% Mahābhārata: Svargārohaṇaparvan % Last updated: Mon Jul 23 2007 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 18001001 janamejaya uvāca 18001001a svargaṁ triviṣṭapaṁ prāpya mama pūrvapitāmahāḥ 18001001c pāṇḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire 18001002a etad icchāmy ahaṁ śrotuṁ sarvavic cāsi me mataḥ 18001002c maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā 18001003 vaiśaṁpāyana uvāca 18001003a svargaṁ triviṣṭapaṁ prāpya tava pūrvapitāmahāḥ 18001003c yudhiṣṭhiraprabhr̥tayo yad akurvata tac chr̥ṇu 18001004a svargaṁ triviṣṭapaṁ prāpya dharmarājo yudhiṣṭhiraḥ 18001004c duryodhanaṁ śriyā juṣṭaṁ dadarśāsīnam āsane 18001005a bhrājamānam ivādityaṁ vīralakṣmyābhisaṁvr̥tam 18001005c devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṁ puṇyakarmabhiḥ 18001006a tato yudhiṣṭhiro dr̥ṣṭvā duryodhanam amarṣitaḥ 18001006c sahasā saṁnivr̥tto ’bhūc chriyaṁ dr̥ṣṭvā suyodhane 18001007a bruvann uccair vacas tān vai nāhaṁ duryodhanena vai 18001007c sahitaḥ kāmaye lokām̐l lubdhenādīrghadarśinā 18001008a yatkr̥te pr̥thivī sarvā suhr̥do bāndhavās tathā 18001008c hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṁ mahāvane 18001009a draupadī ca sabhāmadhye pāñcālī dharmacāriṇī 18001009c parikliṣṭānavadyāṅgī patnī no gurusaṁnidhau 18001010a svasti devā na me kāmaḥ suyodhanam udīkṣitum 18001010c tatrāhaṁ gantum icchāmi yatra te bhrātaro mama 18001011a maivam ity abravīt taṁ tu nāradaḥ prahasann iva 18001011c svarge nivāso rājendra viruddhaṁ cāpi naśyati 18001012a yudhiṣṭhira mahābāho maivaṁ vocaḥ kathaṁ cana 18001012c duryodhanaṁ prati nr̥paṁ śr̥ṇu cedaṁ vaco mama 18001013a eṣa duryodhano rājā pūjyate tridaśaiḥ saha 18001013c sadbhiś ca rājapravarair ya ime svargavāsinaḥ 18001014a vīralokagatiṁ prāpto yuddhe hutvātmanas tanum 18001014c yūyaṁ sarve surasamā yena yuddhe samāsitāḥ 18001015a sa eṣa kṣatradharmeṇa sthānam etad avāptavān 18001015c bhaye mahati yo ’bhīto babhūva pr̥thivīpatiḥ 18001016a na tan manasi kartavyaṁ putra yad dyūtakāritam 18001016c draupadyāś ca parikleśaṁ na cintayitum arhasi 18001017a ye cānye ’pi parikleśā yuṣmākaṁ dyūtakāritāḥ 18001017c saṁgrāmeṣv atha vānyatra na tān saṁsmartum arhasi 18001018a samāgaccha yathānyāyaṁ rājñā duryodhanena vai 18001018c svargo ’yaṁ neha vairāṇi bhavanti manujādhipa 18001019a nāradenaivam uktas tu kururājo yudhiṣṭhiraḥ 18001019c bhrātr̥̄n papraccha medhāvī vākyam etad uvāca ha 18001020a yadi duryodhanasyaite vīralokāḥ sanātanāḥ 18001020c adharmajñasya pāpasya pr̥thivīsuhr̥dadruhaḥ 18001021a yatkr̥te pr̥thivī naṣṭā sahayā sarathadvipā 18001021c vayaṁ ca manyunā dagdhā vairaṁ praticikīrṣavaḥ 18001022a ye te vīrā mahātmāno bhrātaro me mahāvratāḥ 18001022c satyapratijñā lokasya śūrā vai satyavādinaḥ 18001023a teṣām idānīṁ ke lokā draṣṭum icchāmi tān aham 18001023c karṇaṁ caiva mahātmānaṁ kaunteyaṁ satyasaṁgaram 18001024a dhr̥ṣṭadyumnaṁ sātyakiṁ ca dhr̥ṣṭadyumnasya cātmajān 18001024c ye ca śastrair