% Mahābhārata: Anuśāsanaparvan % Last updated: Mon Jul 29 2019 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 13001001 yudhiṣṭhira uvāca 13001001a śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha 13001001c na ca me hr̥daye śāntir asti kr̥tvedam īdr̥śam 13001002a asminn arthe bahuvidhā śāntir uktā tvayānagha 13001002c svakr̥te kā nu śāntiḥ syāc chamād bahuvidhād api 13001003a śarācitaśarīraṁ hi tīvravraṇam udīkṣya ca 13001003c śamaṁ nopalabhe vīra duṣkr̥tāny eva cintayan 13001004a rudhireṇāvasiktāṅgaṁ prasravantaṁ yathācalam 13001004c tvāṁ dr̥ṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujam 13001005a ataḥ kaṣṭataraṁ kiṁ nu matkr̥te yat pitāmahaḥ 13001005c imām avasthāṁ gamitaḥ pratyamitrai raṇājire 13001005e tathaivānye nr̥patayaḥ sahaputrāḥ sabāndhavāḥ 13001006a vayaṁ hi dhārtarāṣṭrāś ca kālamanyuvaśānugāḥ 13001006c kr̥tvedaṁ ninditaṁ karma prāpsyāmaḥ kāṁ gatiṁ nr̥pa 13001007a ahaṁ tava hy antakaraḥ suhr̥dvadhakaras tathā 13001007c na śāntim adhigacchāmi paśyaṁs tvāṁ duḥkhitaṁ kṣitau 13001008 bhīṣma uvāca 13001008a paratantraṁ kathaṁ hetum ātmānam anupaśyasi 13001008c karmaṇy asmin mahābhāga sūkṣmaṁ hy etad atīndriyam 13001009a atrāpy udāharantīmam itihāsaṁ purātanam 13001009c saṁvādaṁ mr̥tyugautamyoḥ kālalubdhakapannagaiḥ 13001010a gautamī nāma kaunteya sthavirā śamasaṁyutā 13001010c sarpeṇa daṣṭaṁ svaṁ putram apaśyad gatacetanam 13001011a atha taṁ snāyupāśena baddhvā sarpam amarṣitaḥ 13001011c lubdhako ’rjunako nāma gautamyāḥ samupānayat 13001012a tāṁ cābravīd ayaṁ te sa putrahā pannagādhamaḥ 13001012c brūhi kṣipraṁ mahābhāge vadhyatāṁ kena hetunā 13001013a agnau prakṣipyatām eṣa cchidyatāṁ khaṇḍaśo ’pi vā 13001013c na hy ayaṁ bālahā pāpaś ciraṁ jīvitum arhati 13001014 gautamy uvāca 13001014a visr̥jainam abuddhis tvaṁ na vadhyo ’rjunaka tvayā 13001014c ko hy ātmānaṁ guruṁ kuryāt prāptavye sati cintayan 13001015a plavante dharmalaghavo loke ’mbhasi yathā plavāḥ 13001015c majjanti pāpaguravaḥ śastraṁ skannam ivodake 13001016a na cāmr̥tyur bhavitā vai hate ’smin; ko vātyayaḥ syād ahate ’smiñ janasya 13001016c asyotsarge prāṇayuktasya jantor; mr̥tyor lokaṁ ko nu gacched anantam 13001017 lubdhaka uvāca 13001017a jānāmy evaṁ neha guṇāguṇajñāḥ; sarve niyuktā guravo vai bhavanti 13001017c svasthasyaite tūpadeśā bhavanti; tasmāt kṣudraṁ sarpam enaṁ haniṣye 13001018a samīpsantaḥ kālayogaṁ tyajanti; sadyaḥ śucaṁ tv arthavidas tyajanti 13001018c śreyaḥ kṣayaḥ śocatāṁ nityaśo hi; tasmāt tyājyaṁ jahi śokaṁ hate ’smin 13001019 gautamy uvāca 13001019a na caivārtir vidyate ’smadvidhānāṁ; dharmārāmaḥ satataṁ sajjano hi 13001019c nityāyasto bālajano na cāsti; dharmo hy eṣa prabhavāmy asya nāham 13001020a na brāhmaṇānāṁ kopo ’sti kutaḥ kopāc ca yātanā 13001020c mārdavāt kṣamyatāṁ sādho mucyatām eṣa pannagaḥ 13001021 lubdhaka uvāca 13001021a hatvā lābhaḥ śreya evāvyayaṁ syāt; sadyo lābho balavadbhiḥ praśastaḥ 13001021c kālāl lābho yas tu sadyo bhaveta; hate śreyaḥ kutsite tvīdr̥śe syāt 13001022 gautamy uvāca 13001022a kārthaprāptir gr̥hya śatruṁ nihatya; kā vā śāntiḥ prāpya śatruṁ namuktvā 13001022c kasmāt saumya bhujage na kṣameyaṁ; mokṣaṁ vā kiṁ kāraṇaṁ nāsya kuryām 13001023 lubdhaka uvāca 13001023a asmād ekasmād bahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ 13001023c kr̥tāgasaṁ dharmavidas tyajanti; sarīsr̥paṁ pāpam imaṁ jahi tvam 13001024 gautamy uvāca 13001024a nāsmin hate pannage putrako me; saṁprāpsyate lubdhaka jīvitaṁ vai 13001024c guṇaṁ cānyaṁ nāsya vadhe prapaśye; tasmāt sarpaṁ lubdhaka muñca jīvam 13001025 lubdhaka uvāca 13001025a vr̥traṁ hatvā devarāṭ śreṣṭhabhāg vai; yajñaṁ hatvā bhāgam avāpa caiva 13001025c śūlī devo devavr̥ttaṁ kuru tvaṁ; kṣipraṁ sarpaṁ jahi mā bhūd viśaṅkā 13001026 bhīṣma uvāca 13001026a asakr̥t procyamānāpi gautamī bhujagaṁ prati 13001026c lubdhakena mahābhāgā pāpe naivākaron matim 13001027a īṣad ucchvasamānas tu kr̥cchrāt saṁstabhya pannagaḥ 13001027c utsasarja giraṁ mandāṁ mānuṣīṁ pāśapīḍitaḥ 13001028a ko nv arjunaka doṣo ’tra vidyate mama bāliśa 13001028c asvatantraṁ hi māṁ mr̥tyur vivaśaṁ yad acūcudat 13001029a tasyāyaṁ vacanād daṣṭo na kopena na kāmyayā 13001029c tasya tat kilbiṣaṁ lubdha vidyate yadi kilbiṣam 13001030 lubdhaka uvāca 13001030a yady anyavaśagenedaṁ kr̥taṁ te pannagāśubham 13001030c kāraṇaṁ vai tvam apy atra tasmāt tvam api kilbiṣī 13001031a mr̥tpātrasya kriyāyāṁ hi daṇḍacakrādayo yathā 13001031c kāraṇatve prakalpyante tathā tvam api pannaga 13001032a kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga 13001032c ātmānaṁ kāraṇaṁ hy atra tvam ākhyāsi bhujaṁgama 13001033 sarpa uvāca 13001033a sarva ete hy asvavaśā daṇḍacakrādayo yathā 13001033c tathāham api tasmān me naiṣa hetur matas tava 13001034a atha vā matam etat te te ’py anyonyaprayojakāḥ 13001034c kāryakāraṇasaṁdeho bhavaty anyonyacodanāt 13001035a evaṁ sati na doṣo me nāsmi vadhyo na kilbiṣī 13001035c kilbiṣaṁ samavāye syān manyase yadi kilbiṣam 13001036 lubdhaka uvāca 13001036a kāraṇaṁ yadi na syād vai na kartā syās tvam apy uta 13001036c vināśe kāraṇaṁ tvaṁ ca tasmād vadhyo ’si me mataḥ 13001037a asaty api kr̥te kārye neha pannaga lipyate 13001037c tasmān nātraiva hetuḥ syād vadhyaḥ kiṁ bahu bhāṣase 13001038 sarpa uvāca 13001038a kāryābhāve kriyā na syāt saty asaty api kāraṇe 13001038c tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ 13001039a yady ahaṁ kāraṇatvena mato lubdhaka tattvataḥ 13001039c anyaḥ prayoge syād atra kilbiṣī jantunāśane 13001040 lubdhaka uvāca 13001040a vadhyas tvaṁ mama durbuddhe bālaghātī nr̥śaṁsakr̥t 13001040c bhāṣase kiṁ bahu punar vadhyaḥ san pannagādhama 13001041 sarpa uvāca 13001041a yathā havīṁṣi juhvānā makhe vai lubdhakartvijaḥ 13001041c na phalaṁ prāpnuvanty atra paraloke tathā hy aham 13001042 bhīṣma uvāca 13001042a tathā bruvati tasmiṁs tu pannage mr̥tyucodite 13001042c ājagāma tato mr̥tyuḥ pannagaṁ cābravīd idam 13001043a kālenāhaṁ praṇuditaḥ pannaga tvām acūcudam 13001043c vināśahetur nāsya tvam ahaṁ vā prāṇinaḥ śiśoḥ 13001044a yathā vāyur jaladharān vikarṣati tatas tataḥ 13001044c tadvaj jaladavat sarpa kālasyāhaṁ vaśānugaḥ 13001045a sāttvikā rājasāś caiva tāmasā ye ca ke cana 13001045c bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu 13001046a jaṅgamāḥ sthāvarāś caiva divi vā yadi vā bhuvi 13001046c sarve kālātmakāḥ sarpa kālātmakam idaṁ jagat 13001047a pravr̥ttayaś ca yā loke tathaiva ca nivr̥ttayaḥ 13001047c tāsāṁ vikr̥tayo yāś ca sarvaṁ kālātmakaṁ smr̥tam 13001048a ādityaś candramā viṣṇur āpo vāyuḥ śatakratuḥ 13001048c agniḥ khaṁ pr̥thivī mitra oṣadhyo vasavas tathā 13001049a saritaḥ sāgarāś caiva bhāvābhāvau ca pannaga 13001049c sarve kālena sr̥jyante hriyante ca tathā punaḥ 13001050a evaṁ jñātvā kathaṁ māṁ tvaṁ sadoṣaṁ sarpa manyase 13001050c atha caivaṁgate doṣo mayi tvam api doṣavān 13001051 sarpa uvāca 13001051a nirdoṣaṁ doṣavantaṁ vā na tvā mr̥tyo bravīmy aham 13001051c tvayāhaṁ codita iti bravīmy etāvad eva tu 13001052a yadi kāle tu doṣo ’sti yadi tatrāpi neṣyate 13001052c doṣo naiva parīkṣyo me na hy atrādhikr̥tā vayam 13001053a nirmokṣas tv asya doṣasya mayā kāryo yathā tathā 13001053c mr̥tyo vidoṣaḥ syām eva yathā tan me prayojanam 13001054 bhīṣma uvāca 13001054a sarpo ’thārjunakaṁ prāha śrutaṁ te mr̥tyubhāṣitam 13001054c nānāgasaṁ māṁ pāśena saṁtāpayitum arhasi 13001055 lubdhaka uvāca 13001055a mr̥tyoḥ śrutaṁ me vacanaṁ tava caiva bhujaṁgama 13001055c naiva tāvad vidoṣatvaṁ bhavati tvayi pannaga 13001056a mr̥tyus tvaṁ caiva hetur hi jantor asya vināśane 13001056c ubhayaṁ kāraṇaṁ manye na kāraṇam akāraṇam 13001057a dhiṅ mr̥tyuṁ ca durātmānaṁ krūraṁ duḥkhakaraṁ satām 13001057c tvāṁ caivāhaṁ vadhiṣyāmi pāpaṁ pāpasya kāraṇam 13001058 mr̥tyur uvāca 13001058a vivaśau kālavaśagāv āvāṁ tad diṣṭakāriṇau 13001058c nāvāṁ doṣeṇa gantavyau yadi samyak prapaśyasi 13001059 lubdhaka uvāca 13001059a yuvām ubhau kālavaśau yadi vai mr̥tyupannagau 13001059c harṣakrodhau kathaṁ syātām etad icchāmi veditum 13001060 mr̥tyur uvāca 13001060a yāḥ kāś cid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ 13001060c pūrvam evaitad uktaṁ hi mayā lubdhaka kālataḥ 13001061a tasmād ubhau kālavaśāv āvāṁ tad diṣṭakāriṇau 13001061c nāvāṁ doṣeṇa gantavyau tvayā lubdhaka karhi cit 13001062 bhīṣma uvāca 13001062a athopagamya kālas tu tasmin dharmārthasaṁśaye 13001062c abravīt pannagaṁ mr̥tyuṁ lubdham arjunakaṁ ca tam 13001063 kāla uvāca 13001063a naivāhaṁ nāpy ayaṁ mr̥tyur nāyaṁ lubdhaka pannagaḥ 13001063c kilbiṣī jantumaraṇe na vayaṁ hi prayojakāḥ 13001064a akarod yad ayaṁ karma tan no ’rjunaka codakam 13001064c praṇāśahetur nānyo ’sya vadhyate ’yaṁ svakarmaṇā 13001065a yad anena kr̥taṁ karma tenāyaṁ nidhanaṁ gataḥ 13001065c vināśahetuḥ karmāsya sarve karmavaśā vayam 13001066a karmadāyādavām̐l lokaḥ karmasaṁbandhalakṣaṇaḥ 13001066c karmāṇi codayantīha yathānyonyaṁ tathā vayam 13001067a yathā mr̥tpiṇḍataḥ kartā kurute yad yad icchati 13001067c evam ātmakr̥taṁ karma mānavaḥ pratipadyate 13001068a yathā chāyātapau nityaṁ susaṁbaddhau nirantaram 13001068c tathā karma ca kartā ca saṁbaddhāv ātmakarmabhiḥ 13001069a evaṁ nāhaṁ na vai mr̥tyur na sarpo na tathā bhavān 13001069c na ceyaṁ brāhmaṇī vr̥ddhā śiśur evātra kāraṇam 13001070a tasmiṁs tathā bruvāṇe tu brāhmaṇī gautamī nr̥pa 13001070c svakarmapratyayām̐l lokān matvārjunakam abravīt 13001071a naiva kālo na bhujago na mr̥tyur iha kāraṇam 13001071c svakarmabhir ayaṁ bālaḥ kālena nidhanaṁ gataḥ 13001072a mayā ca tat kr̥taṁ karma yenāyaṁ me mr̥taḥ sutaḥ 13001072c yātu kālas tathā mr̥tyur muñcārjunaka pannagam 13001073 bhīṣma uvāca 13001073a tato yathāgataṁ jagmur mr̥tyuḥ kālo ’tha pannagaḥ 13001073c abhūd viroṣo ’rjunako viśokā caiva gautamī 13001074a etac chrutvā śamaṁ gaccha mā bhūś cintāparo nr̥pa 13001074c svakarmapratyayām̐l lokāṁs trīn viddhi manujarṣabha 13001075a na tu tvayā kr̥taṁ pārtha nāpi duryodhanena vai 13001075c kālena tat kr̥taṁ viddhi vihatā yena pārthivāḥ 13001076 vaiśaṁpāyana uvāca 13001076a ity etad vacanaṁ śrutvā babhūva vigatajvaraḥ 13001076c yudhiṣṭhiro mahātejāḥ papracchedaṁ ca dharmavit 13002001 yudhiṣṭhira uvāca 13002001a pitāmaha mahāprājña sarvaśāstraviśārada 13002001c śrutaṁ me mahad ākhyānam idaṁ matimatāṁ vara 13002002a bhūyas tu śrotum icchāmi dharmārthasahitaṁ nr̥pa 13002002c kathyamānaṁ tvayā kiṁ cit tan me vyākhyātum arhasi 13002003a kena mr̥tyur gr̥hasthena dharmam āśritya nirjitaḥ 13002003c ity etat sarvam ācakṣva tattvena mama pārthiva 13002004 bhīṣma uvāca 13002004a atrāpy udāharantīmam itihāsaṁ purātanam 13002004c yathā mr̥tyur gr̥hasthena dharmam āśritya nirjitaḥ 13002005a manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ 13002005c tasya putraśataṁ jajñe nr̥pateḥ sūryavarcasaḥ 13002006a daśamas tasya putras tu daśāśvo nāma bhārata 13002006c māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ 13002007a daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ 13002007c satye tapasi dāne ca yasya nityaṁ rataṁ manaḥ 13002008a madirāśva iti khyātaḥ pr̥thivyāṁ pr̥thivīpatiḥ 13002008c dhanurvede ca vede ca nirato yo ’bhavat sadā 13002009a madirāśvasya putras tu dyutimān nāma pārthivaḥ 13002009c mahābhāgo mahātejā mahāsattvo mahābalaḥ 13002010a putro dyutimatas tv āsīt suvīro nāma pārthivaḥ 13002010c dharmātmā kośavāṁś cāpi devarāja ivāparaḥ 13002011a suvīrasya tu putro ’bhūt sarvasaṁgrāmadurjayaḥ 13002011c durjayety abhivikhyātaḥ sarvaśāstraviśāradaḥ 13002012a durjayasyendravapuṣaḥ putro ’gnisadr̥śadyutiḥ 13002012c duryodhano nāma mahān rājāsīd rājasattama 13002013a tasyendrasamavīryasya saṁgrāmeṣv anivartinaḥ 13002013c viṣayaś ca prabhāvaś ca tulyam evābhyavartata 13002014a ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pr̥thagvidhaiḥ 13002014c nagaraṁ viṣayaś cāsya pratipūrṇaṁ tadābhavat 13002015a na tasya viṣaye cābhūt kr̥paṇo nāpi durgataḥ 13002015c vyādhito vā kr̥śo vāpi tasmin nābhūn naraḥ kva cit 13002016a sudakṣiṇo madhuravāg anasūyur jitendriyaḥ 13002016c dharmātmā cānr̥śaṁsaś ca vikrānto ’thāvikatthanaḥ 13002017a yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṁgaraḥ 13002017c na cāvamantā dātā ca vedavedāṅgapāragaḥ 13002018a taṁ narmadā devanadī puṇyā śītajalā śivā 13002018c cakame puruṣaśreṣṭhaṁ svena bhāvena bhārata 13002019a tasya jajñe tadā nadyāṁ kanyā rājīvalocanā 13002019c nāmnā sudarśanā rājan rūpeṇa ca sudarśanā 13002020a tādr̥grūpā na nārīṣu bhūtapūrvā yudhiṣṭhira 13002020c duryodhanasutā yādr̥g abhavad varavarṇinī 13002021a tām agniś cakame sākṣād rājakanyāṁ sudarśanām 13002021c bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṁ nr̥pam 13002022a daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ 13002022c na ditsati sutāṁ tasmai tāṁ viprāya sudarśanām 13002023a tato ’sya vitate yajñe naṣṭo ’bhūd dhavyavāhanaḥ 13002023c tato duryodhano rājā vākyam āhartvijas tadā 13002024a duṣkr̥taṁ mama kiṁ nu syād bhavatāṁ vā dvijarṣabhāḥ 13002024c yena nāśaṁ jagāmāgniḥ kr̥taṁ kupuruṣeṣv iva 13002025a na hy alpaṁ duṣkr̥taṁ no ’sti yenāgnir nāśam āgataḥ 13002025c bhavatāṁ vātha vā mahyaṁ tattvenaitad vimr̥śyatām 13002026a etad rājño vacaḥ śrutvā viprās te bharatarṣabha 13002026c niyatā vāgyatāś caiva pāvakaṁ śaraṇaṁ yayuḥ 13002027a tān darśayām āsa tadā bhagavān havyavāhanaḥ 13002027c svaṁ rūpaṁ dīptimat kr̥tvā śaradarkasamadyutiḥ 13002028a tato mahātmā tān āha dahano brāhmaṇarṣabhān 13002028c varayāmy ātmano ’rthāya duryodhanasutām iti 13002029a tatas te kālyam utthāya tasmai rājñe nyavedayan 13002029c brāhmaṇā vismitāḥ sarve yad uktaṁ citrabhānunā 13002030a tataḥ sa rājā tac chrutvā vacanaṁ brahmavādinām 13002030c avāpya paramaṁ harṣaṁ tatheti prāha buddhimān 13002031a prāyācata nr̥paḥ śulkaṁ bhagavantaṁ vibhāvasum 13002031c nityaṁ sāṁnidhyam iha te citrabhāno bhaved iti 13002031e tam āha bhagavān agnir evam astv iti pārthivam 13002032a tataḥ sāṁnidhyam adhyāpi māhiṣmatyāṁ vibhāvasoḥ 13002032c dr̥ṣṭaṁ hi sahadevena diśo vijayatā tadā 13002033a tatas tāṁ samalaṁkr̥tya kanyām ahatavāsasam 13002033c dadau duryodhano rājā pāvakāya mahātmane 13002034a pratijagrāha cāgnis tāṁ rājaputrīṁ sudarśanām 13002034c vidhinā vedadr̥ṣṭena vasor dhārām ivādhvare 13002035a tasyā rūpeṇa śīlena kulena vapuṣā śriyā 13002035c abhavat prītimān agnir garbhaṁ tasyāṁ samādadhe 13002036a tasyāṁ samabhavat putro nāmnāgneyaḥ sudarśanaḥ 13002036c śiśur evādhyagāt sarvaṁ sa ca brahma sanātanam 13002037a athaughavān nāma nr̥po nr̥gasyāsīt pitāmahaḥ 13002037c tasyāpy oghavatī kanyā putraś caugharatho ’bhavat 13002038a tām oghavān dadau tasmai svayam oghavatīṁ sutām 13002038c sudarśanāya viduṣe bhāryārthe devarūpiṇīm 13002039a sa gr̥hasthāśramaratas tayā saha sudarśanaḥ 13002039c kurukṣetre ’vasad rājann oghavatyā samanvitaḥ 13002040a gr̥hasthaś cāvajeṣyāmi mr̥tyum ity eva sa prabho 13002040c pratijñām akarod dhīmān dīptatejā viśāṁ pate 13002041a tām athaughavatīṁ rājan sa pāvakasuto ’bravīt 13002041c atitheḥ pratikūlaṁ te na kartavyaṁ kathaṁ cana 13002042a yena yena ca tuṣyeta nityam eva tvayātithiḥ 13002042c apy ātmanaḥ pradānena na te kāryā vicāraṇā 13002043a etad vrataṁ mama sadā hr̥di saṁparivartate 13002043c gr̥hasthānāṁ hi suśroṇi nātither vidyate param 13002044a pramāṇaṁ yadi vāmoru vacas te mama śobhane 13002044c idaṁ vacanam avyagrā hr̥di tvaṁ dhārayeḥ sadā 13002045a niṣkrānte mayi kalyāṇi tathā saṁnihite ’naghe 13002045c nātithis te ’vamantavyaḥ pramāṇaṁ yady ahaṁ tava 13002046a tam abravīd oghavatī yatā mūrdhni kr̥tāñjaliḥ 13002046c na me tvadvacanāt kiṁ cid akartavyaṁ kathaṁ cana 13002047a jigīṣamāṇaṁ tu gr̥he tadā mr̥tyuḥ sudarśanam 13002047c pr̥ṣṭhato ’nvagamad rājan randhrānveṣī tadā sadā 13002048a idhmārthaṁ tu gate tasminn agniputre sudarśane 13002048c atithir brāhmaṇaḥ śrīmāṁs tām āhaughavatīṁ tadā 13002049a ātithyaṁ dattam icchāmi tvayādya varavarṇini 13002049c pramāṇaṁ yadi dharmas te gr̥hasthāśramasaṁmataḥ 13002050a ity uktā tena vipreṇa rājaputrī yaśasvinī 13002050c vidhinā pratijagrāha vedoktena viśāṁ pate 13002051a āsanaṁ caiva pādyaṁ ca tasmai dattvā dvijātaye 13002051c provācaughavatī vipraṁ kenārthaḥ kiṁ dadāmi te 13002052a tām abravīt tato vipro rājaputrīṁ sudarśanām 13002052c tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara 13002053a yadi pramāṇaṁ dharmas te gr̥hasthāśramasaṁmataḥ 13002053c pradānenātmano rājñi kartum arhasi me priyam 13002054a tathā saṁchandyamāno ’nyair īpsitair nr̥pakanyayā 13002054c nānyam ātmapradānāt sa tasyā vavre varaṁ dvijaḥ 13002055a sā tu rājasutā smr̥tvā bhartur vacanam āditaḥ 13002055c tatheti lajjamānā sā tam uvāca dvijarṣabham 13002056a tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha 13002056c saṁsmr̥tya bhartur vacanaṁ gr̥hasthāśramakāṅkṣiṇaḥ 13002057a athedhmān samupādāya sa pāvakir upāgamat 13002057c mr̥tyunā raudrabhāvena nityaṁ bandhur ivānvitaḥ 13002058a tatas tv āśramam āgamya sa pāvakasutas tadā 13002058c tām ājuhāvaughavatīṁ kvāsi yāteti cāsakr̥t 13002059a tasmai prativacaḥ sā tu bhartre na pradadau tadā 13002059c karābhyāṁ tena vipreṇa spr̥ṣṭā bhartr̥vratā satī 13002060a ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca 13002060c tūṣṇīṁbhūtābhavat sādhvī na covācātha kiṁ cana 13002061a atha tāṁ punar evedaṁ provāca sa sudarśanaḥ 13002061c kva sā sādhvī kva sā yātā garīyaḥ kim ato mama 13002062a pativratā satyaśīlā nityaṁ caivārjave ratā 13002062c kathaṁ na pratyudety adya smayamānā yathā purā 13002063a uṭajasthas tu taṁ vipraḥ pratyuvāca sudarśanam 13002063c atithiṁ viddhi saṁprāptaṁ pāvake brāhmaṇaṁ ca mām 13002064a anayā chandyamāno ’haṁ bhāryayā tava sattama 13002064c tais tair atithisatkārair ārjave ’syā dr̥ḍhaṁ manaḥ 13002065a anena vidhinā seyaṁ mām arcati śubhānanā 13002065c anurūpaṁ yad atrādya tad bhavān vaktum arhati 13002066a kūṭamudgarahastas tu mr̥tyus taṁ vai samanvayāt 13002066c hīnapratijñam atrainaṁ vadhiṣyāmīti cintayan 13002067a sudarśanas tu manasā karmaṇā cakṣuṣā girā 13002067c tyakterṣyas tyaktamanyuś ca smayamāno ’bravīd idam 13002068a surataṁ te ’stu viprāgrya prītir hi paramā mama 13002068c gr̥hasthasya hi dharmo ’gryaḥ saṁprāptātithipūjanam 13002069a atithiḥ pūjito yasya gr̥hasthasya tu gacchati 13002069c nānyas tasmāt paro dharma iti prāhur manīṣiṇaḥ 13002070a prāṇā hi mama dārāś ca yac cānyad vidyate vasu 13002070c atithibhyo mayā deyam iti me vratam āhitam 13002071a niḥsaṁdigdhaṁ mayā vākyam etat te samudāhr̥tam 13002071c tenāhaṁ vipra satyena svayam ātmānam ālabhe 13002072a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 13002072c buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa 13002073a nityam ete hi paśyanti dehināṁ dehasaṁśritāḥ 13002073c sukr̥taṁ duṣkr̥taṁ cāpi karma dharmabhr̥tāṁ vara 13002074a yathaiṣā nānr̥tā vāṇī mayādya samudāhr̥tā 13002074c tena satyena māṁ devāḥ pālayantu dahantu vā 13002075a tato nādaḥ samabhavad dikṣu sarvāsu bhārata 13002075c asakr̥t satyam ity eva naitan mithyeti sarvaśaḥ 13002076a uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ 13002076c vapuṣā khaṁ ca bhūmiṁ ca vyāpya vāyur ivodyataḥ 13002077a svareṇa vipraḥ śaikṣeṇa trīm̐l lokān anunādayan 13002077c uvāca cainaṁ dharmajñaṁ pūrvam āmantrya nāmataḥ 13002078a dharmo ’ham asmi bhadraṁ te jijñāsārthaṁ tavānagha 13002078c prāptaḥ satyaṁ ca te jñātvā prītir me paramā tvayi 13002079a vijitaś ca tvayā mr̥tyur yo ’yaṁ tvām anugacchati 13002079c randhrānveṣī tava sadā tvayā dhr̥tyā vaśīkr̥taḥ 13002080a na cāsti śaktis trailokye kasya cit puruṣottama 13002080c pativratām imāṁ sādhvīṁ tavodvīkṣitum apy uta 13002081a rakṣitā tvadguṇair eṣā pativrataguṇais tathā 13002081c adhr̥ṣyā yad iyaṁ brūyāt tathā tan nānyathā bhavet 13002082a eṣā hi tapasā svena saṁyuktā brahmavādinī 13002082c pāvanārthaṁ ca lokasya saricchreṣṭhā bhaviṣyati 13002083a ardhenaughavatī nāma tvām ardhenānuyāsyati 13002083c śarīreṇa mahābhāgā yogo hy asyā vaśe sthitaḥ 13002084a anayā saha lokāṁś ca gantāsi tapasārjitān 13002084c yatra nāvr̥ttim abhyeti śāśvatāṁs tān sanātanān 13002085a anena caiva dehena lokāṁs tvam abhipatsyase 13002085c nirjitaś ca tvayā mr̥tyur aiśvaryaṁ ca tavottamam 13002086a pañca bhūtāny atikrāntaḥ svavīryāc ca manobhavaḥ 13002086c gr̥hasthadharmeṇānena kāmakrodhau ca te jitau 13002087a sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ 13002087c tava śuśrūṣayā rājan rājaputryā vinirjitāḥ 13002088 bhīṣma uvāca 13002088a śuklānāṁ tu sahasreṇa vājināṁ ratham uttamam 13002088c yuktaṁ pragr̥hya bhagavān vyavasāyo jagāma tam 13002089a mr̥tyur ātmā ca lokāś ca jitā bhūtāni pañca ca 13002089c buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca 13002090a tasmād gr̥hāśramasthasya nānyad daivatam asti vai 13002090c r̥te ’tithiṁ naravyāghra manasaitad vicāraya 13002091a atithiḥ pūjito yasya dhyāyate manasā śubham 13002091c na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ 13002092a pātraṁ tv atithim āsādya śīlāḍhyaṁ yo na pūjayet 13002092c sa dattvā sukr̥taṁ tasya kṣapayeta hy anarcitaḥ 13002093a etat te kathitaṁ putra mayākhyānam anuttamam 13002093c yathā hi vijito mr̥tyur gr̥hasthena purābhavat 13002094a dhanyaṁ yaśasyam āyuṣyam idam ākhyānam uttamam 13002094c bubhūṣatābhimantavyaṁ sarvaduścaritāpaham 13002095a ya idaṁ kathayed vidvān ahany ahani bhārata 13002095c sudarśanasya caritaṁ puṇyām̐l lokān avāpnuyāt 13003001 yudhiṣṭhira uvāca 13003001a brāhmaṇyaṁ yadi duṣprāpaṁ tribhir varṇair narādhipa 13003001c kathaṁ prāptaṁ mahārāja kṣatriyeṇa mahātmanā 13003002a viśvāmitreṇa dharmātman brāhmaṇatvaṁ nararṣabha 13003002c śrotum icchāmi tattvena tan me brūhi pitāmaha 13003003a tena hy amitavīryeṇa vasiṣṭhasya mahātmanaḥ 13003003c hataṁ putraśataṁ sadyas tapasā prapitāmaha 13003004a yātudhānāś ca bahavo rākṣasās tigmatejasaḥ 13003004c manyunāviṣṭadehena sr̥ṣṭāḥ kālāntakopamāḥ 13003005a mahān kuśikavaṁśaś ca brahmarṣiśatasaṁkulaḥ 13003005c sthāpito naraloke ’smin vidvān brāhmaṇasaṁstutaḥ 13003006a r̥cīkasyātmajaś caiva śunaḥśepo mahātapāḥ 13003006c vimokṣito mahāsatrāt paśutām abhyupāgataḥ 13003007a hariścandrakratau devāṁs toṣayitvātmatejasā 13003007c putratām anusaṁprāpto viśvāmitrasya dhīmataḥ 13003008a nābhivādayate jyeṣṭhaṁ devarātaṁ narādhipa 13003008c putrāḥ pañcaśatāś cāpi śaptāḥ śvapacatāṁ gatāḥ 13003009a triśaṅkur bandhusaṁtyakta ikṣvākuḥ prītipūrvakam 13003009c avākśirā divaṁ nīto dakṣiṇām āśrito diśam 13003010a viśvāmitrasya vipulā nadī rājarṣisevitā 13003010c kauśikīti śivā puṇyā brahmarṣigaṇasevitā 13003011a tapovighnakarī caiva pañcacūḍā susaṁmatā 13003011c rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā 13003012a tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā 13003012c ātmānaṁ majjayām āsa vipāśaḥ punar utthitaḥ 13003013a tadāprabhr̥ti puṇyā hi vipāśābhūn mahānadī 13003013c vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ 13003014a vāgbhiś ca bhagavān yena devasenāgragaḥ prabhuḥ 13003014c stutaḥ prītamanāś cāsīc chāpāc cainam amocayat 13003015a dhruvasyauttānapādasya brahmarṣīṇāṁ tathaiva ca 13003015c madhye jvalati yo nityam udīcīm āśrito diśam 13003016a tasyaitāni ca karmāṇi tathānyāni ca kaurava 13003016c kṣatriyasyety ato jātam idaṁ kautūhalaṁ mama 13003017a kim etad iti tattvena prabrūhi bharatarṣabha 13003017c dehāntaram anāsādya kathaṁ sa brāhmaṇo ’bhavat 13003018a etat tattvena me rājan sarvam ākhyātum arhasi 13003018c mataṁgasya yathātattvaṁ tathaivaitad bravīhi me 13003019a sthāne mataṁgo brāhmaṇyaṁ nālabhad bharatarṣabha 13003019c caṇḍālayonau jāto hi kathaṁ brāhmaṇyam āpnuyāt 13004001 bhīṣma uvāca 13004001a śrūyatāṁ pārtha tattvena viśvāmitro yathā purā 13004001c brāhmaṇatvaṁ gatas tāta brahmarṣitvaṁ tathaiva ca 13004002a bharatasyānvaye caivājamīḍho nāma pārthivaḥ 13004002c babhūva bharataśreṣṭha yajvā dharmabhr̥tāṁ varaḥ 13004003a tasya putro mahān āsīj jahnur nāma nareśvaraḥ 13004003c duhitr̥tvam anuprāptā gaṅgā yasya mahātmanaḥ 13004004a tasyātmajas tulyaguṇaḥ sindhudvīpo mahāyaśāḥ 13004004c sindhudvīpāc ca rājarṣir balākāśvo mahābalaḥ 13004005a vallabhas tasya tanayaḥ sākṣād dharma ivāparaḥ 13004005c kuśikas tasya tanayaḥ sahasrākṣasamadyutiḥ 13004006a kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ 13004006c aputraḥ sa mahābāhur vanavāsam udāvasat 13004007a kanyā jajñe sutā tasya vane nivasataḥ sataḥ 13004007c nāmnā satyavatī nāma rūpeṇāpratimā bhuvi 13004008a tāṁ vavre bhārgavaḥ śrīmāṁś cyavanasyātmajaḥ prabhuḥ 13004008c r̥cīka iti vikhyāto vipule tapasi sthitaḥ 13004009a sa tāṁ na pradadau tasmai r̥cīkāya mahātmane 13004009c daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ 13004010a pratyākhyāya punar yāntam abravīd rājasattamaḥ 13004010c śulkaṁ pradīyatāṁ mahyaṁ tato vetsyasi me sutām 13004011 r̥cīka uvāca 13004011a kiṁ prayacchāmi rājendra tubhyaṁ śulkam ahaṁ nr̥pa 13004011c duhitur brūhy asaṁsakto mātrābhūt te vicāraṇā 13004012 gādhir uvāca 13004012a candraraśmiprakāśānāṁ hayānāṁ vātaraṁhasām 13004012c ekataḥ śyāmakarṇānāṁ sahasraṁ dehi bhārgava 13004013 bhīṣma uvāca 13004013a tataḥ sa bhr̥guśārdūlaś cyavanasyātmajaḥ prabhuḥ 13004013c abravīd varuṇaṁ devam ādityaṁ patim ambhasām 13004014a ekataḥ śyāmakarṇānāṁ hayānāṁ candravarcasām 13004014c sahasraṁ vātavegānāṁ bhikṣe tvāṁ devasattama 13004015a tatheti varuṇo deva ādityo bhr̥gusattamam 13004015c uvāca yatra te chandas tatrotthāsyanti vājinaḥ 13004016a dhyātamātre r̥cīkena hayānāṁ candravarcasām 13004016c gaṅgājalāt samuttasthau sahasraṁ vipulaujasām 13004017a adūre kanyakubjasya gaṅgāyās tīram uttamam 13004017c aśvatīrthaṁ tad adyāpi mānavāḥ paricakṣate 13004018a tat tadā gādhaye tāta sahasraṁ vājināṁ śubham 13004018c r̥cīkaḥ pradadau prītaḥ śulkārthaṁ japatāṁ varaḥ 13004019a tataḥ sa vismito rājā gādhiḥ śāpabhayena ca 13004019c dadau tāṁ samalaṁkr̥tya kanyāṁ bhr̥gusutāya vai 13004020a jagrāha pāṇiṁ vidhinā tasya brahmarṣisattamaḥ 13004020c sā ca taṁ patim āsādya paraṁ harṣam avāpa ha 13004021a sa tutoṣa ca viprarṣis tasyā vr̥ttena bhārata 13004021c chandayām āsa caivaināṁ vareṇa varavarṇinīm 13004022a mātre tat sarvam ācakhyau sā kanyā rājasattamam 13004022c atha tām abravīn mātā sutāṁ kiṁ cid avāṅmukhīm 13004023a mamāpi putri bhartā te prasādaṁ kartum arhati 13004023c apatyasya pradānena samarthaḥ sa mahātapāḥ 13004024a tataḥ sā tvaritaṁ gatvā tat sarvaṁ pratyavedayat 13004024c mātuś cikīrṣitaṁ rājann r̥cīkas tām athābravīt 13004025a guṇavantam apatyaṁ vai tvaṁ ca sā janayiṣyathaḥ 13004025c jananyās tava kalyāṇi mā bhūd vai praṇayo ’nyathā 13004026a tava caiva guṇaślāghī putra utpatsyate śubhe 13004026c asmadvaṁśakaraḥ śrīmāṁs tava bhrātā ca vaṁśakr̥t 13004027a r̥tusnātā ca sāśvatthaṁ tvaṁ ca vr̥kṣam udumbaram 13004027c pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ 13004028a carudvayam idaṁ caiva mantrapūtaṁ śucismite 13004028c tvaṁ ca sā copayuñjīthāṁ tataḥ putrāv avāpsyathaḥ 13004029a tataḥ satyavatī hr̥ṣṭā mātaraṁ pratyabhāṣata 13004029c yad r̥cīkena kathitaṁ tac cācakhyau carudvayam 13004030a tām uvāca tato mātā sutāṁ satyavatīṁ tadā 13004030c putri mūrdhnā prapannāyāḥ kuruṣva vacanaṁ mama 13004031a bhartrā ya eṣa dattas te carur mantrapuraskr̥taḥ 13004031c etaṁ prayaccha mahyaṁ tvaṁ madīyaṁ tvaṁ gr̥hāṇa ca 13004032a vyatyāsaṁ vr̥kṣayoś cāpi karavāva śucismite 13004032c yadi pramāṇaṁ vacanaṁ mama mātur anindite 13004033a vyaktaṁ bhagavatā cātra kr̥tam evaṁ bhaviṣyati 13004033c tato me tvaccarau bhāvaḥ pādape ca sumadhyame 13004033e kathaṁ viśiṣṭo bhrātā te bhaved ity eva cintaya 13004034a tathā ca kr̥tavatyau te mātā satyavatī ca sā 13004034c atha garbhāv anuprāpte ubhe te vai yudhiṣṭhira 13004035a dr̥ṣṭvā garbham anuprāptāṁ bhāryāṁ sa ca mahān r̥ṣiḥ 13004035c uvāca tāṁ satyavatīṁ durmanā bhr̥gusattamaḥ 13004036a vyatyāsenopayuktas te carur vyaktaṁ bhaviṣyati 13004036c vyatyāsaḥ pādape cāpi suvyaktaṁ te kr̥taḥ śubhe 13004037a mayā hi viśvaṁ yad brahma tvaccarau saṁniveśitam 13004037c kṣatravīryaṁ ca sakalaṁ carau tasyā niveśitam 13004038a trilokavikhyātaguṇaṁ tvaṁ vipraṁ janayiṣyasi 13004038c sā ca kṣatraṁ viśiṣṭaṁ vai tata etat kr̥taṁ mayā 13004039a vyatyāsas tu kr̥to yasmāt tvayā mātrā tathaiva ca 13004039c tasmāt sā brāhmaṇaśreṣṭhaṁ mātā te janayiṣyati 13004040a kṣatriyaṁ tūgrakarmāṇaṁ tvaṁ bhadre janayiṣyasi 13004040c na hi te tat kr̥taṁ sādhu mātr̥snehena bhāmini 13004041a sā śrutvā śokasaṁtaptā papāta varavarṇinī 13004041c bhūmau satyavatī rājaṁś chinneva rucirā latā 13004042a pratilabhya ca sā saṁjñāṁ śirasā praṇipatya ca 13004042c uvāca bhāryā bhartāraṁ gādheyī brāhmaṇarṣabham 13004043a prasādayantyāṁ bhāryāyāṁ mayi brahmavidāṁ vara 13004043c prasādaṁ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ 13004044a kāmaṁ mamograkarmā vai pautro bhavitum arhati 13004044c na tu me syāt suto brahmann eṣa me dīyatāṁ varaḥ 13004045a evam astv iti hovāca svāṁ bhāryāṁ sumahātapāḥ 13004045c tataḥ sā janayām āsa jamadagniṁ sutaṁ śubham 13004046a viśvāmitraṁ cājanayad gādher bhāryā yaśasvinī 13004046c r̥ṣeḥ prabhāvād rājendra brahmarṣiṁ brahmavādinam 13004047a tato brāhmaṇatāṁ yāto viśvāmitro mahātapāḥ 13004047c kṣatriyaḥ so ’py atha tathā brahmavaṁśasya kārakaḥ 13004048a tasya putrā mahātmāno brahmavaṁśavivardhanāḥ 13004048c tapasvino brahmavido gotrakartāra eva ca 13004049a madhucchandaś ca bhagavān devarātaś ca vīryavān 13004049c akṣīṇaś ca śakuntaś ca babhruḥ kālapathas tathā 13004050a yājñavalkyaś ca vikhyātas tathā sthūṇo mahāvrataḥ 13004050c ulūko yamadūtaś ca tatharṣiḥ saindhavāyanaḥ 13004051a karṇajaṅghaś ca bhagavān gālavaś ca mahān r̥ṣiḥ 13004051c r̥ṣir vajras tathākhyātaḥ śālaṅkāyana eva ca 13004052a lālāṭyo nāradaś caiva tathā kūrcamukhaḥ smr̥taḥ 13004052c vādulir musalaś caiva rakṣogrīvas tathaiva ca 13004053a aṅghriko naikabhr̥c caiva śilāyūpaḥ sitaḥ śuciḥ 13004053c cakrako mārutantavyo vātaghno ’thāśvalāyanaḥ 13004054a śyāmāyano ’tha gārgyaś ca jābāliḥ suśrutas tathā 13004054c kārīṣir atha saṁśrutyaḥ parapauravatantavaḥ 13004055a mahān r̥ṣiś ca kapilas tatharṣis tārakāyanaḥ 13004055c tathaiva copagahanas tatharṣiś cārjunāyanaḥ 13004056a mārgamitrir hiraṇyākṣo jaṅghārir babhruvāhanaḥ 13004056c sūtir vibhūtiḥ sūtaś ca suraṅgaś ca tathaiva hi 13004057a ārāddhir nāmayaś caiva cāmpeyojjayanau tathā 13004057c navatantur bakanakhaḥ śayonaratir eva ca 13004058a śayoruhaś cārumatsyaḥ śirīṣī cātha gārdabhiḥ 13004058c ujjayonir adāpekṣī nāradī ca mahān r̥ṣiḥ 13004058e viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ 13004059a tan naiṣa kṣatriyo rājan viśvāmitro mahātapāḥ 13004059c r̥cīkenāhitaṁ brahma param etad yudhiṣṭhira 13004060a etat te sarvam ākhyātaṁ tattvena bharatarṣabha 13004060c viśvāmitrasya vai janma somasūryāgnitejasaḥ 13004061a yatra yatra ca saṁdeho bhūyas te rājasattama 13004061c tatra tatra ca māṁ brūhi cchettāsmi tava saṁśayān 13005001 yudhiṣṭhira uvāca 13005001a ānr̥śaṁsasya dharmasya guṇān bhaktajanasya ca 13005001c śrotum icchāmi kārtsnyena tan me brūhi pitāmaha 13005002 bhīṣma uvāca 13005002a viṣaye kāśirājasya grāmān niṣkramya lubdhakaḥ 13005002c saviṣaṁ kāṇḍam ādāya mr̥gayām āsa vai mr̥gam 13005003a tatra cāmiṣalubdhena lubdhakena mahāvane 13005003c avidūre mr̥gaṁ dr̥ṣṭvā bāṇaḥ pratisamāhitaḥ 13005004a tena durvāritāstreṇa nimittacapaleṣuṇā 13005004c mahān vanatarur viddho mr̥gaṁ tatra jighāṁsatā 13005005a sa tīkṣṇaviṣadigdhena śareṇātibalātkr̥taḥ 13005005c utsr̥jya phalapatrāṇi pādapaḥ śoṣam āgataḥ 13005006a tasmin vr̥kṣe tathābhūte koṭareṣu ciroṣitaḥ 13005006c na jahāti śuko vāsaṁ tasya bhaktyā vanaspateḥ 13005007a niṣpracāro nirāhāro glānaḥ śithilavāg api 13005007c kr̥tajñaḥ saha vr̥kṣeṇa dharmātmā sa vyaśuṣyata 13005008a tam udāraṁ mahāsattvam atimānuṣaceṣṭitam 13005008c samaduḥkhasukhaṁ jñātvā vismitaḥ pākaśāsanaḥ 13005009a tataś cintām upagataḥ śakraḥ katham ayaṁ dvijaḥ 13005009c tiryagyonāv asaṁbhāvyam ānr̥śaṁsyaṁ samāsthitaḥ 13005010a atha vā nātra citraṁ hīty abhavad vāsavasya tu 13005010c prāṇinām iha sarveṣāṁ sarvaṁ sarvatra dr̥śyate 13005011a tato brāhmaṇaveṣeṇa mānuṣaṁ rūpam āsthitaḥ 13005011c avatīrya mahīṁ śakras taṁ pakṣiṇam uvāca ha 13005012a śuka bhoḥ pakṣiṇāṁ śreṣṭha dākṣeyī suprajās tvayā 13005012c pr̥cche tvā śuṣkam etaṁ vai kasmān na tyajasi drumam 13005013a atha pr̥ṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam 13005013c svāgataṁ devarājāya vijñātas tapasā mayā 13005014a tato daśaśatākṣeṇa sādhu sādhv iti bhāṣitam 13005014c aho vijñānam ity evaṁ tapasā pūjitas tataḥ 13005015a tam evaṁ śubhakarmāṇaṁ śukaṁ paramadhārmikam 13005015c vijānann api tāṁ prāptiṁ papraccha balasūdanaḥ 13005016a niṣpatram aphalaṁ śuṣkam aśaraṇyaṁ patatriṇām 13005016c kimarthaṁ sevase vr̥kṣaṁ yadā mahad idaṁ vanam 13005017a anye ’pi bahavo vr̥kṣāḥ patrasaṁchannakoṭarāḥ 13005017c śubhāḥ paryāptasaṁcārā vidyante ’smin mahāvane 13005018a gatāyuṣam asāmarthyaṁ kṣīṇasāraṁ hataśriyam 13005018c vimr̥śya prajñayā dhīra jahīmaṁ hy asthiraṁ drumam 13005019a tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam 13005019c sudīrgham abhiniḥśvasya dīno vākyam uvāca ha 13005020a anatikramaṇīyāni daivatāni śacīpate 13005020c yatrābhavas tatra bhavas tan nibodha surādhipa 13005021a asminn ahaṁ drume jātaḥ sādhubhiś ca guṇair yutaḥ 13005021c bālabhāve ca saṁguptaḥ śatrubhiś ca na dharṣitaḥ 13005022a kim anukrośavaiphalyam utpādayasi me ’nagha 13005022c ānr̥śaṁsye ’nuraktasya bhaktasyānugatasya ca 13005023a anukrośo hi sādhūnāṁ sumahad dharmalakṣaṇam 13005023c anukrośaś ca sādhūnāṁ sadā prītiṁ prayacchati 13005024a tvam eva daivataiḥ sarvaiḥ pr̥cchyase dharmasaṁśayān 13005024c atas tvaṁ deva devānām ādhipatye pratiṣṭhitaḥ 13005025a nārhasi tvaṁ sahasrākṣa tyājayitveha bhaktitaḥ 13005025c samartham upajīvyemaṁ tyajeyaṁ katham adya vai 13005026a tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ 13005026c śukaṁ provāca dharmajñam ānr̥śaṁsyena toṣitaḥ 13005027a varaṁ vr̥ṇīṣveti tadā sa ca vavre varaṁ śukaḥ 13005027c ānr̥śaṁsyaparo nityaṁ tasya vr̥kṣasya saṁbhavam 13005028a viditvā ca dr̥ḍhāṁ śakras tāṁ śuke śīlasaṁpadam 13005028c prītaḥ kṣipram atho vr̥kṣam amr̥tenāvasiktavān 13005029a tataḥ phalāni patrāṇi śākhāś cāpi manoramāḥ 13005029c śukasya dr̥ḍhabhaktitvāc chrīmattvaṁ cāpa sa drumaḥ 13005030a śukaś ca karmaṇā tena ānr̥śaṁsyakr̥tena ha 13005030c āyuṣo ’nte mahārāja prāpa śakrasalokatām 13005031a evam eva manuṣyendra bhaktimantaṁ samāśritaḥ 13005031c sarvārthasiddhiṁ labhate śukaṁ prāpya yathā drumaḥ 13006001 yudhiṣṭhira uvāca 13006001a pitāmaha mahāprājña sarvaśāstraviśārada 13006001c daive puruṣakāre ca kiṁ svic chreṣṭhataraṁ bhavet 13006002 bhīṣma uvāca 13006002a atrāpy udāharantīmam itihāsaṁ purātanam 13006002c vasiṣṭhasya ca saṁvādaṁ brahmaṇaś ca yudhiṣṭhira 13006003a daivamānuṣayoḥ kiṁ svit karmaṇoḥ śreṣṭham ity uta 13006003c purā vasiṣṭho bhagavān pitāmaham apr̥cchata 13006004a tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ 13006004c uvāca madhuraṁ vākyam arthavad dhetubhūṣitam 13006005a nābījaṁ jāyate kiṁ cin na bījena vinā phalam 13006005c bījād bījaṁ prabhavati bījād eva phalaṁ smr̥tam 13006006a yādr̥śaṁ vapate bījaṁ kṣetram āsādya karṣakaḥ 13006006c sukr̥te duṣkr̥te vāpi tādr̥śaṁ labhate phalam 13006007a yathā bījaṁ vinā kṣetram uptaṁ bhavati niṣphalam 13006007c tathā puruṣakāreṇa vinā daivaṁ na sidhyati 13006008a kṣetraṁ puruṣakāras tu daivaṁ bījam udāhr̥tam 13006008c kṣetrabījasamāyogāt tataḥ sasyaṁ samr̥dhyate 13006009a karmaṇaḥ phalanirvr̥ttiṁ svayam aśnāti kārakaḥ 13006009c pratyakṣaṁ dr̥śyate loke kr̥tasyāpy akr̥tasya ca 13006010a śubhena karmaṇā saukhyaṁ duḥkhaṁ pāpena karmaṇā 13006010c kr̥taṁ sarvatra labhate nākr̥taṁ bhujyate kva cit 13006011a kr̥tī sarvatra labhate pratiṣṭhāṁ bhāgyavikṣataḥ 13006011c akr̥tī labhate bhraṣṭaḥ kṣate kṣārāvasecanam 13006012a tapasā rūpasaubhāgyaṁ ratnāni vividhāni ca 13006012c prāpyate karmaṇā sarvaṁ na daivād akr̥tātmanā 13006013a tathā svargaś ca bhogaś ca niṣṭhā yā ca manīṣitā 13006013c sarvaṁ puruṣakāreṇa kr̥tenehopapadyate 13006014a jyotīṁṣi tridaśā nāgā yakṣāś candrārkamārutāḥ 13006014c sarve puruṣakāreṇa mānuṣyād devatāṁ gatāḥ 13006015a artho vā mitravargo vā aiśvaryaṁ vā kulānvitam 13006015c śrīś cāpi durlabhā bhoktuṁ tathaivākr̥takarmabhiḥ 13006016a śaucena labhate vipraḥ kṣatriyo vikrameṇa ca 13006016c vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam 13006017a nādātāraṁ bhajanty arthā na klībaṁ nāpi niṣkriyam 13006017c nākarmaśīlaṁ nāśūraṁ tathā naivātapasvinam 13006018a yena lokās trayaḥ sr̥ṣṭā daityāḥ sarvāś ca devatāḥ 13006018c sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ 13006019a svaṁ cet karmaphalaṁ na syāt sarvam evāphalaṁ bhavet 13006019c loko daivaṁ samālambya udāsīno bhaven na tu 13006020a akr̥tvā mānuṣaṁ karma yo daivam anuvartate 13006020c vr̥thā śrāmyati saṁprāpya patiṁ klībam ivāṅganā 13006021a na tathā mānuṣe loke bhayam asti śubhāśubhe 13006021c yathā tridaśaloke hi bhayam alpena jāyate 13006022a kr̥taḥ puruṣakāras tu daivam evānuvartate 13006022c na daivam akr̥te kiṁ cit kasya cid dātum arhati 13006023a yadā sthānāny anityāni dr̥śyante daivateṣv api 13006023c kathaṁ karma vinā daivaṁ sthāsyate sthāpayiṣyati 13006024a na daivatāni loke ’smin vyāpāraṁ yānti kasya cit 13006024c vyāsaṅgaṁ janayanty ugram ātmābhibhavaśaṅkayā 13006025a r̥ṣīṇāṁ devatānāṁ ca sadā bhavati vigrahaḥ 13006025c kasya vācā hy adaivaṁ syād yato daivaṁ pravartate 13006026a kathaṁ cāsya samutpattir yathā daivaṁ pravartate 13006026c evaṁ tridaśaloke ’pi prāpyante bahavaś chalāḥ 13006027a ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ 13006027c ātmaiva cātmanaḥ sākṣī kr̥tasyāpy akr̥tasya ca 13006028a kr̥taṁ ca vikr̥taṁ kiṁ cit kr̥te karmaṇi sidhyati 13006028c sukr̥te duṣkr̥taṁ karma na yathārthaṁ prapadyate 13006029a devānāṁ śaraṇaṁ puṇyaṁ sarvaṁ puṇyair avāpyate 13006029c puṇyaśīlaṁ naraṁ prāpya kiṁ daivaṁ prakariṣyati 13006030a purā yayātir vibhraṣṭaś cyāvitaḥ patitaḥ kṣitau 13006030c punar āropitaḥ svargaṁ dauhitraiḥ puṇyakarmabhiḥ 13006031a purūravāś ca rājarṣir dvijair abhihitaḥ purā 13006031c aila ity abhivikhyātaḥ svargaṁ prāpto mahīpatiḥ 13006032a aśvamedhādibhir yajñaiḥ satkr̥taḥ kosalādhipaḥ 13006032c maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ 13006033a aśvatthāmā ca rāmaś ca muniputrau dhanurdharau 13006033c na gacchataḥ svargalokaṁ sukr̥teneha karmaṇā 13006034a vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ 13006034c mithyābhidhānenaikena rasātalatalaṁ gataḥ 13006035a balir vairocanir baddho dharmapāśena daivataiḥ 13006035c viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kr̥taḥ 13006036a śakrasyodasya caraṇaṁ prasthito janamejayaḥ 13006036c dvijastrīṇāṁ vadhaṁ kr̥tvā kiṁ daivena na vāritaḥ 13006037a ajñānād brāhmaṇaṁ hatvā spr̥ṣṭo bālavadhena ca 13006037c vaiśaṁpāyanaviprarṣiḥ kiṁ daivena nivāritaḥ 13006038a gopradānena mithyā ca brāhmaṇebhyo mahāmakhe 13006038c purā nr̥gaś ca rājarṣiḥ kr̥kalāsatvam āgataḥ 13006039a dhundhumāraś ca rājarṣiḥ satreṣv eva jarāṁ gataḥ 13006039c prītidāyaṁ parityajya suṣvāpa sa girivraje 13006040a pāṇḍavānāṁ hr̥taṁ rājyaṁ dhārtarāṣṭrair mahābalaiḥ 13006040c punaḥ pratyāhr̥taṁ caiva na daivād bhujasaṁśrayāt 13006041a taponiyamasaṁyuktā munayaḥ saṁśitavratāḥ 13006041c kiṁ te daivabalāc chāpam utsr̥jante na karmaṇā 13006042a pāpam utsr̥jate loke sarvaṁ prāpya sudurlabham 13006042c lobhamohasamāpannaṁ na daivaṁ trāyate naram 13006043a yathāgniḥ pavanoddhūtaḥ sūkṣmo ’pi bhavate mahān 13006043c tathā karmasamāyuktaṁ daivaṁ sādhu vivardhate 13006044a yathā tailakṣayād dīpaḥ pramlānim upagacchati 13006044c tathā karmakṣayād daivaṁ pramlānim upagacchati 13006045a vipulam api dhanaughaṁ prāpya bhogān striyo vā; puruṣa iha na śaktaḥ karmahīno ’pi bhoktum 13006045c sunihitam api cārthaṁ daivatai rakṣyamāṇaṁ; vyayaguṇam api sādhuṁ karmaṇā saṁśrayante 13006046a bhavati manujalokād devaloko viśiṣṭo; bahutarasusamr̥ddhyā mānuṣāṇāṁ gr̥hāṇi 13006046c pitr̥vanabhavanābhaṁ dr̥śyate cāmarāṇāṁ; na ca phalati vikarmā jīvalokena daivam 13006047a vyapanayati vimārgaṁ nāsti daive prabhutvaṁ; gurum iva kr̥tam agryaṁ karma saṁyāti daivam 13006047c anupahatam adīnaṁ kāmakāreṇa daivaṁ; nayati puruṣakāraḥ saṁcitas tatra tatra 13006048a etat te sarvam ākhyātaṁ mayā vai munisattama 13006048c phalaṁ puruṣakārasya sadā saṁdr̥śya tattvataḥ 13006049a abhyutthānena daivasya samārabdhena karmaṇā 13006049c vidhinā karmaṇā caiva svargamārgam avāpnuyāt 13007001 yudhiṣṭhira uvāca 13007001a karmaṇāṁ me samastānāṁ śubhānāṁ bharatarṣabha 13007001c phalāni mahatāṁ śreṣṭha prabrūhi paripr̥cchataḥ 13007002 bhīṣma uvāca 13007002a rahasyaṁ yad r̥ṣīṇāṁ tu tac chr̥ṇuṣva yudhiṣṭhira 13007002c yā gatiḥ prāpyate yena pretyabhāve cirepsitā 13007003a yena yena śarīreṇa yad yat karma karoti yaḥ 13007003c tena tena śarīreṇa tat tat phalam upāśnute 13007004a yasyāṁ yasyām avasthāyāṁ yat karoti śubhāśubham 13007004c tasyāṁ tasyām avasthāyāṁ bhuṅkte janmani janmani 13007005a na naśyati kr̥taṁ karma sadā pañcendriyair iha 13007005c te hy asya sākṣiṇo nityaṁ ṣaṣṭha ātmā tathaiva ca 13007006a cakṣur dadyān mano dadyād vācaṁ dadyāc ca sūnr̥tām 13007006c anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ 13007007a yo dadyād aparikliṣṭam annam adhvani vartate 13007007c śrāntāyādr̥ṣṭapūrvāya tasya puṇyaphalaṁ mahat 13007008a sthaṇḍile śayamānānāṁ gr̥hāṇi śayanāni ca 13007008c cīravalkalasaṁvīte vāsāṁsy ābharaṇāni ca 13007009a vāhanāsanayānāni yogātmani tapodhane 13007009c agnīn upaśayānasya rājapauruṣam ucyate 13007010a rasānāṁ pratisaṁhāre saubhāgyam anugacchati 13007010c āmiṣapratisaṁhāre paśūn putrāṁś ca vindati 13007011a avākśirās tu yo lambed udavāsaṁ ca yo vaset 13007011c satataṁ caikaśāyī yaḥ sa labhetepsitāṁ gatim 13007012a pādyam āsanam evātha dīpam annaṁ pratiśrayam 13007012c dadyād atithipūjārthaṁ sa yajñaḥ pañcadakṣiṇaḥ 13007013a vīrāsanaṁ vīraśayyāṁ vīrasthānam upāsataḥ 13007013c akṣayās tasya vai lokāḥ sarvakāmagamās tathā 13007014a dhanaṁ labheta dānena maunenājñāṁ viśāṁ pate 13007014c upabhogāṁś ca tapasā brahmacaryeṇa jīvitam 13007015a rūpam aiśvaryam ārogyam ahiṁsāphalam aśnute 13007015c phalamūlāśināṁ rājyaṁ svargaḥ parṇāśināṁ tathā 13007016a prāyopaveśanād rājyaṁ sarvatra sukham ucyate 13007016c svargaṁ satyena labhate dīkṣayā kulam uttamam 13007017a gavāḍhyaḥ śākadīkṣāyāṁ svargagāmī tr̥ṇāśanaḥ 13007017c striyas triṣavaṇaṁ snātvā vāyuṁ pītvā kratuṁ labhet 13007018a salilāśī bhaved yaś ca sadāgniḥ saṁskr̥to dvijaḥ 13007018c maruṁ sādhayato rājyaṁ nākapr̥ṣṭham anāśake 13007019a upavāsaṁ ca dīkṣāṁ ca abhiṣekaṁ ca pārthiva 13007019c kr̥tvā dvādaśavarṣāṇi vīrasthānād viśiṣyate 13007020a adhītya sarvavedān vai sadyo duḥkhāt pramucyate 13007020c mānasaṁ hi caran dharmaṁ svargalokam avāpnuyāt 13007021a yā dustyajā durmatibhir yā na jīryati jīryataḥ 13007021c yo ’sau prāṇāntiko rogas tāṁ tr̥ṣṇāṁ tyajataḥ sukham 13007022a yathā dhenusahasreṣu vatso vindati mātaram 13007022c evaṁ pūrvakr̥taṁ karma kartāram anugacchati 13007023a acodyamānāni yathā puṣpāṇi ca phalāni ca 13007023c svakālaṁ nātivartante tathā karma purākr̥tam 13007024a jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ 13007024c cakṣuḥśrotre ca jīryete tr̥ṣṇaikā tu na jīryate 13007025a yena prīṇāti pitaraṁ tena prītaḥ prajāpatiḥ 13007025c prīṇāti mātaraṁ yena pr̥thivī tena pūjitā 13007025e yena prīṇāty upādhyāyaṁ tena syād brahma pūjitam 13007026a sarve tasyādr̥tā dharmā yasyaite traya ādr̥tāḥ 13007026c anādr̥tās tu yasyaite sarvās tasyāphalāḥ kriyāḥ 13007027 vaiśaṁpāyana uvāca 13007027a bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṁgavāḥ 13007027c āsan prahr̥ṣṭamanasaḥ prītimanto ’bhavaṁs tadā 13007028a yan mantre bhavati vr̥thā prayujyamāne; yat some bhavati vr̥thābhiṣūyamāṇe 13007028c yac cāgnau bhavati vr̥thābhihūyamāne; tat sarvaṁ bhavati vr̥thābhidhīyamāne 13007029a ity etad r̥ṣiṇā proktam uktavān asmi yad vibho 13007029c śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi 13008001 yudhiṣṭhira uvāca 13008001a ke pūjyāḥ ke namaskāryāḥ kān namasyasi bhārata 13008001c etan me sarvam ācakṣva yeṣāṁ spr̥hayase nr̥pa 13008002a uttamāpadgatasyāpi yatra te vartate manaḥ 13008002c manuṣyaloke sarvasmin yad amutreha cāpy uta 13008003 bhīṣma uvāca 13008003a spr̥hayāmi dvijātīnāṁ yeṣāṁ brahma paraṁ dhanam 13008003c yeṣāṁ svapratyayaḥ svargas tapaḥsvādhyāyasādhanaḥ 13008004a yeṣāṁ vr̥ddhāś ca bālāś ca pitr̥paitāmahīṁ dhuram 13008004c udvahanti na sīdanti teṣāṁ vai spr̥hayāmy aham 13008005a vidyāsv abhivinītānāṁ dāntānāṁ mr̥dubhāṣiṇām 13008005c śrutavr̥ttopapannānāṁ sadākṣaravidāṁ satām 13008006a saṁsatsu vadatāṁ yeṣāṁ haṁsānām iva saṁghaśaḥ 13008006c maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ 13008007a samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira 13008007c śuśrūṣamāṇe nr̥patau pretya ceha sukhāvahāḥ 13008008a ye cāpi teṣāṁ śrotāraḥ sadā sadasi saṁmatāḥ 13008008c vijñānaguṇasaṁpannās teṣāṁ ca spr̥hayāmy aham 13008009a susaṁskr̥tāni prayatāḥ śucīni guṇavanti ca 13008009c dadaty annāni tr̥ptyarthaṁ brāhmaṇebhyo yudhiṣṭhira 13008009e ye cāpi satataṁ rājaṁs teṣāṁ ca spr̥hayāmy aham 13008010a śakyaṁ hy evāhave yoddhuṁ na dātum anasūyitam 13008010c śūrā vīrāś ca śataśaḥ santi loke yudhiṣṭhira 13008010e teṣāṁ saṁkhyāyamānānāṁ dānaśūro viśiṣyate 13008011a dhanyaḥ syāṁ yady ahaṁ bhūyaḥ saumya brāhmaṇako ’pi vā 13008011c kule jāto dharmagatis tapovidyāparāyaṇaḥ 13008012a na me tvattaḥ priyataro loke ’smin pāṇḍunandana 13008012c tvattaś ca me priyatarā brāhmaṇā bharatarṣabha 13008013a yathā mama priyatarās tvatto viprāḥ kurūdvaha 13008013c tena satyena gaccheyaṁ lokān yatra sa śaṁtanuḥ 13008014a na me pitā priyataro brāhmaṇebhyas tathābhavat 13008014c na me pituḥ pitā vāpi ye cānye ’pi suhr̥jjanāḥ 13008015a na hi me vr̥jinaṁ kiṁ cid vidyate brāhmaṇeṣv iha 13008015c aṇu vā yadi vā sthūlaṁ viditaṁ sādhukarmabhiḥ 13008016a karmaṇā manasā vāpi vācā vāpi paraṁtapa 13008016c yan me kr̥taṁ brāhmaṇeṣu tenādya na tapāmy aham 13008017a brahmaṇya iti mām āhus tayā vācāsmi toṣitaḥ 13008017c etad eva pavitrebhyaḥ sarvebhyaḥ paramaṁ smr̥tam 13008018a paśyāmi lokān amalāñ chucīn brāhmaṇayāyinaḥ 13008018c teṣu me tāta gantavyam ahnāya ca cirāya ca 13008019a yathā patyāśrayo dharmaḥ strīṇāṁ loke yudhiṣṭhira 13008019c sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ 13008020a kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ 13008020c pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā 13008021a nārī tu patyabhāve vai devaraṁ kurute patim 13008021c pr̥thivī brāhmaṇālābhe kṣatriyaṁ kurute patim 13008022a putravac ca tato rakṣyā upāsyā guruvac ca te 13008022c agnivac copacaryā vai brāhmaṇāḥ kurusattama 13008023a r̥jūn sataḥ satyaśīlān sarvabhūtahite ratān 13008023c āśīviṣān iva kruddhān dvijān upacaret sadā 13008024a tejasas tapasaś caiva nityaṁ bibhyed yudhiṣṭhira 13008024c ubhe caite parityājye tejaś caiva tapas tathā 13008025a vyavasāyas tayoḥ śīghram ubhayor eva vidyate 13008025c hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ 13008026a bhūyaḥ syād ubhayaṁ dattaṁ brāhmaṇād yad akopanāt 13008026c kuryād ubhayataḥśeṣaṁ dattaśeṣaṁ na śeṣayet 13008027a daṇḍapāṇir yathā goṣu pālo nityaṁ sthiro bhavet 13008027c brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet 13008028a piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ 13008028c gr̥he caiṣām avekṣethāḥ kaccid astīha jīvanam 13009001 yudhiṣṭhira uvāca 13009001a brāhmaṇānāṁ tu ye loke pratiśrutya pitāmaha 13009001c na prayacchanti mohāt te ke bhavanti mahāmate 13009002a etan me tattvato brūhi dharmaṁ dharmabhr̥tāṁ vara 13009002c pratiśrutya durātmāno na prayacchanti ye narāḥ 13009003 bhīṣma uvāca 13009003a yo na dadyāt pratiśrutya svalpaṁ vā yadi vā bahu 13009003c āśās tasya hatāḥ sarvāḥ klībasyeva prajāphalam 13009004a yāṁ rātriṁ jāyate pāpo yāṁ ca rātriṁ vinaśyati 13009004c etasminn antare yad yat sukr̥taṁ tasya bhārata 13009004e yac ca tasya hutaṁ kiṁ cit sarvaṁ tasyopahanyate 13009005a atraitad vacanaṁ prāhur dharmaśāstravido janāḥ 13009005c niśamya bharataśreṣṭha buddhyā paramayuktayā 13009006a api codāharantīmaṁ dharmaśāstravido janāḥ 13009006c aśvānāṁ śyāmakarṇānāṁ sahasreṇa sa mucyate 13009007a atraivodāharantīmam itihāsaṁ purātanam 13009007c sr̥gālasya ca saṁvādaṁ vānarasya ca bhārata 13009008a tau sakhāyau purā hy āstāṁ mānuṣatve paraṁtapa 13009008c anyāṁ yoniṁ samāpannau sārgālīṁ vānarīṁ tathā 13009009a tataḥ parāsūn khādantaṁ sr̥gālaṁ vānaro ’bravīt 13009009c śmaśānamadhye saṁprekṣya pūrvajātim anusmaran 13009010a kiṁ tvayā pāpakaṁ karma kr̥taṁ pūrvaṁ sudāruṇam 13009010c yas tvaṁ śmaśāne mr̥takān pūtikān atsi kutsitān 13009011a evam uktaḥ pratyuvāca sr̥gālo vānaraṁ tadā 13009011c brāhmaṇasya pratiśrutya na mayā tad upākr̥tam 13009012a tatkr̥te pāpikāṁ yonim āpanno ’smi plavaṁgama 13009012c tasmād evaṁvidhaṁ bhakṣyaṁ bhakṣayāmi bubhukṣitaḥ 13009013a ity etad bruvato rājan brāhmaṇasya mayā śrutam 13009013c kathāṁ kathayataḥ puṇyāṁ dharmajñasya purātanīm 13009014a śrutaṁ cāpi mayā bhūyaḥ kr̥ṣṇasyāpi viśāṁ pate 13009014c kathāṁ kathayataḥ pūrvaṁ brāhmaṇaṁ prati pāṇḍava 13009015a evam eva ca māṁ nityaṁ brāhmaṇāḥ saṁdiśanti vai 13009015c pratiśrutya bhaved deyaṁ nāśā kāryā hi brāhmaṇaiḥ 13009016a brāhmaṇo hy āśayā pūrvaṁ kr̥tayā pr̥thivīpate 13009016c susamiddho yathā dīptaḥ pāvakas tadvidhaḥ smr̥taḥ 13009017a yaṁ nirīkṣeta saṁkruddha āśayā pūrvajātayā 13009017c pradaheta hi taṁ rājan kakṣam akṣayyabhug yathā 13009018a sa eva hi yadā tuṣṭo vacasā pratinandati 13009018c bhavaty agadasaṁkāśo viṣaye tasya bhārata 13009019a putrān pautrān paśūṁś caiva bāndhavān sacivāṁs tathā 13009019c puraṁ janapadaṁ caiva śāntir iṣṭeva puṣyati 13009020a etad dhi paramaṁ tejo brāhmaṇasyeha dr̥śyate 13009020c sahasrakiraṇasyeva savitur dharaṇītale 13009021a tasmād dātavyam eveha pratiśrutya yudhiṣṭhira 13009021c yadīcchec chobhanāṁ jātiṁ prāptuṁ bharatasattama 13009022a brāhmaṇasya hi dattena dhruvaṁ svargo hy anuttamaḥ 13009022c śakyaṁ prāptuṁ viśeṣeṇa dānaṁ hi mahatī kriyā 13009023a ito dattena jīvanti devatāḥ pitaras tathā 13009023c tasmād dānāni deyāni brāhmaṇebhyo vijānatā 13009024a mahad dhi bharataśreṣṭha brāhmaṇas tīrtham ucyate 13009024c velāyāṁ na tu kasyāṁ cid gacched vipro hy apūjitaḥ 13010001 yudhiṣṭhira uvāca 13010001a mitrasauhr̥dabhāvena upadeśaṁ karoti yaḥ 13010001c jātyāvarasya rājarṣe doṣas tasya bhaven na vā 13010002a etad icchāmi tattvena vyākhyātuṁ vai pitāmaha 13010002c sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ 13010003 bhīṣma uvāca 13010003a atra te vartayiṣyāmi śr̥ṇu rājan yathāgamam 13010003c r̥ṣīṇāṁ vadatāṁ pūrvaṁ śrutam āsīd yathā mayā 13010004a upadeśo na kartavyo jātihīnasya kasya cit 13010004c upadeśe mahān doṣa upādhyāyasya bhāṣyate 13010005a nidarśanam idaṁ rājañ śr̥ṇu me bharatarṣabha 13010005c duruktavacane rājan yathā pūrvaṁ yudhiṣṭhira 13010005e brahmāśramapade vr̥ttaṁ pārśve himavataḥ śubhe 13010006a tatrāśramapadaṁ puṇyaṁ nānāvr̥kṣagaṇāyutam 13010006c bahugulmalatākīrṇaṁ mr̥gadvijaniṣevitam 13010007a siddhacāraṇasaṁghuṣṭaṁ ramyaṁ puṣpitakānanam 13010007c vratibhir bahubhiḥ kīrṇaṁ tāpasair upaśobhitam 13010008a brāhmaṇaiś ca mahābhāgaiḥ sūryajvalanasaṁnibhaiḥ 13010008c niyamavratasaṁpannaiḥ samākīrṇaṁ tapasvibhiḥ 13010008e dīkṣitair bharataśreṣṭha yatāhāraiḥ kr̥tātmabhiḥ 13010009a vedādhyayanaghoṣaiś ca nāditaṁ bharatarṣabha 13010009c vālakhilyaiś ca bahubhir yatibhiś ca niṣevitam 13010010a tatra kaś cit samutsāhaṁ kr̥tvā śūdro dayānvitaḥ 13010010c āgato hy āśramapadaṁ pūjitaś ca tapasvibhiḥ 13010011a tāṁs tu dr̥ṣṭvā munigaṇān devakalpān mahaujasaḥ 13010011c vahato vividhā dīkṣāḥ saṁprahr̥ṣyata bhārata 13010012a athāsya buddhir abhavat tapasye bharatarṣabha 13010012c tato ’bravīt kulapatiṁ pādau saṁgr̥hya bhārata 13010013a bhavatprasādād icchāmi dharmaṁ cartuṁ dvijarṣabha 13010013c tan māṁ tvaṁ bhagavan vaktuṁ pravrājayitum arhasi 13010014a varṇāvaro ’haṁ bhagavañ śūdro jātyāsmi sattama 13010014c śuśrūṣāṁ kartum icchāmi prapannāya prasīda me 13010015 kulapatir uvāca 13010015a na śakyam iha śūdreṇa liṅgam āśritya vartitum 13010015c āsyatāṁ yadi te buddhiḥ śuśrūṣānirato bhava 13010016 bhīṣma uvāca 13010016a evam uktas tu muninā sa śūdro ’cintayan nr̥pa 13010016c katham atra mayā kāryaṁ śraddhā dharme parā ca me 13010016e vijñātam evaṁ bhavatu kariṣye priyam ātmanaḥ 13010017a gatvāśramapadād dūram uṭajaṁ kr̥tavāṁs tu saḥ 13010017c tatra vediṁ ca bhūmiṁ ca devatāyatanāni ca 13010017e niveśya bharataśreṣṭha niyamastho ’bhavat sukham 13010018a abhiṣekāṁś ca niyamān devatāyataneṣu ca 13010018c baliṁ ca kr̥tvā hutvā ca devatāṁ cāpy apūjayat 13010019a saṁkalpaniyamopetaḥ phalāhāro jitendriyaḥ 13010019c nityaṁ saṁnihitābhiś ca oṣadhībhiḥ phalais tathā 13010020a atithīn pūjayām āsa yathāvat samupāgatān 13010020c evaṁ hi sumahān kālo vyatyakrāmat sa tasya vai 13010021a athāsya munir āgacchat saṁgatyā vai tam āśramam 13010021c saṁpūjya svāgatenarṣiṁ vidhivat paryatoṣayat 13010022a anukūlāḥ kathāḥ kr̥tvā yathāvat paryapr̥cchata 13010022c r̥ṣiḥ paramatejasvī dharmātmā saṁyatendriyaḥ 13010023a evaṁ sa bahuśas tasya śūdrasya bharatarṣabha 13010023c so ’gacchad āśramam r̥ṣiḥ śūdraṁ draṣṭuṁ nararṣabha 13010024a atha taṁ tāpasaṁ śūdraḥ so ’bravīd bharatarṣabha 13010024c pitr̥kāryaṁ kariṣyāmi tatra me ’nugrahaṁ kuru 13010025a bāḍham ity eva taṁ vipra uvāca bharatarṣabha 13010025c śucir bhūtvā sa śūdras tu tasyarṣeḥ pādyam ānayat 13010026a atha darbhāṁś ca vanyāś ca oṣadhīr bharatarṣabha 13010026c pavitram āsanaṁ caiva br̥sīṁ ca samupānayat 13010027a atha dakṣiṇam āvr̥tya br̥sīṁ paramaśīrṣikām 13010027c kr̥tām anyāyato dr̥ṣṭvā tatas tam r̥ṣir abravīt 13010028a kuruṣvaitāṁ pūrvaśīrṣāṁ bhava codaṅmukhaḥ śuciḥ 13010028c sa ca tat kr̥tavāñ śūdraḥ sarvaṁ yad r̥ṣir abravīt 13010029a yathopadiṣṭaṁ medhāvī darbhādīṁs tān yathātatham 13010029c havyakavyavidhiṁ kr̥tsnam uktaṁ tena tapasvinā 13010030a r̥ṣiṇā pitr̥kārye ca sa ca dharmapathe sthitaḥ 13010030c pitr̥kārye kr̥te cāpi visr̥ṣṭaḥ sa jagāma ha 13010031a atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ 13010031c vane pañcatvam agamat sukr̥tena ca tena vai 13010031e ajāyata mahārājarājavaṁśe mahādyutiḥ 13010032a tathaiva sa r̥ṣis tāta kāladharmam avāpya ha 13010032c purohitakule vipra ājāto bharatarṣabha 13010033a evaṁ tau tatra saṁbhūtāv ubhau śūdramunī tadā 13010033c krameṇa vardhitau cāpi vidyāsu kuśalāv ubhau 13010034a atharvavede vede ca babhūvarṣiḥ suniścitaḥ 13010034c kalpaprayoge cotpanne jyotiṣe ca paraṁ gataḥ 13010034e sakhye cāpi parā prītis tayoś cāpi vyavardhata 13010035a pitary uparate cāpi kr̥taśaucaḥ sa bhārata 13010035c abhiṣiktaḥ prakr̥tibhī rājaputraḥ sa pārthivaḥ 13010035e abhiṣiktena sa r̥ṣir abhiṣiktaḥ purohitaḥ 13010036a sa taṁ purodhāya sukham avasad bharatarṣabha 13010036c rājyaṁ śaśāsa dharmeṇa prajāś ca paripālayan 13010037a puṇyāhavācane nityaṁ dharmakāryeṣu cāsakr̥t 13010037c utsmayan prāhasac cāpi dr̥ṣṭvā rājā purohitam 13010037e evaṁ sa bahuśo rājan purodhasam upāhasat 13010038a lakṣayitvā purodhās tu bahuśastaṁ narādhipam 13010038c utsmayantaṁ ca satataṁ dr̥ṣṭvāsau manyumān abhūt 13010039a atha śūnye purodhās tu saha rājñā samāgataḥ 13010039c kathābhir anukūlābhī rājānam abhirāmayat 13010040a tato ’bravīn narendraṁ sa purodhā bharatarṣabha 13010040c varam icchāmy ahaṁ tv ekaṁ tvayā dattaṁ mahādyute 13010041 rājovāca 13010041a varāṇāṁ te śataṁ dadyāṁ kim utaikaṁ dvijottama 13010041c snehāc ca bahumānāc ca nāsty adeyaṁ hi me tava 13010042 purohita uvāca 13010042a ekaṁ vai varam icchāmi yadi tuṣṭo ’si pārthiva 13010042c yad dadāsi mahārāja satyaṁ tad vada mānr̥tam 13010043 bhīṣma uvāca 13010043a bāḍham ity eva taṁ rājā pratyuvāca yudhiṣṭhira 13010043c yadi jñāsyāmi vakṣyāmi ajānan na tu saṁvade 13010044 purohita uvāca 13010044a puṇyāhavācane nityaṁ dharmakr̥tyeṣu cāsakr̥t 13010044c śāntihomeṣu ca sadā kiṁ tvaṁ hasasi vīkṣya mām 13010045a savrīḍaṁ vai bhavati hi mano me hasatā tvayā 13010045c kāmayā śāpito rājan nānyathā vaktum arhasi 13010046a bhāvyaṁ hi kāraṇenātra na te hāsyam akāraṇam 13010046c kautūhalaṁ me subhr̥śaṁ tattvena kathayasva me 13010047 rājovāca 13010047a evam ukte tvayā vipra yad avācyaṁ bhaved api 13010047c avaśyam eva vaktavyaṁ śr̥ṇuṣvaikamanā dvija 13010048a pūrvadehe yathā vr̥ttaṁ tan nibodha dvijottama 13010048c jātiṁ smarāmy ahaṁ brahmann avadhānena me śr̥ṇu 13010049a śūdro ’ham abhavaṁ pūrvaṁ tāpaso bhr̥śasaṁyutaḥ 13010049c r̥ṣir ugratapās tvaṁ ca tadābhūr dvijasattama 13010050a prīyatā hi tadā brahman mamānugrahabuddhinā 13010050c pitr̥kārye tvayā pūrvam upadeśaḥ kr̥to ’nagha 13010050e br̥syāṁ darbheṣu havye ca kavye ca munisattama 13010051a etena karmadoṣeṇa purodhās tvam ajāyathāḥ 13010051c ahaṁ rājā ca viprendra paśya kālasya paryayam 13010051e matkr̥te hy upadeśena tvayā prāptam idaṁ phalam 13010052a etasmāt kāraṇād brahman prahase tvāṁ dvijottama 13010052c na tvāṁ paribhavan brahman prahasāmi gurur bhavān 13010053a viparyayeṇa me manyus tena saṁtapyate manaḥ 13010053c jātiṁ smarāmy ahaṁ tubhyam atas tvāṁ prahasāmi vai 13010054a evaṁ tavograṁ hi tapa upadeśena nāśitam 13010054c purohitatvam utsr̥jya yatasva tvaṁ punarbhave 13010055a itas tvam adhamām anyāṁ mā yoniṁ prāpsyase dvija 13010055c gr̥hyatāṁ draviṇaṁ vipra pūtātmā bhava sattama 13010056 bhīṣma uvāca 13010056a tato visr̥ṣṭo rājñā tu vipro dānāny anekaśaḥ 13010056c brāhmaṇebhyo dadau vittaṁ bhūmiṁ grāmāṁś ca sarvaśaḥ 13010057a kr̥cchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ 13010057c tīrthāni cābhigatvā vai dānāni vividhāni ca 13010058a dattvā gāś caiva viprāṇāṁ pūtātmā so ’bhavad dvijaḥ 13010058c tam eva cāśramaṁ gatvā cacāra vipulaṁ tapaḥ 13010059a tataḥ siddhiṁ parāṁ prāpto brāhmaṇo rājasattama 13010059c saṁmataś cābhavat teṣām āśrame ’’śramavāsinām 13010060a evaṁ prāpto mahat kr̥cchram r̥ṣiḥ sa nr̥pasattama 13010060c brāhmaṇena na vaktavyaṁ tasmād varṇāvare jane 13010061a varjayed upadeśaṁ ca sadaiva brāhmaṇo nr̥pa 13010061c upadeśaṁ hi kurvāṇo dvijaḥ kr̥cchram avāpnuyāt 13010062a eṣitavyaṁ sadā vācā nr̥peṇa dvijasattamāt 13010062c na pravaktavyam iha hi kiṁ cid varṇāvare jane 13010063a brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ 13010063c eteṣu kathayan rājan brāhmaṇo na praduṣyati 13010064a tasmāt sadbhir na vaktavyaṁ kasya cit kiṁ cid agrataḥ 13010064c sūkṣmā gatir hi dharmasya durjñeyā hy akr̥tātmabhiḥ 13010065a tasmān maunāni munayo dīkṣāṁ kurvanti cādr̥tāḥ 13010065c duruktasya bhayād rājan nānubhāṣanti kiṁ cana 13010066a dhārmikā guṇasaṁpannāḥ satyārjavaparāyaṇāḥ 13010066c duruktavācābhihatāḥ prāpnuvantīha duṣkr̥tam 13010067a upadeśo na kartavyaḥ kadā cid api kasya cit 13010067c upadeśād dhi tat pāpaṁ brāhmaṇaḥ samavāpnuyāt 13010068a vimr̥śya tasmāt prājñena vaktavyaṁ dharmam icchatā 13010068c satyānr̥tena hi kr̥ta upadeśo hinasti vai 13010069a vaktavyam iha pr̥ṣṭena viniścitya viparyayam 13010069c sa copadeśaḥ kartavyo yena dharmam avāpnuyāt 13010070a etat te sarvam ākhyātam upadeśe kr̥te sati 13010070c mahān kleśo hi bhavati tasmān nopadiśet kva cit 13011001 yudhiṣṭhira uvāca 13011001a kīdr̥śe puruṣe tāta strīṣu vā bharatarṣabha 13011001c śrīḥ padmā vasate nityaṁ tan me brūhi pitāmaha 13011002 bhīṣma uvāca 13011002a atra te vartayiṣyāmi yathādr̥ṣṭaṁ yathāśrutam 13011002c rukmiṇī devakīputrasaṁnidhau paryapr̥cchata 13011003a nārāyaṇasyāṅkagatāṁ jvalantīṁ; dr̥ṣṭvā śriyaṁ padmasamānavaktrām 13011003c kautūhalād vismitacārunetrā; papraccha mātā makaradhvajasya 13011004a kānīha bhūtāny upasevase tvaṁ; saṁtiṣṭhatī kāni na sevase tvam 13011004c tāni trilokeśvarabhūtakānte; tattvena me brūhi maharṣikanye 13011005a evaṁ tadā śrīr abhibhāṣyamāṇā; devyā samakṣaṁ garuḍadhvajasya 13011005c uvāca vākyaṁ madhurābhidhānaṁ; manoharaṁ candramukhī prasannā 13011006a vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne 13011006c nākarmaśīle puruṣe vasāmi; na nāstike sāṁkarike kr̥taghne 13011006e na bhinnavr̥tte na nr̥śaṁsavr̥tte; na cāpi caure na guruṣv asūye 13011007a ye cālpatejobalasattvasārā; hr̥ṣyanti kupyanti ca yatra tatra 13011007c na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṁsuptamanoratheṣu 13011008a yaś cātmani prārthayate na kiṁ cid; yaś ca svabhāvopahatāntarātmā 13011008c teṣv alpasaṁtoṣarateṣu nityaṁ; nareṣu nāhaṁ nivasāmi devi 13011009a vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu 13011009c vr̥ddhaseviṣu dānteṣu sattvajñeṣu mahātmasu 13011010a strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca 13011010c vasāmi satyaśīlāsu svabhāvaniratāsu ca 13011011a prakīrṇabhāṇḍām anavekṣyakāriṇīṁ; sadā ca bhartuḥ pratikūlavādinīm 13011011c parasya veśmābhiratām alajjām; evaṁvidhāṁ strīṁ parivarjayāmi 13011012a lolām acokṣām avalehinīṁ ca; vyapetadhairyāṁ kalahapriyāṁ ca 13011012c nidrābhibhūtāṁ satataṁ śayānām; evaṁvidhāṁ strīṁ parivarjayāmi 13011013a satyāsu nityaṁ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu 13011013c vasāmi nārīṣu pativratāsu; kalyāṇaśīlāsu vibhūṣitāsu 13011014a yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vr̥ṣṭimatsu 13011014c vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu 13011015a śaileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu 13011015c nadīṣu haṁsasvananāditāsu; krauñcāvaghuṣṭasvaraśobhitāsu 13011016a vistīrṇakūlahradaśobhitāsu; tapasvisiddhadvijasevitāsu 13011016c vasāmi nityaṁ subahūdakāsu; siṁhair gajaiś cākulitodakāsu 13011016e matte gaje govr̥ṣabhe narendre; siṁhāsane satpuruṣe ca nityam 13011017a yasmin gr̥he hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca 13011017c kāle ca puṣpair balayaḥ kriyante; tasmin gr̥he nityam upaimi vāsam 13011018a svādhyāyanityeṣu dvijeṣu nityaṁ; kṣatre ca dharmābhirate sadaiva 13011018c vaiśye ca kr̥ṣyābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte 13011019a nārāyaṇe tv ekamanā vasāmi; sarveṇa bhāvena śarīrabhūtā 13011019c tasmin hi dharmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tathā priyatvam 13011020a nāhaṁ śarīreṇa vasāmi devi; naivaṁ mayā śakyam ihābhidhātum 13011020c yasmiṁs tu bhāvena vasāmi puṁsi; sa vardhate dharmayaśorthakāmaiḥ 13012001 yudhiṣṭhira uvāca 13012001a strīpuṁsayoḥ saṁprayoge sparśaḥ kasyādhiko bhavet 13012001c etan me saṁśayaṁ rājan yathāvad vaktum arhasi 13012002 bhīṣma uvāca 13012002a atrāpy udāharantīmam itihāsaṁ purātanam 13012002c bhaṅgāśvanena śakrasya yathā vairam abhūt purā 13012003a purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ 13012003c aputraḥ sa naravyāghra putrārthaṁ yajñam āharat 13012004a agniṣṭuṁ nāma rājarṣir indradviṣṭaṁ mahābalaḥ 13012004c prāyaścitteṣu martyānāṁ putrakāmasya ceṣyate 13012005a indro jñātvā tu taṁ yajñaṁ mahābhāgaḥ sureśvaraḥ 13012005c antaraṁ tasya rājarṣer anvicchan niyatātmanaḥ 13012006a kasya cit tv atha kālasya mr̥gayām aṭato nr̥pa 13012006c idam antaram ity eva śakro nr̥pam amohayat 13012007a ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ 13012007c na diśo ’vindata nr̥paḥ kṣutpipāsārditas tadā 13012008a itaś cetaś ca vai dhāvañ śramatr̥ṣṇārdito nr̥paḥ 13012008c saro ’paśyat suruciraṁ pūrṇaṁ paramavāriṇā 13012008e so ’vagāhya saras tāta pāyayām āsa vājinam 13012009a atha pītodakaṁ so ’śvaṁ vr̥kṣe baddhvā nr̥pottamaḥ 13012009c avagāhya tataḥ snāto rājā strītvam avāpa ha 13012010a ātmānaṁ strīkr̥taṁ dr̥ṣṭvā vrīḍito nr̥pasattamaḥ 13012010c cintānugatasarvātmā vyākulendriyacetanaḥ 13012011a ārohiṣye kathaṁ tv aśvaṁ kathaṁ yāsyāmi vai puram 13012011c agniṣṭuṁ nāma iṣṭaṁ me putrāṇāṁ śatam aurasam 13012012a jātaṁ mahābalānāṁ vai tān pravakṣyāmi kiṁ tv aham 13012012c dāreṣu cāsmadīyeṣu paurajānapadeṣu ca 13012013a mr̥dutvaṁ ca tanutvaṁ ca viklavatvaṁ tathaiva ca 13012013c strīguṇā r̥ṣibhiḥ proktā dharmatattvārthadarśibhiḥ 13012013e vyāyāmaḥ karkaśatvaṁ ca vīryaṁ ca puruṣe guṇāḥ 13012014a pauruṣaṁ vipranaṣṭaṁ me strītvaṁ kenāpi me ’bhavat 13012014c strībhāvāt katham aśvaṁ tu punar āroḍhum utsahe 13012015a mahatā tv atha khedena āruhyāśvaṁ narādhipaḥ 13012015c punar āyāt puraṁ tāta strībhūto nr̥pasattama 13012016a putrā dārāś ca bhr̥tyāś ca paurajānapadāś ca te 13012016c kiṁ nv idaṁ tv iti vijñāya vismayaṁ paramaṁ gatāḥ 13012017a athovāca sa rājarṣiḥ strībhūto vadatāṁ varaḥ 13012017c mr̥gayām asmi niryāto balaiḥ parivr̥to dr̥ḍham 13012017e udbhrāntaḥ prāviśaṁ ghorām aṭavīṁ daivamohitaḥ 13012018a aṭavyāṁ ca sughorāyāṁ tr̥ṣṇārto naṣṭacetanaḥ 13012018c saraḥ suruciraprakhyam apaśyaṁ pakṣibhir vr̥tam 13012019a tatrāvagāḍhaḥ strībhūto vyaktaṁ daivān na saṁśayaḥ 13012019c atr̥pta iva putrāṇāṁ dārāṇāṁ ca dhanasya ca 13012020a uvāca putrāṁś ca tataḥ strībhūtaḥ pārthivottamaḥ 13012020c saṁprītyā bhujyatāṁ rājyaṁ vanaṁ yāsyāmi putrakāḥ 13012020e abhiṣicya sa putrāṇāṁ śataṁ rājā vanaṁ gataḥ 13012021a tām āśrame striyaṁ tāta tāpaso ’bhyavapadyata 13012021c tāpasenāsya putrāṇām āśrame ’py abhavac chatam 13012022a atha sā tān sutān gr̥hya pūrvaputrān abhāṣata 13012022c puruṣatve sutā yūyaṁ strītve ceme śataṁ sutāḥ 13012023a ekatra bhujyatāṁ rājyaṁ bhrātr̥bhāvena putrakāḥ 13012023c sahitā bhrātaras te ’tha rājyaṁ bubhujire tadā 13012024a tān dr̥ṣṭvā bhrātr̥bhāvena bhuñjānān rājyam uttamam 13012024c cintayām āsa devendro manyunābhipariplutaḥ 13012024e upakāro ’sya rājarṣeḥ kr̥to nāpakr̥taṁ mayā 13012025a tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ 13012025c bhedayām āsa tān gatvā nagaraṁ vai nr̥pātmajān 13012026a bhrātr̥̄ṇāṁ nāsti saubhrātraṁ ye ’py ekasya pituḥ sutāḥ 13012026c rājyahetor vivaditāḥ kaśyapasya surāsurāḥ 13012027a yūyaṁ bhaṅgāśvanāpatyās tāpasasyetare sutāḥ 13012027c kaśyapasya surāś caiva asurāś ca sutās tathā 13012027e yuṣmākaṁ paitr̥kaṁ rājyaṁ bhujyate tāpasātmajaiḥ 13012028a indreṇa bheditās te tu yuddhe ’nyonyam apātayan 13012028c tac chrutvā tāpasī cāpi saṁtaptā praruroda ha 13012029a brāhmaṇacchadmanābhyetya tām indro ’thānvapr̥cchata 13012029c kena duḥkhena saṁtaptā rodiṣi tvaṁ varānane 13012030a brāhmaṇaṁ tu tato dr̥ṣṭvā sā strī karuṇam abravīt 13012030c putrāṇāṁ dve śate brahman kālena vinipātite 13012031a ahaṁ rājābhavaṁ vipra tatra putraśataṁ mayā 13012031c samutpannaṁ surūpāṇāṁ vikrāntānāṁ dvijottama 13012032a kadā cin mr̥gayāṁ yāta udbhrānto gahane vane 13012032c avagāḍhaś ca sarasi strībhūto brāhmaṇottama 13012032e putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ 13012033a striyāś ca me putraśataṁ tāpasena mahātmanā 13012033c āśrame janitaṁ brahman nītās te nagaraṁ mayā 13012034a teṣāṁ ca vairam utpannaṁ kālayogena vai dvija 13012034c etac chocāmi viprendra daivenābhipariplutā 13012035a indras tāṁ duḥkhitāṁ dr̥ṣṭvā abravīt paruṣaṁ vacaḥ 13012035c purā suduḥsahaṁ bhadre mama duḥkhaṁ tvayā kr̥tam 13012036a indradviṣṭena yajatā mām anādr̥tya durmate 13012036c indro ’ham asmi durbuddhe vairaṁ te yātitaṁ mayā 13012037a indraṁ tu dr̥ṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ 13012037c prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ 13012037e iṣṭas tridaśaśārdūla tatra me kṣantum arhasi 13012038a praṇipātena tasyendraḥ parituṣṭo varaṁ dadau 13012038c putrā vai katame rājañ jīvantu tava śaṁsa me 13012038e strībhūtasya hi ye jātāḥ puruṣasyātha ye ’bhavan 13012039a tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ 13012039c strībhūtasya hi ye jātās te me jīvantu vāsava 13012040a indras tu vismito hr̥ṣṭaḥ striyaṁ papraccha tāṁ punaḥ 13012040c puruṣotpāditā ye te kathaṁ dveṣyāḥ sutās tava 13012041a strībhūtasya hi ye jātāḥ snehas tebhyo ’dhikaḥ katham 13012041c kāraṇaṁ śrotum icchāmi tan me vaktum ihārhasi 13012042 stry uvāca 13012042a striyās tv abhyadhikaḥ sneho na tathā puruṣasya vai 13012042c tasmāt te śakra jīvantu ye jātāḥ strīkr̥tasya vai 13012043 bhīṣma uvāca 13012043a evam ukte tatas tv indraḥ prīto vākyam uvāca ha 13012043c sarva eveha jīvantu putrās te satyavādini 13012044a varaṁ ca vr̥ṇu rājendra yaṁ tvam icchasi suvrata 13012044c puruṣatvam atha strītvaṁ matto yad abhikāṅkṣasi 13012045 stry uvāca 13012045a strītvam eva vr̥ṇe śakra prasanne tvayi vāsava 13012046a evam uktas tu devendras tāṁ striyaṁ pratyuvāca ha 13012046c puruṣatvaṁ kathaṁ tyaktvā strītvaṁ rocayase vibho 13012047a evam uktaḥ pratyuvāca strībhūto rājasattamaḥ 13012047c striyāḥ puruṣasaṁyoge prītir abhyadhikā sadā 13012047e etasmāt kāraṇāc chakra strītvam eva vr̥ṇomy aham 13012048a rame caivādhikaṁ strītve satyaṁ vai devasattama 13012048c strībhāvena hi tuṣṭo ’smi gamyatāṁ tridaśādhipa 13012049a evam astv iti coktvā tām āpr̥cchya tridivaṁ gataḥ 13012049c evaṁ striyā mahārāja adhikā prītir ucyate 13013001 yudhiṣṭhira uvāca 13013001a kiṁ kartavyaṁ manuṣyeṇa lokayātrāhitārthinā 13013001c kathaṁ vai lokayātrāṁ tu kiṁśīlaś ca samācaret 13013002 bhīṣma uvāca 13013002a kāyena trividhaṁ karma vācā cāpi caturvidham 13013002c manasā trividhaṁ caiva daśa karmapathāṁs tyajet 13013003a prāṇātipātaṁ stainyaṁ ca paradāram athāpi ca 13013003c trīṇi pāpāni kāyena sarvataḥ parivarjayet 13013004a asatpralāpaṁ pāruṣyaṁ paiśunyam anr̥taṁ tathā 13013004c catvāri vācā rājendra na jalpen nānucintayet 13013005a anabhidhyā parasveṣu sarvasattveṣu sauhr̥dam 13013005c karmaṇāṁ phalam astīti trividhaṁ manasā caret 13013006a tasmād vākkāyamanasā nācared aśubhaṁ naraḥ 13013006c śubhāśubhāny ācaran hi tasya tasyāśnute phalam 13014001 yudhiṣṭhira uvāca 13014001a pitāmaheśāya vibho nāmāny ācakṣva śaṁbhave 13014001c babhrave viśvamāyāya mahābhāgyaṁ ca tattvataḥ 13014002 bhīṣma uvāca 13014002a surāsuraguro deva viṣṇo tvaṁ vaktum arhasi 13014002c śivāya viśvarūpāya yan māṁ pr̥cchad yudhiṣṭhiraḥ 13014003a nāmnāṁ sahasraṁ devasya taṇḍinā brahmayoninā 13014003c niveditaṁ brahmaloke brahmaṇo yat purābhavat 13014004a dvaipāyanaprabhr̥tayas tathaiveme tapodhanāḥ 13014004c r̥ṣayaḥ suvratā dāntāḥ śr̥ṇvantu gadatas tava 13014005a dhruvāya nandine hotre goptre viśvasr̥je ’gnaye 13014005c mahābhāgyaṁ vibho brūhi muṇḍine ’tha kapardine 13014006 vāsudeva uvāca 13014006a na gatiḥ karmaṇāṁ śakyā vettum īśasya tattvataḥ 13014007a hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ 13014007c na vidur yasya nidhanam ādiṁ vā sūkṣmadarśinaḥ 13014007e sa kathaṁ naramātreṇa śakyo jñātuṁ satāṁ gatiḥ 13014008a tasyāham asuraghnasya kāṁś cid bhagavato guṇān 13014008c bhavatāṁ kīrtayiṣyāmi vrateśāya yathātatham 13014009 vaiśaṁpāyana uvāca 13014009a evam uktvā tu bhagavān guṇāṁs tasya mahātmanaḥ 13014009c upaspr̥śya śucir bhūtvā kathayām āsa dhīmataḥ 13014010 vāsudeva uvāca 13014010a śuśrūṣadhvaṁ brāhmaṇendrās tvaṁ ca tāta yudhiṣṭhira 13014010c tvaṁ cāpageya nāmāni niśāmaya jagatpateḥ 13014011a yad avāptaṁ ca me pūrvaṁ sāmbahetoḥ suduṣkaram 13014011c yathā ca bhagavān dr̥ṣṭo mayā pūrvaṁ samādhinā 13014012a śambare nihate pūrvaṁ raukmiṇeyena dhīmatā 13014012c atīte dvādaśe varṣe jāmbavaty abravīd dhi mām 13014013a pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān 13014013c putrārthinī mām upetya vākyam āha yudhiṣṭhira 13014014a śūraṁ balavatāṁ śreṣṭhaṁ kāntarūpam akalmaṣam 13014014c ātmatulyaṁ mama sutaṁ prayacchācyuta māciram 13014015a na hi te ’prāpyam astīha triṣu lokeṣu kiṁ cana 13014015c lokān sr̥jes tvam aparān icchan yadukulodvaha 13014016a tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā 13014016c ārādhya paśubhartāraṁ rukmiṇyā janitāḥ sutāḥ 13014017a cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ 13014017c cāruśravāś cāruyaśāḥ pradyumnaḥ śaṁbhur eva ca 13014018a yathā te janitāḥ putrā rukmiṇyāś cāruvikramāḥ 13014018c tathā mamāpi tanayaṁ prayaccha balaśālinam 13014019a ity evaṁ codito devyā tām avocaṁ sumadhyamām 13014019c anujānīhi māṁ rājñi kariṣye vacanaṁ tava 13014019e sā ca mām abravīd gaccha vijayāya śivāya ca 13014020a brahmā śivaḥ kāśyapaś ca nadyo devā manonugāḥ 13014020c kṣetrauṣadhyo yajñavāhāc chandāṁsy r̥ṣigaṇā dharā 13014021a samudrā dakṣiṇā stobhā r̥kṣāṇi pitaro grahāḥ 13014021c devapatnyo devakanyā devamātara eva ca 13014022a manvantarāṇi gāvaś ca candramāḥ savitā hariḥ 13014022c sāvitrī brahmavidyā ca r̥tavo vatsarāḥ kṣapāḥ 13014023a kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ 13014023c rakṣantu sarvatra gataṁ tvāṁ yādava sukhāvaham 13014023e ariṣṭaṁ gaccha panthānam apramatto bhavānagha 13014024a evaṁ kr̥tasvastyayanas tayāhaṁ; tām abhyanujñāya kapīndraputrīm 13014024c pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya 13014025a tam artham āvedya yad abravīn māṁ; vidyādharendrasya sutā bhr̥śārtā 13014025c tān abhyanujñāya tadātiduḥkhād; gadaṁ tathaivātibalaṁ ca rāmam 13014026a prāpyānujñāṁ gurujanād ahaṁ tārkṣyam acintayam 13014026c so ’vahad dhimavantaṁ māṁ prāpya cainaṁ vyasarjayam 13014027a tatrāham adbhutān bhāvān apaśyaṁ girisattame 13014027c kṣetraṁ ca tapasāṁ śreṣṭhaṁ paśyāmy āśramam uttamam 13014028a divyaṁ vaiyāghrapadyasya upamanyor mahātmanaḥ 13014028c pūjitaṁ devagandharvair brāhmyā lakṣmyā samanvitam 13014029a dhavakakubhakadambanārikelaiḥ; kurabakaketakajambupāṭalābhiḥ 13014029c vaṭavaruṇakavatsanābhabilvaiḥ; saralakapitthapriyālasālatālaiḥ 13014030a badarīkundapunnāgair aśokāmrātimuktakaiḥ 13014030c bhallātakair madhūkaiś ca campakaiḥ panasais tathā 13014031a vanyair bahuvidhair vr̥kṣaiḥ phalapuṣpapradair yutam 13014031c puṣpagulmalatākīrṇaṁ kadalīṣaṇḍaśobhitam 13014032a nānāśakunisaṁbhojyaiḥ phalair vr̥kṣair alaṁkr̥tam 13014032c yathāsthānavinikṣiptair bhūṣitaṁ vanarājibhiḥ 13014033a ruruvāraṇaśārdūlasiṁhadvīpisamākulam 13014033c kuraṅgabarhiṇākīrṇaṁ mārjārabhujagāvr̥tam 13014033e pūgaiś ca mr̥gajātīnāṁ mahiṣarkṣaniṣevitam 13014034a nānāpuṣparajomiśro gajadānādhivāsitaḥ 13014034c divyastrīgītabahulo māruto ’tra sukho vavau 13014035a dhārāninādair vihagapraṇādaiḥ; śubhais tathā br̥ṁhitaiḥ kuñjarāṇām 13014035c gītais tathā kiṁnarāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṁ ca vīra 13014036a acintyaṁ manasāpy anyaiḥ sarobhiḥ samalaṁkr̥tam 13014036c viśālaiś cāgniśaraṇair bhūṣitaṁ kuśasaṁvr̥tam 13014037a vibhūṣitaṁ puṇyapavitratoyayā; sadā ca juṣṭaṁ nr̥pa jahnukanyayā 13014037c mahātmabhir dharmabhr̥tāṁ variṣṭhair; maharṣibhir bhūṣitam agnikalpaiḥ 13014038a vāyvāhārair ambupair japyanityaiḥ; saṁprakṣālair yatibhir dhyānanityaiḥ 13014038c dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṁ brāhmaṇendraiḥ samantāt 13014039a gocāriṇo ’thāśmakuṭṭā dantolūkhalinas tathā 13014039c marīcipāḥ phenapāś ca tathaiva mr̥gacāriṇaḥ 13014040a suduḥkhān niyamāṁs tāṁs tān vahataḥ sutaponvitān 13014040c paśyann utphullanayanaḥ praveṣṭum upacakrame 13014041a supūjitaṁ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ 13014041c rarāja tac cāśramamaṇḍalaṁ sadā; divīva rājan ravimaṇḍalaṁ yathā 13014042a krīḍanti sarpair nakulā mr̥gair vyāghrāś ca mitravat 13014042c prabhāvād dīptatapasaḥ saṁnikarṣaguṇānvitāḥ 13014043a tatrāśramapade śreṣṭhe sarvabhūtamanorame 13014043c sevite dvijaśārdūlair vedavedāṅgapāragaiḥ 13014044a nānāniyamavikhyātair r̥ṣibhiś ca mahātmabhiḥ 13014044c praviśann eva cāpaśyaṁ jaṭācīradharaṁ prabhum 13014045a tejasā tapasā caiva dīpyamānaṁ yathānalam 13014045c śiṣyamadhyagataṁ śāntaṁ yuvānaṁ brāhmaṇarṣabham 13014045e śirasā vandamānaṁ mām upamanyur abhāṣata 13014046a svāgataṁ puṇḍarīkākṣa saphalāni tapāṁsi naḥ 13014046c yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi 13014047a tam ahaṁ prāñjalir bhūtvā mr̥gapakṣiṣv athāgniṣu 13014047c dharme ca śiṣyavarge ca samapr̥ccham anāmayam 13014048a tato māṁ bhagavān āha sāmnā paramavalgunā 13014048c lapsyase tanayaṁ kr̥ṣṇa ātmatulyam asaṁśayam 13014049a tapaḥ sumahad āsthāya toṣayeśānam īśvaram 13014049c iha devaḥ sapatnīkaḥ samākrīḍaty adhokṣaja 13014050a ihaiva devatāśreṣṭhaṁ devāḥ sarṣigaṇāḥ purā 13014050c tapasā brahmacaryeṇa satyena ca damena ca 13014050e toṣayitvā śubhān kāmān prāpnuvaṁs te janārdana 13014051a tejasāṁ tapasāṁ caiva nidhiḥ sa bhagavān iha 13014051c śubhāśubhānvitān bhāvān visr̥jan saṁkṣipann api 13014051e āste devyā sahācintyo yaṁ prārthayasi śatruhan 13014052a hiraṇyakaśipur yo ’bhūd dānavo merukampanaḥ 13014052c tena sarvāmaraiśvaryaṁ śarvāt prāptaṁ samārbudam 13014053a tasyaiva putrapravaro mandaro nāma viśrutaḥ 13014053c mahādevavarāc chakraṁ varṣārbudam ayodhayat 13014054a viṣṇoś cakraṁ ca tad ghoraṁ vajram ākhaṇḍalasya ca 13014054c śīrṇaṁ purābhavat tāta grahasyāṅgeṣu keśava 13014055a ardyamānāś ca vibudhā graheṇa subalīyasā 13014055c śivadattavarāñ jaghnur asurendrān surā bhr̥śam 13014056a tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt 13014056c śataṁ varṣasahasrāṇāṁ sarvalokeśvaro ’bhavat 13014056e mamaivānucaro nityaṁ bhavitāsīti cābravīt 13014057a tathā putrasahasrāṇām ayutaṁ ca dadau prabhuḥ 13014057c kuśadvīpaṁ ca sa dadau rājyena bhagavān ajaḥ 13014058a tathā śatamukho nāma dhātrā sr̥ṣṭo mahāsuraḥ 13014058c yena varṣaśataṁ sāgram ātmamāṁsair huto ’nalaḥ 13014058e taṁ prāha bhagavāṁs tuṣṭaḥ kiṁ karomīti śaṁkaraḥ 13014059a taṁ vai śatamukhaḥ prāha yogo bhavatu me ’dbhutaḥ 13014059c balaṁ ca daivataśreṣṭha śāśvataṁ saṁprayaccha me 13014060a svāyaṁbhuvaḥ kratuś cāpi putrārtham abhavat purā 13014060c āviśya yogenātmānaṁ trīṇi varṣaśatāny api 13014061a tasya devo ’dadat putrān sahasraṁ kratusaṁmitān 13014061c yogeśvaraṁ devagītaṁ vettha kr̥ṣṇa na saṁśayaḥ 13014062a vālakhilyā maghavatā avajñātāḥ purā kila 13014062c taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt 13014063a tāṁś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ 13014063c suparṇaṁ somahartāraṁ tapasotpādayiṣyatha 13014064a mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan 13014064c tāś ca saptakapālena devair anyāḥ pravartitāḥ 13014065a atrer bhāryāpi bhartāraṁ saṁtyajya brahmavādinī 13014065c nāhaṁ tasya muner bhūyo vaśagā syāṁ kathaṁ cana 13014065e ity uktvā sā mahādevam agacchac charaṇaṁ kila 13014066a nirāhārā bhayād atres trīṇi varṣaśatāny api 13014066c aśeta musaleṣv eva prasādārthaṁ bhavasya sā 13014067a tām abravīd dhasan devo bhavitā vai sutas tava 13014067c vaṁśe tavaiva nāmnā tu khyātiṁ yāsyati cepsitām 13014068a śākalyaḥ saṁśitātmā vai nava varṣaśatāny api 13014068c ārādhayām āsa bhavaṁ manoyajñena keśava 13014069a taṁ cāha bhagavāṁs tuṣṭo granthakāro bhaviṣyasi 13014069c vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati 13014069e akṣayaṁ ca kulaṁ te ’stu maharṣibhir alaṁkr̥tam 13014070a sāvarṇiś cāpi vikhyāta r̥ṣir āsīt kr̥te yuge 13014070c iha tena tapas taptaṁ ṣaṣṭiṁ varṣaśatāny atha 13014071a tam āha bhagavān rudraḥ sākṣāt tuṣṭo ’smi te ’nagha 13014071c granthakr̥l lokavikhyāto bhavitāsy ajarāmaraḥ 13014072a mayāpi ca yathā dr̥ṣṭo devadevaḥ purā vibhuḥ 13014072c sākṣāt paśupatis tāta tac cāpi śr̥ṇu mādhava 13014073a yadarthaṁ ca mahādevaḥ prayatena mayā purā 13014073c ārādhito mahātejās tac cāpi śr̥ṇu vistaram 13014074a yad avāptaṁ ca me pūrvaṁ devadevān maheśvarāt 13014074c tat sarvam akhilenādya kathayiṣyāmi te ’nagha 13014075a purā kr̥tayuge tāta r̥ṣir āsīn mahāyaśāḥ 13014075c vyāghrapāda iti khyāto vedavedāṅgapāragaḥ 13014075e tasyāham abhavaṁ putro dhaumyaś cāpi mamānujaḥ 13014076a kasya cit tv atha kālasya dhaumyena saha mādhava 13014076c āgaccham āśramaṁ krīḍan munīnāṁ bhāvitātmanām 13014077a tatrāpi ca mayā dr̥ṣṭā duhyamānā payasvinī 13014077c lakṣitaṁ ca mayā kṣīraṁ svāduto hy amr̥topamam 13014078a tataḥ piṣṭaṁ samāloḍya toyena saha mādhava 13014078c āvayoḥ kṣīram ity eva pānārtham upanīyate 13014079a atha gavyaṁ payas tāta kadā cit prāśitaṁ mayā 13014079c tataḥ piṣṭarasaṁ tāta na me prītim udāvahat 13014080a tato ’ham abruvaṁ bālyāj jananīm ātmanas tadā 13014080c kṣīrodanasamāyuktaṁ bhojanaṁ ca prayaccha me 13014081a tato mām abravīn mātā duḥkhaśokasamanvitā 13014081c putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava 13014082a kutaḥ kṣīrodanaṁ vatsa munīnāṁ bhāvitātmanām 13014082c vane nivasatāṁ nityaṁ kandamūlaphalāśinām 13014083a aprasādya virūpākṣaṁ varadaṁ sthāṇum avyayam 13014083c kutaḥ kṣīrodanaṁ vatsa sukhāni vasanāni ca 13014084a taṁ prapadya sadā vatsa sarvabhāvena śaṁkaram 13014084c tatprasādāc ca kāmebhyaḥ phalaṁ prāpsyasi putraka 13014085a jananyās tad vacaḥ śrutvā tadāprabhr̥ti śatruhan 13014085c mama bhaktir mahādeve naiṣṭhikī samapadyata 13014086a tato ’haṁ tapa āsthāya toṣayām āsa śaṁkaram 13014086c divyaṁ varṣasahasraṁ tu pādāṅguṣṭhāgraviṣṭhitaḥ 13014087a