% Ramayana: Balakanda % Last updated: Thu Oct 21 2021 % Encoding: ASCII % 1001001a तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् 1001001c नारदं परिपप्रच्छ वाल्मीकिर् मुनिपुंगवम् 1001002a को न्व् अस्मिन् साम्प्रतं लोके गुणवान् कश् च वीर्यवान् 1001002c धर्मज्ञश् च कृतज्ञश् च सत्यवाक्यो दृढव्रतः 1001003a चारित्रेण च को युक्तः सर्वभूतेषु को हितः 1001003c विद्वान् कः कः समर्थश् च कश् चैकप्रियदर्शनः 1001004a आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः 1001004c कस्य बिभ्यति देवाश् च जातरोषस्य संयुगे 1001005a एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे 1001005c महर्षे त्वं समर्थो ऽसि ज्ञातुम् एवंविधं नरम् 1001006a श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर् नारदो वचः 1001006c श्रूयताम् इति चामन्त्र्य प्रहृष्टो वाक्यम् अब्रवीत् 1001007a बहवो दुर्लभाश् चैव ये त्वया कीर्तिता गुणाः 1001007c मुने वक्ष्याम्य् अहं बुद्ध्वा तैर् युक्तः श्रूयतां नरः 1001008a इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः 1001008c नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी 1001009a बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ् शत्रुनिबर्हणः 1001009c विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः 1001010a महोरस्को महेष्वासो गूढजत्रुर् अरिंदमः 1001010c आजानुबाहुः सुशिराः सुललाटः सुविक्रमः 1001011a समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् 1001011c पीनवक्षा विशालाक्षो लक्ष्मीवाञ् शुभलक्षणः 1001012a धर्मज्ञः सत्यसंधश् च प्रजानां च हिते रतः 1001012c यशस्वी ज्ञानसंपन्नः शुचिर् वश्यः समाधिमान् 1001013a रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता 1001013c वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः 1001014a सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान् प्रतिभानवान् 1001014c सर्वलोकप्रियः साधुर् अदीनात्मा विचक्षणः 1001015a सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः 1001015c आर्यः सर्वसमश् चैव सदैकप्रियदर्शनः 1001016a स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः 1001016c समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव 1001017a विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः 1001017c कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः 1001018a धनदेन समस् त्यागे सत्ये धर्म इवापरः 1001018c तम् एवंगुणसंपन्नं रामं सत्यपराक्रमम् 1001019a ज्येष्ठं श्रेष्ठगुणैर् युक्तं प्रियं दशरथः सुतम् 1001019c यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः 1001020a तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी 1001020c पूर्वं दत्तवरा देवी वरम् एनम् अयाचत 1001020e विवासनं च रामस्य भरतस्याभिषेचनम् 1001021a स सत्यवचनाद् राजा धर्मपाशेन संयतः 1001021c विवासयाम् आस सुतं रामं दशरथः प्रियम् 1001022a स जगाम वनं वीरः प्रतिज्ञाम् अनुपालयन् 1001022c पितुर् वचननिर्देशात् कैकेय्याः प्रियकारणात् 1001023a तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह 1001023c स्नेहाद् विनयसंपन्नः सुमित्रानन्दवर्धनः 1001024a सर्वलक्षणसंपन्ना नारीणाम् उत्तमा वधूः 1001024c सीताप्य् अनुगता रामं शशिनं रोहिणी यथा 1001025a पौरैर् अनुगतो दूरं पित्रा दशरथेन च 1001025c शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् 1001026a ते वनेन वनं गत्वा नदीस् तीर्त्वा बहूदकाः 1001026c चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् 1001027a रम्यम् आवसथं कृत्वा रममाणा वने त्रयः 1001027c देवगन्धर्वसंकाशास् तत्र ते न्यवसन् सुखम् 1001028a चित्रकूटं गते रामे पुत्रशोकातुरस् तदा 1001028c राजा दशरथः स्वर्गं जगाम विलपन् सुतम् 1001029a मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर् द्विजैः 1001029c नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः 1001029e स जगाम वनं वीरो रामपादप्रसादकः 1001030a पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः 1001030c निवर्तयाम् आस ततो भरतं भरताग्रजः 1001031a स कामम् अनवाप्यैव रामपादाव् उपस्पृशन् 1001031c नन्दिग्रामे ऽकरोद् राज्यं रामागमनकाङ्क्षया 1001032a रामस् तु पुनर् आलक्ष्य नागरस्य जनस्य च 1001032c तत्रागमनम् एकाग्रे दण्डकान् प्रविवेश ह 1001033a विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह 1001033c सुतीक्ष्णं चाप्य् अगस्त्यं च अगस्त्य भ्रातरं तथा 1001034a अगस्त्यवचनाच् चैव जग्राहैन्द्रं शरासनम् 1001034c खड्गं च परमप्रीतस् तूणी चाक्षयसायकौ 1001035a वसतस् तस्य रामस्य वने वनचरैः सह 1001035c ऋषयो ऽभ्यागमन् सर्वे वधायासुररक्षसाम् 1001036a तेन तत्रैव वसता जनस्थाननिवासिनी 1001036c विरूपिता शूर्पणखा राक्षसी कामरूपिणी 1001037a ततः शूर्पणखावाक्याद् उद्युक्तान् सर्वराक्षसान् 1001037c खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् 1001038a निजघान रणे रामस् तेषां चैव पदानुगान् 1001038c रक्षसां निहतान्य् आसन् सहस्राणि चतुर्दश 1001039a ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः 1001039c सहायं वरयाम् आस मारीचं नाम राक्षसम् 1001040a वार्यमाणः सुबहुशो मारीचेन स रावणः 1001040c न विरोधो बलवता क्षमो रावण तेन ते 1001041a अनादृत्य तु तद् वाक्यं रावणः कालचोदितः 1001041c जगाम सहमारीचस् तस्याश्रमपदं तदा 1001042a तेन मायाविना दूरम् अपवाह्य नृपात्मजौ 1001042c जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् 1001043a गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् 1001043c राघवः शोकसंतप्तो विललापाकुलेन्द्रियः 1001044a ततस् तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् 1001044c मार्गमाणो वने सीतां राक्षसं संददर्श ह 1001045a कबन्धं नाम रूपेण विकृतं घोरदर्शनम् 1001045c तं निहत्य महाबाहुर् ददाह स्वर्गतश् च सः 1001046a स चास्य कथयाम् आस शबरीं धर्मचारिणीम् 1001046c श्रमणीं धर्मनिपुणाम् अभिगच्छेति राघव 1001046e सो ऽभ्यगच्छन् महातेजाः शबरीं शत्रुसूदनः 1001047a शबर्या पूजितः सम्यग् रामो दशरथात्मजः 1001047c पम्पातीरे हनुमता संगतो वानरेण ह 1001048a हनुमद्वचनाच् चैव सुग्रीवेण समागतः 1001048c सुग्रीवाय च तत् सर्वं शंसद् रामो महाबलः 1001049a ततो वानरराजेन वैरानुकथनं प्रति 1001049c रामायावेदितं सर्वं प्रणयाद् दुःखितेन च 1001049e वालिनश् च बलं तत्र कथयाम् आस वानरः 1001050a प्रतिज्ञातं च रामेण तदा वालिवधं प्रति 1001050c सुग्रीवः शङ्कितश् चासीन् नित्यं वीर्येण राघवे 1001051a राघवः प्रत्ययार्थं तु दुन्दुभेः कायम् उत्तमम् 1001051c पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् 1001052a बिभेद च पुनः सालान् सप्तैकेन महेषुणा 1001052c गिरिं रसातलं चैव जनयन् प्रत्ययं तदा 1001053a ततः प्रीतमनास् तेन विश्वस्तः स महाकपिः 1001053c किष्किन्धां रामसहितो जगाम च गुहां तदा 1001054a ततो ऽगर्जद् धरिवरः सुग्रीवो हेमपिङ्गलः 1001054c तेन नादेन महता निर्जगाम हरीश्वरः 1001055a ततः सुग्रीववचनाद् धत्वा वालिनम् आहवे 1001055c सुग्रीवम् एव तद् राज्ये राघवः प्रत्यपादयत् 1001056a स च सर्वान् समानीय वानरान् वानरर्षभः 1001056c दिशः प्रस्थापयाम् आस दिदृक्षुर् जनकात्मजाम् 1001057a ततो गृध्रस्य वचनात् संपातेर् हनुमान् बली 1001057c शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् 1001058a तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् 1001058c ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् 1001059a निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च 1001059c समाश्वास्य च वैदेहीं मर्दयाम् आस तोरणम् 1001060a पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतान् अपि 1001060c शूरम् अक्षं च निष्पिष्य ग्रहणं समुपागमत् 1001061a अस्त्रेणोन्मुहम् आत्मानं ज्ञात्वा पैतामहाद् वरात् 1001061c मर्षयन् राक्षसान् वीरो यन्त्रिणस् तान् यदृच्छया 1001062a ततो दग्ध्वा पुरीं लङ्काम् ऋते सीतां च मैथिलीम् 1001062c रामाय प्रियम् आख्यातुं पुनर् आयान् महाकपिः 1001063a सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् 1001063c न्यवेदयद् अमेयात्मा दृष्टा सीतेति तत्त्वतः 1001064a ततः सुग्रीवसहितो गत्वा तीरं महोदधेः 1001064c समुद्रं क्षोभयाम् आस शरैर् आदित्यसंनिभैः 1001065a दर्शयाम् आस चात्मानं समुद्रः सरितां पतिः 1001065c समुद्रवचनाच् चैव नलं सेतुम् अकारयत् 1001066a तेन गत्वा पुरीं लङ्कां हत्वा रावणम् आहवे 1001066c अभ्यषिञ्चत् स लङ्कायां राक्षसेन्द्रं विभीषणम् 1001067a कर्मणा तेन महता त्रैलोक्यं सचराचरम् 1001067c सदेवर्षिगणं तुष्टं राघवस्य महात्मनः 1001068a तथा परमसंतुष्टैः पूजितः सर्वदैवतैः 1001068c कृतकृत्यस् तदा रामो विज्वरः प्रमुमोद ह 1001069a देवताभ्यो वरान् प्राप्य समुत्थाप्य च वानरान् 1001069c पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा 1001070a नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितो ऽनघः 1001070c रामः सीताम् अनुप्राप्य राज्यं पुनर् अवाप्तवान् 1001071a प्रहृष्टमुदितो लोकस् तुष्टः पुष्टः सुधार्मिकः 1001071c निरायमो अरोगश् च दुर्भिक्षभयवर्जितः 1001072a न पुत्रमरणं के चिद् द्रक्ष्यन्ति पुरुषाः क्व चित् 1001072c नार्यश् चाविधवा नित्यं भविष्यन्ति पतिव्रताः 1001073a न वातजं भयं किं चिन् नाप्सु मज्जन्ति जन्तवः 1001073c न चाग्रिजं भयं किं चिद् यथा कृतयुगे तथा 1001074a अश्वमेधशतैर् इष्ट्वा तथा बहुसुवर्णकैः 1001074c गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् 1001075a राजवंशाञ् शतगुणान् स्थापयिष्यति राघवः 1001075c चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति 1001076a दशवर्षसहस्राणि दशवर्षशतानि च 1001076c रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति 1001077a इदं पवित्रं पापघ्नं पुण्यं वेदैश् च संमितम् 1001077c यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते 1001078a एतद् आख्यानम् आयुष्यं पठन् रामायणं नरः 1001078c सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते 1001079a पठन् द्विजो वागृषभत्वम् ईयात्; स्यात् क्षत्रियो भूमिपतित्वम् ईयात् 1001079c वणिग्जनः पण्यफलत्वम् ईयाज्; जनश् च शूद्रो ऽपि महत्त्वम् ईयात् 1002001a नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः 1002001c पूजयाम् आस धर्मात्मा सहशिष्यो महामुनिः 1002002a यथावत् पूजितस् तेन देवर्षिर् नारदस् तदा 1002002c आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् 1002003a स मुहूर्तं गते तस्मिन् देवलोकं मुनिस् तदा 1002003c जगाम तमसातीरं जाह्नव्यास् त्व् अविदूरतः 1002004a स तु तीरं समासाद्य तमसाया महामुनिः 1002004c शिष्यम् आह स्थितं पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् 1002005a अकर्दमम् इदं तीर्थं भरद्वाज निशामय 1002005c रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा 1002006a न्यस्यतां कलशस् तात दीयतां वल्कलं मम 1002006c इदम् एवावगाहिष्ये तमसातीर्थम् उत्तमम् 1002007a एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना 1002007c प्रायच्छत मुनेस् तस्य वल्कलं नियतो गुरोः 1002008a स शिष्यहस्ताद् आदाय वल्कलं नियतेन्द्रियः 1002008c विचचार ह पश्यंस् तत् सर्वतो विपुलं वनम् 1002009a तस्याभ्याशे तु मिथुनं चरन्तम् अनपायिनम् 1002009c ददर्श भगवांस् तत्र क्रौञ्चयोश् चारुनिस्वनम् 1002010a तस्मात् तु मिथुनाद् एकं पुमांसं पापनिश्चयः 1002010c जघान वैरनिलयो निषादस् तस्य पश्यतः 1002011a तं शोणितपरीताङ्गं वेष्टमानं महीतले 1002011c भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् 1002012a तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् 1002012c ऋषेर् धर्मात्मनस् तस्य कारुण्यं समपद्यत 1002013a ततः करुणवेदित्वाद् अधर्मो ऽयम् इति द्विजः 1002013c निशाम्य रुदतीं क्रौञ्चीम् इदं वचनम् अब्रवीत् 1002014a मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः 1002014c यत् क्रौञ्चमिथुनाद् एकम् अवधीः काममोहितम् 1002015a तस्यैवं ब्रुवतश् चिन्ता बभूव हृदि वीक्षतः 1002015c शोकार्तेनास्य शकुनेः किम् इदं व्याहृतं मया 1002016a चिन्तयन् स महाप्राज्ञश् चकार मतिमान् मतिम् 1002016c शिष्यं चैवाब्रवीद् वाक्यम् इदं स मुनिपुंगवः 1002017a पादबद्धो ऽक्षरसमस् तन्त्रीलयसमन्वितः 1002017c शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा 1002018a शिष्यस् तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् 1002018c प्रतिजग्राह संहृष्टस् तस्य तुष्टो ऽभवद् गुरुः 1002019a सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि 1002019c तम् एव चिन्तयन्न् अर्थम् उपावर्तत वै मुनिः 1002020a भरद्वाजस् ततः शिष्यो विनीतः श्रुतवान् गुरोः 1002020c कलशं पूर्णम् आदाय पृष्ठतो ऽनुजगाम ह 1002021a स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् 1002021c उपविष्टः कथाश् चान्याश् चकार ध्यानम् आस्थितः 1002022a आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः 1002022c चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् 1002023a वाल्मीकिर् अथ तं दृष्ट्वा सहसोत्थाय वाग् यतः 1002023c प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः 1002024a पूजयाम् आस तं देवं पाद्यार्घ्यासनवन्दनैः 1002024c प्रणम्य विधिवच् चैनं पृष्ट्वानामयम् अव्ययम् 1002025a अथोपविश्य भगवान् आसने परमार्चिते 1002025c वाल्मीकये महर्षये संदिदेशासनं ततः 1002026a उपविष्टे तदा तस्मिन् साक्षाल् लोकपितामहे 1002026c तद् गतेनैव मनसा वाल्मीकिर् ध्यानम् आस्थितः 1002027a पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना 1002027c यस् तादृशं चारुरवं क्रौञ्चं हन्याद् अकारणात् 1002028a शोचन्न् एव मुहुः क्रौञ्चीम् उपश्लोकम् इमं पुनः 1002028c जगाव् अन्तर्गतमना भूत्वा शोकपरायणः 1002029a तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् 1002029c श्लोक एव त्वया बद्धो नात्र कार्या विचारणा 1002030a मच्छन्दाद् एव ते ब्रह्मन् प्रवृत्तेयं सरस्वती 1002030c रामस्य चरितं सर्वं कुरु त्वम् ऋषिसत्तम 1002031a धर्मात्मनो गुणवतो लोके रामस्य धीमतः 1002031c वृत्तं कथय धीरस्य यथा ते नारदाच् छ्रुतम् 1002032a रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः 1002032c रामस्य सह सौमित्रे राक्षसानां च सर्वशः 1002033a वैदेह्याश् चैव यद् वृत्तं प्रकाशं यदि वा रहः 1002033c तच् चाप्य् अविदितं सर्वं विदितं ते भविष्यति 1002034a न ते वाग् अनृता काव्ये का चिद् अत्र भविष्यति 1002034c कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् 1002035a यावत् स्थास्यन्ति गिरयः सरितश् च महीतले 1002035c तावद् रामायणकथा लोकेषु प्रचरिष्यति 1002036a यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति 1002036c तावद् ऊर्ध्वम् अधश् च त्वं मल्लोकेषु निवत्स्यसि 1002037a इत्य् उक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत 1002037c ततः सशिष्यो वाल्मीकिर् मुनिर् विस्मयम् आययौ 1002038a तस्य शिष्यास् ततः सर्वे जगुः श्लोकम् इमं पुनः 1002038c मुहुर् मुहुः प्रीयमाणाः प्राहुश् च भृशविस्मिताः 1002039a समाक्षरैश् चतुर्भिर् यः पादैर् गीतो महर्षिणा 1002039c सो ऽनुव्याहरणाद् भूयः शोकः श्लोकत्वम् आगतः 1002040a तस्य बुद्धिर् इयं जाता वाल्मीकेर् भावितात्मनः 1002040c कृत्स्नं रामायणं काव्यम् ईदृशैः करवाण्य् अहम् 1002041a उदारवृत्तार्थपदैर् मनोरमैस्; तदास्य रामस्य चकार कीर्तिमान् 1002041c समाक्षरैः श्लोकशतैर् यशस्विनो; यशस्करं काव्यम् उदारधीर् मुनिः 1003001a श्रुत्वा वस् तु समग्रं तद् धर्मात्मा धर्मसंहितम् 1003001c व्यक्तम् अन्वेषते भूयो यद् वृत्तं तस्य धीमतः 1003002a उपस्पृश्योदकं संयन् मुनिः स्थित्वा कृताञ्जलिः 1003002c प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् 1003003a जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम् 1003003c लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् 1003004a नानाचित्राः कथाश् चान्या विश्वामित्रसहायने 1003004c जानक्याश् च विवाहं च धनुषश् च विभेदनम् 1003005a रामरामविवादं च गुणान् दाशरथेस् तथा 1003005c तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् 1003006a व्याघातं चाभिषेकस्य रामस्य च विवासनम् 1003006c राज्ञः शोकविलापं च परलोकस्य चाश्रयम् 1003007a प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् 1003007c निषादाधिपसंवादं सूतोपावर्तनं तथा 1003008a गङ्गायाश् चापि संतारं भरद्वाजस्य दर्शनम् 1003008c भरद्वाजाभ्यनुज्ञानाच् चित्रकूटस्य दर्शनम् 1003009a वास्तुकर्मनिवेशं च भरतागमनं तथा 1003009c प्रसादनं च रामस्य पितुश् च सलिलक्रियाम् 1003010a पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम् 1003010c दण्डकारण्यगमनं सुतीक्ष्णेन समागमम् 1003011a अनसूयासमस्यां च अङ्गरागस्य चार्पणम् 1003011c शूर्पणख्याश् च संवादं विरूपकरणं तथा 1003012a वधं खरत्रिशिरसोर् उत्थानं रावणस्य च 1003012c मारीचस्य वधं चैव वैदेह्या हरणं तथा 1003013a राघवस्य विलापं च गृध्रराजनिबर्हणम् 1003013c कबन्धदर्शनं चैव पम्पायाश् चापि दर्शनम् 1003014a शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा 1003014c विलापं चैव पम्पायां राघवस्य महात्मनः 1003015a ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् 1003015c प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् 1003016a वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् 1003016c ताराविलापसमयं वर्षरात्रिनिवासनम् 1003017a कोपं राघवसिंहस्य बलानाम् उपसंग्रहम् 1003017c दिशः प्रस्थापनं चैव पृथिव्याश् च निवेदनम् 1003018a अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् 1003018c प्रायोपवेशनं चैव संपातेश् चापि दर्शनम् 1003019a पर्वतारोहणं चैव सागरस्य च लङ्घनम् 1003019c रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् 1003020a आपानभूमिगमनम् अवरोधस्य दर्शनम् 1003020c अशोकवनिकायानं सीतायाश् चापि दर्शनम् 1003021a अभिज्ञानप्रदानं च सीतायाश् चापि भाषणम् 1003021c राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् 1003022a मणिप्रदानं सीताया वृक्षभङ्गं तथैव च 1003022c राक्षसीविद्रवं चैव किंकराणां निबर्हणम् 1003023a ग्रहणं वायुसूनोश् च लङ्कादाहाभिगर्जनम् 1003023c प्रतिप्लवनम् एवाथ मधूनां हरणं तथा 1003024a राघवाश्वासनं चैव मणिनिर्यातनं तथा 1003024c संगमं च समुद्रस्य नलसेतोश् च बन्धनम् 1003025a प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् 1003025c विभीषणेन संसर्गं वधोपायनिवेदनम् 1003026a कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् 1003026c रावणस्य विनाशं च सीतावाप्तिम् अरेः पुरे 1003027a बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् 1003027c अयोध्यायाश् च गमनं भरतेन समागमम् 1003028a रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् 1003028c स्वराष्ट्ररञ्जनं चैव वैदेह्याश् च विसर्जनम् 1003029a अनागतं च यत् किं चिद् रामस्य वसुधातले 1003029c तच् चकारोत्तरे काव्ये वाल्मीकिर् भगवान् ऋषिः 1004001a प्राप्तराज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः 1004001c चकार चरितं कृत्स्नं विचित्रपदम् आत्मवान् 1004002a कृत्वा तु तन् महाप्राज्ञः सभविष्यं सहोत्तरम् 1004002c चिन्तयाम् आस को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः 1004003a तस्य चिन्तयमानस्य महर्षेर् भावितात्मनः 1004003c अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ 1004004a कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ 1004004c भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ 1004005a स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ 1004005c वेदोपबृह्मणार्थाय ताव् अग्राहयत प्रभुः 1004006a काव्यं रामायणं कृत्स्नं सीतायाश् चरितं महत् 1004006c पौलस्त्य वधम् इत्य् एव चकार चरितव्रतः 1004007a पाठ्ये गेये च मधुरं प्रमाणैस् त्रिभिर् अन्वितम् 1004007c जातिभिः सप्तभिर् बद्धं तन्त्रीलयसमन्वितम् 1004008a हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः 1004008c बीभत्सादिरसैर् युक्तं काव्यम् एतद् अगायताम् 1004009a तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ 1004009c भ्रातरौ स्वरसंपन्नौ गन्धर्वाव् इव रूपिणौ 1004010a रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ 1004010c बिम्बाद् इवोद्धृतौ बिम्बौ रामदेहात् तथापरौ 1004011a तौ राजपुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् 1004011c वाचो विधेयं तत् सर्वं कृत्वा काव्यम् अनिन्दितौ 1004012a RSINAM च द्विजातीनां साधूनां च समागमे 1004012c यथोपदेशं तत्त्वज्ञौ जगतुस् तौ समाहितौ 1004012e महात्मानौ महाभागौ सर्वलक्षणलक्षितौ 1004013a तौ कदा चित् समेतानाम् RSINAM भावितात्मनाम् 1004013c आसीनानां समीपस्थाव् इदं काव्यम् अगायताम् 1004014a तच् छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः 1004014c साधु साध्व् इत्य् ताव् ऊचतुः परं विस्मयम् आगताः 1004015a ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः 1004015c प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ 1004016a अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः 1004016c चिरनिर्वृत्तम् अप्य् एतत् प्रत्यक्षम् इव दर्शितम् 1004017a प्रविश्य ताव् उभौ सुष्ठु तदा भावम् अगायताम् 1004017c सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा 1004018a एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर् महर्षिभिः 1004018c संरक्ततरम् अत्यर्थं मधुरं ताव् अगायताम् 1004019a प्रीतः कश् चिन् मुनिस् ताभ्यां संस्थितः कलशं ददौ 1004019c प्रसन्नो वल्कलं कश् चिद् ददौ ताभ्यां महायशाः 1004020a आश्चर्यम् इदम् आख्यानं मुनिना संप्रकीर्तितम् 1004020c परं कवीनाम् आधारं समाप्तं च यथाक्रमम् 1004021a प्रशस्यमानौ सर्वत्र कदा चित् तत्र गायकौ 1004021c रथ्यासु राजमार्गेषु ददर्श भरताग्रजः 1004022a स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ 1004022c पूजयाम् आस पूजार्हौ रामः शत्रुनिबर्हणः 1004023a आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः 1004023c उपोपविष्टैः सचिवैर् भ्रातृभिश् च परंतपः 1004024a दृष्ट्वा तु रूपसंपन्नौ ताव् उभौ वीणिनौ ततः 1004024c उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा 1004025a श्रूयताम् इदम् आख्यानम् अनयोर् देववर्चसोः 1004025c विचित्रार्थपदं सम्यग् गायतोर् मधुरस्वरम् 1004026a इमौ मुनी पार्थिवलक्ष्मणान्वितौ; कुशीलवौ चैव महातपस्विनौ 1004026c ममापि तद् भूतिकरं प्रचक्षते; महानुभावं चरितं निबोधत 1004027a ततस् तु तौ रामवचः प्रचोदिताव्; अगायतां मार्गविधानसंपदा 1004027c स चापि रामः परिषद्गतः शनैर्; बुभूषयासक्तमना बभूव ह 1005001a सर्वापूर्वम् इयं येषाम् आसीत् कृत्स्ना वसुंधरा 1005001c प्रजापतिम् उपादाय नृपाणां जयशालिनाम् 1005002a येषां स सगरो नाम सागरो येन खानितः 1005002c षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् 1005003a इक्ष्वाकूणाम् इदं तेषां राज्ञां वंशे महात्मनाम् 1005003c महद् उत्पन्नम् आख्यानं रामायणम् इति श्रुतम् 1005004a तद् इदं वर्तयिष्यामि सर्वं निखिलम् आदितः 1005004c धर्मकामार्थसहितं श्रोतव्यम् अनसूयया 1005005a कोसलो नाम मुदितः स्फीतो जनपदो महान् 1005005c निविष्टः सरयूतीरे प्रभूतधनधान्यवान् 1005006a अयोध्या नाम नगरी तत्रासील् लोकविश्रुता 1005006c मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् 1005007a आयता दश च द्वे च योजनानि महापुरी 1005007c श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा 1005008a राजमार्गेण महता सुविभक्तेन शोभिता 1005008c मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः 1005009a तां तु राजा दशरथो महाराष्ट्रविवर्धनः 1005009c पुरीम् आवासयाम् आस दिवि देवपतिर् यथा 1005010a कपाटतोरणवतीं सुविभक्तान्तरापणाम् 1005010c सर्वयन्त्रायुधवतीम् उपेतां सर्वशिल्पिभिः 1005011a सूतमागधसंबाधां श्रीमतीम् अतुलप्रभाम् 1005011c उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् 1005012a वधूनाटकसङ्घैश् च संयुक्तां सर्वतः पुरीम् 1005012c उद्यानाम्रवणोपेतां महतीं सालमेखलाम् 1005013a दुर्गगम्भीरपरिखां दुर्गाम् अन्यैर् दुरासदाम् 1005013c वाजिवारणसंपूर्णां गोभिर् उष्ट्रैः खरैस् तथा 1005014a सामन्तराजसङ्घैश् च बलिकर्मभिर् आवृताम् 1005014c नानादेशनिवासैश् च वणिग्भिर् उपशोभिताम् 1005015a प्रसादै रत्नविकृतैः पर्वतैर् उपशोभिताम् 1005015c कूटागारैश् च संपूर्णाम् इन्द्रस्येवामरावतीम् 1005016a चित्राम् अष्टापदाकारां वरनारीगणैर् युताम् 1005016c सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् 1005017a गृहगाढाम् अविच्छिद्रां समभूमौ निवेशिताम् 1005017c शालितण्डुलसंपूर्णाम् इक्षुकाण्डरसोदकाम् 1005018a दुन्दुभीभिर् मृदङ्गैश् च वीणाभिः पणवैस् तथा 1005018c नादितां भृशम् अत्यर्थं पृथिव्यां ताम् अनुत्तमाम् 1005019a विमानम् इव सिद्धानां तपसाधिगतं दिवि 1005019c सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् 1005020a ये च बाणैर् न विध्यन्ति विविक्तम् अपरापरम् 1005020c शब्दवेध्यं च विततं लघुहस्ता विशारदाः 1005021a सिंहव्याघ्रवराहाणां मत्तानां नदतां वने 1005021c हन्तारो निशितैः शस्त्रैर् बलाद् बाहुबलैर् अपि 1005022a तादृशानां सहस्रैस् ताम् अभिपूर्णां महारथैः 1005022c पुरीम् आवासयाम् आस राजा दशरथस् तदा 1005023a ताम् अग्निमद्भिर् गुणवद्भिर् आवृतां; द्विजोत्तमैर् वेदषडङ्गपारगैः 1005023c सहस्रदैः सत्यरतैर् महात्मभिर्; महर्षिकल्पैर् ऋषिभिश् च केवलैः 1006001a पुर्यां तस्याम् अयोध्यायां वेदवित् सर्वसंग्रहः 1006001c दीर्घदर्शी महातेजाः पौरजानपदप्रियः 1006002a इक्ष्वाकूणाम् अतिरथो यज्वा धर्मरतो वशी 1006002c महर्षिकल्पो राजर्षिस् त्रिषु लोकेषु विश्रुतः 1006003a बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः 1006003c धनैश् च संचयैश् चान्यैः शक्रवैश्रवणोपमः 1006004a यथा मनुर् महातेजा लोकस्य परिरक्षिता 1006004c तथा दशरथो राजा वसञ् जगद् अपालयत् 1006005a तेन सत्याभिसंधेन त्रिवर्गम् अनुतिष्ठता 1006005c पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती 1006006a तस्मिन् पुरवरे हृष्टा धर्मात्मना बहुश्रुताः 1006006c नरास् तुष्टाधनैः स्वैः स्वैर् अलुब्धाः सत्यवादिनः 1006007a नाल्पसंनिचयः कश् चिद् आसीत् तस्मिन् पुरोत्तमे 1006007c कुटुम्बी यो ह्य् असिद्धार्थो ऽगवाश्वधनधान्यवान् 1006008a कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित् 1006008c द्रष्टुं शक्यम् अयोध्यायां नाविद्वान् न च नास्तिकः 1006009a सर्वे नराश् च नार्यश् च धर्मशीलाः सुसंयताः 1006009c मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः 1006010a नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् 1006010c नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते 1006011a नामृष्टभोजी नादाता नाप्य् अनङ्गदनिष्कधृक् 1006011c नाहस्ताभरणो वापि दृश्यते नाप्य् अनात्मवान् 1006012a नानाहिताग्निर् नायज्वा विप्रो नाप्य् असहस्रदः 1006012c कश् चिद् आसीद् अयोध्यायां न च निर्वृत्तसंकरः 1006013a स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः 1006013c दानाध्ययनशीलाश् च संयताश् च प्रतिग्रहे 1006014a न नास्तिको नानृतको न कश् चिद् अबहुश्रुतः 1006014c नासूयको न चाशक्तो नाविद्वान् विद्यते तदा 1006015a न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश् चन 1006015c कश् चिन् नरो वा नारी वा नाश्रीमान् नाप्य् अरूपवान् 1006015e द्रष्टुं शक्यम् अयोध्यायां नापि राजन्यभक्तिमान् 1006016a वर्णेष्व् अग्र्यचतुर्थेषु देवतातिथिपूजकाः 1006016c दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः 1006017a क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रम् अनुव्रताः 1006017c शूद्राः स्वधर्मनिरतास् त्रीन् वर्णान् उपचारिणः 1006018a सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता 1006018c यथा पुरस्तान् मनुना मानवेन्द्रेण धीमता 1006019a योधानाम् अग्निकल्पानां पेशलानाम् अमर्षिणाम् 1006019c संपूर्णाकृतविद्यानां गुहाकेसरिणाम् इव 1006020a काम्बोजविषये जातैर् बाह्लीकैश् च हयोत्तमैः 1006020c वनायुजैर् नदीजैश् च पूर्णाहरिहयोपमैः 1006021a विन्ध्यपर्वतजैर् मत्तैः पूर्णा हैमवतैर् अपि 1006021c मदान्वितैर् अतिबलैर् मातङ्गैः पर्वतोपमैः 1006022a अञ्जनाद् अपि निष्क्रान्तैर् वामनाद् अपि च द्विपैः 1006022c भद्रमन्द्रैर् भद्रमृगैर् मृगमन्द्रैश् च सा पुरी 1006023a नित्यमत्तैः सदा पूर्णा नागैर् अचलसंनिभैः 1006023c सा योजने च द्वे भूयः सत्यनामा प्रकाशते 1006024a तां सत्यनामां दृढतोरणार्गलाम्; गृहैर् विचित्रैर् उपशोभितां शिवाम् 1006024c पुरीम् अयोध्यां नृसहस्रसंकुलां; शशास वै शक्रसमो महीपतिः 1007001a अष्टौ बभूवुर् वीरस्य तस्यामात्या यशस्विनः 1007001c शुचयश् चानुरक्ताश् च राजकृत्येषु नित्यशः 1007002a धृष्टिर् जयन्तो विजयः सिद्धार्थो अर्थसाधकः 1007002c अशोको मन्त्रपालश् च सुमन्त्रश् चाष्टमो ऽभवत् 1007003a ऋत्विजौ द्वाव् अभिमतौ तस्यास्ताम् ऋषिसत्तमौ 1007003c वसिष्ठो वामदेवश् च मन्त्रिणश् च तथापरे 1007004a श्रीमन्तश् च महात्मानः शास्त्रज्ञा दृढविक्रमाः 1007004c कीर्तिमन्तः प्रणिहिता यथावचनकारिणः 1007005a तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः 1007005c क्रोधात् कामार्थहेतोर् वा न ब्रूयुर् अनृतं वचः 1007006a तेषाम् अविदितं किं चित् स्वेषु नास्ति परेषु वा 1007006c क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् 1007007a कुशला व्यवहारेषु सौहृदेषु परीक्षिताः 1007007c प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्व् अपि 1007008a कोशसंग्रहणे युक्ता बलस्य च परिग्रहे 1007008c अहितं चापि पुरुषं न विहिंस्युर् अदूषकम् 1007009a वीराश् च नियतोत्साहा राजशास्त्रम् अनुष्ठिताः 1007009c शुचीनां रक्षितारश् च नित्यं विषयवासिनाम् 1007010a ब्रह्मक्षत्रम् अहिंसन्तस् ते कोशं समपूरयन् 1007010c सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् 1007011a शुचीनाम् एकबुद्धीनां सर्वेषां संप्रजानताम् 1007011c नासीत् पुरे वा राष्ट्रे वा मृषावादी नरः क्व चित् 1007012a कश् चिन् न दुष्टस् तत्रासीत् परदाररतिर् नरः 1007012c प्रशान्तं सर्वम् एवासीद् राष्ट्रं पुरवरं च तत् 1007013a सुवाससः सुवेशाश् च ते च सर्वे सुशीलिनः 1007013c हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा 1007014a गुरौ गुणगृहीताश् च प्रख्याताश् च पराक्रमैः 1007014c विदेशेष्व् अपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् 1007015a ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः 1007015c उपपन्नो गुणोपेतैर् अन्वशासद् वसुंधराम् 1007016a अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन् 1007016c नाध्यगच्छद् विशिष्टं वा तुल्यं वा शत्रुम् आत्मनः 1007017a तैर् मन्त्रिभिर् मन्त्रहितैर् निविष्टैर्; वृतो ऽनुरक्तैः कुशलैः समर्थैः 1007017c स पार्थिवो दीप्तिम् अवाप युक्तस्; तेजोमयैर् गोभिर् इवोदितो ऽर्कः 1008001a तस्य त्व् एवं प्रभावस्य धर्मज्ञस्य महात्मनः 1008001c सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः 1008002a चिन्तयानस्य तस्यैवं बुद्धिर् आसीन् महात्मनः 1008002c सुतार्थं वाजिमेधेन किमर्थं न यजाम्य् अहम् 1008003a स निश्चितां मतिं कृत्वा यष्टव्यम् इति बुद्धिमान् 1008003c मन्त्रिभिः सह धर्मात्मा सर्वैर् एव कृतात्मभिः 1008004a ततो ऽब्रवीद् इदं राजा सुमन्त्रं मन्त्रिसत्तमम् 1008004c शीघ्रम् आनय मे सर्वान् गुरूंस् तान् सपुरोहितान् 1008005a एतच् छ्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् 1008005c ऋत्विग्भिर् उपदिष्टो ऽयं पुरावृत्तो मया श्रुतः 1008006a सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् 1008006c RSINAM संनिधौ राजंस् तव पुत्रागमं प्रति 1008007a काश्यपस्य तु पुत्रो ऽस्ति विभाण्डक इति श्रुतः 1008007c ऋश्यशृङ्ग इति ख्यातस् तस्य