vadhaṁ prāptāḥ kṣatradharmeṇa pārthivāḥ 18001025a kva nu te pārthivā brahman naitān paśyāmi nārada 18001025c virāṭadrupadau caiva dhr̥ṣṭaketumukhāṁś ca tān 18001026a śikhaṇḍinaṁ ca pāñcālyaṁ draupadeyāṁś ca sarvaśaḥ 18001026c abhimanyuṁ ca durdharṣaṁ draṣṭum icchāmi nārada 18002001 yudhiṣṭhira uvāca 18002001a neha paśyāmi vibudhā rādheyam amitaujasam 18002001c bhrātarau ca mahātmānau yudhāmanyūttamaujasau 18002002a juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ 18002002c rājāno rājaputrāś ca ye madarthe hatā raṇe 18002003a kva te mahārathāḥ sarve śārdūlasamavikramāḥ 18002003c tair apy ayaṁ jito lokaḥ kaccit puruṣasattamaiḥ 18002004a yadi lokān imān prāptās te ca sarve mahārathāḥ 18002004c sthitaṁ vitta hi māṁ devāḥ sahitaṁ tair mahātmabhiḥ 18002005a kaccin na tair avāpto ’yaṁ nr̥pair loko ’kṣayaḥ śubhaḥ 18002005c na tair ahaṁ vinā vatsye jñātibhir bhrātr̥bhis tathā 18002006a mātur hi vacanaṁ śrutvā tadā salilakarmaṇi 18002006c karṇasya kriyatāṁ toyam iti tapyāmi tena vai 18002007a idaṁ ca paritapyāmi punaḥ punar ahaṁ surāḥ 18002007c yan mātuḥ sadr̥śau pādau tasyāham amitaujasaḥ 18002008a dr̥ṣṭvaiva taṁ nānugataḥ karṇaṁ parabalārdanam 18002008c na hy asmān karṇasahitāñ jayec chakro ’pi saṁyuge 18002009a tam ahaṁ yatratatrasthaṁ draṣṭum icchāmi sūryajam 18002009c avijñāto mayā yo ’sau ghātitaḥ savyasācinā 18002010a bhīmaṁ ca bhīmavikrāntaṁ prāṇebhyo ’pi priyaṁ mama 18002010c arjunaṁ cendrasaṁkāśaṁ yamau tau ca yamopamau 18002011a draṣṭum icchāmi tāṁ cāhaṁ pāñcālīṁ dharmacāriṇīm 18002011c na ceha sthātum icchāmi satyam etad bravīmi vaḥ 18002012a kiṁ me bhrātr̥vihīnasya svargeṇa surasattamāḥ 18002012c yatra te sa mama svargo nāyaṁ svargo mato mama 18002013 devā ūcuḥ 18002013a yadi vai tatra te śraddhā gamyatāṁ putra māciram 18002013c priye hi tava vartāmo devarājasya śāsanāt 18002014 vaiśaṁpāyana uvāca 18002014a ity uktvā taṁ tato devā devadūtam upādiśan 18002014c yudhiṣṭhirasya suhr̥do darśayeti paraṁtapa 18002015a tataḥ kuntīsuto rājā devadūtaś ca jagmatuḥ 18002015c sahitau rājaśārdūla yatra te puruṣarṣabhāḥ 18002016a agrato devadūtas tu yayau rājā ca pr̥ṣṭhataḥ 18002016c panthānam aśubhaṁ durgaṁ sevitaṁ pāpakarmabhiḥ 18002017a tamasā saṁvr̥taṁ ghoraṁ keśaśaivalaśādvalam 18002017c yuktaṁ pāpakr̥tāṁ gandhair māṁsaśoṇitakardamam 18002018a daṁśotthānaṁ sajhillīkaṁ makṣikāmaśakāvr̥tam 18002018c itaś cetaś ca kuṇapaiḥ samantāt parivāritam 18002019a asthikeśasamākīrṇaṁ kr̥mikīṭasamākulam 18002019c jvalanena pradīptena samantāt pariveṣṭitam 18002020a ayomukhaiś ca kākolair gr̥dhraiś ca samabhidrutam 18002020c sūcīmukhais tathā pretair vindhyaśailopamair vr̥tam 18002021a medorudhirayuktaiś ca chinnabāhūrupāṇibhiḥ 18002021c nikr̥ttodarapādaiś ca tatra tatra praveritaiḥ 18002022a sa tat kuṇapadurgandham aśivaṁ romaharṣaṇam 18002022c jagāma rājā dharmātmā madhye bahu vicintayan 18002023a dadarśoṣṇodakaiḥ pūrṇāṁ nadīṁ cāpi sudurgamām 18002023c asipatravanaṁ caiva niśitakṣurasaṁvr̥tam 