% Mahābhārata: Āśramavāsikaparvan % Last updated: Tue May 15 2007 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 15001001 janamejaya uvāca 15001001a prāpya rājyaṁ mahābhāgāḥ pāṇḍavā me pitāmahāḥ 15001001c katham āsan mahārāje dhr̥tarāṣṭre mahātmani 15001002a sa hi rājā hatāmātyo hataputro nirāśrayaḥ 15001002c katham āsīd dhataiśvaryo gāndhārī ca yaśasvinī 15001003a kiyantaṁ caiva kālaṁ te pitaro mama pūrvakāḥ 15001003c sthitā rājye mahātmānas tan me vyākhyātum arhasi 15001004 vaiśaṁpāyana uvāca 15001004a prāpya rājyaṁ mahātmānaḥ pāṇḍavā hataśatravaḥ 15001004c dhr̥tarāṣṭraṁ puraskr̥tya pr̥thivīṁ paryapālayan 15001005a dhr̥tarāṣṭram upātiṣṭhad viduraḥ saṁjayas tathā 15001005c yuyutsuś cāpi medhāvī vaiśyāputraḥ sa kauravaḥ 15001006a pāṇḍavāḥ sarvakāryāṇi saṁpr̥cchanti sma taṁ nr̥pam 15001006c cakrus tenābhyanujñātā varṣāṇi daśa pañca ca 15001007a sadā hi gatvā te vīrāḥ paryupāsanta taṁ nr̥pam 15001007c pādābhivandanaṁ kr̥tvā dharmarājamate sthitāḥ 15001007e te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire 15001008a kuntibhojasutā caiva gāndhārīm anvavartata 15001008c draupadī ca subhadrā ca yāś cānyāḥ pāṇḍavastriyaḥ 15001008e samāṁ vr̥ttim avartanta tayoḥ śvaśrvor yathāvidhi 15001009a śayanāni mahārhāṇi vāsāṁsy ābharaṇāni ca 15001009c rājārhāṇi ca sarvāṇi bhakṣyabhojyāny anekaśaḥ 15001009e yudhiṣṭhiro mahārāja dhr̥tarāṣṭre ’bhyupāharat 15001010a tathaiva kuntī gāndhāryāṁ guruvr̥ttim avartata 15001010c viduraḥ saṁjayaś caiva yuyutsuś caiva kauravaḥ 15001010e upāsate sma taṁ vr̥ddhaṁ hataputraṁ janādhipam 15001011a syālo droṇasya yaś caiko dayito brāhmaṇo mahān 15001011c sa ca tasmin maheṣvāsaḥ kr̥paḥ samabhavat tadā 15001012a vyāsaś ca bhagavān nityaṁ vāsaṁ cakre nr̥peṇa ha 15001012c kathāḥ kurvan purāṇarṣir devarṣinr̥parakṣasām 15001013a dharmayuktāni kāryāṇi vyavahārānvitāni ca 15001013c dhr̥tarāṣṭrābhyanujñāto viduras tāny akārayat 15001014a sāmantebhyaḥ priyāṇy asya kāryāṇi sugurūṇy api 15001014c prāpyante ’rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai 15001015a akarod bandhamokṣāṁś ca vadhyānāṁ mokṣaṇaṁ tathā 15001015c na ca dharmātmajo rājā kadā cit kiṁ cid abravīt 15001016a vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ 15001016c sarvān kāmān mahātejāḥ pradadāv ambikāsute 15001017a ārālikāḥ sūpakārā rāgakhāṇḍavikās tathā 15001017c upātiṣṭhanta rājānaṁ dhr̥tarāṣṭraṁ yathā purā 15001018a vāsāṁsi ca mahārhāṇi mālyāni vividhāni ca 15001018c upājahrur yathānyāyaṁ dhr̥tarāṣṭrasya pāṇḍavāḥ 15001019a maireyaṁ madhu māṁsāni pānakāni laghūni ca 15001019c citrān bhakṣyavikārāṁś ca cakrur asya yathā purā 15001020a ye cāpi pr̥thivīpālāḥ samājagmuḥ samantataḥ 15001020c upātiṣṭhanta te sarve kauravendraṁ yathā purā 15001021a kuntī ca draupadī caiva sātvatī caiva bhāminī 15001021c ulūpī nāgakanyā ca devī citrāṅgadā tathā 15001022a dhr̥ṣṭaketoś ca bhaginī jarāsaṁdhasya cātmajā 15001022c kiṁkarāḥ smopatiṣṭhanti sarvāḥ subalajāṁ tathā 15001023a yathā putraviyukto ’yaṁ na kiṁ cid duḥkham āpnuyāt 15001023c iti rājānvaśād bhrātr̥̄n nityam eva yudhiṣṭhiraḥ 15001024a evaṁ te dharmarājasya śrutvā vacanam arthavat 15001024c saviśeṣam avartanta bhīmam ekaṁ vinā tadā 15001025a na hi tat tasya vīrasya hr̥dayād apasarpati 15001025c dhr̥tarāṣṭrasya durbuddher yad vr̥ttaṁ dyūtakāritam 15002001 vaiśaṁpāyana uvāca 15002001a evaṁ saṁpūjito rājā pāṇḍavair ambikāsutaḥ 15002001c vijahāra yathāpūrvam r̥ṣibhiḥ paryupāsitaḥ 15002002a brahmadeyāgrahārāṁś ca pradadau sa kurūdvahaḥ 15002002c tac ca kuntīsuto rājā sarvam evānvamodata 15002003a ānr̥śaṁsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ 15002003c uvāca sa tadā bhrātr̥̄n amātyāṁś ca mahīpatiḥ 15002004a mayā caiva bhavadbhiś ca mānya eṣa narādhipaḥ 15002004c nideśe dhr̥tarāṣṭrasya yaḥ sthāsyati sa me suhr̥t 15002004e viparītaś ca me śatrur nirasyaś ca bhaven naraḥ 15002005a paridr̥ṣṭeṣu cāhaḥsu putrāṇāṁ śrāddhakarmaṇi 15002005c dadātu rājā sarveṣāṁ yāvad asya cikīrṣitam 15002006a tataḥ sa rājā kauravyo dhr̥tarāṣṭro mahāmanāḥ 15002006c brāhmaṇebhyo mahārhebhyo dadau vittāny anekaśaḥ 15002007a dharmarājaś ca bhīmaś ca savyasācī yamāv api 15002007c tat sarvam anvavartanta dhr̥tarāṣṭravyapekṣayā 15002008a kathaṁ nu rājā vr̥ddhaḥ san putraśokasamāhataḥ 15002008c śokam asmatkr̥taṁ prāpya na mriyeteti cintyate 15002009a yāvad dhi kurumukhyasya jīvatputrasya vai sukham 15002009c babhūva tad avāpnotu bhogāṁś ceti vyavasthitāḥ 15002010a tatas te sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ 15002010c tathāśīlāḥ samātasthur dhr̥tarāṣṭrasya śāsane 15002011a dhr̥tarāṣṭraś ca tān vīrān vinītān vinaye sthitān 15002011c śiṣyavr̥ttau sthitān nityaṁ guruvat paryapaśyata 15002012a gāndhārī caiva putrāṇāṁ vividhaiḥ śrāddhakarmabhiḥ 15002012c ānr̥ṇyam agamat kāmān viprebhyaḥ pratipādya vai 15002013a evaṁ dharmabhr̥tāṁ śreṣṭho dharmarājo yudhiṣṭhiraḥ 15002013c bhrātr̥bhiḥ sahito dhīmān pūjayām āsa taṁ nr̥pam 15003001 vaiśaṁpāyana uvāca 15003001a sa rājā sumahātejā vr̥ddhaḥ kurukulodvahaḥ 15003001c nāpaśyata tadā kiṁ cid apriyaṁ pāṇḍunandane 15003002a vartamāneṣu sadvr̥ttiṁ pāṇḍaveṣu mahātmasu 15003002c prītimān abhavad rājā dhr̥tarāṣṭro ’mbikāsutaḥ 15003003a saubaleyī ca gāndhārī putraśokam apāsya tam 15003003c sadaiva prītimaty āsīt tanayeṣu nijeṣv iva 15003004a priyāṇy eva tu kauravyo nāpriyāṇi kurūdvaha 15003004c vaicitravīrye nr̥patau samācarati nityadā 15003005a yad yad brūte ca kiṁ cit sa dhr̥tarāṣṭro narādhipaḥ 15003005c guru vā laghu vā kāryaṁ gāndhārī ca yaśasvinī 15003006a tat sa rājā mahārāja pāṇḍavānāṁ dhuraṁdharaḥ 15003006c pūjayitvā vacas tat tad akārṣīt paravīrahā 15003007a tena tasyābhavat prīto vr̥ttena sa narādhipaḥ 15003007c anvatapyac ca saṁsmr̥tya putraṁ mandam acetasam 15003008a sadā ca prātar utthāya kr̥tajapyaḥ śucir nr̥paḥ 15003008c āśāste pāṇḍuputrāṇāṁ samareṣv aparājayam 15003009a brāhmaṇān vācayitvā ca hutvā caiva hutāśanam 15003009c āyuṣyaṁ pāṇḍuputrāṇām āśāste sa narādhipaḥ 15003010a na tāṁ prītiṁ parām āpa putrebhyaḥ sa mahīpatiḥ 15003010c yāṁ prītiṁ pāṇḍuputrebhyaḥ samavāpa tadā nr̥paḥ 15003011a brāhmaṇānāṁ ca vr̥ddhānāṁ kṣatriyāṇāṁ ca bhārata 15003011c tathā viṭśūdrasaṁghānām abhavat supriyas tadā 15003012a yac ca kiṁ cit purā pāpaṁ dhr̥tarāṣṭrasutaiḥ kr̥tam 15003012c akr̥tvā hr̥di tad rājā taṁ nr̥paṁ so ’nvavartata 15003013a yaś ca kaś cin naraḥ kiṁ cid apriyaṁ cāmbikāsute 15003013c kurute dveṣyatām eti sa kaunteyasya dhīmataḥ 15003014a na rājño dhr̥tarāṣṭrasya na ca duryodhanasya vai 15003014c uvāca duṣkr̥taṁ kiṁ cid yudhiṣṭhirabhayān naraḥ 15003015a dhr̥tyā tuṣṭo narendrasya gāndhārī viduras tathā 15003015c śaucena cājātaśatror na tu bhīmasya śatruhan 15003016a anvavartata bhīmo ’pi niṣṭanan dharmajaṁ nr̥pam 15003016c dhr̥tarāṣṭraṁ ca saṁprekṣya sadā bhavati durmanāḥ 15003017a rājānam anuvartantaṁ dharmaputraṁ mahāmatim 15003017c anvavartata kauravyo hr̥dayena parāṅmukhaḥ 15004001 vaiśaṁpāyana uvāca 15004001a yudhiṣṭhirasya nr̥pater duryodhanapitus tathā 15004001c nāntaraṁ dadr̥śū rājan puruṣāḥ praṇayaṁ prati 15004002a yadā tu kauravo rājā putraṁ sasmāra bāliśam 15004002c tadā bhīmaṁ hr̥dā rājann apadhyāti sa pārthivaḥ 15004003a tathaiva bhīmaseno ’pi dhr̥tarāṣṭraṁ janādhipam 15004003c nāmarṣayata rājendra sadaivātuṣṭavad dhr̥dā 15004004a aprakāśāny apriyāṇi cakārāsya vr̥kodaraḥ 15004004c ājñāṁ pratyaharac cāpi kr̥takaiḥ puruṣaiḥ sadā 15004005a atha bhīmaḥ suhr̥nmadhye bāhuśabdaṁ tathākarot 15004005c saṁśrave dhr̥tarāṣṭrasya gāndhāryāś cāpy amarṣaṇaḥ 15004006a smr̥tvā duryodhanaṁ śatruṁ karṇaduḥśāsanāv api 15004006c provācātha susaṁrabdho bhīmaḥ sa paruṣaṁ vacaḥ 15004007a andhasya nr̥pateḥ putrā mayā parighabāhunā 15004007c nītā lokam amuṁ sarve nānāśastrāttajīvitāḥ 15004008a imau tau parighaprakhyau bhujau mama durāsadau 15004008c yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṁ gatāḥ 15004009a tāv imau candanenāktau vandanīyau ca me bhujau 15004009c yābhyāṁ duryodhano nītaḥ kṣayaṁ sasutabāndhavaḥ 15004010a etāś cānyāś ca vividhāḥ śalyabhūtā janādhipaḥ 15004010c vr̥kodarasya tā vācaḥ śrutvā nirvedam āgamat 15004011a sā ca buddhimatī devī kālaparyāyavedinī 15004011c gāndhārī sarvadharmajñā tāny alīkāni śuśruve 15004012a tataḥ pañcadaśe varṣe samatīte narādhipaḥ 15004012c rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ 15004013a nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ 15004013c śvetāśvo vātha kuntī vā draupadī vā yaśasvinī 15004014a mādrīputrau ca bhīmasya cittajñāv anvamodatām 15004014c rājñas tu cittaṁ rakṣantau nocatuḥ kiṁ cid apriyam 15004015a tataḥ samānayām āsa dhr̥tarāṣṭraḥ suhr̥jjanam 15004015c bāṣpasaṁdigdham atyartham idam āha vaco bhr̥śam 15005001 dhr̥tarāṣṭra uvāca 15005001a viditaṁ bhavatām etad yathā vr̥ttaḥ kurukṣayaḥ 15005001c mamāparādhāt tat sarvam iti jñeyaṁ tu kauravāḥ 15005002a yo ’haṁ duṣṭamatiṁ mūḍhaṁ jñātīnāṁ bhayavardhanam 15005002c duryodhanaṁ kauravāṇām ādhipatye ’bhyaṣecayam 15005003a yac cāhaṁ vāsudevasya vākyaṁ nāśrauṣam arthavat 15005003c vadhyatāṁ sādhv ayaṁ pāpaḥ sāmātya iti durmatiḥ 15005004a putrasnehābhibhūtaś ca hitam ukto manīṣibhiḥ 15005004c vidureṇātha bhīṣmeṇa droṇena ca kr̥peṇa ca 15005005a pade pade bhagavatā vyāsena ca mahātmanā 15005005c saṁjayenātha gāndhāryā tad idaṁ tapyate ’dya mām 15005006a yac cāhaṁ pāṇḍuputreṣu guṇavatsu mahātmasu 15005006c na dattavāñ śriyaṁ dīptāṁ pitr̥paitāmahīm imām 15005007a vināśaṁ paśyamāno hi sarvarājñāṁ gadāgrajaḥ 15005007c etac chreyaḥ sa paramam amanyata janārdanaḥ 15005008a so ’ham etāny alīkāni nivr̥ttāny ātmanaḥ sadā 15005008c hr̥daye śalyabhūtāni dhārayāmi sahasraśaḥ 15005009a viśeṣatas tu dahyāmi varṣaṁ pañcadaśaṁ hi vai 15005009c asya pāpasya śuddhyarthaṁ niyato ’smi sudurmatiḥ 15005010a caturthe niyate kāle kadā cid api cāṣṭame 15005010c tr̥ṣṇāvinayanaṁ bhuñje gāndhārī veda tan mama 15005011a karoty āhāram iti māṁ sarvaḥ parijanaḥ sadā 15005011c yudhiṣṭhirabhayād vetti bhr̥śaṁ tapyati pāṇḍavaḥ 15005012a bhūmau śaye japyaparo darbheṣv ajinasaṁvr̥taḥ 15005012c niyamavyapadeśena gāndhārī ca yaśasvinī 15005013a hataṁ putraśataṁ śūraṁ saṁgrāmeṣv apalāyinam 15005013c nānutapyāmi tac cāhaṁ kṣatradharmaṁ hi taṁ viduḥ 15005013e ity uktvā dharmarājānam abhyabhāṣata kauravaḥ 15005014a bhadraṁ te yādavīmātar vākyaṁ cedaṁ nibodha me 15005014c sukham asmy uṣitaḥ putra tvayā suparipālitaḥ 15005015a mahādānāni dattāni śrāddhāni ca punaḥ punaḥ 15005015c prakr̥ṣṭaṁ me vayaḥ putra puṇyaṁ cīrṇaṁ yathābalam 15005015e gāndhārī hataputreyaṁ dhairyeṇodīkṣate ca mām 15005016a draupadyā hy apakartāras tava caiśvaryahāriṇaḥ 15005016c samatītā nr̥śaṁsās te dharmeṇa nihatā yudhi 15005017a na teṣu pratikartavyaṁ paśyāmi kurunandana 15005017c sarve śastrajitām̐l lokān gatās te ’bhimukhaṁ hatāḥ 15005018a ātmanas tu hitaṁ mukhyaṁ pratikartavyam adya me 15005018c gāndhāryāś caiva rājendra tad anujñātum arhasi 15005019a tvaṁ hi dharmabhr̥tāṁ śreṣṭhaḥ satataṁ dharmavatsalaḥ 15005019c rājā guruḥ prāṇabhr̥tāṁ tasmād etad bravīmy aham 15005020a anujñātas tvayā vīra saṁśrayeyaṁ vanāny aham 15005020c cīravalkalabhr̥d rājan gāndhāryā sahito ’nayā 15005020e tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ 15005021a ucitaṁ naḥ kule tāta sarveṣāṁ bharatarṣabha 15005021c putreṣv aiśvaryam ādhāya vayaso ’nte vanaṁ nr̥pa 15005022a tatrāhaṁ vāyubhakṣo vā nirāhāro ’pi vā vasan 15005022c patnyā sahānayā vīra cariṣyāmi tapaḥ param 15005023a tvaṁ cāpi phalabhāk tāta tapasaḥ pārthivo hy asi 15005023c phalabhājo hi rājānaḥ kalyāṇasyetarasya vā 15006001 yudhiṣṭhira uvāca 15006001a na māṁ prīṇayate rājyaṁ tvayy evaṁ duḥkhite nr̥pa 15006001c dhiṅ mām astu sudurbuddhiṁ rājyasaktaṁ pramādinam 15006002a yo ’haṁ bhavantaṁ duḥkhārtam upavāsakr̥śaṁ nr̥pa 15006002c yatāhāraṁ kṣitiśayaṁ nāvindaṁ bhrātr̥bhiḥ saha 15006003a aho ’smi vañcito mūḍho bhavatā gūḍhabuddhinā 15006003c viśvāsayitvā pūrvaṁ māṁ yad idaṁ duḥkham aśnuthāḥ 15006004a kiṁ me rājyena bhogair vā kiṁ yajñaiḥ kiṁ sukhena vā 15006004c yasya me tvaṁ mahīpāla duḥkhāny etāny avāptavān 15006005a pīḍitaṁ cāpi jānāmi rājyam ātmānam eva ca 15006005c anena vacasā tubhyaṁ duḥkhitasya janeśvara 15006006a bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ 15006006c bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam 15006007a auraso bhavataḥ putro yuyutsur nr̥pasattama 15006007c astu rājā mahārāja yaṁ cānyaṁ manyate bhavān 15006008a ahaṁ vanaṁ gamiṣyāmi bhavān rājyaṁ praśāstv idam 15006008c na mām ayaśasā dagdhaṁ bhūyas tvaṁ dagdhum arhasi 15006009a nāhaṁ rājā bhavān rājā bhavatā paravān aham 15006009c kathaṁ guruṁ tvāṁ dharmajñam anujñātum ihotsahe 15006010a na manyur hr̥di naḥ kaś cid duryodhanakr̥te ’nagha 15006010c bhavitavyaṁ tathā tad dhi vayaṁ te caiva mohitāḥ 15006011a vayaṁ hi putrā bhavato yathā duryodhanādayaḥ 15006011c gāndhārī caiva kuntī ca nirviśeṣe mate mama 15006012a sa māṁ tvaṁ yadi rājendra parityajya gamiṣyasi 15006012c pr̥ṣṭhatas tvānuyāsyāmi satyenātmānam ālabhe 15006013a iyaṁ hi vasusaṁpūrṇā mahī sāgaramekhalā 15006013c bhavatā viprahīṇasya na me prītikarī bhavet 15006014a bhavadīyam idaṁ sarvaṁ śirasā tvāṁ prasādaye 15006014c tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ 15006015a bhavitavyam anuprāptaṁ manye tvāṁ taj janādhipa 15006015c diṣṭyā śuśrūṣamāṇas tvāṁ mokṣyāmi manaso jvaram 15006016 dhr̥tarāṣṭra uvāca 15006016a tāpasye me manas tāta vartate kurunandana 15006016c ucitaṁ hi kule ’smākam araṇyagamanaṁ prabho 15006017a ciram asmy uṣitaḥ putra ciraṁ śuśrūṣitas tvayā 15006017c vr̥ddhaṁ mām abhyanujñātuṁ tvam arhasi janādhipa 15006018 vaiśaṁpāyana uvāca 15006018a ity uktvā dharmarājānaṁ vepamānaḥ kr̥tāñjalim 15006018c uvāca vacanaṁ rājā dhr̥tarāṣṭro ’mbikāsutaḥ 15006019a saṁjayaṁ ca mahāmātraṁ kr̥paṁ cāpi mahāratham 15006019c anunetum ihecchāmi bhavadbhiḥ pr̥thivīpatim 15006020a glāyate me mano hīdaṁ mukhaṁ ca pariśuṣyati 15006020c vayasā ca prakr̥ṣṭena vāgvyāyāmena caiva hi 15006021a ity uktvā sa tu dharmātmā vr̥ddho rājā kurūdvahaḥ 15006021c gāndhārīṁ śiśriye dhīmān sahasaiva gatāsuvat 15006022a taṁ tu dr̥ṣṭvā tathāsīnaṁ niśceṣṭaṁ kurupārthivam 15006022c ārtiṁ rājā yayau tūrṇaṁ kaunteyaḥ paravīrahā 15006023 yudhiṣṭhira uvāca 15006023a yasya nāgasahasreṇa daśasaṁkhyena vai balam 15006023c so ’yaṁ nārīm upāśritya śete rājā gatāsuvat 15006024a āyasī pratimā yena bhīmasenasya vai purā 15006024c cūrṇīkr̥tā balavatā sa balārthī śritaḥ striyam 15006025a dhig astu mām adharmajñaṁ dhig buddhiṁ dhik ca me śrutam 15006025c yatkr̥te pr̥thivīpālaḥ śete ’yam atathocitaḥ 15006026a aham apy upavatsyāmi yathaivāyaṁ gurur mama 15006026c yadi rājā na bhuṅkte ’yaṁ gāndhārī ca yaśasvinī 15006027 vaiśaṁpāyana uvāca 15006027a tato ’sya pāṇinā rājā jalaśītena pāṇḍavaḥ 15006027c uro mukhaṁ ca śanakaiḥ paryamārjata dharmavit 15006028a tena ratnauṣadhimatā puṇyena ca sugandhinā 15006028c pāṇisparśena rājñas tu rājā saṁjñām avāpa ha 15007001 dhr̥tarāṣṭra uvāca 15007001a spr̥śa māṁ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava 15007001c jīvāmīva hi saṁsparśāt tava rājīvalocana 15007002a mūrdhānaṁ ca tavāghrātum icchāmi manujādhipa 15007002c pāṇibhyāṁ ca parispraṣṭuṁ prāṇā hi na jahur mama 15007003a aṣṭamo hy adya kālo ’yam āhārasya kr̥tasya me 15007003c yenāhaṁ kuruśārdūla na śaknomi viceṣṭitum 15007004a vyāyāmaś cāyam atyarthaṁ kr̥tas tvām abhiyācatā 15007004c tato glānamanās tāta naṣṭasaṁjña ivābhavam 15007005a tavāmr̥tasamasparśaṁ hastasparśam imaṁ vibho 15007005c labdhvā saṁjīvito ’smīti manye kurukulodvaha 15007006 vaiśaṁpāyana uvāca 15007006a evam uktas tu kaunteyaḥ pitrā jyeṣṭhena bhārata 15007006c pasparśa sarvagātreṣu sauhārdāt taṁ śanais tadā 15007007a upalabhya tataḥ prāṇān dhr̥tarāṣṭro mahīpatiḥ 15007007c bāhubhyāṁ saṁpariṣvajya mūrdhny ājighrata pāṇḍavam 15007008a vidurādayaś ca te sarve rurudur duḥkhitā bhr̥śam 15007008c atiduḥkhāc ca rājānaṁ nocuḥ kiṁ cana pāṇḍavāḥ 15007009a gāndhārī tv eva dharmajñā manasodvahatī bhr̥śam 15007009c duḥkhāny avārayad rājan maivam ity eva cābravīt 15007010a itarās tu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ 15007010c netrair āgatavikledaiḥ parivārya sthitābhavan 15007011a athābravīt punar vākyaṁ dhr̥tarāṣṭro yudhiṣṭhiram 15007011c anujānīhi māṁ rājaṁs tāpasye bharatarṣabha 15007012a glāyate me manas tāta bhūyo bhūyaḥ prajalpataḥ 15007012c na mām ataḥ paraṁ putra parikleṣṭum ihārhasi 15007013a tasmiṁs tu kauravendre taṁ tathā bruvati pāṇḍavam 15007013c sarveṣām avarodhānām ārtanādo mahān abhūt 15007014a dr̥ṣṭvā kr̥śaṁ vivarṇaṁ ca rājānam atathocitam 15007014c upavāsapariśrāntaṁ tvagasthiparivāritam 15007015a dharmaputraḥ sa pitaraṁ pariṣvajya mahābhujaḥ 15007015c śokajaṁ bāṣpam utsr̥jya punar vacanam abravīt 15007016a na kāmaye naraśreṣṭha jīvitaṁ pr̥thivīṁ tathā 15007016c yathā tava priyaṁ rājaṁś cikīrṣāmi paraṁtapa 15007017a yadi tv aham anugrāhyo bhavato dayito ’pi vā 15007017c kriyatāṁ tāvad āhāras tato vetsyāmahe vayam 15007018a tato ’bravīn mahātejā dharmaputraṁ sa pārthivaḥ 15007018c anujñātas tvayā putra bhuñjīyām iti kāmaye 15007019a iti bruvati rājendre dhr̥tarāṣṭre yudhiṣṭhiram 15007019c r̥ṣiḥ satyavatīputro vyāso ’bhyetya vaco ’bravīt 15008001 vyāsa uvāca 15008001a yudhiṣṭhira mahābāho yad āha kurunandanaḥ 15008001c dhr̥tarāṣṭro mahātmā tvāṁ tat kuruṣvāvicārayan 15008002a ayaṁ hi vr̥ddho nr̥patir hataputro viśeṣataḥ 15008002c nedaṁ kr̥cchraṁ cirataraṁ sahed iti matir mama 15008003a gāndhārī ca mahābhāgā prājñā karuṇavedinī 15008003c putraśokaṁ mahārāja dhairyeṇodvahate bhr̥śam 15008004a aham apy etad eva tvāṁ bravīmi kuru me vacaḥ 15008004c anujñāṁ labhatāṁ rājā mā vr̥theha mariṣyati 15008005a rājarṣīṇāṁ purāṇānām anuyātu gatiṁ nr̥paḥ 15008005c rājarṣīṇāṁ hi sarveṣām ante vanam upāśrayaḥ 15008006 vaiśaṁpāyana uvāca 15008006a ity uktaḥ sa tadā rājā vyāsenādbhutakarmaṇā 15008006c pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ 15008007a bhagavān eva no mānyo bhagavān eva no guruḥ 15008007c bhagavān asya rājyasya kulasya ca parāyaṇam 15008008a ahaṁ tu putro bhagavān pitā rājā guruś ca me 15008008c nideśavartī ca pituḥ putro bhavati dharmataḥ 15008009a ity uktaḥ sa tu taṁ prāha vyāso dharmabhr̥tāṁ varaḥ 15008009c yudhiṣṭhiraṁ mahātejāḥ punar eva viśāṁ pate 15008010a evam etan mahābāho yathā vadasi bhārata 15008010c rājāyaṁ vr̥ddhatāṁ prāptaḥ pramāṇe parame sthitaḥ 15008011a so ’yaṁ mayābhyanujñātas tvayā ca pr̥thivīpate 15008011c karotu svam abhiprāyaṁ māsya vighnakaro bhava 15008012a eṣa eva paro dharmo rājarṣīṇāṁ yudhiṣṭhira 15008012c samare vā bhaven mr̥tyur vane vā vidhipūrvakam 15008013a pitrā tu tava rājendra pāṇḍunā pr̥thivīkṣitā 15008013c śiṣyabhūtena rājāyaṁ guruvat paryupāsitaḥ 15008014a kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ 15008014c mahadbhir iṣṭaṁ bhogāś ca bhuktāḥ putrāś ca pālitāḥ 15008015a putrasaṁsthaṁ ca vipulaṁ rājyaṁ viproṣite tvayi 15008015c trayodaśasamā bhuktaṁ dattaṁ ca vividhaṁ vasu 15008016a tvayā cāyaṁ naravyāghra guruśuśrūṣayā nr̥paḥ 15008016c ārādhitaḥ sabhr̥tyena gāndhārī ca yaśasvinī 15008017a anujānīhi pitaraṁ samayo ’sya tapovidhau 15008017c na manyur vidyate cāsya susūkṣmo ’pi yudhiṣṭhira 15008018a etāvad uktvā vacanam anujñāpya ca pārthivam 15008018c tathāstv iti ca tenoktaḥ kaunteyena yayau vanam 15008019a gate bhagavati vyāse rājā pāṇḍusutas tataḥ 15008019c provāca pitaraṁ vr̥ddhaṁ mandaṁ mandam ivānataḥ 15008020a yad āha bhagavān vyāso yac cāpi bhavato matam 15008020c yad āha ca maheṣvāsaḥ kr̥po vidura eva ca 15008021a yuyutsuḥ saṁjayaś caiva tat kartāsmy aham añjasā 15008021c sarve hy ete ’numānyā me kulasyāsya hitaiṣiṇaḥ 15008022a idaṁ tu yāce nr̥pate tvām ahaṁ śirasā nataḥ 15008022c kriyatāṁ tāvad āhāras tato gacchāśramaṁ prati 15009001 vaiśaṁpāyana uvāca 15009001a tato rājñābhyanujñāto dhr̥tarāṣṭraḥ pratāpavān 15009001c yayau svabhavanaṁ rājā gāndhāryānugatas tadā 15009002a mandaprāṇagatir dhīmān kr̥cchrād iva samuddharan 15009002c padātiḥ sa mahīpālo jīrṇo gajapatir yathā 15009003a tam anvagacchad viduro vidvān sūtaś ca saṁjayaḥ 15009003c sa cāpi parameṣvāsaḥ kr̥paḥ śāradvatas tathā 15009004a sa praviśya gr̥haṁ rājā kr̥tapūrvāhṇikakriyaḥ 15009004c tarpayitvā dvijaśreṣṭhān āhāram akarot tadā 15009005a gāndhārī caiva dharmajñā kuntyā saha manasvinī 15009005c vadhūbhir upacāreṇa pūjitābhuṅkta bhārata 15009006a kr̥tāhāraṁ kr̥tāhārāḥ sarve te vidurādayaḥ 15009006c pāṇḍavāś ca kuruśreṣṭham upātiṣṭhanta taṁ nr̥pam 15009007a tato ’bravīn mahārāja kuntīputram upahvare 15009007c niṣaṇṇaṁ pāṇinā pr̥ṣṭhe saṁspr̥śann ambikāsutaḥ 15009008a apramādas tvayā kāryaḥ sarvathā kurunandana 15009008c aṣṭāṅge rājaśārdūla rājye dharmapuraskr̥te 15009009a tat tu śakyaṁ yathā tāta rakṣituṁ pāṇḍunandana 15009009c rājyaṁ dharmaṁ ca kaunteya vidvān asi nibodha tat 15009010a vidyāvr̥ddhān sadaiva tvam upāsīthā yudhiṣṭhira 15009010c śr̥ṇuyās te ca yad brūyuḥ kuryāś caivāvicārayan 15009011a prātar utthāya tān rājan pūjayitvā yathāvidhi 15009011c kr̥tyakāle samutpanne pr̥cchethāḥ kāryam ātmanaḥ 15009012a te tu saṁmānitā rājaṁs tvayā rājyahitārthinā 15009012c pravakṣyanti hitaṁ tāta sarvaṁ kauravanandana 15009013a indriyāṇi ca sarvāṇi vājivat paripālaya 15009013c hitāya vai bhaviṣyanti rakṣitaṁ draviṇaṁ yathā 15009014a amātyān upadhātītān pitr̥paitāmahāñ śucīn 15009014c dāntān karmasu sarveṣu mukhyān mukhyeṣu yojayeḥ 15009015a cārayethāś ca satataṁ cārair aviditaiḥ parān 15009015c parīkṣitair bahuvidhaṁ svarāṣṭreṣu pareṣu ca 15009016a puraṁ ca te suguptaṁ syād dr̥ḍhaprākāratoraṇam 15009016c aṭṭāṭṭālakasaṁbādhaṁ ṣaṭpathaṁ sarvatodiśam 15009017a tasya dvārāṇi kāryāṇi paryāptāni br̥hanti ca 15009017c sarvataḥ suvibhaktāni yantrair ārakṣitāni ca 15009018a puruṣair alam arthajñair viditaiḥ kulaśīlataḥ 15009018c ātmā ca rakṣyaḥ satataṁ bhojanādiṣu bhārata 15009019a vihārāhārakāleṣu mālyaśayyāsaneṣu ca 15009019c striyaś ca te suguptāḥ syur vr̥ddhair āptair adhiṣṭhitāḥ 15009019e śīlavadbhiḥ kulīnaiś ca vidvadbhiś ca yudhiṣṭhira 15009020a mantriṇaś caiva kurvīthā dvijān vidyāviśāradān 15009020c vinītāṁś ca kulīnāṁś ca dharmārthakuśalān r̥jūn 15009021a taiḥ sārdhaṁ mantrayethās tvaṁ nātyarthaṁ bahubhiḥ saha 15009021c samastair api ca vyastair vyapadeśena kena cit 15009022a susaṁvr̥taṁ mantragr̥haṁ sthalaṁ cāruhya mantrayeḥ 15009022c araṇye niḥśalāke vā na ca rātrau kathaṁ cana 15009023a vānarāḥ pakṣiṇaś caiva ye manuṣyānukāriṇaḥ 15009023c sarve mantragr̥he varjyā ye cāpi jaḍapaṅgukāḥ 15009024a mantrabhede hi ye doṣā bhavanti pr̥thivīkṣitām 15009024c na te śakyāḥ samādhātuṁ kathaṁ cid iti me matiḥ 15009025a doṣāṁś ca mantrabhedeṣu brūyās tvaṁ mantrimaṇḍale 15009025c abhede ca guṇān rājan punaḥ punar ariṁdama 15009026a paurajānapadānāṁ ca śaucāśaucaṁ yudhiṣṭhira 15009026c yathā syād viditaṁ rājaṁs tathā kāryam ariṁdama 15010001 dhr̥tarāṣṭra uvāca 15010001a vyavahārāś ca te tāta nityam āptair adhiṣṭhitāḥ 15010001c yojyās tuṣṭair hitai rājan nityaṁ cārair anuṣṭhitāḥ 15010002a parimāṇaṁ viditvā ca daṇḍaṁ daṇḍyeṣu bhārata 15010002c praṇayeyur yathānyāyaṁ puruṣās te yudhiṣṭhira 15010003a ādānarucayaś caiva paradārābhimarśakāḥ 15010003c ugradaṇḍapradhānāś ca mithyā vyāhāriṇas tathā 15010004a ākroṣṭāraś ca lubdhāś ca hantāraḥ sāhasapriyāḥ 15010004c sabhāvihārabhettāro varṇānāṁ ca pradūṣakāḥ 15010004e hiraṇyadaṇḍyā vadhyāś ca kartavyā deśakālataḥ 15010005a prātar eva hi paśyethā ye kuryur vyayakarma te 15010005c alaṁkāram atho bhojyam ata ūrdhvaṁ samācareḥ 15010006a paśyethāś ca tato yodhān sadā tvaṁ pariharṣayan 15010006c dūtānāṁ ca carāṇāṁ ca pradoṣas te sadā bhavet 15010007a sadā cāpararātraṁ te bhavet kāryārthanirṇaye 15010007c madhyarātre vihāras te madhyāhne ca sadā bhavet 15010008a sarve tv ātyayikāḥ kālāḥ kāryāṇāṁ bharatarṣabha 15010008c tathaivālaṁkr̥taḥ kāle tiṣṭhethā bhūridakṣiṇaḥ 15010008e cakravat karmaṇāṁ tāta paryāyo hy eṣa nityaśaḥ 15010009a kośasya saṁcaye yatnaṁ kurvīthā nyāyataḥ sadā 15010009c dvividhasya mahārāja viparītaṁ vivarjayeḥ 15010010a cārair viditvā śatrūṁś ca ye te rājyāntarāyiṇaḥ 15010010c tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam 15010011a karmadr̥ṣṭyātha bhr̥tyāṁs tvaṁ varayethāḥ kurūdvaha 15010011c kārayethāś ca karmāṇi yuktāyuktair adhiṣṭhitaiḥ 15010012a senāpraṇetā ca bhavet tava tāta dr̥ḍhavrataḥ 15010012c śūraḥ kleśasahaś caiva priyaś ca tava mānavaḥ 15010013a sarve jānapadāś caiva tava karmāṇi pāṇḍava 15010013c paurogavāś ca sabhyāś ca kuryur ye vyavahāriṇaḥ 15010014a svarandhraṁ pararandhraṁ ca sveṣu caiva pareṣu ca 15010014c upalakṣayitavyaṁ te nityam eva yudhiṣṭhira 15010015a deśāntarasthāś ca narā vikrāntāḥ sarvakarmasu 15010015c mātrābhir anurūpābhir anugrāhyā hitās tvayā 15010016a guṇārthināṁ guṇaḥ kāryo viduṣāṁ te janādhipa 15010016c avicālyāś ca te te syur yathā merur mahāgiriḥ 15011001 dhr̥tarāṣṭra uvāca 15011001a maṇḍalāni ca budhyethāḥ pareṣām ātmanas tathā 15011001c udāsīnaguṇānāṁ ca madhyamānāṁ tathaiva ca 15011002a caturṇāṁ śatrujātānāṁ sarveṣām ātatāyinām 15011002c mitraṁ cāmitramitraṁ ca boddhavyaṁ te ’rikarśana 15011003a tathāmātyā janapadā durgāṇi viṣamāṇi ca 15011003c balāni ca kuruśreṣṭha bhavanty eṣāṁ yathecchakam 15011004a te ca dvādaśa kaunteya rājñāṁ vai vividhātmakāḥ 15011004c mantripradhānāś ca guṇāḥ ṣaṣṭir dvādaśa ca prabho 15011005a etan maṇḍalam ity āhur ācāryā nītikovidāḥ 15011005c atra ṣāḍguṇyam āyattaṁ yudhiṣṭhira nibodha tat 15011006a vr̥ddhikṣayau ca vijñeyau sthānaṁ ca kurunandana 15011006c dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ 15011007a yadā svapakṣo balavān parapakṣas tathābalaḥ 15011007c vigr̥hya śatrūn kaunteya yāyāt kṣitipatis tadā 15011007e yadā svapakṣo ’balavāṁs tadā saṁdhiṁ samāśrayet 15011008a dravyāṇāṁ saṁcayaś caiva kartavyaḥ syān mahāṁs tathā 15011008c yadā samartho yānāya nacireṇaiva bhārata 15011009a tadā sarvaṁ vidheyaṁ syāt sthānaṁ ca na vibhājayet 15011009c bhūmir alpaphalā deyā viparītasya bhārata 15011010a hiraṇyaṁ kupyabhūyiṣṭhaṁ mitraṁ kṣīṇam akośavat 15011010c viparītān na gr̥hṇīyāt svayaṁ saṁdhiviśāradaḥ 15011011a saṁdhyarthaṁ rājaputraṁ ca lipsethā bharatarṣabha 15011011c viparītas tu te ’deyaḥ putra kasyāṁ cid āpadi 15011011e tasya pramokṣe yatnaṁ ca kuryāḥ sopāyamantravit 15011012a prakr̥tīnāṁ ca kaunteya rājā dīnāṁ vibhāvayet 15011012c krameṇa yugapad dvaṁdvaṁ vyasanānāṁ balābalam 15011013a pīḍanaṁ stambhanaṁ caiva kośabhaṅgas tathaiva ca 15011013c kāryaṁ yatnena śatrūṇāṁ svarāṣṭraṁ rakṣatā svayam 15011014a na ca hiṁsyo ’bhyupagataḥ sāmanto vr̥ddhim icchatā 15011014c kaunteya taṁ na hiṁseta yo mahīṁ vijigīṣate 15011015a gaṇānāṁ bhedane yogaṁ gacchethāḥ saha mantribhiḥ 15011015c sādhusaṁgrahaṇāc caiva pāpanigrahaṇāt tathā 15011016a durbalāś cāpi satataṁ nāvaṣṭabhyā balīyasā 15011016c tiṣṭhethā rājaśārdūla vaitasīṁ vr̥ttim āsthitaḥ 15011017a yady evam abhiyāyāc ca durbalaṁ balavān nr̥paḥ 15011017c sāmādibhir upāyais taṁ krameṇa vinivartayet 15011018a aśaknuvaṁs tu yuddhāya niṣpatet saha mantribhiḥ 15011018c kośena paurair daṇḍena ye cānye priyakāriṇaḥ 15011019a asaṁbhave tu sarvasya yathāmukhyena niṣpatet 15011019c krameṇānena mokṣaḥ syāc charīram api kevalam 15012001 dhr̥tarāṣṭra uvāca 15012001a saṁdhivigraham apy atra paśyethā rājasattama 15012001c dviyoniṁ trividhopāyaṁ bahukalpaṁ yudhiṣṭhira 15012002a rājendra paryupāsīthāś chittvā dvaividhyam ātmanaḥ 15012002c tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret 15012003a paryupāsanakāle tu viparītaṁ vidhīyate 15012003c āmardakāle rājendra vyapasarpas tato varaḥ 15012004a vyasanaṁ bhedanaṁ caiva śatrūṇāṁ kārayet tataḥ 15012004c karśanaṁ bhīṣaṇaṁ caiva yuddhe cāpi bahukṣayam 15012005a prayāsyamāno nr̥patis trividhaṁ paricintayet 15012005c ātmanaś caiva śatroś ca śaktiṁ śāstraviśāradaḥ 15012006a utsāhaprabhuśaktibhyāṁ mantraśaktyā ca bhārata 15012006c upapanno naro yāyād viparītam ato ’nyathā 15012007a ādadīta balaṁ rājā maulaṁ mitrabalaṁ tathā 15012007c aṭavībalaṁ bhr̥taṁ caiva tathā śreṇībalaṁ ca yat 15012008a tatra mitrabalaṁ rājan maulena na viśiṣyate 15012008c śreṇībalaṁ bhr̥taṁ caiva tulya eveti me matiḥ 15012009a tathā cārabalaṁ caiva parasparasamaṁ nr̥pa 15012009c vijñeyaṁ balakāleṣu rājñā kāla upasthite 15012010a āpadaś cāpi boddhavyā bahurūpā narādhipa 15012010c bhavanti rājñāṁ kauravya yās tāḥ pr̥thag ataḥ śr̥ṇu 15012011a vikalpā bahavo rājann āpadāṁ pāṇḍunandana 15012011c sāmādibhir upanyasya śamayet tān nr̥paḥ sadā 15012012a yātrāṁ yāyād balair yukto rājā ṣaḍbhiḥ paraṁtapa 15012012c saṁyukto deśakālābhyāṁ balair ātmaguṇais tathā 15012013a tuṣṭapuṣṭabalo yāyād rājā vr̥ddhyudaye rataḥ 15012013c āhūtaś cāpy atho yāyād anr̥tāv api pārthivaḥ 15012014a sthūṇāśmānaṁ vājirathapradhānāṁ; dhvajadrumaiḥ saṁvr̥takūlarodhasam 15012014c padātināgair bahukardamāṁ nadīṁ; sapatnanāśe nr̥patiḥ prayāyāt 15012015a athopapattyā śakaṭaṁ padmaṁ vajraṁ ca bhārata 15012015c uśanā veda yac chāstraṁ tatraitad vihitaṁ vibho 15012016a sādayitvā parabalaṁ kr̥tvā ca balaharṣaṇam 15012016c svabhūmau yojayed yuddhaṁ parabhūmau tathaiva ca 15012017a labdhaṁ praśamayed rājā nikṣiped dhanino narān 15012017c jñātvā svaviṣayaṁ taṁ ca sāmādibhir upakramet 15012018a sarvathaiva mahārāja śarīraṁ dhārayed iha 15012018c pretyeha caiva kartavyam ātmaniḥśreyasaṁ param 15012019a evaṁ kurvañ śubhā vāco loke ’smiñ śr̥ṇute nr̥paḥ 15012019c pretya svargaṁ tathāpnoti prajā dharmeṇa pālayan 15012020a evaṁ tvayā kuruśreṣṭha vartitavyaṁ prajāhitam 15012020c ubhayor lokayos tāta prāptaye nityam eva ca 15012021a bhīṣmeṇa pūrvam ukto ’si kr̥ṣṇena vidureṇa ca 15012021c mayāpy avaśyaṁ vaktavyaṁ prītyā te nr̥pasattama 15012022a etat sarvaṁ yathānyāyaṁ kurvīthā bhūridakṣiṇa 15012022c priyas tathā prajānāṁ tvaṁ svarge sukham avāpsyasi 15012023a aśvamedhasahasreṇa yo yajet pr̥thivīpatiḥ 15012023c pālayed vāpi dharmeṇa prajās tulyaṁ phalaṁ labhet 15013001 yudhiṣṭhira uvāca 15013001a evam etat kariṣyāmi yathāttha pr̥thivīpate 15013001c bhūyaś caivānuśāsyo ’haṁ bhavatā pārthivarṣabha 15013002a bhīṣme svargam anuprāpte gate ca madhusūdane 15013002c vidure saṁjaye caiva ko ’nyo māṁ vaktum arhati 15013003a yat tu mām anuśāstīha bhavān adya hite sthitaḥ 15013003c kartāsmy etan mahīpāla nirvr̥to bhava bhārata 15013004 vaiśaṁpāyana uvāca 15013004a evam uktaḥ sa rājarṣir dharmarājena dhīmatā 15013004c kaunteyaṁ samanujñātum iyeṣa bharatarṣabha 15013005a putra viśramyatāṁ tāvan mamāpi balavāñ śramaḥ 15013005c ity uktvā prāviśad rājā gāndhāryā bhavanaṁ tadā 15013006a tam āsanagataṁ devī gāndhārī dharmacāriṇī 15013006c uvāca kāle kālajñā prajāpatisamaṁ patim 15013007a anujñātaḥ svayaṁ tena vyāsenāpi maharṣiṇā 15013007c yudhiṣṭhirasyānumate kadāraṇyaṁ gamiṣyasi 15013008 dhr̥tarāṣṭra uvāca 15013008a gāndhāry aham anujñātaḥ svayaṁ pitrā mahātmanā 15013008c yudhiṣṭhirasyānumate gantāsmi nacirād vanam 15013009a ahaṁ hi nāma sarveṣāṁ teṣāṁ durdyūtadevinām 15013009c putrāṇāṁ dātum icchāmi pretyabhāvānugaṁ vasu 15013009e sarvaprakr̥tisāṁnidhyaṁ kārayitvā svaveśmani 15013010 vaiśaṁpāyana uvāca 15013010a ity uktvā dharmarājāya preṣayām āsa pārthivaḥ 15013010c sa ca tadvacanāt sarvaṁ samāninye mahīpatiḥ 15013011a tato niṣkramya nr̥patis tasmād antaḥpurāt tadā 15013011c sarvaṁ suhr̥jjanaṁ caiva sarvāś ca prakr̥tīs tathā 15013011e samavetāṁś ca tān sarvān paurajānapadān atha 15013012a brāhmaṇāṁś ca mahīpālān nānādeśasamāgatān 15013012c tataḥ prāha mahātejā dhr̥tarāṣṭro mahīpatiḥ 15013013a śr̥ṇvanty ekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ 15013013c kṣatriyāś caiva vaiśyāś ca śūdrāś caiva samāgatāḥ 15013014a bhavantaḥ kuravaś caiva bahukālaṁ sahoṣitāḥ 15013014c parasparasya suhr̥daḥ parasparahite ratāḥ 15013015a yad idānīm ahaṁ brūyām asmin kāla upasthite 15013015c tathā bhavadbhiḥ kartavyam avicārya vaco mama 15013016a araṇyagamane buddhir gāndhārīsahitasya me 15013016c vyāsasyānumate rājñas tathā kuntīsutasya ca 15013016e bhavanto ’py anujānantu mā vo ’nyā bhūd vicāraṇā 15013017a asmākaṁ bhavatāṁ caiva yeyaṁ prītir hi śāśvatī 15013017c na cānyeṣv asti deśeṣu rājñām iti matir mama 15013018a śrānto ’smi vayasānena tathā putravinākr̥taḥ 15013018c upavāsakr̥śaś cāsmi gāndhārīsahito ’naghāḥ 