पुत्रो भविष्यति 1008008a स वने नित्यसंवृद्धो मुनिर् वनचरः सदा 1008008c नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् 1008009a द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः 1008009c लोकेषु प्रथितं राजन् विप्रैश् च कथितं सदा 1008010a तस्यैवं वर्तमानस्य कालः समभिवर्तत 1008010c अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् 1008011a एतस्मिन्न् एव काले तु लोमपादः प्रतापवान् 1008011c अङ्गेषु प्रथितो राजा भविष्यति महाबलः 1008012a तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा 1008012c अनावृष्टिः सुघोरा वै सर्वभूतभयावहा 1008013a अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः 1008013c ब्राह्मणाञ् श्रुतवृद्धांश् च समानीय प्रवक्ष्यति 1008014a भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः 1008014c समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् 1008015a वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः 1008015c विभाण्डकसुतं राजन् सर्वोपायैर् इहानय 1008016a आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् 1008016c प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः 1008017a तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते 1008017c केनोपायेन वै शक्यम् इहानेतुं स वीर्यवान् 1008018a ततो राजा विनिश्चित्य सह मन्त्रिभिर् आत्मवान् 1008018c पुरोहितम् अमात्यांश् च प्रेषयिष्यति सत्कृतान् 1008019a ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः 1008019c न गच्छेम ऋषेर् भीता अनुनेष्यन्ति तं नृपम् 1008020a वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश् च तान् क्षमान् 1008020c आनेष्यामो वयं विप्रं न च दोषो भविष्यति 1008021a एवम् अङ्गाधिपेनैव गणिकाभिर् ऋषेः सुतः 1008021c आनीतो ऽवर्षयद् देवः शान्ता चास्मै प्रदीयते 1008022a ऋश्यशृङ्गस् तु जामाता पुत्रांस् तव विधास्यति 1008022c सनत्कुमारकथितम् एतावद् व्याहृतं मया 1008023a अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत 1008023c यथर्ष्यशृङ्गस् त्व् आनीतो विस्तरेण त्वयोच्यताम् 1009001a सुमन्त्रश् चोदितो राज्ञा प्रोवाचेदं वचस् तदा 1009001c यथर्ष्यशृङ्गस् त्व् आनीतः शृणु मे मन्त्रिभिः सह 1009002a लोमपादम् उवाचेदं सहामात्यः पुरोहितः 1009002c उपायो निरपायो ऽयम् अस्माभिर् अभिचिन्तितः 1009003a ऋश्यशृङ्गो वनचरस् तपःस्वाध्यायने रतः 1009003c अनभिज्ञः स नारीणां विषयाणां सुखस्य च 1009004a इन्द्रियार्थैर् अभिमतैर् नरचित्तप्रमाथिभिः 1009004c पुरम् आनाययिष्यामः क्षिप्रं चाध्यवसीयताम् 1009005a गणिकास् तत्र गच्छन्तु रूपवत्यः स्वलंकृताः 1009005c प्रलोभ्य विविधोपायैर् आनेष्यन्तीह सत्कृताः 1009006a श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् 1009006c पुरोहितो मन्त्रिणश् च तथा चक्रुश् च ते तदा 1009007a वारमुख्यास् तु तच् छ्रुत्वा वनं प्रविविशुर् महत् 1009007c आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने 1009007e ऋषिपुत्रस्य घोरस्य नित्यम् आश्रमवासिनः 1009008e पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् 1009009a न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना 1009009c स्त्री वा पुमान् वा यच् चान्यत् सत्त्वं नगरराष्ट्रजम् 1009010a ततः कदा चित् तं देशम् आजगाम यदृच्छया 1009010c विभाण्डकसुतस् तत्र ताश् चापश्यद् वराङ्गनाः 1009011a ताश् चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः 1009011c ऋषिपुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् 1009012a कस् त्वं किं वर्तसे ब्रह्मञ् ज्ञातुम् इच्छामहे वयम् 1009012c एकस् त्वं विजने घोरे वने चरसि शंस नः 1009013a अदृष्टरूपास् तास् तेन काम्यरूपा वने स्त्रियः 1009013c हार्दात् तस्य मतिर् जाता आख्यातुं पितरं स्वकम् 1009014a पिता विभाण्डको ऽस्माकं तस्याहं सुत औरसः 1009014c ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि 1009015a इहाश्रमपदो ऽस्माकं समीपे शुभदर्शनाः 1009015c करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम् 1009016a ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिर् आस वै 1009016c तद् आश्रमपदं द्रष्टुं जग्मुः सर्वाश् च तेन ह 1009017a गतानां तु ततः पूजाम् ऋषिपुत्रश् चकार ह 1009017c इदम् अर्घ्यम् इदं पाद्यम् इदं मूलं फलं च नः 1009018a प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः 1009018c ऋषेर् भीताश् च शीघ्रं तु गमनाय मतिं दधुः 1009019a अस्माकम् अपि मुख्यानि फलानीमानि वै द्विज 1009019c गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् 1009020a ततस् तास् तं समालिङ्ग्य सर्वा हर्षसमन्विताः 1009020c मोदकान् प्रददुस् तस्मै भक्ष्यांश् च विविधाञ् शुभान् 1009021a तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते 1009021c अनास्वादितपूर्वाणि वने नित्यनिवासिना 1009022a आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च 1009022c गच्छन्ति स्मापदेशात् ता भीतास् तस्य पितुः स्त्रियः 1009023a गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः 1009023c अस्वस्थहृदयश् चासीद् दुःखं स्म परिवर्तते 1009024a ततो ऽपरेद्युस् तं देशम् आजगाम स वीर्यवान् 1009024c मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः 1009025a दृष्ट्वैव च तदा विप्रम् आयान्तं हृष्टमानसाः 1009025c उपसृत्य ततः सर्वास् तास् तम् ऊचुर् इदं वचः 1009026a एह्य् आश्रमपदं सौम्य अस्माकम् इति चाब्रुवन् 1009026c तत्राप्य् एष विधिः श्रीमान् विशेषेण भविष्यति 1009027a श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् 1009027c गमनाय मतिं चक्रे तं च निन्युस् तदा स्त्रियः 1009028a तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि 1009028c ववर्ष सहसा देवो जगत् प्रह्लादयंस् तदा 1009029a वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः 1009029c प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः 1009030a अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः 1009030c वव्रे प्रसादं विप्रेन्द्रान् मा विप्रं मन्युर् आविशेत् 1009031a अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि 1009031c शान्तां शान्तेन मनसा राजा हर्षम् अवाप सः 1009032a एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः 1009032c ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया 1010001a भूय एव च राजेन्द्र शृणु मे वचनं हितम् 1010001c यथा स देवप्रवरः कथायाम् एवम् अब्रवीत् 1010002a इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः 1010002c राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः 1010003a अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति 1010003c कन्या चास्य महाभागा शान्ता नाम भविष्यति 1010004a पुत्रस् त्व् अङ्गस्य राज्ञस् तु लोमपाद इति श्रुतः 1010004c तं स राजा दशरथो गमिष्यति महायशाः 1010005a अनपत्यो ऽस्मि धर्मात्मञ् शान्ताभर्ता मम क्रतुम् 1010005c आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च 1010006a श्रुत्वा राज्ञो ऽथ तद् वाक्यं मनसा स विचिन्त्य च 1010006c प्रदास्यते पुत्रवन्तं शान्ता भर्तारम् आत्मवान् 1010007a प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः 1010007c आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना 1010008a तं च राजा दशरथो यष्टुकामः कृताञ्जलिः 1010008c ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् 1010009a यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः 1010009c लभते च स तं कामं द्विजमुख्याद् विशां पतिः 1010010a पुत्राश् चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः 1010010c वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः 1010011a एवं स देवप्रवरः पूर्वं कथितवान् कथाम् 1010011c सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः 1010012a स त्वं पुरुषशार्दूल तम् आनय सुसत्कृतम् 1010012c स्वयम् एव महाराज गत्वा सबलवाहनः 1010013a अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च 1010013c सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः 1010014a वनानि सरितश् चैव व्यतिक्रम्य शनैः शनैः 1010014c अभिचक्राम तं देशं यत्र वै मुनिपुंगवः 1010015a आसाद्य तं द्विजश्रेष्ठं लोमपादसमीपगम् 1010015c ऋषिपुत्रं ददर्शादौ दीप्यमानम् इवानलम् 1010016a ततो राजा यथान्यायं पूजां चक्रे विशेषतः 1010016c सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना 1010017a लोमपादेन चाख्यातम् ऋषिपुत्राय धीमते 1010017c सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् 1010018a एवं सुसत्कृतस् तेन सहोषित्वा नरर्षभः 1010018c सप्ताष्टदिवसान् राजा राजानम् इदम् अब्रवीत् 1010019a शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते 1010019c मदीयं नगरं यातु कार्यं हि महद् उद्यतम् 1010020a तथेति राजा संश्रुत्य गमनं तस्य धीमतः 1010020c उवाच वचनं विप्रं गच्छ त्वं सह भार्यया 1010021a ऋषिपुत्रः प्रतिश्रुत्य तथेत्य् आह नृपं तदा 1010021c स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया 1010022a ताव् अन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा 1010022c ननन्दतुर् दशरथो लोमपादश् च वीर्यवान् 1010023a ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः 1010023c पौरेभ्यः प्रेषयाम् आस दूतान् वै शीघ्रगामिनः 1010023e क्रियतां नगरं सर्वं क्षिप्रम् एव स्वलंकृतम् 1010024a ततः प्रहृष्टाः पौरास् ते श्रुत्वा राजानम् आगतम् 1010024c तथा प्रचक्रुस् तत् सर्वं राज्ञा यत् प्रेषितं तदा 1010025a ततः स्वलंकृतं राजा नगरं प्रविवेश ह 1010025c शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् 1010026a ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् 1010026c प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा 1010027a अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः 1010027c कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् 1010028a अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् 1010028c सह भर्त्रा विशालाक्षीं प्रीत्यानन्दम् उपागमन् 1010029a पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः 1010029c उवास तत्र सुखिता कं चित् कालं सह द्विजा 1011001a ततः काले बहुतिथे कस्मिंश् चित् सुमनोहरे 1011001c वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् 1011002a ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् 1011002c यज्ञाय वरयाम् आस संतानार्थं कुलस्य वै 1011003a तथेति च स राजानम् उवाच च सुसत्कृतः 1011003c संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् 1011004a ततो राजाब्रवीद् वाक्यं सुमन्त्रं मन्त्रिसत्तमम् 1011004c सुमन्त्रावाहय क्षिप्रम् ऋत्विजो ब्रह्मवादिनः 1011005a ततः सुमन्त्रस् त्वरितं गत्वा त्वरितविक्रमः 1011005c समानयत् स तान् विप्रान् समस्तान् वेदपारगान् 1011006a सुयज्ञं वामदेवं च जाबालिम् अथ काश्यपम् 1011006c पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः 1011007a तान् पूजयित्वा धर्मात्मा राजा दशरथस् तदा 1011007c इदं धर्मार्थसहितं श्लक्ष्णं वचनम् अब्रवीत् 1011008a मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् 1011008c तदर्थं हयमेधेन यक्ष्यामीति मतिर् मम 1011009a तद् अहं यष्टुम् इच्छामि शास्त्रदृष्टेन कर्मणा 1011009c ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्य् अहम् 1011010a ततः साध्व् इति तद् वाक्यं ब्राह्मणाः प्रत्यपूजयन् 1011010c वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच् च्युतम् 1011011a ऋश्यशृङ्गपुरोगाश् च प्रत्यूचुर् नृपतिं तदा 1011011c संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् 1011012a सर्वथा प्राप्यसे पुत्रांश् चतुरो ऽमितविक्रमान् 1011012c यस्य ते धार्मिकी बुद्धिर् इयं पुत्रार्थम् आगता 1011013a ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् द्विजभाषितम् 1011013c अमात्यांश् चाब्रवीद् राजा हर्षेणेदं शुभाक्षरम् 1011014a गुरूणां वचनाच् छीघ्रं संभाराः संभ्रियन्तु मे 1011014c समर्थाधिष्ठितश् चाश्वः सोपाध्यायो विमुच्यताम् 1011015a सरय्वाश् चोत्तरे तीरे यज्ञभूमिर् विधीयताम् 1011015c शान्तयश् चाभिवर्धन्तां यथाकल्पं यथाविधि 1011016a शक्यः कर्तुम् अयं यज्ञः सर्वेणापि महीक्षिता 1011016c नापराधो भवेत् कष्टो यद्य् अस्मिन् क्रतुसत्तमे 1011017a छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः 1011017c विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति 1011018a तद् यथा विधिपूर्वं मे क्रतुर् एष समाप्यते 1011018c तथाविधानं क्रियतां समर्थाः करणेष्व् इह 1011019a तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् 1011019c पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तम् अकुर्वत 1011020a ततो द्विजास् ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् 1011020c अनुज्ञातास् ततः सर्वे पुनर् जग्मुर् यथागतम् 1011021a गतानां तु द्विजातीनां मन्त्रिणस् तान् नराधिपः 1011021c विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः 1012001a पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् 1012001c अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च 1012002a अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् 1012002c यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव 1012003a यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् 1012003c भवान् स्निग्धः सुहृन् मह्यं गुरुश् च परमो महान् 1012004a वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः 1012004c तथेति च स राजानम् अब्रवीद् द्विजसत्तमः 1012005a करिष्ये सर्वम् एवैतद् भवता यत् समर्थितम् 1012005c ततो ऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् 1012006a स्थापत्ये निष्ठितांश् चैव वृद्धान् परमधार्मिकान् 1012006c कर्मान्तिकाञ् शिल्पकारान् वर्धकीन् खनकान् अपि 1012007a गणकाञ् शिल्पिनश् चैव तथैव नटनर्तकान् 1012007c तथा शुचीञ् शास्त्रविदः पुरुषान् सुबहुश्रुतान् 1012008a यज्ञकर्म समीहन्तां भवन्तो राजशासनात् 1012008c इष्टका बहुसाहस्री शीघ्रम् आनीयताम् इति 1012009a औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः 1012009c ब्राह्मणावसथाश् चैव कर्तव्याः शतशः शुभाः 1012010a भक्ष्यान्नपानैर् बहुभिः समुपेताः सुनिष्ठिताः 1012010c तथा पौरजनस्यापि कर्तव्या बहुविस्तराः 1012011a आवासा बहुभक्ष्या वै सर्वकामैर् उपस्थिताः 1012011c तथा जानपदस्यापि जनस्य बहुशोभनम् 1012012a दातव्यम् अन्नं विधिवत् सत्कृत्य न तु लीलया 1012012c सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः 1012013a न चावज्ञा प्रयोक्तव्या कामक्रोधवशाद् अपि 1012013c यज्ञकर्मसु ये ऽव्यग्राः पुरुषाः शिल्पिनस् तथा 1012014a तेषाम् अपि विशेषेण पूजा कार्या यथाक्रमम् 1012014c यथा सर्वं सुविहितं न किं चित् परिहीयते 1012015a तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा 1012015c ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् 1012016a यथोक्तं तत् करिष्यामो न किं चित् परिहास्यते 1012016c ततः सुमन्त्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् 1012017a निमन्त्रयस्य नृपतीन् पृथिव्यां ये च धार्मिकाः 1012017c ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् चैव सहस्रशः 1012018a समानयस्व सत्कृत्य सर्वदेशेषु मानवान् 1012018c मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् 1012019a निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् 1012019c तम् आनय महाभागं स्वयम् एव सुसत्कृतम् 1012019e पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते 1012020a तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् 1012020c सद्वृत्तं देवसंकाशं स्वयम् एवानयस्व ह 1012021a तथा केकयराजानं वृद्धं परमधार्मिकम् 1012021c श्वशुरं राजसिंहस्य सपुत्रं तम् इहानय 1012022a अङ्गेश्वरं महाभागं लोमपादं सुसत्कृतम् 1012022c वयस्यं राजसिंहस्य तम् आनय यशस्विनम् 1012023a प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश् च पार्थिवान् 1012023c दाक्षिणात्यान् नरेन्द्रांश् च समस्तान् आनयस्व ह 1012024a सन्ति स्निग्धाश् च ये चान्ये राजानः पृथिवीतले 1012024c तान् आनय यथाक्षिप्रं सानुगान् सहबान्धवान् 1012025a वसिष्ठवाक्यं तच् छ्रुत्वा सुमन्त्रस् त्वरितस् तदा 1012025c व्यादिशत् पुरुषांस् तत्र राज्ञाम् आनयने शुभान् 1012026a स्वयम् एव हि धर्मात्मा प्रययौ मुनिशासनात् 1012026c सुमन्त्रस् त्वरितो भूत्वा समानेतुं महीक्षितः 1012027a ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते 1012027c सर्वं निवेदयन्ति स्म यज्ञे यद् उपकल्पितम् 1012028a ततः प्रीतो द्विजश्रेष्ठस् तान् सर्वान् पुनर् अब्रवीत् 1012028c अवज्ञया न दातव्यं कस्य चिल् लीलयापि वा 1012028e अवज्ञया कृतं हन्याद् दातारं नात्र संशयः 1012029a ततः कैश् चिद् अहोरात्रैर् उपयाता महीक्षितः 1012029c बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य ह 1012030a ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् 1012030c उपयाता नरव्याघ्र राजानस् तव शासनात् 1012031a मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः 1012031c यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः 1012032a निर्यातु च भवान् यष्टुं यज्ञायतनम् अन्तिकात् 1012032c सर्वकामैर् उपहृतैर् उपेतं वै समन्ततः 1012033a तथा वसिष्ठवचनाद् ऋश्यशृङ्गस्य चोभयोः 1012033c शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः 1012034a ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः 1012034c ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस् तदा 1013001a अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे 1013001c सरय्वाश् चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत 1013002a ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर् द्विजर्षभाः 1013002c अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः 1013003a कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः 1013003c यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः 1013004a प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः 1013004c चक्रुश् च विधिवत् सर्वम् अधिकं कर्म शास्त्रतः 1013005a अभिपूज्य ततो हृष्टाः सर्वे चक्रुर् यथाविधि 1013005c प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः 1013006a न चाहुतम् अभूत् तत्र स्खलितं वापि किं चन 1013006c दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे 1013007a न तेष्व् अहःसु श्रान्तो वा क्षुधितो वापि दृश्यते 1013007c नाविद्वान् ब्राह्मणस् तत्र नाशतानुचरस् तथा 1013008a ब्राह्मणा भुञ्जते नित्यं नाथवन्तश् च भुञ्जते 1013008c तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा 1013009a वृद्धाश् च व्याधिताश् चैव स्त्रियो बालास् तथैव च 1013009c अनिशं भुञ्जमानानां न तृप्तिर् उपलभ्यते 1013010a दीयतां दीयताम् अन्नं वासांसि विविधानि च 1013010c इति संचोदितास् तत्र तथा चक्रुर् अनेकशः 1013011a अन्नकूटाश् च बहवो दृश्यन्ते पर्वतोपमाः 1013011c दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा 1013012a अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः 1013012c अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः 1013013a स्वलंकृताश् च पुरुषा ब्राह्मणान् पर्यवेषयन् 1013013c उपासते च तान् अन्ये सुमृष्टमणिकुण्डलाः 1013014a कर्मान्तरे तदा विप्रा हेतुवादान् बहून् अपि 1013014c प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया 1013015a दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः 1013015c सर्वकर्माणि चक्रुस् ते यथाशास्त्रं प्रचोदिताः 1013016a नाषडङ्गविद् अत्रासीन् नाव्रतो नाबहुश्रुतः 1013016c सदस्यस् तस्य वै राज्ञो नावादकुशलो द्विजः 1013017a प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास् तथा 1013017c तावन्तो बिल्वसहिताः पर्णिनश् च तथापरे 1013018a श्लेष्मातकमयो दिष्टो देवदारुमयस् तथा 1013018c द्वाव् एव तत्र विहितौ बाहुव्यस्तपरिग्रहौ 1013019a कारिताः सर्व एवैते शास्त्रज्ञैर् यज्ञकोविदैः 1013019c शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् 1013020a विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः 1013020c अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः 1013021a आच्छादितास् ते वासोभिः पुष्पैर् गन्धैश् च भूषिताः 1013021c सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि 1013022a इष्टकाश् च यथान्यायं कारिताश् च प्रमाणतः 1013022c चितो ऽग्निर् ब्राह्मणैस् तत्र कुशलैः शुल्बकर्मणि 1013023a स चित्यो राजसिंहस्य संचितः कुशलैर् द्विजैः 1013023c गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः 1013024a नियुक्तास् तत्र पशवस् तत् तद् उद्दिश्य दैवतम् 1013024c उरगाः पक्षिणश् चैव यथाशास्त्रं प्रचोदिताः 1013024e शामित्रे तु हयस् तत्र तथा जल चराश् च ये 1013025a ऋत्विग्भिः सर्वम् एवैतन् नियुक्तं शास्त्रतस् तदा 1013025c पशूनां त्रिशतं तत्र यूपेषु नियतं तदा 1013025e अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह 1013026a कौसल्या तं हयं तत्र परिचर्य समन्ततः 1013026c कृपाणैर् विशशासैनं त्रिभिः परमया मुदा 1013027a पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा 1013027c अवसद् रजनीम् एकां कौसल्या धर्मकाम्यया 1013028a होताध्वर्युस् तथोद्गाता हयेन समयोजयन् 1013028c महिष्या परिवृक्त्याथ वावाताम् अपरां तथा 1013029a पतत्रिणस् तस्य वपाम् उद्धृत्य नियतेन्द्रियः 1013029c ऋत्विक् परम संपन्नः श्रपयाम् आस शास्त्रतः 1013030a धूमगन्धं वपायास् तु जिघ्रति स्म नराधिपः 1013030c यथाकालं यथान्यायं निर्णुदन् पापम् आत्मनः 1013031a हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः 1013031c अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः 1013032a प्लक्षशाखासु यज्ञानाम् अन्येषां क्रियते हविः 1013032c अश्वमेधस्य चैकस्य वैतसो भाग इष्यते 1013033a त्र्यहो ऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः 1013033c चतुष्टोमम् अहस् तस्य प्रथमं परिकल्पितम् 1013034a उक्थ्यं द्वितीयं संख्यातम् अतिरात्रं तथोत्तरम् 1013034c कारितास् तत्र बहवो विहिताः शास्त्रदर्शनात् 1013035a ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ 1013035c अभिजिद् विश्वजिच् चैव अप्तोर्यामो महाक्रतुः 1013036a प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः 1013036c अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् 1013037a उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता 1013037c अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा 1013038a क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः 1013038c ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः 1013039a ऋत्विजस् त्व् अब्रुवन् सर्वे राजानं गतकल्मषम् 1013039c भवान् एव महीं कृत्स्नाम् एको रक्षितुम् अर्हति 1013040a न भूम्या कार्यम् अस्माकं न हि शक्ताः स्म पालने 1013040c रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप 1013040e निष्क्रयं किं चिद् एवेह प्रयच्छतु भवान् इति 1013041a गवां शतसहस्राणि दश तेभ्यो ददौ नृपः 1013041c दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् 1013042a ऋत्विजस् तु ततः सर्वे प्रददुः सहिता वसु 1013042c ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते 1013043a ततस् ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः 1013043c सुप्रीतमनसः सर्वे प्रत्यूचुर् मुदिता भृशम् 1013044a ततः प्रीतमना राजा प्राप्य यज्ञम् अनुत्तमम् 1013044c पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः 1013045a ततो ऽब्रवीद् ऋश्यशृङ्गं राजा दशरथस् तदा 1013045c कुलस्य वर्धनं तत् तु कर्तुम् अर्हसि सुव्रत 1013046a तथेति च स राजानम् उवाच द्विजसत्तमः 1013046c भविष्यन्ति सुता राजंश् चत्वारस् ते कुलोद्वहाः 1014001a मेधावी तु ततो ध्यात्वा स किं चिद् इदम् उत्तमम् 1014001c लब्धसंज्ञस् ततस् तं तु वेदज्ञो नृपम् अब्रवीत् 1014002a इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात् 1014002c अथर्वशिरसि प्रोक्तैर् मन्त्रैः सिद्धां विधानतः 1014003a ततः प्राक्रमद् इष्टिं तां पुत्रीयां पुत्र कारणात् 1014003c जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा 1014004a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 1014004c भागप्रतिग्रहार्थं वै समवेता यथाविधि 1014005a ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः 1014005c अब्रुव&l लोककर्तारं ब्रह्माणं वचनं महत् 1014006a भगवंस् त्वत्प्रसादेन रावणो नाम राक्षसः 1014006c सर्वान्नो बाधते वीर्याच् छासितुं तं न शक्नुमः 1014007a त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा 1014007c मानयन्तश् च तं नित्यं सर्वं तस्य क्षमामहे 1014008a उद्वेजयति लोकांस् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः 1014008c शक्रं त्रिदशराजानं प्रधर्षयितुम् इच्छति 1014009a ऋषीन् यक्षान् सगन्धर्वान् असुरान् ब्राह्मणांस् तथा 1014009c अतिक्रामति दुर्धर्षो वरदानेन मोहितः 1014010a नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः 1014010c चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते 1014011a तन् महन् नो भयं तस्माद् राक्षसाद् घोरदर्शनात् 1014011c वधार्थं तस्य भगवन्न् उपायं कर्तुम् अर्हसि 1014012a एवम् उक्तः सुरैः सर्वैश् चिन्तयित्वा ततो ऽब्रवीत् 1014012c हन्तायं विहितस् तस्य वधोपायो दुरात्मनः 1014013a तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् 1014013c अवध्यो ऽस्मीति वाग् उक्ता तथेत्य् उक्तं च तन् मया 1014014a नाकीर्तयद् अवज्ञानात् तद् रक्षो मानुषांस् तदा 1014014c तस्मात् स मानुषाद् वध्यो मृत्युर् नान्यो ऽस्य विद्यते 1014015a एतच् छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् 1014015c देवा महर्षयः सर्वे प्रहृष्टास् ते ऽभवंस् तदा 1014016a एतस्मिन्न् अन्तरे विष्णुर् उपयातो महाद्युतिः 1014016c ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः 1014017a तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः 1014017c त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया 1014018a राज्ञो दशरथस्य त्वम् अयोध्याधिपतेर् विभो 1014018c धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः 1014018e तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च 1014018g विष्णो पुत्रत्वम् आगच्छ कृत्वात्मानं चतुर्विधम् 1014019a तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् 1014019c अवध्यं दैवतैर् विष्णो समरे जहि रावणम् 1014020a स हि देवान् सगन्धर्वान् सिद्धांश् च ऋषिसत्तमान् 1014020c राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते 1014021a तद् उद्धतं रावणम् ऋद्धतेजसं; प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् 1014021c विरावणं साधु तपस्विकण्टकं; तपस्विनाम् उद्धर तं भयावहम् 1015001a ततो नारायणो विष्णुर् नियुक्तः सुरसत्तमैः 1015001c जानन्न् अपि सुरान् एवं श्लक्ष्णं वचनम् अब्रवीत् 1015002a उपायः को वधे तस्य राक्षसाधिपतेः सुराः 1015002c यम् अहं तं समास्थाय निहन्याम् ऋषिकण्टकम् 1015003a एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् विष्णुम् अव्ययम् 1015003c मानुषीं तनुम् आस्थाय रावणं जहि संयुगे 1015004a स हि तेपे तपस् तीव्रं दीर्घकालम् अरिंदम 1015004c येन तुष्टो ऽभवद् ब्रह्मा लोककृल् लोकपूजितः 1015005a संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः 1015005c नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् 1015006a अवज्ञाताः पुरा तेन वरदानेन मानवाः 1015006c तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप 1015007a इत्य् एतद् वचनं श्रुत्वा सुराणां विष्णुर् आत्मवान् 1015007c पितरं रोचयाम् आस तदा दशरथं नृपम् 1015008a स चाप्य् अपुत्रो नृपतिस् तस्मिन् काले महाद्युतिः 1015008c अयजत् पुत्रियाम् इष्टिं पुत्रेप्सुर् अरिसूदनः 1015009a ततो वै यजमानस्य पावकाद् अतुलप्रभम् 1015009c प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् 1015010a कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् 1015010c स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् 1015011a शुभलक्षणसंपन्नं दिव्याभरणभूषितम् 1015011c शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् 1015012a दिवाकरसमाकारं दीप्तानलशिखोपमम् 1015012c तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् 1015013a दिव्यपायससंपूर्णां पात्रीं पत्नीम् इव प्रियाम् 1015013c प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीम् इव 1015014a समवेक्ष्याब्रवीद् वाक्यम् इदं दशरथं नृपम् 1015014c प्राजापत्यं नरं विद्धि माम् इहाभ्यागतं नृप 1015015a ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः 1015015c भगवन् स्वागतं ते ऽस्तु किम् अहं करवाणि ते 1015016a अथो पुनर् इदं वाक्यं प्राजापत्यो नरो ऽब्रवीत् 1015016c राजन्न् अर्चयता देवान् अद्य प्राप्तम् इदं त्वया 1015017a इदं तु नरशार्दूल पायसं देवनिर्मितम् 1015017c प्रजाकरं गृहाण त्वं धन्यम् आरोग्यवर्धनम् 1015018a भार्याणाम् अनुरूपाणाम् अश्नीतेति प्रयच्छ वै 1015018c तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप 1015019a तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् 1015019c पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् 1015020a अभिवाद्य च तद् भूतम् अद्भुतं प्रियदर्शनम् 1015020c मुदा परमया युक्तश् चकाराभिप्रदक्षिणम् 1015021a ततो दशरथः प्राप्य पायसं देवनिर्मितम् 1015021c बभूव परमप्रीतः प्राप्य वित्तम् इवाधनः 1015022a ततस् तद् अद्भुतप्रख्यं भूतं परमभास्वरम् 1015022c संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत 1015023a हर्षरश्मिभिर् उद्योतं तस्यान्तःपुरम् आबभौ 1015023c शारदस्याभिरामस्य चन्द्रस्येव नभोऽंशुभिः 1015024a सो ऽन्तःपुरं प्रविश्यैव कौसल्याम् इदम् अब्रवीत् 1015024c पायसं प्रतिगृह्णीष्व पुत्रीयं त्व् इदम् आत्मनः 1015025a कौसल्यायै नरपतिः पायसार्धं ददौ तदा 1015025c अर्धाद् अर्धं ददौ चापि सुमित्रायै नराधिपः 1015025e कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् 1015026a प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् 1015026c अनुचिन्त्य सुमित्रायै पुनर् एव महीपतिः 1015027a एवं तासां ददौ राजा भार्याणां पायसं पृथक् 1015028a तास् त्व् एतत् पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः 1015028c संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः 1016001a पुत्रत्वं तु गते विष्णौ राज्ञस् तस्य महात्मनः 1016001c उवाच देवताः सर्वाः स्वयम्भूर् भगवान् इदम् 1016002a सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः 1016002c विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः 1016003a मायाविदश् च शूरांश् च वायुवेगसमाञ्जवे 1016003c नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् 1016004a असंहार्यान् उपायज्ञान् दिव्यसंहननान्वितान् 1016004c सर्वास्त्रगुणसंपन्नान् अमृतप्राशनान् इव 1016005a अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च 1016005c यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च 1016006a किंनरीणां च गात्रेषु वानरीणां तनूषु च 1016006c सृजध्वं हरिरूपेण पुत्रांस् तुल्यपराक्रमान् 1016007a ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् 1016007c जनयाम् आसुर् एवं ते पुत्रान् वानररूपिणः 1016008a ऋषयश् च महात्मानः सिद्धविद्याधरोरगाः 1016008c चारणाश् च सुतान् वीरान् ससृजुर् वनचारिणः 1016009a ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः 1016009c अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः 1016010a ते गजाचलसंकाशा वपुष्मन्तो महाबलाः 1016010c ऋक्षवानरगोपुच्छाः क्षिप्रम् एवाभिजज्ञिरे 1016011a यस्य देवस्य यद् रूपं वेषो यश् च पराक्रमः 1016011c अजायत समस्तेन तस्य तस्य सुतः पृथक् 1016012a गोलाङ्गूलीषु चोत्पन्नाः के चित् संमतविक्रमाः 1016012c ऋक्षीषु च तथा जाता वानराः किंनरीषु च 1016013a शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः 1016013c नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः 1016014a विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् 1016014c क्षोभयेयुश् च वेगेन समुद्रं सरितां पतिम् 1016015a दारयेयुः क्षितिं पद्भ्याम् आप्लवेयुर् महार्णवम् 1016015c नभस्तलं विशेयुश् च गृह्णीयुर् अपि तोयदान् 1016016a गृह्णीयुर् अपि मातङ्गान् मत्तान् प्रव्रजतो वने 1016016c नर्दमानांश् च नादेन पातयेयुर् विहंगमान् 1016017a ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् 1016017c शतं शतसहस्राणि यूथपानां महात्मनाम् 1016017e बभूवुर् यूथपश्रेष्ठा वीरांश् चाजनयन् हरीन् 1016018a अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः 1016018c अन्ये नानाविधाञ् शैलान् काननानि च भेजिरे 1016019a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 1016019c भ्रातराव् उपतस्थुस् ते सर्व एव हरीश्वराः 1016020a तैर् मेघवृन्दाचलकूटकल्पैर्; महाबलैर् वानरयूथपालैः 1016020c बभूव भूर् भीमशरीररूपैः; समावृता रामसहायहेतोः 1017001a निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः 1017001c प्रतिगृह्य सुरा भागान् प्रतिजग्मुर् यथागतम् 1017002a समाप्तदीक्षानियमः पत्नीगणसमन्वितः 1017002c प्रविवेश पुरीं राजा सभृत्यबलवाहनः 1017003a यथार्हं पूजितास् तेन राज्ञा वै पृथिवीश्वराः 1017003c मुदिताः प्रययुर् देशान् प्रणम्य मुनिपुंगवम् 1017004a गतेषु पृथिवीशेषु राजा दशरथः पुनः 1017004c प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् 1017005a शान्तया प्रययौ सार्धम् ऋश्यशृङ्गः सुपूजितः 1017005c अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता 1017006a कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् 1017006c विष्णोर् अर्धं महाभागं पुत्रम् इक्ष्वाकुनन्दनम् 1017007a कौसल्या शुशुभे तेन पुत्रेणामिततेजसा 1017007c यथा वरेण देवानाम् अदितिर् वज्रपाणिना 1017008a भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः 1017008c साक्षाद् विष्णोश् चतुर्भागः सर्वैः समुदितो गुणैः 1017009a अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ 1017009c वीरौ सर्वास्त्रकुशलौ विष्णोर् अर्धसमन्वितौ 1017010a राज्ञः पुत्रा महात्मानश् चत्वारो जज्ञिरे पृथक् 1017010c गुणवन्तो ऽनुरूपाश् च रुच्या प्रोष्ठपदोपमाः 1017011a अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् 1017011c ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् 1017012a सौमित्रिं लक्ष्मणम् इति शत्रुघ्नम् अपरं तथा 1017012c वसिष्ठः परमप्रीतो नामानि कृतवांस् तदा 1017012e तेषां जन्मक्रियादीनि सर्वकर्माण्य् अकारयत् 1017013a तेषां केतुर् इव ज्येष्ठो रामो रतिकरः पितुः 1017013c बभूव भूयो भूतानां स्वयम्भूर् इव संमतः 1017014a सर्वे वेदविदः शूराः सर्वे लोकहिते रताः 1017014c सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः 1017015a तेषाम् अपि महातेजा रामः सत्यपराक्रमः 1017015c बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः 1017016a रामस्य लोकरामस्य भ्रातुर् ज्येष्ठस्य नित्यशः 1017016c सर्वप्रियकरस् तस्य रामस्यापि शरीरतः 1017017a लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः 1017017c न च तेन विना निद्रां लभते पुरुषोत्तमः 1017017e मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तं विना 1017018a यदा हि हयम् आरूढो मृगयां याति राघवः 1017018c तदैनं पृष्ठतो ऽभ्येति सधनुः परिपालयन् 1017019a भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः 1017019c प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः 1017020a स चतुर्भिर् महाभागैः पुत्रैर् दशरथः प्रियैः 1017020c बभूव परमप्रीतो देवैर् इव पितामहः 1017021a ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः 1017021c ह्रीमन्तः कीर्तिमन्तश् च सर्वज्ञा दीर्घदर्शिनः 1017022a अथ राजा दशरथस् तेषां दारक्रियां प्रति 1017022c चिन्तयाम् आस धर्मात्मा सोपाध्यायः सबान्धवः 1017023a तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः 1017023c अभ्यागच्छन् महातेजो विश्वामित्रो महामुनिः 1017024a स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह 1017024c शीघ्रम् आख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् 1017025a तच् छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः 1017025c संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः 1017026a ते गत्वा राजभवनं विश्वामित्रम् ऋषिं तदा 1017026c प्राप्तम् आवेदयाम् आसुर् नृपायेक्ष्वाकवे तदा 1017027a तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः 1017027c प्रत्युज्जगाम संहृष्टो ब्रह्माणम् इव वासवः 1017028a स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् 1017028c प्रहृष्टवदनो राजा ततो ऽर्घ्यम् उपहारयत् 1017029a स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा 1017029c कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् 1017030a वसिष्ठं च समागम्य कुशलं मुनिपुंगवः 1017030c ऋषींश् च तान् यथा न्यायं महाभागान् उवाच ह 1017031a ते सर्वे हृष्टमनसस् तस्य राज्ञो निवेशनम् 1017031c विविशुः पूजितास् तत्र निषेदुश् च यथार्थतः 1017032a अथ हृष्टमना राजा विश्वामित्रं महामुनिम् 1017032c उवाच परमोदारो हृष्टस् तम् अभिपूजयन् 1017033a यथामृतस्य संप्राप्तिर् यथा वर्षम् अनूदके 1017033c यथा सदृशदारेषु पुत्रजन्माप्रजस्य च 1017033e प्रनष्टस्य यथा लाभो यथा हर्षो महोदये 1017033g तथैवागमनं मन्ये स्वागतं ते महामुने 1017034a कं च ते परमं कामं करोमि किम् उ हर्षितः 1017034c पात्रभूतो ऽसि मे विप्र दिष्ट्या प्राप्तो ऽसि धार्मिक 1017034e अद्य मे सफलं जन्म जीवितं च सुजीवितम् 1017035a पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः 1017035c ब्रह्मर्षित्वम् अनुप्राप्तः पूज्यो ऽसि बहुधा मया 1017036a तद् अद्भुतम् इदं विप्र पवित्रं परमं मम 1017036c शुभक्षेत्रगतश् चाहं तव संदर्शनात् प्रभो 1017037a ब्रूहि यत् प्रार्थितं तुभ्यं कार्यम् आगमनं प्रति 1017037c इच्छाम्य् अनुगृहीतो ऽहं त्वदर्थपरिवृद्धये 1017038a कार्यस्य न विमर्शं च गन्तुम् अर्हसि कौशिक 1017038c कर्ता चाहम् अशेषेण दैवतं हि भवान् मम 1017039a इति हृदयसुखं निशम्य वाक्यं; श्रुतिसुखम् आत्मवता विनीतम् उक्तम् 1017039c प्रथितगुणयशा गुणैर् विशिष्टः; परम ऋषिः परमं जगाम हर्षम् 1018001a तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् 1018001c हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत 1018002a सदृशं राजशार्दूल तवैतद् भुवि नान्यतः 1018002c महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः 1018003a यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् 1018003c कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः 1018004a अहं नियमम् आतिष्ठे सिद्ध्यर्थं पुरुषर्षभ 1018004c तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ 1018005a व्रते मे बहुशश् चीर्णे समाप्त्यां राक्षसाव् इमौ 1018005c मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ 1018005e तौ मांसरुधिरौघेण वेदिं ताम् अभ्यवर्षताम् 1018006a अवधूते तथा भूते तस्मिन् नियमनिश्चये 1018006c कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपाक्रमे 1018007a न च मे क्रोधम् उत्स्रष्टुं बुद्धिर् भवति पार्थिव 1018007c तथाभूता हि सा चर्या न शापस् तत्र मुच्यते 1018008a स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् 1018008c काकपक्षधरं शूरं ज्येष्ठं मे दातुम् अर्हसि 1018009a शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा 1018009c राक्षसा ये विकर्तारस् तेषाम् अपि विनाशने 1018010a श्रेयश् चास्मै प्रदास्यामि बहुरूपं न संशयः 1018010c त्रयाणाम् अपि लोकानां येन ख्यातिं गमिष्यति 1018011a न च तौ रामम् आसाद्य शक्तौ स्थातुं कथं चन 1018011c न च तौ राघवाद् अन्यो हन्तुम् उत्सहते पुमान् 1018012a वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ 1018012c रामस्य राजशार्दूल न पर्याप्तौ महात्मनः 1018013a न च पुत्रकृतं स्नेहं कर्तुम् अर्हसि पार्थिव 1018013c अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ 1018014a अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् 1018014c वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थिताः 1018015a यदि ते धर्मलाभं च यशश् च परमं भुवि 1018015c स्थिरम् इच्छसि राजेन्द्र रामं मे दातुम् अर्हसि 1018016a यद्य् अभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः 1018016c वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय 1018017a अभिप्रेतम् असंसक्तम् आत्मजं दातुम् अर्हसि 1018017c दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् 1018018a नात्येति कालो यज्ञस्य यथायं मम राघव 1018018c तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः 1018019a इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः 1018019c विरराम महातेजा विश्वामित्रो महामुनिः 1018020a इति हृदयमनोविदारणं; मुनिवचनं तद् अतीव शुश्रुवान् 1018020c नरपतिर् अगमद् भयं महद्; व्यथितमनाः प्रचचाल चासनात् 1019001a तच् छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम् 1019001c मुहूर्तम् इव निःसंज्ञः संज्ञावान् इदम् अब्रवीत् 1019002a ऊनषोडशवर्षो मे रामो राजीवलोचनः 1019002c न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः 1019003a इयम् अक्षौहिणी पूर्णा यस्याहं पतिर् ईश्वरः 1019003c अनया संवृतो गत्वा योधाहं तैर् निशाचरैः 1019004a इमे शूराश् च विक्रान्ता भृत्या मे ऽस्त्रविशारदाः 1019004c योग्या रक्षोगणैर् योद्धुं न रामं नेतुम् अर्हसि 1019005a अहम् एव धनुष्पाणिर् गोप्ता समरमूर्धनि 1019005c यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः 1019006a निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता 1019006c अहं तत्र गमिष्यामि न राम नेतुम् अर्हसि 1019007a बालो ह्य् अकृतविद्यश् च न च वेत्ति बलाबलम् 1019007c न चास्त्रबलसंयुक्तो न च युद्धविशारदः 1019007e न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् 1019008a विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे 1019008c जीवितुं मुनिशार्दूल न रामं नेतुम् अर्हसि 1019009a यदि वा राघवं ब्रह्मन् नेतुम् इच्छसि सुव्रत 1019009c चतुरङ्गसमायुक्तं मया सह च तं नय 1019010a षष्टिर् वर्षसहस्राणि जातस्य मम कौशिक 1019010c दुःखेनोत्पादितश् चायं न रामं नेतुम् अर्हसि 1019011a चतुर्णाम् आत्मजानां हि प्रीतिः परमिका मम 1019011c ज्येष्ठं धर्मप्रधानं च न रामं नेतुम् अर्हसि 1019012a किं वीर्या राक्षसास् ते च कस्य पुत्राश् च के च ते 1019012c कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव 1019013a कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् 1019013c मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् 1019014a सर्वं मे शंस भगवन् कथं तेषां मया रणे 1019014c स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः 1019015a तस्य तद् वचनं श्रुत्वा विश्वामित्रो ऽभ्यभाषत 1019015c पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः 1019016a स ब्रह्मणा दत्तवरस् त्रैलोक्यं बाधते भृशम् 1019016c महाबलो महावीर्यो राक्षसैर् बहुभिर् वृतः 1019017a श्रूयते हि महावीर्यो रावणो राक्षसाधिपः 1019017c साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः 1019018a यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः 1019018c तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ 1019018e मारीचश् च सुबाहुश् च यज्ञविघ्नं करिष्यतः 1019019a इत्य् उक्तो मुनिना तेन राजोवाच मुनिं तदा 1019019c न हि शक्तो ऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः 1019020a स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके 1019020c देवदानवगन्धर्वा यक्षाः पतगपन्नगाः 1019021a न शक्ता रावणं सोढुं किं पुनर् मानवा युधि 1019021c स हि वीर्यवतां वीर्यम् आदत्ते युधि राक्षसः 1019022a तेन चाहं न शक्तो ऽस्मि संयोद्धुं तस्य वा बलैः 1019022c सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः 1019023a कथम् अप्य् अमरप्रख्यं संग्रामाणाम् अकोविदम् 1019023c बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् 1019024a अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः 1019024c यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् 1019025a मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ 1019025c तयोर् अन्यतरेणाहं योद्धा स्यां ससुहृद्गणः 1020001a तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् 1020001c समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम् 1020002a पूर्ह्वम् अर्थं प्रतिश्रुत्य प्रतिज्ञां हातुम् इच्छसि 1020002c रागवाणाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः 1020003a यद् इदं ते क्षमं राजन् गमिष्यामि यथागतम् 1020003c मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः 1020004a तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः 1020004c चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् 1020005a त्रस्तरूपं तु विज्ञाय जगत् सर्वं महान् ऋषिः 1020005c नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् 1020006a इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः 1020006c धृतिमान्सुव्रतः श्रीमान् न धर्मं हातुम् अर्हसि 1020007a त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः 1020007c स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुम् अर्हसि 1020008a संश्रुत्यैवं करिष्यामीत्य् अकुर्वाणस्य राघव 1020008c इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय 1020009a कृतास्त्रम् अकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः 1020009c गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा 1020010a एष विग्रहवान् धर्म एष वीर्यवतां वरः 1020010c एष बुद्ध्याधिको लोके तपसश् च परायणम् 1020011a एषो ऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे 1020011c नैनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन 1020012a न देवा नर्षयः के चिन् नासुरा न च राक्षसाः 1020012c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1020013a सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः 1020013c कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति 1020014a ते ऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः 1020014c नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः 1020015a जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे 1020015c ते सुवाते ऽस्त्रशस्त्राणि शतं परमभास्वरम् 1020016a पञ्चाशतं सुता&l लेभे जया नाम वरान् पुरा 1020016c वधायासुरसैन्यानाम् अमेयान् कामरूपिणः 1020017a सुप्रभाजनयच् चापि पुत्रान् पञ्चाशतं पुनः 1020017c संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः 1020018a तानि चास्त्राणि वेत्त्य् एष यथावत् कुशिकात्मजः 1020018c अपूर्वाणां च जनने शक्तो भूयश् च धर्मवित् 1020019a एवं वीर्यो महातेजा विश्वामित्रो महातपाः 1020019c न रामगमने राजन् संशयं गन्तुम् अर्हसि 1021001a तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् 1021001c प्रहृष्टवदनो रामम् आजुहाव सलक्ष्मणम् 1021002a कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च 1021002c पुरोधसा वसिष्ठेन मङ्गलैर् अभिमन्त्रितम् 1021003a स पुत्रं मूर्ध्न्य् उपाघ्राय राजा दशरथः प्रियम् 1021003c ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना 1021004a ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा 1021004c विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् 1021005a पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनः 1021005c शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि 1021006a विश्वामित्रो ययाव् अग्रे ततो रामो महायशाः 1021006c काकपक्षधरो धन्वी तं च सौमित्रिर् अन्वगात् 1021007a कलापिनौ धनुष्पाणी शोभयानौ दिशो दश 1021007c विश्वामित्रं महात्मानं त्रिशीर्षाव् इव पन्नगौ 1021007e अनुजग्मतुर् अक्षुद्रौ पितामहम् इवाश्विनौ 1021008a बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती 1021008c स्थाणुं देवम् इवाचिन्त्यं कुमाराव् इव पावकी 1021009a अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे 1021009c रामेति मधुरा वाणीं विश्वामित्रो ऽभ्यभाषत 1021010a गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः 1021010c मन्त्रग्रामं गृहाण त्वं बलाम् अतिबलां तथा 1021011a न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः 1021011c न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः 1021012a न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश् चन 1021012c त्रिषु लोकेषु वा राम न भवेत् सदृशस् तव 1021013a न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये 1021013c नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ 1021014a एतद्विद्याद्वये लब्धे भविता नास्ति ते समः 1021014c बला चातिबला चैव सर्वज्ञानस्य मातरौ 1021015a क्षुत्पिपासे न ते राम भविष्येते नरोत्तम 1021015c बलाम् अतिबलां चैव पठतः पथि राघव 1021015e विद्याद्वयम् अधीयाने यशश् चाप्य् अतुलं भुवि 1021016a पितामहसुते ह्य् एते विद्ये तेजःसमन्विते 1021016c प्रदातुं तव काकुत्स्थ सदृशस् त्वं हि धार्मिक 1021017a कामं बहुगुणाः सर्वे त्वय्य् एते नात्र संशयः 1021017c तपसा संभृते चैते बहुरूपे भविष्यतः 1021018a ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः 1021018c प्रतिजग्राह ते विद्ये महर्षेर् भावितात्मनः 1021018e विद्यासमुदितो रामः शुशुभे भूरिविक्रमः 1021019a गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे 1021019c ऊषुस् तां रजनीं तत्र सरय्वां सुसुखं त्रयः 1022001a प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः 1022001c अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे 1022002a कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते 1022002c उत्तिष्ठ नरशार्दूल कर्तव्यं दैवम् आह्निकम् 1022003a तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ 1022003c स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् 1022004a कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् 1022004c अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः 1022005a तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम् 1022005c ददृशाते ततस् तत्र सरय्वाः संगमे शुभे 1022006a तत्राश्रमपदं पुण्यम् ऋषीणाम् उग्रतेजसाम् 1022006c बहुवर्षसहस्राणि तप्यतां परमं तपः 1022007a तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यम् आश्रमम् 1022007c ऊचतुस् तं महात्मानं विश्वामित्रम् इदं वचः 1022008a कस्यायम् आश्रमः पुण्यः को न्व् अस्मिन् वसते पुमान् 1022008c भगवञ् श्रोतुम् इच्छावः परं कौतूहलं हि नौ 1022009a तयोस् तद् वचनं श्रुत्वा प्रहस्य मुनिपुंगवः 1022009c अब्रवीच् छ्रूयतां राम यस्यायं पूर्व आश्रमः 1022010a कन्दर्पो मूर्तिमान् आसीत् काम इत्य् उच्यते बुधैः 1022011a तपस्यन्तम् इह स्थाणुं नियमेन समाहितम् 1022011c कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् 1022011e धर्षयाम् आस दुर्मेधा हुंकृतश् च महात्मना 1022012a दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन 1022012c व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः 1022013a तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना 1022013c अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह 1022014a अनङ्ग इति विख्यातस् तदा प्रभृति राघव 1022014c स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह 1022015a तस्यायम् आश्रमः पुण्यस् तस्येमे मुनयः पुरा 1022015c शिष्या धर्मपरा वीर तेषां पापं न विद्यते 1022016a इहाद्य रजनीं राम वसेम शुभदर्शन 1022016c पुण्ययोः सरितोर् मध्ये श्वस् तरिष्यामहे वयम् 1022017a तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा 1022017c विज्ञाय परमप्रीता मुनयो हर्षम् आगमन् 1022018a अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे 1022018c रामलक्ष्मणयोः पश्चाद् अकुर्वन्न् अतिथिक्रियाम् 1022019a सत्कारं समनुप्राप्य कथाभिर् अभिरञ्जयन् 1022019c न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा 1023001a ततः प्रभाते विमले कृताह्निकम् अरिंदमौ 1023001c विश्वामित्रं पुरस्कृत्य नद्यास् तीरम् उपागतौ 1023002a ते च सर्वे महात्मानो मुनयः संशितव्रताः 1023002c उपस्थाप्य शुभां नावं विश्वामित्रम् अथाब्रुवन् 1023003a आरोहतु भवान् नावं राजपुत्रपुरस्कृतः 1023003c अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः 1023004a विश्वामित्रस् तथेत्य् उक्त्वा तान् ऋषीन् अभिपूज्य च 1023004c ततार सहितस् ताभ्यां सरितं सागरं गमाम् 1023005a अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् 1023005c वारिणो भिद्यमानस्य किम् अयं तुमुलो ध्वनिः 1023006a राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् 1023006c कथयाम् आस धर्मात्मा तस्य शब्दस्य निश्चयम् 1023007a कैलासपर्वते राम मनसा निर्मितं सरः 1023007c ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः 1023008a तस्मात् सुस्राव सरसः सायोध्याम् उपगूहते 1023008c सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता 1023009a तस्यायम् अतुलः शब्दो जाह्नवीम् अभिवर्तते 1023009c वारिसंक्षोभजो राम प्रणामं नियतः कुरु 1023010a ताभ्यां तु ताव् उभौ कृत्वा प्रणामम् अतिधार्मिकौ 1023010c तीरं दक्षिणम् आसाद्य जग्मतुर् लघुविक्रमौ 1023011a स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः 1023011c अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनिपुंगवम् 1023012a अहो वनम् इदं दुर्गं झिल्लिकागणनादितम् 1023012c भैरवैः श्वापदैः कीर्णं शकुन्तैर् दारुणारुतैः 1023013a नानाप्रकारैः शकुनैर् वाश्यद्भिर् भैरवस्वनैः 1023013c सिंहव्याघ्रवराहैश् च वारणैश् चापि शोभितम् 1023014a धवाश्वकर्णककुभैर् बिल्वतिन्दुकपाटलैः 1023014c संकीर्णं बदरीभिश् च किं न्व् इदं दारुणं वनम् 1023015a तम् उवाच महातेजा विश्वामित्रो महामुनिः 1023015c श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् 1023016a एतौ जनपदौ स्फीतौ पूर्वम् आस्तां नरोत्तम 1023016c मलदाश् च करूषाश् च देवनिर्माणनिर्मितौ 1023017a पुरा वृत्रवधे राम मलेन समभिप्लुतम् 1023017c क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत् 1023018a तम् इन्द्रं स्नापयन् देवा ऋषयश् च तपोधनाः 1023018c कलशैः स्नापयाम् आसुर् मलं चास्य प्रमोचयन् 1023019a इह भूम्यां मलं दत्त्वा दत्त्वा कारूषम् एव च 1023019c शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे 1023020a निर्मलो निष्करूषश् च शुचिर् इन्द्रो यदाभवत् 1023020c ददौ देशस्य सुप्रीतो वरं प्रभुर् अनुत्तमम् 1023021a इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः 1023021c मलदाश् च करूषाश् च ममाङ्गमलधारिणौ 1023022a साधु साध्व् इति तं देवाः पाकशासनम् अब्रुवन् 1023022c देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता 1023023a एतौ जनपदौ स्थीतौ दीर्घकालम् अरिंदम 1023023c मलदाश् च करूषाश् च मुदितौ धनधान्यतः 1023024a कस्य चित् त्व् अथ कालस्य यक्षी वै कामरूपिणी 1023024c बलं नागसहस्रस्य धारयन्ती तदा ह्य् अभूत् 1023025a ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः 1023025c मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः 1023026a इमौ जनपदौ नित्यं विनाशयति राघव 1023026c मलदांश् च करूषांश् च ताटका दुष्टचारिणी 1023027a सेयं पन्थानम् आवार्य वसत्य् अत्यर्धयोजने 1023027c अत एव च गन्तव्यं ताटकाया वनं यतः 1023028a स्वबाहुबलम् आश्रित्य जहीमां दुष्टचारिणीम् 1023028c मन्नियोगाद् इमं देशं कुरु निष्कण्टकं पुनः 1023029a न हि कश् चिद् इमं देशं शक्रोत्य् आगन्तुम् ईदृशम् 1023029c यक्षिण्या घोरया राम उत्सादितम् असह्यया 1023030a एतत् ते सर्वम् आख्यातं यथैतद् दरुणं वनम् 1023030c यक्ष्या चोत्सादितं सर्वम् अद्यापि न निवर्तते 1024001a अथ तस्याप्रमेयस्य मुनेर् वचनम् उत्तमम् 1024001c श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् 1024002a अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव 1024002c कथं नागसहस्रस्य धारयत्य् अबला बलम् 1024003a विश्वामित्रो ऽब्रवीद् वाक्यं शृणु येन बलोत्तरा 1024003c वरदानकृतं वीर्यं धारयत्य् अबला बलम् 1024004a पूर्वम् आसीन् महायक्षः सुकेतुर् नाम वीर्यवान् 1024004c अनपत्यः शुभाचारः स च तेपे महत् तपः 1024005a पितामहस् तु सुप्रीतस् तस्य यक्षपतेस् तदा 1024005c कन्यारत्नं ददौ राम ताटकां नाम नामतः 1024006a ददौ नागसहस्रस्य बलं चास्याः पितामहः 1024006c न त्व् एव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः 1024007a तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् 1024007c जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् 1024008a कस्य चित् त्व् अथ कालल्स्य यक्षी पुत्रं व्यजायत 1024008c मारीचं नाम दुर्धर्षं यः शापाद् राक्षसो ऽभवत् 1024009a सुन्दे तु निहते राम अगस्त्यम् ऋषिसत्तमम् 1024009c ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति 1024010a राक्षसत्वं भजस्वेति मारीचं व्याजहार सः 1024010c अगस्त्यः परमक्रुद्धस् ताटकाम् अपि शप्तवान् 1024011a पुरुषादी महायक्षी विरूपा विकृतानना 1024011c इदं रूपम् अपहाय दारुणं रूपम् अस्तु ते 1024012a सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता 1024012c देशम् उत्सादयत्य् एनम् अगस्त्यचरितं शुभम् 1024013a एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् 1024013c गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् 1024014a न ह्य् एनां शापसंसृष्टां कश् चिद् उत्सहते पुमान् 1024014c निहन्तुं त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन 1024015a न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम 1024015c चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना 1024016a राज्यभारनियुक्तानाम् एष धर्मः सनातनः 1024016c अधर्म्यां जहि काकुत्स्थ धर्मो ह्य् अस्या न विद्यते 1024017a श्रूयते हि पुरा शक्रो विरोचनसुतां नृप 1024017c पृथिवीं हन्तुम् इच्छन्तीं मन्थराम् अभ्यसूदयत् 1024018a विष्णुना च पुरा राम भृगुपत्नी दृढव्रता 1024018c अनिन्द्रं लोकम् इच्छन्ती काव्यमाता निषूदिता 1024019a एतैश् चान्यैश् च बहुभी राजपुत्रमहात्मभिः 1024019c अधर्मनिरता नार्यो हताः पुरुषसत्तमैः 1025001a मुनेर् वचनम् अक्लीबं श्रुत्वा नरवरात्मजः 1025001c राघवः प्राञ्जलिर् भूत्वा प्रत्युवाच दृढव्रतः 1025002a पितुर् वचननिर्देशात् पितुर् वचनगौरवात् 1025002c वचनं कौशिकस्येति कर्तव्यम् अविशङ्कया 1025003a अनुशिष्टो ऽस्म्य् अयोध्यायां गुरुमध्ये महात्मना 1025003c पित्रा दशरथेनाहं नावज्ञेयं च तद् वचः 1025004a सो ऽहं पितुर् वचः श्रुत्वा शासनाद् ब्रह्म वादिनः 1025004c करिष्यामि न संदेहस् ताटकावधम् उत्तमम् 1025005a गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च 1025005c तव चैवाप्रमेयस्य वचनं कर्तुम् उद्यतः 1025006a एवम् उक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिम् अरिंदमः 1025006c ज्याशब्दम् अकरोत् तीव्रं दिशः शब्देन पूरयन् 1025007a तेन शब्देन वित्रस्तास् ताटका वनवासिनः 1025007c ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता 1025008a तं शब्दम् अभिनिध्याय राक्षसी क्रोधमूर्छिता 1025008c श्रुत्वा चाभ्यद्रवद् वेगाद् यतः शब्दो विनिःसृतः 1025009a तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् 1025009c प्रमाणेनातिवृद्धां च लक्ष्मणं सो ऽभ्यभाषत 1025010a पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः 1025010c भिद्येरन् दर्शनाद् अस्या भीरूणां हृदयानि च 1025011a एनां पश्य दुराधर्षां माया बलसमन्विताम् 1025011c विनिवृत्तां करोम्य् अद्य हृतकर्णाग्रनासिकाम् 1025012a न ह्य् एनाम् उत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् 1025012c वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः 1025013a एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता 1025013c उद्यम्य बाहू गर्जन्ती रामम् एवाभ्यधावत 1025014a ताम् आपतन्तीं वेगेन विक्रान्ताम् अशनीम् इव 1025014c शरेणोरसि विव्याध सा पपात ममार च 1025015a तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस् तदा 1025015c साधु साध्व् इति काकुत्स्थं सुराश् च समपूजयन् 1025016a उवाच परमप्रीतः सहस्राक्षः पुरंदरः 1025016c सुराश् च सर्वे संहृष्टा विश्वामित्रम् अथाब्रुवन् 1025017a मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः 1025017c तोषिताः कर्मणानेन स्नेहं दर्शय राघवे 1025018a प्रजापतेर् कृशाश्वस्य पुत्रान् सत्यपराक्रमान् 1025018c तपोबलभृतान् ब्रह्मन् राघवाय निवेदय 1025019a पात्रभूतश् च ते ब्रह्मंस् तवानुगमने धृतः 1025019c कर्तव्यं च महत् कर्म सुराणां राजसूनुना 1025020a एवम् उक्त्वा सुराः सर्वे हृष्टा जग्मुर् यथागतम् 1025020c विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते 1025021a ततो मुनिवरः प्रीतिस् ताटका वधतोषितः 1025021c मूर्ध्नि रामम् उपाघ्राय इदं वचनम् अब्रवीत् 1025022a इहाद्य रजनीं राम वसेम शुभदर्शन 1025022c श्वः प्रभाते गमिष्यामस् तद् आश्रमपदं मम 1026001a अथ तां रजनीम् उष्य विश्वामिरो महायशाः 1026001c प्रहस्य राघवं वाक्यम् उवाच मधुराक्षरम् 1026002a पतितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः 1026002c प्रीत्या परमया युक्तो ददाम्य् अस्त्राणि सर्वशः 1026003a देवासुरगणान् वापि सगन्धर्वोरगान् अपि 1026003c यैर् अमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि 1026004a तानि दिव्यानि भद्रं ते ददाम्य् अस्त्राणि सर्वशः 1026004c दण्डचक्रं महद् दिव्यं तव दास्यामि राघव 1026005a धर्मचक्रं ततो वीर कालचक्रं तथैव च 1026005c विष्णुचक्रं तथात्युग्रम् ऐन्द्रं चक्रं तथैव च 1026006a वज्रम् अस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा 1026006c अस्त्रं ब्रह्मशिरश् चैव ऐषीकम् अपि राघव 1026006e ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् 1026007a गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे 1026007c प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज 1026008a धर्मपाशम् अहं राम कालपाशं तथैव च 1026008c वारुणं पाशम् अस्त्रं च ददान्य् अहम् अनुत्तमम् 1026009a अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन 1026010a ददामि चास्त्रं पैनाकम् अस्त्रं नारायणं तथा 1026010c आग्नेयम् अस्त्र दयितं शिखरं नाम नामतः 1026011a वायव्यं प्रथमं नाम ददामि तव राघव 1026011c अस्त्रं हयशिरो नाम क्रौञ्चम् अस्त्रं तथैव च 1026012a शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ 1026012c कङ्कालं मुसलं घोरं कापालम् अथ कङ्कणम् 1026013a धारयन्त्य् असुरा यानि ददाम्य् एतानि सर्वशः 1026013c वैद्याधरं महास्त्रं च नन्दनं नाम नामतः 1026014a असिरत्नं महाबाहो ददामि नृवरात्मज 1026014c गान्धर्वम् अस्त्रं दयितं मानवं नाम नामतः 1026015a प्रस्वापनप्रशमने दद्मि सौरं च राघव 1026015c दर्पणं शोषणं चैव संतापनविलापने 1026016a मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा 1026016c पैशाचम् अस्त्रं दयितं मोहनं नाम