18002024a karambhavālukās taptā āyasīś ca śilāḥ pr̥thak 18002024c lohakumbhīś ca tailasya kvāthyamānāḥ samantataḥ 18002025a kūṭaśālmalikaṁ cāpi dusparśaṁ tīkṣṇakaṇṭakam 18002025c dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām 18002026a sa taṁ durgandham ālakṣya devadūtam uvāca ha 18002026c kiyad adhvānam asmābhir gantavyam idam īdr̥śam 18002027a kva ca te bhrātaro mahyaṁ tan mamākhyātum arhasi 18002027c deśo ’yaṁ kaś ca devānām etad icchāmi veditum 18002028a sa saṁnivavr̥te śrutvā dharmarājasya bhāṣitam 18002028c devadūto ’bravīc cainam etāvad gamanaṁ tava 18002029a nivartitavyaṁ hi mayā tathāsmy ukto divaukasaiḥ 18002029c yadi śrānto ’si rājendra tvam athāgantum arhasi 18002030a yudhiṣṭhiras tu nirviṇṇas tena gandhena mūrchitaḥ 18002030c nivartane dhr̥tamanāḥ paryāvartata bhārata 18002031a sa saṁnivr̥tto dharmātmā duḥkhaśokasamanvitaḥ 18002031c śuśrāva tatra vadatāṁ dīnā vācaḥ samantataḥ 18002032a bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava 18002032c anugrahārtham asmākaṁ tiṣṭha tāvan muhūrtakam 18002033a āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ 18002033c tava gandhānugas tāta yenāsmān sukham āgamat 18002034a te vayaṁ pārtha dīrghasya kālasya puruṣarṣabha 18002034c sukham āsādayiṣyāmas tvāṁ dr̥ṣṭvā rājasattama 18002035a saṁtiṣṭhasva mahābāho muhūrtam api bhārata 18002035c tvayi tiṣṭhati kauravya yātanāsmān na bādhate 18002036a evaṁ bahuvidhā vācaḥ kr̥paṇā vedanāvatām 18002036c tasmin deśe sa śuśrāva samantād vadatāṁ nr̥pa 18002037a teṣāṁ tad vacanaṁ śrutvā dayāvān dīnabhāṣiṇām 18002037c aho kr̥cchram iti prāha tasthau sa ca yudhiṣṭhiraḥ 18002038a sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ 18002038c glānānāṁ duḥkhitānāṁ ca nābhyajānata pāṇḍavaḥ 18002039a abudhyamānas tā vāco dharmaputro yudhiṣṭhiraḥ 18002039c uvāca ke bhavanto vai kimartham iha tiṣṭhatha 18002040a ity uktās te tataḥ sarve samantād avabhāṣire 18002040c karṇo ’haṁ bhīmaseno ’ham arjuno ’ham iti prabho 18002041a nakulaḥ sahadevo ’haṁ dhr̥ṣṭadyumno ’ham ity uta 18002041c draupadī draupadeyāś ca ity evaṁ te vicukruśuḥ 18002042a tā vācaḥ sa tadā śrutvā taddeśasadr̥śīr nr̥pa 18002042c tato vimamr̥śe rājā kiṁ nv idaṁ daivakāritam 18002043a kiṁ nu tat kaluṣaṁ karma kr̥tam ebhir mahātmabhiḥ 18002043c karṇena draupadeyair vā pāñcālyā vā sumadhyayā 18002044a ya ime pāpagandhe ’smin deśe santi sudāruṇe 18002044c na hi jānāmi sarveṣāṁ duṣkr̥taṁ puṇyakarmaṇām 18002045a kiṁ kr̥tvā dhr̥tarāṣṭrasya putro rājā suyodhanaḥ 18002045c tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ 18002046a mahendra iva lakṣmīvān āste paramapūjitaḥ 18002046c kasyedānīṁ vikāro ’yaṁ yad ime narakaṁ gatāḥ 18002047a sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ 18002047c kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ 18002048a kiṁ nu supto ’smi jāgarmi cetayāno na cetaye 18002048c aho cittavikāro ’yaṁ syād vā me cittavibhramaḥ 18002049a evaṁ bahuvidhaṁ rājā vimamarśa