15013019a yudhiṣṭhiragate rājye prāptaś cāsmi sukhaṁ mahat 15013019c manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ 15013020a mama tv andhasya vr̥ddhasya hataputrasya kā gatiḥ 15013020c r̥te vanaṁ mahābhāgās tan mānujñātum arhatha 15013021a tasya tad vacanaṁ śrutvā sarve te kurujāṅgalāḥ 15013021c bāṣpasaṁdigdhayā vācā rurudur bharatarṣabha 15013022a tān avibruvataḥ kiṁ cid duḥkhaśokaparāyaṇān 15013022c punar eva mahātejā dhr̥tarāṣṭro ’bravīd idam 15014001 dhr̥tarāṣṭra uvāca 15014001a śaṁtanuḥ pālayām āsa yathāvat pr̥thivīm imām 15014001c tathā vicitravīryaś ca bhīṣmeṇa paripālitaḥ 15014001e pālayām āsa vas tāto viditaṁ vo nasaṁśayaḥ 15014002a yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt 15014002c sa cāpi pālayām āsa yathāvat tac ca vettha ha 15014003a mayā ca bhavatāṁ samyak chuśrūṣā yā kr̥tānaghāḥ 15014003c asamyag vā mahābhāgās tat kṣantavyam atandritaiḥ 15014004a yac ca duryodhanenedaṁ rājyaṁ bhuktam akaṇṭakam 15014004c api tatra na vo mando durbuddhir aparāddhavān 15014005a tasyāparādhād durbuddher abhimānān mahīkṣitām 15014005c vimardaḥ sumahān āsīd anayān matkr̥tād atha 15014006a tan mayā sādhu vāpīdaṁ yadi vāsādhu vai kr̥tam 15014006c tad vo hr̥di na kartavyaṁ mām anujñātum arhatha 15014007a vr̥ddho ’yaṁ hataputro ’yaṁ duḥkhito ’yaṁ janādhipaḥ 15014007c pūrvarājñāṁ ca putro ’yam iti kr̥tvānujānata 15014008a iyaṁ ca kr̥paṇā vr̥ddhā hataputrā tapasvinī 15014008c gāndhārī putraśokārtā tulyaṁ yācati vo mayā 15014009a hataputrāv imau vr̥ddhau viditvā duḥkhitau tathā 15014009c anujānīta bhadraṁ vo vrajāvaḥ śaraṇaṁ ca vaḥ 15014010a ayaṁ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ 15014010c sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca 15014010e na jātu viṣamaṁ caiva gamiṣyati kadā cana 15014011a catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ 15014011c lokapālopamā hy ete sarve dharmārthadarśinaḥ 15014012a brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ 15014012c yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati 15014013a avaśyam eva vaktavyam iti kr̥tvā bravīmi vaḥ 15014013c eṣa nyāso mayā dattaḥ sarveṣāṁ vo yudhiṣṭhiraḥ 15014013e bhavanto ’sya ca vīrasya nyāsabhūtā mayā kr̥tāḥ 15014014a yady eva taiḥ kr̥taṁ kiṁ cid vyalīkaṁ vā sutair mama 15014014c yady anyena madīyena tad anujñātum arhatha 15014015a bhavadbhir hi na me manyuḥ kr̥tapūrvaḥ kathaṁ cana 15014015c atyantagurubhaktānām eṣo ’ñjalir idaṁ namaḥ 15014016a teṣām asthirabuddhīnāṁ lubdhānāṁ kāmacāriṇām 15014016c kr̥te yācāmi vaḥ sarvān gāndhārīsahito ’naghāḥ 15014017a ity uktās tena te rājñā paurajānapadā janāḥ 15014017c nocur bāṣpakalāḥ kiṁ cid vīkṣāṁ cakruḥ parasparam 15015001 vaiśaṁpāyana uvāca 15015001a evam uktās tu te tena paurajānapadā janāḥ 15015001c vr̥ddhena rājñā kauravya naṣṭasaṁjñā ivābhavan 15015002a tūṣṇīṁbhūtāṁs tatas tāṁs tu bāṣpakaṇṭhān mahīpatiḥ 15015002c dhr̥tarāṣṭro mahīpālaḥ punar evābhyabhāṣata 15015003a vr̥ddhaṁ māṁ hataputraṁ ca dharmapatnyā sahānayā 15015003c vilapantaṁ bahuvidhaṁ kr̥paṇaṁ caiva sattamāḥ 15015004a pitrā svayam anujñātaṁ kr̥ṣṇadvaipāyanena vai 15015004c vanavāsāya dharmajñā dharmajñena nr̥peṇa ca 15015005a so ’haṁ punaḥ punar yāce śirasāvanato ’naghāḥ 15015005c gāndhāryā sahitaṁ tan māṁ samanujñātum arhatha 15015006a śrutvā tu kururājasya vākyāni karuṇāni te 15015006c ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ 15015007a uttarīyaiḥ karaiś cāpi saṁchādya vadanāni te 15015007c ruruduḥ śokasaṁtaptā muhūrtaṁ pitr̥mātr̥vat 15015008a hr̥dayaiḥ śūnyabhūtais te dhr̥tarāṣṭrapravāsajam 15015008c duḥkhaṁ saṁdhārayantaḥ sma naṣṭasaṁjñā ivābhavan 15015009a te vinīya tam āyāsaṁ kururājaviyogajam 15015009c śanaiḥ śanais tadānyonyam abruvan svamatāny uta 15015010a tataḥ saṁdhāya te sarve vākyāny atha samāsataḥ 15015010c ekasmin brāhmaṇe rājann āveśyocur narādhipam 15015011a tataḥ svacaraṇe vr̥ddhaḥ saṁmato ’rthaviśāradaḥ 15015011c sāmbākhyo bahvr̥co rājan vaktuṁ samupacakrame 15015012a anumānya mahārājaṁ tat sadaḥ saṁprabhāṣya ca 15015012c vipraḥ pragalbho medhāvī sa rājānam uvāca ha 15015013a rājan vākyaṁ janasyāsya mayi sarvaṁ samarpitam 15015013c vakṣyāmi tad ahaṁ vīra taj juṣasva narādhipa 15015014a yathā vadasi rājendra sarvam etat tathā vibho 15015014c nātra mithyā vacaḥ kiṁ cit suhr̥t tvaṁ naḥ parasparam 15015015a na jātv asya tu vaṁśasya rājñāṁ kaś cit kadā cana 15015015c rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet 15015016a pitr̥vad bhrātr̥vac caiva bhavantaḥ pālayanti naḥ 15015016c na ca duryodhanaḥ kiṁ cid ayuktaṁ kr̥tavān nr̥pa 15015017a yathā bravīti dharmajño muniḥ satyavatīsutaḥ 15015017c tathā kuru mahārāja sa hi naḥ paramo guruḥ 15015018a tyaktā vayaṁ tu bhavatā duḥkhaśokaparāyaṇāḥ 15015018c bhaviṣyāmaś ciraṁ rājan bhavadguṇaśatair hr̥tāḥ 15015019a yathā śaṁtanunā guptā rājñā citrāṅgadena ca 15015019c bhīṣmavīryopagūḍhena pitrā ca tava pārthiva 15015020a bhavadbuddhiyujā caiva pāṇḍunā pr̥thivīkṣitā 15015020c tathā duryodhanenāpi rājñā suparipālitāḥ 15015021a na svalpam api putras te vyalīkaṁ kr̥tavān nr̥pa 15015021c pitarīva suviśvastās tasminn api narādhipe 15015021e vayam āsma yathā samyag bhavato viditaṁ tathā 15015022a tathā varṣasahasrāya kuntīputreṇa dhīmatā 15015022c pālyamānā dhr̥timatā sukhaṁ vindāmahe nr̥pa 15015023a rājarṣīṇāṁ purāṇānāṁ bhavatāṁ vaṁśadhāriṇām 15015023c kurusaṁvaraṇādīnāṁ bharatasya ca dhīmataḥ 15015024a vr̥ttaṁ samanuyāty eṣa dharmātmā bhūridakṣiṇaḥ 15015024c nātra vācyaṁ mahārāja susūkṣmam api vidyate 15015025a uṣitāḥ sma sukhaṁ nityaṁ bhavatā paripālitāḥ 15015025c susūkṣmaṁ ca vyalīkaṁ te saputrasya na vidyate 15015026a yat tu jñātivimarde ’sminn āttha duryodhanaṁ prati 15015026c bhavantam anuneṣyāmi tatrāpi kurunandana 15016001 brāhmaṇa uvāca 15016001a na tad duryodhanakr̥taṁ na ca tad bhavatā kr̥tam 15016001c na karṇasaubalābhyāṁ ca kuravo yat kṣayaṁ gatāḥ 15016002a daivaṁ tat tu vijānīmo yan na śakyaṁ prabādhitum 15016002c daivaṁ puruṣakāreṇa na śakyam ativartitum 15016003a akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ 15016003c aṣṭādaśāhena hatā daśabhir yodhapuṁgavaiḥ 15016004a bhīṣmadroṇakr̥pādyaiś ca karṇena ca mahātmanā 15016004c yuyudhānena vīreṇa dhr̥ṣṭadyumnena caiva ha 15016005a caturbhiḥ pāṇḍuputraiś ca bhīmārjunayamair nr̥pa 15016005c janakṣayo ’yaṁ nr̥pate kr̥to daivabalātkr̥taiḥ 15016006a avaśyam eva saṁgrāme kṣatriyeṇa viśeṣataḥ 15016006c kartavyaṁ nidhanaṁ loke śastreṇa kṣatrabandhunā 15016007a tair iyaṁ puruṣavyāghrair vidyābāhubalānvitaiḥ 15016007c pr̥thivī nihatā sarvā sahayā sarathadvipā 15016008a na sa rājāparādhnoti putras tava mahāmanāḥ 15016008c na bhavān na ca te bhr̥tyā na karṇo na ca saubalaḥ 15016009a yad vinaṣṭāḥ kuruśreṣṭhā rājānaś ca sahasraśaḥ 15016009c sarvaṁ daivakr̥taṁ tad vai ko ’tra kiṁ vaktum arhati 15016010a gurur mato bhavān asya kr̥tsnasya jagataḥ prabhuḥ 15016010c dharmātmānam atas tubhyam anujānīmahe sutam 15016011a labhatāṁ vīralokān sa sasahāyo narādhipaḥ 15016011c dvijāgryaiḥ samanujñātas tridive modatāṁ sukhī 15016012a prāpsyate ca bhavān puṇyaṁ dharme ca paramāṁ sthitim 15016012c veda puṇyaṁ ca kārtsnyena samyag bharatasattama 15016013a dr̥ṣṭāpadānāś cāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ 15016013c samarthās tridivasyāpi pālane kiṁ punaḥ kṣiteḥ 15016014a anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca 15016014c prajāḥ kurukulaśreṣṭha pāṇḍavāñ śīlabhūṣaṇān 15016015a brahmadeyāgrahārāṁś ca parihārāṁś ca pārthiva 15016015c pūrvarājātisargāṁś ca pālayaty eva pāṇḍavaḥ 15016016a dīrghadarśī kr̥taprajñaḥ sadā vaiśravaṇo yathā 15016016c akṣudrasacivaś cāyaṁ kuntīputro mahāmanāḥ 15016017a apy amitre dayāvāṁś ca śuciś ca bharatarṣabha 15016017c r̥ju paśyati medhāvī putravat pāti naḥ sadā 15016018a vipriyaṁ ca janasyāsya saṁsargād dharmajasya vai 15016018c na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ 15016019a mandā mr̥duṣu kauravyās tīkṣṇeṣv āśīviṣopamāḥ 15016019c vīryavanto mahātmānaḥ paurāṇāṁ ca hite ratāḥ 15016020a na kuntī na ca pāñcālī na colūpī na sātvatī 15016020c asmiñ jane kariṣyanti pratikūlāni karhi cit 15016021a bhavatkr̥tam imaṁ snehaṁ yudhiṣṭhiravivardhitam 15016021c na pr̥ṣṭhataḥ kariṣyanti paurajānapadā janāḥ 15016022a adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ 15016022c mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ 15016023a sa rājan mānasaṁ duḥkham apanīya yudhiṣṭhirāt 15016023c kuru kāryāṇi dharmyāṇi namas te bharatarṣabha 15016024 vaiśaṁpāyana uvāca 15016024a tasya tad vacanaṁ dharmyam anubandhaguṇottaram 15016024c sādhu sādhv iti sarvaḥ sa janaḥ pratigr̥hītavān 15016025a dhr̥tarāṣṭraś ca tad vākyam abhipūjya punaḥ punaḥ 15016025c visarjayām āsa tadā sarvās tu prakr̥tīḥ śanaiḥ 15016026a sa taiḥ saṁpūjito rājā śivenāvekṣitas tadā 15016026c prāñjaliḥ pūjayām āsa taṁ janaṁ bharatarṣabha 15016027a tato viveśa bhuvanaṁ gāndhāryā sahito nr̥paḥ 15016027c vyuṣṭāyāṁ caiva śarvaryāṁ yac cakāra nibodha tat 15017001 vaiśaṁpāyana uvāca 15017001a vyuṣitāyāṁ rajanyāṁ tu dhr̥tarāṣṭro ’mbikāsutaḥ 15017001c viduraṁ preṣayām āsa yudhiṣṭhiraniveśanam 15017002a sa gatvā rājavacanād uvācācyutam īśvaram 15017002c yudhiṣṭhiraṁ mahātejāḥ sarvabuddhimatāṁ varaḥ 15017003a dhr̥tarāṣṭro mahārāja vanavāsāya dīkṣitaḥ 15017003c gamiṣyati vanaṁ rājan kārttikīm āgatām imām 15017004a sa tvā kurukulaśreṣṭha kiṁ cid artham abhīpsati 15017004c śrāddham icchati dātuṁ sa gāṅgeyasya mahātmanaḥ 15017005a droṇasya somadattasya bāhlīkasya ca dhīmataḥ 15017005c putrāṇāṁ caiva sarveṣāṁ ye cāsya suhr̥do hatāḥ 15017005e yadi cābhyanujānīṣe saindhavāpasadasya ca 15017006a etac chrutvā tu vacanaṁ vidurasya yudhiṣṭhiraḥ 15017006c hr̥ṣṭaḥ saṁpūjayām āsa guḍākeśaś ca pāṇḍavaḥ 15017007a na tu bhīmo dr̥ḍhakrodhas tad vaco jagr̥he tadā 15017007c vidurasya mahātejā duryodhanakr̥taṁ smaran 15017008a abhiprāyaṁ viditvā tu bhīmasenasya phalgunaḥ 15017008c kirīṭī kiṁ cid ānamya bhīmaṁ vacanam abravīt 15017009a bhīma rājā pitā vr̥ddho vanavāsāya dīkṣitaḥ 15017009c dātum icchati sarveṣāṁ suhr̥dām aurdhvadehikam 15017010a bhavatā nirjitaṁ vittaṁ dātum icchati kauravaḥ 15017010c bhīṣmādīnāṁ mahābāho tad anujñātum arhasi 15017011a diṣṭyā tv adya mahābāho dhr̥tarāṣṭraḥ prayācati 15017011c yācito yaḥ purāsmābhiḥ paśya kālasya paryayam 15017012a yo ’sau pr̥thivyāḥ kr̥tsnāyā bhartā bhūtvā narādhipaḥ 15017012c parair vinihatāpatyo vanaṁ gantum abhīpsati 15017013a mā te ’nyat puruṣavyāghra dānād bhavatu darśanam 15017013c ayaśasyam ato ’nyat syād adharmyaṁ ca mahābhuja 15017014a rājānam upatiṣṭhasva jyeṣṭhaṁ bhrātaram īśvaram 15017014c arhas tvam asi dātuṁ vai nādātuṁ bharatarṣabha 15017014e evaṁ bruvāṇaṁ kaunteyaṁ dharmarājo ’bhyapūjayat 15017015a bhīmasenas tu sakrodhaḥ provācedaṁ vacas tadā 15017015c vayaṁ bhīṣmasya kurmeha pretakāryāṇi phalguna 15017016a somadattasya nr̥pater bhūriśravasa eva ca 15017016c bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ 15017017a anyeṣāṁ caiva suhr̥dāṁ kuntī karṇāya dāsyati 15017017c śrāddhāni puruṣavyāghra mādāt kauravako nr̥paḥ 15017018a iti me vartate buddhir mā vo nandantu śatravaḥ 15017018c kaṣṭāt kaṣṭataraṁ yāntu sarve duryodhanādayaḥ 15017018e yair iyaṁ pr̥thivī sarvā ghātitā kulapāṁsanaiḥ 15017019a kutas tvam adya vismr̥tya vairaṁ dvādaśavārṣikam 15017019c ajñātavāsagamanaṁ draupadīśokavardhanam 15017019e kva tadā dhr̥tarāṣṭrasya sneho ’smāsv abhavat tadā 15017020a kr̥ṣṇājinopasaṁvīto hr̥tābharaṇabhūṣaṇaḥ 15017020c sārdhaṁ pāñcālaputryā tvaṁ rājānam upajagmivān 15017020e kva tadā droṇabhīṣmau tau somadatto ’pi vābhavat 15017021a yatra trayodaśa samā vane vanyena jīvasi 15017021c na tadā tvā pitā jyeṣṭhaḥ pitr̥tvenābhivīkṣate 15017022a kiṁ te tad vismr̥taṁ pārtha yad eṣa kulapāṁsanaḥ 15017022c durvr̥tto viduraṁ prāha dyūte kiṁ jitam ity uta 15017023a tam evaṁvādinaṁ rājā kuntīputro yudhiṣṭhiraḥ 15017023c uvāca bhrātaraṁ dhīmāñ joṣam āsveti bhartsayan 15018001 arjuna uvāca 15018001a bhīma jyeṣṭho gurur me tvaṁ nāto ’nyad vaktum utsahe 15018001c dhr̥tarāṣṭro hi rājarṣiḥ sarvathā mānam arhati 15018002a na smaranty aparāddhāni smaranti sukr̥tāni ca 15018002c asaṁbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ 15018003a idaṁ madvacanāt kṣattaḥ kauravaṁ brūhi pārthivam 15018003c yāvad icchati putrāṇāṁ dātuṁ tāvad dadāmy aham 15018004a bhīṣmādīnāṁ ca sarveṣāṁ suhr̥dām upakāriṇām 15018004c mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ 15018005 vaiśaṁpāyana uvāca 15018005a ity ukte dharmarājas tam arjunaṁ pratyapūjayat 15018005c bhīmasenaḥ kaṭākṣeṇa vīkṣāṁ cakre dhanaṁjayam 15018006a tataḥ sa viduraṁ dhīmān vākyam āha yudhiṣṭhiraḥ 15018006c na bhīmasene kopaṁ sa nr̥patiḥ kartum arhati 15018007a parikliṣṭo hi bhīmo ’yaṁ himavr̥ṣṭyātapādibhiḥ 15018007c duḥkhair bahuvidhair dhīmān araṇye viditaṁ tava 15018008a kiṁ tu madvacanād brūhi rājānaṁ bharatarṣabham 15018008c yad yad icchasi yāvac ca gr̥hyatāṁ madgr̥hād iti 15018009a yan mātsaryam ayaṁ bhīmaḥ karoti bhr̥śaduḥkhitaḥ 15018009c na tan manasi kartavyam iti vācyaḥ sa pārthivaḥ 15018010a yan mamāsti dhanaṁ kiṁ cid arjunasya ca veśmani 15018010c tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ 15018011a dadātu rājā viprebhyo yatheṣṭaṁ kriyatāṁ vyayaḥ 15018011c putrāṇāṁ suhr̥dāṁ caiva gacchatv ānr̥ṇyam adya saḥ 15018012a idaṁ cāpi śarīraṁ me tavāyattaṁ janādhipa 15018012c dhanāni ceti viddhi tvaṁ kṣattar nāsty atra saṁśayaḥ 15019001 vaiśaṁpāyana uvāca 15019001a evam uktas tu rājñā sa viduro buddhisattamaḥ 15019001c dhr̥tarāṣṭram upetyedaṁ vākyam āha mahārthavat 15019002a ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ 15019002c sa ca saṁśrutya vākyaṁ te praśaśaṁsa mahādyutiḥ 15019003a bībhatsuś ca mahātejā nivedayati te gr̥hān 15019003c vasu tasya gr̥he yac ca prāṇān api ca kevalān 15019004a dharmarājaś ca putras te rājyaṁ prāṇān dhanāni ca 15019004c anujānāti rājarṣe yac cānyad api kiṁ cana 15019005a bhīmas tu sarvaduḥkhāni saṁsmr̥tya bahulāny uta 15019005c kr̥cchrād iva mahābāhur anumanye viniḥśvasan 15019006a sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā 15019006c anunīto mahābāhuḥ sauhr̥de sthāpito ’pi ca 15019007a na ca manyus tvayā kārya iti tvāṁ prāha dharmarāṭ 15019007c saṁsmr̥tya bhīmas tad vairaṁ yad anyāyavad ācaret 15019008a evaṁprāyo hi dharmo ’yaṁ kṣatriyāṇāṁ narādhipa 15019008c yuddhe kṣatriyadharme ca nirato ’yaṁ vr̥kodaraḥ 15019009a vr̥kodarakr̥te cāham arjunaś ca punaḥ punaḥ 15019009c prasādayāva nr̥pate bhavān prabhur ihāsti yat 15019010a pradadātu bhavān vittaṁ yāvad icchasi pārthiva 15019010c tvam īśvaro no rājyasya prāṇānāṁ ceti bhārata 15019011a brahmadeyāgrahārāṁś ca putrāṇāṁ caurdhvadehikam 15019011c ito ratnāni gāś caiva dāsīdāsam ajāvikam 15019012a ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu 15019012c dīnāndhakr̥paṇebhyaś ca tatra tatra nr̥pājñayā 15019013a bahvannarasapānāḍhyāḥ sabhā vidura kāraya 15019013c gavāṁ nipānāny anyac ca vividhaṁ puṇyakarma yat 15019014a iti mām abravīd rājā pārthaś caiva dhanaṁjayaḥ 15019014c yad atrānantaraṁ kāryaṁ tad bhavān vaktum arhati 15019015a ity ukto vidureṇātha dhr̥tarāṣṭro ’bhinandya tat 15019015c manaś cakre mahādāne kārttikyāṁ janamejaya 15020001 vaiśaṁpāyana uvāca 15020001a vidureṇaivam uktas tu dhr̥tarāṣṭro janādhipaḥ 15020001c prītimān abhavad rājā rājño jiṣṇoś ca karmaṇā 15020002a tato ’bhirūpān bhīṣmāya brāhmaṇān r̥ṣisattamān 15020002c putrārthe suhr̥dāṁ caiva sa samīkṣya sahasraśaḥ 15020003a kārayitvānnapānāni yānāny ācchādanāni ca 15020003c suvarṇamaṇiratnāni dāsīdāsaparicchadān 15020004a kambalājinaratnāni grāmān kṣetrān ajāvikam 15020004c alaṁkārān gajān aśvān kanyāś caiva varastriyaḥ 15020004e ādiśyādiśya viprebhyo dadau sa nr̥pasattamaḥ 15020005a droṇaṁ saṁkīrtya bhīṣmaṁ ca somadattaṁ ca bāhlikam 15020005c duryodhanaṁ ca rājānaṁ putrāṁś caiva pr̥thak pr̥thak 15020005e jayadrathapurogāṁś ca suhr̥daś caiva sarvaśaḥ 15020006a sa śrāddhayajño vavr̥dhe bahugodhanadakṣiṇaḥ 15020006c anekadhanaratnaugho yudhiṣṭhiramate tadā 15020007a aniśaṁ yatra puruṣā gaṇakā lekhakās