नामतः 1026016e प्रतीच्छ नरशार्दूल राजपुत्र महायशः 1026017a तामसं नरशार्दूल सौमनं च महाबलम् 1026017c संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज 1026018a सत्यम् अस्त्रं महाबाहो तथा मायाधरं परम् 1026018c घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् 1026019a सोमास्त्रं शिशिरं नाम त्वाष्ट्रम् अस्त्रं सुदामनम् 1026019c दारुणं च भगस्यापि शीतेषुम् अथ मानवम् 1026020a एतान् नाम महाबाहो कामरूपान् महाबलान् 1026020c गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज 1026021a स्थितस् तु प्राङ्मुखो भूत्वा शुचिर् निवरतस् तदा 1026021c ददौ रामाय सुप्रीतो मन्त्रग्रामम् अनुत्तमम् 1026022a जपतस् तु मुनेस् तस्य विश्वामित्रस्य धीमतः 1026022c उपतस्थुर् महार्हाणि सर्वाण्य् अस्त्राणि राघवम् 1026023a ऊचुश् च मुदिता रामं सर्वे प्राञ्जलयस् तदा 1026023c इमे स्म परमोदार किंकरास् तव राघव 1026024a प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना 1026024c मनसा मे भविष्यध्वम् इति तान्य् अभ्यचोदयत् 1026025a ततः प्रीतमना रामो विश्वामित्रं महामुनिम् 1026025c अभिवाद्य महातेजा गमनायोपचक्रमे 1027001a प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः शुचिः 1027001c गच्छन्न् एव च काकुत्स्थो विश्वामित्रम् अथाब्रवीत् 1027002a गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरैर् अपि 1027002c अस्त्राणां त्व् अहम् इच्छामि संहारं मुनिपुंगव 1027003a एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः 1027003c संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः 1027004a सत्यवन्तं सत्यकीर्तिं धृष्टं रभसम् एव च 1027004c प्रतिहारतरं नाम पराङ्मुखम् अवाङ्मुखम् 1027005a लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ 1027005c दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ 1027006a पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ 1027006c ज्योतिषं कृशनं चैव नैराश्य विमलाव् उभौ 1027007a यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा 1027007c पित्र्यं सौमनसं चैव विधूतमकराव् उभौ 1027008a करवीरकरं चैव धनधान्यौ च राघव 1027008c कामरूपं कामरुचिं मोहम् आवरणं तथा 1027009a जृम्भकं सर्वनाभं च सन्तानवरणौ तथा 1027009c कृशाश्वतनयान् राम भास्वरान् कामरूपिणः 1027010a प्रतीच्छ मम भद्रं ते पात्रभूतो ऽसि राघव 1027010c दिव्यभास्वरदेहाश् च मूर्तिमन्तः सुखप्रदाः 1027011a रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः 1027011c इमे स्म नरशार्दूल शाधि किं करवाम ते 1027012a गम्यताम् इति तान् आह यथेष्टं रघुनन्दनः 1027012c मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ 1027013a अथ ते रामम् आमन्त्र्य कृत्वा चापि प्रदक्षिणम् 1027013c एवम् अस्त्व् इति काकुत्स्थम् उक्त्वा जग्मुर् यथागतम् 1027014a स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् 1027014c गच्छन्न् एवाथ मधुरं श्लक्ष्णं वचनम् अब्रवीत् 1027015a किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः 1027015c वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे 1027016a दर्शनीयं मृगाकीर्णं मनोहरम् अतीव च 1027016c नानाप्रकारैः शकुनैर् वल्गुभाषैर् अलंकृतम् 1027017a निःसृताः स्म मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् 1027017c अनया त्व् अवगच्छामि देशस्य सुखवत्तया 1027018a सर्वं मे शंस भगवन् कस्याश्रमपदं त्व् इदम् 1027018c संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः 1028001a अथ तस्याप्रमेयस्य तद् वनं परिपृच्छतः 1028001c विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे 1028002a एष पूर्वाश्रमो राम वामनस्य महात्मनः 1028002c सिद्धाश्रम इति ख्यातः सिद्धो ह्य् अत्र महातपाः 1028003a एतस्मिन्न् एव काले तु राजा वैरोचनिर् बलिः 1028003c निर्जित्य दैवतगणान् सेन्द्रांश् च समरुद्गणान् 1028003e कारयाम् आस तद् राज्यं त्रिषु लोकेषु विश्रुतः 1028004a बलेस् तु यजमानस्य देवाः साग्निपुरोगमाः 1028004c समागम्य स्वयं चैव विष्णुम् ऊचुर् इहाश्रमे 1028005a बलिर् वैरोचनिर् विष्णो यजते यज्ञम् उत्तमम् 1028005c असमाप्ते क्रतौ तस्मिन् स्वकार्यम् अभिपद्यताम् 1028006a ये चैनम् अभिवर्तन्ते याचितार इतस् ततः 1028006c यच् च यत्र यथावच् च सर्वं तेभ्यः प्रयच्छति 1028007a स त्वं सुरहितार्थाय मायायोगम् उपाश्रितः 1028007c वामनत्वं गतो विष्णो कुरु कल्याणम् उत्तमम् 1028008a अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति 1028008c सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्न् इतः 1028009a अथ विष्णुर् महातेजा अदित्यां समजायत 1028009c वामनं रूपम् आस्थाय वैरोचनिम् उपागमत् 1028010a त्रीन् क्रमान् अथ भिक्षित्वा प्रतिगृह्य च मानतः 1028010c आक्रम्य लोका&l लोकात्मा सर्वभूतहिते रतः 1028011a महेन्द्राय पुनः प्रादान् नियम्य बलिम् ओजसा 1028011c त्रैलोक्यं स महातेजाश् चक्रे शक्रवशं पुनः 1028012a तेनैष पूर्वम् आक्रान्त आश्रमः श्रमनाशनः 1028012c मयापि भक्त्या तस्यैष वामनस्योपभुज्यते 1028013a एतम् आश्रमम् आयान्ति राक्षसा विघ्नकारिणः 1028013c अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः 1028014a अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् 1028014c तद् आश्रमपदं तात तवाप्य् एतद् यथा मम 1028015a तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः 1028015c उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् 1028016a यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते 1028016c तथैव राजपुत्राभ्याम् अकुर्वन्न् अतिथिक्रियाम् 1028017a मुहूर्तम् अथ विश्रान्तौ राजपुत्राव् अरिंदमौ 1028017c प्राञ्जली मुनिशार्दूलम् ऊचतू रघुनन्दनौ 1028018a अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव 1028018c सिद्धाश्रमो ऽयं सिद्धः स्यात् सत्यम् अस्तु वचस् तव 1028019a एवम् उक्तो महातेजा विश्वामित्रो महामुनिः 1028019c प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः 1028020a कुमाराव् अपि तां रात्रिम् उषित्वा सुसमाहितौ 1028020c प्रभातकाले चोत्थाय विश्वामित्रम् अवन्दताम् 1029001a अथ तौ देशकालज्ञौ राजपुत्राव् अरिंदमौ 1029001c देशे काले च वाक्यज्ञाव् अब्रूतां कौशिकं वचः 1029002a भगवञ् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ 1029002c संरक्षणीयौ तौ ब्रह्मन् नातिवर्तेत तत्क्षणम् 1029003a एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया 1029003c सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ 1029004a अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् 1029004c दीक्षां गतो ह्य् एष मुनिर् मौनित्वं च गमिष्यति 1029005a तौ तु तद् वचनं श्रुत्वा राजपुत्रौ यशस्विनौ 1029005c अनिद्रौ षडहोरात्रं तपोवनम् अरक्षताम् 1029006a उपासां चक्रतुर् वीरौ यत्तौ परमधन्विनौ 1029006c ररक्षतुर् मुनिवरं विश्वामित्रम् अरिंदमौ 1029007a अथ काले गते तस्मिन् षष्ठे ऽहनि समागते 1029007c सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः 1029008a रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया 1029008c प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता 1029009a मन्त्रवच् च यथान्यायं यज्ञो ऽसौ संप्रवर्तते 1029009c आकाशे च महाञ् शब्दः प्रादुर् आसीद् भयानकः 1029010a आवार्य गगनं मेघो यथा प्रावृषि निर्गतः 1029010c तथा मायां विकुर्वाणौ राक्षसाव् अभ्यधावताम् 1029011a मारीचश् च सुबाहुश् च तयोर् अनुचरास् तथा 1029011c आगम्य भीमसंकाशा रुधिरौघान् अवासृजन् 1029012a ताव् आपतन्तौ सहसा दृष्ट्वा राजीवलोचनः 1029012c लक्ष्मणं त्व् अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् 1029013a पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् 1029013c मानवास्त्रसमाधूतान् अनिलेन यथाघनान् 1029014a मानवं परमोदारम् अस्त्रं परमभास्वरम् 1029014c चिक्षेप परमक्रुद्धो मारीचोर् असि राघवः 1029015a स तेन परमास्त्रेण मानवेन समाहितः 1029015c संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे 1029016a विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् 1029016c निरस्तं दृश्य मारीचं रामो लक्ष्मणम् अब्रवीत् 1029017a पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् 1029017c मोहयित्वा नयत्य् एनं न च प्राणैर् वियुज्यते 1029018a इमान् अपि वधिष्यामि निर्घृणान् दुष्टचारिणः 1029018c राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् 1029019a विगृह्य सुमहच् चास्त्रम् आग्नेयं रघुनन्दनः 1029019c सुबाहुर् असि चिक्षेप स विद्धः प्रापतद् भुवि 1029020a शेषान् वायव्यम् आदाय निजघान महायशाः 1029020c राघवः परमोदारो मुनीनां मुदम् आवहन् 1029021a स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः 1029021c ऋषिभिः पूजितस् तत्र यथेन्द्रो विजये पुरा 1029022a अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः 1029022c निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् 1029023a कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस् त्वया 1029023c सिद्धाश्रमम् इदं सत्यं कृतं राम महायशः 1030001a अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ 1030001c ऊषतुर् मुदितौ वीरौ प्रहृष्टेनान्तरात्मना 1030002a प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ 1030002c विश्वामित्रम् ऋषींश् चान्यान् सहिताव् अभिजग्मतुः 1030003a अभिवाद्य मुनिश्रेष्ठं ज्वलन्तम् इव पावकम् 1030003c ऊचतुर् मधुरोदारं वाक्यं मधुरभाषिणौ 1030004a इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ 1030004c आज्ञापय यथेष्टं वै शासनं करवाव किम् 1030005a एवम् उक्ते ततस् ताभ्यां सर्व एव महर्षयः 1030005c विश्वामित्रं पुरस्कृत्य रामं वचनम् अब्रुवन् 1030006a मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति 1030006c यज्ञः परमधर्मिष्ठस् तत्र यास्यामहे वयम् 1030007a त्वं चैव नरशार्दूल सहास्माभिर् गमिष्यसि 1030007c अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुम् अर्हसि 1030008a तद् धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः 1030008c अप्रमेयबलं घोरं मखे परमभास्वरम् 1030009a नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः 1030009c कर्तुम् आरोपणं शक्ता न कथं चन मानुषाः 1030010a धनुषस् तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः 1030010c न शेकुर् आरोपयितुं राजपुत्रा महाबलाः 1030011a तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः 1030011c तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् 1030012a तद् धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः 1030012c याचितं नरशार्दूल सुनाभं सर्वदैवतैः 1030013a एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा 1030013c सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः 1030014a स्वस्ति वो ऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमाद् अहम् 1030014c उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् 1030015a प्रदक्षिणं ततः कृत्वा सिद्धाश्रमम् अनुत्तमम् 1030015c उत्तरां दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे 1030016a तं व्रजन्तं मुनिवरम् अन्वगाद् अनुसारिणाम् 1030016c शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम् 1030017a मृगपक्षिगणाश् चैव सिद्धाश्रमनिवासिनः 1030017c अनुजग्मुर् महात्मानं विश्वामित्रं महामुनिम् 1030018a ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे 1030018c वासं चक्रुर् मुनिगणाः शोणाकूले समाहिताः 1030019a ते ऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः 1030019c विश्वामित्रं पुरस्कृत्य निषेदुर् अमितौजसः 1030020a रामो ऽपि सहसौमित्रिर् मुनींस् तान् अभिपूज्य च 1030020c अग्रतो निषसादाथ विश्वामित्रस्य धीमतः 1030021a अथ रामो महातेजा विश्वामित्रं महामुनिम् 1030021c पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः 1030022a भगवन् को न्व् अयं देशः समृद्धवनशोभितः 1030022c श्रोतुम् इच्छामि भद्रं ते वक्तुम् अर्हसि तत्त्वतः 1030023a चोदितो रामवाक्येन कथयाम् आस सुव्रतः 1030023c तस्य देशस्य निखिलम् ऋषिमध्ये महातपाः 1031001a ब्रह्मयोनिर् महान् आसीत् कुशो नाम महातपाः 1031001c वैदर्भ्यां जनयाम् आस चतुरः सदृशान् सुतान् 1031001e कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् 1031002a दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया 1031002c तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः 1031002e क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् 1031003a कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः 1031003c निवेशं चक्रिरे सर्वे पुराणां नृवरास् तदा 1031004a कुशाम्बस् तु महातेजाः कौशाम्बीम् अकरोत् पुरीम् 1031004c कुशनाभस् तु धर्मात्मा परं चक्रे महोदयम् 1031005a आधूर्तरजसो राम धर्मारण्यं महीपतिः 1031005c चक्रे पुरवरं राजा वसुश् चक्रे गिरिव्रजम् 1031006a एषा वसुमती राम वसोस् तस्य महात्मनः 1031006c एते शैलवराः पञ्च प्रकाशन्ते समन्ततः 1031007a सुमागधी नदी रम्या मागधान् विश्रुताययौ 1031007c पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते 1031008a सैषा हि मागधी राम वसोस् तस्य महात्मनः 1031008c पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी 1031009a कुशनाभस् तु राजर्षिः कन्याशतम् अनुत्तमम् 1031009c जनयाम् आस धर्मात्मा घृताच्यां रघुनन्दन 1031010a तास् तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः 1031010c उद्यानभूमिम् आगम्य प्रावृषीव शतह्रदाः 1031011a गायन्त्यो नृत्यमानाश् च वादयन्त्यश् च राघव 1031011c आमोदं परमं जग्मुर् वराभरणभूषिताः 1031012a अथ ताश् चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि 1031012c उद्यानभूमिम् आगम्य तारा इव घनान्तरे 1031013a ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः 1031013c दृष्ट्वा सर्वात्मको वायुर् इदं वचनम् अब्रवीत् 1031014a अहं वः कामये सर्वा भार्या मम भविष्यथ 1031014c मानुषस् त्यज्यतां भावो दीर्घम् आयुर् अवाप्स्यथ 1031015a तस्य तद् वचनं श्रुत्वा वायोर् अक्लिष्टकर्मणः 1031015c अपहास्य ततो वाक्यं कन्याशतम् अथाब्रवीत् 1031016a अन्तश् चरसि भूतानां सर्वेषां त्वं सुरोत्तम 1031016c प्रभावज्ञाश् च ते सर्वाः किम् अस्मान् अवमन्यसे 1031017a कुशनाभसुताः सर्वाः समर्थास् त्वां सुरोत्तम 1031017c स्थानाच् च्यावयितुं देवं रक्षामस् तु तपो वयम् 1031018a मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् 1031018c नावमन्यस्व धर्मेण स्वयं वरम् उपास्महे 1031019a पिता हि प्रभुर् अस्माकं दैवतं परमं हि सः 1031019c यस्य नो दास्यति पिता स नो भर्ता भविष्यति 1031020a तासां तद् वचनं श्रुत्वा वायुः परमकोपनः 1031020c प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः 1031021a ताः कन्या वायुना भग्ना विविशुर् नृपतेर् गृहम् 1031021c दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत् 1031022a किम् इदं कथ्यतां पुत्र्यः को धर्मम् अवमन्यते 1031022c कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ 1032001a तस्य तद् वचनं श्रुत्वा कुशनाभस्य धीमतः 1032001c शिरोभिश् चरणौ स्पृष्ट्वा कन्याशतम् अभाषत 1032002a वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति 1032002c अशुभं मार्गम् आस्थाय न धर्मं प्रत्यवेक्षते 1032003a पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः 1032003c पितरं नो वृणीष्व त्वं यदि नो दास्यते तव 1032004a तेन पापानुबन्धेन वचनं न प्रतीच्छता 1032004c एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम् 1032005a तासां तद् वचनं श्रुत्वा राजा परमधार्मिकः 1032005c प्रत्युवाच महातेजाः कन्याशतम् अनुत्तमम् 1032006a क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् 1032006c ऐकमत्यम् उपागम्य कुलं चावेक्षितं मम 1032007a अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा 1032007c दुष्करं तच् च वः क्षान्तं त्रिदशेषु विशेषतः 1032008a यादृशीर् वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः 1032008c क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः 1032009a क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् 1032009c विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः 1032010a मन्त्रज्ञो मन्त्रयाम् आस प्रदानं सह मन्त्रिभिः 1032010c देशे काले प्रदानस्य सदृशे प्रतिपादनम् 1032011a एतस्मिन्न् एव काले तु चूली नाम महामुनिः 1032011c ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् 1032012a तप्यन्तं तम् ऋषिं तत्र गन्धर्वी पर्युपासते 1032012c सोमदा नाम भद्रं ते ऊर्मिला तनया तदा 1032013a सा च तं प्रणता भूत्वा शुश्रूषणपरायणा 1032013c उवास काले धर्मिष्ठा तस्यास् तुष्टो ऽभवद् गुरुः 1032014a स च तां कालयोगेन प्रोवाच रघुनन्दन 1032014c परितुष्टो ऽस्मि भद्रं ते किं करोमि तव प्रियम् 1032015a परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् 1032015c उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् 1032016a लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः 1032016c ब्राह्मेण तपसा युक्तं पुत्रम् इच्छामि धार्मिकम् 1032017a अपतिश् चास्मि भद्रं ते भार्या चास्मि न कस्य चित् 1032017c ब्राह्मेणोपगतायाश् च दातुम् अर्हसि मे सुतम् 1032018a तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ पुत्रम् अनुत्तमम् 1032018c ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् 1032019a स राजा ब्रह्मदत्तस् तु पुरीम् अध्यवसत् तदा 1032019c काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् 1032020a स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः 1032020c ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा 1032021a तम् आहूय महातेजा ब्रह्मदत्तं महीपतिः 1032021c ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना 1032022a यथाक्रमं ततः पाणिं जग्राह रघुनन्दन 1032022c ब्रह्मदत्तो मही पालस् तासां देवपतिर् यथा 1032023a स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः 1032023c युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा 1032024a स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः 1032024c बभूव परमप्रीतो हर्षं लेभे पुनः पुनः 1032025a कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः 1032025c सदारं प्रेषयाम् आस सोपाध्याय गणं तदा 1032026a सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् 1032026c यथान्यायं च गन्धर्वी स्नुषास् ताः प्रत्यनन्दत 1033001a कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव 1033001c अपुत्रः पुत्रलाभाय पौत्रीम् इष्टिम् अकल्पयत् 1033002a इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् 1033002c उवाच परमप्रीतः कुशो ब्रह्मसुतस् तदा 1033003a पुत्रस् ते सदृशः पुत्र भविष्यति सुधार्मिकः 1033003c गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् 1033004a एवम् उक्त्वा कुशो राम कुशनाभं महीपतिम् 1033004c जगामाकाशम् आविश्य ब्रह्मलोकं सनातनम् 1033005a कस्य चित् त्व् अथ कालस्य कुशनाभस्य धीमतः 1033005c जज्ञे परमधर्मिष्ठो गाधिर् इत्य् एव नामतः 1033006a स पिता मम काकुत्स्थ गाधिः परमधार्मिकः 1033006c कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन 1033007a पूर्वजा भगिनी चापि मम राघव सुव्रता 1033007c नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता 1033008a सशरीरा गता स्वर्गं भर्तारम् अनुवर्तिनी 1033008c कौशिकी परमोदारा सा प्रवृत्ता महानदी 1033009a दिव्या पुण्योदका रम्या हिमवन्तम् उपाश्रिता 1033009c लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम 1033010a ततो ऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् 1033010c भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन 1033011a सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता 1033011c पतिव्रता महाभागा कौशिकी सरितां वरा 1033012a अहं हि नियमाद् राम हित्वा तां समुपागतः 1033012c सिद्धाश्रमम् अनुप्राप्य सिद्धो ऽस्मि तव तेजसा 1033013a एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता 1033013c देशस्य च महाबाहो यन् मां त्वं परिपृच्छसि 1033014a गतो ऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम 1033014c निद्राम् अभ्येहि भद्रं ते मा भूद् विघ्नो ऽध्वनीह नः 1033015a निष्पन्दास् तरवः सर्वे निलीना मृगपक्षिणः 1033015c नैशेन तमसा व्याप्ता दिशश् च रघुनन्दन 1033016a शनैर् वियुज्यते संध्या नभो नेत्रैर् इवावृतम् 1033016c नक्षत्रतारागहनं ज्योतिर्भिर् अवभासते 1033017a उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः 1033017c ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो 1033018a नैशानि सर्वभूतानि प्रचरन्ति ततस् ततः 1033018c यक्षराक्षससंघाश् च रौद्राश् च पिशिताशनाः 1033019a एवम् उक्त्वा महातेजा विरराम महामुनिः 1033019c साधु साध्व् इति तं सर्वे मुनयो ह्य् अभ्यपूजयन् 1033020a रामो ऽपि सह सौमित्रिः किं चिद् आगतविस्मयः 1033020c प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते 1034001a उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः 1034001c निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत 1034002a सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते 1034002c उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय 1034003a तच् छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् 1034003c गमनं रोचयाम् आस वाक्यं चेदम् उवाच ह 1034004a अयं शोणः शुभजलो गाधः पुलिनमण्डितः 1034004c कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् 1034005a एवम् उक्तस् तु रामेण विश्वामित्रो ऽब्रवीद् इदम् 1034005c एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः 1034006a ते गत्वा दूरम् अध्वानं गते ऽर्धदिवसे तदा 1034006c जाह्नवीं सरितां श्रेष्ठां ददृशुर् मुनिसेविताम् 1034007a तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् 1034007c बभूवुर् मुदिताः सर्वे मुनयः सहराघवाः 1034007e तस्यास् तीरे ततश् चक्रुस् ते आवासपरिग्रहम् 1034008a ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः 1034008c हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद् धविः 1034009a विविशुर् जाह्नवीतीरे शुचौ मुदितमानसाः 1034009c विश्वामित्रं महात्मानं परिवार्य समन्ततः 1034010a संप्रहृष्टमना रामो विश्वामित्रम् अथाब्रवीत् 1034010c भगवञ् श्रोतुम् इच्छामि गङ्गां त्रिपथगां नदीम् 1034010e त्रैलोक्यं कथम् आक्रम्य गता नदनदीपतिम् 1034011a चोदितो राम वाक्येन विश्वामित्रो महामुनिः 1034011c वृद्धिं जन्म च गङ्गाया वक्तुम् एवोपचक्रमे 1034012a शैलेन्द्रो हिमवान् नाम धातूनाम् आकरो महान् 1034012c तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि 1034013a या मेरुदुहिता राम तयोर् माता सुमध्यमा 1034013c नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया 1034014a तस्यां गङ्गेयम् अभवज् ज्येष्ठा हिमवतः सुता 1034014c उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव 1034015a अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया 1034015c शैलेन्द्रं वरयाम् आसुर् गङ्गां त्रिपथगां नदीम् 1034016a ददौ धर्मेण हिमवांस् तनयां लोकपावनीम् 1034016c स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया 1034017a प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः 1034017c गङ्गाम् आदाय ते ऽगच्छन् कृतार्थेनान्तरात्मना 1034018a या चान्या शैलदुहिता कन्यासीद् रघुनन्दन 1034018c उग्रं सा व्रतम् आस्थाय तपस् तेपे तपोधना 1034019a उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् 1034019c रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् 1034020a एते ते शैल राजस्य सुते लोकनमस्कृते 1034020c गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव 1034021a एतत् ते धर्मम् आख्यातं यथा त्रिपथगा नदी 1034021c खं गता प्रथमं तात गतिं गतिमतां वर 1035001a उक्त वाक्ये मुनौ तस्मिन्न् उभौ राघवलक्ष्मणौ 1035001c प्रतिनन्द्य कथां वीराव् ऊचतुर् मुनिपुंगवम् 1035002a धर्मयुक्तम् इदं ब्रह्मन् कथितं परमं त्वया 1035002c दुहितुः शैलराजस्य ज्येष्ठाय वक्तुम् अर्हसि 1035003a विस्तरं विस्तरज्ञो ऽसि दिव्यमानुषसंभवम् 1035003c त्रीन् पथो हेतुना केन पावयेल् लोकपावनी 1035004a कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा 1035004c त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता 1035005a तथा ब्रुवति काकुत्स्थे विश्वामित्रस् तपोधनः 1035005c निखिलेन कथां सर्वाम् ऋषिमध्ये न्यवेदयत् 1035006a पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः 1035006c दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे 1035007a शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् 1035007c न चापि तनयो राम तस्याम् आसीत् परंतप 1035008a ततो देवाः समुद्विग्नाः पितामहपुरोगमाः 1035008c यद् इहोत्पद्यते भूतं कस् तत् प्रतिसहिष्यते 1035009a अभिगम्य सुराः सर्वे प्रणिपत्येदम् अब्रुवन् 1035009c देवदेव महादेव लोकस्यास्य हिते रत 1035009e सुराणां प्रणिपातेन प्रसादं कर्तुम् अर्हसि 1035010a न लोका धारयिष्यन्ति तव तेजः सुरोत्तम 1035010c ब्राह्मेण तपसा युक्तो देव्या सह तपश् चर 1035011a त्रैलोक्यहितकामार्थं तेजस् तेजसि धारय 1035011c रक्ष सर्वान् इमा&l लोकान् नालोकं कर्तुम् अर्हसि 1035012a देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः 1035012c बाढम् इत्य् अब्रवीत् सर्वान् पुनश् चेदम् उवाच ह 1035013a धारयिष्याम्य् अहं तेजस् तेजस्य् एव सहोमया 1035013c त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु 1035014a यद् इदं क्षुभितं स्थानान् मम तेजो ह्य् अनुत्तमम् 1035014c धारयिष्यति कस् तन् मे ब्रुवन्तु सुरसत्तमाः 1035015a एवम् उक्तास् ततो देवाः प्रत्यूचुर् वृषभध्वजम् 1035015c यत् तेजः क्षुभितं ह्य् एतत् तद् धरा धारयिष्यति 1035016a एवम् उक्तः सुरपतिः प्रमुमोच महीतले 1035016c तेजसा पृथिवी येन व्याप्ता सगिरिकानना 1035017a ततो देवाः पुनर् इदम् ऊचुश् चाथ हुताशनम् 1035017c प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः 1035018a तद् अग्निना पुनर् व्याप्तं संजातः श्वेतपर्वतः 1035018c दिव्यं शरवणं चैव पावकादित्यसंनिभम् 1035018e यत्र जातो महातेजाः कार्तिकेयो ऽग्निसंभवः 1035019a अथोमां च शिवं चैव देवाः सर्षि गणास् तदा 1035019c पूजयाम् आसुर् अत्यर्थं सुप्रीतमनसस् ततः 1035020a अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत् 1035020c समन्युर् अशपत् सर्वान् क्रोधसंरक्तलोचना 1035021a यस्मान् निवारिता चैव संगता पुत्रकाम्यया 1035021c अपत्यं स्वेषु दारेषु नोत्पादयितुम् अर्हथ 1035021e अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः 1035022a एवम् उक्त्वा सुरान् सर्वाञ् शशाप पृथिवीम् अपि 1035022c अवने नैकरूपा त्वं बहुभार्या भविष्यसि 1035023a न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता 1035023c प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रम् अनिच्छती 1035024a तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस् तदा 1035024c गमनायोपचक्राम दिशं वरुणपालिताम् 1035025a स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः 1035025c हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः 1035026a एष ते विस्तरो राम शैलपुत्र्या निवेदितः 1035026c गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः 1036001a तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा 1036001c सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् 1036002a ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् 1036002c प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः 1036003a यो नः सेनापतिर् देव दत्तो भगवता पुरा 1036003c स तपः परम् आस्थाय तप्यते स्म सहोमया 1036004a यद् अत्रानन्तरं कार्यं लोकानां हितकाम्यया 1036004c संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः 1036005a देवतानां वचः श्रुत्वा सर्वलोकपितामहः 1036005c सान्त्वयन् मधुरैर् वाक्यैस् त्रिदशान् इदम् अब्रवीत् 1036006a शैलपुत्र्या यद् उक्तं तन् न प्रजास्यथ पत्निषु 1036006c तस्या वचनम् अक्लिष्टं सत्यम् एव न संशयः 1036007a इयम् आकाशगा गङ्गा यस्यां पुत्रं हुताशनः 1036007c जनयिष्यति देवानां सेनापतिम् अरिंदमम् 1036008a ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् 1036008c उमायास् तद् बहुमतं भविष्यति न संशयः 1036009a तच् छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन 1036009c प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् 1036010a ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् 1036010c अग्निं नियोजयाम् आसुः पुत्रार्थं सर्वदेवताः 1036011a देवकार्यम् इदं देव समाधत्स्व हुताशन 1036011c शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज 1036012a देवतानां प्रतिज्ञाय गङ्गाम् अभ्येत्य पावकः 1036012c गर्भं धारय वै देवि देवतानाम् इदं प्रियम् 1036013a इत्य् एतद् वचनं श्रुत्वा दिव्यं रूपम् अधारयत् 1036013c स तस्या महिमां दृष्ट्वा समन्ताद् अवकीर्यत 1036014a समन्ततस् तदा देवीम् अभ्यषिञ्चत पावकः 1036014c सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन 1036015a तम् उवाच ततो गङ्गा सर्वदेवपुरोहितम् 1036015c अशक्ता धारणे देव तव तेजः समुद्धतम् 1036015e दह्यमानाग्निना तेन संप्रव्यथितचेतना 1036016a अथाब्रवीद् इदं गङ्गां सर्वदेवहुताशनः 1036016c इह हैमवते पादे गर्भो ऽयं संनिवेश्यताम् 1036017a श्रुत्वा त्व् अग्निवचो गङ्गा तं गर्भम् अतिभास्वरम् 1036017c उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ 1036018a यद् अस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् 1036018c काञ्चनं धरणीं प्राप्तं हिरण्यम् अमलं शुभम् 1036019a ताम्रं कार्ष्णायसं चैव तैक्ष्ण्याद् एवाभिजायत 1036019c मलं तस्याभवत् तत्र त्रपुसीसकम् एव च 1036020a तद् एतद् धरणीं प्राप्य नानाधातुर् अवर्धत 1036021a निक्षिप्तमात्रे गर्भे तु तेजोभिर् अभिरञ्जितम् 1036021c सर्वं पर्वतसंनद्धं सौवर्णम् अभवद् वनम् 1036022a जातरूपम् इति ख्यातं तदा प्रभृति राघव 1036022c सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् 1036023a तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः 1036023c क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् 1036024a ताः क्षीरं जातमात्रस्य कृत्वा समयम् उत्तमम् 1036024c ददुः पुत्रो ऽयम् अस्माकं सर्वासाम् इति निश्चिताः 1036025a ततस् तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् 1036025c पुत्रस् त्रैलोक्य विख्यातो भविष्यति न संशयः 1036026a तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे 1036026c स्नापयन् परया लक्ष्म्या दीप्यमानम् इवानलम् 1036027a स्कन्द इत्य् अब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् 1036027c कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् 1036028a प्रादुर्भूतं ततः क्षीरं कृत्तिकानाम् अनुत्तमम् 1036028c षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः 1036029a गृहीत्वा क्षीरम् एकाह्ना सुकुमार वपुस् तदा 1036029c अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः 1036030a सुरसेनागणपतिं ततस् तम् अमलद्युतिम् 1036030c अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः 1036031a एष ते राम गङ्गाया विस्तरो ऽभिहितो मया 1036031c कुमारसंभवश् चैव धन्यः पुण्यस् तथैव च 1037001a तां कथां कौशिको रामे निवेद्य मधुराक्षरम् 1037001c पुनर् एवापरं वाक्यं काकुत्स्थम् इदम् अब्रवीत् 1037002a अयोध्याधिपतिः शूरः पूर्वम् आसीन् नराधिपः 1037002c सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः 1037003a