yudhiṣṭhiraḥ 18002049c duḥkhaśokasamāviṣṭaś cintāvyākulitendriyaḥ 18002050a krodham āhārayac caiva tīvraṁ dharmasuto nr̥paḥ 18002050c devāṁś ca garhayām āsa dharmaṁ caiva yudhiṣṭhiraḥ 18002051a sa tīvragandhasaṁtapto devadūtam uvāca ha 18002051c gamyatāṁ bhadra yeṣāṁ tvaṁ dūtas teṣām upāntikam 18002052a na hy ahaṁ tatra yāsyāmi sthito ’smīti nivedyatām 18002052c matsaṁśrayād ime dūta sukhino bhrātaro hi me 18002053a ity uktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā 18002053c jagāma tatra yatrāste devarājaḥ śatakratuḥ 18002054a nivedayām āsa ca tad dharmarājacikīrṣitam 18002054c yathoktaṁ dharmaputreṇa sarvam eva janādhipa 18003001 vaiśaṁpāyana uvāca 18003001a sthite muhūrtaṁ pārthe tu dharmarāje yudhiṣṭhire 18003001c ājagmus tatra kauravya devāḥ śakrapurogamāḥ 18003002a svayaṁ vigrahavān dharmo rājānaṁ prasamīkṣitum 18003002c tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ 18003003a teṣu bhāsvaradeheṣu puṇyābhijanakarmasu 18003003c samāgateṣu deveṣu vyagamat tat tamo nr̥pa 18003004a nādr̥śyanta ca tās tatra yātanāḥ pāpakarmiṇām 18003004c nadī vaitaraṇī caiva kūṭaśālmalinā saha 18003005a lohakumbhyaḥ śilāś caiva nādr̥śyanta bhayānakāḥ 18003005c vikr̥tāni śarīrāṇi yāni tatra samantataḥ 18003005e dadarśa rājā kaunteyas tāny adr̥śyāni cābhavan 18003006a tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ 18003006c vavau devasamīpasthaḥ śītalo ’tīva bhārata 18003007a marutaḥ saha śakreṇa vasavaś cāśvinau saha 18003007c sādhyā rudrās tathādityā ye cānye ’pi divaukasaḥ 18003008a sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ 18003008c yatra rājā mahātejā dharmaputraḥ sthito ’bhavat 18003009a tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ 18003009c yudhiṣṭhiram uvācedaṁ sāntvapūrvam idaṁ vacaḥ 18003010a yudhiṣṭhira mahābāho prītā devagaṇās tava 18003010c ehy ehi puruṣavyāghra kr̥tam etāvatā vibho 18003010e siddhiḥ prāptā tvayā rājam̐l lokāś cāpy akṣayās tava 18003011a na ca manyus tvayā kāryaḥ śr̥ṇu cedaṁ vaco mama 18003011c avaśyaṁ narakas tāta draṣṭavyaḥ sarvarājabhiḥ 18003012a śubhānām aśubhānāṁ ca dvau rāśī puruṣarṣabha 18003012c yaḥ pūrvaṁ sukr̥taṁ bhuṅkte paścān nirayam eti saḥ 18003012e pūrvaṁ narakabhāgyas tu paścāt svargam upaiti saḥ 18003013a bhūyiṣṭhaṁ pāpakarmā yaḥ sa pūrvaṁ svargam aśnute 18003013c tena tvam evaṁ gamito mayā śreyorthinā nr̥pa 18003014a vyājena hi tvayā droṇa upacīrṇaḥ sutaṁ prati 18003014c vyājenaiva tato rājan darśito narakas tava 18003015a yathaiva tvaṁ tathā bhīmas tathā pārtho yamau tathā 18003015c draupadī ca tathā kr̥ṣṇā vyājena narakaṁ gatāḥ 18003016a āgaccha naraśārdūla muktās te caiva kilbiṣāt 18003016c svapakṣāś caiva ye tubhyaṁ pārthivā nihatā raṇe 18003016e sarve svargam anuprāptās tān paśya puruṣarṣabha 18003017a karṇaś caiva maheṣvāsaḥ sarvaśastrabhr̥tāṁ varaḥ 18003017c sa gataḥ paramāṁ siddhiṁ yadarthaṁ paritapyase 18003018a taṁ paśya puruṣavyāghram ādityatanayaṁ vibho 18003018c svasthānasthaṁ mahābāho jahi śokaṁ nararṣabha 18003019a bhrātr̥̄ṁś cānyāṁs tathā paśya svapakṣāṁś caiva pārthivān 18003019c svaṁ svaṁ sthānam anuprāptān vyetu te mānaso jvaraḥ 18003020a anubhūya pūrvaṁ tvaṁ kr̥cchram itaḥ prabhr̥ti kaurava 18003020c viharasva mayā sārdhaṁ gataśoko nirāmayaḥ 18003021a karmaṇāṁ tāta puṇyānāṁ jitānāṁ tapasā svayam 18003021c dānānāṁ ca mahābāho phalaṁ prāpnuhi pāṇḍava 18003022a adya tvāṁ devagandharvā divyāś cāpsaraso divi 18003022c upasevantu kalyāṇaṁ virajombaravāsasaḥ 18003023a rājasūyajitām̐l lokān aśvamedhābhivardhitān 18003023c prāpnuhi tvaṁ mahābāho tapasaś ca phalaṁ mahat 18003024a upary upari rājñāṁ hi tava lokā yudhiṣṭhira 18003024c hariścandrasamāḥ pārtha yeṣu tvaṁ vihariṣyasi 18003025a māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ 18003025c dauḥṣantir yatra bharatas tatra tvaṁ vihariṣyasi 18003026a eṣā devanadī puṇyā pārtha trailokyapāvanī 18003026c ākāśagaṅgā rājendra tatrāplutya gamiṣyasi 18003027a atra snātasya te bhāvo mānuṣo vigamiṣyati 18003027c gataśoko nirāyāso muktavairo bhaviṣyasi 18003028a evaṁ bruvati devendre kauravendraṁ yudhiṣṭhiram 18003028c dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ 18003029a bho bho rājan mahāprājña prīto ’smi tava putraka 18003029c madbhaktyā satyavākyena kṣamayā ca damena ca 18003030a eṣā tr̥tīyā jijñāsā tava rājan kr̥tā mayā 18003030c na śakyase cālayituṁ svabhāvāt pārtha hetubhiḥ 18003031a pūrvaṁ parīkṣito hi tvam āsīr dvaitavanaṁ prati 18003031c araṇīsahitasyārthe tac ca nistīrṇavān asi 18003032a sodaryeṣu vinaṣṭeṣu draupadyāṁ tatra bhārata 18003032c śvarūpadhāriṇā putra punas tvaṁ me parīkṣitaḥ 18003033a idaṁ tr̥tīyaṁ bhrātr̥̄ṇām arthe yat sthātum icchasi 18003033c viśuddho ’si mahābhāga sukhī vigatakalmaṣaḥ 18003034a na ca te bhrātaraḥ pārtha narakasthā viśāṁ pate 18003034c māyaiṣā devarājena mahendreṇa prayojitā 18003035a avaśyaṁ narakas tāta draṣṭavyaḥ sarvarājabhiḥ 18003035c tatas tvayā prāptam idaṁ muhūrtaṁ duḥkham uttamam 18003036a na savyasācī bhīmo vā yamau vā puruṣarṣabhau 18003036c karṇo vā satyavāk śūro narakārhāś ciraṁ nr̥pa 18003037a na kr̥ṣṇā rājaputrī ca narakārhā yudhiṣṭhira 18003037c ehy ehi bharataśreṣṭha paśya gaṅgāṁ trilokagām 18003038a evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ 18003038c jagāma saha dharmeṇa sarvaiś ca tridaśālayaiḥ 18003039a gaṅgāṁ devanadīṁ puṇyāṁ pāvanīm r̥ṣisaṁstutām 18003039c avagāhya tu tāṁ rājā tanuṁ tatyāja mānuṣīm 18003040a tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ 18003040c nirvairo gatasaṁtāpo jale tasmin samāplutaḥ 18003041a tato yayau vr̥to devaiḥ kururājo yudhiṣṭhiraḥ 18003041c dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ 18004001 vaiśaṁpāyana uvāca 18004001a tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ 18004001c pūjyamāno yayau tatra yatra te kurupuṁgavāḥ 18004002a dadarśa tatra govindaṁ brāhmeṇa vapuṣānvitam 18004002c tenaiva dr̥ṣṭapūrveṇa sādr̥śyenopasūcitam 18004003a dīpyamānaṁ svavapuṣā divyair astrair upasthitam 18004003c cakraprabhr̥tibhir ghorair divyaiḥ puruṣavigrahaiḥ 18004003e upāsyamānaṁ vīreṇa phalgunena suvarcasā 18004004a aparasminn athoddeśe karṇaṁ śastrabhr̥tāṁ varam 18004004c dvādaśādityasahitaṁ dadarśa kurunandanaḥ 18004005a athāparasminn uddeśe marudgaṇavr̥taṁ prabhum 18004005c bhīmasenam athāpaśyat tenaiva vapuṣānvitam 18004006a aśvinos tu tathā sthāne dīpyamānau svatejasā 18004006c nakulaṁ sahadevaṁ ca dadarśa kurunandanaḥ 18004007a tathā dadarśa pāñcālīṁ kamalotpalamālinīm 18004007c vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam 18004008a athaināṁ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ 18004008c tato ’sya bhagavān indraḥ kathayām āsa devarāṭ 18004009a śrīr eṣā draupadīrūpā tvadarthe mānuṣaṁ gatā 18004009c ayonijā lokakāntā puṇyagandhā yudhiṣṭhira 18004010a drupadasya kule jātā bhavadbhiś copajīvitā 18004010c ratyarthaṁ bhavatāṁ hy eṣā nirmitā śūlapāṇinā 18004011a ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ 18004011c draupadyās tanayā rājan yuṣmākam amitaujasaḥ 18004012a paśya gandharvarājānaṁ dhr̥tarāṣṭraṁ manīṣiṇam 18004012c enaṁ ca tvaṁ vijānīhi bhrātaraṁ pūrvajaṁ pituḥ 18004013a ayaṁ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ 18004013c sūryaputro ’grajaḥ śreṣṭho rādheya iti viśrutaḥ 18004013e ādityasahito yāti paśyainaṁ puruṣarṣabha 18004014a sādhyānām atha devānāṁ vasūnāṁ marutām api 18004014c gaṇeṣu paśya rājendra vr̥ṣṇyandhakamahārathān 18004014e sātyakipramukhān vīrān bhojāṁś caiva mahārathān 18004015a somena sahitaṁ paśya saubhadram aparājitam 18004015c abhimanyuṁ maheṣvāsaṁ niśākarasamadyutim 18004016a eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṁgataḥ 18004016c vimānena sadābhyeti pitā tava mamāntikam 18004017a vasubhiḥ sahitaṁ paśya bhīṣmaṁ śāṁtanavaṁ nr̥pam 18004017c droṇaṁ br̥haspateḥ pārśve gurum enaṁ niśāmaya 18004018a ete cānye mahīpālā yodhās tava ca pāṇḍava 18004018c gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanais tathā 18004019a guhyakānāṁ gatiṁ cāpi ke cit prāptā nr̥sattamāḥ 18004019c tyaktvā dehaṁ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ 18005001 janamejaya uvāca 18005001a bhīṣmadroṇau mahātmānau dhr̥tarāṣṭraś ca pārthivaḥ 18005001c virāṭadrupadau cobhau śaṅkhaś caivottaras tathā 18005002a dhr̥ṣṭaketur jayatseno rājā caiva sa satyajit 18005002c duryodhanasutāś caiva śakuniś caiva saubalaḥ 18005003a karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ 18005003c ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ 18005004a ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ 18005004c svarge kālaṁ kiyantaṁ te tasthus tad api śaṁsa me 18005005a āhosvic chāśvataṁ sthānaṁ teṣāṁ tatra dvijottama 18005005c ante vā karmaṇaḥ kāṁ te gatiṁ prāptā nararṣabhāḥ 18005005e etad icchāmy ahaṁ śrotuṁ procyamānaṁ tvayā dvija 18005006 sūta uvāca 18005006a ity uktaḥ sa tu viprarṣir anujñāto mahātmanā 18005006c vyāsena tasya nr̥pater ākhyātum