042c सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः 6113043a निशम्य रामागमनं नृपात्मजः; कपिप्रवीरस्य तदाद्भुतोपमम् 6113043c प्रहर्षितो रामदिदृक्षयाभव;त्पुनश्च हर्षादिदमब्रवीद्वचः 6114001a बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् 6114001c शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् 6114002a कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे 6114002c एति जीवन्तमानन्दो नरं वर्षशतादपि 6114003a राघवस्य हरीणां च कथमासीत्समागमः 6114003c कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः 6114004a स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः 6114004c आचचक्षे ततः सर्वं रामस्य चरितं वने 6114005a यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव 6114005c यथा च पुत्रशोकेन राजा दशरथो मृतः 6114006a यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो 6114006c त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् 6114007a चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः 6114007c निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम् 6114008a स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् 6114008c आर्यस्य पादुके गृह्य यथासि पुनरागतः 6114009a सर्वमेतन्महाबाहो यथावद्विदितं तव 6114009c त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे 6114010a अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् 6114010c प्रविवेशाथ विजनं सुमहद्दण्डकावनम् 6114011a तेषां पुरस्ताद्बलवान्गच्छतां गहने वने 6114011c विनदन्सुमहानादं विराधः प्रत्यदृश्यत 6114012a तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् 6114012c निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् 6114013a तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ 6114013c सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः 6114014a शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः 6114014c अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् 6114015a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 6114015c हतानि वसता तत्र राघवेण महात्मना 6114016a ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता 6114016c ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः 6114017a प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः 6114017c ततस्तेनार्दिता बाला रावणं समुपागता 6114018a रावणानुचरो घोरो मारीचो नाम राक्षसः 6114018c लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः 6114019a सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामिति 6114019c अहो मनोहरः कान्त आश्रमे नो भविष्यति 6114020a ततो रामो धनुष्पाणिर्धावन्तमनुधावति 6114020c स तं जघान धावन्तं शरेणानतपर्वणा 6114021a अथ सौम्या दशग्रीवो मृगं याते तु राघवे 6114021c लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा 6114021e जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव 6114022a त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् 6114022c प्रगृह्य सीतां सहसा जगामाशु स रावणः 6114023a ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि 6114023c सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः 6114023e ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् 6114024a प्रविवेर्श तदा लङ्कां रावणो लोकरावणः 6114025a तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि 6114025c प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः 6114026a निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे 6114027a गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः 6114027c गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान् 6114027e आसेदतुर्महारण्ये कबन्धं नाम राक्षसं 6114028a ततः कबन्धवचनाद्रामः सत्यपराक्रमः 6114028c ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः 6114029a तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत 6114029c इतरेतर संवादात्प्रगाढः प्रणयस्तयोः 6114030a रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् 6114030c वालिनं समरे हत्वा महाकायं महाबलम् 6114031a सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः 6114031c रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् 6114032a आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना 6114032c दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः 6114033a तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे 6114033c भृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत 6114034a भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् 6114034c समाख्याति स्म वसतिं सीताया रावणालये 6114035a सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् 6114035c आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः 6114036a तत्राहमेकामद्राक्षमशोकवनिकां गताम् 6114036c कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् 6114037a तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् 6114037c अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः 6114038a मया च पुनरागम्य रामस्याक्लिष्टकर्मणः 6114038c अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः 6114039a श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे स जीवितम् 6114039c जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः 6114040a उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः 6114040c जिघांसुरिव लोकांस्ते सर्वाँल्लोकान्विभावसुः 6114041a ततः समुद्रमासाद्य नलं सेतुमकारयत् 6114041c अतरत्कपिवीराणां वाहिनी तेन सेतुना 6114042a प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः 6114042c लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् 6114043a स शक्रेण समागम्य यमेन वरुणेन च 6114043c सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः 6114044a स तु दत्तवरः प्रीत्या वानरैश्च समागतः 6114044c पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् 6114045a तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ 6114045c अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि 6114046a ततः स सत्यं हनुमद्वचो मह;न्निशम्य हृष्टो भरतः कृताञ्जलिः 6114046c उवाच वाणीं मनसः प्रहर्षिणी; चिरस्य पूर्णः खलु मे मनोरथः 6115001a श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः 6115001c हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा 6115002a दैवतानि च सर्वाणि चैत्यानि नगरस्य च 6115002c सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः 6115003a राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः 6115003c अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् 6115004a भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा 6115004c विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् 6115005a समीकुरुत निम्नानि विषमाणि समानि च 6115005c स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् 6115006a सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा 6115006c ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः 6115007a समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे 6115007c शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति 6115008a स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः 6115008c राजमार्गमसंबाधं किरन्तु शतशो नराः 6115009a मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः 6115009c अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः 6115009e निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः 6115010a ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः 6115010c कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः 6115011a अश्वानां खुरशब्देन रथनेमिस्वनेन च 6115011c शङ्खदुन्दुभिनादेन संचचालेव मेदिनी 6115012a कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् 6115012c द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः 6115013a माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः 6115013c शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः 6115014a आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः 6115014c पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् 6115015a शुक्ले च वालव्यजने राजार्हे हेमभूषिते 6115015c उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः 6115016a भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः 6115016c प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह 6115017a समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् 6115017c कच्चिन्न खलु कापेयी सेव्यते चलचित्तता 6115017e न हि पश्यामि काकुत्स्थं राममार्यं परंतपम् 6115018a अथैवमुक्ते वचने हनूमानिदमब्रवीत् 6115018c अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् 6115019a सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् 6115019c भरद्वाजप्रसादेन मत्तभ्रमरनादितान् 6115020a तस्य चैष वरो दत्तो वासवेन परंतप 6115020c ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् 6115021a निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् 6115021c मन्ये वानरसेना सा नदीं तरति गोमतीम् 6115022a रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति 6115022c मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः 6115023a तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् 6115023c विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् 6115024a रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना 6115024c धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् 6115025a एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ 6115025c सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः 6115026a ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् 6115026c स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः 6115027a रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः 6115027c ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे 6115028a प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः 6115028c स्वागतेन यथार्थेन ततो राममपूजयत् 6115029a मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः 6115029c रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः 6115030a ततो विमानाग्रगतं भरतो भ्रातरं तदा 6115030c ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् 6115031a आरोपितो विमानं तद्भरतः सत्यविक्रमः 6115031c राममासाद्य मुदितः पुनरेवाभ्यवादयत् 6115032a तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् 6115032c अङ्के भरतमारोप्य मुदितः परिषष्वजे 6115033a ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः 6115033c अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् 6115034a सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् 6115034c मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे 6115035a ते कृत्वा मानुषं रूपं वानराः कामरूपिणः 6115035c कुशलं पर्यपृच्छन्त प्रहृष्टा भरतं तदा 6115036a विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत् 6115036c दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् 6115037a शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् 6115037c सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः 6115038a रामो मातरमासाद्य विषण्णं शोककर्शिताम् 6115038c जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् 6115039a अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् 6115039c स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् 6115040a स्वागतं ते महाबाहो कौसल्यानन्दवर्धन 6115040c इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् 6115041a तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः 6115041c आकोशानीव पद्मानि ददर्श भरताग्रजः 6115042a पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् 6115042c चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् 6115043a अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः 6115043c एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया 6115044a अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः 6115044c यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् 6115045a अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् 6115045c भवतस्तेजसा सर्वं कृतं दशगुणं मया 6115046a तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् 6115046c मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः 6115047a ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः 6115047c ययौ तेन विमानेन ससैन्यो भरताश्रमम् 6115048a भरताश्रममासाद्य ससैन्यो राघवस्तदा 6115048c अवतीर्य विमानाग्रादवतस्थे महीतले 6115049a अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् 6115049c वह वैश्रवणं देवमनुजानामि गम्यताम् 6115050a ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् 6115050c उत्तरां दिशमुद्दिश्य जगाम धनदालयम् 6115051a पुरोहितस्यात्मसमस्य राघवो; बृहस्पतेः शक्र इवामराधिपः 6115051c निपीड्य पादौ पृथगासने शुभे; सहैव तेनोपविवेश वीर्यवान् 6116001a शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः 6116001c बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् 6116002a पूजिता मामिका माता दत्तं राज्यमिदं मम 6116002c तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम 6116003a धुरमेकाकिना न्यस्तामृषभेण बलीयसा 6116003c किशोरवद्गुरुं भारं न वोढुमहमुत्सहे 6116004a वारिवेगेन महता भिन्नः सेतुरिव क्षरन् 6116004c दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् 6116005a गतिं खर इवाश्वस्य हंसस्येव च वायसः 6116005c नान्वेतुमुत्सहे देव तव मार्गमरिंदम 6116006a यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने 6116006c महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् 6116007a शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् 6116007c तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते 6116008a एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि 6116008c यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि 6116009a जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः 6116009c प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं 6116010a तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैः 6116010c मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च 6116011a यावदावर्तते चक्रं यावती च वसुंधरा 6116011c तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय 6116012a भरतस्य वचः श्रुत्वा रामः परपुरंजयः 6116012c तथेति प्रतिजग्राह निषसादासने शुभे 6116013a ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः 6116013c सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत 6116014a पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले 6116014c सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे 6116015a विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः 6116015c महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् 6116016a प्रतिकर्म च रामस्य कारयामास वीर्यवान् 6116016c लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः 6116017a प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः 6116017c आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् 6116018a ततो राघवपत्नीनां सर्वासामेव शोभनम् 6116018c चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला 6116019a ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः 6116019c योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् 6116020a अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् 6116020c आरुरोह महाबाहू रामः सत्यपराक्रमः 6116021a अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये 6116021c पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् 6116022a मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च 6116022c सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः 6116022e कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् 6116023a इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् 6116023c नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः 6116024a हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः 6116024c प्रययौ रथमास्थाय रामो नगरमुत्तमम् 6116025a जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे 6116025c लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् 6116026a श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः 6116026c अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः 6116027a ऋषिसंघैर्तदाकाशे देवैश्च समरुद्गणैः 6116027c स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः 6116028a ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् 6116028c