वैदर्भदुहिता राम केशिनी नाम नामतः 1037003c ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी 1037004a अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि 1037004c द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता 1037005a ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस् तपः 1037005c हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ 1037006a अथ वर्ष शते पूर्णे तपसाराधितो मुनिः 1037006c सगराय वरं प्रादाद् भृगुः सत्यवतां वरः 1037007a अपत्यलाभः सुमहान् भविष्यति तवानघ 1037007c कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ 1037008a एका जनयिता तात पुत्रं वंशकरं तव 1037008c षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति 1037009a भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम् 1037009c ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा 1037010a एकः कस्याः सुतो ब्रह्मन् का बहूञ् जनयिष्यति 1037010c श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचस् तव 1037011a तयोस् तद् वचनं श्रुत्वा भृगुः परम धार्मिकः 1037011c उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम् 1037012a एको वंशकरो वास्तु बहवो वा महाबलाः 1037012c कीर्तिमन्तो महोत्साहाः का वा कं वरम् इच्छति 1037013a मुनेस् तु वचनं श्रुत्वा केशिनी रघुनन्दन 1037013c पुत्रं वंशकरं राम जग्राह नृपसंनिधौ 1037014a षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा 1037014c महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् 1037015a प्रदक्षिणम् ऋषिं कृत्वा शिरसाभिप्रणम्य च 1037015c जगाम स्वपुरं राजा सभार्या रघुनन्दन 1037016a अथ काले गते तस्मिञ् ज्येष्ठा पुत्रं व्यजायत 1037016c असमञ्ज इति ख्यातं केशिनी सगरात्मजम् 1037017a सुमतिस् तु नरव्याघ्र गर्भतुम्बं व्यजायत 1037017c षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः 1037018a घृतपूर्णेषु कुम्भेषु धात्र्यस् तान् समवर्धयन् 1037018c कालेन महता सर्वे यौवनं प्रतिपेदिरे 1037019a अथ दीर्घेण कालेन रूपयौवनशालिनः 1037019c षष्टिः पुत्रसहस्राणि सगरस्याभवंस् तदा 1037020a स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः 1037020c बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन 1037020e प्रक्षिप्य प्रहसन् नित्यं मज्जतस् तान् निरीक्ष्य वै 1037021a पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् 1037022a तस्य पुत्रो ऽंशुमान् नाम असमञ्जस्य वीर्यवान् 1037022c संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः 1037023a ततः कालेन महता मतिः समभिजायत 1037023c सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता 1037024a स कृत्वा निश्चयं राजा सोपाध्यायगणस् तदा 1037024c यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे 1038001a विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन 1038001c उवाच परमप्रीतो मुनिं दीप्तम् इवानलम् 1038002a श्रोतुम् इछामि भद्रं ते विस्तरेण कथाम् इमाम् 1038002c पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् 1038003a विश्वामित्रस् तु काकुत्स्थम् उवाच प्रहसन्न् इव 1038003c श्रूयतां विस्तरो राम सगरस्य महात्मनः 1038004a शंकरश्वशुरो नाम हिमवान् अचलोत्तमः 1038004c विन्ध्यपर्वतम् आसाद्य निरीक्षेते परस्परम् 1038005a तयोर् मध्ये प्रवृत्तो ऽभूद् यज्ञः स पुरुषोत्तम 1038005c स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि 1038006a तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः 1038006c अंशुमान् अकरोत् तात सगरस्य मते स्थितः 1038007a तस्य पर्वणि तं यज्ञं यजमानस्य वासवः 1038007c राक्षसीं तनुम् आस्थाय यज्ञियाश्वम् अपाहरत् 1038008a ह्रियमाणे तु काकुत्स्थ तस्मिन्न् अश्वे महात्मनः 1038008c उपाध्याय गणाः सर्वे यजमानम् अथाब्रुवन् 1038009a अयं पर्वणि वेगेन यज्ञियाश्वो ऽपनीयते 1038009c हर्तारं जहि काकुत्स्थ हयश् चैवोपनीयताम् 1038010a यज्ञच् छिद्रं भवत्य् एतत् सर्वेषाम् अशिवाय नः 1038010c तत् तथा क्रियतां राजन् यथाछिद्रः क्रतुर् भवेत् 1038011a उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः 1038011c षष्टिं पुत्रसहस्राणि वाक्यम् एतद् उवाच ह 1038012a गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः 1038012c मन्त्रपूतैर् महाभागैर् आस्थितो हि महाक्रतुः 1038013a तद् गच्छत विचिन्वध्वं पुत्रका भद्रम् अस्तु वः 1038013c समुद्रमालिनीं सर्वां पृथिवीम् अनुगच्छत 1038014a एकैकं योजनं पुत्रा विस्तारम् अभिगच्छत 1038015a यावत् तुरगसंदर्शस् तावत् खनत मेदिनीम् 1038015c तम् एव हयहर्तारं मार्गमाणा ममाज्ञया 1038016a दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्य् अहम् 1038016c इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् 1038017a इत्य् उक्त्वा हृष्टमनसो राजपुत्रा महाबलाः 1038017c जग्मुर् महीतलं राम पितुर् वचनयन्त्रिताः 1038018a योजनायाम् अविस्तारम् एकैको धरणीतलम् 1038018c बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर् भुजैः 1038019a शूलैर् अशनिकल्पैश् च हलैश् चापि सुदारुणैः 1038019c भिद्यमाना वसुमती ननाद रघुनन्दन 1038020a नागानां वध्यमानानाम् असुराणां च राघव 1038020c राक्षसानां च दुर्धर्षः सत्त्वानां निनदो ऽभवत् 1038021a योजनानां सहस्राणि षष्टिं तु रघुनन्दन 1038021c बिभिदुर् धरणीं वीरा रसातलम् अनुत्तमम् 1038022a एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः 1038022c खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः 1038023a ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः 1038023c संभ्रान्तमनसः सर्वे पितामहम् उपागमन् 1038024a ते प्रसाद्य महात्मानं विषण्णवदनास् तदा 1038024c ऊचुः परमसंत्रस्ताः पितामहम् इदं वचः 1038025a भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः 1038025c बहवश् च महात्मानो वध्यन्ते जलचारिणः 1038026a अयं यज्ञहनो ऽस्माकम् अनेनाश्वो ऽपनीयते 1038026c इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः 1039001a देवतानां वचः श्रुत्वा भगवान् वै पितामहः 1039001c प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् 1039002a यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः 1039002c कापिलं रूपम् आस्थाय धारयत्य् अनिशं धराम् 1039003a पृथिव्याश् चापि निर्भेदो दृष्ट एव सनातनः 1039003c सगरस्य च पुत्राणां विनाशो ऽदीर्घजीविनाम् 1039004a पितामहवचः श्रुत्वा त्रयस् त्रिंशद् अरिंदमः 1039004c देवाः परमसंहृष्टाः पुनर् जग्मुर् यथागतम् 1039005a सगरस्य च पुत्राणां प्रादुर् आसीन् महात्मनाम् 1039005c पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः 1039006a ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् 1039006c सहिताः सगराः सर्वे पितरं वाक्यम् अब्रुवन् 1039007a परिक्रान्ता मही सर्वा सत्त्ववन्तश् च सूदिताः 1039007c देवदानवरक्षांसि पिशाचोरगकिंनराः 1039008a न च पश्यामहे ऽश्वं तम् अश्वहर्तारम् एव च 1039008c किं करिष्याम भद्रं ते बुद्धिर् अत्र विचार्यताम् 1039009a तेषां तद् वचनं श्रुत्वा पुत्राणां राजसत्तमः 1039009c समन्युर् अब्रवीद् वाक्यं सगरो रघुनन्दन 1039010a भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् 1039010c अश्वहर्तारम् आसाद्य कृतार्थाश् च निवर्तथ 1039011a पितुर् वचनम् आस्थाय सगरस्य महात्मनः 1039011c षष्टिः पुत्रसहस्राणि रसातलम् अभिद्रवन् 1039012a खन्यमाने ततस् तस्मिन् ददृशुः पर्वतोपमम् 1039012c दिशागजं विरूपाक्षं धारयन्तं महीतलम् 1039013a सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन 1039013c शिरसा धारयाम् आस विरूपाक्षो महागजः 1039014a यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः 1039014c खेदाच् चालयते शीर्षं भूमिकम्पस् तधा भवेत् 1039015a तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् 1039015c मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् 1039016a ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः 1039016c दक्षिणस्याम् अपि दिशि ददृशुस् ते महागजम् 1039017a महापद्मं महात्मानं सुमहापर्वतोपमम् 1039017c शिरसा धारयन्तं ते विस्मयं जग्मुर् उत्तमम् 1039018a ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः 1039018c षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर् दिशम् 1039019a पश्चिमायाम् अपि दिशि महान्तम् अचलोपमम् 1039019c दिशागजं सौमनसं ददृशुस् ते महाबलाः 1039020a तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् 1039020c खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा 1039021a उत्तरस्यां रघुश्रेष्ठ ददृशुर् हिमपाण्डुरम् 1039021c भद्रं भद्रेण वपुषा धारयन्तं महीम् इमाम् 1039022a समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् 1039022c षष्टिः पुत्रसहस्राणि बिभिदुर् वसुधातलम् 1039023a ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् 1039023c रोषाद् अभ्यखनन् सर्वे पृथिवीं सगरात्मजाः 1039024a ददृशुः कपिलं तत्र वासुदेवं सनातनम् 1039024c हयं च तस्य देवस्य चरन्तम् अविदूरतः 1039025a ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः 1039025c अभ्यधावन्त संक्रुद्धास् तिष्ठ तिष्ठेति चाब्रुवन् 1039026a अस्माकं त्वं हि तुरगं यज्ञियं हृतवान् असि 1039026c दुर्मेधस् त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् 1039027a श्रुत्वा तद् वचनं तेषां कपिलो रघुनन्दन 1039027c रोषेण महताविष्टो हुंकारम् अकरोत् तदा 1039028a ततस् तेनाप्रमेयेन कपिलेन महात्मना 1039028c भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः 1040001a पुत्रांश् चिरगताञ् ज्ञात्वा सगरो रघुनन्दन 1040001c नप्तारम् अब्रवीद् राजा दीप्यमानं स्वतेजसा 1040002a शूरश् च कृतविद्यश् च पूर्वैस् तुल्यो ऽसि तेजसा 1040002c pitqNAM गतिम् अन्विच्छ येन चाश्वो ऽपहारितः 1040003a अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च 1040003c तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् 1040004a अभिवाद्याभिवाद्यांस् त्वं हत्वा विघ्नकरान् अपि 1040004c सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः 1040005a एवम् उक्तो ऽंशुमान् सम्यक् सगरेण महात्मना 1040005c धनुर् आदाय खड्गं च जगाम लघुविक्रमः 1040006a स खातं पितृभिर् मार्गम् अन्तर्भौमं महात्मभिः 1040006c प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः 1040007a दैत्यदानवरक्षोभिः पिशाचपतगोरगैः 1040007c पूज्यमानं महातेजा दिशागजम् अपश्यत 1040008a स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् 1040008c pitqn स परिपप्रच्छ वाजिहर्तारम् एव च 1040009a दिशागजस् तु तच् छ्रुत्वा प्रीत्याहांशुमतो वचः 1040009c आसमञ्जकृतार्थस् त्वं सहाश्वः शीघ्रम् एष्यसि 1040010a तस्य तद् वचनं श्रुत्वा सर्वान् एव दिशागजान् 1040010c यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे 1040011a तैश् च सर्वैर् दिशापालैर् वाक्यज्ञैर् वाक्यकोविदैः 1040011c पूजितः सहयश् चैव गन्तासीत्य् अभिचोदितः 1040012a तेषां तद् वचनं श्रुत्वा जगाम लघुविक्रमः 1040012c भस्मराशीकृता यत्र पितरस् तस्य सागराः 1040013a स दुःखवशम् आपन्नस् त्व् असमञ्जसुतस् तदा 1040013c चुक्रोश परमार्तस् तु वधात् तेषां सुदुःखितः 1040014a यज्ञियं च हयं तत्र चरन्तम् अविदूरतः 1040014c ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः 1040015a ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् 1040015c सलिलार्थी महातेजा न चापश्यज् जलाशयम् 1040016a विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम् 1040016c pitqNAM मातुलं राम सुपर्णम् अनिलोपमम् 1040017a स चैनम् अब्रवीद् वाक्यं वैनतेयो महाबलः 1040017c मा शुचः पुरुषव्याघ्र वधो ऽयं लोकसंमतः 1040018a कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः 1040018c सलिलं नार्हसि प्राज्ञ दातुम् एषां हि लौकिकम् 1040019a गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ 1040019c भस्मराशीकृतान् एतान् पावयेल् लोकपावनी 1040020a तया क्लिन्नम् इदं भस्म गङ्गया लोककान्तया 1040020c षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति 1040021a गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ 1040021c यज्ञं पैतामहं वीर निर्वर्तयितुम् अर्हसि 1040022a सुपर्णवचनं श्रुत्वा सो ऽंशुमान् अतिवीर्यवान् 1040022c त्वरितं हयम् आदाय पुनर् आयान् महायशाः 1040023a ततो राजानम् आसाद्य दीक्षितं रघुनन्दन 1040023c न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा 1040024a तच् छ्रुत्वा घोरसंकाशं वाक्यम् अंशुमतो नृपः 1040024c यज्ञं निर्वर्तयाम् आस यथाकल्पं यथाविधि 1040025a स्वपुरं चागमच् छ्रीमान् इष्टयज्ञो महीपतिः 1040025c गङ्गायाश् चागमे राजा निश्चयं नाध्यगच्छत 1040026a अगत्वा निश्चयं राजा कालेन महता महान् 1040026c त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः 1041001a कालधर्मं गते राम सगरे प्रकृतीजनाः 1041001c राजानं रोचयाम् आसुर् अंशुमन्तं सुधार्मिकम् 1041002a स राजा सुमहान् आसीद् अंशुमान् रघुनन्दन 1041002c तस्य पुत्रो महान् आसीद् दिलीप इति विश्रुतः 1041003a तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन 1041003c हिमवच्छिखरे रम्ये तपस् तेपे सुदारुणम् 1041004a द्वात्रिंशच् च सहस्राणि वर्षाणि सुमहायशाः 1041004c तपोवनगतो राजा स्वर्गं लेभे तपोधनः 1041005a दिलीपस् तु महातेजाः श्रुत्वा पैतामहं वधम् 1041005c दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत 1041006a कथं गङ्गावतरणं कथं तेषां जलक्रिया 1041006c तारयेयं कथं चैतान् इति चिन्ता परो ऽभवत् 1041007a तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः 1041007c पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः 1041008a दिलीपस् तु महातेजा यज्ञैर् बहुभिर् इष्टवान् 1041008c त्रिंशद्वर्षसहस्राणि राजा राज्यम् अकारयत् 1041009a अगत्वा निश्चयं राजा तेषाम् उद्धरणं प्रति 1041009c व्याधिना नरशार्दूल कालधर्मम् उपेयिवान् 1041010a इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा 1041010c राज्ये भगीरथं पुत्रम् अभिषिच्य नरर्षभः 1041011a भगीरथस् तु राजर्षिर् धार्मिको रघुनन्दन 1041011c अनपत्यो महातेजाः प्रजाकामः स चाप्रजः 1041012a स तपो दीर्घम् आतिष्ठद् गोकर्णे रघुनन्दन 1041012c ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः 1041013a तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः 1041013c सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिर् ईश्वरः 1041014a ततः सुरगणैः सार्धम् उपागम्य पितामहः 1041014c भगीरथं महात्मानं तप्यमानम् अथाब्रवीत् 1041015a भगीरथ महाभाग प्रीतस् ते ऽहं जनेश्वर 1041015c तपसा च सुतप्तेन वरं वरय सुव्रत 1041016a तम् उवाच महातेजाः सर्वलोकपितामहम् 1041016c भगीरथो महाभागः कृताञ्जलिर् अवस्थितः 1041017a यदि मे भगवान् प्रीतो यद्य् अस्ति तपसः फलम् 1041017c सगरस्यात्मजाः सर्वे मत्तः सलिलम् आप्नुयुः 1041018a गङ्गायाः सलिलक्लिन्ने भस्मन्य् एषां महात्मनाम् 1041018c स्वर्गं गच्छेयुर् अत्यन्तं सर्वे मे प्रपितामहाः 1041019a देया च संततिर् देव नावसीदेत् कुलं च नः 1041019c इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः 1041020a उक्तवाक्यं तु राजानं सर्वलोकपितामहः 1041020c प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् 1041021a मनोरथो महान् एष भगीरथ महारथ 1041021c एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन 1041022a इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता 1041022c तां वै धारयितुं राजन् हरस् तत्र नियुज्यताम् 1041023a गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते 1041023c तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः 1041024a तम् एवम् उक्त्वा राजानं गङ्गां चाभाष्य लोककृत् 1041024c जगाम त्रिदिवं देवः सह सर्वैर् मरुद्गणैः 1042001a देवदेवे गते तस्मिन् सो ऽङ्गुष्ठाग्रनिपीडिताम् 1042001c कृत्वा वसुमतीं राम संवत्सरम् उपासत 1042002a अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः 1042002c उमापतिः पशुपती राजानम् इदम् अब्रवीत् 1042003a प्रीतस् ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् 1042003c शिरसा धारयिष्यामि शैलराजसुताम् अहम् 1042004a ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता 1042004c तदा सातिमहद् रूपं कृत्वा वेगं च दुःसहम् 1042004e आकाशाद् अपतद् राम शिवे शिवशिरस्य् उत 1042005a नैव सा निर्गमं लेभे जटामण्डलमोहिता 1042005c तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् 1042006a अनेन तोषितश् चासीद् अत्यर्थं रघुनन्दन 1042006c विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति 1042007a गगनाच् छंकरशिरस् ततो धरणिम् आगता 1042007c व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् 1042008a ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास् तथा 1042008c व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा 1042009a विमानैर् नगराकारैर् हयैर् गजवरैस् तथा 1042009c पारिप्लवगताश् चापि देवतास् तत्र विष्ठिताः 1042010a तद् अद्भुततमं लोके गङ्गापतनम् उत्तमम् 1042010c दिदृक्षवो देवगणाः समेयुर् अमितौजसः 1042011a संपतद्भिः सुरगणैस् तेषां चाभरणौजसा 1042011c शतादित्यम् इवाभाति गगनं गततोयदम् 1042012a शिंशुमारोरगगणैर् मीनैर् अपि च चञ्चलैः 1042012c विद्युद्भिर् इव विक्षिप्तैर् आकाशम् अभवत् तदा 1042013a पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा 1042013c शारदाभ्रैर् इवाकीर्णं गगनं हंससंप्लवैः 1042014a क्व चिद् द्रुततरं याति कुटिलं क्व चिद् आयतम् 1042014c विनतं क्व चिद् उद्धूतं क्व चिद् याति शनैः शनैः 1042015a सलिलेनैव सलिलं क्व चिद् अभ्याहतं पुनः 1042015c मुहुर् ऊर्ध्वपथं गत्वा पपात वसुधां पुनः 1042016a तच् छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः 1042016c व्यरोचत तदा तोयं निर्मलं गतकल्मषम् 1042017a तत्रर्षिगणगन्धर्वा वसुधातलवासिनः 1042017c भवाङ्गपतितं तोयं पवित्रम् इति पस्पृशुः 1042018a शापात् प्रपतिता ये च गगनाद् वसुधातलम् 1042018c कृत्वा तत्राभिषेकं ते बभूवुर् गतकल्मषाः 1042019a धूपपापाः पुनस् तेन तोयेनाथ सुभास्वता 1042019c पुनर् आकाशम् आविश्य स्वा&l लोकान् प्रतिपेदिरे 1042020a मुमुदे मुदितो लोकस् तेन तोयेन भास्वता 1042020c कृताभिषेको गङ्गायां बभूव विगतक्लमः 1042021a भगीरथो ऽपि राजर्षिर् दिव्यं स्यन्दनम् आस्थितः 1042021c प्रायाद् अग्रे महातेजास् तं गङ्गा पृष्ठतो ऽन्वगात् 1042022a देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः 1042022c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1042023a सर्वाश् चाप्सरसो राम भगीरथरथानुगाः 1042023c गङ्गाम् अन्वगमन् प्रीताः सर्वे जलचराश् च ये 1042024a यतो भगीरथो राजा ततो गङ्गा यशस्विनी 1042024c जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी 1043001a स गत्वा सागरं राजा गङ्गयानुगतस् तदा 1043001c प्रविवेश तलं भूमेर् यत्र ते भस्मसात्कृताः 1043002a भस्मन्य् अथाप्लुते राम गङ्गायाः सलिलेन वै 1043002c सर्व लोकप्रभुर् ब्रह्मा राजानम् इदम् अब्रवीत् 1043003a तारिता नरशार्दूल दिवं याताश् च देववत् 1043003c षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः 1043004a सागरस्य जलं लोके यावत् स्थास्यति पार्थिव 1043004c सगरस्यात्मजास् तावत् स्वर्गे स्थास्यन्ति देववत् 1043005a इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति 1043005c त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता 1043006a गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च 1043006c त्रिपथो भावयन्तीति ततस् त्रिपथगा स्मृता 1043007a पितामहानां सर्वेषां त्वम् अत्र मनुजाधिप 1043007c कुरुष्व सलिलं राजन् प्रतिज्ञाम् अपवर्जय 1043008a पूर्वकेण हि ते राजंस् तेनातियशसा तदा 1043008c धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः 1043009a तथैवांशुमता तात लोके ऽप्रतिमतेजसा 1043009c गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता 1043010a राजर्षिणा गुणवता महर्षिसमतेजसा 1043010c मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च 1043011a दिलीपेन महाभाग तव पित्रातितेजसा 1043011c पुनर् न शङ्किता नेतुं गङ्गां प्रार्थयतानघ 1043012a सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ 1043012c प्राप्तो ऽसि परमं लोके यशः परमसंमतम् 1043013a यच् च गङ्गावतरणं त्वया कृतम् अरिंदम 1043013c अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् 1043014a प्लावयस्व त्वम् आत्मानं नरोत्तम सदोचिते 1043014c सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव 1043015a पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् 1043015c स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप 1043016a इत्य् एवम् उक्त्वा देवेशः सर्वलोकपितामहः 1043016c यथागतं तथागच्छद् देवलोकं महायशाः 1043017a भगीरथो ऽपि राजर्षिः कृत्वा सलिलम् उत्तमम् 1043017c यथाक्रमं यथान्यायं सागराणां महायशाः 1043017e कृतोदकः शुची राजा स्वपुरं प्रविवेश ह 1043018a समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह 1043018c प्रमुमोद च लोकस् तं नृपम् आसाद्य राघव 1043018e नष्टशोकः समृद्धार्थो बभूव विगतज्वरः 1043019a एष ते राम गङ्गाया विस्तरो ऽभिहितो मया 1043019c स्वस्ति प्राप्नुहि भद्रं ते संध्याकालो ऽतिवर्तते 1043020a धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुत्र्यम् अथापि च 1043020c इदम् आख्यानम् आख्यातं गङ्गावतरणं मया 1044001a विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः 1044001c विस्मयं परमं गत्वा विश्वामित्रम् अथाब्रवीत् 1044002a अत्यद्भुतम् इदं ब्रह्मन् कथितं परमं त्वया 1044002c गङ्गावतरणं पुण्यं सागरस्य च पूरणम् 1044003a तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा 1044003c जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् 1044004a ततः प्रभाते विमले विश्वामित्रं महामुनिम् 1044004c उवाच राघवो वाक्यं कृताह्निकम् अरिंदमः 1044005a गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् 1044005c क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः 1044005e इमां चिन्तयतः सर्वां निखिलेन कथां तव 1044006a तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् 1044006c नौर् एषा हि सुखास्तीर्णा RSINAM पुण्यकर्मणाम् 1044006e भगवन्तम् इह प्राप्तं ज्ञात्वा त्वरितम् आगता 1044007a तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः 1044007c संतारं कारयाम् आस सर्षिसंघः सराघवः 1044008a उत्तरं तीरम् आसाद्य संपूज्यर्षिगणं तथ 1044008c गङ्गाकूले निविष्टास् ते विशालां ददृशुः पुरीम् 1044009a ततो मुनिवरस् तूर्णं जगाम सहराघवः 1044009c विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा 1044010a अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् 1044010c पप्रच्छ प्राञ्जलिर् भूत्वा विशालाम् उत्तमां पुरीम् 1044011a कतरो राजवंशो ऽयं विशालायां महामुने 1044011c श्रोतुम् इच्छामि भद्रं ते परं कौतूहलं हि मे 1044012a तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुंगवः 1044012c आख्यातुं तत् समारेभे विशालस्य पुरातनम् 1044013a श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् 1044013c अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव 1044014a पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः 1044014c अदितेश् च महाभागा वीर्यवन्तः सुधार्मिकाः 1044015a ततस् तेषां नरश्रेष्ठ बुद्धिर् आसीन् महात्मनाम् 1044015c अमरा निर्जराश् चैव कथं स्याम निरामयाः 1044016a तेषां चिन्तयतां राम बुद्धिर् आसीद् विपश्चिताम् 1044016c क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै 1044017a ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् 1044017c मन्थानं मन्दरं कृत्वा ममन्थुर् अमितौजसः 1044018a अथ धन्वन्तरिर् नाम अप्सराश् च सुवर्चसः 1044018c अप्सु निर्मथनाद् एव रसात् तस्माद् वरस्त्रियः 1044018e उत्पेतुर् मनुजश्रेष्ठ तस्माद् अप्सरसो ऽभवन् 1044019a षष्टिः कोट्यो ऽभवंस् तासाम् अप्सराणां सुवर्चसाम् 1044019c असंख्येयास् तु काकुत्स्थ यास् तासां परिचारिकाः 1044020a न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः 1044020c अप्रतिग्रहणाच् चैव तेन साधारणाः स्मृताः 1044021a वरुणस्य ततः कन्या वारुणी रघुनन्दन 1044021c उत्पपात महाभागा मार्गमाणा परिग्रहम् 1044022a दितेः पुत्रा न तां राम जगृहुर् वरुणात्मजाम् 1044022c अदितेस् तु सुता वीर जगृहुस् ताम् अनिन्दिताम् 1044023a असुरास् तेन दैतेयाः सुरास् तेनादितेः सुताः 1044023c हृष्टाः प्रमुदिताश् चासन् वारुणी ग्रहणात् सुराः 1044024a उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् 1044024c उदतिष्ठन् नरश्रेष्ठ तथैवामृतम् उत्तमम् 1044025a अथ तस्य कृते राम महान् आसीत् कुलक्षयः 1044025c अदितेस् तु ततः पुत्रा दितेः पुत्राण सूदयन् 1044026a अदितेर् आत्मजा वीरा दितेः पुत्रान् निजघ्निरे 1044026c तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर् भृशम् 1044027a निहत्य दितिपुत्रांस् तु राज्यं प्राप्य पुरंदरः 1044027c शशास मुदितो लोकान् सर्षिसंघान् सचारणान् 1045001a हतेषु तेषु पुत्रेषु दितिः परमदुःखिता 1045001c मारीचं काश्यपं राम भर्तारम् इदम् अब्रवीत् 1045002a हतपुत्रास्मि भगवंस् तव पुत्रैर् महाबलैः 1045002c शक्रहन्तारम् इच्छामि पुत्रं दीर्घतपोऽर्जितम् 1045003a साहं तपश् चरिष्यामि गर्भं मे दातुम् अर्हसि 1045003c ईदृशं शक्रहन्तारं त्वम् अनुज्ञातुम् अर्हसि 1045004a तस्यास् तद् वचनं श्रुत्वा मारीचः काश्यपस् तदा 1045004c प्रत्युवाच महातेजा दितिं परमदुःखिताम् 1045005a एवं भवतु भद्रं ते शुचिर् भव तपोधने 1045005c जनयिष्यसि पुत्रं त्वं शक्र हन्तारम् आहवे 1045006a पूर्णे वर्षसहस्रे तु शुचिर् यदि भविष्यसि 1045006c पुत्रं त्रैलोक्य हन्तारं मत्तस् त्वं जनयिष्यसि 1045007a एवम् उक्त्वा महातेजाः पाणिना स ममार्ज ताम् 1045007c समालभ्य ततः स्वस्तीत्य् उक्त्वा स तपसे ययौ 1045008a गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता 1045008c कुशप्लवनम् आसाद्य तपस् तेपे सुदारुणम् 1045009a तपस् तस्यां हि कुर्वत्यां परिचर्यां चकार ह 1045009c सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा 1045010a अग्निं कुशान् काष्ठम् अपः फलं मूलं तथैव च 1045010c न्यवेदयत् सहस्राक्षो यच् चान्यद् अपि काङ्क्षितम् 1045011a गात्रसंवाहनैश् चैव श्रमापनयनैस् तथा 1045011c शक्रः सर्वेषु कालेषु दितिं परिचचार ह 1045012a अथ वर्षसहस्रेतु दशोने रघु नन्दन 1045012c दितिः परमसंप्रीता सहस्राक्षम् अथाब्रवीत् 1045013a तपश् चरन्त्या वर्षाणि दश वीर्यवतां वर 1045013c अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः 1045014a तम् अहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् 1045014c त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः 1045015a एवम् उक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे 1045015c निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः 1045016a दृष्ट्वा ताम् अशुचिं शक्रः पादतः कृतमूर्धजाम् 1045016c शिरःस्थाने कृतौ पादौ जहास च मुमोद च 1045017a तस्याः शरीरविवरं विवेश च पुरंदरः 1045017c गर्भं च सप्तधा राम बिभेद परमात्मवान् 1045018a बिध्यमानस् ततो गर्भो वज्रेण शतपर्वणा 1045018c रुरोद सुस्वरं राम ततो दितिर् अबुध्यत 1045019a मा रुदो मा रुदश् चेति गर्भं शक्रो ऽभ्यभाषत 1045019c बिभेद च महातेजा रुदन्तम् अपि वासवः 1045020a न हन्तव्यो न हन्तव्य इत्य् एवं दितिर् अब्रवीत् 1045020c निष्पपात ततः शक्रो मातुर् वचनगौरवात् 1045021a प्राञ्जलिर् वज्रसहितो दितिं शक्रो ऽभ्यभाषत 1045021c अशुचिर् देवि सुप्तासि पादयोः कृतमूर्धजा 1045022a तदन्तरम् अहं लब्ध्वा शक्रहन्तारम् आहवे 1045022c अभिन्दं सप्तधा देवि तन् मे त्वं क्षन्तुम् अर्हसि 1046001a सप्तधा तु कृते गर्भे दितिः परमदुःखिता 1046001c सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् 1046002a ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः 1046002c नापराधो ऽस्ति देवेश तवात्र बलसूदन 1046003a प्रियं तु कृतम् इच्छामि मम गर्भविपर्यये 1046003c मरुतां सप्तं सप्तानां स्थानपाला भवन्त्व् इमे 1046004a वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः 1046004c मारुता इति विख्याता दिव्यरूपा ममात्मजाः 1046005a ब्रह्मलोकं चरत्व् एक इन्द्रलोकं तथापरः 1046005c दिवि वायुर् इति ख्यातस् तृतीयो ऽपि महायशाः 1046006a चत्वारस् तु सुरश्रेष्ठ दिशो वै तव शासनात् 1046006c संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः 1046006e त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः 1046007a तस्यास् तद् वचनं श्रुत्वा सहस्राक्षः पुरंदरः 1046007c उवाच प्राञ्जलिर् वाक्यं दितिं बलनिषूदनः 1046008a सर्वम् एतद् यथोक्तं ते भविष्यति न संशयः 1046008c विचरिष्यन्ति भद्रं ते देवभूतास् तवात्मजाः 1046009a एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने 1046009c जग्मतुस् त्रिदिवं राम कृतार्थाव् इति नः श्रुतम् 1046010a एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा 1046010c दितिं यत्र तपः सिद्धाम् एवं परिचचार सः 1046011a इक्ष्वाकोस् तु नरव्याघ्र पुत्रः परमधार्मिकः 1046011c अलम्बुषायाम् उत्पन्नो विशाल इति विश्रुतः 1046012a तेन चासीद् इह स्थाने विशालेति पुरी कृता 1046013a विशालस्य सुतो राम हेमचन्द्रो महाबलः 1046013c सुचन्द्र इति विख्यातो हेमचन्द्राद् अनन्तरः 1046014a सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः 1046014c धूम्राश्वतनयश् चापि सृञ्जयः समपद्यत 1046015a सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् 1046015c कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः 1046016a कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् 1046016c सोमदत्तस्य पुत्रस् तु काकुत्स्थ इति विश्रुतः 1046017a तस्य पुत्रो महातेजाः संप्रत्य् एष पुरीम् इमाम् 1046017c आवसत्य् अमरप्रख्यः सुमतिर् नाम दुर्जयः 1046018a इक्ष्वाकोस् तु प्रसादेन सर्वे वैशालिका नृपाः 1046018c दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः 1046019a इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् 1046019c श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुम् अर्हसि 1046020a सुमतिस् तु महातेजा विश्वामित्रम् उपागतम् 1046020c श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन् महायशाः 1046021a पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः 1046021c प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रम् अथाब्रवीत् 1046022a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे विषयं मुने 1046022c संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम 1047001a पृष्ट्वा तु कुशलं तत्र परस्परसमागमे 1047001c कथान्ते सुमतिर् वाक्यं व्याजहार महामुनिम् 1047002a इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ 1047002c गजसिंहगती वीरौ शार्दूलवृषभोपमौ 1047003a पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ 1047003c अश्विनाव् इव रूपेण समुपस्थितयौवनौ 1047004a यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ 1047004c कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने 1047005a भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम् 1047005c परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः 1047006a किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि 1047006c वरायुधधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः 1047007a तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत् 1047007c सिद्धाश्रमनिवासं च राक्षसानां वधं तथा 1047008a विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः 1047008c अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ 1047008e पूजयाम् आस विधिवत् सत्कारार्हौ महाबलौ 1047009a ततः परमसत्कारं सुमतेः प्राप्य राघवौ 1047009c उष्य तत्र निशाम् एकां जग्मतुर् मिथिलां ततः 1047010a तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् 1047010c साधु साध्व् इति शंसन्तो मिथिलां समपूजयन् 1047011a मिथिलोपवने तत्र आश्रमं दृश्य राघवः 1047011c पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् 1047012a श्रीमदाश्रमसंकाशं किं न्व् इदं मुनिवर्जितम् 1047012c श्रोतुम् इच्छामि भगवन् कस्यायं पूर्व आश्रमः 1047013a तच् छ्रुता राघवेणोक्तं वाक्यं वाक्यविशारदः 1047013c प्रत्युवाच महातेजा विश्वमित्रो महामुनिः 1047014a हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव 1047014c यस्यैतद् आश्रमपदं शप्तं कोपान् महात्मना 1047015a गौतमस्य नरश्रेष्ठ पूर्वम् आसीन् महात्मनः 1047015c आश्रमो दिव्यसंकाशः सुरैर् अपि सुपूजितः 1047016a स चेह तप आतिष्ठद् अहल्यासहितः पुरा 1047016c वर्षपूगान्य् अनेकानि राजपुत्र महायशः 1047017a तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः 1047017c मुनिवेषधरो ऽहल्याम् इदं वचनम् अब्रवीत् 1047018a ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते 1047018c संगमं त्व् अहम् इच्छामि त्वया सह सुमध्यमे 1047019a मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन 1047019c मतिं चकार दुर्मेधा देवराजकुतूहलात् 1047020a अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना 1047020c कृतार्थो ऽसि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो 1047020e आत्मानं मां च देवेश सर्वदा रक्ष मानदः 1047021a इन्द्रस् तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत् 1047021c सुश्रोणि परितुष्टो ऽस्मि गमिष्यामि यथागतम् 1047022a एवं संगम्य तु तया निश्चक्रामोटजात् ततः 1047022c स संभ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति 1047023a गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् 1047023c देवदानवदुर्धर्षं तपोबलसमन्वितम् 1047023e तीर्थोदकपरिक्लिन्नं दीप्यमानम् इवानलम् 1047023g गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् 1047024a दृष्ट्वा सुरपतिस् त्रस्तो विषण्णवदनो ऽभवत् 1047025a अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः 1047025c दुर्वृत्तं वृत्तसंपन्नो रोषाद् वचनम् अब्रवीत् 1047026a मम रूपं समास्थाय कृतवान् असि दुर्मते 1047026c अकर्तव्यम् इदं यस्माद् विफलस् त्वं भविष्यति 1047027a गौतमेनैवम् उक्तस्य सरोषेण महात्मना 1047027c पेततुर् वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् 1047028a तथा शप्त्वा स वै शक्रं भार्याम् अपि च शप्तवान् 1047028c इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि 1047029a वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी 1047029c अदृश्या सर्वभूतानाम् आश्रमे ऽस्मिन् निवत्स्यसि 1047030a यदा चैतद् वनं घोरं रामो दशरथात्मजः 1047030c आगमिष्यति दुर्धर्षस् तदा पूता भविष्यसि 1047031a तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता 1047031c मत्सकाशे मुदा युक्ता स्वं वपुर् धारयिष्यसि 1047032a एवम् उक्त्वा महातेजा गौतमो दुष्टचारिणीम् 1047032c इमम् आश्रमम् उत्सृज्य सिद्धचारणसेविते 1047032e हिमवच्छिखरे रम्ये तपस् तेपे महातपाः 1048001a अफलस् तु ततः शक्रो देवान् अग्निपुरोगमान् 1048001c अब्रवीत् त्रस्तवदनः सर्षिसंघान् सचारणान् 1048002a कुर्वता तपसो विघ्नं गौतमस्य महात्मनः 1048002c क्रोधम् उत्पाद्य हि मया सुरकार्यम् इदं कृतम् 1048003a अफलो ऽस्मि कृतस् तेन क्रोधात् सा च निराकृता 1048003c शापमोक्षेण महता तपो ऽस्यापहृतं मया 1048004a तन् मां सुरवराः सर्वे सर्षिसंघाः सचारणाः 1048004c सुरसाह्यकरं सर्वे सफलं कर्तुम् अर्हथ 1048005a शतक्रतोर् वचः श्रुत्वा देवाः साग्निपुरोगमाः 1048005c पितृदेवान् उपेत्याहुः सह सर्वैर् मरुद्गणैः 1048006a अयं मेषः सवृषणः शक्रो ह्य् अवृषणः कृतः 1048006c मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत 1048007a अफलस् तु कृतो मेषः परां तुष्टिं प्रदास्यति 1048007c भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः 1048008a अग्नेस् तु वचनं श्रुत्वा पितृदेवाः समागताः 1048008c उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन् 1048009a तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः 1048009c अफलान् भुञ्जते मेषान् फलैस् तेषाम् अयोजयन् 1048010a इन्द्रस् तु मेषवृषणस् तदा प्रभृति राघव 1048010c गौतमस्य प्रभावेन तपसश् च महात्मनः 1048011a तदागच्छ महातेज आश्रमं पुण्यकर्मणः 1048011c तारयैनां महाभागाम् अहल्यां देवरूपिणीम् 1048012a विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः 1048012c विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह 1048013a ददर्श च महाभागां तपसा द्योतितप्रभाम् 1048013c लोकैर् अपि समागम्य दुर्निरीक्ष्यां सुरासुरैः 1048014a प्रयत्नान् निर्मितां धात्रा दिव्यां मायामयीम् इव 1048014c धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभाम् इव 1048015a सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभाम् इव 1048015c मध्ये ऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभाम् इव 1048016a स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह 1048016c त्रयाणाम् अपि लोकानां यावद् रामस्य दर्शनम् 1048017a राघवौ तु ततस् तस्याः पादौ जगृहतुस् तदा 1048017c स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ 1048018a पाद्यम् अर्घ्यं तथातिथ्यं चकार सुसमाहिता 1048018c प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा 1048019a पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनैः 1048019c गन्धर्वाप्सरसां चापि महान् आसीत् समागमः 1048020a साधु साध्व् इति देवास् ताम् अहल्यां समपूजयन् 1048020c तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् 1048021a गौतमो ऽपि महातेजा अहल्यासहितः सुखी 1048021c रामं संपूज्य विधिवत् तपस् तेपे महातपाः 1048022a रामो ऽपि परमां पूजां गौतमस्य महामुनेः 1048022c सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः 1049001a ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह 1049001c विश्वामित्रं पुरस्कृत्य यज्ञवाटम् उपागमत् 1049002a रामस् तु मुनिशार्दूलम् उवाच सहलक्ष्मणः 1049002c साध्वी यज्ञसमृद्धिर् हि जनकस्य महात्मनः 1049003a बहूनीह सहस्राणि नानादेशनिवासिनाम् 1049003c ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् 1049004a ऋषिवाटाश् च दृश्यन्ते शकटीशतसंकुलाः 1049004c देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् 1049005a रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः 1049005c निवेशम् अकरोद् देशे विविक्ते सलिलायुते 1049006a विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस् तदा 1049006c शतानन्दं पुरस्कृत्य पुरोहितम् अनिन्दितम् 1049007a ऋत्विजो ऽपि महात्मानस् त्व् अर्घ्यम् आदाय सत्वरम् 1049007c विश्वामित्राय धर्मेण ददुर् मन्त्रपुरस्कृतम् 1049008a प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः 1049008c पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् 1049009a स तांश् चापि मुनीन् पृष्ट्वा सोपाध्याय पुरोधसः 1049009c यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवान् 1049010a अथ राजा मुनिश्रेष्ठं कृताञ्जलिर् अभाषत 1049010c आसने भगवान् आस्तां सहइभिर् मुनिसत्तमैः 1049011a जनकस्य वचः श्रुत्वा निषसाद महामुनिः 1049011c पुरोधा ऋत्विजश् चैव राजा च सह मन्त्रिभिः 1049012a आसनेषु यथान्यायम् उपविष्टान् समन्ततः 1049012c दृष्ट्वा स नृपतिस् तत्र विश्वामित्रम् अथाब्रवीत् 1049013a अद्य यज्ञसमृद्धिर् मे सफला दैवतैः कृता 1049013c अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान् मया 1049014a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव 1049014c यज्ञोपसदनं ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह 1049015a द्वादशाहं तु ब्रह्मर्षे शेषम् आहुर् मनीषिणः 1049015c ततो भागार्थिनो देवान् द्रष्टुम् अर्हसि कौशिक 1049016a इत्य् उक्त्वा मुनिशार्दूलं प्रहृष्टवदनस् तदा 1049016c पुनस् तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः 1049017a इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ 1049017c गजसिंहगती वीरौ शार्दूलवृषभोपमौ 1049018a पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ 1049018c अश्विनाव् इव रूपेण समुपस्थितयौवनौ 1049019a यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ 1049019c कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने 1049020a वरायुधधरौ वीरौ कस्य पुत्रौ महामुने 1049020c भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम् 1049021a परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः 1049021c काकपक्षधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः 1049022a तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः 1049022c न्यवेदयन् महात्मानौ पुत्रौ दशरथस्य तौ 1049023a सिद्धाश्रमनिवासं च राक्षसानां वधं तथा 1049023c तच् चागमनम् अव्यग्रं विशालायाश् च दर्शनम् 1049024a अहल्यादर्शनं चैव गौतमेन समागमम् 1049024c महाधनुषि जिज्ञासां कर्तुम् आगमनं तथा 1049025a एतत् सर्वं महातेजा जनकाय महात्मने 1049025c निवेद्य विररामाथ विश्वामित्रो महामुनिः 1050001a तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः 1050001c हृष्टरोमा महातेजाः शतानन्दो महातपाः 1050002a गौतमस्य सुतो ज्येष्ठस् तपसा द्योतितप्रभः 1050002c रामसंदर्शनाद् एव परं विस्मयम् आगतः 1050003a स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ 1050003c शतानन्दो मुनिश्रेष्ठं विश्वामित्रम् अथाब्रवीत् 1050004a अपि ते मुनिशार्दूल मम माता यशस्विनी 1050004c दर्शिता राजपुत्राय तपो दीर्घम् उपागता 1050005a अपि रामे महातेजो मम माता यशस्विनी 1050005c वन्यैर् उपाहरत् पूजां पूजार्हे सर्वदेहिनाम् 1050006a अपि रामाय कथितं यथावृत्तं पुरातनम् 1050006c मम मातुर् महातेजो देवेन दुरनुष्ठितम् 1050007a अपि कौशिक भद्रं ते गुरुणा मम संगता 1050007c माता मम मुनिश्रेष्ठ रामसंदर्शनाद् इतः 1050008a अपि मे गुरुणा रामः पूजितः कुशिकात्मज 1050008c इहागतो महातेजाः पूजां प्राप्य महात्मनः 1050009a अपि शान्तेन मनसा गुरुर् मे कुशिकात्मज 1050009c इहागतेन रामेण प्रयतेनाभिवादितः 1050010a तच् छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः 1050010c प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् 1050011a नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया 1050011c संगता मुनिना पत्नी भार्गवेणेव रेणुका 1050012a तच् छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः 1050012c शतानन्दो महातेजा रामं वचनम् अब्रवीत् 1050013a स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव 1050013c विश्वामित्रं पुरस्कृत्य महर्षिम् अपराजितम् 1050014a अचिन्त्यकर्मा तपसा ब्रह्मर्षिर् अमितप्रभः 1050014c विश्वामित्रो महातेजा वेत्स्य् एनं परमां गतिम् 1050015a नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश् चन 1050015c गोप्ता कुशिकपुत्रस् ते येन तप्तं महत् तपः 1050016a श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः 1050016c यथाबलं यथावृत्तं तन् मे निगदतः शृणु 1050017a राजाभूद् एष धर्मात्मा दीर्घ कालम् अरिंदमः 1050017c धर्मज्ञः कृतविद्यश् च प्रजानां च हिते रतः 1050018a प्रजापतिसुतस् त्व् आसीत् कुशो नाम महीपतिः 1050018c कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः 1050019a कुशनाभसुतस् त्व् आसीद् गाधिर् इत्य् एव विश्रुतः 1050019c गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः 1050020a विश्वमित्रो महातेजाः पालयाम् आस मेदिनीम् 1050020c बहुवर्षसहस्राणि राजा राज्यम् अकारयत् 1050021a कदा चित् तु महातेजा योजयित्वा वरूथिनीम् 1050021c अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् 1050022a नगराणि च राष्ट्राणि सरितश् च तथा गिरीन् 1050022c आश्रमान् क्रमशो राजा विचरन्न् आजगामह 1050023a वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम् 1050023c नानामृगगणाकीर्णं सिद्धचारणसेवितम् 1050024a देवदानवगन्धर्वैः किंनरैर् उपशोभितम् 1050024c प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् 1050025a ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् 1050025c तपश्चरणसंसिद्धैर् अग्निकल्पैर् महात्मभिः 1050026a सततं संकुलं श्रीमद् ब्रह्मकल्पैर् महात्मभिः 1050026c अब्भक्षैर् वायुभक्षैश् च शीर्णपर्णाशनैस् तथा 1050027a फलमूलाशनैर् दान्तैर् जितरोषैर् जितेन्द्रियैः 1050027c ऋषिभिर् वालखिल्यैश् च जपहोमपरायणैः 1050028a वसिष्ठस्याश्रमपदं ब्रह्मलोकम् इवापरम् 1050028c ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः 1051001a स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः 1051001c प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम् 1051002a स्वागतं तव चेत्य् उक्तो वसिष्ठेन महात्मना 1051002c आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह 1051003a उपविष्टाय च तदा विश्वामित्राय धीमते 1051003c यथान्यायं मुनिवरः फलमूलम् उपाहरत् 1051004a प्रतिगृह्य च तां पूजां वसिष्ठाद् राजसत्तमः 1051004c तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत 1051005a विश्वामित्रो महातेजा वनस्पतिगणे तथा 1051005c सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् 1051006a सुखोपविष्टं राजानं विश्वामित्रं महातपाः 1051006c पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः 1051007a कच्चित् ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन् 1051007c प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक 1051008a कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने 1051008c कच्चित् ते विजिताः सर्वे रिपवो रिपुसूदन 1051009a कच्चिद् बले च कोशे च मित्रेषु च परंतप 1051009c कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ 1051010a सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् 1051010c विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः 1051011a कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः 1051011c मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् 1051012a ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन 1051012c विश्वामित्रम् इदं वाक्यम् उवाच प्रहसन्न् इव 1051013a आतिथ्यं कर्तुम् इच्छामि बलस्यास्य महाबल 1051013c तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे 1051014a सत्क्रियां तु भवान् एतां प्रतीच्छतु मयोद्यताम् 1051014c राजंस् त्वम् अतिथिश्रेष्ठः पूजनीयः प्रयत्नतः 1051015a एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः 1051015c कृतम् इत्य् अब्रवीद् राजा पूजावाक्येन मे त्वया 1051016a फलमूलेन भगवन् विद्यते यत् तवाश्रमे 1051016c पाद्येनाचमनीयेन भगवद्दर्शनेन च 1051017a सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः 1051017c गमिष्यामि नमस् ते ऽस्तु मैत्रेणेक्षस्व चक्षुषा 1051018a एवं ब्रुवन्तं राजानं वसिष्ठः पुनर् एव हि 1051018c न्यमन्त्रयत धर्मात्मा पुनः पुनर् उदारधीः 1051019a बाढम् इत्य् एव गाधेयो वसिष्ठं प्रत्युवाच ह 1051019c यथा प्रियं भगवतस् तथास्तु मुनिसत्तम 1051020a एवम् उक्तो महातेजा वसिष्ठो जपतां वरः 1051020c आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः 1051021a एह्य् एहि शबले क्षिप्रं शृणु चापि वचो मम 1051021c सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्य् अहम् 1051021e भोजनेन महार्हेण सत्कारं संविधत्स्व मे 1051022a यस्य यस्य यथाकामं षड्रसेष्व् अभिपूजितम् 1051022c तत् सर्वं कामधुग् दिव्ये अभिवर्षकृते मम 1051023a रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् 1051023c अन्नानां निचयं सर्वं सृजस्व शबले त्वर 1052001a एवम् उक्ता वसिष्ठेन शबला शत्रुसूदन 1052001c विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् 1052002a इक्षून् मधूंस् तथा लाजान् मैरेयांश् च वरासवान् 1052002c पानानि च महार्हाणि भक्ष्यांश् चोच्चावचांस् तथा 1052003a उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः 1052003c मृष्टान्नानि च सूपाश् च दधिकुल्यास् तथैव च 1052004a नानास्वादुरसानां च षाडवानां तथैव च 1052004c भाजनानि सुपूर्णानि गौडानि च सहस्रशः 1052005a सर्वम् आसीत् सुसंतुष्टं हृष्टपुष्टजनाकुलम् 1052005c विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् 1052006a विश्वामित्रो ऽपि राजर्षिर् हृष्टपुष्टस् तदाभवत् 1052006c सान्तः पुरवरो राजा सब्राह्मणपुरोहितः 1052007a सामात्यो मन्त्रिसहितः सभृत्यः पूजितस् तदा 1052007c युक्तः परेण हर्षेण वसिष्ठम् इदम् अब्रवीत् 1052008a पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः 1052008c श्रूयताम् अभिधास्यामि वाक्यं वाक्यविशारद 1052009a गवां शतसहस्रेण दीयतां शबला मम 1052009c रत्नं हि भगवन्न् एतद् रत्नहारी च पार्थिवः 1052009e तस्मान् मे शबलां देहि ममैषा धर्मतो द्विज 1052010a एवम् उक्तस् तु भगवान् वसिष्ठो मुनिसत्तमः 1052010c विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् 1052011a नाहं शतसहस्रेण नापि कोटिशतैर् गवाम् 1052011c राजन् दास्यामि शबलां राशिभी रजतस्य वा 1052012a न परित्यागम् अर्हेयं मत्सकाशाद् अरिंदम 1052012c शाश्वती शबला मह्यं कीर्तिर् आत्मवतो यथा 1052013a अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च 1052013c आयत्तम् अग्निहोत्रं च बलिर् होमस् तथैव च 1052014a स्वाहाकारवषट्कारौ विद्याश् च विविधास् तथा 1052014c आयत्तम् अत्र राजर्षे सर्वम् एतन् न संशयः 1052015a सर्व स्वम् एतत् सत्येन मम तुष्टिकरी सदा 1052015c कारणैर् बहुभी राजन् न दास्ये शबलां तव 1052016a वसिष्ठेनैवम् उक्तस् तु विश्वामित्रो ऽब्रवीत् ततः 1052016c संरब्धतरम् अत्यर्थं वाक्यं वाक्यविशारदः 1052017a हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् 1052017c ददामि कुञ्जराणां ते सहस्राणि चतुर्दश 1052018a हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् 1052018c ददामि ते शतान्य् अष्टौ किङ्किणीकविभूषितान् 1052019a हयानां देशजातानां कुलजानां महौजसाम् 1052019c सहस्रम् एकं दश च ददामि तव सुव्रत 1052020a नानावर्णविभक्तानां वयःस्थानां तथैव च 1052020c ददाम्य् एकां गवां कोटिं शबला दीयतां मम 1052021a एवम् उक्तस् तु भगवान् विश्वामित्रेण धीमता 1052021c न दास्यामीति शबलां प्राह राजन् कथं चन 1052022a एतद् एव हि मे रत्नम् एतद् एव हि मे धनम् 1052022c एतद् एव हि सर्वस्वम् एतद् एव हि जीवितम् 1052023a दर्शश् च पूर्णमासश् च यज्ञाश् चैवाप्तदक्षिणाः 1052023c एतद् एव हि मे राजन् विविधाश् च क्रियास् तथा 1052024a अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः 1052024c बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् 1053001a कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः 1053001c तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत 1053002a नीयमाना तु शबला राम राज्ञा महात्मना 1053002c दुःखिता चिन्तयाम् आस रुदन्ती शोककर्शिता 1053003a परित्यक्ता वसिष्ठेन किम् अहं सुमहात्मना 1053003c याहं राजभृतैर् दीना ह्रियेयं भृशदुःखिता 1053004a किं मयापकृतं तस्य महर्षेर् भावितात्मनः 1053004c यन् माम् अनागसं भक्ताम् इष्टां त्यजति धार्मिकः 1053005a इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः 1053005c जगाम वेगेन तदा वसिष्ठं परमौजसं 1053006a निर्धूय तांस् तदा भृत्याञ् शतशः शत्रुसूदन 1053006c जगामानिलवेगेन पादमूलं महात्मनः 1053007a शबला सा रुदन्ती च क्रोशन्ती चेदम् अब्रवीत् 1053007c वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी 1053008a भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत 1053008c यस्माद् राजभृता मां हि नयन्ते त्वत्सकाशतः 1053009a एवम् उक्तस् तु ब्रह्मर्षिर् इदं वचनम् अब्रवीत् 1053009c शोकसंतप्तहृदयां स्वसारम् इव दुःखिताम् 1053010a न त्वां त्यजामि शबले नापि मे ऽपकृतं त्वया 1053010c एष त्वां नयते राजा बलान् मत्तो महाबलः 1053011a न हि तुल्यं बलं मह्यं राजा त्व् अद्य विशेषतः 1053011c बली राजा क्षत्रियश् च पृथिव्याः पतिर् एव च 1053012a इयम् अक्षौहिणीपूर्णा सवाजिरथसंकुला 1053012c हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः 1053013a एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत् 1053013c वचनं वचनज्ञा सा ब्रह्मर्षिम् अमितप्रभम् 1053014a न बलं क्षत्रियस्याहुर् ब्राह्मणो बलवत्तरः 1053014c ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात् तु बलवत्तरम् 1053015a अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः 1053015c विश्वामित्रो महावीर्यस् तेजस् तव दुरासदम् 1053016a नियुङ्क्ष्व मां महातेजस् त्वद्ब्रह्मबलसंभृताम् 1053016c तस्य दर्पं बलं यत् तन् नाशयामि दुरात्मनः 1053017a इत्य् उक्तस् तु तया राम वसिष्ठः सुमहायशाः 1053017c सृजस्वेति तदोवाच बलं परबलारुजम् 1053018a तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप 1053018c नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः 1053019a स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः 1053019c पह्लवान् नाशयाम् आस शस्त्रैर् उच्चावचैर् अपि 1053020a विश्वामित्रार्दितान् दृष्ट्वा पह्लवाञ् शतशस् तदा 1053020c भूय एवासृजद् घोराञ् शकान् यवनमिश्रितान् 1053021a तैर् आसीत् संवृता भूमिः शकैर् यवनमिश्रितैः 1053021c प्रभावद्भिर् महावीर्यैर् हेमकिञ्जल्कसंनिभैः 1053022a दीर्घासिपट्टिशधरैर् हेमवर्णाम्बरावृतैः 1053022c निर्दग्धं तद् बलं सर्वं प्रदीप्तैर् इव पावकैः 1053023a ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह 1054001a ततस् तान् आकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् 1054001c वसिष्ठश् चोदयाम् आस कामधुक् सृज योगतः 1054002a तस्या हुम्भारवाज् जाताः काम्बोजा रविसंनिभाः 1054002c ऊधसस् त्व् अथ संजाताः पह्लवाः शस्त्रपाणयः 1054003a योनिदेशाच् च यवनः शकृद्देशाच् छकास् तथा 1054003c रोमकूपेषु मेच्छाश् च हरीताः सकिरातकाः 1054004a तैस् तन् निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् 1054004c सपदातिगजं साश्वं सरथं रघुनन्दन 1054005a दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना 1054005c विश्वामित्रसुतानां तु शतं नानाविधायुधम् 1054006a अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् 1054006c हुंकारेणैव तान् सर्वान् निर्ददाह महान् ऋषिः 1054007a ते साश्वरथपादाता वसिष्ठेन महात्मना 1054007c भस्मीकृता मुहूर्तेन विश्वामित्रसुतास् तदा 1054008a दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः 1054008c सव्रीडश् चिन्तयाविष्टो विश्वामित्रो ऽभवत् तदा 1054009a संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः 1054009c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 1054010a हतपुत्रबलो दीनो लूनपक्ष इव द्विजः 1054010c हतदर्पो हतोत्साहो निर्वेदं समपद्यत 1054011a स पुत्रम् एकं राज्याय पालयेति नियुज्य च 1054011c पृथिवीं क्षत्रधर्मेण वनम् एवान्वपद्यत 1054012a स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम् 1054012c महादेवप्रसादार्थं तपस् तेपे महातपाः 1054013a केन चित् त्व् अथ कालेन देवेशो वृषभध्वजः 1054013c दर्शयाम् आस वरदो विश्वामित्रं महामुनिम् 1054014a किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् 1054014c वरदो ऽस्मि वरो यस् ते काङ्क्षितः सो ऽभिधीयताम् 1054015a एवम् उक्तस् तु देवेन विश्वामित्रो महातपाः 1054015c प्रणिपत्य महादेवम् इदं वचनम् अब्रवीत् 1054016a यदि तुष्टो महादेव धनुर्वेदो ममानघ 1054016c साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् 1054017a यानि देवेषु चास्त्राणि दानवेषु महर्षिषु 1054017c गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ 1054018a तव प्रसादाद् भवतु देवदेव ममेप्सितम् 1054018c एवम् अस्त्व् इति देवेशो वाक्यम् उक्त्वा दिवं गतः 1054019a प्राप्य चास्त्राणि राजर्षिर् विश्वामित्रो महाबलः 1054019c दर्पेण महता युक्तो दर्पपूर्णो ऽभवत् तदा 1054020a विवर्धमानो वीर्येण समुद्र इव पर्वणि 1054020c हतम् एव तदा मेने वसिष्ठम् ऋषिसत्तमम् 1054021a ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः 1054021c यैस् तत् तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा 1054022a उदीर्यमाणम् अस्त्रं तद् विश्वामित्रस्य धीमतः 1054022c दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः 1054023a वसिष्ठस्य च ये शिष्यास् तथैव मृगपक्षिणः 1054023c विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः 1054024a वसिष्ठस्याश्रमपदं शून्यम् आसीन् महात्मनः 1054024c मुहूर्तम् इव निःशब्दम् आसीद् ईरिणसंनिभम् 1054025a वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर् मुहुः 1054025c नाशयाम्य् अद्य गाधेयं नीहारम् इव भास्करः 1054026a एवम् उक्त्वा महातेजा वसिष्ठो जपतां वरः 1054026c विश्वामित्रं तदा वाक्यं सरोषम् इदम् अब्रवीत् 1054027a आश्रमं चिरसंवृद्धं यद् विनाशितवान् असि 1054027c दुराचारो ऽसि यन् मूढ तस्मात् त्वं न भविष्यसि 1054028a इत्य् उक्त्वा परमक्रुद्धो दण्डम् उद्यम्य सत्वरः 1054028c विधूम इव कालाग्निर् यमदण्डम् इवापरम् 1055001a एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः 1055001c आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् 1055002a वसिष्ठो भगवान् क्रोधाद् इदं वचनम् अब्रवीत् 1055003a क्षत्रबन्धो स्थितो ऽस्म्य् एष यद् बलं तद् विदर्शय 1055003c नाशयाम्य् एष ते दर्पं शस्त्रस्य तव गाधिज 1055004a क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् 1055004c पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन 1055005a तस्यास्त्रं गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम् 1055005c ब्रह्मदण्डेन तच् छान्तम् अग्नेर् वेग इवाम्भसा 1055006a वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा 1055006c ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः 1055007a मानवं मोहनं चैव गान्धर्वं स्वापनं तथा 1055007c जृम्भणं मोहनं चैव संतापनविलापने 1055008a शोषणं दारणं चैव वज्रम् अस्त्रं सुदुर्जयम् 1055008c ब्रह्मपाशं कालपाशं वारुणं पाशम् एव च 1055009a पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा 1055009c दण्डास्त्रम् अथ पैशाचं क्रौञ्चम् अस्त्रं तथैव च 1055010a धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च 1055010c वायव्यं मथनं चैव अस्त्रं हयशिरस् तथा 1055011a शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा 1055011c वैद्याधरं महास्त्रं च कालास्त्रम् अथ दारुणम् 1055012a त्रिशूलम् अस्त्रं घोरं च कापालम् अथ कङ्कणम् 1055012c एतान्य् अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन 1055013a वसिष्ठे जपतां श्रेष्ठे तद् अद्भुतम् इवाभवत् 1055013c तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः 1055014a तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः 1055014c तद् अस्त्रम् उद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः 1055015a देवर्षयश् च संभ्रान्ता गन्धर्वाः समहोरगाः 1055015c त्रैलोक्यम् आसीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते 1055016a तद् अप्य् अस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा 1055016c वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव 1055017a ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः 1055017c त्रैलोक्यमोहनं रौद्रं रूपम् आसीत् सुदारुणम् 1055018a रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः 1055018c मरीच्य इव निष्पेतुर् अग्नेर् धूमाकुलार्चिषः 1055019a प्राज्वलद् ब्रह्मदण्डश् च वसिष्ठस्य करोद्यतः 1055019c विधूम इव कालाग्निर् यमदण्ड इवापरः 1055020a ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् 1055020c अमोघं ते बलं ब्रह्मंस् तेजो धारय तेजसा 1055021a निगृहीतस् त्वया ब्रह्मन् विश्वामित्रो महातपाः 1055021c प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः 1055022a एवम् उक्तो महातेजाः शमं चक्रे महातपाः 1055022c विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदम् अब्रवीत् 1055023a धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् 1055023c एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे 1055024a तद् एतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः 1055024c तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारकम् 1056001a ततः संतप्तहृदयः स्मरन् निग्रहम् आत्मनः 1056001c विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना 1056002a स दक्षिणां दिशं गत्वा महिष्या सह राघव 1056002c तताप परमं घोरं विश्वामित्रो महातपाः 1056002e फलमूलाशनो दान्तश् चचार परमं तपः 1056003a अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः 1056003c हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः 1056004a पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः 1056004c अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम् 1056005a जिता राजर्षिलोकास् ते तपसा कुशिकात्मज 1056005c अनेन तपसा त्वां हि राजर्षिर् इति विद्महे 1056006a एवम् उक्त्वा महातेजा जगाम सह दैवतैः 1056006c त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः 1056007a विश्वामित्रो ऽपि तच् छ्रुत्वा ह्रिया किं चिद् अवाङ्मुखः 1056007c दुःखेन महताविष्टः समन्युर् इदम् अब्रवीत् 1056008a तपश् च सुमहत् तप्तं राजर्षिर् इति मां विदुः 1056008c देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् 1056009a एवं निश्चित्य मनसा भूय एव महातपाः 1056009c तपश् चचार काकुत्स्थ परमं परमात्मवान् 1056010a एतस्मिन्न् एव काले तु सत्यवादी जितेन्द्रियः 1056010c त्रिशङ्कुर् इति विख्यात इक्ष्वाकु कुलनन्दनः 1056011a तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव 1056011c गच्छेयं स्वशरीरेण देवानां परमां गतिम् 1056012a स वसिष्ठं समाहूय कथयाम् आस चिन्तितम् 1056012c अशक्यम् इति चाप्य् उक्तो वसिष्ठेन महात्मना 1056013a प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् 1056013c वसिष्ठा दीर्घ तपसस् तपो यत्र हि तेपिरे 1056014a त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् 1056014c वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः 1056015a सो ऽभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् 1056015c अभिवाद्यानुपूर्व्येण ह्रिया किं चिद् अवाङ्मुखः 1056015e अब्रवीत् सुमहातेजाः सर्वान् एव कृताञ्जलिः 1056016a शरणं वः प्रपद्ये ऽहं शरण्याञ् शरणागतः 1056016c प्रत्याख्यातो ऽस्मि भद्रं वो वसिष्ठेन महात्मना 1056017a यष्टुकामो महायज्ञं तद् अनुज्ञातुम् अर्थथ 1056017c गुरुपुत्रान् अहं सर्वान् नमस्कृत्य प्रसादये 1056018a शिरसा प्रणतो याचे ब्राह्मणांस् तपसि स्थितान् 1056018c ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः 1056018e सशरीरो यथाहं हि देवलोकम् अवाप्नुयाम् 1056019a प्रत्याख्यातो वसिष्ठेन गतिम् अन्यां तपोधनाः 1056019c गुरुपुत्रान् ऋते सर्वान् नाहं पश्यामि कां चन 1056020a इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः 1056020c तस्माद् अनन्तरं सर्वे भवन्तो दैवतं मम 1057001a ततस् त्रिशङ्कोर् वचनं श्रुत्वा क्रोधसमन्वितम् 1057001c ऋषिपुत्रशतं राम राजानम् इदम् अब्रवीत् 1057002a प्रत्याख्यातो ऽसि दुर्बुद्धे गुरुणा सत्यवादिना 1057002c तं कथं समतिक्रम्य शाखान्तरम् उपेयिवान् 1057003a इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः 1057003c न चातिक्रमितुं शक्यं वचनं सत्यवादिनः 1057004a