upacakrame 18005007 vaiśaṁpāyana uvāca 18005007a gantavyaṁ karmaṇām ante sarveṇa manujādhipa 18005007c śr̥ṇu guhyam idaṁ rājan devānāṁ bharatarṣabha 18005007e yad uvāca mahātejā divyacakṣuḥ pratāpavān 18005008a muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ 18005008c agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām 18005009a vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ 18005009c aṣṭāv eva hi dr̥śyante vasavo bharatarṣabha 18005010a br̥haspatiṁ viveśātha droṇo hy aṅgirasāṁ varam 18005010c kr̥tavarmā tu hārdikyaḥ praviveśa marudgaṇam 18005011a sanatkumāraṁ pradyumnaḥ praviveśa yathāgatam 18005011c dhr̥tarāṣṭro dhaneśasya lokān prāpa durāsadān 18005012a dhr̥tarāṣṭreṇa sahitā gāndhārī ca yaśasvinī 18005012c patnībhyāṁ sahitaḥ pāṇḍur mahendrasadanaṁ yayau 18005013a virāṭadrupadau cobhau dhr̥ṣṭaketuś ca pārthivaḥ 18005013c niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ 18005014a bhūriśravāḥ śalaś caiva bhūriś ca pr̥thivīpatiḥ 18005014c ugrasenas tathā kaṁso vasudevaś ca vīryavān 18005015a uttaraś ca saha bhrātrā śaṅkhena narapuṁgavaḥ 18005015c viśveṣāṁ devatānāṁ te viviśur narasattamāḥ 18005016a varcā nāma mahātejāḥ somaputraḥ pratāpavān 18005016c so ’bhimanyur nr̥siṁhasya phalgunasya suto ’bhavat 18005017a sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kva cit 18005017c viveśa somaṁ dharmātmā karmaṇo ’nte mahārathaḥ 18005018a āviveśa raviṁ karṇaḥ pitaraṁ puruṣarṣabha 18005018c dvāparaṁ śakuniḥ prāpa dhr̥ṣṭadyumnas tu pāvakam 18005019a dhr̥tarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ 18005019c r̥ddhimanto mahātmānaḥ śastrapūtā divaṁ gatāḥ 18005019e dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ 18005020a ananto bhagavān devaḥ praviveśa rasātalam 18005020c pitāmahaniyogād dhi yo yogād gām adhārayat 18005021a ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ 18005021c nyamajjanta sarasvatyāṁ kālena janamejaya 18005021e tāś cāpy apsaraso bhūtvā vāsudevam upāgaman 18005022a hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ 18005022c ghaṭotkacādayaḥ sarve devān yakṣāṁś ca bhejire 18005023a duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ 18005023c prāptās te kramaśo rājan sarvalokān anuttamān 18005024a bhavanaṁ ca mahendrasya kuberasya ca dhīmataḥ 18005024c varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ 18005025a etat te sarvam ākhyātaṁ vistareṇa mahādyute 18005025c kurūṇāṁ caritaṁ kr̥tsnaṁ pāṇḍavānāṁ ca bhārata 18005026 sūta uvāca 18005026a etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ 18005026c vismito ’bhavad atyarthaṁ yajñakarmāntareṣv atha 18005027a tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ 18005027c āstīkaś cābhavat prītaḥ parimokṣya bhujaṁgamān 18005028a tato dvijātīn sarvāṁs tān dakṣiṇābhir atoṣayat 18005028c pūjitāś cāpi te rājñā tato jagmur yathāgatam 18005029a visarjayitvā viprāṁs tān rājāpi janamejayaḥ 18005029c tatas takṣaśilāyāḥ sa punar āyād gajāhvayam 18005030a