ekaṁ varṣaśataṁ caiva phalāhāras tadābhavam 13014087c dvitīyaṁ śīrṇaparṇāśī tr̥tīyaṁ cāmbubhojanaḥ 13014087e śatāni sapta caivāhaṁ vāyubhakṣas tadābhavam 13014088a tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ 13014088c śakrarūpaṁ sa kr̥tvā tu sarvair devagaṇair vr̥taḥ 13014088e sahasrākṣas tadā bhūtvā vajrapāṇir mahāyaśāḥ 13014089a sudhāvadātaṁ raktākṣaṁ stabdhakarṇaṁ madotkaṭam 13014089c āveṣṭitakaraṁ raudraṁ caturdaṁṣṭraṁ mahāgajam 13014090a samāsthitaś ca bhagavān dīpyamānaḥ svatejasā 13014090c ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ 13014091a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 13014091c sevyamāno ’psarobhiś ca divyagandharvanāditaḥ 13014092a tato mām āha devendraḥ prītas te ’haṁ dvijottama 13014092c varaṁ vr̥ṇīṣva mattas tvaṁ yat te manasi vartate 13014093a śakrasya tu vacaḥ śrutvā nāhaṁ prītamanābhavam 13014093c abruvaṁ ca tadā kr̥ṣṇa devarājam idaṁ vacaḥ 13014094a nāhaṁ tvatto varaṁ kāṅkṣe nānyasmād api daivatāt 13014094c mahādevād r̥te saumya satyam etad bravīmi te 13014095a paśupativacanād bhavāmi sadyaḥ; kr̥mir atha vā tarur apy anekaśākhaḥ 13014095c apaśupativaraprasādajā me; tribhuvanarājyavibhūtir apy aniṣṭā 13014096a api kīṭaḥ pataṁgo vā bhaveyaṁ śaṁkarājñayā 13014096c na tu śakra tvayā dattaṁ trailokyam api kāmaye 13014097a yāvac chaśāṅkaśakalāmalabaddhamaulir; na prīyate paśupatir bhagavān mameśaḥ 13014097c tāvaj jarāmaraṇajanmaśatābhighātair; duḥkhāni dehavihitāni samudvahāmi 13014098a divasakaraśaśāṅkavahnidīptaṁ; tribhuvanasāram apāram ādyam ekam 13014098c ajaram amaram aprasādya rudraṁ; jagati pumān iha ko labheta śāntim 13014099 śakra uvāca 13014099a kaḥ punas tava hetur vai īśe kāraṇakāraṇe 13014099c yena devād r̥te ’nyasmāt prasādaṁ nābhikāṅkṣasi 13014100 upamanyur uvāca 13014100a hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam 13014100c na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ 13014101a kasyānyasya suraiḥ sarvair liṅgaṁ muktvā maheśvaram 13014101c arcyate ’rcitapūrvaṁ vā brūhi yady asti te śrutiḥ 13014102a yasya brahmā ca viṣṇuś ca tvaṁ cāpi saha daivataiḥ 13014102c arcayadhvaṁ sadā liṅgaṁ tasmāc chreṣṭhatamo hi saḥ 13014103a tasmād varam ahaṁ kāṅkṣe nidhanaṁ vāpi kauśika 13014103c gaccha vā tiṣṭha vā śakra yatheṣṭaṁ balasūdana 13014104a kāmam eṣa varo me ’stu śāpo vāpi maheśvarāt 13014104c na cānyāṁ devatāṁ kāṅkṣe sarvakāmaphalāny api 13014105a evam uktvā tu devendraṁ duḥkhād ākulitendriyaḥ 13014105c na prasīdati me rudraḥ kim etad iti cintayan 13014105e athāpaśyaṁ kṣaṇenaiva tam evairāvataṁ punaḥ 13014106a haṁsakundendusadr̥śaṁ mr̥ṇālakumudaprabham 13014106c vr̥ṣarūpadharaṁ sākṣāt kṣīrodam iva sāgaram 13014107a kr̥ṣṇapucchaṁ mahākāyaṁ madhupiṅgalalocanam 13014107c jāmbūnadena dāmnā ca sarvataḥ samalaṁkr̥tam 13014108a raktākṣaṁ sumahānāsaṁ sukarṇaṁ sukaṭītaṭam 13014108c supārśvaṁ vipulaskandhaṁ surūpaṁ cārudarśanam 13014109a kakudaṁ tasya cābhāti skandham āpūrya viṣṭhitam 13014109c tuṣāragirikūṭābhaṁ sitābhraśikharopamam 13014110a tam āsthitaś ca bhagavān devadevaḥ sahomayā 13014110c aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ 13014111a tasya tejobhavo vahniḥ sameghaḥ stanayitnumān 13014111c sahasram iva sūryāṇāṁ sarvam āvr̥tya tiṣṭhati 13014112a īśvaraḥ sumahātejāḥ saṁvartaka ivānalaḥ 13014112c yugānte sarvabhūtāni didhakṣur iva codyataḥ 13014113a tejasā tu tadā vyāpte durnirīkṣye samantataḥ 13014113c punar udvignahr̥dayaḥ kim etad iti cintayam 13014114a muhūrtam iva tat tejo vyāpya sarvā diśo daśa 13014114c praśāntaṁ ca kṣaṇenaiva devadevasya māyayā 13014115a athāpaśyaṁ sthitaṁ sthāṇuṁ bhagavantaṁ maheśvaram 13014115c saurabheyagataṁ saumyaṁ vidhūmam iva pāvakam 13014115e sahitaṁ cārusarvāṅgyā pārvatyā parameśvaram 13014116a nīlakaṇṭhaṁ mahātmānam asaktaṁ tejasāṁ nidhim 13014116c aṣṭādaśabhujaṁ sthāṇuṁ sarvābharaṇabhūṣitam 13014117a śuklāmbaradharaṁ devaṁ śuklamālyānulepanam 13014117c śukladhvajam anādhr̥ṣyaṁ śuklayajñopavītinam 13014118a gāyadbhir nr̥tyamānaiś ca utpatadbhir itas tataḥ 13014118c vr̥taṁ pāriṣadair divyair ātmatulyaparākramaiḥ 13014119a bālendumukuṭaṁ pāṇḍuṁ śaraccandram ivoditam 13014119c tribhir netraiḥ kr̥toddyotaṁ tribhiḥ sūryair ivoditaiḥ 13014120a aśobhata ca devasya mālā gātre sitaprabhe 13014120c jātarūpamayaiḥ padmair grathitā ratnabhūṣitā 13014121a mūrtimanti tathāstrāṇi sarvatejomayāni ca 13014121c mayā dr̥ṣṭāni govinda bhavasyāmitatejasaḥ 13014122a indrāyudhasahasrābhaṁ dhanus tasya mahātmanaḥ 13014122c pinākam iti vikhyātaṁ sa ca vai pannago mahān 13014123a saptaśīrṣo mahākāyas tīkṣṇadaṁṣṭro viṣolbaṇaḥ 13014123c jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ 13014124a śaraś ca sūryasaṁkāśaḥ kālānalasamadyutiḥ 13014124c yat tad astraṁ mahāghoraṁ divyaṁ pāśupataṁ mahat 13014125a advitīyam anirdeśyaṁ sarvabhūtabhayāvaham 13014125c sasphuliṅgaṁ mahākāyaṁ visr̥jantam ivānalam 13014126a ekapādaṁ mahādaṁṣṭraṁ sahasraśirasodaram 13014126c sahasrabhujajihvākṣam udgirantam ivānalam 13014127a brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt 13014127c yad viśiṣṭaṁ mahābāho sarvaśastravighātanam 13014128a yena tat tripuraṁ dagdhvā kṣaṇād bhasmīkr̥taṁ purā 13014128c śareṇaikena govinda mahādevena līlayā 13014129a nirdadāha jagat kr̥tsnaṁ trailokyaṁ sacarācaram 13014129c maheśvarabhujotsr̥ṣṭaṁ nimeṣārdhān na saṁśayaḥ 13014130a nāvadhyo yasya loke ’smin brahmaviṣṇusureṣv api 13014130c tad ahaṁ dr̥ṣṭavāṁs tāta āścaryādbhutam uttamam 13014131a guhyam astraṁ paraṁ cāpi tattulyādhikam eva vā 13014131c yat tac chūlam iti khyātaṁ sarvalokeṣu śūlinaḥ 13014132a dārayed yan mahīṁ kr̥tsnāṁ śoṣayed vā mahodadhim 13014132c saṁhared vā jagat kr̥tsnaṁ visr̥ṣṭaṁ śūlapāṇinā 13014133a yauvanāśvo hato yena māṁdhātā sabalaḥ purā 13014133c cakravartī mahātejās trilokavijayī nr̥paḥ 13014134a mahābalo mahāvīryaḥ śakratulyaparākramaḥ 13014134c karasthenaiva govinda lavaṇasyeha rakṣasaḥ 13014135a tac chūlam atitīkṣṇāgraṁ subhīmaṁ lomaharṣaṇam 13014135c triśikhāṁ bhrukuṭīṁ kr̥tvā tarjamānam iva sthitam 13014136a vidhūmaṁ sārciṣaṁ kr̥ṣṇaṁ kālasūryam ivoditam 13014136c sarpahastam anirdeśyaṁ pāśahastam ivāntakam 13014136e dr̥ṣṭavān asmi govinda tad astraṁ rudrasaṁnidhau 13014137a paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā 13014137c mahādevena tuṣṭena kṣatriyāṇāṁ kṣayaṁkaraḥ 13014137e kārtavīryo hato yena cakravartī mahāmr̥dhe 13014138a triḥsaptakr̥tvaḥ pr̥thivī yena niḥkṣatriyā kr̥tā 13014138c jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā 13014139a dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ 13014139c abhavac chūlino ’bhyāśe dīptavahniśikhopamaḥ 13014140a asaṁkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ 13014140c prādhānyato mayaitāni kīrtitāni tavānagha 13014141a savyadeśe tu devasya brahmā lokapitāmahaḥ 13014141c divyaṁ vimānam āsthāya haṁsayuktaṁ manojavam 13014142a vāmapārśvagataś caiva tathā nārāyaṇaḥ sthitaḥ 13014142c vainateyaṁ samāsthāya śaṅkhacakragadādharaḥ 13014143a skando mayūram āsthāya sthito devyāḥ samīpataḥ 13014143c śaktiṁ kaṇṭhe samādāya dvitīya iva pāvakaḥ 13014144a purastāc caiva devasya nandiṁ paśyāmy avasthitam 13014144c śūlaṁ viṣṭabhya tiṣṭhantaṁ dvitīyam iva śaṁkaram 13014145a svāyaṁbhuvādyā manavo bhr̥gvādyā r̥ṣayas tathā 13014145c śakrādyā devatāś caiva sarva eva samabhyayuḥ 13014146a te ’bhivādya mahātmānaṁ parivārya samantataḥ 13014146c astuvan vividhaiḥ stotrair mahādevaṁ surās tadā 13014147a brahmā bhavaṁ tadā stunvan rathantaram udīrayan 13014147c jyeṣṭhasāmnā ca deveśaṁ jagau nārāyaṇas tadā 13014147e gr̥ṇañ śakraḥ paraṁ brahma śatarudrīyam uttamam 13014148a brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ 13014148c aśobhanta mahātmānas trayas traya ivāgnayaḥ 13014149a teṣāṁ madhyagato devo rarāja bhagavāñ śivaḥ 13014149c śaradghanavinirmuktaḥ pariviṣṭa ivāṁśumān 13014149e tato ’ham astuvaṁ devaṁ stavenānena suvratam 13014150a namo devādhidevāya mahādevāya vai namaḥ 13014150c śakrāya śakrarūpāya śakraveṣadharāya ca 13014151a namas te vajrahastāya piṅgalāyāruṇāya ca 13014151c pinākapāṇaye nityaṁ khaḍgaśūladharāya ca 13014152a namas te kr̥ṣṇavāsāya kr̥ṣṇakuñcitamūrdhaje 13014152c kr̥ṣṇājinottarīyāya kr̥ṣṇāṣṭam iratāya ca 13014153a śuklavarṇāya śuklāya śuklāmbaradharāya ca 13014153c śuklabhasmāvaliptāya śuklakarmaratāya ca 13014154a tvaṁ brahmā sarvadevānāṁ rudrāṇāṁ nīlalohitaḥ 13014154c ātmā ca sarvabhūtānāṁ sāṁkhye puruṣa ucyase 13014155a r̥ṣabhas tvaṁ pavitrāṇāṁ yogināṁ niṣkalaḥ śivaḥ 13014155c āśramāṇāṁ gr̥hasthas tvam īśvarāṇāṁ maheśvaraḥ 13014155e kuberaḥ sarvayakṣāṇāṁ kratūnāṁ viṣṇur ucyase 13014156a parvatānāṁ mahāmerur nakṣatrāṇāṁ ca candramāḥ 13014156c vasiṣṭhas tvam r̥ṣīṇāṁ ca grahāṇāṁ sūrya ucyase 13014157a āraṇyānāṁ paśūnāṁ ca siṁhas tvaṁ parameśvaraḥ 13014157c grāmyāṇāṁ govr̥ṣaś cāsi bhagavām̐l lokapūjitaḥ 13014158a ādityānāṁ bhavān viṣṇur vasūnāṁ caiva pāvakaḥ 13014158c pakṣiṇāṁ vainateyaś ca ananto bhujageṣu ca 13014159a sāmavedaś ca vedānāṁ yajuṣāṁ śatarudriyam 13014159c sanatkumāro yogīnāṁ sāṁkhyānāṁ kapilo hy asi 13014160a śakro ’si marutāṁ deva pitr̥̄ṇāṁ dharmarāḍ asi 13014160c brahmalokaś ca lokānāṁ gatīnāṁ mokṣa ucyase 13014161a kṣīrodaḥ sāgarāṇāṁ ca śailānāṁ himavān giriḥ 13014161c varṇānāṁ brāhmaṇaś cāsi viprāṇāṁ dīkṣito dvijaḥ 13014161e ādis tvam asi lokānāṁ saṁhartā kāla eva ca 13014162a yac cānyad api lokeṣu sattvaṁ tejodhikaṁ smr̥tam 13014162c tat sarvaṁ bhagavān eva iti me niścitā matiḥ 13014163a namas te bhagavan deva namas te bhaktavatsala 13014163c yogeśvara namas te ’stu namas te viśvasaṁbhava 13014164a prasīda mama bhaktasya dīnasya kr̥paṇasya ca 13014164c anaiśvaryeṇa yuktasya gatir bhava sanātana 13014165a yaṁ cāparādhaṁ kr̥tavān ajñānāt parameśvara 13014165c madbhakta iti deveśa tat sarvaṁ kṣantum arhasi 13014166a mohitaś cāsmi deveśa tubhyaṁ rūpaviparyayāt 13014166c tena nārghyaṁ mayā dattaṁ pādyaṁ cāpi sureśvara 13014167a evaṁ stutvāham īśānaṁ pādyam arghyaṁ ca bhaktitaḥ 13014167c kr̥tāñjalipuṭo bhūtvā sarvaṁ tasmai nyavedayam 13014168a tataḥ śītāmbusaṁyuktā divyagandhasamanvitā 13014168c puṣpavr̥ṣṭiḥ śubhā tāta papāta mama mūrdhani 13014169a dundubhiś ca tato divyas tāḍito devakiṁkaraiḥ 13014169c vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ 13014170a tataḥ prīto mahādevaḥ sapatnīko vr̥ṣadhvajaḥ 13014170c abravīt tridaśāṁs tatra harṣayann iva māṁ tadā 13014171a paśyadhvaṁ tridaśāḥ sarve upamanyor mahātmanaḥ 13014171c mayi bhaktiṁ parāṁ divyām ekabhāvād avasthitām 13014172a evam uktās tataḥ kr̥ṣṇa surās te śūlapāṇinā 13014172c ūcuḥ prāñjalayaḥ sarve namaskr̥tvā vr̥ṣadhvajam 13014173a bhagavan devadeveśa lokanātha jagatpate 13014173c labhatāṁ sarvakāmebhyaḥ phalaṁ tvatto dvijottamaḥ 13014174a evam uktas tataḥ śarvaḥ surair brahmādibhis tathā 13014174c āha māṁ bhagavān īśaḥ prahasann iva śaṁkaraḥ 13014175a vatsopamanyo prīto ’smi paśya māṁ munipuṁgava 13014175c dr̥ḍhabhakto ’si viprarṣe mayā jijñāsito hy asi 13014176a anayā caiva bhaktyā te atyarthaṁ prītimān aham 13014176c tasmāt sarvān dadāmy adya kāmāṁs tava yathepśitān 13014177a evam uktasya caivātha mahādevena me vibho 13014177c harṣād aśrūṇy avartanta lomaharṣaś ca jāyate 13014178a abruvaṁ ca tadā devaṁ harṣagadgadayā girā 13014178c jānubhyām avaniṁ gatvā praṇamya ca punaḥ punaḥ 13014179a adya jāto hy ahaṁ deva adya me saphalaṁ tapaḥ 13014179c yan me sākṣān mahādevaḥ prasannas tiṣṭhate ’grataḥ 13014180a yaṁ na paśyanti cārādhya devā hy amitavikramam 13014180c tam ahaṁ dr̥ṣṭavān devaṁ ko ’nyo dhanyataro mayā 13014181a evaṁ dhyāyanti vidvāṁsaḥ paraṁ tattvaṁ sanātanam 13014181c ṣaḍviṁśakam iti khyātaṁ yat parātparam akṣaram 13014182a sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ 13014182c sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ 13014183a yo ’sr̥jad dakṣiṇād aṅgād brahmāṇaṁ lokasaṁbhavam 13014183c vāmapārśvāt tathā viṣṇuṁ lokarakṣārtham īśvaraḥ 13014183e yugānte caiva saṁprāpte rudram aṅgāt sr̥jat prabhuḥ 13014184a sa rudraḥ saṁharan kr̥tsnaṁ jagat sthāvarajaṅgamam 13014184c kālo bhūtvā mahātejāḥ saṁvartaka ivānalaḥ 13014185a eṣa devo mahādevo jagat sr̥ṣṭvā carācaram 13014185c kalpānte caiva sarveṣāṁ smr̥tim ākṣipya tiṣṭhati 13014186a sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ 13014186c āste sarvagato nityam adr̥śyaḥ sarvadaivataiḥ 13014187a yadi deyo varo mahyaṁ yadi tuṣṭaś ca me prabhuḥ 13014187c bhaktir bhavatu me nityaṁ śāśvatī tvayi śaṁkara 13014188a atītānāgataṁ caiva vartamānaṁ ca yad vibho 13014188c jānīyām iti me buddhis tvatprasādāt surottama 13014189a kṣīrodanaṁ ca bhuñjīyām akṣayaṁ saha bāndhavaiḥ 13014189c āśrame ca sadā mahyaṁ sāṁnidhyaṁ param astu te 13014190a evam uktaḥ sa māṁ prāha bhagavām̐l lokapūjitaḥ 13014190c maheśvaro mahātejāś carācaraguruḥ prabhuḥ 13014191a ajaraś cāmaraś caiva bhava duḥkhavivarjitaḥ 13014191c śīlavān guṇasaṁpannaḥ sarvajñaḥ priyadarśanaḥ 13014192a akṣayaṁ yauvanaṁ te ’stu tejaś caivānalopamam 13014192c kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune 13014193a tatra te bhavitā kāmaṁ sāṁnidhyaṁ payaso nidheḥ 13014193c kṣīrodanaṁ ca bhuṅkṣva tvam amr̥tena samanvitam 13014194a bandhubhiḥ sahitaḥ kalpaṁ tato mām upayāsyasi 13014194c sāṁnidhyam āśrame nityaṁ kariṣyāmi dvijottama 13014195a tiṣṭha vatsa yathākāmaṁ notkaṇṭhāṁ kartum arhasi 13014195c smr̥taḥ smr̥taś ca te vipra sadā dāsyāmi darśanam 13014196a evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ 13014196c mameśāno varaṁ dattvā tatraivāntaradhīyata 13014197a evaṁ dr̥ṣṭo mayā kr̥ṣṇa devadevaḥ samādhinā 13014197c tad avāptaṁ ca me sarvaṁ yad uktaṁ tena dhīmatā 13014198a pratyakṣaṁ caiva te kr̥ṣṇa paśya siddhān vyavasthitān 13014198c r̥ṣīn vidyādharān yakṣān gandharvāpsarasas tathā 13014199a paśya vr̥kṣān manoramyān sadā puṣpaphalānvitān 13014199c sarvartukusumair yuktān snigdhapatrān suśākhinaḥ 13014199e sarvam etan mahābāho divyabhāvasamanvitam 13015001 upamanyur uvāca 13015001a etān sahasraśaś cānyān samanudhyātavān haraḥ 13015001c kasmāt prasādaṁ bhagavān na kuryāt tava mādhava 13015002a tvādr̥śena hi devānāṁ ślāghanīyaḥ samāgamaḥ 13015002c brahmaṇyenānr̥śaṁsena śraddadhānena cāpy uta 13015002e japyaṁ ca te pradāsyāmi yena drakṣyasi śaṁkaram 13015003 kr̥ṣṇa uvāca 13015003a abruvaṁ tam ahaṁ brahmaṁs tvatprasādān mahāmune 13015003c drakṣye ditijasaṁghānāṁ mardanaṁ tridaśeśvaram 13015004a dine ’ṣṭame ca vipreṇa dīkṣito ’haṁ yathāvidhi 13015004c daṇḍī muṇḍī kuśī cīrī ghr̥tākto mekhalī tathā 13015005a māsam ekaṁ phalāhāro dvitīyaṁ salilāśanaḥ 13015005c tr̥tīyaṁ ca caturthaṁ ca pañcamaṁ cānilāśanaḥ 13015006a ekapādena tiṣṭhaṁś ca ūrdhvabāhur atandritaḥ 13015006c tejaḥ sūryasahasrasya apaśyaṁ divi bhārata 13015007a tasya madhyagataṁ cāpi tejasaḥ pāṇḍunandana 13015007c indrāyudhapinaddhāṅgaṁ vidyunmālāgavākṣakam 13015007e nīlaśailacayaprakhyaṁ balākābhūṣitaṁ ghanam 13015008a tam āsthitaś ca bhagavān devyā saha mahādyutiḥ 13015008c tapasā tejasā kāntyā dīptayā saha bhāryayā 13015009a rarāja bhagavāṁs tatra devyā saha maheśvaraḥ 13015009c somena sahitaḥ sūryo yathā meghasthitas tathā 13015010a saṁhr̥ṣṭaromā kaunteya vismayotphullalocanaḥ 13015010c apaśyaṁ devasaṁghānāṁ gatim ārtiharaṁ haram 13015011a kirīṭinaṁ gadinaṁ śūlapāṇiṁ; vyāghrājinaṁ jaṭilaṁ daṇḍapāṇim 13015011c pinākinaṁ vajriṇaṁ tīkṣṇadaṁṣṭraṁ; śubhāṅgadaṁ vyālayajñopavītam 13015012a divyāṁ mālām urasānekavarṇāṁ; samudvahantaṁ gulphadeśāvalambām 13015012c candraṁ yathā pariviṣṭaṁ sasaṁdhyaṁ; varṣātyaye tadvad apaśyam enam 13015013a pramathānāṁ gaṇaiś caiva samantāt parivāritam 13015013c śaradīva suduṣprekṣyaṁ pariviṣṭaṁ divākaram 13015014a ekādaśa tathā cainaṁ rudrāṇāṁ vr̥ṣavāhanam 13015014c astuvan niyatātmānaḥ karmabhiḥ śubhakarmiṇam 13015015a ādityā vasavaḥ sādhyā viśvedevās tathāśvinau 13015015c viśvābhiḥ stutibhir devaṁ viśvadevaṁ samastuvan 13015016a śatakratuś ca bhagavān viṣṇuś cāditinandanau 13015016c brahmā rathantaraṁ sāma īrayanti bhavāntike 13015017a yogīśvarāḥ subahavo yogadaṁ pitaraṁ gurum 13015017c brahmarṣayaś ca sasutās tathā devarṣayaś ca vai 13015018a pr̥thivī cāntarikṣaṁ ca nakṣatrāṇi grahās tathā 13015018c māsārdhamāsā r̥tavo rātryaḥ saṁvatsarāḥ kṣaṇāḥ 13015019a muhūrtāś ca nimeṣāś ca tathaiva yugaparyayāḥ 13015019c divyā rājan namasyanti vidyāḥ sarvā diśas tathā 13015020a sanatkumāro vedāś ca itihāsās tathaiva ca 13015020c marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ 13015021a manavaḥ saptasomaś ca atharvā sabr̥haspatiḥ 13015021c bhr̥gur dakṣaḥ kaśyapaś ca vasiṣṭhaḥ kāśya eva ca 13015022a chandāṁsi dīkṣā yajñāś ca dakṣiṇāḥ pāvako haviḥ 13015022c yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira 13015023a prajānāṁ patayaḥ sarve saritaḥ pannagā nagāḥ 13015023c devānāṁ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ 13015024a sahasrāṇi munīnāṁ ca ayutāny arbudāni ca 13015024c namasyanti prabhuṁ śāntaṁ parvatāḥ sāgarā diśaḥ 13015025a gandharvāpsarasaś caiva gītavāditrakovidāḥ 13015025c divyatānena gāyantaḥ stuvanti bhavam adbhutam 13015025e vidyādharā dānavāś ca guhyakā rākṣasās tathā 13015026a sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca 13015026c namasyanti mahārāja vāṅmanaḥkarmabhir vibhum 13015026e purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ 13015027a purastād viṣṭhitaṁ dr̥ṣṭvā mameśānaṁ ca bhārata 13015027c saprajāpatiśakrāntaṁ jagan mām abhyudaikṣata 13015028a īkṣituṁ ca mahādevaṁ na me śaktir abhūt tadā 13015028c tato mām abravīd devaḥ paśya kr̥ṣṇa vadasva ca 13015029a śirasā vandite deve devī prītā umābhavat 13015029c tato ’ham astuvaṁ sthāṇuṁ stutaṁ brahmādibhiḥ suraiḥ 13015030a namo ’stu te śāśvata sarvayone; brahmādhipaṁ tvām r̥ṣayo vadanti 13015030c tapaś ca sattvaṁ ca rajas tamaś ca; tvām eva satyaṁ ca vadanti santaḥ 13015031a tvaṁ vai brahmā ca rudraś ca varuṇo ’gnir manur bhavaḥ 13015031c dhātā tvaṣṭā vidhātā ca tvaṁ prabhuḥ sarvatomukhaḥ 13015032a tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca 13015032c tvam ādiḥ sarvabhūtānāṁ saṁhāraś ca tvam eva hi 13015033a ye cendriyārthāś ca manaś ca kr̥tsnaṁ; ye vāyavaḥ sapta tathaiva cāgniḥ 13015033c ye vā divisthā devatāś cāpi puṁsāṁ; tasmāt paraṁ tvām r̥ṣayo vadanti 13015034a vedā yajñāś ca somaś ca dakṣiṇā pāvako haviḥ 13015034c yajñopagaṁ ca yat kiṁ cid bhagavāṁs tad asaṁśayam 13015035a iṣṭaṁ dattam adhītaṁ ca vratāni niyamāś ca ye 13015035c hrīḥ kīrtiḥ śrīr dyutis tuṣṭiḥ siddhiś caiva tvadarpaṇā 13015036a kāmaḥ krodho bhayaṁ lobho madaḥ stambho ’tha matsaraḥ 13015036c ādhayo vyādhayaś caiva bhagavaṁs tanayās tava 13015037a kr̥tir vikāraḥ pralayaḥ pradhānaṁ prabhavo ’vyayaḥ 13015037c manasaḥ paramā yoniḥ svabhāvaś cāpi śāśvataḥ 13015037e avyaktaḥ pāvana vibho sahasrāṁśo hiraṇmayaḥ 13015038a ādir guṇānāṁ sarveṣāṁ bhavān vai jīvanāśrayaḥ 13015038c mahān ātmā matir brahmā viśvaḥ śaṁbhuḥ svayaṁbhuvaḥ 13015039a buddhiḥ prajñopalabdhiś ca saṁvit khyātir dhr̥tiḥ smr̥tiḥ 13015039c paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase 13015040a tvāṁ buddhvā brāhmaṇo vidvān na pramohaṁ nigacchati 13015040c hr̥dayaṁ sarvabhūtānāṁ kṣetrajñas tvam r̥ṣiṣṭutaḥ 13015041a sarvataḥpāṇipādas tvaṁ sarvatokṣiśiromukhaḥ 13015041c sarvataḥśrutimām̐l loke sarvam āvr̥tya tiṣṭhasi 13015042a phalaṁ tvam asi tigmāṁśo nimeṣādiṣu karmasu 13015042c tvaṁ vai prabhārciḥ puruṣaḥ sarvasya hr̥di saṁsthitaḥ 13015042e aṇimā laghimā prāptir īśāno jyotir avyayaḥ 13015043a tvayi buddhir matir lokāḥ prapannāḥ saṁśritāś ca ye 13015043c dhyānino nityayogāś ca satyasaṁdhā jitendriyāḥ 13015044a yas tvāṁ dhruvaṁ vedayate guhāśayaṁ; prabhuṁ purāṇaṁ puruṣaṁ viśvarūpam 13015044c hiraṇmayaṁ buddhimatāṁ parāṁ gatiṁ; sa buddhimān buddhim atītya tiṣṭhati 13015045a viditvā sapta sūkṣmāṇi ṣaḍaṅgaṁ tvāṁ ca mūrtitaḥ 13015045c pradhānavidhiyogasthas tvām eva viśate budhaḥ 13015046a evam ukte mayā pārtha bhave cārtivināśane 13015046c carācaraṁ jagat sarvaṁ siṁhanādam athākarot 13015047a saviprasaṁghāś ca surāsurāś ca; nāgāḥ piśācāḥ pitaro vayāṁsi 13015047c rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva tathā praṇemuḥ 13015048a mama mūrdhni ca divyānāṁ kusumānāṁ sugandhinām 13015048c rāśayo nipatanti sma vāyuś ca susukho vavau 13015049a nirīkṣya bhagavān devīm umāṁ māṁ ca jagaddhitaḥ 13015049c śatakratuṁ cābhivīkṣya svayaṁ mām āha śaṁkaraḥ 13015050a vidmaḥ kr̥ṣṇa parāṁ bhaktim asmāsu tava śatruhan 13015050c kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi 13015051a vr̥ṇīṣvāṣṭau varān kr̥ṣṇa dātāsmi tava sattama 13015051c brūhi yādavaśārdūla yān icchasi sudurlabhān 13016001 kr̥ṣṇa uvāca 13016001a mūrdhnā nipatya niyatas tejaḥsaṁnicaye tataḥ 13016001c paramaṁ harṣam āgamya bhagavantam athābruvam 13016002a dharme dr̥ḍhatvaṁ yudhi śatrughātaṁ; yaśas tathāgryaṁ paramaṁ balaṁ ca 13016002c yogapriyatvaṁ tava saṁnikarṣaṁ; vr̥ṇe sutānāṁ ca śataṁ śatāni 13016003a evam astv iti tad vākyaṁ mayoktaḥ prāha śaṁkaraḥ 13016004a tato māṁ jagato mātā dharaṇī sarvapāvanī 13016004c uvācomā praṇihitā śarvāṇī tapasāṁ nidhiḥ 13016005a datto bhagavatā putraḥ sāmbo nāma tavānagha 13016005c matto ’py aṣṭau varān iṣṭān gr̥hāṇa tvaṁ dadāmi te 13016005e praṇamya śirasā sā ca mayoktā pāṇḍunandana 13016006a dvijeṣv akopaṁ pitr̥taḥ prasādaṁ; śataṁ sutānām upabhogaṁ paraṁ ca 13016006c kule prītiṁ mātr̥taś ca prasādaṁ; śamaprāptiṁ pravr̥ṇe cāpi dākṣyam 13016007 devy uvāca 13016007a evaṁ bhaviṣyaty amaraprabhāva; nāhaṁ mr̥ṣā jātu vade kadā cit 13016007c bhāryāsahasrāṇi ca ṣoḍaśaiva; tāsu priyatvaṁ ca tathākṣayatvam 13016008a prītiṁ cāgryāṁ bāndhavānāṁ sakāśād; dadāmi te vapuṣaḥ kāmyatāṁ ca 13016008c bhokṣyante vai saptatir vai śatāni; gr̥he tubhyam atithīnāṁ ca nityam 13016009 vāsudeva uvāca 13016009a evaṁ dattvā varān devo mama devī ca bhārata 13016009c antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja 13016010a etad atyadbhutaṁ sarvaṁ brāhmaṇāyātitejase 13016010c upamanyave mayā kr̥tsnam ākhyātaṁ kauravottama 13016011a namaskr̥tvā tu sa prāha devadevāya suvrata 13016011c nāsti śarvasamo dāne nāsti śarvasamo raṇe 13016011e nāsti śarvasamo devo nāsti śarvasamā gatiḥ 13016012a r̥ṣir āsīt kr̥te tāta taṇḍir ity eva viśrutaḥ 13016012c daśa varṣasahasrāṇi tena devaḥ samādhinā 13016012e ārādhito ’bhūd bhaktena tasyodarkaṁ niśāmaya 13016013a sa dr̥ṣṭavān mahādevam astauṣīc ca stavair vibhum 13016013c pavitrāṇāṁ pavitras tvaṁ gatir gatimatāṁ vara 13016013e atyugraṁ tejasāṁ tejas tapasāṁ paramaṁ tapaḥ 13016014a viśvāvasuhiraṇyākṣapuruhūtanamaskr̥ta 13016014c bhūrikalyāṇada vibho purusatya namo ’stu te 13016015a jātīmaraṇabhīrūṇāṁ yatīnāṁ yatatāṁ vibho 13016015c nirvāṇada sahasrāṁśo namas te ’stu sukhāśraya 13016016a brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ 13016016c na vidus tvāṁ tu tattvena kuto vetsyāmahe vayam 13016017a tvattaḥ pravartate kālas tvayi kālaś ca līyate 13016017c kālākhyaḥ puruṣākhyaś ca brahmākhyaś ca tvam eva hi 13016018a tanavas te smr̥tās tisraḥ purāṇajñaiḥ surarṣibhiḥ 13016018c adhipauruṣam adhyātmam adhibhūtādhidaivatam 13016018e adhilokyādhivijñānam adhiyajñas tvam eva hi 13016019a tvāṁ viditvātmadehasthaṁ durvidaṁ daivatair api 13016019c vidvāṁso yānti nirmuktāḥ paraṁ bhāvam anāmayam 13016020a anicchatas tava vibho janmamr̥tyur anekataḥ 13016020c dvāraṁ tvaṁ svargamokṣāṇām ākṣeptā tvaṁ dadāsi ca 13016021a tvam eva mokṣaḥ svargaś ca kāmaḥ krodhas tvam eva hi 13016021c sattvaṁ rajas tamaś caiva adhaś cordhvaṁ tvam eva hi 13016022a brahmā viṣṇuś ca rudraś ca skandendrau savitā yamaḥ 13016022c varuṇendū manur dhātā vidhātā tvaṁ dhaneśvaraḥ 13016023a bhūr vāyur jyotir āpaś ca vāg buddhis tvaṁ matir manaḥ 13016023c karma satyānr̥te cobhe tvam evāsti ca nāsti ca 13016024a indriyāṇīndriyārthāś ca tatparaṁ prakr̥ter dhruvam 13016024c viśvāviśvaparo bhāvaś cintyācintyas tvam eva hi 13016025a yac caitat paramaṁ brahma yac ca tat paramaṁ padam 13016025c yā gatiḥ sāṁkhyayogānāṁ sa bhavān nātra saṁśayaḥ 13016026a nūnam adya kr̥tārthāḥ sma nūnaṁ prāptāḥ satāṁ gatim 13016026c yāṁ gatiṁ prāpnuvantīha jñānanirmalabuddhayaḥ 13016027a aho mūḍhāḥ sma suciram imaṁ kālam acetasaḥ 13016027c yan na vidmaḥ paraṁ devaṁ śāśvataṁ yaṁ vidur budhāḥ 13016028a so ’yam āsāditaḥ sākṣād bahubhir janmabhir mayā 13016028c bhaktānugrahakr̥d devo yaṁ jñātvāmr̥tam aśnute 13016029a devāsuramanuṣyāṇāṁ yac ca guhyaṁ sanātanam 13016029c guhāyāṁ nihitaṁ brahma durvijñeyaṁ surair api 13016030a sa eṣa bhagavān devaḥ sarvakr̥t sarvatomukhaḥ 13016030c sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā 13016031a prāṇakr̥t prāṇabhr̥t prāṇī prāṇadaḥ prāṇināṁ gatiḥ 13016031c dehakr̥d dehabhr̥d dehī dehabhug dehināṁ gatiḥ 13016032a adhyātmagatiniṣṭhānāṁ dhyāninām ātmavedinām 13016032c apunarmārakāmānāṁ yā gatiḥ so ’yam īśvaraḥ 13016033a ayaṁ ca sarvabhūtānāṁ śubhāśubhagatipradaḥ 13016033c ayaṁ ca janmamaraṇe vidadhyāt sarvajantuṣu 13016034a ayaṁ ca siddhikāmānām r̥ṣīṇāṁ siddhidaḥ prabhuḥ 13016034c ayaṁ ca mokṣakāmānāṁ dvijānāṁ mokṣadaḥ prabhuḥ 13016035a bhūr ādyān sarvabhuvanān utpādya sadivaukasaḥ 13016035c vibharti devas tanubhir aṣṭābhiś ca dadāti ca 13016036a ataḥ pravartate sarvam asmin sarvaṁ pratiṣṭhitam 13016036c asmiṁś ca pralayaṁ yāti ayam ekaḥ sanātanaḥ 13016037a ayaṁ sa satyakāmānāṁ satyalokaḥ paraḥ satām 13016037c apavargaś ca muktānāṁ kaivalyaṁ cātmavādinām 13016038a ayaṁ brahmādibhiḥ siddhair guhāyāṁ gopitaḥ prabhuḥ 13016038c devāsuramanuṣyāṇāṁ na prakāśo bhaved iti 13016039a taṁ tvāṁ devāsuranarās tattvena na vidur bhavam 13016039c mohitāḥ khalv anenaiva hr̥cchayena praveśitāḥ 13016040a ye cainaṁ saṁprapadyante bhaktiyogena bhārata 13016040c teṣām evātmanātmānaṁ darśayaty eṣa hr̥cchayaḥ 13016041a yaṁ jñātvā na punarjanma maraṇaṁ cāpi vidyate 13016041c yaṁ viditvā paraṁ vedyaṁ veditavyaṁ na vidyate 13016042a yaṁ labdhvā paramaṁ lābhaṁ manyate nādhikaṁ punaḥ 13016042c prāṇasūkṣmāṁ parāṁ prāptim āgacchaty akṣayāvahām 13016043a yaṁ sāṁkhyā guṇatattvajñāḥ sāṁkhyaśāstraviśāradāḥ 13016043c sūkṣmajñānaratāḥ pūrvaṁ jñātvā mucyanti bandhanaiḥ 13016044a yaṁ ca vedavido vedyaṁ vedānteṣu pratiṣṭhitam 13016044c prāṇāyāmaparā nityaṁ yaṁ viśanti japanti ca 13016045a ayaṁ sa devayānānām ādityo dvāram ucyate 13016045c ayaṁ ca pitr̥yānānāṁ candramā dvāram ucyate 13016046a eṣa kālagatiś citrā saṁvatsarayugādiṣu 13016046c bhāvābhāvau tadātve ca ayane dakṣiṇottare 13016047a evaṁ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ 13016047c varayām āsa putratve nīlalohitasaṁjñitam 13016048a r̥gbhir yam anuśaṁsanti tantre karmaṇi bahvr̥caḥ 13016048c yajurbhir yaṁ tridhā vedyaṁ juhvaty adhvaryavo ’dhvare 13016049a sāmabhir yaṁ ca gāyanti sāmagāḥ śuddhabuddhayaḥ 13016049c yajñasya paramā yoniḥ patiś cāyaṁ paraḥ smr̥taḥ 13016050a rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ 13016050c r̥tuvīryas tapodhairyo hy abdaguhyorupādavān 13016051a mr̥tyur yamo hutāśaś ca kālaḥ saṁhāravegavān 13016051c kālasya paramā yoniḥ kālaś cāyaṁ sanātanaḥ 13016052a candrādityau sanakṣatrau sagrahau saha vāyunā 13016052c dhruvaḥ saptarṣayaś caiva bhuvanāḥ sapta eva ca 13016053a pradhānaṁ mahad avyaktaṁ viśeṣāntaṁ savaikr̥tam 13016053c brahmādi stambaparyantaṁ bhūtādi sadasac ca yat 13016054a aṣṭau prakr̥tayaś caiva prakr̥tibhyaś ca yat param 13016054c asya devasya yad bhāgaṁ kr̥tsnaṁ saṁparivartate 13016055a etat paramam ānandaṁ yat tac chāśvatam eva ca 13016055c eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām 13016056a etat padam anudvignam etad brahma sanātanam 13016056c śāstravedāṅgaviduṣām etad dhyānaṁ paraṁ padam 13016057a iyaṁ sā paramā kāṣṭhā iyaṁ sā paramā kalā 13016057c iyaṁ sā paramā siddhir iyaṁ sā paramā gatiḥ 13016058a iyaṁ sā paramā śāntir iyaṁ sā nirvr̥tiḥ parā 13016058c yaṁ prāpya kr̥takr̥tyāḥ sma ity amanyanta vedhasaḥ 13016059a iyaṁ tuṣṭir iyaṁ siddhir iyaṁ śrutir iyaṁ smr̥tiḥ 13016059c adhyātmagatiniṣṭhānāṁ viduṣāṁ prāptir avyayā 13016060a yajatāṁ yajñakāmānāṁ yajñair vipuladakṣiṇaiḥ 13016060c yā gatir daivatair divyā sā gatis tvaṁ sanātana 13016061a japyahomavrataiḥ kr̥cchrair niyamair dehapātanaiḥ 13016061c tapyatāṁ yā gatir deva vairāje sā gatir bhavān 13016062a karmanyāsakr̥tānāṁ ca viraktānāṁ tatas tataḥ 13016062c yā gatir brahmabhavane sā gatis tvaṁ sanātana 13016063a apunarmārakāmānāṁ vairāgye vartatāṁ pare 13016063c vikr̥tīnāṁ layānāṁ ca sā gatis tvaṁ sanātana 13016064a jñānavijñānaniṣṭhānāṁ nirupākhyā nirañjanā 13016064c kaivalyā yā gatir deva paramā sā gatir bhavān 13016065a vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smr̥tāḥ 13016065c tvatprasādād dhi labhyante na labhyante ’nyathā vibho 13016066a iti taṇḍis tapoyogāt tuṣṭāveśānam avyayam 13016066c jagau ca paramaṁ brahma yat purā lokakr̥j jagau 13016067a brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ 13016067c na vidus tvām iti tatas tuṣṭaḥ provāca taṁ śivaḥ 13016068a akṣayaś cāvyayaś caiva bhavitā duḥkhavarjitaḥ 13016068c yaśasvī tejasā yukto divyajñānasamanvitaḥ 13016069a r̥ṣīṇām abhigamyaś ca sūtrakartā sutas tava 13016069c matprasādād dvijaśreṣṭha bhaviṣyati na saṁśayaḥ 13016070a kaṁ vā kāmaṁ dadāmy adya brūhi yad vatsa kāṅkṣase 13016070c prāñjaliḥ sa uvācedaṁ tvayi bhaktir dr̥ḍhāstu me 13016071a evaṁ dattvā varaṁ devo vandyamānaḥ surarṣibhiḥ 13016071c stūyamānaś ca vibudhais tatraivāntaradhīyata 13016072a antarhite bhagavati sānuge yādaveśvara 13016072c r̥ṣir āśramam āgamya mamaitat proktavān iha 13016073a yāni ca prathitāny ādau taṇḍir ākhyātavān mama 13016073c nāmāni mānavaśreṣṭha tāni tvaṁ śr̥ṇu siddhaye 13016074a daśa nāmasahasrāṇi vedeṣv āha pitāmahaḥ 13016074c śarvasya śāstreṣu tathā daśa nāmaśatāni vai 13016075a guhyānīmāni nāmāni taṇḍir bhagavato ’cyuta 13016075c devaprasādād deveśa purā prāha mahātmane 13017001 vāsudeva uvāca 13017001a tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira 13017001c prāñjaliḥ prāha viprarṣir nāmasaṁhāram āditaḥ 13017002 upamanyur uvāca 13017002a brahmaproktair r̥ṣiproktair vedavedāṅgasaṁbhavaiḥ 13017002c sarvalokeṣu vikhyātaiḥ sthāṇuṁ stoṣyāmi nāmabhiḥ 13017003a mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ 13017003c r̥ṣiṇā taṇḍinā bhaktyā kr̥tair devakr̥tātmanā 13017004a yathoktair lokavikhyātair munibhis tattvadarśibhiḥ 13017004c pravaraṁ prathamaṁ svargyaṁ sarvabhūtahitaṁ śubham 13017004e śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ 13017005a yat tad rahasyaṁ paramaṁ brahmaproktaṁ sanātanam 13017005c vakṣye yadukulaśreṣṭha śr̥ṇuṣvāvahito mama 13017006a paratvena bhavaṁ devaṁ bhaktas tvaṁ parameśvaram 13017006c tena te śrāvayiṣyāmi yat tad brahma sanātanam 13017007a na śakyaṁ vistarāt kr̥tsnaṁ vaktuṁ śarvasya kena cit 13017007c yuktenāpi vibhūtīnām api varṣaśatair api 13017008a yasyādir madhyam antaś ca surair api na gamyate 13017008c kas tasya śaknuyād vaktuṁ guṇān kārtsnyena mādhava 13017009a kiṁ tu devasya mahataḥ saṁkṣiptārthapadākṣaram 13017009c śaktitaś caritaṁ vakṣye prasādāt tasya caiva hi 13017010a aprāpyeha tato ’nujñāṁ na śakyaḥ stotum īśvaraḥ 13017010c yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam 13017011a anādinidhanasyāhaṁ sarvayoner mahātmanaḥ 13017011c nāmnāṁ kaṁ cit samuddeśaṁ vakṣye hy avyaktayoninaḥ 13017012a varadasya vareṇyasya viśvarūpasya dhīmataḥ 13017012c śr̥ṇu nāmasamuddeśaṁ yad uktaṁ padmayoninā 13017013a daśa nāmasahasrāṇi yāny āha prapitāmahaḥ 13017013c tāni nirmathya manasā dadhno ghr̥tam ivoddhr̥tam 13017014a gireḥ sāraṁ yathā hema puṣpāt sāraṁ yathā madhu 13017014c ghr̥tāt sāraṁ yathā maṇḍas tathaitat sāram uddhr̥tam 13017015a sarvapāpmāpaham idaṁ caturvedasamanvitam 13017015c prayatnenādhigantavyaṁ dhāryaṁ ca prayatātmanā 13017015e śāntikaṁ pauṣṭikaṁ caiva rakṣoghnaṁ pāvanaṁ mahat 13017016a idaṁ bhaktāya dātavyaṁ śraddadhānāstikāya ca 13017016c nāśraddadhānarūpāya nāstikāyājitātmane 13017017a yaś cābhyasūyate devaṁ bhūtātmānaṁ pinākinam 13017017c sa kr̥ṣṇa narakaṁ yāti saha pūrvaiḥ sahānugaiḥ 13017018a idaṁ dhyānam idaṁ yogam idaṁ dhyeyam anuttamam 13017018c idaṁ japyam idaṁ jñānaṁ rahasyam idam uttamam 13017018e idaṁ jñātvāntakāle ’pi gacched dhi paramāṁ gatim 13017019a pavitraṁ maṅgalaṁ puṇyaṁ kalyāṇam idam uttamam 13017019c nigadiṣye mahābāho stavānām uttamaṁ stavam 13017020a idaṁ brahmā purā kr̥tvā sarvalokapitāmahaḥ 13017020c sarvastavānāṁ divyānāṁ rājatve samakalpayat 13017021a tadāprabhr̥ti caivāyam īśvarasya mahātmanaḥ 13017021c stavarājeti vikhyāto jagaty amarapūjitaḥ 13017021e brahmalokād ayaṁ caiva stavarājo ’vatāritaḥ 13017022a yasmāt taṇḍiḥ purā prāha tena taṇḍikr̥to ’bhavat 13017022c svargāc caivātra bhūlokaṁ taṇḍinā hy avatāritaḥ 13017023a sarvamaṅgalamaṅgalyaṁ sarvapāpapraṇāśanam 13017023c nigadiṣye mahābāho stavānām uttamaṁ stavam 13017024a brahmaṇām api yad brahma parāṇām api yat param 13017024c tejasām api yat tejas tapasām api yat tapaḥ 13017025a śāntīnām api yā śāntir dyutīnām api yā dyutiḥ 13017025c dāntānām api yo dānto dhīmatām api yā ca dhīḥ 13017026a devānām api yo devo munīnām api yo muniḥ 13017026c yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ 13017027a rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api 13017027c yoginām api yo yogī kāraṇānāṁ ca kāraṇam 13017028a yato lokāḥ saṁbhavanti na bhavanti yataḥ punaḥ 13017028c sarvabhūtātmabhūtasya harasyāmitatejasaḥ 13017029a aṣṭottarasahasraṁ tu nāmnāṁ śarvasya me śr̥ṇu 13017029c yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi 13017030a sthiraḥ sthāṇuḥ prabhur bhānuḥ pravaro varado varaḥ 13017030c sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ 13017031a jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ 13017031c hariś ca hariṇākṣaś ca sarvabhūtaharaḥ prabhuḥ 13017032a pravr̥ttiś ca nivr̥ttiś ca niyataḥ śāśvato dhruvaḥ 13017032c śmaśānacārī bhagavān khacaro gocaro ’rdanaḥ 13017033a abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ 13017033c unmattaveśapracchannaḥ sarvalokaprajāpatiḥ 13017034a mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ 13017034c mahātmā sarvabhūtaś ca virūpo vāmano manuḥ 13017035a lokapālo ’ntarhitātmā prasādo hayagardabhiḥ 13017035c pavitraś ca mahāṁś caiva niyamo niyamāśrayaḥ 13017036a sarvakarmā svayaṁbhūś ca ādir ādikaro nidhiḥ 13017036c sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ 13017037a candrasūryagatiḥ ketur graho grahapatir varaḥ 13017037c adrir adryālayaḥ kartā mr̥gabāṇārpaṇo ’naghaḥ 13017038a mahātapā ghoratapā adīno dīnasādhakaḥ 13017038c saṁvatsarakaro mantraḥ pramāṇaṁ paramaṁ tapaḥ 13017039a yogī yojyo mahābījo mahāretā mahātapāḥ 13017039c suvarṇaretāḥ sarvajñaḥ subījo vr̥ṣavāhanaḥ 13017040a daśabāhus tv animiṣo nīlakaṇṭha umāpatiḥ 13017040c viśvarūpaḥ svayaṁśreṣṭho balavīro balo gaṇaḥ 13017041a gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca 13017041c pavitraṁ paramaṁ mantraḥ sarvabhāvakaro haraḥ 13017042a kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān 13017042c aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān 13017043a sruvahastaḥ surūpaś ca tejas tejaskaro nidhiḥ 13017043c uṣṇīṣī ca suvaktraś ca udagro vinatas tathā 13017044a dīrghaś ca harikeśaś ca sutīrthaḥ kr̥ṣṇa eva ca 13017044c sr̥gālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ 13017045a ajaś ca mr̥garūpaś ca gandhadhārī kapardy api 13017045c ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ 13017046a trijaṭaś cīravāsāś ca rudraḥ senāpatir vibhuḥ 13017046c ahaścaro ’tha naktaṁ ca tigmamanyuḥ suvarcasaḥ 13017047a gajahā daityahā loko lokadhātā guṇākaraḥ 13017047c siṁhaśārdūlarūpaś ca ārdracarmāmbarāvr̥taḥ 13017048a kālayogī mahānādaḥ sarvavāsaś catuṣpathaḥ 13017048c niśācaraḥ pretacārī bhūtacārī maheśvaraḥ 13017049a bahubhūto bahudhanaḥ sarvādhāro ’mito gatiḥ 13017049c nr̥tyapriyo nityanarto nartakaḥ sarvalāsakaḥ 13017050a ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ 13017050c sahasrahasto vijayo vyavasāyo hy aninditaḥ 13017051a amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ 13017051c dakṣayajñāpahārī ca susaho madhyamas tathā 13017052a tejopahārī balahā mudito ’rtho jito varaḥ 13017052c gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ 13017053a nyagrodharūpo nyagrodho vr̥kṣakarṇasthitir vibhuḥ 13017053c tīkṣṇatāpaś ca haryaśvaḥ sahāyaḥ karmakālavit 13017054a viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ 13017054c hutāśanasahāyaś ca praśāntātmā hutāśanaḥ 13017055a ugratejā mahātejā jayo vijayakālavit 13017055c jyotiṣām ayanaṁ siddhiḥ saṁdhir vigraha eva ca 13017056a śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī 13017056c vaiṇavī paṇavī tālī kālaḥ kālakaṭaṁkaṭaḥ 13017057a nakṣatravigrahavidhir guṇavr̥ddhir layo ’gamaḥ 13017057c prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ 13017058a vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ 13017058c meḍhrajo balacārī ca mahācārī stutas tathā 13017059a sarvatūryaninādī ca sarvavādyaparigrahaḥ 13017059c vyālarūpo bilāvāsī hemamālī taraṁgavit 13017060a tridaśas trikāladhr̥k karmasarvabandhavimocanaḥ 13017060c bandhanas tv asurendrāṇāṁ yudhi śatruvināśanaḥ 13017061a sāṁkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ 13017061c praskandano vibhāgaś ca atulyo yajñabhāgavit 13017062a sarvāvāsaḥ sarvacārī durvāsā vāsavo ’maraḥ 13017062c hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ 13017063a lohitākṣo mahākṣaś ca vijayākṣo viśāradaḥ 13017063c saṁgraho nigrahaḥ kartā sarpacīranivāsanaḥ 13017064a mukhyo ’mukhyaś ca dehaś ca deharddhiḥ sarvakāmadaḥ 13017064c sarvakālaprasādaś ca subalo balarūpadhr̥k 13017065a ākāśanidhirūpaś ca nipātī uragaḥ khagaḥ 13017065c raudrarūpo ’ṁśur ādityo vasuraśmiḥ suvarcasī 13017066a vasuvego mahāvego manovego niśācaraḥ 13017066c sarvāvāsī śriyāvāsī upadeśakaro haraḥ 13017067a munir ātmapatir loke saṁbhojyaś ca sahasradaḥ 13017067c pakṣī ca pakṣirūpī ca atidīpto viśāṁ patiḥ 13017068a unmādo madanākāro arthārthakararomaśaḥ 13017068c vāmadevaś ca vāmaś ca prāgdakṣiṇyaś ca vāmanaḥ 13017069a siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ 13017069c bhikṣuś ca bhikṣurūpaś ca viṣāṇī mr̥dur avyayaḥ 13017070a mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṁ patiḥ 13017070c vajrahastaś ca viṣkambhī camūstambhana eva ca 13017071a r̥tur r̥tukaraḥ kālo madhur madhukaro ’calaḥ 13017071c vānaspatyo vājaseno nityam āśramapūjitaḥ 13017072a brahmacārī lokacārī sarvacārī sucāravit 13017072c īśāna īśvaraḥ kālo niśācārī pinākadhr̥k 13017073a nandīśvaraś ca nandī ca nandano nandivardhanaḥ 13017073c bhagasyākṣinihantā ca kālo brahmavidāṁ varaḥ 13017074a caturmukho mahāliṅgaś cāruliṅgas tathaiva ca 13017074c liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ 13017075a bījādhyakṣo bījakartā adhyātmānugato balaḥ 13017075c itihāsakaraḥ kalpo gautamo ’tha jaleśvaraḥ 13017076a dambho hy adambho vaidambho vaśyo vaśyakaraḥ kaviḥ 13017076c lokakartā paśupatir mahākartā mahauṣadhiḥ 13017077a akṣaraṁ paramaṁ brahma balavāñ śakra eva ca 13017077c nītir hy anītiḥ śuddhātmā śuddho mānyo manogatiḥ 13017078a bahuprasādaḥ svapano darpaṇo ’tha tv amitrajit 13017078c vedakāraḥ sūtrakāro vidvān samaramardanaḥ 13017079a mahāmeghanivāsī ca mahāghoro vaśīkaraḥ 13017079c agnijvālo mahājvālo atidhūmro huto haviḥ 13017080a vr̥ṣaṇaḥ śaṁkaro nityo varcasvī dhūmaketanaḥ 13017080c nīlas tathāṅgalubdhaś ca śobhano niravagrahaḥ 13017081a svastidaḥ svastibhāvaś ca bhāgī bhāgakaro laghuḥ 13017081c utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ paro yuvā 13017082a kr̥ṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvadehinām 13017082c mahāpādo mahāhasto mahākāyo mahāyaśāḥ 13017083a mahāmūrdhā mahāmātro mahānetro digālayaḥ 13017083c mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ 13017084a mahānāso mahākambur mahāgrīvaḥ śmaśānadhr̥k 13017084c mahāvakṣā mahorasko antarātmā mr̥gālayaḥ 13017085a lambano lambitoṣṭhaś ca mahāmāyaḥ payonidhiḥ 13017085c mahādanto mahādaṁṣṭro mahājihvo mahāmukhaḥ 13017086a mahānakho mahāromā mahākeśo mahājaṭaḥ 13017086c asapatnaḥ prasādaś ca pratyayo girisādhanaḥ 13017087a snehano ’snehanaś caiva ajitaś ca mahāmuniḥ 13017087c vr̥kṣākāro vr̥kṣaketur analo vāyuvāhanaḥ 13017088a maṇḍalī merudhāmā ca devadānavadarpahā 13017088c atharvaśīrṣaḥ sāmāsya r̥ksahasrāmitekṣaṇaḥ 13017089a yajuḥpādabhujo guhyaḥ prakāśo jaṅgamas tathā 13017089c amoghārthaḥ prasādaś ca abhigamyaḥ sudarśanaḥ 13017090a upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ 13017090c nābhir nandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ 13017091a dvādaśas trāsanaś cādyo yajño yajñasamāhitaḥ 13017091c naktaṁ kaliś ca kālaś ca makaraḥ kālapūjitaḥ 13017092a sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ 13017092c bhasmaśāyī bhasmagoptā bhasmabhūtas tarur gaṇaḥ 13017093a agaṇaś caiva lopaś ca mahātmā sarvapūjitaḥ 13017093c śaṅkus triśaṅkuḥ saṁpannaḥ śucir bhūtaniṣevitaḥ 13017094a āśramasthaḥ kapotastho viśvakarmā patir varaḥ 13017094c śākho viśākhas tāmroṣṭho hy ambujālaḥ suniścayaḥ 13017095a kapilo ’kapilaḥ śūra āyuś caiva paro ’paraḥ 13017095c gandharvo hy aditis tārkṣyaḥ suvijñeyaḥ susārathiḥ 13017096a paraśvadhāyudho deva arthakārī subāndhavaḥ 13017096c tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ 13017097a ugro vaṁśakaro vaṁśo vaṁśanādo hy aninditaḥ 13017097c sarvāṅgarūpo māyāvī suhr̥do hy anilo ’nalaḥ 13017098a bandhano bandhakartā ca subandhanavimocanaḥ 13017098c sa yajñāriḥ sa kāmārir mahādaṁṣṭro mahāyudhaḥ 13017099a bāhus tv aninditaḥ śarvaḥ śaṁkaraḥ śaṁkaro ’dhanaḥ 13017099c amareśo mahādevo viśvadevaḥ surārihā 13017100a ahirbudhno nirr̥tiś ca cekitāno haris tathā 13017100c ajaikapāc ca kāpālī triśaṅkur ajitaḥ śivaḥ 13017101a dhanvantarir dhūmaketuḥ skando vaiśravaṇas tathā 13017101c dhātā śakraś ca viṣṇuś ca mitras tvaṣṭā dhruvo dharaḥ 13017102a prabhāvaḥ sarvago vāyur aryamā savitā raviḥ 13017102c udagraś ca vidhātā ca māndhātā bhūtabhāvanaḥ 13017103a ratitīrthaś ca vāgmī ca sarvakāmaguṇāvahaḥ 13017103c padmagarbho mahāgarbhaś candravaktro manoramaḥ 13017104a balavāṁś copaśāntaś ca purāṇaḥ puṇyacañcurī 13017104c kurukartā kālarūpī kurubhūto maheśvaraḥ 13017105a sarvāśayo darbhaśāyī sarveṣāṁ prāṇināṁ patiḥ 13017105c devadevamukho ’saktaḥ sad asat sarvaratnavit 13017106a kailāsaśikharāvāsī himavadgirisaṁśrayaḥ 13017106c kūlahārī kūlakartā bahuvidyo bahupradaḥ 13017107a vaṇijo vardhano vr̥kṣo nakulaś candanaś chadaḥ 13017107c sāragrīvo mahājatrur alolaś ca mahauṣadhaḥ 13017108a siddhārthakārī siddhārthaś chandovyākaraṇottaraḥ 13017108c siṁhanādaḥ siṁhadaṁṣṭraḥ siṁhagaḥ siṁhavāhanaḥ 13017109a prabhāvātmā jagatkālas tālo lokahitas taruḥ 13017109c sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ 13017110a bhūtālayo bhūtapatir ahorātram aninditaḥ 13017110c vāhitā sarvabhūtānāṁ nilayaś ca vibhur bhavaḥ 13017111a amoghaḥ saṁyato hy aśvo bhojanaḥ prāṇadhāraṇaḥ 13017111c dhr̥timān matimān dakṣaḥ satkr̥taś ca yugādhipaḥ 13017112a gopālir gopatir grāmo gocarmavasano haraḥ 13017112c hiraṇyabāhuś ca tathā guhāpālaḥ praveśinām 13017113a pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ 13017113c gandhāraś ca surālaś ca tapaḥkarmaratir dhanuḥ 13017114a mahāgīto mahānr̥tto hy apsarogaṇasevitaḥ 13017114c mahāketur dhanur dhātur naikasānucaraś calaḥ 13017115a āvedanīya āveśaḥ sarvagandhasukhāvahaḥ 13017115c toraṇas tāraṇo vāyuḥ paridhāvati caikataḥ 13017116a saṁyogo vardhano vr̥ddho mahāvr̥ddho gaṇādhipaḥ 13017116c nitya ātmasahāyaś ca devāsurapatiḥ patiḥ 13017117a yuktaś ca yuktabāhuś ca dvividhaś ca suparvaṇaḥ 13017117c āṣāḍhaś ca suṣāḍhaś ca dhruvo harihaṇo haraḥ 13017118a vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ 13017118c śirohārī vimarṣaś ca sarvalakṣaṇabhūṣitaḥ 13017119a akṣaś ca rathayogī ca sarvayogī mahābalaḥ 13017119c samāmnāyo ’samāmnāyas tīrthadevo mahārathaḥ 13017120a nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ 13017120c ratnaprabhūto raktāṅgo mahārṇavanipānavit 13017121a mūlo viśālo hy amr̥to vyaktāvyaktas taponidhiḥ 13017121c ārohaṇo nirohaś ca śailahārī mahātapāḥ 13017122a senākalpo mahākalpo yugāyugakaro hariḥ 13017122c yugarūpo mahārūpaḥ pavano gahano nagaḥ 13017123a nyāyanirvāpaṇaḥ pādaḥ paṇḍito hy acalopamaḥ 13017123c bahumālo mahāmālaḥ sumālo bahulocanaḥ 13017124a vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ 13017124c vr̥ṣabho vr̥ṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ 13017125a indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ 13017125c nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ 13017126a gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām 13017126c manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ 13017127a tarastālī karastālī ūrdhvasaṁhanano vahaḥ 13017127c chatraṁ succhatro vikhyātaḥ sarvalokāśrayo mahān 13017128a muṇḍo virūpo vikr̥to daṇḍimuṇḍo vikurvaṇaḥ 13017128c haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt 13017129a sahasramūrdhā devendraḥ sarvadevamayo guruḥ 13017129c sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakr̥t 13017130a pavitraṁ trimadhur mantraḥ kaniṣṭhaḥ kr̥ṣṇapiṅgalaḥ 13017130c brahmadaṇḍavinirmātā śataghnī śatapāśadhr̥k 13017131a padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ 13017131c gabhastir brahmakr̥d brahmā brahmavid brāhmaṇo gatiḥ 13017132a anantarūpo naikātmā tigmatejāḥ svayaṁbhuvaḥ 13017132c ūrdhvagātmā paśupatir vātaraṁhā manojavaḥ 13017133a candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ 13017133c karṇikāramahāsragvī nīlamauliḥ pinākadhr̥k 13017134a umāpatir umākānto jāhnavīdhr̥g umādhavaḥ 13017134c varo varāho varado vareśaḥ sumahāsvanaḥ 13017135a mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ 13017135c prītātmā prayatātmā ca saṁyatātmā pradhānadhr̥k 13017136a sarvapārśvasutas tārkṣyo dharmasādhāraṇo varaḥ 13017136c carācarātmā sūkṣmātmā suvr̥ṣo govr̥ṣeśvaraḥ 13017137a sādhyarṣir vasur ādityo vivasvān savitā mr̥ḍaḥ 13017137c vyāsaḥ sarvasya saṁkṣepo vistaraḥ paryayo nayaḥ 13017138a r̥tuḥ saṁvatsaro māsaḥ pakṣaḥ saṁkhyāsamāpanaḥ 13017138c kalā kāṣṭhā lavo mātrā muhūrto ’haḥ kṣapāḥ kṣaṇāḥ 13017139a viśvakṣetraṁ prajābījaṁ liṅgam ādyas tv aninditaḥ 13017139c sad asad vyaktam avyaktaṁ pitā mātā pitāmahaḥ 13017140a svargadvāraṁ prajādvāraṁ mokṣadvāraṁ triviṣṭapam 13017140c nirvāṇaṁ hlādanaṁ caiva brahmalokaḥ parā gatiḥ 13017141a devāsuravinirmātā devāsuraparāyaṇaḥ 13017141c devāsuragurur devo devāsuranamaskr̥taḥ 13017142a devāsuramahāmātro devāsuragaṇāśrayaḥ 13017142c devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ 13017143a devātidevo devarṣir devāsuravarapradaḥ 13017143c devāsureśvaro devo devāsuramaheśvaraḥ 13017144a sarvadevamayo ’cintyo devatātmātmasaṁbhavaḥ 13017144c udbhidas trikramo vaidyo virajo virajombaraḥ 13017145a īḍyo hastī suravyāghro devasiṁho nararṣabhaḥ 13017145c vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ 13017146a prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ 13017146c guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ 13017147a śr̥ṅgī śr̥ṅgapriyo babhrū rājarājo nirāmayaḥ 13017147c abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ 13017148a lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ 13017148c sthāvarāṇāṁ patiś caiva niyamendriyavardhanaḥ 13017149a siddhārthaḥ sarvabhūtārtho ’cintyaḥ satyavrataḥ śuciḥ 13017149c vratādhipaḥ paraṁ brahma muktānāṁ paramā gatiḥ 13017150a vimukto muktatejāś ca śrīmāñ śrīvardhano jagat 13017150c yathāpradhānaṁ bhagavān iti bhaktyā stuto mayā 13017151a yaṁ na brahmādayo devā vidur yaṁ na maharṣayaḥ 13017151c taṁ stavyam arcyaṁ vandyaṁ ca kaḥ stoṣyati jagatpatim 13017152a bhaktim eva puraskr̥tya mayā yajñapatir vasuḥ 13017152c tato ’bhyanujñāṁ prāpyaiva stuto matimatāṁ varaḥ 13017153a śivam ebhiḥ stuvan devaṁ nāmabhiḥ puṣṭivardhanaiḥ 13017153c nityayuktaḥ śucir bhūtvā prāpnoty ātmānam ātmanā 13017154a etad dhi paramaṁ brahma svayaṁ gītaṁ svayaṁbhuvā 13017154c r̥ṣayaś caiva devāś ca stuvanty etena tatparam 13017155a stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ 13017155c bhaktānukampī bhagavān ātmasaṁsthān karoti tān 13017156a tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ 13017156c āstikāḥ śraddadhānāś ca bahubhir janmabhiḥ stavaiḥ 13017157a jāgrataś ca svapantaś ca vrajantaḥ pathi saṁsthitāḥ 13017157c stuvanti stūyamānāś ca tuṣyanti ca ramanti ca 13017157e janmakoṭisahasreṣu nānāsaṁsārayoniṣu 13017158a jantor viśuddhapāpasya bhave bhaktiḥ prajāyate 13017158c utpannā ca bhave bhaktir ananyā sarvabhāvataḥ 13017159a kāraṇaṁ bhāvitaṁ tasya sarvamuktasya sarvataḥ 13017159c etad deveṣu duṣprāpaṁ manuṣyeṣu na labhyate 13017160a nirvighnā niścalā rudre bhaktir avyabhicāriṇī 13017160c tasyaiva ca prasādena bhaktir utpadyate nr̥ṇām 13017160e yayā yānti parāṁ siddhiṁ tadbhāvagatacetasaḥ 13017161a ye sarvabhāvopagatāḥ paratvenābhavan narāḥ 13017161c prapannavatsalo devaḥ saṁsārāt tān samuddharet 13017162a evam anye na kurvanti devāḥ saṁsāramocanam 13017162c manuṣyāṇāṁ mahādevād anyatrāpi tapobalāt 13017163a iti tenendrakalpena bhagavān sadasatpatiḥ 13017163c kr̥ttivāsāḥ stutaḥ kr̥ṣṇa taṇḍinā śuddhabuddhinā 13017164a stavam etaṁ bhagavato brahmā svayam adhārayat 13017164c brahmā provāca śakrāya śakraḥ provāca mr̥tyave 13017165a mr̥tyuḥ provāca rudrāṇāṁ rudrebhyas taṇḍim āgamat 13017165c mahatā tapasā prāptas taṇḍinā brahmasadmani 13017166a taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ 13017166c vaivasvatāya manave gautamaḥ prāha mādhava 13017167a nārāyaṇāya sādhyāya manur iṣṭāya dhīmate 13017167c yamāya prāha bhagavān sādhyo nārāyaṇo ’cyutaḥ 13017168a nāciketāya bhagavān āha vaivasvato yamaḥ 13017168c mārkaṇḍeyāya vārṣṇeya nāciketo ’bhyabhāṣata 13017169a mārkaṇḍeyān mayā prāptaṁ niyamena janārdana 13017169c tavāpy aham amitraghna stavaṁ dadmy adya viśrutam 13017169e svargyam ārogyam āyuṣyaṁ dhanyaṁ balyaṁ tathaiva ca 13017170a na tasya vighnaṁ kurvanti dānavā yakṣarākṣasāḥ 13017170c piśācā yātudhānāś ca guhyakā bhujagā api 13017171a yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ 13017171c abhagnayogo varṣaṁ tu so ’śvamedhaphalaṁ labhet 13018001 vaiśaṁpāyana uvāca 13018001a mahāyogī tataḥ prāha kr̥ṣṇadvaipāyano muniḥ 13018001c paṭhasva putra bhadraṁ te prīyatāṁ te maheśvaraḥ 13018002a purā putra mayā merau tapyatā paramaṁ tapaḥ 13018002c putrahetor mahārāja stava eṣo ’nukīrtitaḥ 13018003a labdhavān asmi tān kāmān ahaṁ vai pāṇḍunandana 13018003c tathā tvam api śarvād dhi sarvān kāmān avāpsyasi 13018004a catuḥśīrṣas tataḥ prāha śakrasya dayitaḥ sakhā 13018004c ālambāyana ity eva viśrutaḥ karuṇātmakaḥ 13018005a mayā gokarṇam āsādya tapas taptvā śataṁ samāḥ 13018005c ayonijānāṁ dāntānāṁ dharmajñānāṁ suvarcasām 13018006a ajarāṇām aduḥkhānāṁ śatavarṣasahasriṇām 13018006c labdhaṁ putraśataṁ śarvāt purā pāṇḍunr̥pātmaja 13018007a vālmīkiś cāpi bhagavān yudhiṣṭhiram abhāṣata 13018007c vivāde sāmni munibhir brahmaghno vai bhavān iti 13018007e uktaḥ kṣaṇena cāviṣṭas tenādharmeṇa bhārata 13018008a so ’ham īśānam anagham astauṣaṁ śaraṇaṁ gataḥ 13018008c muktaś cāsmy avaśaḥ pāpāt tato duḥkhavināśanaḥ 13018008e āha māṁ tripuraghno vai yaśas te ’gryaṁ bhaviṣyati 13018009a jāmadagnyaś ca kaunteyam āha dharmabhr̥tāṁ varaḥ 13018009c r̥ṣimadhye sthitas tāta tapann iva vibhāvasuḥ 13018010a pitr̥vipravadhenāham ārto vai pāṇḍavāgraja 13018010c śucir bhūtvā mahādevaṁ gatavāñ śaraṇaṁ nr̥pa 13018011a nāmabhiś cāstuvaṁ devaṁ tatas tuṣṭo ’bhavad bhavaḥ 13018011c paraśuṁ ca dadau devo divyāny astrāṇi caiva me 13018012a pāpaṁ na bhavitā te ’dya ajeyaś ca bhaviṣyasi 13018012c na te prabhavitā mr̥tyur yaśasvī ca bhaviṣyasi 13018013a āha māṁ bhagavān evaṁ śikhaṇḍī śivavigrahaḥ 13018013c yad avāptaṁ ca me sarvaṁ prasādāt tasya dhīmataḥ 13018014a asito devalaś caiva prāha pāṇḍusutaṁ nr̥pam 13018014c śāpāc chakrasya kaunteya cito dharmo ’naśan mama 13018014e tan me dharmaṁ yaśaś cāgryam āyuś caivādadad bhavaḥ 13018015a r̥ṣir gr̥tsamado nāma śakrasya dayitaḥ sakhā 13018015c prāhājamīḍhaṁ bhagavān br̥haspatisamadyutiḥ 13018016a vasiṣṭho nāma bhagavāṁś cākṣuṣasya manoḥ sutaḥ 13018016c śatakrator acintyasya satre varṣasahasrike 13018016e vartamāne ’bravīd vākyaṁ sāmni hy uccārite mayā 13018017a rathantaraṁ dvijaśreṣṭha na samyag iti vartate 13018017c samīkṣasva punar buddhyā harṣaṁ tyaktvā dvijottama 13018017e ayajñavāhinaṁ pāpam akārṣīs tvaṁ sudurmate 13018018a evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ 13018018c prajñayā rahito duḥkhī nityaṁ bhīto vanecaraḥ 13018018e daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca 13018019a naṣṭapānīyayavase mr̥gair anyaiś ca varjite 13018019c ayajñīyadrume deśe rurusiṁhaniṣevite 13018019e bhavitā tvaṁ mr̥gaḥ krūro mahāduḥkhasamanvitaḥ 13018020a tasya vākyasya nidhane pārtha jāto hy ahaṁ mr̥gaḥ 13018020c tato māṁ śaraṇaṁ prāptaṁ prāha yogī maheśvaraḥ 13018021a ajaraś cāmaraś caiva bhavitā duḥkhavarjitaḥ 13018021c sāmyaṁ samas tu te saukhyaṁ yuvayor vardhatāṁ kratuḥ 13018022a anugrahān evam eṣa karoti bhagavān vibhuḥ 13018022c paraṁ dhātā vidhātā ca sukhaduḥkhe ca sarvadā 13018023a acintya eṣa bhagavān karmaṇā manasā girā 13018023c na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ 13018024 jaigīṣavya uvāca 13018024a mamāṣṭaguṇam aiśvaryaṁ dattaṁ bhagavatā purā 13018024c yatnenālpena balinā vārāṇasyāṁ yudhiṣṭhira 13018025 gārgya uvāca 13018025a catuḥṣaṣṭyaṅgam adadāt kālajñānaṁ mamādbhutam 13018025c sarasvatyās taṭe tuṣṭo manoyajñena pāṇḍava 13018026a tulyaṁ mama sahasraṁ tu sutānāṁ brahmavādinām 13018026c