tathā 15020007c yudhiṣṭhirasya vacanāt tad āpr̥cchanti taṁ nr̥pam 15020008a ājñāpaya kim etebhyaḥ pradeyaṁ dīyatām iti 15020008c tad upasthitam evātra vacanānte pradr̥śyate 15020009a śate deye daśaśataṁ sahasre cāyutaṁ tathā 15020009c dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ 15020010a evaṁ sa vasudhārābhir varṣamāṇo nr̥pāmbudaḥ 15020010c tarpayām āsa viprāṁs tān varṣan bhūmim ivāmbudaḥ 15020011a tato ’nantaram evātra sarvavarṇān mahīpatiḥ 15020011c annapānarasaughena plāvayām āsa pārthivaḥ 15020012a savastraphenaratnaugho mr̥daṅganinadasvanaḥ 15020012c gavāśvamakarāvarto nārīratnamahākaraḥ 15020013a grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ 15020013c jagat saṁplāvayām āsa dhr̥tarāṣṭradayāmbudhiḥ 15020014a evaṁ sa putrapautrāṇāṁ pitr̥̄ṇām ātmanas tathā 15020014c gāndhāryāś ca mahārāja pradadāv aurdhvadehikam 15020015a pariśrānto yadāsīt sa dadad dānāny anekaśaḥ 15020015c tato nirvartayām āsa dānayajñaṁ kurūdvahaḥ 15020016a evaṁ sa rājā kauravyaś cakre dānamahotsavam 15020016c naṭanartakalāsyāḍhyaṁ bahvannarasadakṣiṇam 15020017a daśāham evaṁ dānāni dattvā rājāmbikāsutaḥ 15020017c babhūva putrapautrāṇām anr̥ṇo bharatarṣabha 15021001 vaiśaṁpāyana uvāca 15021001a tataḥ prabhāte rājā sa dhr̥tarāṣṭro ’mbikāsutaḥ 15021001c āhūya pāṇḍavān vīrān vanavāsakr̥takṣaṇaḥ 15021002a gāndhārīsahito dhīmān abhinandya yathāvidhi 15021002c kārttikyāṁ kārayitveṣṭiṁ brāhmaṇair vedapāragaiḥ 15021003a agnihotraṁ puraskr̥tya valkalājinasaṁvr̥taḥ 15021003c vadhūparivr̥to rājā niryayau bhavanāt tataḥ 15021004a tataḥ striyaḥ kauravapāṇḍavānāṁ; yāś cāpy anyāḥ kauravarājavaṁśyāḥ 15021004c tāsāṁ nādaḥ prādurāsīt tadānīṁ; vaicitravīrye nr̥patau prayāte 15021005a tato lājaiḥ sumanobhiś ca rājā; vicitrābhis tad gr̥haṁ pūjayitvā 15021005c saṁyojyārthair bhr̥tyajanaṁ ca sarvaṁ; tataḥ samutsr̥jya yayau narendraḥ 15021006a tato rājā prāñjalir vepamāno; yudhiṣṭhiraḥ sasvanaṁ bāṣpakaṇṭhaḥ 15021006c vilapyoccair hā mahārāja sādho; kva gantāsīty apatat tāta bhūmau 15021007a tathārjunas tīvraduḥkhābhitapto; muhur muhur niḥśvasan bhāratāgryaḥ 15021007c yudhiṣṭhiraṁ maivam ity evam uktvā; nigr̥hyāthodīdharat sīdamānaḥ 15021008a vr̥kodaraḥ phalgunaś caiva vīrau; mādrīputrau viduraḥ saṁjayaś ca 15021008c vaiśyāputraḥ sahito gautamena; dhaumyo viprāś cānvayur bāṣpakaṇṭhāḥ 15021009a kuntī gāndhārīṁ baddhanetrāṁ vrajantīṁ; skandhāsaktaṁ hastam athodvahantī 15021009c rājā gāndhāryāḥ skandhadeśe ’vasajya; pāṇiṁ yayau dhr̥tarāṣṭraḥ pratītaḥ 15021010a tathā kr̥ṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca 15021010c citrāṅgadā yāś ca kāś cit striyo ’nyāḥ; sārdhaṁ rājñā prasthitās tā vadhūbhiḥ 15021011a tāsāṁ nādo rudatīnāṁ tadāsīd; rājan duḥkhāt kurarīṇām ivoccaiḥ 15021011c tato niṣpetur brāhmaṇakṣatriyāṇāṁ; viṭśūdrāṇāṁ caiva nāryaḥ samantāt 15021012a tanniryāṇe duḥkhitaḥ pauravargo; gajāhvaye ’tīva babhūva rājan 15021012c yathā pūrvaṁ gacchatāṁ pāṇḍavānāṁ; dyūte rājan kauravāṇāṁ sabhāyām 15021013a yā nāpaśyac candramā naiva sūryo; rāmāḥ kadā cid api tasmin narendre 15021013c mahāvanaṁ gacchati kauravendre; śokenārtā rājamārgaṁ prapeduḥ 15022001 vaiśaṁpāyana uvāca 15022001a tataḥ prāsādaharmyeṣu vasudhāyāṁ ca pārthiva 15022001c strīṇāṁ ca puruṣāṇāṁ ca sumahān nisvano ’bhavat 15022002a sa rājā rājamārgeṇa nr̥nārīsaṁkulena ca 15022002c kathaṁ cin niryayau dhīmān vepamānaḥ kr̥tāñjaliḥ 15022003a sa vardhamānadvāreṇa niryayau gajasāhvayāt 15022003c visarjayām āsa ca taṁ janaughaṁ sa muhur muhuḥ 15022004a vanaṁ gantuṁ ca viduro rājñā saha kr̥takṣaṇaḥ 15022004c saṁjayaś ca mahāmātraḥ sūto gāvalgaṇis tathā 15022005a kr̥paṁ nivartayām āsa yuyutsuṁ ca mahāratham 15022005c dhr̥tarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire 15022006a nivr̥tte pauravarge tu rājā sāntaḥpuras tadā 15022006c dhr̥tarāṣṭrābhyanujñāto nivartitum iyeṣa saḥ 15022007a so ’bravīn mātaraṁ kuntīm upetya bharatarṣabha 15022007c ahaṁ rājānam anviṣye bhavatī vinivartatām 15022008a vadhūparivr̥tā rājñi nagaraṁ gantum arhasi 15022008c rājā yātv eṣa dharmātmā tapase dhr̥taniścayaḥ 15022009a ity uktā dharmarājena bāṣpavyākulalocanā 15022009c jagādaivaṁ tadā kuntī gāndhārīṁ parigr̥hya ha 15022010a sahadeve mahārāja mā pramādaṁ kr̥thāḥ kva cit 15022010c eṣa mām anurakto hi rājaṁs tvāṁ caiva nityadā 15022011a karṇaṁ smarethāḥ satataṁ saṁgrāmeṣv apalāyinam 15022011c avakīrṇo hi sa mayā vīro duṣprajñayā tadā 15022012a āyasaṁ hr̥dayaṁ nūnaṁ mandāyā mama putraka 15022012c yat sūryajam apaśyantyāḥ śatadhā na vidīryate 15022013a evaṁgate tu kiṁ śakyaṁ mayā kartum ariṁdama 15022013c mama doṣo ’yam atyarthaṁ khyāpito yan na sūryajaḥ 15022013e tannimittaṁ mahābāho dānaṁ dadyās tvam uttamam 15022014a sadaiva bhrātr̥bhiḥ sārdham agrajasyārimardana 15022014c draupadyāś ca priye nityaṁ sthātavyam arikarśana 15022015a bhīmasenārjunau caiva nakulaś ca kurūdvaha 15022015c samādheyās tvayā vīra tvayy adya kuladhūr gatā 15022016a śvaśrūśvaśurayoḥ pādāñ śuśrūṣantī vane tv aham 15022016c gāndhārīsahitā vatsye tāpasī malapaṅkinī 15022017a evam uktaḥ sa dharmātmā bhrātr̥bhiḥ sahito vaśī 15022017c viṣādam agamat tīvraṁ na ca kiṁ cid uvāca ha 15022018a sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ 15022018c uvāca mātaraṁ dīnaś cintāśokaparāyaṇaḥ 15022019a kim idaṁ te vyavasitaṁ naivaṁ tvaṁ vaktum arhasi 15022019c na tvām abhyanujānāmi prasādaṁ kartum arhasi 15022020a vyarocayaḥ purā hy asmān utsāhya priyadarśane 15022020c vidurāyā vacobhis tvam asmān na tyaktum arhasi 15022021a nihatya pr̥thivīpālān rājyaṁ prāptam idaṁ mayā 15022021c tava prajñām upaśrutya vāsudevān nararṣabhāt 15022022a kva sā buddhir iyaṁ cādya bhavatyā yā śrutā mayā 15022022c kṣatradharme sthitiṁ hy uktvā tasyāś calitum icchasi 15022023a asmān utsr̥jya rājyaṁ ca snuṣāṁ cemāṁ yaśasvinīm 15022023c kathaṁ vatsyasi śūnyeṣu vaneṣv amba prasīda me 15022024a iti bāṣpakalāṁ vācaṁ kuntī putrasya śr̥ṇvatī 15022024c jagāmaivāśrupūrṇākṣī bhīmas tām idam abravīt 15022025a yadā rājyam idaṁ kunti bhoktavyaṁ putranirjitam 15022025c prāptavyā rājadharmāś ca tadeyaṁ te kuto matiḥ 15022026a kiṁ vayaṁ kāritāḥ pūrvaṁ bhavatyā pr̥thivīkṣayam 15022026c kasya hetoḥ parityajya vanaṁ gantum abhīpsasi 15022027a vanāc cāpi kim ānītā bhavatyā bālakā vayam 15022027c duḥkhaśokasamāviṣṭau mādrīputrāv imau tathā 15022028a prasīda mātar mā gās tvaṁ vanam adya yaśasvini 15022028c śriyaṁ yaudhiṣṭhirīṁ tāvad bhuṅkṣva pārthabalārjitām 15022029a iti sā niścitaivātha vanavāsakr̥takṣaṇā 15022029c lālapyatāṁ bahuvidhaṁ putrāṇāṁ nākarod vacaḥ 15022030a draupadī cānvayāc chvaśrūṁ viṣaṇṇavadanā tadā 15022030c vanavāsāya gacchantīṁ rudatī bhadrayā saha 15022031a sā putrān rudataḥ sarvān muhur muhur avekṣatī 15022031c jagāmaiva mahāprājñā vanāya kr̥taniścayā 15022032a anvayuḥ pāṇḍavās tāṁ tu sabhr̥tyāntaḥpurās tadā 15022032c tataḥ pramr̥jya sāśrūṇi putrān vacanam abravīt 15023001 kunty uvāca 15023001a evam etan mahābāho yathā vadasi pāṇḍava 15023001c kr̥tam uddharṣaṇaṁ pūrvaṁ mayā vaḥ sīdatāṁ nr̥pa 15023002a dyūtāpahr̥tarājyānāṁ patitānāṁ sukhād api 15023002c jñātibhiḥ paribhūtānāṁ kr̥tam uddharṣaṇaṁ mayā 15023003a kathaṁ pāṇḍor na naśyeta saṁtatiḥ puruṣarṣabhāḥ 15023003c yaśaś ca vo na naśyeta iti coddharṣaṇaṁ kr̥tam 15023004a yūyam indrasamāḥ sarve devatulyaparākramāḥ 15023004c mā pareṣāṁ mukhaprekṣāḥ sthety evaṁ tat kr̥taṁ mayā 15023005a kathaṁ dharmabhr̥tāṁ śreṣṭho rājā tvaṁ vāsavopamaḥ 15023005c punar vane na duḥkhī syā iti coddharṣaṇaṁ kr̥tam 15023006a nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ 15023006c nāyaṁ bhīmo ’tyayaṁ gacched iti coddharṣaṇaṁ kr̥tam 15023007a bhīmasenād avarajas tathāyaṁ vāsavopamaḥ 15023007c vijayo nāvasīdeta iti coddharṣaṇaṁ kr̥tam 15023008a nakulaḥ sahadevaś ca tathemau guruvartinau 15023008c kṣudhā kathaṁ na sīdetām iti coddharṣaṇaṁ kr̥tam 15023009a iyaṁ ca br̥hatī śyāmā śrīmaty āyatalocanā 15023009c vr̥thā sabhātale kliṣṭā mā bhūd iti ca tat kr̥tam 15023010a prekṣantyā me tadā hīmāṁ vepantīṁ kadalīm iva 15023010c strīdharmiṇīm anindyāṅgīṁ tathā dyūtaparājitām 15023011a duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata 15023011c tadaiva viditaṁ mahyaṁ parābhūtam idaṁ kulam 15023012a viṣaṇṇāḥ kuravaś caiva tadā me śvaśurādayaḥ 15023012c yadaiṣā nātham icchantī vyalapat kurarī yathā 15023013a keśapakṣe parāmr̥ṣṭā pāpena hatabuddhinā 15023013c yadā duḥśāsanenaiṣā tadā muhyāmy ahaṁ nr̥pa 15023014a yuṣmattejovivr̥ddhyarthaṁ mayā hy uddharṣaṇaṁ kr̥tam 15023014c tadānīṁ vidurāvākyair iti tad vitta putrakāḥ 15023015a kathaṁ na rājavaṁśo ’yaṁ naśyet prāpya sutān mama 15023015c pāṇḍor iti mayā putra tasmād uddharṣaṇaṁ kr̥tam 15023016a na tasya putraḥ pautrau vā kuta eva sa pārthiva 15023016c labhate sukr̥tām̐l lokān yasmād vaṁśaḥ praṇaśyati 15023017a bhuktaṁ rājyaphalaṁ putrā bhartur me vipulaṁ purā 15023017c mahādānāni dattāni pītaḥ somo yathāvidhi 15023018a sāhaṁ nātmaphalārthaṁ vai vāsudevam acūcudam 15023018c vidurāyāḥ pralāpais taiḥ plāvanārthaṁ tu tat kr̥tam 15023019a nāhaṁ rājyaphalaṁ putra kāmaye putranirjitam 15023019c patilokān ahaṁ puṇyān kāmaye tapasā vibho 15023020a śvaśrūśvaśurayoḥ kr̥tvā śuśrūṣāṁ vanavāsinoḥ 15023020c tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram 15023021a nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha 15023021c dharme te dhīyatāṁ buddhir manas te mahad astu ca 15024001 vaiśaṁpāyana uvāca 15024001a kuntyās tu vacanaṁ śrutvā pāṇḍavā rājasattama 15024001c vrīḍitāḥ saṁnyavartanta pāñcālyā sahitānaghāḥ 15024002a tataḥ śabdo mahān āsīt sarveṣām eva bhārata 15024002c antaḥpurāṇāṁ rudatāṁ dr̥ṣṭvā kuntīṁ tathāgatām 15024003a pradakṣiṇam athāvr̥tya rājānaṁ pāṇḍavās tadā 15024003c abhivādya nyavartanta pr̥thāṁ tām anivartya vai 15024004a tato ’bravīn mahārājo dhr̥tarāṣṭro ’mbikāsutaḥ 15024004c gāndhārīṁ viduraṁ caiva samābhāṣya nigr̥hya ca 15024005a yudhiṣṭhirasya jananī devī sādhu nivartyatām 15024005c yathā yudhiṣṭhiraḥ prāha tat sarvaṁ satyam eva hi 15024006a putraiśvaryaṁ mahad idam apāsya ca mahāphalam 15024006c kā nu gacched vanaṁ durgaṁ putrān utsr̥jya mūḍhavat 15024007a rājyasthayā tapas taptaṁ dānaṁ dattaṁ vrataṁ kr̥tam 15024007c anayā śakyam adyeha śrūyatāṁ ca vaco mama 15024008a gāndhāri parituṣṭo ’smi vadhvāḥ śuśrūṣaṇena vai 15024008c tasmāt tvam enāṁ dharmajñe samanujñātum arhasi 15024009a ity uktā saubaleyī tu rājñā kuntīm uvāca ha 15024009c tat sarvaṁ rājavacanaṁ svaṁ ca vākyaṁ viśeṣavat 15024010a na ca sā vanavāsāya devīṁ kr̥tamatiṁ tadā 15024010c śaknoty upāvartayituṁ kuntīṁ dharmaparāṁ satīm 15024011a tasyās tu taṁ sthiraṁ jñātvā vyavasāyaṁ kurustriyaḥ 15024011c nivr̥ttāṁś ca kuruśreṣṭhān dr̥ṣṭvā prarurudus tadā 15024012a upāvr̥tteṣu pārtheṣu sarveṣv antaḥpureṣu ca 15024012c yayau rājā mahāprājño dhr̥tarāṣṭro vanaṁ tadā 15024013a pāṇḍavā api dīnās te duḥkhaśokaparāyaṇāḥ 15024013c yānaiḥ strīsahitāḥ sarve puraṁ praviviśus tadā 15024014a tad ahr̥ṣṭam ivākūjaṁ gatotsavam ivābhavat 15024014c nagaraṁ hāstinapuraṁ sastrīvr̥ddhakumārakam 15024015a sarve cāsan nirutsāhāḥ pāṇḍavā jātamanyavaḥ 15024015c kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākr̥tāḥ 15024016a dhr̥tarāṣṭras tu tenāhnā gatvā sumahad antaram 15024016c tato bhāgīrathītīre nivāsam akarot prabhuḥ 15024017a prāduṣkr̥tā yathānyāyam agnayo vedapāragaiḥ 15024017c vyarājanta dvijaśreṣṭhais tatra tatra tapodhanaiḥ 15024017e prāduṣkr̥tāgnir abhavat sa ca vr̥ddho narādhipaḥ 15024018a sa rājāgnīn paryupāsya hutvā ca vidhivat tadā 15024018c saṁdhyāgataṁ sahasrāṁśum upātiṣṭhata bhārata 15024019a viduraḥ saṁjayaś caiva rājñaḥ śayyāṁ kuśais tataḥ 15024019c cakratuḥ kuruvīrasya gāndhāryāś cāvidūrataḥ 15024020a gāndhāryāḥ saṁnikarṣe tu niṣasāda kuśeṣv atha 15024020c yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā 15024021a teṣāṁ saṁśravaṇe cāpi niṣedur vidurādayaḥ 15024021c yājakāś ca yathoddeśaṁ dvijā ye cānuyāyinaḥ 15024022a prādhītadvijamukhyā sā saṁprajvālitapāvakā 15024022c babhūva teṣāṁ rajanī brāhmīva prītivardhanī 15024023a tato rātryāṁ vyatītāyāṁ kr̥tapūrvāhṇikakriyāḥ 15024023c hutvāgniṁ vidhivat sarve prayayus te yathākramam 15024023e udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ 15024024a sa teṣām atiduḥkho ’bhūn nivāsaḥ prathame ’hani 15024024c śocatāṁ śocyamānānāṁ paurajānapadair janaiḥ 15025001 vaiśaṁpāyana uvāca 15025001a tato bhāgīrathītīre medhye puṇyajanocite 15025001c nivāsam akarod rājā vidurasya mate sthitaḥ 15025002a tatrainaṁ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ 15025002c kṣatraviṭśūdrasaṁghāś ca bahavo bharatarṣabha 15025003a sa taiḥ parivr̥to rājā kathābhir abhinandya tān 15025003c anujajñe saśiṣyān vai vidhivat pratipūjya ca 15025004a sāyāhne sa mahīpālas tato gaṅgām upetya ha 15025004c cakāra vidhivac chaucaṁ gāndhārī ca yaśasvinī 15025005a tathaivānye pr̥thak sarve tīrtheṣv āplutya bhārata 15025005c cakruḥ sarvāḥ kriyās tatra puruṣā vidurādayaḥ 15025006a kr̥taśaucaṁ tato vr̥ddhaṁ śvaśuraṁ kuntibhojajā 15025006c gāndhārīṁ ca pr̥thā rājan gaṅgātīram upānayat 15025007a rājñas tu yājakais tatra kr̥to vedīparistaraḥ 15025007c juhāva tatra vahniṁ sa nr̥patiḥ satyasaṁgaraḥ 15025008a tato bhāgīrathītīrāt kurukṣetraṁ jagāma saḥ 15025008c sānugo nr̥patir vidvān niyataḥ saṁyatendriyaḥ 15025009a tatrāśramapadaṁ dhīmān abhigamya sa pārthivaḥ 15025009c āsasādātha rājarṣiḥ śatayūpaṁ manīṣiṇam 15025010a sa hi rājā mahān āsīt kekayeṣu paraṁtapaḥ 15025010c sa putraṁ manujaiśvarye niveśya vanam āviśat 15025011a tenāsau sahito rājā yayau vyāsāśramaṁ tadā 15025011c tatrainaṁ vidhivad rājan pratyagr̥hṇāt kurūdvaham 15025012a sa dīkṣāṁ tatra saṁprāpya rājā kauravanandanaḥ 15025012c śatayūpāśrame tasmin nivāsam akarot tadā 15025013a tasmai sarvaṁ vidhiṁ rājan rājācakhyau mahāmatiḥ 15025013c āraṇyakaṁ mahārāja vyāsasyānumate tadā 15025014a evaṁ sa tapasā rājā dhr̥tarāṣṭro mahāmanāḥ 15025014c yojayām āsa cātmānaṁ tāṁś cāpy anucarāṁs tadā 15025015a tathaiva devī gāndhārī valkalājinavāsinī 15025015c kuntyā saha mahārāja samānavratacāriṇī 15025016a karmaṇā manasā vācā cakṣuṣā cāpi te nr̥pa 15025016c saṁniyamyendriyagrāmam āsthitāḥ paramaṁ tapaḥ 15025017a tvagasthibhūtaḥ pariśuṣkamāṁso; jaṭājinī valkalasaṁvr̥tāṅgaḥ 15025017c sa pārthivas tatra tapaś cacāra; maharṣivat tīvram apetadoṣaḥ 15025018a kṣattā ca dharmārthavid agryabuddhiḥ; sasaṁjayas taṁ nr̥patiṁ sadāram 15025018c upācarad ghoratapo jitātmā; tadā kr̥śo valkalacīravāsāḥ 15026001 vaiśaṁpāyana uvāca 15026001a tatas tasmin muniśreṣṭhā rājānaṁ draṣṭum abhyayuḥ 15026001c nāradaḥ parvataś caiva devalaś ca mahātapāḥ 15026002a dvaipāyanaḥ saśiṣyaś ca siddhāś cānye manīṣiṇaḥ 15026002c śatayūpaś ca rājarṣir vr̥ddhaḥ paramadhārmikaḥ 15026003a teṣāṁ kuntī mahārāja pūjāṁ cakre yathāvidhi 15026003c te cāpi tutuṣus tasyās tāpasāḥ paricaryayā 15026004a tatra dharmyāḥ kathās tāta cakrus te paramarṣayaḥ 15026004c ramayanto mahātmānaṁ dhr̥tarāṣṭraṁ janādhipam 15026005a kathāntare tu kasmiṁś cid devarṣir nāradas tadā 15026005c kathām imām akathayat sarvapratyakṣadarśivān 15026006a purā prajāpatisamo rājāsīd akutobhayaḥ 15026006c sahasracitya ity uktaḥ śatayūpapitāmahaḥ 15026007a sa putre rājyam āsajya jyeṣṭhe paramadhārmike 15026007c sahasracityo dharmātmā praviveśa vanaṁ nr̥paḥ 15026008a sa gatvā tapasaḥ pāraṁ dīptasya sa narādhipaḥ 15026008c puraṁdarasya saṁsthānaṁ pratipede mahāmanāḥ 15026009a dr̥ṣṭapūrvaḥ sa bahuśo rājan saṁpatatā mayā 15026009c mahendrasadane rājā tapasā dagdhakilbiṣaḥ 15026010a tathā śailālayo rājā bhagadattapitāmahaḥ 15026010c tapobalenaiva nr̥po mahendrasadanaṁ gataḥ 15026011a tathā pr̥ṣadhro nāmāsīd rājā vajradharopamaḥ 15026011c sa cāpi tapasā lebhe nākapr̥ṣṭham ito nr̥paḥ 15026012a asminn araṇye nr̥pate māndhātur api cātmajaḥ 15026012c purukutso nr̥paḥ siddhiṁ mahatīṁ samavāptavān 15026013a bhāryā samabhavad yasya narmadā saritāṁ varā 15026013c so ’sminn araṇye nr̥patis tapas taptvā divaṁ gataḥ 15026014a śaśalomā ca nāmāsīd rājā paramadhārmikaḥ 15026014c sa cāpy asmin vane taptvā tapo divam avāptavān 15026015a dvaipāyanaprasādāc ca tvam apīdaṁ tapovanam 