etat te sarvam ākhyātaṁ vaiśaṁpāyanakīrtitam 18005030c vyāsājñayā samākhyātaṁ sarpasatre nr̥pasya ha 18005031a puṇyo ’yam itihāsākhyaḥ pavitraṁ cedam uttamam 18005031c kr̥ṣṇena muninā vipra niyataṁ satyavādinā 18005032a sarvajñena vidhijñena dharmajñānavatā satā 18005032c atīndriyeṇa śucinā tapasā bhāvitātmanā 18005033a aiśvarye vartatā caiva sāṁkhyayogavidā tathā 18005033c naikatantravibuddhena dr̥ṣṭvā divyena cakṣuṣā 18005034a kīrtiṁ prathayatā loke pāṇḍavānāṁ mahātmanām 18005034c anyeṣāṁ kṣatriyāṇāṁ ca bhūridraviṇatejasām 18005035a ya idaṁ śrāvayed vidvān sadā parvaṇi parvaṇi 18005035c dhūtapāpmā jitasvargo brahmabhūyāya gacchati 18005036a yaś cedaṁ śrāvayec chrāddhe brāhmaṇān pādam antataḥ 18005036c akṣayyam annapānaṁ vai pitr̥̄ṁs tasyopatiṣṭhate 18005037a ahnā yad enaḥ kurute indriyair manasāpi vā 18005037c mahābhāratam ākhyāya paścāt saṁdhyāṁ pramucyate 18005038a dharme cārthe ca kāme ca mokṣe ca bharatarṣabha 18005038c yad ihāsti tad anyatra yan nehāsti na tat kva cit 18005039a jayo nāmetihāso ’yaṁ śrotavyo bhūtim icchatā 18005039c rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā 18005040a svargakāmo labhet svargaṁ jayakāmo labhej jayam 18005040c garbhiṇī labhate putraṁ kanyāṁ vā bahubhāginīm 18005041a anāgataṁ tribhir varṣaiḥ kr̥ṣṇadvaipāyanaḥ prabhuḥ 18005041c saṁdarbhaṁ bhāratasyāsya kr̥tavān dharmakāmyayā 18005042a nārado ’śrāvayad devān asito devalaḥ pitr̥̄n 18005042c rakṣo yakṣāñ śuko martyān vaiśaṁpāyana eva tu 18005043a itihāsam imaṁ puṇyaṁ mahārthaṁ vedasaṁmitam 18005043c śrāvayed yas tu varṇāṁs trīn kr̥tvā brāhmaṇam agrataḥ 18005044a sa naraḥ pāpanirmuktaḥ kīrtiṁ prāpyeha śaunaka 18005044c gacchet paramikāṁ siddhim atra me nāsti saṁśayaḥ 18005045a bhāratādhyayanāt puṇyād api pādam adhīyataḥ 18005045c śraddadhānasya pūyante sarvapāpāny aśeṣataḥ 18005046a maharṣir bhagavān vyāsaḥ kr̥tvemāṁ saṁhitāṁ purā 18005046c ślokaiś caturbhir bhagavān putram adhyāpayac chukam 18005047a mātāpitr̥sahasrāṇi putradāraśatāni ca 18005047c saṁsāreṣv anubhūtāni yānti yāsyanti cāpare 18005048a harṣasthānasahasrāṇi bhayasthānaśatāni ca 18005048c divase divase mūḍham āviśanti na paṇḍitam 18005049a ūrdhvabāhur viraumy eṣa na ca kaś cic chr̥ṇoti me 18005049c dharmād arthaś ca kāmaś ca sa kimarthaṁ na sevyate 18005050a na jātu kāmān na bhayān na lobhād; dharmaṁ tyajej jīvitasyāpi hetoḥ 18005050c nityo dharmaḥ sukhaduḥkhe tv anitye; jīvo nityo hetur asya tv anityaḥ 18005051a imāṁ bhāratasāvitrīṁ prātar utthāya yaḥ paṭhet 18005051c sa bhārataphalaṁ prāpya paraṁ brahmādhigacchati 18005052a yathā samudro bhagavān yathā ca himavān giriḥ 18005052c khyātāv ubhau ratnanidhī tathā bhāratam ucyate 18005053a mahābhāratam ākhyānaṁ yaḥ paṭhet susamāhitaḥ 18005053c sa gacchet paramāṁ siddhim iti me nāsti saṁśayaḥ 18005054a dvaipāyanoṣṭhapuṭaniḥsr̥tam aprameyaṁ; puṇyaṁ pavitram atha pāpaharaṁ śivaṁ ca 18005054c yo bhārataṁ samadhigacchati vācyamānaṁ; kiṁ tasya puṣkarajalair abhiṣecanena