अशक्यम् इति चोवाच वसिष्ठो भगवान् ऋषिः 1057004c तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव 1057005a बालिशस् त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः 1057005c याजने भगवाञ् शक्तस् त्रैलोक्यस्यापि पार्थिव 1057006a तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् 1057006c स राजा पुनर् एवैतान् इदं वचनम् अब्रवीत् 1057007a प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च 1057007c अन्यां गतिं गमिष्यामि स्वस्ति वो ऽस्तु तपोधनाः 1057008a ऋषिपुत्रास् तु तच् छ्रुत्वा वाक्यं घोराभिसंहितम् 1057008c शेपुः परमसंक्रुद्धाश् चण्डालत्वं गमिष्यसि 1057008e एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम् 1057009a अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः 1057009c नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः 1057009e चित्यमाल्यानुलेपश् च आयसाभरणो ऽभवत् 1057010a तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् 1057010c प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः 1057011a एको हि राजा काकुत्स्थ जगाम परमात्मवान् 1057011c दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् 1057012a विश्वामित्रस् तु तं दृष्ट्वा राजानं विफलीकृतम् 1057012c चण्डालरूपिणं राम मुनिः कारुण्यम् आगतः 1057013a कारुण्यात् स महातेजा वाक्यं परम धार्मिकः 1057013c इदं जगाद भद्रं ते राजानं घोरदर्शनम् 1057014a किम् आगमनकार्यं ते राजपुत्र महाबल 1057014c अयोध्याधिपते वीर शापाच् चण्डालतां गतः 1057015a अथ तद् वाक्यम् आकर्ण्य राजा चण्डालतां गतः 1057015c अब्रवीत् प्राञ्जलिर् वाक्यं वाक्यज्ञो वाक्यकोविदम् 1057016a प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च 1057016c अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः 1057017a सशरीरो दिवं यायाम् इति मे सौम्यदर्शनम् 1057017c मया चेष्टं क्रतुशतं तच् च नावाप्यते फलम् 1057018a अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदा चन 1057018c कृच्छ्रेष्व् अपि गतः सौम्य क्षत्रधर्मेण ते शपे 1057019a यज्ञैर् बहुविधैर् इष्टं प्रजा धर्मेण पालिताः 1057019c गुरवश् च महात्मानः शीलवृत्तेन तोषिताः 1057020a धर्मे प्रयतमानस्य यज्ञं चाहर्तुम् इच्छतः 1057020c परितोषं न गच्छन्ति गुरवो मुनिपुंगव 1057021a दैवम् एव परं मन्ये पौरुषं तु निरर्थकम् 1057021c दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः 1057022a तस्य मे परमार्तस्य प्रसादम् अभिकाङ्क्षतः 1057022c कर्तुम् अर्हसि भद्रं ते दैवोपहतकर्मणः 1057023a नान्यां गतिं गमिष्यामि नान्यः शरणम् अस्ति मे 1057023c दैवं पुरुषकारेण निवर्तयितुम् अर्हसि 1058001a उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः 1058001c अब्रवीन् मधुरं वाक्यं साक्षाच् चण्डालरूपिणम् 1058002a इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् 1058002c शरणं ते भविष्यामि मा भैषीर् नृपपुंगव 1058003a अहम् आमन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः 1058003c यज्ञसाह्यकरान् राजंस् ततो यक्ष्यसि निर्वृतः 1058004a गुरुशापकृतं रूपं यद् इदं त्वयि वर्तते 1058004c अनेन सह रूपेण सशरीरो गमिष्यसि 1058005a हस्तप्राप्तम् अहं मन्ये स्वर्गं तव नरेश्वर 1058005c यस् त्वं कौशिकम् आगम्य शरण्यं शरणं गतः 1058006a एवम् उक्त्वा महातेजाः पुत्रान् परमधार्मिकान् 1058006c व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात् 1058007a सर्वाञ् शिष्यान् समाहूय वाक्यम् एतद् उवाच ह 1058008a सर्वान् ऋषिवरान् वत्सा आनयध्वं ममाज्ञया 1058008c सशिष्यान् सुहृदश् चैव सर्त्विजः सुबहुश्रुतान् 1058009a यद् अन्यो वचनं ब्रूयान् मद्वाक्यबलचोदितः 1058009c तत् सर्वम् अखिलेनोक्तं ममाख्येयम् अनादृतम् 1058010a तस्य तद् वचनं श्रुत्वा दिशो जग्मुस् तदाज्ञया 1058010c आजग्मुर् अथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः 1058011a ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् 1058011c ऊचुश् च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् 1058012a श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः 1058012c सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् 1058013a वासिष्ठं तच् छतं सर्वं क्रोधपर्याकुलाक्षरम् 1058013c यद् आह वचनं सर्वं शृणु त्वं मुनिपुंगव 1058014a क्षत्रियो याजको यस्य चण्डालस्य विशेषतः 1058014c कथं सदसि भोक्तारो हविस् तस्य सुरर्षयः 1058015a ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् 1058015c कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः 1058016a एतद् वचनं नैष्ठुर्यम् ऊचुः संरक्तलोचनाः 1058016c वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः 1058017a तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः 1058017c क्रोधसंरक्तनयनः सरोषम् इदम् अब्रवीत् 1058018a यद् दूषयन्त्य् अदुष्टं मां तप उग्रं समास्थितम् 1058018c भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः 1058019a अद्य ते कालपाशेन नीता वैवस्वतक्षयम् 1058019c सप्तजातिशतान्य् एव मृतपाः सन्तु सर्वशः 1058020a श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः 1058020c विकृताश् च विरूपाश् च लोकान् अनुचरन्त्व् इमान् 1058021a महोदयश् च दुर्बुद्धिर् माम् अदूष्यं ह्य् अदूषयत् 1058021c दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति 1058022a प्राणातिपातनिरतो निरनुक्रोशतां गतः 1058022c दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति 1058023a एतावद् उक्त्वा वचनं विश्वामित्रो महातपाः 1058023c विरराम महातेजा ऋषिमध्ये महामुनिः 1059001a तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् 1059001c ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत 1059002a अयम् इक्ष्वाकुदायादस् त्रिशङ्कुर् इति विश्रुतः 1059002c धर्मिष्ठश् च वदान्यश् च मां चैव शरणं गतः 1059002e स्वेनानेन शरीरेण देवलोकजिगीषया 1059003a यथायं स्वशरीरेण देवलोकं गमिष्यति 1059003c तथा प्रवर्त्यतां यज्ञो भवद्भिश् च मया सह 1059004a विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः 1059004c ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् 1059005a अयं कुशिकदायादो मुनिः परमकोपनः 1059005c यद् आह वचनं सम्यग् एतत् कार्यं न संशयः 1059006a अग्निकल्पो हि भगवाञ् शापं दास्यति रोषितः 1059006c तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् 1059006e गच्छेद् इक्ष्वाकुदायादो विश्वामित्रस्य तेजसा 1059007a ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते 1059008a एवम् उक्त्वा महर्षयः संजह्रुस् ताः क्रियास् तदा 1059008c याजकाश् च महातेजा विश्वामित्रो ऽभवत् क्रतौ 1059009a ऋत्विजश् चानुपूर्व्येण मन्त्रवन् मन्त्रकोविदाः 1059009c चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि 1059010a ततः कालेन महता विश्वामित्रो महातपाः 1059010c चकारावाहनं तत्र भागार्थं सर्वदेवताः 1059011a नाह्यागमंस् तदाहूता भागार्थं सर्वदेवताः 1059011c ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः 1059012a स्रुवम् उद्यम्य सक्रोधस् त्रिशङ्कुम् इदम् अब्रवीत् 1059012c पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर 1059013a एष त्वां स्वशरीरेण नयामि स्वर्गम् ओजसा 1059013c दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप 1059014a स्वार्जितं किं चिद् अप्य् अस्ति मया हि तपसः फलम् 1059014c राजंस् त्वं तेजसा तस्य सशरीरो दिवं व्रज 1059015a उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः 1059015c दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा 1059016a देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः 1059016c सह सर्वैः सुरगणैर् इदं वचनम् अब्रवीत् 1059017a त्रिशङ्को गच्छ भूयस् त्वं नासि स्वर्गकृतालयः 1059017c गुरुशापहतो मूढ पत भूमिम् अवाक्शिराः 1059018a एवम् उक्तो महेन्द्रेण त्रिशङ्कुर् अपतत् पुनः 1059018c विक्रोशमानस् त्राहीति विश्वामित्रं तपोधनम् 1059019a तच् छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः 1059019c रोषम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 1059020a ऋषिमध्ये स तेजस्वी प्रजापतिर् इवापरः 1059020c सृजन् दक्षिणमार्गस्थान् सप्तर्षीन् अपरान् पुनः 1059021a नक्षत्रमालाम् अपराम् असृजत् क्रोधमूर्छितः 1059021c दक्षिणां दिशम् आस्थाय मुनिमध्ये महायशाः 1059022a सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः 1059022c अन्यम् इन्द्रं करिष्यामि लोको वा स्याद् अनिन्द्रकः 1059022e दैवतान्य् अपि स क्रोधात् स्रष्टुं समुपचक्रमे 1059023a ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः 1059023c विश्वामित्रं महात्मानम् ऊचुः सानुनयं वचः 1059024a अयं राजा महाभाग गुरुशापपरिक्षतः 1059024c सशरीरो दिवं यातुं नार्हत्य् एव तपोधन 1059025a तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः 1059025c अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः 1059026a सशरीरस्य भद्रं वस् त्रिशङ्कोर् अस्य भूपतेः 1059026c आरोहणं प्रतिज्ञाय नानृतं कर्तुम् उत्सहे 1059027a सर्गो ऽस्तु सशरीरस्य त्रिशङ्कोर् अस्य शाश्वतः 1059027c नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्य् अथ 1059028a यावल् लोका धरिष्यन्ति तिष्ठन्त्व् एतानि सर्वशः 1059028c मत्कृतानि सुराः सर्वे तद् अनुज्ञातुम् अर्हथ 1059029a एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् मुनिपुंगवम् 1059030a एवं भवतु भद्रं ते तिष्ठन्त्व् एतानि सर्वशः 1059030c गगने तान्य् अनेकानि वैश्वानरपथाद् बहिः 1059031a नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् 1059031c अवाक्शिरास् त्रिशङ्कुश् च तिष्ठत्व् अमरसंनिभः 1059032a विश्वामित्रस् तु धर्मात्मा सर्वदेवैर् अभिष्टुतः 1059032c ऋषिभिश् च महातेजा बाढम् इत्य् आह देवताः 1059033a ततो देवा महात्मानो मुनयश् च तपोधनाः 1059033c जग्मुर् यथागतं सर्वे यज्ञस्यान्ते नरोत्तम 1060001a विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन् 1060001c अब्रवीन् नरशार्दूल सर्वांस् तान् वनवासिनः 1060002a महाविघ्नः प्रवृत्तो ऽयं दक्षिणाम् आस्थितो दिशम् 1060002c दिशम् अन्यां प्रपत्स्यामस् तत्र तप्स्यामहे तपः 1060003a पश्चिमायां विशालायां पुष्करेषु महात्मनः 1060003c सुखं तपश् चरिष्यामः परं तद् धि तपोवनम् 1060004a एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः 1060004c तप उग्रं दुराधर्षं तेपे मूलफलाशनः 1060005a एतस्मिन्न् एव काले तु अयोध्याधिपतिर् नृपः 1060005c अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे 1060006a तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह 1060006c प्रनष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् 1060007a पशुर् अद्य हृतो राजन् प्रनष्टस् तव दुर्नयात् 1060007c अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर 1060008a प्रायश्चित्तं महद् ध्य् एतन् नरं वा पुरुषर्षभ 1060008c आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते 1060009a उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ 1060009c अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः 1060010a देशाञ् जनपदांस् तांस् तान् नगराणि वनानि च 1060010c आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः 1060011a स पुत्रसहितं तात सभार्यं रघुनन्दन 1060011c भृगुतुङ्गे समासीनम् ऋचीकं संददर्श ह 1060012a तम् उवाच महातेजाः प्रणम्याभिप्रसाद्य च 1060012c ब्रह्मर्षिं तपसा दीप्तं राजर्षिर् अमितप्रभः 1060012e पृष्ट्वा सर्वत्र कुशलम् ऋचीकं तम् इदं वचः 1060013a गवां शतसहस्रेण विक्रिणीषे सुतं यदि 1060013c पशोर् अर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव 1060014a सर्वे परिसृता देशा यज्ञियं न लभे पशुम् 1060014c दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम 1060015a एवम् उक्तो महातेजा ऋचीकस् त्व् अब्रवीद् वचः 1060015c नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन 1060016a ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् 1060016c उवाच नरशार्दूलम् अम्बरीषं तपस्विनी 1060017a ममापि दयितं विद्धि कनिष्ठं शुनकं नृप 1060018a प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः 1060018c mAtqNAM च कनीयांसस् तस्माद् रक्षे कनीयसम् 1060019a उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च 1060019c शुनःशेपः स्वयं राम मध्यमो वाक्यम् अब्रवीत् 1060020a पिता ज्येष्ठम् अविक्रेयं माता चाह कनीयसम् 1060020c विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् 1060021a गवां शतसहस्रेण शुनःशेपं नरेश्वरः 1060021c गृहीत्वा परमप्रीतो जगाम रघुनन्दन 1060022a अम्बरीषस् तु राजर्षी रथम् आरोप्य सत्वरः 1060022c शुनःशेपं महातेजा जगामाशु महायशाः 1061001a शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः 1061001c व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन 1061002a तस्य विश्रममाणस्य शुनःशेपो महायशाः 1061002c पुष्करं श्रेष्ठम् आगम्य विश्वामित्रं ददर्श ह 1061003a विषण्णवदनो दीनस् तृष्णया च श्रमेण च 1061003c पपाताङ्के मुने राम वाक्यं चेदम् उवाच ह 1061004a न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः 1061004c त्रातुम् अर्हसि मां सौम्य धर्मेण मुनिपुंगव 1061005a त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः 1061005c राजा च कृतकार्यः स्याद् अहं दीर्घायुर् अव्ययः 1061006a स्वर्गलोकम् उपाश्नीयां तपस् तप्त्वा ह्य् अनुत्तमम् 1061006c स मे नाथो ह्य् अनाथस्य भव भव्येन चेतसा 1061006e पितेव पुत्रं धर्मात्मंस् त्रातुम् अर्हसि किल्बिषात् 1061007a तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः 1061007c सान्त्वयित्वा बहुविधं पुत्रान् इदम् उवाच ह 1061008a यत्कृते पितरः पुत्राञ् जनयन्ति शुभार्थिनः 1061008c परलोकहितार्थाय तस्य कालो ऽयम् आगतः 1061009a अयं मुनिसुतो बालो मत्तः शरणम् इच्छति 1061009c अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः 1061010a सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः 1061010c पशुभूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत 1061011a नाथवांश् च शुनःशेपो यज्ञश् चाविघ्नतो भवेत् 1061011c देवतास् तर्पिताश् च स्युर् मम चापि कृतं वचः 1061012a मुनेस् तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः 1061012c साभिमानं नरश्रेष्ठ सलीलम् इदम् अब्रुवन् 1061013a कथम् आत्मसुतान् हित्वा त्रायसे ऽन्यसुतं विभो 1061013c अकार्यम् इव पश्यामः श्वमांसम् इव भोजने 1061014a तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः 1061014c क्रोधसंरक्तनयनो व्याहर्तुम् उपचक्रमे 1061015a निःसाध्वसम् इदं प्रोक्तं धर्माद् अपि विगर्हितम् 1061015c अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् 1061016a श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु 1061016c पूर्णं वर्षसहस्रं तु पृथिव्याम् अनुवत्स्यथ 1061017a कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस् तदा 1061017c शुनःशेपम् उवाचार्तं कृत्वा रक्षां निरामयाम् 1061018a पवित्रपाशैर् आसक्तो रक्तमाल्यानुलेपनः 1061018c वैष्णवं यूपम् आसाद्य वाग्भिर् अग्निम् उदाहर 1061019a इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक 1061019c अम्बरीषस्य यज्ञे ऽस्मिंस् ततः सिद्धिम् अवाप्स्यसि 1061020a शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः 1061020c त्वरया राजसिंहं तम् अम्बरीषम् उवाच ह 1061021a राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः 1061021c निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर 1061022a तद् वाक्यम् ऋषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः 1061022c जगाम नृपतिः शीघ्रं यज्ञवाटम् अतन्द्रितः 1061023a सदस्यानुमते राजा पवित्रकृतलक्षणम् 1061023c पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् 1061024a स बद्धो वाग्भिर् अग्र्याभिर् अभितुष्टाव वै सुरौ 1061024c इन्द्रम् इन्द्रानुजं चैव यथावन् मुनिपुत्रकः 1061025a ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः 1061025c दीर्घम् आयुस् तदा प्रादाच् छुनःशेपाय राघव 1061026a स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् 1061026c फलं बहुगुणं राम सहस्राक्षप्रसादजम् 1061027a विश्वामित्रो ऽपि धर्मात्मा भूयस् तेपे महातपाः 1061027c पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च 1062001a पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् 1062001c अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः 1062002a अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः 1062002c ऋषिस् त्वम् असि भद्रं ते स्वार्जितैः कर्मभिः शुभैः 1062003a तम् एवम् उक्त्वा देवेशस् त्रिदिवं पुनर् अभ्यगात् 1062003c विश्वामित्रो महातेजा भूयस् तेपे महत् तपः 1062004a ततः कालेन महता मेनका परमाप्सराः 1062004c पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे 1062005a तां ददर्श महातेजा मेनकां कुशिकात्मजः 1062005c रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा 1062006a दृष्ट्वा कन्दर्पवशगो मुनिस् ताम् इदम् अब्रवीत् 1062006c अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे 1062006e अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् 1062007a इत्य् उक्ता सा वरारोहा तत्रावासम् अथाकरोत् 1062007c तपसो हि महाविघ्नो विश्वामित्रम् उपागतः 1062008a तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव 1062008c विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः 1062009a अथ काले गते तस्मिन् विश्वामित्रो महामुनिः 1062009c सव्रीड इव संवृत्तश् चिन्ताशोकपरायणः 1062010a बुद्धिर् मुनेः समुत्पन्ना सामर्षा रघुनन्दन 1062010c सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् 1062011a अहोरात्रापदेशेन गताः संवत्सरा दश 1062011c काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः 1062012a विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः 1062013a भीताम् अप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् 1062013c मेनकां मधुरैर् वाक्यैर् विसृज्य कुशिकात्मजः 1062013e उत्तरं पर्वतं राम विश्वामित्रो जगाम ह 1062014a स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः 1062014c कौशिकीतीरम् आसाद्य तपस् तेपे सुदारुणम् 1062015a तस्य वर्षसहस्रं तु घोरं तप उपासतः 1062015c उत्तरे पर्वते राम देवतानाम् अभूद् भयम् 1062016a अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः 1062016c महर्षिशब्दं लभतां साध्व् अयं कुशिकात्मजः 1062017a देवतानां वचः श्रुत्वा सर्वलोकपितामहः 1062017c अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम् 1062018a महर्षे स्वागतं वत्स तपसोग्रेण तोषितः 1062018c महत्त्वम् ऋषिमुख्यत्वं ददामि तव कौशिक 1062019a ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस् तपोधनः 1062019c प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् 1062020a ब्रह्मर्षि शब्दम् अतुलं स्वार्जितैः कर्मभिः शुभैः 1062020c यदि मे भगवान् आह ततो ऽहं विजितेन्द्रियः 1062021a तम् उवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः 1062021c यतस्व मुनिशार्दूल इत्य् उक्त्वा त्रिदिवं गतः 1062022a विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः 1062022c ऊर्ध्वबाहुर् निरालम्बो वायुभक्षस् तपश् चरन् 1062023a धर्मे पञ्चतपा भूत्वा वर्षास्व् आकाशसंश्रयः 1062023c शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः 1062024a एवं वर्षसहस्रं हि तपो घोरम् उपागमत् 1062025a तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ 1062025c संभ्रमः सुमहान् आसीत् सुराणां वासवस्य च 1062026a रम्भाम् अप्सरसं शक्रः सह सर्वैर् मरुद्गणैः 1062026c उवाचात्महितं वाक्यम् अहितं कौशिकस्य च 1063001a सुरकार्यम् इदं रम्भे कर्तव्यं सुमहत् त्वया 1063001c लोभनं कौशिकस्येह काममोहसमन्वितम् 1063002a तथोक्ता साप्सरा राम सहस्राक्षेण धीमता 1063002c व्रीडिता प्राञ्जलिर् भूत्वा प्रत्युवाच सुरेश्वरम् 1063003a अयं सुरपते घोरो विश्वामित्रो महामुनिः 1063003c क्रोधम् उत्स्रक्ष्यते घोरं मयि देव न संशयः 1063003e ततो हि मे भयं देव प्रसादं कर्तुम् अर्हसि 1063004a ताम् उवाच सहस्राक्षो वेपमानां कृताञ्जलिम् 1063004c मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् 1063005a कोकिलो हृदयग्राही माधवे रुचिरद्रुमे 1063005c अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः 1063006a त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् 1063006c तम् ऋषिं कौशिकं रम्भे भेदयस्व तपस्विनम् 1063007a सा श्रुत्वा वचनं तस्य कृत्वा रूपम् अनुत्तमम् 1063007c लोभयाम् आस ललिता विश्वामित्रं शुचिस्मिता 1063008a कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् 1063008c संप्रहृष्टेन मनसा तत एनाम् उदैक्षत 1063009a अथ तस्य च शब्देन गीतेनाप्रतिमेन च 1063009c दर्शनेन च रम्भाया मुनिः संदेहम् आगतः 1063010a सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः 1063010c रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः 1063011a यन् मां लोभयसे रम्भे कामक्रोधजयैषिणम् 1063011c दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे 1063012a ब्राह्मणः सुमहातेजास् तपोबलसमन्वितः 1063012c उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् 1063013a एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः 1063013c अशक्नुवन् धारयितुं कोपं संतापम् आगतः 1063014a तस्य शापेन महता रम्भा शैली तदाभवत् 1063014c वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः 1063015a कोपेन स महातेजास् तपो ऽपहरणे कृते 1063015c इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः 1064001a अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः 1064001c पूर्वां दिशम् अनुप्राप्य तपस् तेपे सुदारुणम् 1064002a मौनं वर्षसहस्रस्य कृत्वा व्रतम् अनुत्तमम् 1064002c चकाराप्रतिमं राम तपः परमदुष्करम् 1064003a पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् 1064003c विघ्नैर् बहुभिर् आधूतं क्रोधो नान्तरम् आविशत् 1064004a ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः 1064004c मोहितास् तेजसा तस्य तपसा मन्दरश्मयः 1064004e कश्मलोपहताः सर्वे पितामहम् अथाब्रुवन् 1064005a बहुभिः कारणैर् देव विश्वामित्रो महामुनिः 1064005c लोभितः क्रोधितश् चैव तपसा चाभिवर्धते 1064006a न ह्य् अस्य वृजिनं किं चिद् दृश्यते सूक्ष्मम् अप्य् अथ 1064006c न दीयते यदि त्व् अस्य मनसा यद् अभीप्सितम् 1064006e विनाशयति त्रैलोक्यं तपसा सचराचरम् 1064006g व्याकुलाश् च दिशः सर्वा न च किं चित् प्रकाशते 1064007a सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः 1064007c प्रकम्पते च पृथिवी वायुर् वाति भृशाकुलः 1064008a बुद्धिं न कुरुते यावन् नाशे देव महामुनिः 1064008c तावत् प्रसाद्यो भगवान् अग्निरूपो महाद्युतिः 1064009a कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यते ऽखिलम् 1064009c देवराज्ये चिकीर्षेत दीयताम् अस्य यन् मतम् 1064010a ततः सुरगणाः सर्वे पितामहपुरोगमाः 1064010c विश्वामित्रं महात्मानं वाक्यं मधुरम् अब्रुवन् 1064011a ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः 1064011c ब्राह्मण्यं तपसोग्रेण प्राप्तवान् असि कौशिक 1064012a दीर्घम् आयुश् च ते ब्रह्मन् ददामि समरुद्गणः 1064012c स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् 1064013a पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् 1064013c कृत्वा प्रणामं मुदितो व्याजहार महामुनिः 1064014a ब्राह्मण्यं यदि मे प्राप्तं दीर्घम् आयुस् तथैव च 1064014c ओंकारो ऽथ वषट्कारो वेदाश् च वरयन्तु माम् 1064015a क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदाम् अपि 1064015c ब्रह्मपुत्रो वसिष्ठो माम् एवं वदतु देवताः 1064015e यद्य् अयं परमः कामः कृतो यान्तु सुरर्षभाः 1064016a ततः प्रसादितो देवैर् वसिष्ठो जपतां वरः 1064016c सख्यं चकार ब्रह्मर्षिर् एवम् अस्त्व् इति चाब्रवीत् 1064017a ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव 1064017c इत्य् उक्त्वा देवताश् चापि सर्वा जग्मुर् यथागतम् 1064018a विश्वामित्रो ऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् 1064018c पूजयाम् आस ब्रह्मर्षिं वसिष्ठं जपतां वरम् 1064019a कृतकामो महीं सर्वां चचार तपसि स्थितः 1064019c एवं त्व् अनेन ब्राह्मण्यं प्राप्तं राम महात्मना 1064020a एष राम मुनिश्रेष्ठ एष विग्रहवांस् तपः 1064020c एष धर्मः परो नित्यं वीर्यस्यैष परायणम् 1064021a शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ 1064021c जनकः प्राञ्जलिर् वाक्यम् उवाच कुशिकात्मजम् 1064022a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव 1064022c यज्ञं काकुत्स्थ सहितः प्राप्तवान् असि धार्मिक 1064023a पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने 1064023c गुणा बहुविधाः प्राप्तास् तव संदर्शनान् मया 1064024a विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत् तपः 1064024c श्रुतं मया महातेजो रामेण च महात्मना 1064025a सदस्यैः प्राप्य च सदः श्रुतास् ते बहवो गुणाः 1064026a अप्रमेयं तपस् तुभ्यम् अप्रमेयं च ते बलम् 1064026c अप्रमेया गुणाश् चैव नित्यं ते कुशिकात्मज 1064027a तृप्तिर् आश्चर्यभूतानां कथानां नास्ति मे विभो 1064027c कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् 1064028a श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि मां पुनः 1064028c स्वागतं तपसां श्रेष्ठ माम् अनुज्ञातुम् अर्हसि 1064029a एवम् उक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः 1064029c प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः 1064030a विश्वामित्रो ऽपि धर्मात्मा सहरामः सलक्ष्मणः 1064030c स्वं वाटम् अभिचक्राम पूज्यमानो महर्षिभिः 1065001a ततः प्रभाते विमले कृतकर्मा नराधिपः 1065001c विश्वामित्रं महात्मानम् आजुहाव सराघवम् 1065002a तम् अर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा 1065002c राघवौ च महात्मानौ तदा वाक्यम् उवाच ह 1065003a भगवन् स्वागतं ते ऽस्तु किं करोमि तवानघ 1065003c भवान् आज्ञापयतु माम् आज्ञाप्यो भवता ह्य् अहम् 1065004a एवम् उक्तः स धर्मात्मा जनकेन महात्मना 1065004c प्रत्युवाच मुनिर् वीरं वाक्यं वाक्यविशारदः 1065005a पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ 1065005c द्रष्टुकामौ धनुः श्रेष्ठं यद् एतत् त्वयि तिष्ठति 1065006a एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ 1065006c दर्शनाद् अस्य धनुषो यथेष्टं प्रतियास्यतः 1065007a एवम् उक्तस् तु जनकः प्रत्युवाच महामुनिम् 1065007c श्रूयताम् अस्य धनुषो यद् अर्थम् इह तिष्ठति 1065008a देवरात इति ख्यातो निमेः षष्ठो महीपतिः 1065008c न्यासो ऽयं तस्य भगवन् हस्ते दत्तो महात्मना 1065009a दक्षयज्ञवधे पूर्वं धनुर् आयम्य वीर्यवान् 1065009c रुद्रस् तु त्रिदशान् रोषात् सलीलम् इदम् अब्रवीत् 1065010a यस्माद् भागार्थिनो भागान् नाकल्पयत मे सुराः 1065010c वराङ्गानि महार्हाणि धनुषा शातयामि वः 1065011a ततो विमनसः सर्वे देवा वै मुनिपुंगव 1065011c प्रसादयन्ति देवेशं तेषां प्रीतो ऽभवद् भवः 1065012a प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् 1065013a तद् एतद् देवदेवस्य धनूरत्नं महात्मनः 1065013c न्यासभूतं तदा न्यस्तम् अस्माकं पूर्वके विभो 1065014a अथ मे कृषतः क्षेत्रं लाङ्गलाद् उत्थिता मम 1065014c क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता 1065015a भूतलाद् उत्थिता सा तु व्यवर्धत ममात्मजा 1065015c वीर्यशुल्केति मे कन्या स्थापितेयम् अयोनिजा 1065016a भूतलाद् उत्थितां तां तु वर्धमानां ममात्मजाम् 1065016c वरयाम् आसुर् आगम्य राजानो मुनिपुंगव 1065017a तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् 1065017c वीर्यशुल्केति भगवन् न ददामि सुताम् अहम् 1065018a ततः सर्वे नृपतयः समेत्य मुनिपुंगव 1065018c मिथिलाम् अभ्युपागम्य वीर्यं जिज्ञासवस् तदा 1065019a तेषां जिज्ञासमानानां वीर्यं धनुर् उपाहृतम् 1065019c न शेकुर् ग्रहणे तस्य धनुषस् तोलने ऽपि वा 1065020a तेषां वीर्यवतां वीर्यम् अल्पं ज्ञात्वा महामुने 1065020c प्रत्याख्याता नृपतयस् तन् निबोध तपोधन 1065021a ततः परमकोपेन राजानो मुनिपुंगव 1065021c अरुन्धन् मिथिलां सर्वे वीर्यसंदेहम् आगताः 1065022a आत्मानम् अवधूतं ते विज्ञाय मुनिपुंगव 1065022c रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् 1065023a ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः 1065023c साधनानि मुनिरेष्ठ ततो ऽहं भृशदुःखितः 1065024a ततो देवगणान् सर्वांस् तपसाहं प्रसादयम् 1065024c ददुश् च परमप्रीताश् चतुरङ्गबलं सुराः 1065025a ततो भग्ना नृपतयो हन्यमाना दिशो ययुः 1065025c अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः 1065026a तद् एतन् मुनिशार्दूल धनुः परमभास्वरम् 1065026c रामलक्ष्मणयोश् चापि दर्शयिष्यामि सुव्रत 1065027a यद्य् अस्य धनुषो रामः कुर्याद् आरोपणं मुने 1065027c सुताम् अयोनिजां सीतां दद्यां दाशरथेर् अहम् 1066001a जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः 1066001c धनुर् दर्शय रामाय इति होवाच पार्थिवम् 1066002a ततः स राजा जनकः सचिवान् व्यादिदेश ह 1066002c धनुर् आनीयतां दिव्यं गन्धमाल्यविभूषितम् 1066003a जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरीम् 1066003c तद् धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया 1066004a नृपां शतानि पञ्चाशद् व्यायतानां महात्मनाम् 1066004c मञ्जूषाम् अष्टचक्रां तां समूहुस् ते कथं चन 1066005a ताम् आदाय तु मञ्जूषाम् आयतीं यत्र तद् धनुः 1066005c सुरोपमं ते जनकम् ऊचुर् नृपतिमन्त्रिणः 1066006a इदं धनुर्वरं राजन् पूजितं सर्वराजभिः 1066006c मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि 1066007a तेषां नृपो वचः श्रुत्वा कृताञ्जलिर् अभाषत 1066007c विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ 1066008a इदं धनुर्वरं ब्रह्मञ् जनकैर् अभिपूजितम् 1066008c राजभिश् च महावीर्यैर् अशक्यं पूरितुं तदा 1066009a नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः 1066009c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1066010a क्व गतिर् मानुषाणां च धनुषो ऽस्य प्रपूरणे 1066010c आरोपणे समायोगे वेपने तोलने ऽपि वा 1066011a तद् एतद् धनुषां श्रेष्ठम् आनीतं मुनिपुंगव 1066011c दर्शयैतन् महाभाग अनयो राजपुत्रयोः 1066012a विश्वामित्रस् तु धर्मात्मा श्रुत्वा जनकभाषितम् 1066012c वत्स राम धनुः पश्य इति राघवम् अब्रवीत् 1066013a महर्षेर् वचनाद् रामो यत्र तिष्ठति तद् धनुः 1066013c मञ्जूषां ताम् अपावृत्य दृष्ट्वा धनुर् अथाब्रवीत् 1066014a इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना 1066014c यत्नवांश् च भविष्यामि तोलने पूरणे ऽपि वा 1066015a बाढम् इत्य् एव तं राजा मुनिश् च समभाषत 1066015c लीलया स धनुर् मध्ये जग्राह वचनान् मुनेः 1066016a पश्यतां नृषहस्राणां बहूनां रघुनन्दनः 1066016c आरोपयत् स धर्मात्मा सलीलम् इव तद् धनुः 1066017a आरोपयित्वा मौर्वीं च पूरयाम् आस वीर्यवान् 1066017c तद् बभञ्ज धनुर् मध्ये नरश्रेष्ठो महायशाः 1066018a तस्य शब्दो महान् आसीन् निर्घातसमनिस्वनः 1066018c भूमिकम्पश् च सुमहान् पर्वतस्येव दीर्यतः 1066019a निपेतुश् च नराः सर्वे तेन शब्देन मोहिताः 1066019c वर्जयित्वा मुनिवरं राजानं तौ च राघवौ 1066020a प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः 1066020c उवाच प्राञ्जलिर् वाक्यं वाक्यज्ञो मुनिपुंगवम् 1066021a भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः 1066021c अत्यद्भुतम् अचिन्त्यं च अतर्कितम् इदं मया 1066022a जनकानां कुले कीर्तिम् आहरिष्यति मे सुता 1066022c सीता भर्तारम् आसाद्य