āyuś caiva saputrasya saṁvatsaraśatāyutam 13018027 parāśara uvāca 13018027a prasādyāhaṁ purā śarvaṁ manasācintayaṁ nr̥pa 13018027c mahātapā mahātejā mahāyogī mahāyaśāḥ 13018027e vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ 13018028a api nāmepsitaḥ putro mama syād vai maheśvarāt 13018028c iti matvā hr̥di mataṁ prāha māṁ surasattamaḥ 13018029a mayi saṁbhavatas tasya phalāt kr̥ṣṇo bhaviṣyati 13018029c sāvarṇasya manoḥ sarge saptarṣiś ca bhaviṣyati 13018030a vedānāṁ ca sa vai vyastā kuruvaṁśakaras tathā 13018030c itihāsasya kartā ca putras te jagato hitaḥ 13018031a bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ 13018031c ajaraś cāmaraś caiva parāśara sutas tava 13018032a evam uktvā sa bhagavāṁs tatraivāntaradhīyata 13018032c yudhiṣṭhira mahāyogī vīryavān akṣayo ’vyayaḥ 13018033 māṇḍavya uvāca 13018033a acauraś cauraśaṅkāyāṁ śūle bhinno hy ahaṁ yadā 13018033c tatrasthena stuto devaḥ prāha māṁ vai maheśvaraḥ 13018034a mokṣaṁ prāpsyasi śūlāc ca jīviṣyasi samārbudam 13018034c rujā śūlakr̥tā caiva na te vipra bhaviṣyati 13018034e ādhibhir vyādhibhiś caiva varjitas tvaṁ bhaviṣyasi 13018035a pādāc caturthāt saṁbhūta ātmā yasmān mune tava 13018035c tvaṁ bhaviṣyasy anupamo janma vai saphalaṁ kuru 13018036a tīrthābhiṣekaṁ saphalaṁ tvam avighnena cāpsyasi 13018036c svargaṁ caivākṣayaṁ vipra vidadhāmi tavorjitam 13018037a evam uktvā tu bhagavān vareṇyo vr̥ṣavāhanaḥ 13018037c maheśvaro mahārāja kr̥ttivāsā mahādyutiḥ 13018037e sagaṇo daivataśreṣṭhas tatraivāntaradhīyata 13018038 gālava uvāca 13018038a viśvāmitrābhyanujñāto hy ahaṁ pitaram āgataḥ 13018038c abravīn māṁ tato mātā duḥkhitā rudatī bhr̥śam 13018039a kauśikenābhyanujñātaṁ putraṁ vedavibhūṣitam 13018039c na tāta taruṇaṁ dāntaṁ pitā tvāṁ paśyate ’nagha 13018040a śrutvā jananyā vacanaṁ nirāśo gurudarśane 13018040c niyatātmā mahādevam apaśyaṁ so ’bravīc ca mām 13018041a pitā mātā ca te tvaṁ ca putra mr̥tyuvivarjitāḥ 13018041c bhaviṣyatha viśa kṣipraṁ draṣṭāsi pitaraṁ kṣaye 13018042a anujñāto bhagavatā gr̥haṁ gatvā yudhiṣṭhira 13018042c apaśyaṁ pitaraṁ tāta iṣṭiṁ kr̥tvā viniḥsr̥tam 13018043a upaspr̥śya gr̥hītvedhmaṁ kuśāṁś ca śaraṇād gurūn 13018043c tān visr̥jya ca māṁ prāha pitā sāsrāvilekṣaṇaḥ 13018044a praṇamantaṁ pariṣvajya mūrdhni cāghrāya pāṇḍava 13018044c diṣṭyā dr̥ṣṭo ’si me putra kr̥tavidya ihāgataḥ 13018045 vaiśaṁpāyana uvāca 13018045a etāny atyadbhutāny eva karmāṇy atha mahātmanaḥ 13018045c proktāni munibhiḥ śrutvā vismayām āsa pāṇḍavaḥ 13018046a tataḥ kr̥ṣṇo ’bravīd vākyaṁ punar matimatāṁ varaḥ 13018046c yudhiṣṭhiraṁ dharmanityaṁ puruhūtam iveśvaraḥ 13018047a ādityacandrāv anilānalau ca; dyaur bhūmir āpo vasavo ’tha viśve 13018047c dhātāryamā śukrabr̥haspatī ca; rudrāḥ sasādhyā varuṇo vittagopaḥ 13018048a brahmā śakro māruto brahma satyaṁ; vedā yajñā dakṣiṇā vedavāhāḥ 13018048c somo yaṣṭā yac ca havyaṁ haviś ca; rakṣā dīkṣā niyamā ye ca ke cit 13018049a svāhā vaṣaḍ brāhmaṇāḥ saurabheyā; dharmaṁ cakraṁ kālacakraṁ caraṁ ca 13018049c yaśo damo buddhimatī sthitiś ca; śubhāśubhaṁ munayaś caiva sapta 13018050a agryā buddhir manasā darśane ca; sparśe siddhiḥ karmaṇāṁ yā ca siddhiḥ 13018050c gaṇā devānām ūṣmapāḥ somapāś ca; lekhāḥ suyāmās tuṣitā brahmakāyāḥ 13018051a ābhāsvarā gandhapā dr̥ṣṭipāś ca; vācā viruddhāś ca manoviruddhāḥ 13018051c śuddhāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca 13018052a cintāgatā ye ca deveṣu mukhyā; ye cāpy anye devatāś cājamīḍha 13018052c suparṇagandharvapiśācadānavā; yakṣās tathā pannagāś cāraṇāś ca 13018053a sūkṣmaṁ sthūlaṁ mr̥du yac cāpy asūkṣmaṁ; sukhaṁ duḥkhaṁ sukhaduḥkhāntaraṁ ca 13018053c sāṁkhyaṁ yogaṁ yat parāṇāṁ paraṁ ca; śarvāj jātaṁ viddhi yat kīrtitaṁ me 13018054a tatsaṁbhūtā bhūtakr̥to vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ 13018054c āviśyemāṁ dharaṇīṁ ye ’bhyarakṣan; purātanīṁ tasya devasya sr̥ṣṭim 13018055a vicinvantaṁ manasā toṣṭuvīmi; kiṁ cit tattvaṁ prāṇahetor nato ’smi 13018055c dadātu devaḥ sa varān iheṣṭān; abhiṣṭuto naḥ prabhur avyayaḥ sadā 13018056a imaṁ stavaṁ saṁniyamyendriyāṇi; śucir bhūtvā yaḥ puruṣaḥ paṭheta 13018056c abhagnayogo niyato ’bdam ekaṁ; sa prāpnuyād aśvamedhe phalaṁ yat 13018057a vedān kr̥tsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pr̥thivīṁ cāpi kr̥tsnām 13018057c vaiśyo lābhaṁ prāpnuyān naipuṇaṁ ca; śūdro gatiṁ pretya tathā sukhaṁ ca 13018058a stavarājam imaṁ kr̥tvā rudrāya dadhire manaḥ 13018058c sarvadoṣāpahaṁ puṇyaṁ pavitraṁ ca yaśasvinam 13018059a yāvanty asya śarīreṣu romakūpāṇi bhārata 13018059c tāvad varṣasahasrāṇi svarge vasati mānavaḥ 13019001 yudhiṣṭhira uvāca 13019001a yad idaṁ sahadharmeti procyate bharatarṣabha 13019001c pāṇigrahaṇakāle tu strīṇām etat kathaṁ smr̥tam 13019002a ārṣa eṣa bhaved dharmaḥ prājāpatyo ’tha vāsuraḥ 13019002c yad etat sahadharmeti pūrvam uktaṁ maharṣibhiḥ 13019003a saṁdehaḥ sumahān eṣa viruddha iti me matiḥ 13019003c iha yaḥ sahadharmo vai pretyāyaṁ vihitaḥ kva nu 13019004a svarge mr̥tānāṁ bhavati sahadharmaḥ pitāmaha 13019004c pūrvam ekas tu mriyate kva caikas tiṣṭhate vada 13019005a nānākarmaphalopetā nānākarmanivāsinaḥ 13019005c nānānirayaniṣṭhāntā mānuṣā bahavo yadā 13019006a anr̥tāḥ striya ity evaṁ sūtrakāro vyavasyati 13019006c yadānr̥tāḥ striyas tāta sahadharmaḥ kutaḥ smr̥taḥ 13019007a anr̥tāḥ striya ity evaṁ vedeṣv api hi paṭhyate 13019007c dharmo ’yaṁ paurvikī saṁjñā upacāraḥ kriyāvidhiḥ 13019008a gahvaraṁ pratibhāty etan mama cintayato ’niśam 13019008c niḥsaṁdeham idaṁ sarvaṁ pitāmaha yathā śrutiḥ 13019009a yad etad yādr̥śaṁ caitad yathā caitat pravartitam 13019009c nikhilena mahāprājña bhavān etad bravītu me 13019010 bhīṣma uvāca 13019010a atrāpy udāharantīmam itihāsaṁ purātanam 13019010c aṣṭāvakrasya saṁvādaṁ diśayā saha bhārata 13019011a niveṣṭukāmas tu purā aṣṭāvakro mahātapāḥ 13019011c r̥ṣer atha vadānyasya kanyāṁ vavre mahātmanaḥ 13019012a suprabhāṁ nāma vai nāmnā rūpeṇāpratimāṁ bhuvi 13019012c guṇaprabarhāṁ śīlena sādhvīṁ cāritraśobhanām 13019013a sā tasya dr̥ṣṭvaiva mano jahāra śubhalocanā 13019013c vanarājī yathā citrā vasante kusumācitā 13019014a r̥ṣis tam āha deyā me sutā tubhyaṁ śr̥ṇuṣva me 13019014c gaccha tāvad diśaṁ puṇyām uttarāṁ drakṣyase tataḥ 13019015 aṣṭāvakra uvāca 13019015a kiṁ draṣṭavyaṁ mayā tatra vaktum arhati me bhavān 13019015c tathedānīṁ mayā kāryaṁ yathā vakṣyati māṁ bhavān 13019016 vadānya uvāca 13019016a dhanadaṁ samatikramya himavantaṁ tathaiva ca 13019016c rudrasyāyatanaṁ dr̥ṣṭvā siddhacāraṇasevitam 13019017a prahr̥ṣṭaiḥ pārṣadair juṣṭaṁ nr̥tyadbhir vividhānanaiḥ 13019017c divyāṅgarāgaiḥ paiśācair vanyair nānāvidhais tathā 13019018a pāṇitālasatālaiś ca śamyātālaiḥ samais tathā 13019018c saṁprahr̥ṣṭaiḥ pranr̥tyadbhiḥ śarvas tatra niṣevyate 13019019a iṣṭaṁ kila girau sthānaṁ tad divyam anuśuśruma 13019019c nityaṁ saṁnihito devas tathā pāriṣadāḥ śubhāḥ 13019020a tatra devyā tapas taptaṁ śaṁkarārthaṁ suduścaram 13019020c atas tad iṣṭaṁ devasya tathomāyā iti śrutiḥ 13019021a tatra kūpo mahān pārśve devasyottaratas tathā 13019021c r̥tavaḥ kālarātriś ca ye divyā ye ca mānuṣāḥ 13019022a sarve devam upāsante rūpiṇaḥ kila tatra ha 13019022c tad atikramya bhavanaṁ tvayā yātavyam eva hi 13019023a tato nīlaṁ vanoddeśaṁ drakṣyase meghasaṁnibham 13019023c ramaṇīyaṁ manogrāhi tatra drakṣyasi vai striyam 13019024a tapasvinīṁ mahābhāgāṁ vr̥ddhāṁ dīkṣām anuṣṭhitām 13019024c draṣṭavyā sā tvayā tatra saṁpūjyā caiva yatnataḥ 13019025a tāṁ dr̥ṣṭvā vinivr̥ttas tvaṁ tataḥ pāṇiṁ grahīṣyasi 13019025c yady eṣa samayaḥ satyaḥ sādhyatāṁ tatra gamyatām 13020001 aṣṭāvakra uvāca 13020001a tathāstu sādhayiṣyāmi tatra yāsyāmy asaṁśayam 13020001c yatra tvaṁ vadase sādho bhavān bhavatu satyavāk 13020002 bhīṣma uvāca 13020002a tato ’gacchat sa bhagavān uttarām uttamāṁ diśam 13020002c himavantaṁ giriśreṣṭhaṁ siddhacāraṇasevitam 13020003a sa gatvā dvijaśārdūlo himavantaṁ mahāgirim 13020003c abhyagacchan nadīṁ puṇyāṁ bāhudāṁ dharmadāyinīm 13020004a aśoke vimale tīrthe snātvā tarpya ca devatāḥ 13020004c tatra vāsāya śayane kauśye sukham uvāsa ha 13020005a tato rātryāṁ vyatītāyāṁ prātar utthāya sa dvijaḥ 13020005c snātvā prāduścakārāgniṁ hutvā caiva vidhānataḥ 13020006a rudrāṇīkūpam āsādya hrade tatra samāśvasat 13020006c viśrāntaś ca samutthāya kailāsam abhito yayau 13020007a so ’paśyat kāñcanadvāraṁ dīpyamānam iva śriyā 13020007c mandākinīṁ ca nalinīṁ dhanadasya mahātmanaḥ 13020008a atha te rākṣasāḥ sarve ye ’bhirakṣanti padminīm 13020008c pratyutthitā bhagavantaṁ maṇibhadrapurogamāḥ 13020009a sa tān pratyarcayām āsa rākṣasān bhīmavikramān 13020009c nivedayata māṁ kṣipraṁ dhanadāyeti cābravīt 13020010a te rākṣasās tadā rājan bhagavantam athābruvan 13020010c asau vaiśravaṇo rājā svayam āyāti te ’ntikam 13020011a vidito bhagavān asya kāryam āgamane ca yat 13020011c paśyainaṁ tvaṁ mahābhāgaṁ jvalantam iva tejasā 13020012a tato vaiśravaṇo ’bhyetya aṣṭāvakram aninditam 13020012c vidhivat kuśalaṁ pr̥ṣṭvā tato brahmarṣim abravīt 13020013a sukhaṁ prāpto bhavān kaccit kiṁ vā mattaś cikīrṣasi 13020013c brūhi sarvaṁ kariṣyāmi yan māṁ tvaṁ vakṣyasi dvija 13020014a bhavanaṁ praviśa tvaṁ me yathākāmaṁ dvijottama 13020014c satkr̥taḥ kr̥takāryaś ca bhavān yāsyaty avighnataḥ 13020015a prāviśad bhavanaṁ svaṁ vai gr̥hītvā taṁ dvijottamam 13020015c āsanaṁ svaṁ dadau caiva pādyam arghyaṁ tathaiva ca 13020016a athopaviṣṭayos tatra maṇibhadrapurogamāḥ 13020016c niṣedus tatra kauberā yakṣagandharvarākṣasāḥ 13020017a tatas teṣāṁ niṣaṇṇānāṁ dhanado vākyam abravīt 13020017c bhavacchandaṁ samājñāya nr̥tyerann apsarogaṇāḥ 13020018a ātithyaṁ paramaṁ kāryaṁ śuśrūṣā bhavatas tathā 13020018c saṁvartatām ity uvāca munir madhurayā girā 13020019a athorvarā miśrakeśī rambhā caivorvaśī tathā 13020019c alambusā ghr̥tācī ca citrā citrāṅgadā ruciḥ 13020020a manoharā sukeśī ca sumukhī hāsinī prabhā 13020020c vidyutā praśamā dāntā vidyotā ratir eva ca 13020021a etāś cānyāś ca vai bahvyaḥ pranr̥ttāpsarasaḥ śubhāḥ 13020021c avādayaṁś ca gandharvā vādyāni vividhāni ca 13020022a atha pravr̥tte gāndharve divye r̥ṣir upāvasat 13020022c divyaṁ saṁvatsaraṁ tatra raman vai sumahātapāḥ 13020023a tato vaiśravaṇo rājā bhagavantam uvāca ha 13020023c sāgraḥ saṁvatsaro yātas tava vipreha paśyataḥ 13020024a hāryo ’yaṁ viṣayo brahman gāndharvo nāma nāmataḥ 13020024c chandato vartatāṁ vipra yathā vadati vā bhavān 13020025a atithiḥ pūjanīyas tvam idaṁ ca bhavato gr̥ham 13020025c sarvam ājñāpyatām āśu paravanto vayaṁ tvayi 13020026a atha vaiśravaṇaṁ prīto bhagavān pratyabhāṣata 13020026c arcito ’smi yathānyāyaṁ gamiṣyāmi dhaneśvara 13020027a prīto ’smi sadr̥śaṁ caiva tava sarvaṁ dhanādhipa 13020027c tava prasādād bhagavan maharṣeś ca mahātmanaḥ 13020027e niyogād adya yāsyāmi vr̥ddhimān r̥ddhimān bhava 13020028a atha niṣkramya bhagavān prayayāv uttarāmukhaḥ 13020028c kailāsaṁ mandaraṁ haimaṁ sarvān anucacāra ha 13020029a tān atītya mahāśailān kairātaṁ sthānam uttamam 13020029c pradakṣiṇaṁ tataś cakre prayataḥ śirasā naman 13020029e dharaṇīm avatīryātha pūtātmāsau tadābhavat 13020030a sa taṁ pradakṣiṇaṁ kr̥tvā triḥ śailaṁ cottarāmukhaḥ 13020030c samena bhūmibhāgena yayau prītipuraskr̥taḥ 13020031a tato ’paraṁ vanoddeśaṁ ramaṇīyam apaśyata 13020031c sarvartubhir mūlaphalaiḥ pakṣibhiś ca samanvitam 13020031e ramaṇīyair vanoddeśais tatra tatra vibhūṣitam 13020032a tatrāśramapadaṁ divyaṁ dadarśa bhagavān atha 13020032c śailāṁś ca vividhākārān kāñcanān ratnabhūṣitān 13020032e maṇibhūmau niviṣṭāś ca puṣkariṇyas tathaiva ca 13020033a anyāny api suramyāṇi dadarśa subahūny atha 13020033c bhr̥śaṁ tasya mano reme maharṣer bhāvitātmanaḥ 13020034a sa tatra kāñcanaṁ divyaṁ sarvaratnamayaṁ gr̥ham 13020034c dadarśādbhutasaṁkāśaṁ dhanadasya gr̥hād varam 13020035a mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ 13020035c vimānāni ca ramyāṇi ratnāni vividhāni ca 13020036a mandārapuṣpaiḥ saṁkīrṇā tathā mandākinī nadī 13020036c svayaṁprabhāś ca maṇayo vajrair bhūmiś ca bhūṣitā 13020037a nānāvidhaiś ca bhavanair vicitramaṇitoraṇaiḥ 13020037c muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ 13020037e manodr̥ṣṭiharai ramyaiḥ sarvataḥ saṁvr̥taṁ śubhaiḥ 13020038a r̥ṣiḥ samantato ’paśyat tatra tatra manoramam 13020038c tato ’bhavat tasya cintā kva me vāso bhaved iti 13020039a atha dvāraṁ samabhito gatvā sthitvā tato ’bravīt 13020039c atithiṁ mām anuprāptam anujānantu ye ’tra vai 13020040a atha kanyāparivr̥tā gr̥hāt tasmād viniḥsr̥tāḥ 13020040c nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ 13020041a yāṁ yām apaśyat kanyāṁ sa sā sā tasya mano ’harat 13020041c nāśaknuvad dhārayituṁ mano ’thāsyāvasīdati 13020042a tato dhr̥tiḥ samutpannā tasya viprasya dhīmataḥ 13020042c atha taṁ pramadāḥ prāhur bhagavān praviśatv iti 13020043a sa ca tāsāṁ surūpāṇāṁ tasyaiva bhavanasya ca 13020043c kautūhalasamāviṣṭaḥ praviveśa gr̥haṁ dvijaḥ 13020044a tatrāpaśyaj jarāyuktām arajombaradhāriṇīm 13020044c vr̥ddhāṁ paryaṅkam āsīnāṁ sarvābharaṇabhūṣitām 13020045a svastīti cātha tenoktā sā strī pratyavadat tadā 13020045c pratyutthāya ca taṁ vipram āsyatām ity uvāca ha 13020046 aṣṭāvakra uvāca 13020046a sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu 13020046c suprajñātā supraśāntā śeṣā gacchantu cchandataḥ 13020047a tataḥ pradakṣiṇīkr̥tya kanyās tās tam r̥ṣiṁ tadā 13020047c nirākrāman gr̥hāt tasmāt sā vr̥ddhātha vyatiṣṭhata 13020048a atha tāṁ saṁviśan prāha śayane bhāsvare tadā 13020048c tvayāpi supyatāṁ bhadre rajanī hy ativartate 13020049a saṁlāpāt tena vipreṇa tathā sā tatra bhāṣitā 13020049c dvitīye śayane divye saṁviveśa mahāprabhe 13020050a atha sā vepamānāṅgī nimittaṁ śītajaṁ tadā 13020050c vyapadiśya maharṣer vai śayanaṁ cādhyarohata 13020051a svāgataṁ svāgatenāstu bhagavāṁs tām abhāṣata 13020051c sopāgūhad bhujābhyāṁ tu r̥ṣiṁ prītyā nararṣabha 13020052a nirvikāram r̥ṣiṁ cāpi kāṣṭhakuḍyopamaṁ tadā 13020052c duḥkhitā prekṣya saṁjalpam akārṣīd r̥ṣiṇā saha 13020053a brahman na kāmakāro ’sti strīṇāṁ puruṣato dhr̥tiḥ 13020053c kāmena mohitā cāhaṁ tvāṁ bhajantīṁ bhajasva mām 13020054a prahr̥ṣṭo bhava viprarṣe samāgaccha mayā saha 13020054c upagūha ca māṁ vipra kāmārtāhaṁ bhr̥śaṁ tvayi 13020055a etad dhi tava dharmātmaṁs tapasaḥ pūjyate phalam 13020055c prārthitaṁ darśanād eva bhajamānāṁ bhajasva mām 13020056a sadma cedaṁ vanaṁ cedaṁ yac cānyad api paśyasi 13020056c prabhutvaṁ tava sarvatra mayi caiva na saṁśayaḥ 13020057a sarvān kāmān vidhāsyāmi ramasva sahito mayā 13020057c ramaṇīye vane vipra sarvakāmaphalaprade 13020058a tvadvaśāhaṁ bhaviṣyāmi raṁsyase ca mayā saha 13020058c sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ 13020059a nātaḥ paraṁ hi nārīṇāṁ kāryaṁ kiṁ cana vidyate 13020059c yathā puruṣasaṁsargaḥ param etad dhi naḥ phalam 13020060a ātmacchandena vartante nāryo manmathacoditāḥ 13020060c na ca dahyanti gacchantyaḥ sutaptair api pāṁsubhiḥ 13020061 aṣṭāvakra uvāca 13020061a paradārān ahaṁ bhadre na gaccheyaṁ kathaṁ cana 13020061c dūṣitaṁ dharmaśāstreṣu paradārābhimarśanam 13020062a bhadre niveṣṭukāmaṁ māṁ viddhi satyena vai śape 13020062c viṣayeṣv anabhijño ’haṁ dharmārthaṁ kila saṁtatiḥ 13020063a evaṁ lokān gamiṣyāmi putrair iti na saṁśayaḥ 13020063c bhadre dharmaṁ vijānīṣva jñātvā coparamasva ha 13020064 stry uvāca 13020064a nānilo ’gnir na varuṇo na cānye tridaśā dvija 13020064c priyāḥ strīṇāṁ yathā kāmo ratiśīlā hi yoṣitaḥ 13020065a sahasraikā yatā nārī prāpnotīha kadā cana 13020065c tathā śatasahasreṣu yadi kā cit pativratā 13020066a naitā jānanti pitaraṁ na kulaṁ na ca mātaram 13020066c na bhrātr̥̄n na ca bhartāraṁ na putrān na ca devarān 13020067a līlāyantyaḥ kulaṁ ghnanti kūlānīva saridvarāḥ 13020067c doṣāṁś ca mandān mandāsu prajāpatir abhāṣata 13020068 bhīṣma uvāca 13020068a tataḥ sa r̥ṣir ekāgras tāṁ striyaṁ pratyabhāṣata 13020068c āsyatāṁ ruciraṁ chandaḥ kiṁ vā kāryaṁ bravīhi me 13020069a sā strī provāca bhagavan drakṣyase deśakālataḥ 13020069c vasa tāvan mahāprājña kr̥takr̥tyo gamiṣyasi 13020070a brahmarṣis tām athovāca sa tatheti yudhiṣṭhira 13020070c vatsye ’haṁ yāvad utsāho bhavatyā nātra saṁśayaḥ 13020071a atharṣir abhisaṁprekṣya striyaṁ tāṁ jarayānvitām 13020071c cintāṁ paramikāṁ bheje saṁtapta iva cābhavat 13020072a yad yad aṅgaṁ hi so ’paśyat tasyā viprarṣabhas tadā 13020072c nāramat tatra tatrāsya dr̥ṣṭī rūpaparājitā 13020073a devateyaṁ gr̥hasyāsya śāpān nūnaṁ virūpitā 13020073c asyāś ca kāraṇaṁ vettuṁ na yuktaṁ sahasā mayā 13020074a iti cintāviṣaktasya tam arthaṁ jñātum icchataḥ 13020074c vyagamat tad ahaḥśeṣaṁ manasā vyākulena tu 13020075a atha sā strī tadovāca bhagavan paśya vai raveḥ 13020075c rūpaṁ saṁdhyābhrasaṁyuktaṁ kim upasthāpyatāṁ tava 13020076a sa uvāca tadā tāṁ strīṁ snānodakam ihānaya 13020076c upāsiṣye tataḥ saṁdhyāṁ vāgyato niyatendriyaḥ 13021001 bhīṣma uvāca 13021001a atha sā strī tam uktvā tu vipram evaṁ bhavatv iti 13021001c tailaṁ divyam upādāya snānaśāṭīm upānayat 13021002a anujñātā ca muninā sā strī tena mahātmanā 13021002c athāsya tailenāṅgāni sarvāṇy evābhyamr̥kṣayat 13021003a śanaiś cotsāditas tatra snānaśālām upāgamat 13021003c bhadrāsanaṁ tataś citraṁ r̥ṣir anvāviśan navam 13021004a athopaviṣṭaś ca yadā tasmin bhadrāsane tadā 13021004c snāpayām āsa śanakais tam r̥ṣiṁ sukhahastavat 13021004e divyaṁ ca vidhivac cakre sopacāraṁ munes tadā 13021005a sa tena susukhoṣṇena tasyā hastasukhena ca 13021005c vyatītāṁ rajanīṁ kr̥tsnāṁ nājānāt sa mahāvrataḥ 13021006a tata utthāya sa munis tadā paramavismitaḥ 13021006c pūrvasyāṁ diśi sūryaṁ ca so ’paśyad uditaṁ divi 13021007a tasya buddhir iyaṁ kiṁ nu mohas tattvam idaṁ bhavet 13021007c athopāsya sahasrāṁśuṁ kiṁ karomīty uvāca tām 13021008a sā cāmr̥tarasaprakhyam r̥ṣer annam upāharat 13021008c tasya svādutayānnasya na prabhūtaṁ cakāra saḥ 13021008e vyagamac cāpy ahaḥśeṣaṁ tataḥ saṁdhyāgamat punaḥ 13021009a atha strī bhagavantaṁ sā supyatām ity acodayat 13021009c tatra vai śayane divye tasya tasyāś ca kalpite 13021010 aṣṭāvakra uvāca 13021010a na bhadre paradāreṣu mano me saṁprasajjati 13021010c uttiṣṭha bhadre bhadraṁ te svapa vai viramasva ca 13021011 bhīṣma uvāca 13021011a sā tadā tena vipreṇa tathā dhr̥tyā nivartitā 13021011c svatantrāsmīty uvācainaṁ na dharmacchalam asti te 13021012 aṣṭāvakra uvāca 13021012a nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ 13021012c prajāpatimataṁ hy etan na strī svātantryam arhati 13021013 stry uvāca 13021013a bādhate maithunaṁ vipra mama bhaktiṁ ca paśya vai 13021013c adharmaṁ prāpsyase vipra yan māṁ tvaṁ nābhinandasi 13021014 aṣṭāvakra uvāca 13021014a haranti doṣajātāni naraṁ jātaṁ yathecchakam 13021014c prabhavāmi sadā dhr̥tyā bhadre svaṁ śayanaṁ vraja 13021015 stry uvāca 13021015a śirasā praṇame vipra prasādaṁ kartum arhasi 13021015c bhūmau nipatamānāyāḥ śaraṇaṁ bhava me ’nagha 13021016a yadi vā doṣajātaṁ tvaṁ paradāreṣu paśyasi 13021016c ātmānaṁ sparśayāmy adya pāṇiṁ gr̥hṇīṣva me dvija 13021017a na doṣo bhavitā caiva satyenaitad bravīmy aham 13021017c svatantrāṁ māṁ vijānīhi yo ’dharmaḥ so ’stu vai mayi 13021018 aṣṭāvakra uvāca 13021018a svatantrā tvaṁ kathaṁ bhadre brūhi kāraṇam atra vai 13021018c nāsti loke hi kā cit strī yā vai svātantryam arhati 13021019a pitā rakṣati kaumāre bhartā rakṣati yauvane 13021019c putrāś ca sthavirībhāve na strī svātantryam arhati 13021020 stry uvāca 13021020a kaumāraṁ brahmacaryaṁ me kanyaivāsmi na saṁśayaḥ 13021020c kuru mā vimatiṁ vipra śraddhāṁ vijahi mā mama 13021021 aṣṭāvakra uvāca 13021021a yathā mama tathā tubhyaṁ yathā tava tathā mama 13021021c jijñāseyam r̥ṣes tasya vighnaḥ satyaṁ nu kiṁ bhavet 13021022a āścaryaṁ paramaṁ hīdaṁ kiṁ nu śreyo hi me bhavet 13021022c divyābharaṇavastrā hi kanyeyaṁ mām upasthitā 13021023a kiṁ tv asyāḥ paramaṁ rūpaṁ jīrṇam āsīt kathaṁ punaḥ 13021023c kanyārūpam ihādyaiva kim ihātrottaraṁ bhavet 13021024a yathā paraṁ śaktidhr̥ter na vyutthāsye kathaṁ cana 13021024c na rocaye hi vyutthānaṁ dhr̥tyaivaṁ sādhayāmy aham 13022001 yudhiṣṭhira uvāca 13022001a na bibheti kathaṁ sā strī śāpasya paramadyuteḥ 13022001c kathaṁ nivr̥tto bhagavāṁs tad bhavān prabravītu me 13022002 bhīṣma uvāca 13022002a aṣṭāvakro ’nvapr̥cchat tāṁ rūpaṁ vikuruṣe katham 13022002c na cānr̥taṁ te vaktavyaṁ brūhi brāhmaṇakāmyayā 13022003 stry uvāca 13022003a dyāvāpr̥thivīmātraiṣā kāmyā brāhmaṇasattama 13022003c śr̥ṇuṣvāvahitaḥ sarvaṁ yad idaṁ satyavikrama 13022004a uttarāṁ māṁ diśaṁ viddhi dr̥ṣṭaṁ strīcāpalaṁ ca te 13022004c avyutthānena te lokā jitāḥ satyaparākrama 13022005a jijñāseyaṁ prayuktā me sthirīkartuṁ tavānagha 13022005c sthavirāṇām api strīṇāṁ bādhate maithunajvaraḥ 13022006a tuṣṭaḥ pitāmahas te ’dya tathā devāḥ savāsavāḥ 13022006c sa tvaṁ yena ca kāryeṇa saṁprāpto bhagavān iha 13022007a preṣitas tena vipreṇa kanyāpitrā dvijarṣabha 13022007c tavopadeśaṁ kartuṁ vai tac ca sarvaṁ kr̥taṁ mayā 13022008a kṣemī gamiṣyasi gr̥hāñ śramaś ca na bhaviṣyati 13022008c kanyāṁ prāpsyasi tāṁ vipra putriṇī ca bhaviṣyati 13022009a kāmyayā pr̥ṣṭavāṁs tvaṁ māṁ tato vyāhr̥tam uttaram 13022009c anatikramaṇīyaiṣā kr̥tsnair lokais tribhiḥ sadā 13022010a gacchasva sukr̥taṁ kr̥tvā kiṁ vānyac chrotum icchasi 13022010c yāvad bravīmi viprarṣe aṣṭāvakra yathātatham 13022011a r̥ṣiṇā prasāditā cāsmi tava hetor dvijarṣabha 13022011c tasya saṁmānanārthaṁ me tvayi vākyaṁ prabhāṣitam 13022012a śrutvā tu vacanaṁ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ 13022012c anujñātas tayā cāpi svagr̥haṁ punar āvrajat 13022013a gr̥ham āgamya viśrāntaḥ svajanaṁ pratipūjya ca 13022013c abhyagacchata taṁ vipraṁ nyāyataḥ kurunandana 13022014a pr̥ṣṭaś ca tena vipreṇa dr̥ṣṭaṁ tv etan nidarśanam 13022014c prāha vipraṁ tadā vipraḥ suprītenāntarātmanā 13022015a bhavatāham anujñātaḥ prasthito gandhamādanam 13022015c tasya cottarato deśe dr̥ṣṭaṁ tad daivataṁ mahat 13022016a tayā cāham anujñāto bhavāṁś cāpi prakīrtitaḥ 13022016c śrāvitaś cāpi tad vākyaṁ gr̥ham abhyāgataḥ prabho 13022017a tam uvāca tato vipraḥ pratigr̥hṇīṣva me sutām 13022017c nakṣatratithisaṁyoge pātraṁ hi paramaṁ bhavān 13022018 bhīṣma uvāca 13022018a aṣṭāvakras tathety uktvā pratigr̥hya ca tāṁ prabho 13022018c kanyāṁ paramadharmātmā prītimāṁś cābhavat tadā 13022019a kanyāṁ tāṁ pratigr̥hyaiva bhāryāṁ paramaśobhanām 13022019c uvāsa muditas tatra āśrame sve gatajvaraḥ 13023001 yudhiṣṭhira uvāca 13023001a kim āhur bharataśreṣṭha pātraṁ viprāḥ sanātanam 13023001c brāhmaṇaṁ liṅginaṁ caiva brāhmaṇaṁ vāpy aliṅginam 13023002 bhīṣma uvāca 13023002a svavr̥ttim abhipannāya liṅgine vetarāya vā 13023002c deyam āhur mahārāja ubhāv etau tapasvinau 13023003 yudhiṣṭhira uvāca 13023003a śraddhayā parayā pūto yaḥ prayacched dvijātaye 13023003c havyaṁ kavyaṁ tathā dānaṁ ko doṣaḥ syāt pitāmaha 13023004 bhīṣma uvāca 13023004a śraddhāpūto naras tāta durdānto ’pi na saṁśayaḥ 13023004c pūto bhavati sarvatra kiṁ punas tvaṁ mahīpate 13023005 yudhiṣṭhira uvāca 13023005a na brāhmaṇaṁ parīkṣeta daiveṣu satataṁ naraḥ 13023005c kavyapradāne tu budhāḥ parīkṣyaṁ brāhmaṇaṁ viduḥ 13023006 bhīṣma uvāca 13023006a na brāhmaṇaḥ sādhayate havyaṁ daivāt prasidhyati 13023006c devaprasādād ijyante yajamānā na saṁśayaḥ 13023007a brāhmaṇā bharataśreṣṭha satataṁ brahmavādinaḥ 13023007c mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān 13023008 yudhiṣṭhira uvāca 13023008a apūrvo ’py atha vā vidvān saṁbandhī vātha yo bhavet 13023008c tapasvī yajñaśīlo vā kathaṁ pātraṁ bhavet tu saḥ 13023009 bhīṣma uvāca 13023009a kulīnaḥ karmakr̥d vaidyas tathā cāpy ānr̥śaṁsyavān 13023009c hrīmān r̥juḥ satyavādī pātraṁ pūrve ca te trayaḥ 13023010a tatredaṁ śr̥ṇu me pārtha caturṇāṁ tejasāṁ matam 13023010c pr̥thivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi 13023011 pr̥thivy uvāca 13023011a yathā mahārṇave kṣiptaḥ kṣipraṁ loṣṭo vinaśyati 13023011c tathā duścaritaṁ sarvaṁ trayy āvr̥ttyā vinaśyati 13023012 kāśyapa uvāca 13023012a sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ; sāṁkhyaṁ purāṇaṁ ca kule ca janma 13023012c naitāni sarvāṇi gatir bhavanti; śīlavyapetasya narasya rājan 13023013 agnir uvāca 13023013a adhīyānaḥ paṇḍitaṁ manyamāno; yo vidyayā hanti yaśaḥ pareṣām 13023013c brahman sa tenācarate brahmahatyāṁ; lokās tasya hy antavanto bhavanti 13023014 mārkaṇḍeya uvāca 13023014a aśvamedhasahasraṁ ca satyaṁ ca tulayā dhr̥tam 13023014c nābhijānāmi yady asya satyasyārdham avāpnuyāt 13023015 bhīṣma uvāca 13023015a ity uktvā te jagmur āśu catvāro ’mitatejasaḥ 13023015c pr̥thivī kāśyapo ’gniś ca prakr̥ṣṭāyuś ca bhārgavaḥ 13023016 yudhiṣṭhira uvāca 13023016a yad idaṁ brāhmaṇā loke vratino bhuñjate haviḥ 13023016c bhuktaṁ brāhmaṇakāmāya kathaṁ tat sukr̥taṁ bhavet 13023017 bhīṣma uvāca 13023017a ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ 13023017c bhuñjate brahmakāmāya vrataluptā bhavanti te 13023018 yudhiṣṭhira uvāca 13023018a anekāntaṁ bahudvāraṁ dharmam āhur manīṣiṇaḥ 13023018c kiṁ niścitaṁ bhavet tatra tan me brūhi pitāmaha 13023019 bhīṣma uvāca 13023019a ahiṁsā satyam akrodha ānr̥śaṁsyaṁ damas tathā 13023019c ārjavaṁ caiva rājendra niścitaṁ dharmalakṣaṇam 13023020a ye tu dharmaṁ praśaṁsantaś caranti pr̥thivīm imām 13023020c anācarantas tad dharmaṁ saṁkare niratāḥ prabho 13023021a tebhyo ratnaṁ hiraṇyaṁ vā gām aśvān vā dadāti yaḥ 13023021c daśa varṣāṇi viṣṭhāṁ sa bhuṅkte nirayam āśritaḥ 13023022a medānāṁ pulkasānāṁ ca tathaivāntāvasāyinām 13023022c kr̥taṁ karmākr̥taṁ cāpi rāgamohena jalpatām 13023023a vaiśvadevaṁ ca ye mūḍhā viprāya brahmacāriṇe 13023023c dadatīha na rājendra te lokān bhuñjate ’śubhān 13023024 yudhiṣṭhira uvāca 13023024a kiṁ paraṁ brahmacaryasya kiṁ paraṁ dharmalakṣaṇam 13023024c kiṁ ca śreṣṭhatamaṁ śaucaṁ tan me brūhi pitāmaha 13023025 bhīṣma uvāca 13023025a brahmacaryaṁ paraṁ tāta madhumāṁsasya varjanam 13023025c maryādāyāṁ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam 13023026 yudhiṣṭhira uvāca 13023026a kasmin kāle cared dharmaṁ kasmin kāle ’rtham ācaret 13023026c kasmin kāle sukhī ca syāt tan me brūhi pitāmaha 13023027 bhīṣma uvāca 13023027a kālyam arthaṁ niṣeveta tato dharmam anantaram 13023027c paścāt kāmaṁ niṣeveta na ca gacchet prasaṅgitām 13023028a brāhmaṇāṁś cābhimanyeta gurūṁś cāpy abhipūjayet 13023028c sarvabhūtānulomaś ca mr̥duśīlaḥ priyaṁvadaḥ 13023029a adhikāre yad anr̥taṁ rājagāmi ca paiśunam 13023029c guroś cālīkakaraṇaṁ samaṁ tad brahmahatyayā 13023030a praharen na narendreṣu na gāṁ hanyāt tathaiva ca 13023030c bhrūṇahatyāsamaṁ caitad ubhayaṁ yo niṣevate 13023031a nāgniṁ parityajej jātu na ca vedān parityajet 13023031c na ca brāhmaṇam ākrośet samaṁ tad brahmahatyayā 13023032 yudhiṣṭhira uvāca 13023032a kīdr̥śāḥ sādhavo viprāḥ kebhyo dattaṁ mahāphalam 13023032c kīdr̥śānāṁ ca bhoktavyaṁ tan me brūhi pitāmaha 13023033 bhīṣma uvāca 