आरुरोह महातेजाः सुग्रीवो वानरेश्वरः 6116029a नवनागसहस्राणि ययुरास्थाय वानराः 6116029c मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः 6116030a शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः 6116030c प्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् 6116031a ददृशुस्ते समायान्तं राघवं सपुरःसरम् 6116031c विराजमानं वपुषा रथेनातिरथं तदा 6116032a ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः 6116032c अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् 6116033a अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः 6116033c श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः 6116034a स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः 6116034c प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः 6116035a अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः 6116035c नरा मोदकहस्ताश्च रामस्य पुरतो ययुः 6116036a सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे 6116036c वानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् 6116036e श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः 6116037a द्युतिमानेतदाख्याय रामो वानरसंवृतः 6116037c हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह 6116038a ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे 6116038c ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् 6116039a पितुर्भवनमासाद्य प्रविश्य च महात्मनः 6116039c कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् 6116040a अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् 6116040c अथोपहितया वाचा मधुरं रघुनन्दनः 6116041a यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् 6116041c मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय 6116042a तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः 6116042c पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् 6116043a ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च 6116043c गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः 6116044a उवाच च महातेजाः सुग्रीवं राघवानुजः 6116044c अभिषेकाय रामस्य दूतानाज्ञापय प्रभो 6116045a सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् 6116045c ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् 6116046a यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् 6116046c पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः 6116047a एवमुक्ता महात्मानो वानरा वारणोपमाः 6116047c उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः 6116048a जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः 6116048c ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् 6116048e नदीशतानां पञ्चानां जले कुम्भैरुपाहरन् 6116049a पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् 6116049c सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् 6116050a ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् 6116051a रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् 6116051c गवयः पश्चिमात्तोयमाजहार महार्णवात् 6116052a रत्नकुम्भेन महता शीतं मारुतविक्रमः 6116052c उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः 6116053a अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह 6116053c पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् 6116054a ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह 6116054c रामं रत्नमयो पीठे सहसीतं न्यवेशयत् 6116055a वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः 6116055c कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा 6116056a अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना 6116056c सलिलेन सहस्राक्षं वसवो वासवं यथा 6116057a ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा 6116057c योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः 6116058a सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः 6116058c चतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः 6116059a छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् 6116059c श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः 6116059e अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः 6116060a मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् 6116060c राघवाय ददौ वायुर्वासवेन प्रचोदितः 6116061a सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् 6116061c मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः 6116062a प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः 6116062c अभिषेके तदर्हस्य तदा रामस्य धीमतः 6116063a भूमिः सस्यवती चैव फलवन्तश्च पादपाः 6116063c गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे 6116064a सहस्रशतमश्वानां धेनूनां च गवां तथा 6116064c ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः 6116065a त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः 6116065c नानाभरणवस्त्राणि महार्हाणि च राघवः 6116066a अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् 6116066c सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः 6116067a वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते 6116067c वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ 6116068a मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् 6116068c सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् 6116069a अरजे वाससी दिव्ये शुभान्याभरणानि च 6116069c अवेक्षमाणा वैदेही प्रददौ वायुसूनवे 6116070a अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी 6116070c अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः 6116071a तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् 6116071c प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि 6116072a पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा 6116072c ददौ सा वायुपुत्राय तं हारमसितेक्षणा 6116073a हनूमांस्तेन हारेण शुशुभे वानरर्षभः 6116073c चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः 6116074a ततो द्विविद मैन्दाभ्यां नीलाय च परंतपः 6116074c सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः 6116075a सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः 6116075c वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः 6116076a यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् 6116076c प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् 6116077a राघवः परमोदारः शशास परया मुदा 6116077c उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः 6116078a आतिष्ठ धर्मज्ञ मया सहेमां; गां पूर्वराजाध्युषितां बलेन 6116078c तुल्यं मया त्वं पितृभिर्धृता या; तां यौवराज्ये धुरमुद्वहस्व 6116079a सर्वात्मना पर्यनुनीयमानो; यदा न सौमित्रिरुपैति योगम् 6116079c नियुज्यमानो भुवि यौवराज्ये; ततोऽभ्यषिञ्चद्भरतं महात्मा 6116080a राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् 6116080c ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः 6116081a पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् 6116081c अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः 6116082a राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः 6116082c शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् 6116083a आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान् 6116083c लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् 6116084a न पर्यदेवन्विधवा न च व्यालकृतं भयम् 6116084c न व्याधिजं भयं वापि रामे राज्यं प्रशासति 6116085a निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् 6116085c न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते 6116086a सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् 6116086c राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् 6116087a आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः 6116087c निरामया विशोकाश्च रामे राज्यं प्रशासति 6116088a नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः 6116088c कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः 6116089a स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः 6116089c आसन्प्रजा धर्मपरा रामे शासति नानृताः 6116090a सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः 6116090c दशवर्षसहस्राणि रामो राज्यमकारयत्