15026015c rājann avāpya duṣprāpāṁ siddhim agryāṁ gamiṣyasi 15026016a tvaṁ cāpi rājaśārdūla tapaso ’nte śriyā vr̥taḥ 15026016c gāndhārīsahito gantā gatiṁ teṣāṁ mahātmanām 15026017a pāṇḍuḥ smarati nityaṁ ca balahantuḥ samīpataḥ 15026017c tvāṁ sadaiva mahīpāla sa tvāṁ śreyasi yokṣyati 15026018a tava śuśrūṣayā caiva gāndhāryāś ca yaśasvinī 15026018c bhartuḥ salokatāṁ kuntī gamiṣyati vadhūs tava 15026019a yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ 15026019c vayam etat prapaśyāmo nr̥pate divyacakṣuṣā 15026020a pravekṣyati mahātmānaṁ viduraś ca yudhiṣṭhiram 15026020c saṁjayas tvadanudhyānāt pūtaḥ svargam avāpsyati 15026021a etac chrutvā kauravendro mahātmā; sahaiva patnyā prītimān pratyagr̥hṇāt 15026021c vidvān vākyaṁ nāradasya praśasya; cakre pūjāṁ cātulāṁ nāradāya 15026022a tathā sarve nāradaṁ viprasaṁghāḥ; saṁpūjayām āsur atīva rājan 15026022c rājñaḥ prītyā dhr̥tarāṣṭrasya te vai; punaḥ punaḥ samahr̥ṣṭās tadānīm 15027001 vaiśaṁpāyana uvāca 15027001a nāradasya tu tad vākyaṁ praśaśaṁsur dvijottamāḥ 15027001c śatayūpas tu rājarṣir nāradaṁ vākyam abravīt 15027002a aho bhagavatā śraddhā kururājasya vardhitā 15027002c sarvasya ca janasyāsya mama caiva mahādyute 15027003a asti kā cid vivakṣā tu mama tāṁ gadataḥ śr̥ṇu 15027003c dhr̥tarāṣṭraṁ prati nr̥paṁ devarṣe lokapūjita 15027004a sarvavr̥ttāntatattvajño bhavān divyena cakṣuṣā 15027004c yuktaḥ paśyasi devarṣe gatīr vai vividhā nr̥ṇām 15027005a uktavān nr̥patīnāṁ tvaṁ mahendrasya salokatām 15027005c na tv asya nr̥pater lokāḥ kathitās te mahāmune 15027006a sthānam asya kṣitipateḥ śrotum icchāmy ahaṁ vibho 15027006c tvattaḥ kīdr̥k kadā veti tan mamācakṣva pr̥cchataḥ 15027007a ity ukto nāradas tena vākyaṁ sarvamanonugam 15027007c vyājahāra satāṁ madhye divyadarśī mahātapāḥ 15027008a yadr̥cchayā śakrasado gatvā śakraṁ śacīpatim 15027008c dr̥ṣṭavān asmi rājarṣe tatra pāṇḍuṁ narādhipam 15027009a tatreyaṁ dhr̥tarāṣṭrasya kathā samabhavan nr̥pa 15027009c tapaso duścarasyāsya yad ayaṁ tapyate nr̥paḥ 15027010a tatrāham idam aśrauṣaṁ śakrasya vadato nr̥pa 15027010c varṣāṇi trīṇi śiṣṭāni rājño ’sya paramāyuṣaḥ 15027011a tataḥ kuberabhavanaṁ gāndhārīsahito nr̥paḥ 15027011c vihartā dhr̥tarāṣṭro ’yaṁ rājarājābhipūjitaḥ 15027012a kāmagena vimānena divyābharaṇabhūṣitaḥ 15027012c r̥ṣiputro mahābhāgas tapasā dagdhakilbiṣaḥ 15027013a saṁcariṣyati lokāṁś ca devagandharvarakṣasām 15027013c svacchandeneti dharmātmā yan māṁ tvaṁ paripr̥cchasi 15027014a devaguhyam idaṁ prītyā mayā vaḥ kathitaṁ mahat 15027014c bhavanto hi śrutadhanās tapasā dagdhakilbiṣāḥ 15027015a iti te tasya tac chrutvā devarṣer madhuraṁ vacaḥ 15027015c sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ 15027016a evaṁ kathābhir anvāsya dhr̥tarāṣṭraṁ manīṣiṇaḥ 15027016c viprajagmur yathākāmaṁ te siddhagatim āsthitāḥ 15028001 vaiśaṁpāyana uvāca 15028001a vanaṁ gate kauravendre duḥkhaśokasamāhatāḥ 15028001c babhūvuḥ pāṇḍavā rājan mātr̥śokena cārditāḥ 15028002a tathā paurajanaḥ sarvaḥ śocann āste janādhipam 15028002c kurvāṇāś ca kathās tatra brāhmaṇā nr̥patiṁ prati 15028003a kathaṁ nu rājā vr̥ddhaḥ sa vane vasati nirjane 15028003c gāndhārī ca mahābhāgā sā ca kuntī pr̥thā katham 15028004a sukhārhaḥ sa hi rājarṣir na sukhaṁ tan mahāvanam 15028004c kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ 15028005a suduṣkaraṁ kr̥tavatī kuntī putrān apaśyatī 15028005c rājyaśriyaṁ parityajya vanavāsam arocayat 15028006a viduraḥ kimavasthaś ca bhrātuḥ śuśrūṣur ātmavān 15028006c sa ca gāvalgaṇir dhīmān bhartr̥piṇḍānupālakaḥ 15028007a ākumāraṁ ca paurās te cintāśokasamāhatāḥ 15028007c tatra tatra kathāś cakruḥ samāsādya parasparam 15028008a pāṇḍavāś caiva te sarve bhr̥śaṁ śokaparāyaṇāḥ 15028008c śocanto mātaraṁ vr̥ddhām ūṣur nāticiraṁ pure 15028009a tathaiva pitaraṁ vr̥ddhaṁ hataputraṁ janeśvaram 15028009c gāndhārīṁ ca mahābhāgāṁ viduraṁ ca mahāmatim 15028010a naiṣāṁ babhūva saṁprītis tān vicintayatāṁ tadā 15028010c na rājye na ca nārīṣu na vedādhyayane tathā 15028011a paraṁ nirvedam agamaṁś cintayanto narādhipam 15028011c tac ca jñātivadhaṁ ghoraṁ saṁsmarantaḥ punaḥ punaḥ 15028012a abhimanyoś ca bālasya vināśaṁ raṇamūrdhani 15028012c karṇasya ca mahābāhoḥ saṁgrāmeṣv apalāyinaḥ 15028013a tathaiva draupadeyānām anyeṣāṁ suhr̥dām api 15028013c vadhaṁ saṁsmr̥tya te vīrā nātipramanaso ’bhavan 15028014a hatapravīrāṁ pr̥thivīṁ hataratnāṁ ca bhārata 15028014c sadaiva cintayantas te na nidrām upalebhire 15028015a draupadī hataputrā ca subhadrā caiva bhāminī 15028015c nātiprītiyute devyau tadāstām aprahr̥ṣṭavat 15028016a vairāṭyās tu sutaṁ dr̥ṣṭvā pitaraṁ te parikṣitam 15028016c dhārayanti sma te prāṇāṁs tava pūrvapitāmahāḥ 15029001 vaiśaṁpāyana uvāca 15029001a evaṁ te puruṣavyāghrāḥ pāṇḍavā mātr̥nandanāḥ 15029001c smaranto mātaraṁ vīrā babhūvur bhr̥śaduḥkhitāḥ 15029002a ye rājakāryeṣu purā vyāsaktā nityaśo ’bhavan 15029002c te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure 15029003a āviṣṭā iva śokena nābhyanandanta kiṁ cana 15029003c saṁbhāṣyamāṇā api te na kiṁ cit pratyapūjayan 15029004a te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ 15029004c śokopahatavijñānā naṣṭasaṁjñā ivābhavan 15029005a anusmaranto jananīṁ tatas te kurunandanāḥ 15029005c kathaṁ nu vr̥ddhamithunaṁ vahaty adya pr̥thā kr̥śā 15029006a kathaṁ ca sa mahīpālo hataputro nirāśrayaḥ 15029006c patnyā saha vasaty eko vane śvāpadasevite 15029007a sā ca devī mahābhāgā gāndhārī hatabāndhavā 15029007c patim andhaṁ kathaṁ vr̥ddham anveti vijane vane 15029008a evaṁ teṣāṁ kathayatām autsukyam abhavat tadā 15029008c gamane cābhavad buddhir dhr̥tarāṣṭradidr̥kṣayā 15029009a sahadevas tu rājānaṁ praṇipatyedam abravīt 15029009c aho me bhavato dr̥ṣṭaṁ hr̥dayaṁ gamanaṁ prati 15029010a na hi tvā gauraveṇāham aśakaṁ vaktum ātmanā 15029010c gamanaṁ prati rājendra tad idaṁ samupasthitam 15029011a diṣṭyā drakṣyāmi tāṁ kuntīṁ vartayantīṁ tapasvinīm 15029011c jaṭilāṁ tāpasīṁ vr̥ddhāṁ kuśakāśaparikṣatām 15029012a prāsādaharmyasaṁvr̥ddhām atyantasukhabhāginīm 15029012c kadā nu jananīṁ śrāntāṁ drakṣyāmi bhr̥śaduḥkhitām 15029013a anityāḥ khalu martyānāṁ gatayo bharatarṣabha 15029013c kuntī rājasutā yatra vasaty asukhinī vane 15029014a sahadevavacaḥ śrutvā draupadī yoṣitāṁ varā 15029014c uvāca devī rājānam abhipūjyābhinandya ca 15029015a kadā drakṣyāmi tāṁ devīṁ yadi jīvati sā pr̥thā 15029015c jīvantyā hy adya naḥ prītir bhaviṣyati narādhipa 15029016a eṣā te ’stu matir nityaṁ dharme te ramatāṁ manaḥ 15029016c yo ’dya tvam asmān rājendra śreyasā yojayiṣyasi 15029017a agrapādasthitaṁ cemaṁ viddhi rājan vadhūjanam 15029017c kāṅkṣantaṁ darśanaṁ kuntyā gāndhāryāḥ śvaśurasya ca 15029018a ity uktaḥ sa nr̥po devyā pāñcālyā bharatarṣabha 15029018c senādhyakṣān samānāyya sarvān idam athābravīt 15029019a niryātayata me senāṁ prabhūtarathakuñjarām 15029019c drakṣyāmi vanasaṁsthaṁ ca dhr̥tarāṣṭraṁ mahīpatim 15029020a stryadhyakṣāṁś cābravīd rājā yānāni vividhāni me 15029020c sajjīkriyantāṁ sarvāṇi śibikāś ca sahasraśaḥ 15029021a śakaṭāpaṇaveśāś ca kośaśilpina eva ca 15029021c niryāntu kośapālāś ca kurukṣetrāśramaṁ prati 15029022a yaś ca paurajanaḥ kaś cid draṣṭum icchati pārthivam 15029022c anāvr̥taḥ suvihitaḥ sa ca yātu surakṣitaḥ 15029023a sūdāḥ paurogavāś caiva sarvaṁ caiva mahānasam 15029023c vividhaṁ bhakṣyabhojyaṁ ca śakaṭair uhyatāṁ mama 15029024a prayāṇaṁ ghuṣyatāṁ caiva śvobhūta iti mā ciram 15029024c kriyantāṁ pathi cāpy adya veśmāni vividhāni ca 15029025a evam ājñāpya rājā sa bhrātr̥bhiḥ saha pāṇḍavaḥ 15029025c śvobhūte niryayau rājā sastrībālapuraskr̥taḥ 15029026a sa bahir divasān evaṁ janaughaṁ paripālayan 15029026c nyavasan nr̥patiḥ pañca tato ’gacchad vanaṁ prati 15030001 vaiśaṁpāyana uvāca 15030001a ājñāpayām āsa tataḥ senāṁ bharatasattamaḥ 15030001c arjunapramukhair guptāṁ lokapālopamair naraiḥ 15030002a yogo yoga iti prītyā tataḥ śabdo mahān abhūt 15030002c krośatāṁ sādināṁ tatra yujyatāṁ yujyatām iti 15030003a ke cid yānair narā jagmuḥ ke cid aśvair manojavaiḥ 15030003c rathaiś ca nagarākāraiḥ pradīptajvalanopamaiḥ 15030004a gajendraiś ca tathaivānye ke cid uṣṭrair narādhipa 15030004c padātinas tathaivānye nakharaprāsayodhinaḥ 15030005a paurajānapadāś caiva yānair bahuvidhais tathā 15030005c anvayuḥ kururājānaṁ dhr̥tarāṣṭradidr̥kṣayā 15030006a sa cāpi rājavacanād ācāryo gautamaḥ kr̥paḥ 15030006c senām ādāya senānī prayayāv āśramaṁ prati 15030007a tato dvijair vr̥taḥ śrīmān kururājo yudhiṣṭhiraḥ 15030007c saṁstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ 15030008a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 15030008c rathānīkena mahatā niryayau kurunandanaḥ 15030009a gajaiś cācalasaṁkāśair bhīmakarmā vr̥kodaraḥ 15030009c sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ 15030010a mādrīputrāv api tathā hayārohaiḥ susaṁvr̥tau 15030010c jagmatuḥ prītijananau saṁnaddhakavacadhvajau 15030011a arjunaś ca mahātejā rathenādityavarcasā 15030011c vaśī śvetair hayair divyair yuktenānvagaman nr̥pam 15030012a draupadīpramukhāś cāpi strīsaṁghāḥ śibikāgatāḥ 15030012c stryadhyakṣayuktāḥ prayayur visr̥janto ’mitaṁ vasu 15030013a samr̥ddhanaranāgāśvaṁ veṇuvīṇānināditam 15030013c śuśubhe pāṇḍavaṁ sainyaṁ tat tadā bharatarṣabha 15030014a nadītīreṣu ramyeṣu saratsu ca viśāṁ pate 15030014c vāsān kr̥tvā krameṇātha jagmus te kurupuṁgavāḥ 15030015a yuyutsuś ca mahātejā dhaumyaś caiva purohitaḥ 15030015c yudhiṣṭhirasya vacanāt puraguptiṁ pracakratuḥ 15030016a tato yudhiṣṭhiro rājā kurukṣetram avātarat 15030016c krameṇottīrya yamunāṁ nadīṁ paramapāvanīm 15030017a sa dadarśāśramaṁ dūrād rājarṣes tasya dhīmataḥ 15030017c śatayūpasya kauravya dhr̥tarāṣṭrasya caiva ha 15030018a tataḥ pramuditaḥ sarvo janas tad vanam añjasā 15030018c viveśa sumahānādair āpūrya bharatarṣabha 15031001 vaiśaṁpāyana uvāca 15031001a tatas te pāṇḍavā dūrād avatīrya padātayaḥ 15031001c abhijagmur narapater āśramaṁ vinayānatāḥ 15031002a sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ 15031002c striyaś ca kurumukhyānāṁ padbhir evānvayus tadā 15031003a āśramaṁ te tato jagmur dhr̥tarāṣṭrasya pāṇḍavāḥ 15031003c śūnyaṁ mr̥gagaṇākīrṇaṁ kadalīvanaśobhitam 15031004a tatas tatra samājagmus tāpasā vividhavratāḥ 15031004c pāṇḍavān āgatān draṣṭuṁ kautūhalasamanvitāḥ 15031005a tān apr̥cchat tato rājā kvāsau kauravavaṁśabhr̥t 15031005c pitā jyeṣṭho gato ’smākam iti bāṣpapariplutaḥ 15031006a tam ūcus te tato vākyaṁ yamunām avagāhitum 15031006c puṣpāṇām udakumbhasya cārthe gata iti prabho 15031007a tair ākhyātena mārgeṇa tatas te prayayus tadā 15031007c dadr̥śuś cāvidūre tān sarvān atha padātayaḥ 15031008a tatas te satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ 15031008c sahadevas tu vegena prādhāvad yena sā pr̥thā 15031009a sasvanaṁ prarudan dhīmān mātuḥ pādāv upaspr̥śan 15031009c sā ca bāṣpāvilamukhī pradadarśa priyaṁ sutam 15031010a bāhubhyāṁ saṁpariṣvajya samunnāmya ca putrakam 15031010c gāndhāryāḥ kathayām āsa sahadevam upasthitam 15031011a anantaraṁ ca rājānaṁ bhīmasenam athārjunam 15031011c nakulaṁ ca pr̥thā dr̥ṣṭvā tvaramāṇopacakrame 15031012a sā hy agre ’gacchata tayor daṁpatyor hataputrayoḥ 15031012c karṣantī tau tatas te tāṁ dr̥ṣṭvā saṁnyapatan bhuvi 15031013a tān rājā svarayogena sparśena ca mahāmanāḥ 15031013c pratyabhijñāya medhāvī samāśvāsayata prabhuḥ 15031014a tatas te bāṣpam utsr̥jya gāndhārīsahitaṁ nr̥pam 15031014c upatasthur mahātmāno mātaraṁ ca yathāvidhi 15031015a sarveṣāṁ toyakalaśāñ jagr̥hus te svayaṁ tadā 15031015c pāṇḍavā labdhasaṁjñās te mātrā cāśvāsitāḥ punaḥ 15031016a tato nāryo nr̥siṁhānāṁ sa ca yodhajanas tadā 15031016c paurajānapadāś caiva dadr̥śus taṁ narādhipam 15031017a nivedayām āsa tadā janaṁ taṁ nāmagotrataḥ 15031017c yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat 15031018a sa taiḥ parivr̥to mene harṣabāṣpāvilekṣaṇaḥ 15031018c rājātmānaṁ gr̥hagataṁ pureva gajasāhvaye 15031019a abhivādito vadhūbhiś ca kr̥ṣṇādyābhiḥ sa pārthivaḥ 15031019c gāndhāryā sahito dhīmān kuntyā ca pratyanandata 15031020a tataś cāśramam āgacchat siddhacāraṇasevitam 15031020c didr̥kṣubhiḥ samākīrṇaṁ nabhas tārāgaṇair iva 15032001 vaiśaṁpāyana uvāca 15032001a sa taiḥ saha naravyāghrair bhrātr̥bhir bharatarṣabha 15032001c rājā rucirapadmākṣair āsāṁ cakre tadāśrame 15032002a tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ 15032002c draṣṭuṁ kurupateḥ putrān pāṇḍavān pr̥thuvakṣasaḥ 15032003a te ’bruvañ jñātum icchāmaḥ katamo ’tra yudhiṣṭhiraḥ 15032003c bhīmārjunayamāś caiva draupadī ca yaśasvinī 15032004a tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ 15032004c saṁjayo draupadīṁ caiva sarvāś cānyāḥ kurustriyaḥ 15032005a ya eṣa jāmbūnadaśuddhagaura;tanur mahāsiṁha iva pravr̥ddhaḥ 15032005c pracaṇḍaghoṇaḥ pr̥thudīrghanetras; tāmrāyatāsyaḥ kururāja eṣaḥ 15032006a ayaṁ punar mattagajendragāmī; prataptacāmīkaraśuddhagauraḥ 15032006c pr̥thvāyatāṁsaḥ pr̥thudīrghabāhur; vr̥kodaraḥ paśyata paśyatainam 15032007a yas tv eṣa pārśve ’sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ 15032007c siṁhonnatāṁso gajakhelagāmī; padmāyatākṣo ’rjuna eṣa vīraḥ 15032008a kuntīsamīpe puruṣottamau tu; yamāv imau viṣṇumahendrakalpau 15032008c manuṣyaloke sakale samo ’sti; yayor na rūpe na bale na śīle 15032009a iyaṁ punaḥ padmadalāyatākṣī; madhyaṁ vayaḥ kiṁ cid iva spr̥śantī 15032009c nīlotpalābhā puradevateva; kr̥ṣṇā sthitā mūrtimatīva lakṣmīḥ 15032010a asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī 15032010c madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya 15032011a iyaṁ svasā rājacamūpates tu; pravr̥ddhanīlotpaladāmavarṇā 15032011c paspardha kr̥ṣṇena nr̥paḥ sadā yo; vr̥kodarasyaiṣa parigraho ’gryaḥ 15032012a iyaṁ ca rājño magadhādhipasya; sutā jarāsaṁdha iti śrutasya 15032012c yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī 15032013a indīvaraśyāmatanuḥ sthitā tu; yaiṣāparāsannamahītale ca 15032013c bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṁ kamalāyatākṣī 15032014a iyaṁ tu niṣṭaptasuvarṇagaurī; rājño virāṭasya sutā saputrā 15032014c bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthaiḥ 15032015a etās tu sīmantaśiroruhā yāḥ; śuklottarīyā nararājapatnyaḥ 15032015c rājño ’sya vr̥ddhasya paraṁśatākhyāḥ; snuṣā vivīrā hataputranāthāḥ 15032016a etā yathāmukhyam udāhr̥tā vo; brāhmaṇyabhāvād r̥jubuddhisattvāḥ 15032016c sarvā bhavadbhiḥ paripr̥cchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ 15032017a evaṁ sa rājā kuruvr̥ddhavaryaḥ; samāgatas tair naradevaputraiḥ 15032017c papraccha sarvān kuśalaṁ tadānīṁ; gateṣu sarveṣv atha tāpaseṣu 15032018a yodheṣu cāpy āśramamaṇḍalaṁ taṁ; muktvā niviṣṭeṣu vimucya patram 15032018c strīvr̥ddhabāle ca susaṁniviṣṭe; yathārhataḥ kuśalaṁ paryapr̥cchat 15033001 dhr̥tarāṣṭra uvāca 15033001a yudhiṣṭhira mahābāho kaccit tāta kuśaly asi 15033001c sahito bhrātr̥bhiḥ sarvaiḥ paurajānapadais tathā 15033002a ye ca tvām upajīvanti kaccit te ’pi nirāmayāḥ 15033002c sacivā bhr̥tyavargāś ca guravaś caiva te vibho 15033003a kaccid vartasi paurāṇīṁ vr̥ttiṁ rājarṣisevitām 15033003c kaccid dāyān anucchidya kośas te ’bhiprapūryate 15033004a arimadhyasthamitreṣu vartase cānurūpataḥ 15033004c brāhmaṇān agrahārair vā yathāvad anupaśyasi 15033005a kaccit te parituṣyanti śīlena bharatarṣabha 15033005c śatravo guravaḥ paurā bhr̥tyā vā svajano ’pi vā 15033006a kaccid yajasi rājendra śraddhāvān pitr̥devatāḥ 15033006c atithīṁś cānnapānena kaccid arcasi bhārata 15033007a kaccic ca viṣaye viprāḥ svakarmaniratās tava 15033007c kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ 15033008a kaccit strībālavr̥ddhaṁ te na śocati na yācate 15033008c jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha 15033009a kaccid rājarṣivaṁśo ’yaṁ tvām āsādya mahīpatim 15033009c yathocitaṁ mahārāja yaśasā nāvasīdati 15033010 vaiśaṁpāyana uvāca 15033010a ity evaṁvādinaṁ taṁ sa nyāyavit pratyabhāṣata 15033010c kuśalapraśnasaṁyuktaṁ kuśalo vākyakarmaṇi 15033011a kaccit te vardhate rājaṁs tapo mandaśramasya te 15033011c api me jananī ceyaṁ śuśrūṣur vigataklamā 15033011e apy asyāḥ saphalo rājan vanavāso bhaviṣyati 