रामं दशरथात्मजम् 1066023a मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक 1066023c सीता प्राणैर् बहुमता देया रामाय मे सुता 1066024a भवतो ऽनुमते ब्रह्मञ् शीघ्रं गच्छन्तु मन्त्रिणः 1066024c मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः 1066025a राजानं प्रश्रितैर् वाक्यैर् आनयन्तु पुरं मम 1066025c प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः 1066026a मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै 1066026c प्रीयमाणं तु राजानम् आनयन्तु सुशीघ्रगाः 1066027a कौशिकश् च तथेत्य् आह राजा चाभाष्य मन्त्रिणः 1066027c अयोध्यां प्रेषयाम् आस धर्मात्मा कृतशासनात् 1067001a जनकेन समादिष्टा दूतास् ते क्लान्तवाहनाः 1067001c त्रिरात्रम् उषित्वा मार्गे ते ऽयोध्यां प्राविशन् पुरीम् 1067002a ते राजवचनाद् दूता राजवेश्मप्रवेशिताः 1067002c ददृशुर् देवसंकाशं वृद्धं दशरथं नृपम् 1067003a बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः 1067003c राजानं प्रयता वाक्यम् अब्रुवन् मधुराक्षरम् 1067004a मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः 1067004c कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् 1067005a मुहुर् मुहुर् मधुरया स्नेहसंयुक्तया गिरा 1067005c जनकस् त्वां महाराज पृच्छते सपुरःसरम् 1067006a पृष्ट्वा कुशलम् अव्यग्रं वैदेहो मिथिलाधिपः 1067006c कौशिकानुमते वाक्यं भवन्तम् इदम् अब्रवीत् 1067007a पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा 1067007c राजानश् च कृतामर्षा निर्वीर्या विमुखीकृताः 1067008a सेयं मम सुता राजन् विश्वामित्रपुरःसरैः 1067008c यदृच्छयागतैर् वीरैर् निर्जिता तव पुत्रकैः 1067009a तच् च राजन् धनुर् दिव्यं मध्ये भग्नं महात्मना 1067009c रामेण हि महाराज महत्यां जनसंसदि 1067010a अस्मै देया मया सीता वीर्यशुल्का महात्मने 1067010c प्रतिज्ञां तर्तुम् इच्छामि तद् अनुज्ञातुम् अर्हसि 1067011a सोपाध्यायो महाराज पुरोहितपुरस्कृतः 1067011c शीघ्रम् आगच्छ भद्रं ते द्रष्टुम् अर्हसि राघवौ 1067012a प्रीतिं च मम राजेन्द्र निर्वर्तयितुम् अर्हसि 1067012c पुत्रयोर् उभयोर् एव प्रीतिं त्वम् अपि लप्स्यसे 1067013a एवं विदेहाधिपतिर् मधुरं वाक्यम् अब्रवीत् 1067013c विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः 1067014a दूतवाक्यं तु तच् छ्रुत्वा राजा परमहर्षितः 1067014c वसिष्ठं वामदेवं च मन्त्रिणो ऽन्यांश् च सो ऽब्रवीत् 1067015a गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः 1067015c लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्य् असौ 1067016a दृष्टवीर्यस् तु काकुत्स्थो जनकेन महात्मना 1067016c संप्रदानं सुतायास् तु राघवे कर्तुम् इच्छति 1067017a यदि वो रोचते वृत्तं जनकस्य महात्मनः 1067017c पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः 1067018a मन्त्रिणो बाढम् इत्य् आहुः सह सर्वैर् महर्षिभिः 1067018c सुप्रीतश् चाब्रवीद् राजा श्वो यात्रेति स मन्त्रिणः 1067019a मन्त्रिणस् तु नरेन्द्रस्य रात्रिं परमसत्कृताः 1067019c ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः 1068001a ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः 1068001c राजा दशरथो हृष्टः सुमन्त्रम् इदम् अब्रवीत् 1068002a अद्य सर्वे धनाध्यक्षा धनम् आदाय पुष्कलम् 1068002c व्रजन्त्व् अग्रे सुविहिता नानारत्नसमन्विताः 1068003a चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः 1068003c ममाज्ञासमकालं च यानयुग्यम् अनुत्तमम् 1068004a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 1068004c मार्कण्डेयश् च दीर्घायुर् ऋषिः कात्यायनस् तथा 1068005a एते द्विजाः प्रयान्त्व् अग्रे स्यन्दनं योजयस्व मे 1068005c यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम् 1068006a वचनाच् च नरेन्द्रस्य सा सेना चतुरङ्गिणी 1068006c राजानम् ऋषिभिः सार्धं व्रजन्तं पृष्ठतो ऽन्वगात् 1068007a गत्वा चतुरहं मार्गं विदेहान् अभ्युपेयिवान् 1068007c राजा तु जनकः श्रीमाञ् श्रुत्वा पूजाम् अकल्पयत् 1068008a ततो राजानम् आसाद्य वृद्धं दशरथं नृपम् 1068008c जनको मुदितो राजा हर्षं च परमं ययौ 1068008e उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम् 1068009a स्वागतं ते महाराज दिष्ट्या प्राप्तो ऽसि राघव 1068009c पुत्रयोर् उभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् 1068010a दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः 1068010c सह सर्वैर् द्विजश्रेष्ठैर् देवैर् इव शतक्रतुः 1068011a दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् 1068011c राघवैः सह संबन्धाद् वीर्यश्रेष्ठैर् महात्मभिः 1068012a श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुम् अर्हसि 1068012c यज्ञस्यान्ते नरश्रेष्ठ विवाहम् ऋषिसंमतम् 1068013a तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः 1068013c वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् 1068014a प्रतिग्रहो दातृवशः श्रुतम् एतन् मया पुरा 1068014c यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् 1068015a तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः 1068015c श्रुत्वा विदेहाधिपतिः परं विस्मयम् आगतः 1068016a ततः सर्वे मुनिगणाः परस्परसमागमे 1068016c हर्षेण महता युक्तास् तां निशाम् अवसन् सुखम् 1068017a राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः 1068017c उवास परमप्रीतो जनकेन सुपूजितः 1068018a जनको ऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् 1068018c यज्ञस्य च सुताभ्यां च कृत्वा रात्रिम् उवास ह 1069001a ततः प्रभाते जनकः कृतकर्मा महर्षिभिः 1069001c उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् 1069002a भ्राता मम महातेजा यवीयान् अतिधार्मिकः 1069002c कुशध्वज इति ख्यातः पुरीम् अध्यवसच् छुभाम् 1069003a वार्याफलकपर्यन्तां पिबन्न् इक्षुमतीं नदीम् 1069003c सांकाश्यां पुण्यसंकाशां विमानम् इव पुष्पकम् 1069004a तम् अहं द्रष्टुम् इच्छामि यज्ञगोप्ता स मे मतः 1069004c प्रीतिं सो ऽपि महातेजा इमां भोक्ता मया सह 1069005a शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः 1069005c समानेतुं नरव्याघ्रं विष्णुम् इन्द्राज्ञया यथा 1069006a आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः 1069007a स ददर्श महात्मानं जनकं धर्मवत्सलम् 1069007c सो ऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् 1069008a राजार्हं परमं दिव्यम् आसनं चाध्यरोहत 1069008c उपविष्टाव् उभौ तौ तु भ्रातराव् अमितौजसौ 1069009a प्रेषयाम् आसतुर् वीरौ मन्त्रिश्रेष्ठं सुदामनम् 1069009c गच्छ मन्त्रिपते शीघ्रम् ऐक्ष्वाकम् अमितप्रभम् 1069009e आत्मजैः सह दुर्धर्षम् आनयस्व समन्त्रिणम् 1069010a औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् 1069010c ददर्श शिरसा चैनम् अभिवाद्येदम् अब्रवीत् 1069011a अयोध्याधिपते वीर वैदेहो मिथिलाधिपः 1069011c स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् 1069012a मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस् तदा 1069012c सबन्धुर् अगमत् तत्र जनको यत्र वर्तते 1069013a स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः 1069013c वाक्यं वाक्यविदां श्रेष्ठो वैदेहम् इदम् अब्रवीत् 1069014a विदितं ते महाराज इक्ष्वाकुकुलदैवतम् 1069014c वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः 1069015a विश्वामित्राभ्यनुज्ञातः सह सर्वैर् महर्षिभिः 1069015c एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् 1069016a तूष्णींभूते दशरथे वसिष्ठो भगवान् ऋषिः 1069016c उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् 1069017a अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 1069017c तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 1069018a विवस्वान् कश्यपाज् जज्ञे मनुर् वैवैस्वतः स्मृतः 1069018c मनुः प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः 1069019a तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम् 1069019c इक्ष्वाकोस् तु सुतः श्रीमान् विकुक्षिर् उदपद्यत 1069020a विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् 1069020c बाणस्य तु महातेजा अनरण्यः प्रतापवान् 1069021a अनरण्यात् पृथुर् जज्ञे त्रिशङ्कुस् तु पृथोः सुतः 1069021c त्रिशङ्कोर् अभवत् पुत्रो धुन्धुमारो महायशाः 1069022a धुन्धुमारान् महातेजा युवनाश्वो महारथः 1069022c युवनाश्वसुतः श्रीमान् मान्धाता पृथिवीपतिः 1069023a मान्धातुस् तु सुतः श्रीमान् सुसंधिर् उदपद्यत 1069023c सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 1069024a यशस्वी ध्रुवसंधेस् तु भरतो नाम नामतः 1069024c भरतात् तु महातेजा असितो नाम जायत 1069025a सह तेन गरेणैव जातः स सगरो ऽभवत् 1069025c सगरस्यासमञ्जस् तु असमञ्जाद् अथांशुमान् 1069026a दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः 1069026c भगीरथात् ककुत्स्थश् च ककुत्स्थस्य रघुस् तथा 1069027a रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः 1069027c कल्माषपादो ह्य् अभवत् तस्माज् जातस् तु शङ्खणः 1069028a सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् 1069028c शीघ्रगस् त्व् अग्निवर्णस्य शीघ्रगस्य मरुः सुतः 1069029a मरोः प्रशुश्रुकस् त्व् आसीद् अम्बरीषः प्रशुश्रुकात् 1069029c अम्बरीषस्य पुत्रो ऽभून् नहुषः पृथिवीपतिः 1069030a नहुषस्य ययातिस् तु नाभागस् तु ययातिजः 1069030c नाभागस्य बभूवाज अजाद् दशरथो ऽभवत् 1069030e तस्माद् दशरथाज् जातौ भ्रातरौ रामलक्ष्मणौ 1069031a आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् 1069031c इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् 1069032a रामलक्ष्मणयोर् अर्थे त्वत्सुते वरये नृप 1069032c सदृशाभ्यां नरश्रेष्ठ सदृशे दातुम् अर्हसि 1070001a एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः 1070001c श्रोतुम् अर्हसि भद्रं ते कुलं नः कीर्तितं परम् 1070002a प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः 1070002c वक्तव्यं कुलजातेन तन् निबोध महामुने 1070003a राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा 1070003c निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः 1070004a तस्य पुत्रो मिथिर् नाम जनको मिथिपुत्रकः 1070004c प्रथमो जनको नाम जनकाद् अप्य् उदावसुः 1070005a उदावसोस् तु धर्मात्मा जातो वै नन्दिवर्धनः 1070005c नन्दिवर्धनपुत्रस् तु सुकेतुर् नाम नामतः 1070006a सुकेतोर् अपि धर्मात्मा देवरातो महाबलः 1070006c देवरातस्य राजर्षेर् बृहद्रथ इति श्रुतः 1070007a बृहद्रथस्य शूरो ऽभून् महावीरः प्रतापवान् 1070007c महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः 1070008a सुधृतेर् अपि धर्मात्मा धृष्टकेतुः सुधार्मिकः 1070008c धृष्टकेतोस् तु राजर्षेर् हर्यश्व इति विश्रुतः 1070009a हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः 1070009c प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः 1070010a पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः 1070010c देवमीढस्य विबुधो विबुधस्य महीध्रकः 1070011a महीध्रकसुतो राजा कीर्तिरातो महाबलः 1070011c कीर्तिरातस्य राजर्षेर् महारोमा व्यजायत 1070012a महारोंणस् तु धर्मात्मा स्वर्णरोमा व्यजायत 1070012c स्वर्णरोंणस् तु राजर्षेर् ह्रस्वरोमा व्यजायत 1070013a तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः 1070013c ज्येष्ठो ऽहम् अनुजो भ्राता मम वीरः कुशध्वजः 1070014a मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः 1070014c कुशध्वजं समावेश्य भारं मयि वनं गतः 1070015a वृद्धे पितरि स्वर्याते धर्मेण धुरम् आवहम् 1070015c भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् 1070016a कस्य चित् त्व् अथ कालस्य सांकाश्याद् अगमत् पुरात् 1070016c सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः 1070017a स च मे प्रेषयाम् आस शैवं धनुर् अनुत्तमम् 1070017c सीता कन्या च पद्माक्षी मह्यं वै दीयताम् इति 1070018a तस्याप्रदानाद् ब्रह्मर्षे युद्धम् आसीन् मया सह 1070018c स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे 1070019a निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् 1070019c सांकाश्ये भ्रातरं शूरम् अभ्यषिञ्चं कुशध्वजम् 1070020a कनीयान् एष मे भ्राता अहं ज्येष्ठो महामुने 1070020c ददामि परमप्रीतो वध्वौ ते मुनिपुंगव 1070021a सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च 1070021c वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् 1070022a द्वितीयाम् ऊर्मिलां चैव त्रिर् वदामि न संशयः 1070022c ददामि परमप्रीतो वध्वौ ते रघुनन्दन 1070023a रामलक्ष्मणयो राजन् गोदानं कारयस्व ह 1070023c पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु 1070024a मघा ह्य् अद्य महाबाहो तृतीये दिवसे प्रभो 1070024c फल्गुन्याम् उत्तरे राजंस् तस्मिन् वैवाहिकं कुरु 1070024e रामलक्ष्मणयोर् अर्थे दानं कार्यं सुखोदयम् 1071001a तम् उक्तवन्तं वैदेहं विश्वामित्रो महामुनिः 1071001c उवाच वचनं वीरं वसिष्ठसहितो नृपम् 1071002a अचिन्त्यान्य् अप्रमेयानि कुलानि नरपुंगव 1071002c इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश् चन 1071003a सदृशो धर्मसंबन्धः सदृशो रूपसंपदा 1071003c रामलक्ष्मणयो राजन् सीता चोर्मिलया सह 1071004a वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम 1071005a भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः 1071005c अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि 1071005e सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे 1071006a भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः 1071006c वरयेम सुते राजंस् तयोर् अर्थे महात्मनोः 1071007a पुत्रा दशरथस्येमे रूपयौवनशालिनः 1071007c लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः 1071008a उभयोर् अपि राजेन्द्र संबन्धेनानुबध्यताम् 1071008c इक्ष्वाकुकुलम् अव्यग्रं भवतः पुण्यकर्मणः 1071009a विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा 1071009c जनकः प्राञ्जलिर् वाक्यम् उवाच मुनिपुंगवौ 1071010a सदृशं कुलसंबन्धं यद् आज्ञापयथः स्वयम् 1071010c एवं भवतु भद्रं वः कुशध्वजसुते इमे 1071010e पत्न्यौ भजेतां सहितौ शत्रुघ्नभरताव् उभौ 1071011a एकाह्ना राजपुत्रीणां चतसृणां महामुने 1071011c पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः 1071012a उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः 1071012c वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः 1071013a एवम् उक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः 1071013c उभौ मुनिवरौ राजा जनको वाक्यम् अब्रवीत् 1071014a परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा 1071014c इमान्य् आसनमुख्यानि आसेतां मुनिपुंगवौ 1071015a यथा दशरथस्येयं तथायोध्या पुरी मम 1071015c प्रभुत्वे नासित् संदेहो यथार्हं कर्तुम् अर्हथः 1071016a तथा ब्रुवति वैदेहे जनके रघुनन्दनः 1071016c राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् 1071017a युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ 1071017c ऋषयो राजसंघाश् च भवद्भ्याम् अभिपूजिताः 1071018a स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वम् आलयम् 1071018c श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् 1071019a तम् आपृष्ट्वा नरपतिं राजा दशरथस् तदा 1071019c मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः 1071020a स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः 1071020c प्रभाते काल्यम् उत्थाय चक्रे गोदानम् उत्तमम् 1071021a गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः 1071021c एकैकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः 1071022a सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः 1071022c गवां शतसहस्राणि चत्वारि पुरुषर्षभः 1071023a वित्तम् अन्यच् च सुबहु द्विजेभ्यो रघुनन्दनः 1071023c ददौ गोदानम् उद्दिश्य पुत्राणां पुत्रवत्सलः 1071024a स सुतैः कृतगोदानैर् वृतश् च नृपतिस् तदा 1071024c लोकपालैर् इवाभाति वृतः सौम्यः प्रजापतिः 1072001a यस्मिंस् तु दिवसे राजा चक्रे गोदानम् उत्तमम् 1072001c तस्मिंस् तु दिवसे शूरो युधाजित् समुपेयिवान् 1072002a पुत्रः केकयराजस्य साक्षाद् भरतमातुलः 1072002c दृष्ट्वा पृष्ट्वा च कुशलं राजानम् इदम् अब्रवीत् 1072003a केकयाधिपती राजा स्नेहात् कुशलम् अब्रवीत् 1072003c येषां कुशलकामो ऽसि तेषां संप्रत्य् अनामयम् 1072004a स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते 1072004c तदर्थम् उपयातो ऽहम् अयोध्यां रघुनन्दन 1072005a श्रुत्वा त्व् अहम् अयोध्यायां विवाहार्थं तवात्मजान् 1072005c मिथिलाम् उपयातास् तु त्वया सह महीपते 1072005e त्वरयाभ्युपयातो ऽहं द्रष्टुकामः स्वसुः सुतम् 1072006a अथ राजा दशरथः प्रियातिथिम् उपस्थिम 1072006c दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् 1072007a ततस् ताम् उषितो रात्रिं सह पुत्रैर् महात्मभिः 1072007c ऋषींस् तदा पुरस्कृत्य यज्ञवाटम् उपागमत् 1072008a युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः 1072008c भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः 1072008g वसिष्ठं पुरतः कृत्वा महर्षीन् अपरान् अपि 1072009a वसिष्ठो भगवान् एत्य वैदेहम् इदम् अब्रवीत् 1072010a राजा दशरथो राजन् कृतकौतुकमङ्गलैः 1072010c पुत्रैर् नरवरश्रेष्ठ दातारम् अभिकाङ्क्षते 1072011a दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि 1072011c स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् 1072012a इत्य् उक्तः परमोदारो वसिष्ठेन महात्मना 1072012c प्रत्युवाच महातेजा वाक्यं परमधर्मवित् 1072013a कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते 1072013c स्वगृहे को विचारो ऽस्ति यथा राज्यम् इदं तव 1072014a कृतकौतुकसर्वस्वा वेदिमूलम् उपागताः 1072014c मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर् इवार्चिषः 1072015a सज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्याम् अस्यां प्रतिष्ठितः 1072015c अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते 1072016a तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस् तदा 1072016c प्रवेशयाम् आस सुतान् सर्वान् ऋषिगणान् अपि 1072017a अब्रवीज् जनको राजा कौसल्यानन्दवर्धनम् 1072017c इयं सीता मम सुता सहधर्मचरी तव 1072017e प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना 1072018a लक्ष्मणागच्छ भद्रं ते ऊर्मिलाम् उद्यतां मया 1072018c प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः 1072019a तम् एवम् उक्त्वा जनको भरतं चाभ्यभाषत 1072019c गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन 1072020a शत्रुघ्नं चापि धर्मात्मा अब्रवीज् जनकेश्वरः 1072020c श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना 1072021a सर्वे भवन्तः संयाश् च सर्वे सुचरितव्रताः 1072021c पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः 1072022a जनकस्य वचः श्रुत्वा पाणीन् पाणिभिर् अस्पृशन् 1072022c चत्वारस् ते चतसृणां वसिष्ठस्य मते स्थिताः 1072023a अग्निं प्रदक्षिणं कृत्वा वेदिं राजानम् एव च 1072023c ऋषींश् चैव महात्मानः सह भार्या रघूत्तमाः 1072023e यथोक्तेन तथा चक्रुर् विवाहं विधिपूर्वकम् 1072024a पुष्पवृष्टिर् महत्य् आसीद् अन्तरिक्षात् सुभास्वरा 1072024c दिव्यदुन्दुभिनिर्घोषैर् गीतवादित्रनिस्वनैः 1072025a ननृतुश् चाप्सरःसंघा गन्धर्वाश् च जगुः कलम् 1072025c विवाहे रघुमुख्यानां तद् अद्भुतम् इवाभवत् 1072026a ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते 1072026c त्रिर् अग्निं ते परिक्रम्य ऊहुर् भार्या महौजसः 1072027a अथोपकार्यां जग्मुस् ते सदारा रघुनन्दनः 1072027c राजाप्य् अनुययौ पश्यन् सर्षिसंघः सबान्धवः 1073001a अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः 1073001c आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् 1073002a विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् 1073002c आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम् 1073003a अथ राजा विदेहानां ददौ कन्याधनं बहु 1073003c गवां शतसहस्राणि बहूनि मिथिलेश्वरः 1073004a कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च 1073004c हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् 1073005a ददौ कन्या पिता तासां दासीदासम् अनुत्तमम् 1073005c हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च 1073006a ददौ परमसंहृष्टः कन्याधनम् अनुत्तमम् 1073006c दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् 1073007a प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः 1073007c राजाप्य् अयोध्याधिपतिः सह पुत्रैर् महात्मभिः 1073008a ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः 1073008c गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् 1073009a घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस् ततः 1073009c भौमाश् चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् 1073010a तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत 1073010c असौम्याः पक्षिणो घोरा मृगाश् चापि प्रदक्षिणाः 1073010e किम् इदं हृदयोत्कम्पि मनो मम विषीदति 1073011a राज्ञो दशरथस्यैतच् छ्रुत्वा वाक्यं महान् ऋषिः 1073011c उवाच मधुरां वाणीं श्रूयताम् अस्य यत् फलम् 1073012a उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच् च्युतम् 1073012c मृगाः प्रशमयन्त्य् एते संतापस् त्यज्यताम् अयम् 1073013a तेषां संवदतां तत्र वायुः प्रादुर् बभूव ह 1073013c कम्पयन् मेदिनीं सर्वां पातयंश् च द्रुमाञ् शुभान् 1073014a तमसा संवृतः सूर्यः सर्वा न प्रबभुर् दिशः 1073014c भस्मना चावृतं सर्वं संमूढम् इव तद् बलम् 1073015a वसिष्ठ ऋषयश् चान्ये राजा च ससुतस् तदा 1073015c ससंज्ञा इव तत्रासन् सर्वम् अन्यद् विचेतनम् 1073016a तस्मिंस् तमसि घोरे तु भस्मच्छन्नेव सा चमूः 1073016c ददर्श भीमसंकाशं जटामण्डलधारिणम् 1073017a कैलासम् इव दुर्धर्षं कालाग्निम् इव दुःसहम् 1073017c ज्वलन्तम् इव तेजोभिर् दुर्निरीक्ष्यं पृथग्जनैः 1073018a स्कन्धे चासज्य परशुं धनुर् विद्युद्गणोपमम् 1073018c प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम् 1073019a तं दृष्ट्वा भीमसंकाशं ज्वलन्तम् इव पावकम् 1073019c वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः 1073019e संगता मुनयः सर्वे संजजल्पुर् अथो मिथः 1073020a कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति 1073020c पूर्वं क्षत्रवधं कृत्वा गतमन्युर् गतज्वरः 1073020e क्षत्रस्योत्सादनं भूयो न खल्व् अस्य चिकीर्षितम् 1073021a एवम् उक्त्वार्घ्यम् आदाय भार्गवं भीमदर्शनम् 1073021c ऋषयो राम रामेति मधुरां वाचम् अब्रुवन् 1073022a प्रतिगृह्य तु तां पूजाम् ऋषिदत्तां प्रतापवान् 1073022c रामं दाशरथिं रामो जामदग्न्यो ऽभ्यभाषत 1074001a राम दाशरथे वीर वीर्यं ते श्रूयते ऽधुतम् 1074001c धनुषो भेदनं चैव निखिलेन मया श्रुतम् 1074002a तद् अद्भुतम् अचिन्त्यं च भेदनं धनुषस् त्वया 1074002c तच् छ्रुत्वाहम् अनुप्राप्तो धनुर् गृह्यापरं शुभम् 1074003a तद् इदं घोरसंकाशं जामदग्न्यं महद् धनुः 1074003c पूरयस्व शरेणैव स्वबलं दर्शयस्व च 1074004a तद् अहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे 1074004c द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यम् इदं तव 1074005a तस्य तद् वचनं श्रुत्वा राजा दशरथस् तदा 1074005c विषण्णवदनो दीनः प्राञ्जलिर् वाक्यम् अब्रवीत् 1074006a क्षत्ररोषात् प्रशान्तस् त्वं ब्राह्मणस्य महायशाः 1074006c बालानां मम पुत्राणाम् अभयं दातुम् अर्हसि 1074007a भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् 1074007c सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवान् असि 1074008a स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् 1074008c दत्त्वा वनम् उपागम्य महेन्द्रकृतकेतनः 1074009a मम सर्वविनाशाय संप्राप्तस् त्वं महामुने 1074009c न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् 1074010a ब्रुवत्य् एवं दशरथे जामदग्न्यः प्रतापवान् 1074010c अनादृत्यैव तद् वाक्यं रामम् एवाभ्यभाषत 1074011a इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते 1074011c दृढे बलवती मुख्ये सुकृते विश्वकर्मणा 1074012a अतिसृष्टं सुरैर् एकं त्र्यम्बकाय युयुत्सवे 1074012c त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत् त्वया 1074013a इदं द्वितीयं दुर्धर्षं विष्णोर् दत्तं सुरोत्तमैः 1074013c समानसारं काकुत्स्थ रौद्रेण धनुषा त्व् इदम् 1074014a तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् 1074014c शितिकण्ठस्य विष्णोश् च बलाबलनिरीक्षया 1074015a अभिप्रायं तु विज्ञाय देवतानां पितामहः 1074015c विरोधं जनयाम् आस तयोः सत्यवतां वरः 1074016a विरोधे च महद् युद्धम् अभवद् रोमहर्षणम् 1074016c शितिकण्ठस्य विष्णोश् च परस्परजयैषिणोः 1074017a तदा तज् जृम्भितं शैवं धनुर् भीमपराक्रमम् 1074017c हुंकारेण महादेवः स्तम्भितो ऽथ त्रिलोचनः 1074018a देवैस् तदा समागम्य सर्षिसंघैः सचारणैः 1074018c याचितौ प्रशमं तत्र जग्मतुस् तौ सुरोत्तमौ 1074019a जृम्भितं तद् धनुर् दृष्ट्वा शैवं विष्णुपराक्रमैः 1074019c अधिकं मेनिरे विष्णुं देवाः सर्षिगणास् तदा 1074020a धनू रुद्रस् तु संक्रुद्धो विदेहेषु महायशाः 1074020c देवरातस्य राजर्षेर् ददौ हस्ते ससायकम् 1074021a इदं च विष्णवं राम धनुः परपुरंजयम् 1074021c ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासम् उत्तमम् 1074022a ऋचीकस् तु महातेजाः पुत्रस्याप्रतिकर्मणः 1074022c पितुर् मम ददौ दिव्यं जमदग्नेर् महात्मनः 1074023a न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते 1074023c अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिम् आस्थितः 1074024a वधम् अप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् 1074024c क्षत्रम् उत्सादयं रोषाज् जातं जातम् अनेकशः 1074025a पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने 1074025c यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे 1074026a दत्त्वा महेन्द्रनिलयस् तपोबलसमन्वितः 1074026c श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतम् आगतः 1074027a तद् इदं वैष्णवं राम पितृपैतामहं महत् 1074027c क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् 1074028a योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम् 1074028c यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः 1075001a श्रुत्वा तज् जामदग्न्यस्य वाक्यं दाशरथिस् तदा 1075001c गौरवाद् यन्त्रितकथः पितू रामम् अथाब्रवीत् 1075002a श्रुतवान् अस्मि यत् कर्म कृतवान् असि भार्गव 1075002c अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः 1075003a वीर्यहीनम् इवाशक्तं क्षत्रधर्मेण भार्गव 1075003c अवजानामि मे तेजः पश्य मे ऽद्य पराक्रमम् 1075004a इत्य् उक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् 1075004c शरं च प्रतिसंगृह्य हस्ताल् लघुपराक्रमः 1075005a आरोप्य स धनू रामः शरं सज्यं चकार ह 1075005c जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद् वचः 1075006a ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च 1075006c तस्माच् छक्तो न ते राम मोक्तुं प्राणहरं शरम् 1075007a इमां वा त्वद्गतिं राम तपोबलसमार्जितान् 1075007c लोकान् अप्रतिमान् वापि हनिष्यामि यद् इच्छसि 1075008a न ह्य् अयं वैष्णवो दिव्यः शरः परपुरंजयः 1075008c मोघः पतति वीर्येण बलदर्पविनाशनः 1075009a वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः 1075009c पितामहं पुरस्कृत्य समेतास् तत्र संघशः 1075010a गन्धर्वाप्सरसश् चैव सिद्धचारणकिंनराः 1075010c यक्षराक्षसनागाश् च तद् द्रष्टुं महद् अद्भुतम् 1075011a जडीकृते तदा लोके रामे वरधनुर्धरे 1075011c निर्वीर्यो जामदग्न्यो ऽसौ रमो रामम् उदैक्षत 1075012a तेजोभिर् हतवीर्यत्वाज् जामदग्न्यो जडीकृतः 1075012c रामं कमल पत्राक्षं मन्दं मन्दम् उवाच ह 1075013a काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा 1075013c विषये मे न वस्तव्यम् इति मां काश्यपो ऽब्रवीत् 1075014a सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् 1075014c इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह 1075015a तद् इमां त्वं गतिं वीर हन्तुं नार्हसि राघव 1075015c मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् 1075016a लोकास् त्व् अप्रतिमा राम निर्जितास् तपसा मया 1075016c जहि ताञ् शरमुख्येन मा भूत् कालस्य पर्ययः 1075017a अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् 1075017c धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परंतप 1075018a एते सुरगणाः सर्वे निरीक्षन्ते समागताः 1075018c त्वाम् अप्रतिमकर्माणम् अप्रतिद्वन्द्वम् आहवे 1075019a न चेयं मम काकुत्स्थ व्रीडा भवितुम् अर्हति 1075019c त्वया त्रैलोक्यनाथेन यद् अहं विमुखीकृतः 1075020a शरम् अप्रतिमं राम मोक्तुम् अर्हसि सुव्रत 1075020c शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् 1075021a तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् 1075021c रामो दाशरथिः श्रीमांश् चिक्षेप शरम् उत्तमम् 1075022a ततो वितिमिराः सर्वा दिशा चोपदिशस् तथा 1075022c सुराः सर्षिगणा रामं प्रशशंसुर् उदायुधम् 1075023a रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च 1075023c ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः 1076001a गते रामे प्रशान्तात्मा रामो दाशरथिर् धनुः 1076001c वरुणायाप्रमेयाय ददौ हस्ते ससायकम् 1076002a अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् 1076002c पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः 1076003a जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी 1076003c अयोध्याभिमुखी सेना त्वया नाथेन पालिता 1076004a रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् 1076004c बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् 1076005a गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः 1076005c चोदयाम् आस तां सेनां जगामाशु ततः पुरीम् 1076006a पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् 1076006c सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् 1076007a राजप्रवेशसुमुखैः पौरैर् मङ्गलवादिभिः 1076007c संपूर्णां प्राविशद् राजा जनौघैः समलंकृताम् 1076008a कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा 1076008c वधूप्रतिग्रहे युक्ता याश् चान्या राजयोषितः 1076009a ततः सीतां महाभागाम् ऊर्मिलां च यशस्विनीम् 1076009c कुशध्वजसुते चोभे जगृहुर् नृपपत्नयः 1076010a मङ्गलालापनैश् चैव शोभिताः क्षौमवाससः 1076010c देवतायतनान्य् आशु सर्वास् ताः प्रत्यपूजयन् 1076011a अभिवाद्याभिवाद्यांश् च सर्वा राजसुतास् तदा 1076011c रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः 1076012a कृतदाराः कृतास्त्राश् च सधनाः ससुहृज्जनाः 1076012c शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः 1076013a तेषाम् अतियशा लोके रामः सत्यपराक्रमः 1076013c स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः 1076014a रामस् तु सीतया सार्धं विजहार बहून् ऋतून् 1076014c मनस्वी तद्गतस् तस्या नित्यं हृदि समर्पितः 1076015a प्रिया तु सीता रामस्य दाराः पितृकृता इति 1076015c गुणाद् रूपगुणाच् चापि प्रीतिर् भूयो व्यवर्धत 1076016a तस्याश् च भर्ता द्विगुणं हृदये परिवर्तते 1076016c अन्तर्जातम् अपि व्यक्तम् आख्याति हृदयं हृदा 1076017a तस्य भूयो विशेषेण मैथिली जनकात्मजा 1076017c देवताभिः समा रूपे सीता श्रीर् इव रूपिणी 1076018a तया स राजर्षिसुतो ऽभिरामया; समेयिवान् उत्तमराजकन्यया 1076018c अतीव रामः शुशुभे ऽतिकामया; विभुः श्रिया विष्णुर् इवामरेश्वरः