13023033a akrodhanā dharmaparāḥ satyanityā dame ratāḥ 13023033c tādr̥śāḥ sādhavo viprās tebhyo dattaṁ mahāphalam 13023034a amāninaḥ sarvasahā dr̥ṣṭārthā vijitendriyāḥ 13023034c sarvabhūtahitā maitrās tebhyo dattaṁ mahāphalam 13023035a alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ 13023035c svakarmaniratā ye ca tebhyo dattaṁ mahāphalam 13023036a sāṅgāṁś ca caturo vedān yo ’dhīyīta dvijarṣabhaḥ 13023036c ṣaḍbhyo nivr̥ttaḥ karmabhyas taṁ pātram r̥ṣayo viduḥ 13023037a ye tv evaṁguṇajātīyās tebhyo dattaṁ mahāphalam 13023037c sahasraguṇam āpnoti guṇārhāya pradāyakaḥ 13023038a prajñāśrutābhyāṁ vr̥ttena śīlena ca samanvitaḥ 13023038c tārayeta kulaṁ kr̥tsnam eko ’pīha dvijarṣabhaḥ 13023039a gām aśvaṁ vittam annaṁ vā tadvidhe pratipādayet 13023039c dravyāṇi cānyāni tathā pretyabhāve na śocati 13023040a tārayeta kulaṁ kr̥tsnam eko ’pīha dvijottamaḥ 13023040c kim aṅga punar ekaṁ vai tasmāt pātraṁ samācaret 13023041a niśamya ca guṇopetaṁ brāhmaṇaṁ sādhusaṁmatam 13023041c dūrād ānāyayet kr̥tye sarvataś cābhipūjayet 13024001 yudhiṣṭhira uvāca 13024001a śrāddhakāle ca daive ca dharme cāpi pitāmaha 13024001c icchāmīha tvayākhyātaṁ vihitaṁ yat surarṣibhiḥ 13024002 bhīṣma uvāca 13024002a daivaṁ pūrvāhṇike kuryād aparāhṇe tu paitr̥kam 13024002c maṅgalācārasaṁpannaḥ kr̥taśaucaḥ prayatnavān 13024003a manuṣyāṇāṁ tu madhyāhne pradadyād upapattitaḥ 13024003c kālahīnaṁ tu yad dānaṁ taṁ bhāgaṁ rakṣasāṁ viduḥ 13024004a laṅghitaṁ cāvalīḍhaṁ ca kalipūrvaṁ ca yat kr̥tam 13024004c rajasvalābhir dr̥ṣṭaṁ ca taṁ bhāgaṁ rakṣasāṁ viduḥ 13024005a avaghuṣṭaṁ ca yad bhuktam avratena ca bhārata 13024005c parāmr̥ṣṭaṁ śunā caiva taṁ bhāgaṁ rakṣasāṁ viduḥ 13024006a keśakīṭāvapatitaṁ kṣutaṁ śvabhir avekṣitam 13024006c ruditaṁ cāvadhūtaṁ ca taṁ bhāgaṁ rakṣasāṁ viduḥ 13024007a niroṁkāreṇa yad bhuktaṁ saśastreṇa ca bhārata 13024007c durātmanā ca yad bhuktaṁ taṁ bhāgaṁ rakṣasāṁ viduḥ 13024008a parocchiṣṭaṁ ca yad bhuktaṁ paribhuktaṁ ca yad bhavet 13024008c daive pitrye ca satataṁ taṁ bhāgaṁ rakṣasāṁ viduḥ 13024009a garhitaṁ ninditaṁ caiva pariviṣṭaṁ samanyunā 13024009c daivaṁ vāpy atha vā paitryaṁ taṁ bhāgaṁ rakṣasāṁ viduḥ 13024010a mantrahīnaṁ kriyāhīnaṁ yac chrāddhaṁ pariviṣyate 13024010c tribhir varṇair naraśreṣṭha taṁ bhāgaṁ rakṣasāṁ viduḥ 13024011a ājyāhutiṁ vinā caiva yat kiṁ cit pariviṣyate 13024011c durācāraiś ca yad bhuktaṁ taṁ bhāgaṁ rakṣasāṁ viduḥ 13024012a ye bhāgā rakṣasāṁ proktās ta uktā bharatarṣabha 13024012c ata ūrdhvaṁ visargasya parīkṣāṁ brāhmaṇe śr̥ṇu 13024013a yāvantaḥ patitā viprā jaḍonmattās tathaiva ca 13024013c daive vāpy atha vā pitrye rājan nārhanti ketanam 13024014a śvitrī kuṣṭhī ca klībaś ca tathā yakṣmahataś ca yaḥ 13024014c apasmārī ca yaś cāndho rājan nārhanti satkr̥tim 13024015a cikitsakā devalakā vr̥thāniyamadhāriṇaḥ 13024015c somavikrayiṇaś caiva śrāddhe nārhanti ketanam 13024016a gāyanā nartakāś caiva plavakā vādakās tathā 13024016c kathakā yodhakāś caiva rājan nārhanti ketanam 13024017a hotāro vr̥ṣalānāṁ ca vr̥ṣalādhyāpakās tathā 13024017c tathā vr̥ṣalaśiṣyāś ca rājan nārhanti ketanam 13024018a anuyoktā ca yo vipro anuyuktaś ca bhārata 13024018c nārhatas tāv api śrāddhaṁ brahmavikrayiṇau hi tau 13024019a agraṇīr yaḥ kr̥taḥ pūrvaṁ varṇāvaraparigrahaḥ 13024019c brāhmaṇaḥ sarvavidyo ’pi rājan nārhati ketanam 13024020a anagnayaś ca ye viprā mr̥taniryātakāś ca ye 13024020c stenāś ca patitāś caiva rājan nārhanti ketanam 13024021a aparijñātapūrvāś ca gaṇapūrvāś ca bhārata 13024021c putrikāpūrvaputrāś ca śrāddhe nārhanti ketanam 13024022a r̥ṇakartā ca yo rājan yaś ca vārdhuṣiko dvijaḥ 13024022c prāṇivikrayavr̥ttiś ca rājan nārhanti ketanam 13024023a strīpūrvāḥ kāṇḍapr̥ṣṭhāś ca yāvanto bharatarṣabha 13024023c ajapā brāhmaṇāś caiva śrāddhe nārhanti ketanam 13024024a śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha 13024024c dātuḥ pratigrahītuś ca śr̥ṇuṣvānugrahaṁ punaḥ 13024025a cīrṇavratā guṇair yuktā bhaveyur ye ’pi karṣakāḥ 13024025c sāvitrījñāḥ kriyāvantas te rājan ketanakṣamāḥ 13024026a kṣātradharmiṇam apy ājau ketayet kulajaṁ dvijam 13024026c na tv eva vaṇijaṁ tāta śrāddheṣu parikalpayet 13024027a agnihotrī ca yo vipro grāmavāsī ca yo bhavet 13024027c astenaś cātithijñaś ca sa rājan ketanakṣamaḥ 13024028a sāvitrīṁ japate yas tu trikālaṁ bharatarṣabha 13024028c bhikṣāvr̥ttiḥ kriyāvāṁś ca sa rājan ketanakṣamaḥ 13024029a uditāstamito yaś ca tathaivāstamitoditaḥ 13024029c ahiṁsraś cālpadoṣaś ca sa rājan ketanakṣamaḥ 13024030a akalkako hy atarkaś ca brāhmaṇo bharatarṣabha 13024030c sasaṁjño bhaikṣyavr̥ttiś ca sa rājan ketanakṣamaḥ 13024031a avratī kitavaḥ stenaḥ prāṇivikrayy atho vaṇik 13024031c paścāc ca pītavān somaṁ sa rājan ketanakṣamaḥ 13024032a arjayitvā dhanaṁ pūrvaṁ dāruṇaiḥ kr̥ṣikarmabhiḥ 13024032c bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ 13024033a brahmavikrayanirdiṣṭaṁ striyā yac cārjitaṁ dhanam 13024033c adeyaṁ pitr̥devebhyo yac ca klaibyād upārjitam 13024034a kriyamāṇe ’pavarge tu yo dvijo bharatarṣabha 13024034c na vyāharati yad yuktaṁ tasyādharmo gavānr̥tam 13024035a śrāddhasya brāhmaṇaḥ kālaḥ prāptaṁ dadhi ghr̥taṁ tathā 13024035c somakṣayaś ca māṁsaṁ ca yad āraṇyaṁ yudhiṣṭhira 13024036a śrāddhāpavarge viprasya svadhā vai svaditā bhavet 13024036c kṣatriyasyāpy atho brūyāt prīyantāṁ pitaras tv iti 13024037a apavarge tu vaiśyasya śrāddhakarmaṇi bhārata 13024037c akṣayyam abhidhātavyaṁ svasti śūdrasya bhārata 13024038a puṇyāhavācanaṁ daive brāhmaṇasya vidhīyate 13024038c etad eva niroṁkāraṁ kṣatriyasya vidhīyate 13024038e vaiśyasya caiva vaktavyaṁ prīyantāṁ devatā iti 13024039a karmaṇām ānupūrvīṁ ca vidhipūrvakr̥taṁ śr̥ṇu 13024039c jātakarmādikān sarvāṁs triṣu varṇeṣu bhārata 13024039e brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira 13024040a viprasya raśanā mauñjī maurvī rājanyagāminī 13024040c bālvajīty eva vaiśyasya dharma eṣa yudhiṣṭhira 13024041a dātuḥ pratigrahītuś ca dharmādharmāv imau śr̥ṇu 13024041c brāhmaṇasyānr̥te ’dharmaḥ proktaḥ pātakasaṁjñitaḥ 13024041e caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smr̥taḥ 13024042a nānyatra brāhmaṇo ’śnīyāt pūrvaṁ vipreṇa ketitaḥ 13024042c yavīyān paśuhiṁsāyāṁ tulyadharmo bhavet sa hi 13024043a atha rājanyavaiśyābhyāṁ yady aśnīyāt tu ketitaḥ 13024043c yavīyān paśuhiṁsāyāṁ bhāgārdhaṁ samavāpnuyāt 13024044a daivaṁ vāpy atha vā pitryaṁ yo ’śnīyād brāhmaṇādiṣu 13024044c asnāto brāhmaṇo rājaṁs tasyādharmo gavānr̥tam 13024045a āśauco brāhmaṇo rājan yo ’śnīyād brāhmaṇādiṣu 13024045c jñānapūrvam atho lobhāt tasyādharmo gavānr̥tam 13024046a annenānnaṁ ca yo lipset karmārthaṁ caiva bhārata 13024046c āmantrayati rājendra tasyādharmo ’nr̥taṁ smr̥tam 13024047a avedavratacāritrās tribhir varṇair yudhiṣṭhira 13024047c mantravat pariviṣyante teṣv adharmo gavānr̥tam 13024048 yudhiṣṭhira uvāca 13024048a pitryaṁ vāpy atha vā daivaṁ dīyate yat pitāmaha 13024048c etad icchāmy ahaṁ śrotuṁ dattaṁ yeṣu mahāphalam 13024049 bhīṣma uvāca 13024049a yeṣāṁ dārāḥ pratīkṣante suvr̥ṣṭim iva karṣakāḥ 13024049c uccheṣapariśeṣaṁ hi tān bhojaya yudhiṣṭhira 13024050a cāritraniyatā rājan ye kr̥śāḥ kr̥śavr̥ttayaḥ 13024050c arthinaś copagacchanti teṣu dattaṁ mahāphalam 13024051a tadbhaktās tadgr̥hā rājaṁs taddhanās tadapāśrayāḥ 13024051c arthinaś ca bhavanty arthe teṣu dattaṁ mahāphalam 13024052a taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira 13024052c arthino bhoktum icchanti teṣu dattaṁ mahāphalam 13024053a akalkakasya viprasya bhaikṣotkarakr̥tātmanaḥ 13024053c baṭavo yasya bhikṣanti tebhyo dattaṁ mahāphalam 13024054a hr̥tasvā hr̥tadārāś ca ye viprā deśasaṁplave 13024054c arthārtham abhigacchanti tebhyo dattaṁ mahāphalam 13024055a vratino niyamasthāś ca ye viprāḥ śrutasaṁmatāḥ 13024055c tatsamāptyartham icchanti teṣu dattaṁ mahāphalam 13024056a avyutkrāntāś ca dharmeṣu pāṣaṇḍasamayeṣu ca 13024056c kr̥śaprāṇāḥ kr̥śadhanās teṣu dattaṁ mahāphalam 13024057a kr̥tasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ 13024057c spr̥hayanti ca bhuktānnaṁ teṣu dattaṁ mahāphalam 13024058a tapasvinas taponiṣṭhās teṣāṁ bhaikṣacarāś ca ye 13024058c arthinaḥ kiṁ cid icchanti teṣu dattaṁ mahāphalam 13024059a mahāphalavidhir dāne śrutas te bharatarṣabha 13024059c nirayaṁ yena gacchanti svargaṁ caiva hi tac chr̥ṇu 13024060a gurvarthaṁ vābhayārthaṁ vā varjayitvā yudhiṣṭhira 13024060c ye ’nr̥taṁ kathayanti sma te vai nirayagāminaḥ 13024061a paradārābhihartāraḥ paradārābhimarśinaḥ 13024061c paradāraprayoktāras te vai nirayagāminaḥ 13024062a ye parasvāpahartāraḥ parasvānāṁ ca nāśakāḥ 13024062c sūcakāś ca pareṣāṁ ye te vai nirayagāminaḥ 13024063a prapāṇāṁ ca sabhānāṁ ca saṁkramāṇāṁ ca bhārata 13024063c agārāṇāṁ ca bhettāro narā nirayagāminaḥ 13024064a anāthāṁ pramadāṁ bālāṁ vr̥ddhāṁ bhītāṁ tapasvinīm 13024064c vañcayanti narā ye ca te vai nirayagāminaḥ 13024065a vr̥tticchedaṁ gr̥hacchedaṁ dāracchedaṁ ca bhārata 13024065c mitracchedaṁ tathāśāyās te vai nirayagāminaḥ 13024066a sūcakāḥ saṁdhibhettāraḥ paravr̥ttyupajīvakāḥ 13024066c akr̥tajñāś ca mitrāṇāṁ te vai nirayagāminaḥ 13024067a pāṣaṇḍā dūṣakāś caiva samayānāṁ ca dūṣakāḥ 13024067c ye pratyavasitāś caiva te vai nirayagāminaḥ 13024068a kr̥tāśaṁ kr̥tanirveśaṁ kr̥tabhaktaṁ kr̥taśramam 13024068c bhedair ye vyapakarṣanti te vai nirayagāminaḥ 13024069a paryaśnanti ca ye dārān agnibhr̥tyātithīṁs tathā 13024069c utsannapitr̥devejyās te vai nirayagāminaḥ 13024070a vedavikrayiṇaś caiva vedānāṁ caiva dūṣakāḥ 13024070c vedānāṁ lekhakāś caiva te vai nirayagāminaḥ 13024071a cāturāśramyabāhyāś ca śrutibāhyāś ca ye narāḥ 13024071c vikarmabhiś ca jīvanti te vai nirayagāminaḥ 13024072a keśavikrayikā rājan viṣavikrayikāś ca ye 13024072c kṣīravikrayikāś caiva te vai nirayagāminaḥ 13024073a brāhmaṇānāṁ gavāṁ caiva kanyānāṁ ca yudhiṣṭhira 13024073c ye ’ntaraṁ yānti kāryeṣu te vai nirayagāminaḥ 13024074a śastravikrayakāś caiva kartāraś ca yudhiṣṭhira 13024074c śalyānāṁ dhanuṣāṁ caiva te vai nirayagāminaḥ 13024075a śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha 13024075c ye mārgam anurundhanti te vai nirayagāminaḥ 13024076a upādhyāyāṁś ca bhr̥tyāṁś ca bhaktāṁś ca bharatarṣabha 13024076c ye tyajanty asamarthāṁs tāṁs te vai nirayagāminaḥ 13024077a aprāptadamakāś caiva nāsānāṁ vedhakās tathā 13024077c bandhakāś ca paśūnāṁ ye te vai nirayagāminaḥ 13024078a agoptāraś chaladravyā baliṣaḍbhāgatatparāḥ 13024078c samarthāś cāpy adātāras te vai nirayagāminaḥ 13024079a kṣāntān dāntāṁs tathā prājñān dīrghakālaṁ sahoṣitān 13024079c tyajanti kr̥takr̥tyā ye te vai nirayagāminaḥ 13024080a bālānām atha vr̥ddhānāṁ dāsānāṁ caiva ye narāḥ 13024080c adattvā bhakṣayanty agre te vai nirayagāminaḥ 13024081a ete pūrvarṣibhir dr̥ṣṭāḥ proktā nirayagāminaḥ 13024081c bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha 13024082a sarveṣv eva tu kāryeṣu daivapūrveṣu bhārata 13024082c hanti putrān paśūn kr̥tsnān brāhmaṇātikramaḥ kr̥taḥ 13024083a dānena tapasā caiva satyena ca yudhiṣṭhira 13024083c ye dharmam anuvartante te narāḥ svargagāminaḥ 13024084a śuśrūṣābhis tapobhiś ca śrutam ādāya bhārata 13024084c ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ 13024085a bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt 13024085c yatkr̥te pratimucyante te narāḥ svargagāminaḥ 13024086a kṣamāvantaś ca dhīrāś ca dharmakāryeṣu cotthitāḥ 13024086c maṅgalācārayuktāś ca te narāḥ svargagāminaḥ 13024087a nivr̥ttā madhumāṁsebhyaḥ paradārebhya eva ca 13024087c nivr̥ttāś caiva madyebhyas te narāḥ svargagāminaḥ 13024088a āśramāṇāṁ ca kartāraḥ kulānāṁ caiva bhārata 13024088c deśānāṁ nagarāṇāṁ ca te narāḥ svargagāminaḥ 13024089a vastrābharaṇadātāro bhakṣapānānnadās tathā 13024089c kuṭumbānāṁ ca dātāras te narāḥ svargagāminaḥ 13024090a sarvahiṁsānivr̥ttāś ca narāḥ sarvasahāś ca ye 13024090c sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ 13024091a mātaraṁ pitaraṁ caiva śuśrūṣanti jitendriyāḥ 13024091c bhrātr̥̄ṇāṁ caiva sasnehās te narāḥ svargagāminaḥ 13024092a āḍhyāś ca balavantaś ca yauvanasthāś ca bhārata 13024092c ye vai jitendriyā dhīrās te narāḥ svargagāminaḥ 13024093a aparāddheṣu sasnehā mr̥davo mitravatsalāḥ 13024093c ārādhanasukhāś cāpi te narāḥ svargagāminaḥ 13024094a sahasrapariveṣṭāras tathaiva ca sahasradāḥ 13024094c trātāraś ca sahasrāṇāṁ puruṣāḥ svargagāminaḥ 13024095a suvarṇasya ca dātāro gavāṁ ca bharatarṣabha 13024095c yānānāṁ vāhanānāṁ ca te narāḥ svargagāminaḥ 13024096a vaivāhikānāṁ kanyānāṁ preṣyāṇāṁ ca yudhiṣṭhira 13024096c dātāro vāsasāṁ caiva te narāḥ svargagāminaḥ 13024097a vihārāvasathodyānakūpārāmasabhāpradāḥ 13024097c vaprāṇāṁ caiva kartāras te narāḥ svargagāminaḥ 13024098a niveśanānāṁ kṣetrāṇāṁ vasatīnāṁ ca bhārata 13024098c dātāraḥ prārthitānāṁ ca te narāḥ svargagāminaḥ 13024099a rasānām atha bījānāṁ dhānyānāṁ ca yudhiṣṭhira 13024099c svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ 13024100a yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ 13024100c sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ 13024101a etad uktam amutrārthaṁ daivaṁ pitryaṁ ca bhārata 13024101c dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kr̥tau 13025001 yudhiṣṭhira uvāca 13025001a idaṁ me tattvato rājan vaktum arhasi bhārata 13025001c ahiṁsayitvā keneha brahmahatyā vidhīyate 13025002 bhīṣma uvāca 13025002a vyāsam āmantrya rājendra purā yat pr̥ṣṭavān aham 13025002c tat te ’haṁ saṁpravakṣyāmi tad ihaikamanāḥ śr̥ṇu 13025003a caturthas tvaṁ vasiṣṭhasya tattvam ākhyāhi me mune 13025003c ahiṁsayitvā keneha brahmahatyā vidhīyate 13025004a iti pr̥ṣṭo mahārāja parāśaraśarīrajaḥ 13025004c abravīn nipuṇo dharme niḥsaṁśayam anuttamam 13025005a brāhmaṇaṁ svayam āhūya bhikṣārthe kr̥śavr̥ttinam 13025005c brūyān nāstīti yaḥ paścāt taṁ vidyād brahmaghātinam 13025006a madhyasthasyeha viprasya yo ’nūcānasya bhārata 13025006c vr̥ttiṁ harati durbuddhis taṁ vidyād brahmaghātinam 13025007a gokulasya tr̥ṣārtasya jalārthe vasudhādhipa 13025007c utpādayati yo vighnaṁ taṁ vidyād brahmaghātinam 13025008a yaḥ pravr̥ttāṁ śrutiṁ samyak śāstraṁ vā munibhiḥ kr̥tam 13025008c dūṣayaty anabhijñāya taṁ vidyād brahmaghātinam 13025009a ātmajāṁ rūpasaṁpannāṁ mahatīṁ sadr̥śe vare 13025009c na prayacchati yaḥ kanyāṁ taṁ vidyād brahmaghātinam 13025010a adharmanirato mūḍho mithyā yo vai dvijātiṣu 13025010c dadyān marmātigaṁ śokaṁ taṁ vidyād brahmaghātinam 13025011a cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā 13025011c hareta yo vai sarvasvaṁ taṁ vidyād brahmaghātinam 13025012a āśrame vā vane vā yo grāme vā yadi vā pure 13025012c agniṁ samutsr̥jen mohāt taṁ vidyād brahmaghātinam 13026001 yudhiṣṭhira uvāca 13026001a tīrthānāṁ darśanaṁ śreyaḥ snānaṁ ca bharatarṣabha 13026001c śravaṇaṁ ca mahāprājña śrotum icchāmi tattvataḥ 13026002a pr̥thivyāṁ yāni tīrthāni puṇyāni bharatarṣabha 13026002c vaktum arhasi me tāni śrotāsmi niyataḥ prabho 13026003 bhīṣma uvāca 13026003a imam aṅgirasā proktaṁ tīrthavaṁśaṁ mahādyute 13026003c śrotum arhasi bhadraṁ te prāpsyase dharmam uttamam 13026004a tapovanagataṁ vipram abhigamya mahāmunim 13026004c papracchāṅgirasaṁ vīra gautamaḥ saṁśitavrataḥ 13026005a asti me bhagavan kaś cit tīrthebhyo dharmasaṁśayaḥ 13026005c tat sarvaṁ śrotum icchāmi tan me śaṁsa mahāmune 13026006a upaspr̥śya phalaṁ kiṁ syāt teṣu tīrtheṣu vai mune 13026006c pretyabhāve mahāprājña tad yathāsti tathā vada 13026007 aṅgirā uvāca 13026007a saptāhaṁ candrabhāgāṁ vai vitastām ūrmimālinīm 13026007c vigāhya vai nirāhāro nirmamo munivad bhavet 13026008a kāśmīramaṇḍale nadyo yāḥ patanti mahānadam 13026008c tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt 13026009a puṣkaraṁ ca prabhāsaṁ ca naimiṣaṁ sāgarodakam 13026009c devikām indramārgaṁ ca svarṇabinduṁ vigāhya ca 13026009e vibodhyate vimānasthaḥ so ’psarobhir abhiṣṭutaḥ 13026010a hiraṇyabinduṁ vikṣobhya prayataś cābhivādya tam 13026010c kuśeśayaṁ ca devatvaṁ pūyate tasya kilbiṣam 13026011a indratoyāṁ samāsādya gandhamādanasaṁnidhau 13026011c karatoyāṁ kuraṅgeṣu trirātropoṣito naraḥ 13026011e aśvamedham avāpnoti vigāhya niyataḥ śuciḥ 13026012a gaṅgādvāre kuśāvarte bilvake nemiparvate 13026012c tathā kanakhale snātvā dhūtapāpmā divaṁ vrajet 13026013a apāṁ hrada upaspr̥śya vājapeyaphalaṁ labhet 13026013c brahmacārī jitakrodhaḥ satyasaṁdhas tv ahiṁsakaḥ 13026014a yatra bhāgīrathī gaṅgā bhajate diśam uttarām 13026014c maheśvarasya niṣṭhāne yo naras tv abhiṣicyate 13026014e ekamāsaṁ nirāhāraḥ svayaṁ paśyati devatāḥ 13026015a saptagaṅge trigaṅge ca indramārge ca tarpayan 13026015c sudhāṁ vai labhate bhoktuṁ yo naro jāyate punaḥ 13026016a mahāśrama upaspr̥śya yo ’gnihotraparaḥ śuciḥ 13026016c ekamāsaṁ nirāhāraḥ siddhiṁ māsena sa vrajet 13026017a mahāhrada upaspr̥śya bhr̥gutuṅge tv alolupaḥ 13026017c trirātropoṣito bhūtvā mucyate brahmahatyayā 13026018a kanyākūpa upaspr̥śya balākāyāṁ kr̥todakaḥ 13026018c deveṣu kīrtiṁ labhate yaśasā ca virājate 13026019a deśakāla upaspr̥śya tathā sundarikāhrade 13026019c aśvibhyāṁ rūpavarcasyaṁ pretya vai labhate naraḥ 13026020a mahāgaṅgām upaspr̥śya kr̥ttikāṅgārake tathā 13026020c pakṣam ekaṁ nirāhāraḥ svargam āpnoti nirmalaḥ 13026021a vaimānika upaspr̥śya kiṅkiṇīkāśrame tathā 13026021c nivāse ’psarasāṁ divye kāmacārī mahīyate 13026022a kālikāśramam āsādya vipāśāyāṁ kr̥todakaḥ 13026022c brahmacārī jitakrodhas trirātrān mucyate bhavāt 13026023a āśrame kr̥ttikānāṁ tu snātvā yas tarpayet pitr̥̄n 13026023c toṣayitvā mahādevaṁ nirmalaḥ svargam āpnuyāt 13026024a mahāpura upaspr̥śya trirātropoṣito naraḥ 13026024c trasānāṁ sthāvarāṇāṁ ca dvipadānāṁ bhayaṁ tyajet 13026025a devadāruvane snātvā dhūtapāpmā kr̥todakaḥ 13026025c devalokam avāpnoti saptarātroṣitaḥ śuciḥ 13026026a kauśante ca kuśastambe droṇaśarmapade tathā 13026026c āpaḥprapatane snātaḥ sevyate so ’psarogaṇaiḥ 13026027a citrakūṭe janasthāne tathā mandākinījale 13026027c vigāhya vai nirāhāro rājalakṣmīṁ nigacchati 13026028a śyāmāyās tv āśramaṁ gatvā uṣya caivābhiṣicya ca 13026028c trīṁs trirātrān sa saṁdhāya gandharvanagare vaset 13026029a ramaṇyāṁ ca upaspr̥śya tathā vai gandhatārike 13026029c ekamāsaṁ nirāhāras tv antardhānaphalaṁ labhet 13026030a kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ 13026030c ekaviṁśatirātreṇa svargam ārohate naraḥ 13026031a mataṅgavāpyāṁ yaḥ snāyād ekarātreṇa sidhyati 13026031c vigāhati hy anālambam andhakaṁ vai sanātanam 13026032a naimiṣe svargatīrthe ca upaspr̥śya jitendriyaḥ 13026032c phalaṁ puruṣamedhasya labhen māsaṁ kr̥todakaḥ 13026033a gaṅgāhrada upaspr̥śya tathā caivotpalāvane 13026033c aśvamedham avāpnoti tatra māsaṁ kr̥todakaḥ 13026034a gaṅgāyamunayos tīrthe tathā kālaṁjare girau 13026034c ṣaṣṭihrada upaspr̥śya dānaṁ nānyad viśiṣyate 13026035a daśa tīrthasahasrāṇi tisraḥ koṭyas tathāparāḥ 13026035c samāgacchanti māghyāṁ tu prayāge bharatarṣabha 13026036a māghamāsaṁ prayāge tu niyataḥ saṁśitavrataḥ 13026036c snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt 13026037a marudgaṇa upaspr̥śya pitr̥̄ṇām āśrame śuciḥ 13026037c vaivasvatasya tīrthe ca tīrthabhūto bhaven naraḥ 13026038a tathā brahmaśiro gatvā bhāgīrathyāṁ kr̥todakaḥ 13026038c ekamāsaṁ nirāhāraḥ somalokam avāpnuyāt 13026039a kapotake naraḥ snātvā aṣṭāvakre kr̥todakaḥ 13026039c dvādaśāhaṁ nirāhāro naramedhaphalaṁ labhet 13026040a muñjapr̥ṣṭhaṁ gayāṁ caiva nirr̥tiṁ devaparvatam 13026040c tr̥tīyāṁ krauñcapādīṁ ca brahmahatyā viśudhyati 13026041a kalaśyāṁ vāpy upaspr̥śya vedyāṁ ca bahuśojalām 13026041c agneḥ pure naraḥ snātvā viśālāyāṁ kr̥todakaḥ 13026041e devahrada upaspr̥śya brahmabhūto virājate 13026042a purāpavartanaṁ nandāṁ mahānandāṁ ca sevya vai 13026042c nandane sevyate dāntas tv apsarobhir ahiṁsakaḥ 13026043a urvaśīkr̥ttikāyoge gatvā yaḥ susamāhitaḥ 13026043c lauhitye vidhivat snātvā puṇḍarīkaphalaṁ labhet 13026044a rāmahrada upaspr̥śya viśālāyāṁ kr̥todakaḥ 13026044c dvādaśāhaṁ nirāhāraḥ kalmaṣād vipramucyate 13026045a mahāhrada upaspr̥śya śuddhena manasā naraḥ 13026045c ekamāsaṁ nirāhāro jamadagnigatiṁ labhet 13026046a vindhye saṁtāpya cātmānaṁ satyasaṁdhas tv ahiṁsakaḥ 13026046c ṣaṇmāsaṁ padam āsthāya māsenaikena śudhyati 13026047a narmadāyām upaspr̥śya tathā sūrpārakodake 13026047c ekapakṣaṁ nirāhāro rājaputro vidhīyate 13026048a jambūmārge tribhir māsaiḥ saṁyataḥ susamāhitaḥ 13026048c ahorātreṇa caikena siddhiṁ samadhigacchati 13026049a kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam 13026049c śākabhakṣaś cīravāsāḥ kumārīr vindate daśa 13026050a vaivasvatasya sadanaṁ na sa gacchet kadā cana 13026050c yasya kanyāhrade vāso devalokaṁ sa gacchati 13026051a prabhāse tv ekarātreṇa amāvāsyāṁ samāhitaḥ 13026051c sidhyate ’tra mahābāho yo naro jāyate punaḥ 13026052a ujjānaka upaspr̥śya ārṣṭiṣeṇasya cāśrame 13026052c piṅgāyāś cāśrame snātvā sarvapāpaiḥ pramucyate 13026053a kulyāyāṁ samupaspr̥śya japtvā caivāghamarṣaṇam 13026053c aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ 13026054a piṇḍāraka upaspr̥śya ekarātroṣito naraḥ 13026054c agniṣṭomam avāpnoti prabhātāṁ śarvarīṁ śuciḥ 13026055a tathā brahmasaro gatvā dharmāraṇyopaśobhitam 13026055c puṇḍarīkam avāpnoti prabhātāṁ śarvarīṁ śuciḥ 13026056a maināke parvate snātvā tathā saṁdhyām upāsya ca 13026056c kāmaṁ jitvā ca vai māsaṁ sarvamedhaphalaṁ labhet 13026057a vikhyāto himavān puṇyaḥ śaṁkaraśvaśuro giriḥ 13026057c ākaraḥ sarvaratnānāṁ siddhacāraṇasevitaḥ 13026058a śarīram utsr̥jet tatra vidhipūrvam anāśake 13026058c adhruvaṁ jīvitaṁ jñātvā yo vai vedāntago dvijaḥ 13026059a abhyarcya devatās tatra namaskr̥tya munīṁs tathā 13026059c tataḥ siddho divaṁ gacched brahmalokaṁ sanātanam 13026060a kāmaṁ krodhaṁ ca lobhaṁ ca yo jitvā tīrtham āvaset 13026060c na tena kiṁ cin na prāptaṁ tīrthābhigamanād bhavet 13026061a yāny agamyāni tīrthāni durgāṇi viṣamāṇi ca 13026061c manasā tāni gamyāni sarvatīrthasamāsataḥ 13026062a idaṁ medhyam idaṁ dhanyam idaṁ svargyam idaṁ sukham 13026062c idaṁ rahasyaṁ devānām āplāvyānāṁ ca pāvanam 13026063a idaṁ dadyād dvijātīnāṁ sādhūnām ātmajasya vā 13026063c suhr̥dāṁ ca japet karṇe śiṣyasyānugatasya vā 13026064a dattavān gautamasyedam aṅgirā vai mahātapāḥ 13026064c gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā 13026065a maharṣīṇām idaṁ japyaṁ pāvanānāṁ tathottamam 13026065c japaṁś cābhyutthitaḥ śaśvan nirmalaḥ svargam āpnuyāt 13026066a idaṁ yaś cāpi śr̥ṇuyād rahasyaṁ tv aṅgiromatam 13026066c uttame ca kule janma labhej jātiṁ ca saṁsmaret 13027001 vaiśaṁpāyana uvāca 13027001a br̥haspatisamaṁ buddhyā kṣamayā brahmaṇaḥ samam 13027001c parākrame śakrasamam ādityasamatejasam 13027002a gāṅgeyam arjunenājau nihataṁ bhūrivarcasam 13027002c bhrātr̥bhiḥ sahito ’nyaiś ca paryupāste yudhiṣṭhiraḥ 13027003a śayānaṁ vīraśayane kālākāṅkṣiṇam acyutam 13027003c ājagmur bharataśreṣṭhaṁ draṣṭukāmā maharṣayaḥ 13027004a atrir vasiṣṭho ’tha bhr̥guḥ pulastyaḥ pulahaḥ kratuḥ 13027004c aṅgirā gautamo ’gastyaḥ sumatiḥ svāyur ātmavān 13027005a viśvāmitraḥ sthūlaśirāḥ saṁvartaḥ pramatir damaḥ 13027005c uśanā br̥haspatir vyāsaś cyavanaḥ kāśyapo dhruvaḥ 13027006a durvāsā jamadagniś ca mārkaṇḍeyo ’tha gālavaḥ 13027006c bharadvājaś ca raibhyaś ca yavakrītas tritas tathā 13027007a sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kr̥śaḥ 13027007c nāradaḥ parvataś caiva sudhanvāthaikato dvitaḥ 13027008a nitaṁbhūr bhuvano dhaumyaḥ śatānando ’kr̥tavraṇaḥ 13027008c jāmadagnyas tathā rāmaḥ kāmyaś cety evamādayaḥ 13027008e samāgatā mahātmāno bhīṣmaṁ draṣṭuṁ maharṣayaḥ 13027009a teṣāṁ mahātmanāṁ pūjām āgatānāṁ yudhiṣṭhiraḥ 13027009c bhrātr̥bhiḥ sahitaś cakre yathāvad anupūrvaśaḥ 13027010a te pūjitāḥ sukhāsīnāḥ kathāś cakrur maharṣayaḥ 13027010c bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ 13027011a bhīṣmas teṣāṁ kathāḥ śrutvā r̥ṣīṇāṁ bhāvitātmanām 13027011c mene divistham ātmānaṁ tuṣṭyā paramayā yutaḥ 13027012a tatas te bhīṣmam āmantrya pāṇḍavāṁś ca maharṣayaḥ 13027012c antardhānaṁ gatāḥ sarve sarveṣām eva paśyatām 13027013a tān r̥ṣīn sumahābhāgān antardhānagatān api 13027013c pāṇḍavās tuṣṭuvuḥ sarve praṇemuś ca muhur muhuḥ 13027014a prasannamanasaḥ sarve gāṅgeyaṁ kurusattamāḥ 13027014c upatasthur yathodyantam ādityaṁ mantrakovidāḥ 13027015a prabhāvāt tapasas teṣām r̥ṣīṇāṁ vīkṣya pāṇḍavāḥ 13027015c prakāśanto diśaḥ sarvā vismayaṁ paramaṁ yayuḥ 13027016a mahābhāgyaṁ paraṁ teṣām r̥ṣīṇām anucintya te 13027016c pāṇḍavāḥ saha bhīṣmeṇa kathāś cakrus tadāśrayāḥ 13027017a kathānte śirasā pādau spr̥ṣṭvā bhīṣmasya pāṇḍavaḥ 13027017c dharmyaṁ dharmasutaḥ praśnaṁ paryapr̥cchad yudhiṣṭhiraḥ 13027018a ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ 13027018c prakr̥ṣṭāḥ puṇyataḥ kāś ca jñeyā nadyaḥ pitāmaha 13027019 bhīṣma uvāca 13027019a atrāpy udāharantīmam itihāsaṁ purātanam 13027019c śiloñchavr̥tteḥ saṁvādaṁ siddhasya ca yudhiṣṭhira 13027020a imāṁ kaś cit parikramya pr̥thivīṁ śailabhūṣitām 13027020c asakr̥d dvipadāṁ śreṣṭhaḥ śreṣṭhasya gr̥hamedhinaḥ 13027021a śilavr̥tter gr̥haṁ prāptaḥ sa tena vidhinārcitaḥ 13027021c kr̥takr̥tya upātiṣṭhat siddhaṁ tam atithiṁ tadā 13027022a tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ 13027022c cakratur vedasaṁbaddhās taccheṣakr̥talakṣaṇāḥ 13027023a śilavr̥ttiḥ kathānte tu siddham āmantrya yatnataḥ 13027023c praśnaṁ papraccha medhāvī yan māṁ tvaṁ paripr̥cchasi 13027024 śilavr̥ttir uvāca 13027024a ke deśāḥ ke janapadāḥ ke ’’śramāḥ ke ca parvatāḥ 13027024c prakr̥ṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām 13027025 siddha uvāca 13027025a te deśās te janapadās te ’’śramās te ca parvatāḥ 13027025c yeṣāṁ bhāgīrathī gaṅgā madhyenaiti saridvarā 13027026a tapasā brahmacaryeṇa yajñais tyāgena vā punaḥ 13027026c gatiṁ tāṁ na labhej jantur gaṅgāṁ saṁsevya yāṁ labhet 13027027a spr̥ṣṭāni yeṣāṁ gāṅgeyais toyair gātrāṇi dehinām 13027027c nyastāni na punas teṣāṁ tyāgaḥ svargād vidhīyate 13027028a sarvāṇi yeṣāṁ gāṅgeyais toyaiḥ kr̥tyāni dehinām 13027028c gāṁ tyaktvā mānavā vipra divi tiṣṭhanti te ’calāḥ 13027029a pūrve vayasi karmāṇi kr̥tvā pāpāni ye narāḥ 13027029c paścād gaṅgāṁ niṣevante te ’pi yānty uttamāṁ gatim 13027030a snātānāṁ śucibhis toyair gāṅgeyaiḥ prayatātmanām 13027030c vyuṣṭir bhavati yā puṁsāṁ na sā kratuśatair api 13027031a yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati 13027031c tāvad varṣasahasrāṇi svargaṁ prāpya mahīyate 13027032a apahatya tamas tīvraṁ yathā bhāty udaye raviḥ 13027032c tathāpahatya pāpmānaṁ bhāti gaṅgājalokṣitaḥ 13027033a visomā iva śarvaryo vipuṣpās taravo yathā 13027033c tadvad deśā diśaś caiva hīnā gaṅgājalaiḥ śubhaiḥ 13027034a varṇāśramā yathā sarve svadharmajñānavarjitāḥ 13027034c kratavaś ca yathāsomās tathā gaṅgāṁ vinā jagat 13027035a yathā hīnaṁ nabho ’rkeṇa bhūḥ śailaiḥ khaṁ ca vāyunā 13027035c tathā deśā diśaś caiva gaṅgāhīnā na saṁśayaḥ 