15033012a iyaṁ ca mātā jyeṣṭhā me śītavātādhvakarśitā 15033012c ghoreṇa tapasā yuktā devī kaccin na śocati 15033013a hatān putrān mahāvīryān kṣatradharmaparāyaṇān 15033013c nāpadhyāyati vā kaccid asmān pāpakr̥taḥ sadā 15033014a kva cāsau viduro rājan nainaṁ paśyāmahe vayam 15033014c saṁjayaḥ kuśalī cāyaṁ kaccin nu tapasi sthitaḥ 15033015a ity uktaḥ pratyuvācedaṁ dhr̥tarāṣṭro janādhipam 15033015c kuśalī viduraḥ putra tapo ghoraṁ samāsthitaḥ 15033016a vāyubhakṣo nirāhāraḥ kr̥śo dhamanisaṁtataḥ 15033016c kadā cid dr̥śyate vipraiḥ śūnye ’smin kānane kva cit 15033017a ity evaṁ vadatas tasya jaṭī vīṭāmukhaḥ kr̥śaḥ 15033017c digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ 15033018a dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ 15033018c nivartamānaḥ sahasā janaṁ dr̥ṣṭvāśramaṁ prati 15033019a tam anvadhāvan nr̥patir eka eva yudhiṣṭhiraḥ 15033019c praviśantaṁ vanaṁ ghoraṁ lakṣyālakṣyaṁ kva cit kva cit 15033020a bho bho vidura rājāhaṁ dayitas te yudhiṣṭhiraḥ 15033020c iti bruvan narapatis taṁ yatnād abhyadhāvata 15033021a tato vivikta ekānte tasthau buddhimatāṁ varaḥ 15033021c viduro vr̥kṣam āśritya kaṁ cit tatra vanāntare 15033022a taṁ rājā kṣīṇabhūyiṣṭham ākr̥tīmātrasūcitam 15033022c abhijajñe mahābuddhiṁ mahābuddhir yudhiṣṭhiraḥ 15033023a yudhiṣṭhiro ’ham asmīti vākyam uktvāgrataḥ sthitaḥ 15033023c vidurasyāśrave rājā sa ca pratyāha saṁjñayā 15033024a tataḥ so ’nimiṣo bhūtvā rājānaṁ samudaikṣata 15033024c saṁyojya viduras tasmin dr̥ṣṭiṁ dr̥ṣṭyā samāhitaḥ 15033025a viveśa viduro dhīmān gātrair gātrāṇi caiva ha 15033025c prāṇān prāṇeṣu ca dadhad indriyāṇīndriyeṣu ca 15033026a sa yogabalam āsthāya viveśa nr̥pates tanum 15033026c viduro dharmarājasya tejasā prajvalann iva 15033027a vidurasya śarīraṁ tat tathaiva stabdhalocanam 15033027c vr̥kṣāśritaṁ tadā rājā dadarśa gatacetanam 15033028a balavantaṁ tathātmānaṁ mene bahuguṇaṁ tadā 15033028c dharmarājo mahātejās tac ca sasmāra pāṇḍavaḥ 15033029a paurāṇam ātmanaḥ sarvaṁ vidyāvān sa viśāṁ pate 15033029c yogadharmaṁ mahātejā vyāsena kathitaṁ yathā 15033030a dharmarājas tu tatrainaṁ saṁcaskārayiṣus tadā 15033030c dagdhukāmo ’bhavad vidvān atha vai vāg abhāṣata 15033031a bho bho rājan na dagdhavyam etad vidurasaṁjñakam 15033031c kalevaram ihaitat te dharma eṣa sanātanaḥ 15033032a lokāḥ saṁtānakā nāma bhaviṣyanty asya pārthiva 15033032c yatidharmam avāpto ’sau naiva śocyaḥ paraṁtapa 15033033a ity ukto dharmarājaḥ sa vinivr̥tya tataḥ punaḥ 15033033c rājño vaicitravīryasya tat sarvaṁ pratyavedayat 15033034a tataḥ sa rājā dyutimān sa ca sarvo janas tadā 15033034c bhīmasenādayaś caiva paraṁ vismayam āgatāḥ 15033035a tac chrutvā prītimān rājā bhūtvā dharmajam abravīt 15033035c āpo mūlaṁ phalaṁ caiva mamedaṁ pratigr̥hyatām 15033036a yadanno hi naro rājaṁs tadanno ’syātithiḥ smr̥taḥ 15033036c ity uktaḥ sa tathety eva prāha dharmātmajo nr̥pam 15033036e phalaṁ mūlaṁ ca bubhuje rājñā dattaṁ sahānujaḥ 15033037a tatas te vr̥kṣamūleṣu kr̥tavāsaparigrahāḥ 15033037c tāṁ rātriṁ nyavasan sarve phalamūlajalāśanāḥ 15034001 vaiśaṁpāyana uvāca 15034001a evaṁ sā rajanī teṣām āśrame puṇyakarmaṇām 15034001c śivā nakṣatrasaṁpannā sā vyatīyāya bhārata 15034002a tatra tatra kathāś cāsaṁs teṣāṁ dharmārthalakṣaṇāḥ 15034002c vicitrapadasaṁcārā nānāśrutibhir anvitāḥ 15034003a pāṇḍavās tv abhito mātur dharaṇyāṁ suṣupus tadā 15034003c utsr̥jya sumahārhāṇi śayanāni narādhipa 15034004a yadāhāro ’bhavad rājā dhr̥tarāṣṭro mahāmanāḥ 15034004c tadāhārā nr̥vīrās te nyavasaṁs tāṁ niśāṁ tadā 15034005a vyatītāyāṁ tu śarvaryāṁ kr̥tapūrvāhṇikakriyaḥ 15034005c bhrātr̥bhiḥ saha kaunteyo dadarśāśramamaṇḍalam 15034006a sāntaḥpuraparīvāraḥ sabhr̥tyaḥ sapurohitaḥ 15034006c yathāsukhaṁ yathoddeśaṁ dhr̥tarāṣṭrābhyanujñayā 15034007a dadarśa tatra vedīś ca saṁprajvalitapāvakāḥ 15034007c kr̥tābhiṣekair munibhir hutāgnibhir upasthitāḥ 15034008a vāneyapuṣpanikarair ājyadhūmodgamair api 15034008c brāhmeṇa vapuṣā yuktā yuktā munigaṇaiś ca tāḥ 15034009a mr̥gayūthair anudvignais tatra tatra samāśritaiḥ 15034009c aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho 15034010a kekābhir nīlakaṇṭhānāṁ dātyūhānāṁ ca kūjitaiḥ 15034010c kokilānāṁ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ 15034011a prādhītadvijaghoṣaiś ca kva cit kva cid alaṁkr̥tam 15034011c phalamūlasamudvāhair mahadbhiś copaśobhitam 15034012a tataḥ sa rājā pradadau tāpasārtham upāhr̥tān 15034012c kalaśān kāñcanān rājaṁs tathaivaudumbarān api 15034013a ajināni praveṇīś ca sruksruvaṁ ca mahīpatiḥ 15034013c kamaṇḍalūṁs tathā sthālīḥ piṭharāṇi ca bhārata 15034014a bhājanāni ca lauhāni pātrīś ca vividhā nr̥pa 15034014c yad yad icchati yāvac ca yad anyad api kāṅkṣitam 15034015a evaṁ sa rājā dharmātmā parītyāśramamaṇḍalam 15034015c vasu viśrāṇya tat sarvaṁ punar āyān mahīpatiḥ 15034016a kr̥tāhnikaṁ ca rājānaṁ dhr̥tarāṣṭraṁ manīṣiṇam 15034016c dadarśāsīnam avyagraṁ gāndhārīsahitaṁ tadā 15034017a mātaraṁ cāvidūrasthāṁ śiṣyavat praṇatāṁ sthitām 15034017c kuntīṁ dadarśa dharmātmā satataṁ dharmacāriṇīm 15034018a sa tam abhyarcya rājānaṁ nāma saṁśrāvya cātmanaḥ 15034018c niṣīdety abhyanujñāto br̥syām upaviveśa ha 15034019a bhīmasenādayaś caiva pāṇḍavāḥ kauravarṣabham 15034019c abhivādyopasaṁgr̥hya niṣeduḥ pārthivājñayā 15034020a sa taiḥ parivr̥to rājā śuśubhe ’tīva kauravaḥ 15034020c bibhrad brāhmīṁ śriyaṁ dīptāṁ devair iva br̥haspatiḥ 15034021a tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ 15034021c śatayūpaprabhr̥tayaḥ kurukṣetranivāsinaḥ 15034022a vyāsaś ca bhagavān vipro devarṣigaṇapūjitaḥ 15034022c vr̥taḥ śiṣyair mahātejā darśayām āsa taṁ nr̥pam 15034023a tataḥ sa rājā kauravyaḥ kuntīputraś ca vīryavān 15034023c bhīmasenādayaś caiva samutthāyābhyapūjayan 15034024a samāgatas tato vyāsaḥ śatayūpādibhir vr̥taḥ 15034024c dhr̥tarāṣṭraṁ mahīpālam āsyatām ity abhāṣata 15034025a navaṁ tu viṣṭaraṁ kauśyaṁ kr̥ṣṇājinakuśottaram 15034025c pratipede tadā vyāsas tadartham upakalpitam 15034026a te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ 15034026c dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ 15035001 vaiśaṁpāyana uvāca 15035001a tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu 15035001c vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam 15035002a dhr̥tarāṣṭra mahābāho kaccit te vardhate tapaḥ 15035002c kaccin manas te prīṇāti vanavāse narādhipa 15035003a kaccid dhr̥di na te śoko rājan putravināśajaḥ 15035003c kaccij jñānāni sarvāṇi prasannāni tavānagha 15035004a kaccid buddhiṁ dr̥ḍhāṁ kr̥tvā carasy āraṇyakaṁ vidhim 15035004c kaccid vadhūś ca gāndhārī na śokenābhibhūyate 15035005a mahāprajñā buddhimatī devī dharmārthadarśinī 15035005c āgamāpāyatattvajñā kaccid eṣā na śocati 15035006a kaccit kuntī ca rājaṁs tvāṁ śuśrūṣur anahaṁkr̥tā 15035006c yā parityajya rājyaṁ svaṁ guruśuśrūṣaṇe ratā 15035007a kaccid dharmasuto rājā tvayā prītyābhinanditaḥ 15035007c bhīmārjunayamāś caiva kaccid ete ’pi sāntvitāḥ 15035008a kaccin nandasi dr̥ṣṭvaitān kaccit te nirmalaṁ manaḥ 15035008c kaccid viśuddhabhāvo ’si jātajñāno narādhipa 15035009a etad dhi tritayaṁ śreṣṭhaṁ sarvabhūteṣu bhārata 15035009c nirvairatā mahārāja satyam adroha eva ca 15035010a kaccit te nānutāpo ’sti vanavāsena bhārata 15035010c svadate vanyam annaṁ vā munivāsāṁsi vā vibho 15035011a viditaṁ cāpi me rājan vidurasya mahātmanaḥ 15035011c gamanaṁ vidhinā yena dharmasya sumahātmanaḥ 15035012a māṇḍavyaśāpād dhi sa vai dharmo viduratāṁ gataḥ 15035012c mahābuddhir mahāyogī mahātmā sumahāmanāḥ 15035013a br̥haspatir vā deveṣu śukro vāpy asureṣu yaḥ 15035013c na tathā buddhisaṁpanno yathā sa puruṣarṣabhaḥ 15035014a tapobalavyayaṁ kr̥tvā sumahac cirasaṁbhr̥tam 15035014c māṇḍavyenarṣiṇā dharmo hy abhibhūtaḥ sanātanaḥ 15035015a niyogād brahmaṇaḥ pūrvaṁ mayā svena balena ca 15035015c vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ 15035016a bhrātā tava mahārāja devadevaḥ sanātanaḥ 15035016c dhāraṇāc chreyaso dhyānād yaṁ dharmaṁ kavayo viduḥ 15035017a satyena saṁvardhayati damena niyamena ca 15035017c ahiṁsayā ca dānena tapasā ca sanātanaḥ 15035018a yena yogabalāj jātaḥ kururājo yudhiṣṭhiraḥ 15035018c dharma ity eṣa nr̥pate prājñenāmitabuddhinā 15035019a yathā hy agnir yathā vāyur yathāpaḥ pr̥thivī yathā 15035019c yathākāśaṁ tathā dharma iha cāmutra ca sthitaḥ 15035020a sarvagaś caiva kauravya sarvaṁ vyāpya carācaram 15035020c dr̥śyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ 15035021a yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ 15035021c sa eṣa rājan vaśyas te pāṇḍavaḥ preṣyavat sthitaḥ 15035022a praviṣṭaḥ sa svam ātmānaṁ bhrātā te buddhisattamaḥ 15035022c diṣṭyā mahātmā kaunteyaṁ mahāyogabalānvitaḥ 15035023a tvāṁ cāpi śreyasā yokṣye nacirād bharatarṣabha 15035023c saṁśayacchedanārthaṁ hi prāptaṁ māṁ viddhi putraka 15035024a na kr̥taṁ yat purā kaiś cit karma loke maharṣibhiḥ 15035024c āścaryabhūtaṁ tapasaḥ phalaṁ saṁdarśayāmi vaḥ 15035025a kim icchasi mahīpāla mattaḥ prāptum amānuṣam 15035025c draṣṭuṁ spraṣṭum atha śrotuṁ vada kartāsmi tat tathā 15036001 janamejaya uvāca 15036001a vanavāsaṁ gate vipra dhr̥tarāṣṭre mahīpatau 15036001c sabhārye nr̥paśārdūle vadhvā kuntyā samanvite 15036002a vidure cāpi saṁsiddhe dharmarājaṁ vyapāśrite 15036002c vasatsu pāṇḍuputreṣu sarveṣv āśramamaṇḍale 15036003a yat tad āścaryam iti vai kariṣyāmīty uvāca ha 15036003c vyāsaḥ paramatejasvī maharṣis tad vadasva me 15036004a vanavāse ca kauravyaḥ kiyantaṁ kālam acyutaḥ 15036004c yudhiṣṭhiro narapatir nyavasat sajano dvija 15036005a kimāhārāś ca te tatra sasainyā nyavasan prabho 15036005c sāntaḥpurā mahātmāna iti tad brūhi me ’nagha 15036006 vaiśaṁpāyana uvāca 15036006a te ’nujñātās tadā rājan kururājena pāṇḍavāḥ 15036006c vividhāny annapānāni viśrāmyānubhavanti te 15036007a māsam ekaṁ vijahrus te sasainyāntaḥpurā vane 15036007c atha tatrāgamad vyāso yathoktaṁ te mayānagha 15036008a tathā tu teṣāṁ sarveṣāṁ kathābhir nr̥pasaṁnidhau 15036008c vyāsam anvāsatāṁ rājann ājagmur munayo ’pare 15036009a nāradaḥ parvataś caiva devalaś ca mahātapāḥ 15036009c viśvāvasus tumburuś ca citrasenaś ca bhārata 15036010a teṣām api yathānyāyaṁ pūjāṁ cakre mahāmanāḥ 15036010c dhr̥tarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ 15036011a niṣedus te tataḥ sarve pūjāṁ prāpya yudhiṣṭhirāt 15036011c āsaneṣv atha puṇyeṣu barhiṣkeṣu vareṣu ca 15036012a teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ 15036012c pāṇḍuputraiḥ parivr̥to niṣasāda kurūdvahaḥ 15036013a gāndhārī caiva kuntī ca draupadī sātvatī tathā 15036013c striyaś cānyās tathānyābhiḥ sahopaviviśus tataḥ 15036014a teṣāṁ tatra kathā divyā dharmiṣṭhāś cābhavan nr̥pa 15036014c r̥ṣīṇāṁ ca purāṇānāṁ devāsuravimiśritāḥ 15036015a tataḥ kathānte vyāsas taṁ prajñācakṣuṣam īśvaram 15036015c provāca vadatāṁ śreṣṭhaḥ punar eva sa tad vacaḥ 15036015e prīyamāṇo mahātejāḥ sarvavedavidāṁ varaḥ 15036016a viditaṁ mama rājendra yat te hr̥di vivakṣitam 15036016c dahyamānasya śokena tava putrakr̥tena vai 15036017a gāndhāryāś caiva yad duḥkhaṁ hr̥di tiṣṭhati pārthiva 15036017c kuntyāś ca yan mahārāja draupadyāś ca hr̥di sthitam 15036018a yac ca dhārayate tīvraṁ duḥkhaṁ putravināśajam 15036018c subhadrā kr̥ṣṇabhaginī tac cāpi viditaṁ mama 15036019a śrutvā samāgamam imaṁ sarveṣāṁ vas tato nr̥pa 15036019c saṁśayacchedanāyāhaṁ prāptaḥ kauravanandana 15036020a ime ca devagandharvāḥ sarve caiva maharṣayaḥ 15036020c paśyantu tapaso vīryam adya me cirasaṁbhr̥tam 15036021a tad ucyatāṁ mahābāho kaṁ kāmaṁ pradiśāmi te 15036021c pravaṇo ’smi varaṁ dātuṁ paśya me tapaso balam 15036022a evam uktaḥ sa rājendro vyāsenāmitabuddhinā 15036022c muhūrtam iva saṁcintya vacanāyopacakrame 15036023a dhanyo ’smy anugr̥hīto ’smi saphalaṁ jīvitaṁ ca me 15036023c yan me samāgamo ’dyeha bhavadbhiḥ saha sādhubhiḥ 15036024a adya cāpy avagacchāmi gatim iṣṭām ihātmanaḥ 15036024c bhavadbhir brahmakalpair yat sameto ’haṁ tapodhanāḥ 15036025a darśanād eva bhavatāṁ pūto ’haṁ nātra saṁśayaḥ 15036025c vidyate na bhayaṁ cāpi paralokān mamānaghāḥ 15036026a kiṁ tu tasya sudurbuddher mandasyāpanayair bhr̥śam 15036026c dūyate me mano nityaṁ smarataḥ putragr̥ddhinaḥ 15036027a apāpāḥ pāṇḍavā yena nikr̥tāḥ pāpabuddhinā 15036027c ghātitā pr̥thivī ceyaṁ sahasā sanaradvipā 15036028a rājānaś ca mahātmāno nānājanapadeśvarāḥ 15036028c āgamya mama putrārthe sarve mr̥tyuvaśaṁ gatāḥ 15036029a ye te putrāṁś ca dārāś ca prāṇāṁś ca manasaḥ priyān 15036029c parityajya gatāḥ śūrāḥ pretarājaniveśanam 15036030a kā nu teṣāṁ gatir brahman mitrārthe ye hatā mr̥dhe 15036030c tathaiva putrapautrāṇāṁ mama ye nihatā yudhi 15036031a dūyate me mano ’bhīkṣṇaṁ ghātayitvā mahābalam 15036031c bhīṣmaṁ śāṁtanavaṁ vr̥ddhaṁ droṇaṁ ca dvijasattamam 15036032a mama putreṇa mūḍhena pāpena suhr̥dadviṣā 15036032c kṣayaṁ nītaṁ kulaṁ dīptaṁ pr̥thivīrājyam icchatā 15036033a etat sarvam anusmr̥tya dahyamāno divāniśam 15036033c na śāntim adhigacchāmi duḥkhaśokasamāhataḥ 15036033e iti me cintayānasya pitaḥ śarma na vidyate 15037001 vaiśaṁpāyana uvāca 15037001a tac chrutvā vividhaṁ tasya rājarṣeḥ paridevitam 15037001c punar navīkr̥taḥ śoko gāndhāryā janamejaya 15037002a kuntyā drupadaputryāś ca subhadrāyās tathaiva ca 15037002c tāsāṁ ca varanārīṇāṁ vadhūnāṁ kauravasya ha 15037003a putraśokasamāviṣṭā gāndhārī tv idam abravīt 15037003c śvaśuraṁ baddhanayanā devī prāñjalir utthitā 15037004a ṣoḍaśemāni varṣāṇi gatāni munipuṁgava 15037004c asya rājño hatān putrāñ śocato na śamo vibho 15037005a putraśokasamāviṣṭo niḥśvasan hy eṣa bhūmipaḥ 15037005c na śete vasatīḥ sarvā dhr̥tarāṣṭro mahāmune 15037006a lokān anyān samartho ’si sraṣṭuṁ sarvāṁs tapobalāt 15037006c kim u lokāntaragatān rājño darśayituṁ sutān 15037007a iyaṁ ca draupadī kr̥ṣṇā hatajñātisutā bhr̥śam 15037007c śocaty atīva sādhvī te snuṣāṇāṁ dayitā snuṣā 15037008a tathā kr̥ṣṇasya bhaginī subhadrā bhadrabhāṣiṇī 15037008c saubhadravadhasaṁtaptā bhr̥śaṁ śocati bhāminī 15037009a iyaṁ ca bhūriśravaso bhāryā paramaduḥkhitā 15037009c bhartr̥vyasanaśokārtā na śete vasatīḥ prabho 15037010a yasyās tu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ 15037010c nihataḥ somadattaś ca pitrā saha mahāraṇe 15037011a śrīmac cāsya mahābuddheḥ saṁgrāmeṣv apalāyinaḥ 15037011c putrasya te putraśataṁ nihataṁ yad raṇājire 15037012a tasya bhāryāśatam idaṁ putraśokasamāhatam 15037012c punaḥ punar vardhayānaṁ śokaṁ rājño mamaiva ca 15037012e tenārambheṇa mahatā mām upāste mahāmune 15037013a ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ 15037013c somadattaprabhr̥tayaḥ kā nu teṣāṁ gatiḥ prabho 15037014a tava prasādād bhagavan viśoko ’yaṁ mahīpatiḥ 15037014c kuryāt kālam ahaṁ caiva kuntī ceyaṁ vadhūs tava 15037015a ity uktavatyāṁ gāndhāryāṁ kuntī vratakr̥śānanā 15037015c pracchannajātaṁ putraṁ taṁ sasmārādityasaṁbhavam 15037016a tām r̥ṣir varado vyāso dūraśravaṇadarśanaḥ 15037016c apaśyad duḥkhitāṁ devīṁ mātaraṁ savyasācinaḥ 15037017a tām uvāca tato vyāso yat te kāryaṁ vivakṣitam 15037017c tad brūhi tvaṁ mahāprājñe yat te manasi vartate 15037018a tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā 15037018c uvāca vākyaṁ savrīḍaṁ vivr̥ṇvānā purātanam 15038001 kunty uvāca 15038001a bhagavañ śvaśuro me ’si daivatasyāpi daivatam 15038001c sa me devātidevas tvaṁ śr̥ṇu satyāṁ giraṁ mama 15038002a tapasvī kopano vipro durvāsā nāma me pituḥ 15038002c bhikṣām upāgato bhoktuṁ tam ahaṁ paryatoṣayam 15038003a śaucena tv āgasas tyāgaiḥ śuddhena manasā tathā 15038003c kopasthāneṣv api mahatsv akupyaṁ na kadā cana 15038004a sa me varam adāt prītaḥ kr̥tam ity aham abruvam 15038004c avaśyaṁ te grahītavyam iti māṁ so ’bravīd vacaḥ 15038005a tataḥ śāpabhayād vipram avocaṁ punar eva tam 15038005c evam astv iti ca prāha punar eva sa māṁ dvijaḥ 15038006a dharmasya jananī bhadre bhavitrī tvaṁ varānane 15038006c vaśe sthāsyanti te devā yāṁs tvam āvāhayiṣyasi 15038007a ity uktvāntarhito vipras tato ’haṁ vismitābhavam 15038007c na ca sarvāsv avasthāsu smr̥tir me vipraṇaśyati 15038008a atha harmyatalasthāhaṁ ravim udyantam īkṣatī 15038008c saṁsmr̥tya tad r̥ṣer vākyaṁ spr̥hayantī divākaram 15038008e sthitāhaṁ bālabhāvena tatra doṣam abudhyatī 15038009a atha devaḥ sahasrāṁśur matsamīpagato ’bhavat 15038009c dvidhā kr̥tvātmano dehaṁ bhūmau ca gagane ’pi ca 15038009e tatāpa lokān ekena dvitīyenāgamac ca mām 15038010a sa mām uvāca vepantīṁ varaṁ matto vr̥ṇīṣva ha 15038010c gamyatām iti taṁ cāhaṁ praṇamya śirasāvadam 15038011a sa mām uvāca tigmāṁśur vr̥thāhvānaṁ na te kṣamam 15038011c dhakṣyāmi tvāṁ ca vipraṁ ca yena datto varas tava 15038012a tam ahaṁ rakṣatī vipraṁ śāpād anaparādhinam 15038012c putro me tvatsamo deva bhaved iti tato ’bruvam 15038013a tato māṁ tejasāviśya mohayitvā ca bhānumān 15038013c uvāca bhavitā putras tavety abhyagamad divam 15038014a tato ’ham antarbhavane pitur vr̥ttāntarakṣiṇī 15038014c gūḍhotpannaṁ sutaṁ bālaṁ jale karṇam avāsr̥jam 15038015a nūnaṁ tasyaiva devasya prasādāt punar eva tu 15038015c kanyāham abhavaṁ vipra yathā prāha sa mām r̥ṣiḥ 15038016a sa mayā mūḍhayā putro jñāyamāno ’py upekṣitaḥ 15038016c tan māṁ dahati viprarṣe yathā suviditaṁ tava 15038017a yadi pāpam apāpaṁ vā tad etad vivr̥taṁ mayā 15038017c tan me bhayaṁ tvaṁ bhagavan vyapanetum ihārhasi 15038018a yac cāsya rājño viditaṁ hr̥disthaṁ bhavato ’nagha 15038018c taṁ cāyaṁ labhatāṁ kāmam adyaiva munisattama 15038019a ity uktaḥ pratyuvācedaṁ vyāso vedavidāṁ varaḥ 15038019c sādhu sarvam idaṁ tathyam evam eva yathāttha mām 15038020a aparādhaś ca te nāsti kanyābhāvaṁ gatā hy asi 15038020c devāś caiśvaryavanto vai śarīrāṇy āviśanti vai 15038021a santi devanikāyāś ca saṁkalpāj janayanti ye 15038021c vācā dr̥ṣṭyā tathā sparśāt saṁgharṣeṇeti pañcadhā 15038022a manuṣyadharmo daivena dharmeṇa na hi yujyate 15038022c iti kunti vyajānīhi vyetu te mānaso jvaraḥ 15038023a sarvaṁ balavatāṁ pathyaṁ sarvaṁ balavatāṁ śuci 15038023c sarvaṁ balavatāṁ dharmaḥ sarvaṁ balavatāṁ svakam 15039001 vyāsa uvāca 15039001a bhadre drakṣyasi gāndhāri putrān bhrātr̥̄n sakhīṁs tathā 15039001c vadhūś ca patibhiḥ sārdhaṁ niśi suptotthitā iva 15039002a karṇaṁ drakṣyati kuntī ca saubhadraṁ cāpi yādavī 15039002c draupadī pañca putrāṁś ca pitr̥̄n bhrātr̥̄ṁs tathaiva ca 15039003a pūrvam evaiṣa hr̥daye vyavasāyo ’bhavan mama 15039003c yathāsmi codito rājñā bhavatyā pr̥thayaiva ca 15039004a na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ 15039004c kṣatradharmaparāḥ santas tathā hi nidhanaṁ gatāḥ 15039005a bhavitavyam avaśyaṁ tat surakāryam anindite 15039005c avaterus tataḥ sarve devabhāgair mahītalam 15039006a gandharvāpsarasaś caiva piśācā guhyarākṣasāḥ 15039006c tathā puṇyajanāś caiva siddhā devarṣayo ’pi ca 15039007a devāś ca dānavāś caiva tathā brahmarṣayo ’malāḥ 15039007c ta ete nidhanaṁ prāptāḥ kurukṣetre raṇājire 15039008a gandharvarājo yo dhīmān dhr̥tarāṣṭra iti śrutaḥ 15039008c sa eva mānuṣe loke dhr̥tarāṣṭraḥ patis tava 15039009a pāṇḍuṁ marudgaṇaṁ viddhi viśiṣṭatamam acyutam 15039009c dharmasyāṁśo ’bhavat kṣattā rājā cāyaṁ yudhiṣṭhiraḥ 15039010a kaliṁ duryodhanaṁ viddhi śakuniṁ dvāparaṁ tathā 15039010c duḥśāsanādīn viddhi tvaṁ rākṣasāñ śubhadarśane 15039011a marudgaṇād bhīmasenaṁ balavantam ariṁdamam 15039011c viddhi ca tvaṁ naram r̥ṣim imaṁ pārthaṁ dhanaṁjayam 15039011e nārāyaṇaṁ hr̥ṣīkeśam aśvinau yamajāv ubhau 15039012a dvidhā kr̥tvātmano deham ādityaṁ tapatāṁ varam 15039012c lokāṁś ca tāpayānaṁ vai viddhi karṇaṁ ca śobhane 15039012e yaś ca vairārtham udbhūtaḥ saṁgharṣajananas tathā 15039013a yaś ca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ 15039013c sa soma iha saubhadro yogād evābhavad dvidhā 15039014a draupadyā saha saṁbhūtaṁ dhr̥ṣṭadyumnaṁ ca pāvakāt 15039014c agner bhāgaṁ śubhaṁ viddhi rākṣasaṁ tu śikhaṇḍinam 15039015a droṇaṁ br̥haspater bhāgaṁ viddhi drauṇiṁ ca rudrajam 15039015c bhīṣmaṁ ca viddhi gāṅgeyaṁ vasuṁ mānuṣatāṁ gatam 15039016a evam ete mahāprājñe devā mānuṣyam etya hi 15039016c tataḥ punar gatāḥ svargaṁ kr̥te karmaṇi śobhane 15039017a yac ca vo hr̥di sarveṣāṁ duḥkham enac ciraṁ sthitam 15039017c tad adya vyapaneṣyāmi paralokakr̥tād bhayāt 15039018a sarve bhavanto gacchantu nadīṁ bhāgīrathīṁ prati 15039018c tatra drakṣyatha tān sarvān ye hatāsmin raṇājire 15039019 vaiśaṁpāyana uvāca 15039019a iti vyāsasya vacanaṁ śrutvā sarvo janas tadā 15039019c mahatā siṁhanādena gaṅgām abhimukho yayau 15039020a dhr̥tarāṣṭraś ca sāmātyaḥ prayayau saha pāṇḍavaiḥ 15039020c sahito muniśārdūlair gandharvaiś ca samāgataiḥ 15039021a tato gaṅgāṁ samāsādya krameṇa sa janārṇavaḥ 15039021c nivāsam akarot sarvo yathāprīti yathāsukham 15039022a rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ 15039022c nivāsam akarod dhīmān sastrīvr̥ddhapuraḥsaraḥ 15039023a jagāma tad ahaś cāpi teṣāṁ varṣaśataṁ yathā 15039023c niśāṁ pratīkṣamāṇānāṁ didr̥kṣūṇāṁ mr̥tān nr̥pān 15039024a atha puṇyaṁ girivaram astam abhyagamad raviḥ 15039024c tataḥ kr̥tābhiṣekās te naiśaṁ karma samācaran 15040001 vaiśaṁpāyana uvāca 15040001a tato niśāyāṁ prāptāyāṁ kr̥tasāyāhnikakriyāḥ 15040001c vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ 15040002a dhr̥tarāṣṭras tu dharmātmā pāṇḍavaiḥ sahitas tadā 15040002c śucir ekamanāḥ sārdham r̥ṣibhis tair upāviśat 15040003a gāndhāryā saha nāryas tu sahitāḥ samupāviśan 15040003c paurajānapadaś cāpi janaḥ sarvo yathāvayaḥ 15040004a tato vyāso mahātejāḥ puṇyaṁ bhāgīrathījalam 15040004c avagāhyājuhāvātha sarvām̐l lokān mahāmuniḥ 15040005a pāṇḍavānāṁ ca ye yodhāḥ kauravāṇāṁ ca sarvaśaḥ 15040005c rājānaś ca mahābhāgā nānādeśanivāsinaḥ 15040006a tataḥ sutumulaḥ śabdo jalāntar janamejaya 15040006c prādurāsīd yathā pūrvaṁ kurupāṇḍavasenayoḥ 15040007a tatas te pārthivāḥ sarve bhīṣmadroṇapurogamāḥ 15040007c sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ 15040008a virāṭadrupadau cobhau saputrau sahasainikau 15040008c draupadeyāś ca saubhadro rākṣasaś ca ghaṭotkacaḥ 15040009a karṇaduryodhanau cobhau śakuniś ca mahārathaḥ 15040009c duḥśāsanādayaś caiva dhārtarāṣṭrā mahārathāḥ 15040010a jārāsaṁdhir bhagadatto jalasaṁdhaś ca pārthivaḥ 15040010c bhūriśravāḥ śalaḥ śalyo vr̥ṣasenaś ca sānujaḥ 15040011a lakṣmaṇo rājaputraś ca dhr̥ṣṭadyumnasya cātmajāḥ 15040011c śikhaṇḍiputrāḥ sarve ca dhr̥ṣṭaketuś ca sānujaḥ 15040012a acalo vr̥ṣakaś caiva rākṣasaś cāpy alāyudhaḥ 15040012c bāhlīkaḥ somadattaś ca cekitānaś ca pārthivaḥ 15040013a ete cānye ca bahavo bahutvād ye na kīrtitāḥ 15040013c sarve bhāsuradehās te samuttasthur jalāt tataḥ 15040014a yasya vīrasya yo veṣo yo dhvajo yac ca vāhanam 15040014c tena tena vyadr̥śyanta samupetā narādhipāḥ 15040015a divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ 15040015c nirvairā nirahaṁkārā vigatakrodhamanyavaḥ 15040016a gandharvair upagīyantaḥ stūyamānāś ca bandibhiḥ 15040016c divyamālyāmbaradharā vr̥tāś cāpsarasāṁ gaṇaiḥ 15040017a dhr̥tarāṣṭrasya ca tadā divyaṁ cakṣur narādhipa 15040017c muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt 15040018a divyajñānabalopetā gāndhārī ca yaśasvinī 15040018c dadarśa putrāṁs tān sarvān ye cānye ’pi raṇe hatāḥ 15040019a tad adbhutam acintyaṁ ca sumahad romaharṣaṇam 15040019c vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ 15040020a tad utsavamadodagraṁ hr̥ṣṭanārīnarākulam 15040020c dadr̥śe balam āyāntaṁ citraṁ paṭagataṁ yathā 15040021a dhr̥tarāṣṭras tu tān sarvān paśyan divyena cakṣuṣā 15040021c mumude bharataśreṣṭha prasādāt tasya vai muneḥ 15041001 vaiśaṁpāyana uvāca 15041001a tatas te bharataśreṣṭhāḥ samājagmuḥ parasparam 15041001c vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ 15041002a vidhiṁ paramam āsthāya brahmarṣivihitaṁ śubham 15041002c saṁprītamanasaḥ sarve devaloka ivāmarāḥ 15041003a putraḥ pitrā ca mātrā ca bhāryā ca patinā saha 15041003c bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ 15041004a pāṇḍavās tu maheṣvāsaṁ karṇaṁ saubhadram eva ca 15041004c saṁpraharṣāt samājagmur draupadeyāṁś ca sarvaśaḥ 15041005a tatas te prīyamāṇā vai karṇena saha pāṇḍavāḥ 15041005c sametya pr̥thivīpālāḥ sauhr̥de ’vasthitābhavan 15041006a r̥ṣiprasādāt te ’nye ca kṣatriyā naṣṭamanyavaḥ 15041006c asauhr̥daṁ parityajya sauhr̥de paryavasthitāḥ 15041007a evaṁ samāgatāḥ sarve gurubhir bāndhavais tathā 15041007c putraiś ca puruṣavyāghrāḥ kuravo ’nye ca mānavāḥ 15041008a tāṁ rātrim ekāṁ kr̥tsnāṁ te vihr̥tya prītamānasāḥ 15041008c menire paritoṣeṇa nr̥pāḥ svargasado yathā 15041009a nātra śoko bhayaṁ trāso nāratir nāyaśo ’bhavat 15041009c parasparaṁ samāgamya yodhānāṁ bharatarṣabha 15041010a samāgatās tāḥ pitr̥bhir bhrātr̥bhiḥ patibhiḥ sutaiḥ 15041010c mudaṁ paramikāṁ prāpya nāryo duḥkham athātyajan 15041011a ekāṁ rātriṁ vihr̥tyaivaṁ te vīrās tāś ca yoṣitaḥ 15041011c āmantryānyonyam āśliṣya tato jagmur yathāgatam 15041012a tato visarjayām āsa lokāṁs tān munipuṁgavaḥ 15041012c kṣaṇenāntarhitāś caiva prekṣatām eva te ’bhavan 15041013a avagāhya mahātmānaḥ puṇyāṁ tripathagāṁ nadīm 15041013c sarathāḥ sadhvajāś caiva svāni sthānāni bhejire 15041014a devalokaṁ yayuḥ ke cit ke cid brahmasadas tathā 15041014c ke cic ca vāruṇaṁ lokaṁ ke cit kauberam āpnuvan 15041015a tathā vaivasvataṁ lokaṁ ke cic caivāpnuvan nr̥pāḥ 15041015c rākṣasānāṁ piśācānāṁ ke cic cāpy uttarān kurūn 15041016a vicitragatayaḥ sarve yā avāpyāmaraiḥ saha 15041016c ājagmus te mahātmānaḥ savāhāḥ sapadānugāḥ 15041017a gateṣu teṣu sarveṣu salilastho mahāmuniḥ 15041017c dharmaśīlo mahātejāḥ kurūṇāṁ hitakr̥t sadā 15041017e tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ 15041018a yā yāḥ patikr̥tām̐l lokān icchanti paramastriyaḥ 15041018c tā jāhnavījalaṁ kṣipram avagāhantv atandritāḥ 15041019a tatas tasya vacaḥ śrutvā śraddadhānā varāṅganāḥ 15041019c śvaśuraṁ samanujñāpya viviśur jāhnavījalam 15041020a vimuktā mānuṣair dehais tatas tā bhartr̥bhiḥ saha 15041020c samājagmus tadā sādhvyaḥ sarvā eva viśāṁ pate 15041021a evaṁ krameṇa sarvās tāḥ śīlavatyaḥ kulastriyaḥ 15041021c praviśya toyaṁ nirmuktā jagmur bhartr̥salokatām 15041022a divyarūpasamāyuktā divyābharaṇabhūṣitāḥ 15041022c divyamālyāmbaradharā yathāsāṁ patayas tathā 15041023a tāḥ śīlasattvasaṁpannā vitamaskā gataklamāḥ 15041023c sarvāḥ sarvaguṇair yuktāḥ svaṁ svaṁ sthānaṁ prapedire 15041024a yasya yasya ca yaḥ kāmas tasmin kāle ’bhavat tadā 15041024c taṁ taṁ visr̥ṣṭavān vyāso varado dharmavatsalaḥ 15041025a tac chrutvā naradevānāṁ punarāgamanaṁ narāḥ 15041025c jahr̥ṣur muditāś cāsann anyadehagatā api 15041026a priyaiḥ samāgamaṁ teṣāṁ ya imaṁ śr̥ṇuyān naraḥ 15041026c priyāṇi labhate nityam iha ca pretya caiva ha 15041027a iṣṭabāndhavasaṁyogam anāyāsam anāmayam 15041027c ya imaṁ śrāvayed vidvān saṁsiddhiṁ prāpnuyāt parām 15041028a svādhyāyayuktāḥ puruṣāḥ kriyāyuktāś ca bhārata 15041028c adhyātmayogayuktāś ca dhr̥timantaś ca mānavāḥ 15041028e śrutvā parva tv idaṁ nityam avāpsyanti parāṁ gatim 15042001 sūta uvāca 15042001a etac chrutvā nr̥po vidvān hr̥ṣṭo ’bhūj janamejayaḥ 15042001c pitāmahānāṁ sarveṣāṁ gamanāgamanaṁ tadā 15042002a abravīc ca mudā yuktaḥ punarāgamanaṁ prati 15042002c kathaṁ nu tyaktadehānāṁ punas tad rūpadarśanam 15042003a ity uktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān 15042003c provāca vadatāṁ śreṣṭhas taṁ nr̥paṁ janamejayam 15042004a avipraṇāśaḥ sarveṣāṁ karmaṇām iti niścayaḥ 15042004c karmajāni śarīrāṇi tathaivākr̥tayo nr̥pa 15042005a mahābhūtāni nityāni bhūtādhipatisaṁśrayāt 15042005c teṣāṁ ca nityasaṁvāso na vināśo viyujyatām 15042006a anāśāya kr̥taṁ karma tasya ceṣṭaḥ phalāgamaḥ 15042006c ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute 15042007a avināśī tathā nityaṁ kṣetrajña iti niścayaḥ 15042007c bhūtānām ātmabhāvo yo dhruvo ’sau saṁvijānatām 15042008a yāvan na kṣīyate karma tāvad asya svarūpatā 15042008c saṁkṣīṇakarmā puruṣo rūpānyatvaṁ niyacchati 15042009a nānābhāvās tathaikatvaṁ śarīraṁ prāpya saṁhatāḥ 15042009c bhavanti te tathā nityāḥ pr̥thagbhāvaṁ vijānatām 15042010a aśvamedhe śrutiś ceyam aśvasaṁjñapanaṁ prati 15042010c lokāntaragatā nityaṁ prāṇā nityā hi vājinaḥ 15042011a ahaṁ hitaṁ vadāmy etat priyaṁ cet tava pārthiva 15042011c devayānā hi panthānaḥ śrutās te yajñasaṁstare 15042012a sukr̥to yatra te yajñas tatra devā hitās tava 15042012c yadā samanvitā devāḥ paśūnāṁ gamaneśvarāḥ 15042012e gatimantaś ca teneṣṭvā nānye nityā bhavanti te 15042013a nitye ’smin pañcake varge nitye cātmani yo naraḥ 15042013c asya nānāsamāyogaṁ yaḥ paśyati vr̥thāmatiḥ 15042013e viyoge śocate ’tyarthaṁ sa bāla iti me matiḥ 15042014a viyoge doṣadarśī yaḥ saṁyogam iha varjayet 15042014c asaṅge saṁgamo nāsti duḥkhaṁ bhuvi viyogajam 15042015a parāparajñas tu naro nābhimānād udīritaḥ 15042015c aparajñaḥ parāṁ buddhiṁ spr̥ṣṭvā mohād vimucyate 15042016a adarśanād āpatitaḥ punaś cādarśanaṁ gataḥ 15042016c nāhaṁ taṁ vedmi nāsau māṁ na ca me ’sti virāgatā 15042017a yena yena śarīreṇa karoty ayam anīśvaraḥ 15042017c tena tena śarīreṇa tad avaśyam upāśnute 15042017e mānasaṁ manasāpnoti śārīraṁ ca śarīravān 15043001 vaiśaṁpāyana uvāca 15043001a adr̥ṣṭvā tu nr̥paḥ putrān darśanaṁ pratilabdhavān 15043001c r̥ṣiprasādāt putrāṇāṁ svarūpāṇāṁ kurūdvaha 15043002a sa rājā rājadharmāṁś ca brahmopaniṣadaṁ tathā 15043002c avāptavān naraśreṣṭho buddhiniścayam eva ca 15043003a viduraś ca mahāprājño yayau siddhiṁ tapobalāt 15043003c dhr̥tarāṣṭraḥ samāsādya vyāsaṁ cāpi tapasvinam 15043004 janamejaya uvāca 15043004a mamāpi varado vyāso darśayet pitaraṁ yadi 15043004c tadrūpaveṣavayasaṁ śraddadhyāṁ sarvam eva te 15043005a priyaṁ me syāt kr̥tārthaś ca syām ahaṁ kr̥taniścayaḥ 15043005c prasādād r̥ṣiputrasya mama kāmaḥ samr̥dhyatām 15043006 sūta uvāca 15043006a ity uktavacane tasmin nr̥pe vyāsaḥ pratāpavān 15043006c prasādam akarod dhīmān ānayac ca parikṣitam 15043007a tatas tadrūpavayasam āgataṁ nr̥patiṁ divaḥ 15043007c śrīmantaṁ pitaraṁ rājā dadarśa janamejayaḥ 15043008a śamīkaṁ ca mahātmānaṁ putraṁ taṁ cāsya śr̥ṅgiṇam 15043008c amātyā ye babhūvuś ca rājñas tāṁś ca dadarśa ha 15043009a tataḥ so ’vabhr̥the rājā mudito janamejayaḥ 15043009c pitaraṁ snāpayām āsa svayaṁ sasnau ca pārthivaḥ 15043010a snātvā ca bharataśreṣṭhaḥ so ’’stīkam idam abravīt 15043010c yāyāvarakulotpannaṁ jaratkārusutaṁ tadā 15043011a āstīka vividhāścaryo yajño ’yam iti me matiḥ 15043011c yad adyāyaṁ pitā prāpto mama śokapraṇāśanaḥ 15043012 āstīka uvāca 15043012a r̥ṣir dvaipāyano yatra purāṇas tapaso nidhiḥ 15043012c yajñe kurukulaśreṣṭha tasya lokāv ubhau jitau 15043013a śrutaṁ vicitram ākhyānaṁ tvayā pāṇḍavanandana 15043013c sarpāś ca bhasmasān nītā gatāś ca padavīṁ pituḥ 15043014a kathaṁ cit takṣako muktaḥ satyatvāt tava pārthiva 15043014c r̥ṣayaḥ pūjitāḥ sarve gatiṁ dr̥ṣṭvā mahātmanaḥ 15043015a prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam 15043015c vimukto hr̥dayagranthir udārajanadarśanāt 15043016a ye ca pakṣadharā dharme sadvr̥ttarucayaś ca ye 15043016c yān dr̥ṣṭvā hīyate pāpaṁ tebhyaḥ kāryā namaskriyāḥ 15043017 sūta uvāca 15043017a etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ 15043017c pūjayām āsa tam r̥ṣim anumānya punaḥ punaḥ 15043018a papraccha tam r̥ṣiṁ cāpi vaiśaṁpāyanam acyutam 15043018c kathāvaśeṣaṁ dharmajño vanavāsasya sattama 15044001 janamejaya uvāca 15044001a dr̥ṣṭvā putrāṁs tathā pautrān sānubandhāñ janādhipaḥ 15044001c dhr̥tarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ 15044002 vaiśaṁpāyana uvāca 15044002a tad dr̥ṣṭvā mahad āścaryaṁ putrāṇāṁ darśanaṁ punaḥ 15044002c vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat 15044003a itaras tu janaḥ sarvas te caiva paramarṣayaḥ 15044003c pratijagmur yathākāmaṁ dhr̥tarāṣṭrābhyanujñayā 15044004a pāṇḍavās tu mahātmāno laghubhūyiṣṭhasainikāḥ 15044004c anujagmur mahātmānaṁ sadāraṁ taṁ mahīpatim 15044005a tam āśramagataṁ dhīmān brahmarṣir lokapūjitaḥ 15044005c muniḥ satyavatīputro dhr̥tarāṣṭram abhāṣata 15044006a dhr̥tarāṣṭra mahābāho śr̥ṇu kauravanandana 15044006c śrutaṁ te jñānavr̥ddhānām r̥ṣīṇāṁ puṇyakarmaṇām 15044007a r̥ddhābhijanavr̥ddhānāṁ vedavedāṅgavedinām 15044007c dharmajñānāṁ purāṇānāṁ vadatāṁ vividhāḥ kathāḥ 15044008a mā sma śoke manaḥ kārṣīr diṣṭe na vyathate budhaḥ 15044008c śrutaṁ devarahasyaṁ te nāradād devadarśanāt 15044009a gatās te kṣatradharmeṇa śastrapūtāṁ gatiṁ śubhām 15044009c yathā dr̥ṣṭās tvayā putrā yathākāmavihāriṇaḥ 15044010a yudhiṣṭhiras tv ayaṁ dhīmān bhavantam anurudhyate 15044010c sahito bhrātr̥bhiḥ sarvaiḥ sadāraḥ sasuhr̥jjanaḥ 15044011a visarjayainaṁ yātv eṣa svarājyam anuśāsatām 15044011c māsaḥ samadhiko hy eṣām atīto vasatāṁ vane 15044012a etad dhi nityaṁ yatnena padaṁ rakṣyaṁ paraṁtapa 15044012c bahupratyarthikaṁ hy etad rājyaṁ nāma narādhipa 15044013a ity uktaḥ kauravo rājā vyāsenāmitabuddhinā 15044013c yudhiṣṭhiram athāhūya vāgmī vacanam abravīt 15044014a ajātaśatro bhadraṁ te śr̥ṇu me bhrātr̥bhiḥ saha 15044014c tvatprasādān mahīpāla śoko nāsmān prabādhate 15044015a rame cāhaṁ tvayā putra pureva gajasāhvaye 15044015c nāthenānugato vidvan priyeṣu parivartinā 15044016a prāptaṁ putraphalaṁ tvattaḥ prītir me vipulā tvayi 15044016c na me manyur mahābāho gamyatāṁ putra mā ciram 15044017a bhavantaṁ ceha saṁprekṣya tapo me parihīyate 15044017c tapoyuktaṁ śarīraṁ ca tvāṁ dr̥ṣṭvā dhāritaṁ punaḥ 15044018a mātarau te tathaiveme śīrṇaparṇakr̥tāśane 15044018c mama tulyavrate putra naciraṁ vartayiṣyataḥ 15044019a duryodhanaprabhr̥tayo dr̥ṣṭā lokāntaraṁ gatāḥ 15044019c vyāsasya tapaso vīryād bhavataś ca samāgamāt 15044020a prayojanaṁ ciraṁ vr̥ttaṁ jīvitasya ca me ’nagha 15044020c ugraṁ tapaḥ samāsthāsye tvam anujñātum arhasi 15044021a tvayy adya piṇḍaḥ kīrtiś ca kulaṁ cedaṁ pratiṣṭhitam 15044021c śvo vādya vā mahābāho gamyatāṁ putra mā ciram 15044022a rājanītiḥ subahuśaḥ śrutā te bharatarṣabha 15044022c saṁdeṣṭavyaṁ na paśyāmi kr̥tam etāvatā vibho 15044023a ity uktavacanaṁ tāta nr̥po rājānam abravīt 15044023c na mām arhasi dharmajña parityaktum anāgasam 15044024a kāmaṁ gacchantu me sarve bhrātaro ’nucarās tathā 15044024c bhavantam aham anviṣye mātarau ca yatavrate 15044025a tam uvācātha gāndhārī maivaṁ putra śr̥ṇuṣva me 15044025c tvayy adhīnaṁ kurukulaṁ piṇḍaś ca śvaśurasya me 15044026a gamyatāṁ putra paryāptam etāvat pūjitā vayam 15044026c rājā yad āha tat kāryaṁ tvayā putra pitur vacaḥ 15044027a ity uktaḥ sa tu gāndhāryā kuntīm idam uvāca ha 15044027c snehabāṣpākule netre pramr̥jya rudatīṁ vacaḥ 15044028a visarjayati māṁ rājā gāndhārī ca yaśasvinī 15044028c bhavatyāṁ baddhacittas tu kathaṁ yāsyāmi duḥkhitaḥ 15044029a na cotsahe tapovighnaṁ kartuṁ te dharmacāriṇi 15044029c tapaso hi paraṁ nāsti tapasā vindate mahat 15044030a mamāpi na tathā rājñi rājye buddhir yathā purā 15044030c tapasy evānuraktaṁ me manaḥ sarvātmanā tathā 15044031a śūnyeyaṁ ca mahī sarvā na me prītikarī śubhe 15044031c bāndhavā naḥ parikṣīṇā balaṁ no na yathā purā 15044032a pāñcālāḥ subhr̥śaṁ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ 15044032c na teṣāṁ kulakartāraṁ kaṁ cit paśyāmy ahaṁ śubhe 15044033a sarve hi bhasmasān nītā droṇenaikena saṁyuge 15044033c avaśeṣās tu nihatā droṇaputreṇa vai niśi 15044034a cedayaś caiva matsyāś ca dr̥ṣṭapūrvās tathaiva naḥ 15044034c kevalaṁ vr̥ṣṇicakraṁ tu vāsudevaparigrahāt 15044034e yaṁ dr̥ṣṭvā sthātum icchāmi dharmārthaṁ nānyahetukam 15044035a śivena paśya naḥ sarvān durlabhaṁ darśanaṁ tava 15044035c bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ 15044036a etac chrutvā mahābāhuḥ sahadevo yudhāṁ patiḥ 15044036c yudhiṣṭhiram uvācedaṁ bāṣpavyākulalocanaḥ 15044037a notsahe ’haṁ parityaktuṁ mātaraṁ pārthivarṣabha 15044037c pratiyātu bhavān kṣipraṁ tapas tapsyāmy ahaṁ vane 15044038a ihaiva śoṣayiṣyāmi tapasāhaṁ kalevaram 15044038c pādaśuśrūṣaṇe yukto rājño mātros tathānayoḥ 15044039a tam uvāca tataḥ kuntī pariṣvajya mahābhujam 15044039c gamyatāṁ putra maivaṁ tvaṁ vocaḥ kuru vaco mama 15044040a āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ 15044040c uparodho bhaved evam asmākaṁ tapasaḥ kr̥te 15044041a tvatsnehapāśabaddhā ca hīyeyaṁ tapasaḥ parāt 15044041c tasmāt putraka gaccha tvaṁ śiṣṭam alpaṁ hi naḥ prabho 15044042a evaṁ saṁstambhitaṁ vākyaiḥ kuntyā bahuvidhair manaḥ 15044042c sahadevasya rājendra rājñaś caiva viśeṣataḥ 15044043a te mātrā samanujñātā rājñā ca kurupuṁgavāḥ 15044043c abhivādya kuruśreṣṭham āmantrayitum ārabhan 15044044a rājan pratigamiṣyāmaḥ śivena pratinanditāḥ 15044044c anujñātās tvayā rājan gamiṣyāmo vikalmaṣāḥ 15044045a evam uktaḥ sa rājarṣir dharmarājñā mahātmanā 15044045c anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram 15044046a bhīmaṁ ca balināṁ śreṣṭhaṁ sāntvayām āsa pārthivaḥ 15044046c sa cāsya samyaṅ medhāvī pratyapadyata vīryavān 15044047a arjunaṁ ca samāśliṣya yamau ca puruṣarṣabhau 15044047c anujajñe sa kauravyaḥ pariṣvajyābhinandya ca 15044048a gāndhāryā cābhyanujñātāḥ kr̥tapādābhivandanāḥ 15044048c jananyā samupāghrātāḥ pariṣvaktāś ca te nr̥pam 15044048e cakruḥ pradakṣiṇaṁ sarve vatsā iva nivāraṇe 15044049a punaḥ punar nirīkṣantaḥ prajagmus te pradakṣiṇam 15044049c tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ 15044050a nyāyataḥ śvaśure vr̥ttiṁ prayujya prayayus tataḥ 15044050c śvaśrūbhyāṁ samanujñātāḥ pariṣvajyābhinanditāḥ 15044050e saṁdiṣṭāś cetikartavyaṁ prayayur bhartr̥bhiḥ saha 15044051a tataḥ prajajñe ninadaḥ sūtānāṁ yujyatām iti 15044051c uṣṭrāṇāṁ krośatāṁ caiva hayānāṁ heṣatām api 15044052a tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ 15044052c nagaraṁ hāstinapuraṁ punar āyāt sabāndhavaḥ 15045001 vaiśaṁpāyana uvāca 15045001a dvivarṣopanivr̥tteṣu pāṇḍaveṣu yadr̥cchayā 15045001c devarṣir nārado rājann ājagāma yudhiṣṭhiram 15045002a tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ 15045002c āsīnaṁ pariviśvastaṁ provāca vadatāṁ varaḥ 15045003a cirasya khalu paśyāmi bhagavantam upasthitam 15045003c kaccit te kuśalaṁ vipra śubhaṁ vā pratyupasthitam 15045004a ke deśāḥ paridr̥ṣṭās te kiṁ ca kāryaṁ karomi te 15045004c tad brūhi dvijamukhya tvam asmākaṁ ca priyo ’tithiḥ 15045005 nārada uvāca 15045005a ciradr̥ṣṭo ’si me rājann āgato ’smi tapovanāt 15045005c paridr̥ṣṭāni tīrthāni gaṅgā caiva mayā nr̥pa 15045006 yudhiṣṭhira uvāca 15045006a vadanti puruṣā me ’dya gaṅgātīranivāsinaḥ 15045006c dhr̥tarāṣṭraṁ mahātmānam āsthitaṁ paramaṁ tapaḥ 15045007a api dr̥ṣṭas tvayā tatra kuśalī sa kurūdvahaḥ 15045007c gāndhārī ca pr̥thā caiva sūtaputraś ca saṁjayaḥ 15045008a kathaṁ ca vartate cādya pitā mama sa pārthivaḥ 15045008c śrotum icchāmi bhagavan yadi dr̥ṣṭas tvayā nr̥paḥ 15045009 nārada uvāca 15045009a sthirībhūya mahārāja śr̥ṇu sarvaṁ yathātatham 15045009c yathā śrutaṁ ca dr̥ṣṭaṁ ca mayā tasmiṁs tapovane 15045010a vanavāsanivr̥tteṣu bhavatsu kurunandana 15045010c kurukṣetrāt pitā tubhyaṁ gaṅgādvāraṁ yayau nr̥pa 15045011a gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ 15045011c saṁjayena ca sūtena sāgnihotraḥ sayājakaḥ 15045012a ātasthe sa tapas tīvraṁ pitā tava tapodhanaḥ 15045012c vīṭāṁ mukhe samādhāya vāyubhakṣo ’bhavan muniḥ 15045013a vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ 15045013c tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavan nr̥paḥ 15045014a gāndhārī tu jalāhārā kuntī māsopavāsinī 15045014c saṁjayaḥ ṣaṣṭhabhaktena vartayām āsa bhārata 15045015a agnīṁs tu yājakās tatra juhuvur vidhivat prabho 15045015c dr̥śyato ’dr̥śyataś caiva vane tasmin nr̥pasya ha 15045016a aniketo ’tha rājā sa babhūva vanagocaraḥ 15045016c te cāpi sahite devyau saṁjayaś ca tam anvayuḥ 15045017a saṁjayo nr̥pater netā sameṣu viṣameṣu ca 15045017c gāndhāryās tu pr̥thā rājaṁś cakṣur āsīd aninditā 15045018a tataḥ kadā cid gaṅgāyāḥ kacche sa nr̥pasattamaḥ 15045018c gaṅgāyām āpluto dhīmān āśramābhimukho ’bhavat 15045019a atha vāyuḥ samudbhūto dāvāgnir abhavan mahān 15045019c dadāha tad vanaṁ sarvaṁ parigr̥hya samantataḥ 15045020a dahyatsu mr̥gayūtheṣu dvijihveṣu samantataḥ 15045020c varāhāṇāṁ ca yūtheṣu saṁśrayatsu jalāśayān 15045021a samāviddhe vane tasmin prāpte vyasana uttame 15045021c nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ 15045021e asamartho ’pasaraṇe sukr̥śau mātarau ca te 15045022a tataḥ sa nr̥patir dr̥ṣṭvā vahnim āyāntam antikāt 15045022c idam āha tataḥ sūtaṁ saṁjayaṁ pr̥thivīpate 15045023a gaccha saṁjaya yatrāgnir na tvāṁ dahati karhi cit 15045023c vayam atrāgninā yuktā gamiṣyāmaḥ parāṁ gatim 15045024a tam uvāca kilodvignaḥ saṁjayo vadatāṁ varaḥ 15045024c rājan mr̥tyur aniṣṭo ’yaṁ bhavitā te vr̥thāgninā 15045025a na copāyaṁ prapaśyāmi mokṣaṇe jātavedasaḥ 15045025c yad atrānantaraṁ kāryaṁ tad bhavān vaktum arhati 15045026a ity uktaḥ saṁjayenedaṁ punar āha sa pārthivaḥ 15045026c naiṣa mr̥tyur aniṣṭo no niḥsr̥tānāṁ gr̥hāt svayam 15045027a jalam agnis tathā vāyur atha vāpi vikarśanam 15045027c tāpasānāṁ praśasyante gaccha saṁjaya māciram 15045028a ity uktvā saṁjayaṁ rājā samādhāya manas tadā 15045028c prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā 15045029a saṁjayas taṁ tathā dr̥ṣṭvā pradakṣiṇam athākarot 15045029c uvāca cainaṁ medhāvī yuṅkṣvātmānam iti prabho 15045030a r̥ṣiputro manīṣī sa rājā cakre ’sya tad vacaḥ 15045030c saṁnirudhyendriyagrāmam āsīt kāṣṭhopamas tadā 15045031a gāndhārī ca mahābhāgā jananī ca pr̥thā tava 15045031c dāvāgninā samāyukte sa ca rājā pitā tava 15045032a saṁjayas tu mahāmātras tasmād dāvād amucyata 15045032c gaṅgākūle mayā dr̥ṣṭas tāpasaiḥ parivāritaḥ 15045033a sa tān āmantrya tejasvī nivedyaitac ca sarvaśaḥ 15045033c prayayau saṁjayaḥ sūto himavantaṁ mahīdharam 15045034a evaṁ sa nidhanaṁ prāptaḥ kururājo mahāmanāḥ 15045034c gāndhārī ca pr̥thā caiva jananyau te narādhipa 15045035a yadr̥cchayānuvrajatā mayā rājñaḥ kalevaram 15045035c tayoś ca devyor ubhayor dr̥ṣṭāni bharatarṣabha 15045036a tatas tapovane tasmin samājagmus tapodhanāḥ 15045036c śrutvā rājñas tathā niṣṭhāṁ na tv aśocan gatiṁ ca te 15045037a tatrāśrauṣam ahaṁ sarvam etat puruṣasattama 15045037c yathā ca nr̥patir dagdho devyau te ceti pāṇḍava 15045038a na śocitavyaṁ rājendra svantaḥ sa pr̥thivīpatiḥ 15045038c prāptavān agnisaṁyogaṁ gāndhārī jananī ca te 15045039 vaiśaṁpāyana uvāca 15045039a etac chrutvā tu sarveṣāṁ pāṇḍavānāṁ mahātmanām 15045039c niryāṇaṁ dhr̥tarāṣṭrasya śokaḥ samabhavan mahān 15045040a antaḥpurāṇāṁ ca tadā mahān ārtasvaro ’bhavat 15045040c paurāṇāṁ ca mahārāja śrutvā rājñas tadā gatim 15045041a aho dhig iti rājā tu vikruśya bhr̥śaduḥkhitaḥ 15045041c ūrdhvabāhuḥ smaran mātuḥ praruroda yudhiṣṭhiraḥ 15045041e bhīmasenapurogāś ca bhrātaraḥ sarva eva te 15045042a antaḥpureṣu ca tadā sumahān ruditasvanaḥ 15045042c prādurāsīn mahārāja pr̥thāṁ śrutvā tathāgatām 15045043a taṁ ca vr̥ddhaṁ tathā dagdhaṁ hataputraṁ narādhipam 15045043c anvaśocanta te sarve gāndhārīṁ ca tapasvinīm 15045044a tasminn uparate śabde muhūrtād iva bhārata 15045044c nigr̥hya bāṣpaṁ dhairyeṇa dharmarājo ’bravīd idam 15046001 yudhiṣṭhira uvāca 15046001a tathā mahātmanas tasya tapasy ugre ca vartataḥ 15046001c anāthasyeva nidhanaṁ tiṣṭhatsv asmāsu bandhuṣu 15046002a durvijñeyā hi gatayaḥ puruṣāṇāṁ matā mama 15046002c yatra vaicitravīryo ’sau dagdha evaṁ davāgninā 15046003a yasya putraśataṁ śrīmad abhavad bāhuśālinaḥ 15046003c nāgāyutabalo rājā sa dagdho hi davāgninā 15046004a yaṁ purā paryavījanta tālavr̥ntair varastriyaḥ 15046004c taṁ gr̥dhrāḥ paryavījanta dāvāgniparikālitam 15046005a sūtamāgadhasaṁghaiś ca śayāno yaḥ prabodhyate 15046005c dharaṇyāṁ sa nr̥paḥ śete pāpasya mama karmabhiḥ 15046006a na tu śocāmi gāndhārīṁ hataputrāṁ yaśasvinīm 15046006c patilokam anuprāptāṁ tathā bhartr̥vrate sthitām 15046007a pr̥thām eva tu śocāmi yā putraiśvaryam r̥ddhimat 15046007c utsr̥jya sumahad dīptaṁ vanavāsam arocayat 15046008a dhig rājyam idam asmākaṁ dhig balaṁ dhik parākramam 15046008c kṣatradharmaṁ ca dhig yasmān mr̥tā jīvāmahe vayam 15046009a susūkṣmā kila kālasya gatir dvijavarottama 15046009c yat samutsr̥jya rājyaṁ sā vanavāsam arocayat 15046010a yudhiṣṭhirasya jananī bhīmasya vijayasya ca 15046010c anāthavat kathaṁ dagdhā iti muhyāmi cintayan 15046011a vr̥thā saṁtoṣito vahniḥ khāṇḍave savyasācinā 15046011c upakāram ajānan sa kr̥taghna iti me matiḥ 15046012a yatrādahat sa bhagavān mātaraṁ savyasācinaḥ 15046012c kr̥tvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ 15046012e dhig agniṁ dhik ca pārthasya viśrutāṁ satyasaṁdhatām 15046013a idaṁ kaṣṭataraṁ cānyad bhagavan pratibhāti me 15046013c vr̥thāgninā samāyogo yad abhūt pr̥thivīpateḥ 15046014a tathā tapasvinas tasya rājarṣeḥ kauravasya ha 15046014c katham evaṁvidho mr̥tyuḥ praśāsya pr̥thivīm imām 15046015a tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane 15046015c vr̥thāgninā samāyukto niṣṭhāṁ prāptaḥ pitā mama 15046016a manye pr̥thā vepamānā kr̥śā dhamanisaṁtatā 15046016c hā tāta dharmarājeti samākrandan mahābhaye 15046017a bhīma paryāpnuhi bhayād iti caivābhivāśatī 15046017c samantataḥ parikṣiptā mātā me ’bhūd davāgninā 15046018a sahadevaḥ priyas tasyāḥ putrebhyo ’dhika eva tu 15046018c na caināṁ mokṣayām āsa vīro mādravatīsutaḥ 15046019a tac chrutvā ruruduḥ sarve samāliṅgya parasparam 15046019c pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye 15046020a teṣāṁ tu puruṣendrāṇāṁ rudatāṁ ruditasvanaḥ 15046020c prāsādābhogasaṁruddho anvarautsīt sa rodasī 15047001 nārada uvāca 15047001a nāsau vr̥thāgninā dagdho yathā tatra śrutaṁ mayā 15047001c vaicitravīryo nr̥patis tat te vakṣyāmi bhārata 15047002a vanaṁ praviśatā tena vāyubhakṣeṇa dhīmatā 15047002c agnayaḥ kārayitveṣṭim utsr̥ṣṭā iti naḥ śrutam 15047003a yājakās tu tatas tasya tān agnīn nirjane vane 15047003c samutsr̥jya yathākāmaṁ jagmur bharatasattama 15047004a sa vivr̥ddhas tadā vahnir vane tasminn abhūt kila 15047004c tena tad vanam ādīptam iti me tāpasābruvan 15047005a sa rājā jāhnavīkacche yathā te kathitaṁ mayā 15047005c tenāgninā samāyuktaḥ svenaiva bharatarṣabha 15047006a evam āvedayām āsur munayas te mamānagha 15047006c ye te bhāgīrathītīre mayā dr̥ṣṭā yudhiṣṭhira 15047007a evaṁ svenāgninā rājā samāyukto mahīpate 15047007c mā śocithās tvaṁ nr̥patiṁ gataḥ sa paramāṁ gatim 15047008a guruśuśrūṣayā caiva jananī tava pāṇḍava 15047008c prāptā sumahatīṁ siddhim iti me nātra saṁśayaḥ 15047009a kartum arhasi kauravya teṣāṁ tvam udakakriyām 15047009c bhrātr̥bhiḥ sahitaḥ sarvair etad atra vidhīyatām 15047010 vaiśaṁpāyana uvāca 15047010a tataḥ sa pr̥thivīpālaḥ pāṇḍavānāṁ dhuraṁdharaḥ 15047010c niryayau saha sodaryaiḥ sadāro bharatarṣabha 15047011a paurajānapadāś caiva rājabhaktipuraskr̥tāḥ 15047011c gaṅgāṁ prajagmur abhito vāsasaikena saṁvr̥tāḥ 15047012a tato ’vagāhya salilaṁ sarve te kurupuṁgavāḥ 15047012c yuyutsum agrataḥ kr̥tvā dadus toyaṁ mahātmane 15047013a gāndhāryāś ca pr̥thāyāś ca vidhivan nāmagotrataḥ 15047013c śaucaṁ nivartayantas te tatroṣur nagarād bahiḥ 15047014a preṣayām āsa sa narān vidhijñān āptakāriṇaḥ 15047014c gaṅgādvāraṁ kuruśreṣṭho yatra dagdho ’bhavan nr̥paḥ 15047015a tatraiva teṣāṁ kulyāni gaṅgādvāre ’nvaśāt tadā 15047015c kartavyānīti puruṣān dattadeyān mahīpatiḥ 15047016a dvādaśe ’hani tebhyaḥ sa kr̥taśauco narādhipaḥ 15047016c dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ 15047017a dhr̥tarāṣṭraṁ samuddiśya dadau sa pr̥thivīpatiḥ 15047017c suvarṇaṁ rajataṁ gāś ca śayyāś ca sumahādhanāḥ 15047018a gāndhāryāś caiva tejasvī pr̥thāyāś ca pr̥thak pr̥thak 15047018c saṁkīrtya nāmanī rājā dadau dānam anuttamam 15047019a yo yad icchati yāvac ca tāvat sa labhate dvijaḥ 15047019c śayanaṁ bhojanaṁ yānaṁ maṇiratnam atho dhanam 15047020a yānam ācchādanaṁ bhogān dāsīś ca paricārikāḥ 15047020c dadau rājā samuddiśya tayor mātror mahīpatiḥ 15047021a tataḥ sa pr̥thivīpālo dattvā śrāddhāny anekaśaḥ 15047021c praviveśa punar dhīmān nagaraṁ vāraṇāhvayam 15047022a te cāpi rājavacanāt puruṣā ye gatābhavan 15047022c saṁkalpya teṣāṁ kulyāni punaḥ pratyāgamaṁs tataḥ 15047023a mālyair gandhaiś ca vividhaiḥ pūjayitvā yathāvidhi 15047023c kulyāni teṣāṁ saṁyojya tadācakhyur mahīpateḥ 15047024a samāśvāsya ca rājānaṁ dharmātmānaṁ yudhiṣṭhiram 15047024c nārado ’py agamad rājan paramarṣir yathepsitam 15047025a evaṁ varṣāṇy atītāni dhr̥tarāṣṭrasya dhīmataḥ 15047025c vanavāse tadā trīṇi nagare daśa pañca ca 15047026a hataputrasya saṁgrāme dānāni dadataḥ sadā 15047026c jñātisaṁbandhimitrāṇāṁ bhrātr̥̄ṇāṁ svajanasya ca 15047027a yudhiṣṭhiras tu nr̥patir nātiprītamanās tadā 15047027c dhārayām āsa tad rājyaṁ nihatajñātibāndhavaḥ