13027036a triṣu lokeṣu ye ke cit prāṇinaḥ sarva eva te 13027036c tarpyamāṇāḥ parāṁ tr̥ptiṁ yānti gaṅgājalaiḥ śubhaiḥ 13027037a yas tu sūryeṇa niṣṭaptaṁ gāṅgeyaṁ pibate jalam 13027037c gavāṁ nirhāranirmuktād yāvakāt tad viśiṣyate 13027038a induvratasahasraṁ tu cared yaḥ kāyaśodhanam 13027038c pibed yaś cāpi gaṅgāmbhaḥ samau syātāṁ na vā samau 13027039a tiṣṭhed yugasahasraṁ tu pādenaikena yaḥ pumān 13027039c māsam ekaṁ tu gaṅgāyāṁ samau syātāṁ na vā samau 13027040a lambetāvākśirā yas tu yugānām ayutaṁ pumān 13027040c tiṣṭhed yatheṣṭaṁ yaś cāpi gaṅgāyāṁ sa viśiṣyate 13027041a agnau prāptaṁ pradhūyeta yathā tūlaṁ dvijottama 13027041c tathā gaṅgāvagāḍhasya sarvaṁ pāpaṁ pradhūyate 13027042a bhūtānām iha sarveṣāṁ duḥkhopahatacetasām 13027042c gatim anveṣamāṇānāṁ na gaṅgāsadr̥śī gatiḥ 13027043a bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt 13027043c gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate 13027044a apratiṣṭhāś ca ye ke cid adharmaśaraṇāś ca ye 13027044c teṣāṁ pratiṣṭhā gaṅgeha śaraṇaṁ śarma varma ca 13027045a prakr̥ṣṭair aśubhair grastān anekaiḥ puruṣādhamān 13027045c patato narake gaṅgā saṁśritān pretya tārayet 13027046a te saṁvibhaktā munibhir nūnaṁ devaiḥ savāsavaiḥ 13027046c ye ’bhigacchanti satataṁ gaṅgām abhigatāṁ suraiḥ 13027047a vinayācārahīnāś ca aśivāś ca narādhamāḥ 13027047c te bhavanti śivā vipra ye vai gaṅgāṁ samāśritāḥ 13027048a yathā surāṇām amr̥taṁ pitr̥̄ṇāṁ ca yathā svadhā 13027048c sudhā yathā ca nāgānāṁ tathā gaṅgājalaṁ nr̥ṇām 13027049a upāsate yathā bālā mātaraṁ kṣudhayārditāḥ 13027049c śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ 13027050a svāyaṁbhuvaṁ yathā sthānaṁ sarveṣāṁ śreṣṭham ucyate 13027050c snātānāṁ saritāṁ śreṣṭhā gaṅgā tadvad ihocyate 13027051a yathopajīvināṁ dhenur devādīnāṁ dharā smr̥tā 13027051c tathopajīvināṁ gaṅgā sarvaprāṇabhr̥tām iha 13027052a devāḥ somārkasaṁsthāni yathā satrādibhir makhaiḥ 13027052c amr̥tāny upajīvanti tathā gaṅgājalaṁ narāḥ 13027053a jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ 13027053c manyate puruṣo ’’tmānaṁ diviṣṭham iva śobhitam 13027054a jāhnavītīrasaṁbhūtāṁ mr̥daṁ mūrdhnā bibharti yaḥ 13027054c bibharti rūpaṁ so ’rkasya tamonāśāt sunirmalam 13027055a gaṅgormibhir atho digdhaḥ puruṣaṁ pavano yadā 13027055c spr̥śate so ’pi pāpmānaṁ sadya evāpamārjati 13027056a vyasanair abhitaptasya narasya vinaśiṣyataḥ 13027056c gaṅgādarśanajā prītir vyasanāny apakarṣati 13027057a haṁsārāvaiḥ kokaravai ravair anyaiś ca pakṣiṇām 13027057c paspardha gaṅgā gandharvān pulinaiś ca śiloccayān 13027058a haṁsādibhiḥ subahubhir vividhaiḥ pakṣibhir vr̥tām 13027058c gaṅgāṁ gokulasaṁbādhāṁ dr̥ṣṭvā svargo ’pi vismr̥taḥ 13027059a na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ 13027059c abhavad yā parā prītir gaṅgāyāḥ puline nr̥ṇām 13027060a vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha 13027060c vīkṣya gaṅgāṁ bhavet pūtas tatra me nāsti saṁśayaḥ 13027061a saptāvarān sapta parān pitr̥̄ṁs tebhyaś ca ye pare 13027061c pumāṁs tārayate gaṅgāṁ vīkṣya spr̥ṣṭvāvagāhya ca 13027062a śrutābhilaṣitā dr̥ṣṭā spr̥ṣṭā pītāvagāhitā 13027062c gaṅgā tārayate nr̥̄ṇām ubhau vaṁśau viśeṣataḥ 13027063a darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt 13027063c punāty apuṇyān puruṣāñ śataśo ’tha sahasraśaḥ 13027064a ya icchet saphalaṁ janma jīvitaṁ śrutam eva ca 13027064c sa pitr̥̄ṁs tarpayed gaṅgām abhigamya surāṁs tathā 13027065a na sutair na ca vittena karmaṇā na ca tat phalam 13027065c prāpnuyāt puruṣo ’tyantaṁ gaṅgāṁ prāpya yad āpnuyāt 13027066a jātyandhair iha tulyās te mr̥taiḥ paṅgubhir eva ca 13027066c samarthā ye na paśyanti gaṅgāṁ puṇyajalāṁ śivām 13027067a bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām 13027067c devaiḥ sendraiś ca ko gaṅgāṁ nopaseveta mānavaḥ 13027068a vānaprasthair gr̥hasthaiś ca yatibhir brahmacāribhiḥ 13027068c vidyāvadbhiḥ śritāṁ gaṅgāṁ pumān ko nāma nāśrayet 13027069a utkrāmadbhiś ca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṁmataḥ 13027069c cintayen manasā gaṅgāṁ sa gatiṁ paramāṁ labhet 13027070a na bhayebhyo bhayaṁ tasya na pāpebhyo na rājataḥ 13027070c ā dehapatanād gaṅgām upāste yaḥ pumān iha 13027071a gaganād yāṁ mahāpuṇyāṁ patantīṁ vai maheśvaraḥ 13027071c dadhāra śirasā devīṁ tām eva divi sevate 13027072a alaṁkr̥tās trayo lokāḥ pathibhir vimalais tribhiḥ 13027072c yas tu tasyā jalaṁ sevet kr̥takr̥tyaḥ pumān bhavet 13027073a divi jyotir yathādityaḥ pitr̥̄ṇāṁ caiva candramāḥ 13027073c deveśaś ca yathā nr̥̄ṇāṁ gaṅgeha saritāṁ tathā 13027074a mātrā pitrā sutair dārair viyuktasya dhanena vā 13027074c na bhaved dhi tathā duḥkhaṁ yathā gaṅgāviyogajam 13027075a nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ 13027075c tathā prasādo bhavati gaṅgāṁ vīkṣya yathā nr̥ṇām 13027076a pūrṇam induṁ yathā dr̥ṣṭvā nr̥ṇāṁ dr̥ṣṭiḥ prasīdati 13027076c gaṅgāṁ tripathagāṁ dr̥ṣṭvā tathā dr̥ṣṭiḥ prasīdati 13027077a tadbhāvas tadgatamanās tanniṣṭhas tatparāyaṇaḥ 13027077c gaṅgāṁ yo ’nugato bhaktyā sa tasyāḥ priyatāṁ vrajet 13027078a bhūḥsthaiḥ khasthair diviṣṭhaiś ca bhūtair uccāvacair api 13027078c gaṅgā vigāhyā satatam etat kāryatamaṁ satām 13027079a triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṁ yaśaḥ 13027079c yat putrān sagarasyaiṣā bhasmākhyān anayad divam 13027080a vāyvīritābhiḥ sumahāsvanābhir; drutābhir atyarthasamucchritābhiḥ 13027080c gaṅgormibhir bhānumatībhir iddhaḥ; sahasraraśmipratimo vibhāti 13027081a payasvinīṁ ghr̥tinīm atyudārāṁ; samr̥ddhinīṁ veginīṁ durvigāhyām 13027081c gaṅgāṁ gatvā yaiḥ śarīraṁ visr̥ṣṭaṁ; gatā dhīrās te vibudhaiḥ samatvam 13027082a andhāñ jaḍān dravyahīnāṁś ca gaṅgā; yaśasvinī br̥hatī viśvarūpā 13027082c devaiḥ sendrair munibhir mānavaiś ca; niṣevitā sarvakāmair yunakti 13027083a ūrjāvatīṁ madhumatīṁ mahāpuṇyāṁ trivartmagām 13027083c trilokagoptrīṁ ye gaṅgāṁ saṁśritās te divaṁ gatāḥ 13027084a yo vatsyati drakṣyati vāpi martyas; tasmai prayacchanti sukhāni devāḥ 13027084c tadbhāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṁ diśanti 13027085a dakṣāṁ pr̥thvīṁ br̥hatīṁ viprakr̥ṣṭāṁ; śivām r̥tāṁ surasāṁ suprasannām 13027085c vibhāvarīṁ sarvabhūtapratiṣṭhāṁ; gaṅgāṁ gatā ye tridivaṁ gatās te 13027086a khyātir yasyāḥ khaṁ divaṁ gāṁ ca nityaṁ; purā diśo vidiśaś cāvatasthe 13027086c tasyā jalaṁ sevya saridvarāyā; martyāḥ sarve kr̥takr̥tyā bhavanti 13027087a iyaṁ gaṅgeti niyataṁ pratiṣṭhā; guhasya rukmasya ca garbhayoṣā 13027087c prātas trimārgā ghr̥tavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā 13027088a sutāvanīdhrasya harasya bhāryā; divo bhuvaś cāpi kakṣyānurūpā 13027088c bhavyā pr̥thivyā bhāvinī bhāti rājan; gaṅgā lokānāṁ puṇyadā vai trayāṇām 13027089a madhupravāhā ghr̥tarāgoddhr̥tābhir; mahormibhiḥ śobhitā brāhmaṇaiś ca 13027089c divaś cyutā śirasāttā bhavena; gaṅgāvanīdhrās tridivasya mālā 13027090a yonir variṣṭhā virajā vitanvī; śuṣmā irā vārivahā yaśodā 13027090c viśvāvatī cākr̥tir iṣṭir iddhā; gaṅgokṣitānāṁ bhuvanasya panthāḥ 13027091a kṣāntyā mahyā gopane dhāraṇe ca; dīptyā kr̥śānos tapanasya caiva 13027091c tulyā gaṅgā saṁmatā brāhmaṇānāṁ; guhasya brahmaṇyatayā ca nityam 13027092a r̥ṣiṣṭutāṁ viṣṇupadīṁ purāṇīṁ; supuṇyatoyāṁ manasāpi loke 13027092c sarvātmanā jāhnavīṁ ye prapannās; te brahmaṇaḥ sadanaṁ saṁprayātāḥ 13027093a lokān imān nayati yā jananīva putrān; sarvātmanā sarvaguṇopapannā 13027093c svasthānam iṣṭam iha brāhmam abhīpsamānair; gaṅgā sadaivātmavaśair upāsyā 13027094a usrāṁ juṣṭāṁ miṣatīṁ viśvatoyām; irāṁ vajrīṁ revatīṁ bhūdharāṇām 13027094c śiṣṭāśrayām amr̥tāṁ brahmakāntāṁ; gaṅgāṁ śrayed ātmavān siddhikāmaḥ 13027095a prasādya devān savibhūn samastān; bhagīrathas tapasogreṇa gaṅgām 13027095c gām ānayat tām abhigamya śaśvan; pumān bhayaṁ neha nāmutra vidyāt 13027096a udāhr̥taḥ sarvathā te guṇānāṁ; mayaikadeśaḥ prasamīkṣya buddhyā 13027096c śaktir na me kā cid ihāsti vaktuṁ; guṇān sarvān parimātuṁ tathaiva 13027097a meroḥ samudrasya ca sarvaratnaiḥ; saṁkhyopalānām udakasya vāpi 13027097c vaktuṁ śakyaṁ neha gaṅgājalānāṁ; guṇākhyānaṁ parimātuṁ tathaiva 13027098a tasmād imān parayā śraddhayoktān; guṇān sarvāñ jāhnavījāṁs tathaiva 13027098c bhajed vācā manasā karmaṇā ca; bhaktyā yuktaḥ parayā śraddadhānaḥ 13027099a lokān imāṁs trīn yaśasā vitatya; siddhiṁ prāpya mahatīṁ tāṁ durāpām 13027099c gaṅgākr̥tān acireṇaiva lokān; yatheṣṭam iṣṭān vicariṣyasi tvam 13027100a tava mama ca guṇair mahānubhāvā; juṣatu matiṁ satataṁ svadharmayuktaiḥ 13027100c abhigatajanavatsalā hi gaṅgā; bhajati yunakti sukhaiś ca bhaktimantam 13027101 bhīṣma uvāca 13027101a iti paramamatir guṇān anekāñ; śilarataye tripathānuyogarūpān 13027101c bahuvidham anuśāsya tathyarūpān; gaganatalaṁ dyutimān viveśa siddhaḥ 13027102a śilavr̥ttis tu siddhasya vākyaiḥ saṁbodhitas tadā 13027102c gaṅgām upāsya vidhivat siddhiṁ prāptaḥ sudurlabhām 13027103a tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ 13027103c gaṅgām abhyehi satataṁ prāpsyase siddhim uttamām 13027104 vaiśaṁpāyana uvāca 13027104a śrutvetihāsaṁ bhīṣmoktaṁ gaṅgāyāḥ stavasaṁyutam 13027104c yudhiṣṭhiraḥ parāṁ prītim agacchad bhrātr̥bhiḥ saha 13027105a itihāsam imaṁ puṇyaṁ śr̥ṇuyād yaḥ paṭheta vā 13027105c gaṅgāyāḥ stavasaṁyuktaṁ sa mucyet sarvakilbiṣaiḥ 13028001 yudhiṣṭhira uvāca 13028001a prajñāśrutābhyāṁ vr̥ttena śīlena ca yathā bhavān 13028001c guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ 13028001e tasmād bhavantaṁ pr̥cchāmi dharmaṁ dharmabhr̥tāṁ vara 13028002a kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama 13028002c brāhmaṇyaṁ prāpnuyāt kena tan me vyākhyātum arhasi 13028003a tapasā vā sumahatā karmaṇā vā śrutena vā 13028003c brāhmaṇyam atha ced icchet tan me brūhi pitāmaha 13028004 bhīṣma uvāca 13028004a brāhmaṇyaṁ tāta duṣprāpaṁ varṇaiḥ kṣatrādibhis tribhiḥ 13028004c paraṁ hi sarvabhūtānāṁ sthānam etad yudhiṣṭhira 13028005a bahvīs tu saṁsaran yonīr jāyamānaḥ punaḥ punaḥ 13028005c paryāye tāta kasmiṁś cid brāhmaṇo nāma jāyate 13028006a atrāpy udāharantīmam itihāsaṁ purātanam 13028006c mataṅgasya ca saṁvādaṁ gardabhyāś ca yudhiṣṭhira 13028007a dvijāteḥ kasya cit tāta tulyavarṇaḥ sutaḥ prabhuḥ 13028007c mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ 13028008a sa yajñakāraḥ kaunteya pitrā sr̥ṣṭaḥ paraṁtapa 13028008c prāyād gardabhayuktena rathenehāśugāminā 13028009a sa bālaṁ gardabhaṁ rājan vahantaṁ mātur antike 13028009c niravidhyat pratodena nāsikāyāṁ punaḥ punaḥ 13028010a taṁ tu tīvravraṇaṁ dr̥ṣṭvā gardabhī putragr̥ddhinī 13028010c uvāca mā śucaḥ putra caṇḍālas tvādhitiṣṭhati 13028011a brāhmaṇe dāruṇaṁ nāsti maitro brāhmaṇa ucyate 13028011c ācāryaḥ sarvabhūtānāṁ śāstā kiṁ prahariṣyati 13028012a ayaṁ tu pāpaprakr̥tir bāle na kurute dayām 13028012c svayoniṁ mānayaty eṣa bhāvo bhāvaṁ nigacchati 13028013a etac chrutvā mataṅgas tu dāruṇaṁ rāsabhīvacaḥ 13028013c avatīrya rathāt tūrṇaṁ rāsabhīṁ pratyabhāṣata 13028014a brūhi rāsabhi kalyāṇi mātā me yena dūṣitā 13028014c kathaṁ māṁ vetsi caṇḍālaṁ kṣipraṁ rāsabhi śaṁsa me 13028015a kena jāto ’smi caṇḍālo brāhmaṇyaṁ yena me ’naśat 13028015c tattvenaitan mahāprājñe brūhi sarvam aśeṣataḥ 13028016 gardabhy uvāca 13028016a brāhmaṇyāṁ vr̥ṣalena tvaṁ mattāyāṁ nāpitena ha 13028016c jātas tvam asi caṇḍālo brāhmaṇyaṁ tena te ’naśat 13028017a evam ukto mataṅgas tu pratyupāyād gr̥haṁ prati 13028017c tam āgatam abhiprekṣya pitā vākyam athābravīt 13028018a mayā tvaṁ yajñasaṁsiddhau niyukto gurukarmaṇi 13028018c kasmāt pratinivr̥tto ’si kaccin na kuśalaṁ tava 13028019 mataṅga uvāca 13028019a ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet 13028019c kuśalaṁ tu kutas tasya yasyeyaṁ jananī pitaḥ 13028020a brāhmaṇyāṁ vr̥ṣalāj jātaṁ pitar vedayatīha mām 13028020c amānuṣī gardabhīyaṁ tasmāt tapsye tapo mahat 13028021a evam uktvā sa pitaraṁ pratasthe kr̥taniścayaḥ 13028021c tato gatvā mahāraṇyam atapyata mahat tapaḥ 13028022a tataḥ saṁtāpayām āsa vibudhāṁs tapasānvitaḥ 13028022c mataṅgaḥ susukhaṁ prepsuḥ sthānaṁ sucaritād api 13028023a taṁ tathā tapasā yuktam uvāca harivāhanaḥ 13028023c mataṅga tapyase kiṁ tvaṁ bhogān utsr̥jya mānuṣān 13028024a varaṁ dadāni te hanta vr̥ṇīṣva tvaṁ yad icchasi 13028024c yac cāpy avāpyam anyat te sarvaṁ prabrūhi māciram 13028025 mataṅga uvāca 13028025a brāhmaṇyaṁ kāmayāno ’ham idam ārabdhavāṁs tapaḥ 13028025c gaccheyaṁ tad avāpyeha vara eṣa vr̥to mayā 13028026a etac chrutvā tu vacanaṁ tam uvāca puraṁdaraḥ 13028026c brāhmaṇyaṁ prārthayānas tvam aprāpyam akr̥tātmabhiḥ 13028027a śreṣṭhaṁ yat sarvabhūteṣu tapo yan nātivartate 13028027c tadagryaṁ prārthayānas tvam acirād vinaśiṣyasi 13028028a devatāsuramartyeṣu yat pavitraṁ paraṁ smr̥tam 13028028c caṇḍālayonau jātena na tat prāpyaṁ kathaṁ cana 13029001 bhīṣma uvāca 13029001a evam ukto mataṅgas tu saṁśitātmā yatavrataḥ 13029001c atiṣṭhad ekapādena varṣāṇāṁ śatam acyuta 13029002a tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ 13029002c mataṅga paramaṁ sthānaṁ prārthayann atidurlabham 13029003a mā kr̥thāḥ sāhasaṁ putra naiṣa dharmapathas tava 13029003c aprāpyaṁ prārthayāno hi nacirād vinaśiṣyasi 13029004a mataṅga paramaṁ sthānaṁ vāryamāṇo mayā sakr̥t 13029004c cikīrṣasy eva tapasā sarvathā na bhaviṣyasi 13029005a tiryagyonigataḥ sarvo mānuṣyaṁ yadi gacchati 13029005c sa jāyate pulkaso vā caṇḍālo vā kadā cana 13029006a puṁścalaḥ pāpayonir vā yaḥ kaś cid iha lakṣyate 13029006c sa tasyām eva suciraṁ mataṅga parivartate 13029007a tato daśaguṇe kāle labhate śūdratām api 13029007c śūdrayonāv api tato bahuśaḥ parivartate 13029008a tatas triṁśad guṇe kāle labhate vaiśyatām api 13029008c vaiśyatāyāṁ ciraṁ kālaṁ tatraiva parivartate 13029009a tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate 13029009c rājanyatve ciraṁ kālaṁ tatraiva parivartate 13029010a tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām 13029010c brahmabandhuś ciraṁ kālaṁ tatraiva parivartate 13029011a tatas tu dviśate kāle labhate kāṇḍapr̥ṣṭhatām 13029011c kāṇḍapr̥ṣṭhaś ciraṁ kālaṁ tatraiva parivartate 13029012a tatas tu triśate kāle labhate dvijatām api 13029012c tāṁ ca prāpya ciraṁ kālaṁ tatraiva parivartate 13029013a tataś catuḥśate kāle śrotriyo nāma jāyate 13029013c śrotriyatve ciraṁ kālaṁ tatraiva parivartate 13029014a tadaiva krodhaharṣau ca kāmadveṣau ca putraka 13029014c atimānātivādau tam āviśanti dvijādhamam 13029015a tāṁś cej jayati śatrūn sa tadā prāpnoti sadgatim 13029015c atha te vai jayanty enaṁ tālāgrād iva pātyate 13029016a mataṅga saṁpradhāryaitad yad ahaṁ tvām acūcudam 13029016c vr̥ṇīṣva kāmam anyaṁ tvaṁ brāhmaṇyaṁ hi sudurlabham 13030001 bhīṣma uvāca 13030001a evam ukto mataṅgas tu bhr̥śaṁ śokaparāyaṇaḥ 13030001c atiṣṭhata gayāṁ gatvā so ’ṅguṣṭhena śataṁ samāḥ 13030002a suduṣkaraṁ vahan yogaṁ kr̥śo dhamanisaṁtataḥ 13030002c tvagasthibhūto dharmātmā sa papāteti naḥ śrutam 13030003a taṁ patantam abhidrutya parijagrāha vāsavaḥ 13030003c varāṇām īśvaro dātā sarvabhūtahite rataḥ 13030004 śakra uvāca 13030004a mataṅga brāhmaṇatvaṁ te saṁvr̥taṁ paripanthibhiḥ 13030004c pūjayan sukham āpnoti duḥkham āpnoty apūjayan 13030005a brāhmaṇe sarvabhūtānāṁ yogakṣemaḥ samāhitaḥ 13030005c brāhmaṇebhyo ’nutr̥pyanti pitaro devatās tathā 13030006a brāhmaṇaḥ sarvabhūtānāṁ mataṅga para ucyate 13030006c brāhmaṇaḥ kurute tad dhi yathā yad yac ca vāñchati 13030007a bahvīs tu saṁsaran yonīr jāyamānaḥ punaḥ punaḥ 13030007c paryāye tāta kasmiṁś cid brāhmaṇyam iha vindati 13030008 mataṅga uvāca 13030008a kiṁ māṁ tudasi duḥkhārtaṁ mr̥taṁ mārayase ca mām 13030008c taṁ tu śocāmi yo labdhvā brāhmaṇyaṁ na bubhūṣate 13030009a brāhmaṇyaṁ yadi duṣprāpaṁ tribhir varṇaiḥ śatakrato 13030009c sudurlabhaṁ tadāvāpya nānutiṣṭhanti mānavāḥ 13030010a yaḥ pāpebhyaḥ pāpatamas teṣām adhama eva saḥ 13030010c brāhmaṇyaṁ yo ’vajānīte dhanaṁ labdhveva durlabham 13030011a duṣprāpaṁ khalu vipratvaṁ prāptaṁ duranupālanam 13030011c duravāpam avāpyaitan nānutiṣṭhanti mānavāḥ 13030012a ekārāmo hy ahaṁ śakra nirdvaṁdvo niṣparigrahaḥ 13030012c ahiṁsādamadānasthaḥ kathaṁ nārhāmi vipratām 13030013a yathākāmavihārī syāṁ kāmarūpī vihaṁgamaḥ 13030013c brahmakṣatrāvirodhena pūjāṁ ca prāpnuyām aham 13030013e yathā mamākṣayā kīrtir bhavec cāpi puraṁdara 13030014 indra uvāca 13030014a chandodeva iti khyātaḥ strīṇāṁ pūjyo bhaviṣyasi 13030015 bhīṣma uvāca 13030015a evaṁ tasmai varaṁ dattvā vāsavo ’ntaradhīyata 13030015c prāṇāṁs tyaktvā mataṅgo ’pi prāpa tat sthānam uttamam 13030016a evam etat paraṁ sthānaṁ brāhmaṇyaṁ nāma bhārata 13030016c tac ca duṣprāpam iha vai mahendravacanaṁ yathā 13031001 yudhiṣṭhira uvāca 13031001a śrutaṁ me mahad ākhyānam etat kurukulodvaha 13031001c suduṣprāpaṁ bravīṣi tvaṁ brāhmaṇyaṁ vadatāṁ vara 13031002a viśvāmitreṇa ca purā brāhmaṇyaṁ prāptam ity uta 13031002c śrūyate vadase tac ca duṣprāpam iti sattama 13031003a vītahavyaś ca rājarṣiḥ śruto me vipratāṁ gataḥ 13031003c tad eva tāvad gāṅgeya śrotum icchāmy ahaṁ vibho 13031004a sa kena karmaṇā prāpto brāhmaṇyaṁ rājasattama 13031004c vareṇa tapasā vāpi tan me vyākhyātum arhati 13031005 bhīṣma uvāca 13031005a śr̥ṇu rājan yathā rājā vītahavyo mahāyaśāḥ 13031005c kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṁ lokasatkr̥tam 13031006a manor mahātmanas tāta prajādharmeṇa śāsataḥ 13031006c babhūva putro dharmātmā śaryātir iti viśrutaḥ 13031007a tasyānvavāye dvau rājan rājānau saṁbabhūvatuḥ 13031007c hehayas tālajaṅghaś ca vatseṣu jayatāṁ vara 13031008a hehayasya tu putrāṇāṁ daśasu strīṣu bhārata 13031008c śataṁ babhūva prakhyātaṁ śūrāṇām anivartinām 13031009a tulyarūpaprabhāvāṇāṁ viduṣāṁ yuddhaśālinām 13031009c dhanurvede ca vede ca sarvatraiva kr̥taśramāḥ 13031010a kāśiṣv api nr̥po rājan divodāsapitāmahaḥ 13031010c haryaśva iti vikhyāto babhūva jayatāṁ varaḥ 13031011a sa vītahavyadāyādair āgatya puruṣarṣabha 13031011c gaṅgāyamunayor madhye saṁgrāme vinipātitaḥ 13031012a taṁ tu hatvā naravaraṁ hehayās te mahārathāḥ 13031012c pratijagmuḥ purīṁ ramyāṁ vatsānām akutobhayāḥ 13031013a haryaśvasya tu dāyādaḥ kāśirājo ’bhyaṣicyata 13031013c sudevo devasaṁkāśaḥ sākṣād dharma ivāparaḥ 13031014a sa pālayann eva mahīṁ dharmātmā kāśinandanaḥ 13031014c tair vītahavyair āgatya yudhi sarvair vinirjitaḥ 13031015a tam apy ājau vinirjitya pratijagmur yathāgatam 13031015c saudevis tv atha kāśīśo divodāso ’bhyaṣicyata 13031016a divodāsas tu vijñāya vīryaṁ teṣāṁ mahātmanām 13031016c vārāṇasīṁ mahātejā nirmame śakraśāsanāt 13031017a viprakṣatriyasaṁbādhāṁ vaiśyaśūdrasamākulām 13031017c naikadravyoccayavatīṁ samr̥ddhavipaṇāpaṇām 13031018a gaṅgāyā uttare kūle vaprānte rājasattama 13031018c gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm 13031019a tatra taṁ rājaśārdūlaṁ nivasantaṁ mahīpatim 13031019c āgatya hehayā bhūyaḥ paryadhāvanta bhārata 13031020a sa niṣpatya dadau yuddhaṁ tebhyo rājā mahābalaḥ 13031020c devāsurasamaṁ ghoraṁ divodāso mahādyutiḥ 13031021a sa tu yuddhe mahārāja dinānāṁ daśatīr daśa 13031021c hatavāhanabhūyiṣṭhas tato dainyam upāgamat 13031022a hatayodhas tato rājan kṣīṇakośaś ca bhūmipaḥ 13031022c divodāsaḥ purīṁ hitvā palāyanaparo ’bhavat 13031023a sa tv āśramam upāgamya bharadvājasya dhīmataḥ 13031023c jagāma śaraṇaṁ rājā kr̥tāñjalir ariṁdama 13031024 rājovāca 13031024a bhagavan vaitahavyair me yuddhe vaṁśaḥ praṇāśitaḥ 13031024c aham ekaḥ paridyūno bhavantaṁ śaraṇaṁ gataḥ 13031025a śiṣyasnehena bhagavan sa māṁ rakṣitum arhasi 13031025c niḥśeṣo hi kr̥to vaṁśo mama taiḥ pāpakarmabhiḥ 13031026a tam uvāca mahābhāgo bharadvājaḥ pratāpavān 13031026c na bhetavyaṁ na bhetavyaṁ saudeva vyetu te bhayam 13031027a aham iṣṭiṁ karomy adya putrārthaṁ te viśāṁ pate 13031027c vaitahavyasahasrāṇi yathā tvaṁ prasahiṣyasi 13031028a tata iṣṭiṁ cakārarṣis tasya vai putrakāmikīm 13031028c athāsya tanayo jajñe pratardana iti śrutaḥ 13031029a sa jātamātro vavr̥dhe samāḥ sadyas trayodaśa 13031029c vedaṁ cādhijage kr̥tsnaṁ dhanurvedaṁ ca bhārata 13031030a yogena ca samāviṣṭo bharadvājena dhīmatā 13031030c tejo laukyaṁ sa saṁgr̥hya tasmin deśe samāviśat 13031031a tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ 13031031c prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ 13031032a taṁ dr̥ṣṭvā paramaṁ harṣaṁ sudevatanayo yayau 13031032c mene ca manasā dagdhān vaitahavyān sa pārthivaḥ 13031033a tatas taṁ yauvarājyena sthāpayitvā pratardanam 13031033c kr̥takr̥tyaṁ tadātmānaṁ sa rājā abhyanandata 13031034a tatas tu vaitahavyānāṁ vadhāya sa mahīpatiḥ 13031034c putraṁ prasthāpayām āsa pratardanam ariṁdamam 13031035a sarathaḥ sa tu saṁtīrya gaṅgām āśu parākramī 13031035c prayayau vītahavyānāṁ purīṁ parapuraṁjayaḥ 13031036a vaitahavyās tu saṁśrutya rathaghoṣaṁ samuddhatam 13031036c niryayur nagarākārai rathaiḥ pararathārujaiḥ 13031037a niṣkramya te naravyāghrā daṁśitāś citrayodhinaḥ 13031037c pratardanaṁ samājaghnuḥ śaravarṣair udāyudhāḥ 13031038a astraiś ca vividhākārai rathaughaiś ca yudhiṣṭhira 13031038c abhyavarṣanta rājānaṁ himavantam ivāmbudāḥ 13031039a astrair astrāṇi saṁvārya teṣāṁ rājā pratardanaḥ 13031039c jaghāna tān mahātejā vajrānalasamaiḥ śaraiḥ 13031040a kr̥ttottamāṅgās te rājan bhallaiḥ śatasahasraśaḥ 13031040c apatan rudhirārdrāṅgā nikr̥ttā iva kiṁśukāḥ 13031041a hateṣu teṣu sarveṣu vītahavyaḥ suteṣv atha 13031041c prādravan nagaraṁ hitvā bhr̥gor āśramam apy uta 13031042a yayau bhr̥guṁ ca śaraṇaṁ vītahavyo narādhipaḥ 13031042c abhayaṁ ca dadau tasmai rājñe rājan bhr̥gus tathā 13031042e tato dadāv āsanaṁ ca tasmai śiṣyo bhr̥gos tadā 13031043a athānupadam evāśu tatrāgacchat pratardanaḥ 13031043c sa prāpya cāśramapadaṁ divodāsātmajo ’bravīt 13031044a bho bhoḥ ke ’trāśrame santi bhr̥goḥ śiṣyā mahātmanaḥ 13031044c draṣṭum icche munim ahaṁ tasyācakṣata mām iti 13031045a sa taṁ viditvā tu bhr̥gur niścakrāmāśramāt tadā 13031045c pūjayām āsa ca tato vidhinā parameṇa ha 13031046a uvāca cainaṁ rājendra kiṁ kāryam iti pārthivam 13031046c sa covāca nr̥pas tasmai yad āgamanakāraṇam 13031047a ayaṁ brahmann ito rājā vītahavyo visarjyatām 13031047c asya putrair hi me brahman kr̥tsno vaṁśaḥ praṇāśitaḥ 13031047e utsāditaś ca viṣayaḥ kāśīnāṁ ratnasaṁcayaḥ 13031048a etasya vīryadr̥ptasya hataṁ putraśataṁ mayā 13031048c asyedānīṁ vadhād brahman bhaviṣyāmy anr̥ṇaḥ pituḥ 13031049a tam uvāca kr̥pāviṣṭo bhr̥gur dharmabhr̥tāṁ varaḥ 13031049c nehāsti kṣatriyaḥ kaś cit sarve hīme dvijātayaḥ 13031050a evaṁ tu vacanaṁ śrutvā bhr̥gos tathyaṁ pratardanaḥ 13031050c pādāv upaspr̥śya śanaiḥ prahasan vākyam abravīt 13031051a evam apy asmi bhagavan kr̥takr̥tyo na saṁśayaḥ 13031051c yad eṣa rājā vīryeṇa svajātiṁ tyājito mayā 13031052a anujānīhi māṁ brahman dhyāyasva ca śivena mām 13031052c tyājito hi mayā jātim eṣa rājā bhr̥gūdvaha 13031053a tatas tenābhyanujñāto yayau rājā pratardanaḥ 13031053c yathāgataṁ mahārāja muktvā viṣam ivoragaḥ 13031054a bhr̥gor vacanamātreṇa sa ca brahmarṣitāṁ gataḥ 13031054c vītahavyo mahārāja brahmavāditvam eva ca 13031055a tasya gr̥tsamadaḥ putro rūpeṇendra ivāparaḥ 13031055c śakras tvam iti yo daityair nigr̥hītaḥ kilābhavat 13031056a r̥gvede vartate cāgryā śrutir atra viśāṁ pate 13031056c yatra gr̥tsamado brahman brāhmaṇaiḥ sa mahīyate 13031057a sa brahmacārī viprarṣiḥ śrīmān gr̥tsamado ’bhavat 13031057c putro gr̥tsamadasyāpi sucetā abhavad dvijaḥ 13031058a varcāḥ sutejasaḥ putro vihavyas tasya cātmajaḥ 13031058c vihavyasya tu putras tu vitatyas tasya cātmajaḥ 13031059a vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ 13031059c śravās tasya sutaś carṣiḥ śravasaś cābhavat tamaḥ 13031060a tamasaś ca prakāśo ’bhūt tanayo dvijasattamaḥ 13031060c prakāśasya ca vāgindro babhūva jayatāṁ varaḥ 13031061a tasyātmajaś ca pramatir vedavedāṅgapāragaḥ 13031061c ghr̥tācyāṁ tasya putras tu rurur nāmodapadyata 13031062a pramadvarāyāṁ tu ruroḥ putraḥ samudapadyata 13031062c śunako nāma viprarṣir yasya putro ’tha śaunakaḥ 13031063a evaṁ vipratvam agamad vītahavyo narādhipaḥ 13031063c bhr̥goḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha 13031064a tathaiva kathito vaṁśo mayā gārtsamadas tava 13031064c vistareṇa mahārāja kim anyad anupr̥cchasi 13032001 yudhiṣṭhira uvāca 13032001a ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha 13032001c vistareṇa tad ācakṣva na hi tr̥pyāmi kathyatām 13032002 bhīṣma uvāca 13032002a atrāpy udāharantīmam itihāsaṁ purātanam 13032002c nāradasya ca saṁvādaṁ vāsudevasya cobhayoḥ 13032003a nāradaṁ prāñjaliṁ dr̥ṣṭvā pūjayānaṁ dvijarṣabhān 13032003c keśavaḥ paripapraccha bhagavan kān namasyasi 13032004a bahumānaḥ paraḥ keṣu bhavato yān namasyasi 13032004c śakyaṁ cec chrotum icchāmi brūhy etad dharmavittama 13032005 nārada uvāca 13032005a śr̥ṇu govinda yān etān pūjayāmy arimardana 13032005c tvatto ’nyaḥ kaḥ pumām̐l loke śrotum etad ihārhati 13032006a varuṇaṁ vāyum ādityaṁ parjanyaṁ jātavedasam 13032006c sthāṇuṁ skandaṁ tathā lakṣmīṁ viṣṇuṁ brahmāṇam eva ca 13032007a vācaspatiṁ candramasam apaḥ pr̥thvīṁ sarasvatīm 13032007c satataṁ ye namasyanti tān namasyāmy ahaṁ vibho 13032008a tapodhanān vedavido nityaṁ vedaparāyaṇān 13032008c mahārhān vr̥ṣṇiśārdūla sadā saṁpūjayāmy aham 13032009a abhuktvā devakāryāṇi kurvate ye ’vikatthanāḥ 13032009c saṁtuṣṭāś ca kṣamāyuktās tān namasyāmy ahaṁ vibho 13032010a samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ 13032010c sasyaṁ dhanaṁ kṣitiṁ gāś ca tān namasyāmi yādava 13032011a ye te tapasi vartante vane mūlaphalāśanāḥ 13032011c asaṁcayāḥ kriyāvantas tān namasyāmi yādava 13032012a ye bhr̥tyabharaṇe saktāḥ satataṁ cātithipriyāḥ 13032012c bhuñjante devaśeṣāṇi tān namasyāmi yādava 13032013a ye vedaṁ prāpya durdharṣā vāgmino brahmavādinaḥ 13032013c yājanādhyāpane yuktā nityaṁ tān pūjayāmy aham 13032014a prasannahr̥dayāś caiva sarvasattveṣu nityaśaḥ 13032014c ā pr̥ṣṭhatāpāt svādhyāye yuktās tān pūjayāmy aham 13032015a guruprasāde svādhyāye yatante ye sthiravratāḥ 13032015c śuśrūṣavo ’nasūyantas tān namasyāmi yādava 13032016a suvratā munayo ye ca brahmaṇyāḥ satyasaṁgarāḥ 13032016c voḍhāro havyakavyānāṁ tān namasyāmi yādava 13032017a bhaikṣyacaryāsu niratāḥ kr̥śā gurukulāśrayāḥ 13032017c niḥsukhā nirdhanā ye ca tān namasyāmi yādava 13032018a nirmamā niṣpratidvaṁdvā nirhrīkā niṣprayojanāḥ 13032018c ahiṁsāniratā ye ca ye ca satyavratā narāḥ 13032018e dāntāḥ śamaparāś caiva tān namasyāmi keśava 13032019a devatātithipūjāyāṁ prasaktā gr̥hamedhinaḥ 13032019c kapotavr̥ttayo nityaṁ tān namasyāmi yādava 13032020a yeṣāṁ trivargaḥ kr̥tyeṣu vartate nopahīyate 13032020c śiṣṭācārapravr̥ttāś ca tān namasyāmy ahaṁ sadā 13032021a brāhmaṇās triṣu lokeṣu ye trivargam anuṣṭhitāḥ 13032021c alolupāḥ puṇyaśīlās tān namasyāmi keśava 13032022a abbhakṣā vāyubhakṣāś ca sudhābhakṣāś ca ye sadā 13032022c vrataiś ca vividhair yuktās tān namasyāmi mādhava 13032023a ayonīn agniyonīṁś ca brahmayonīṁs tathaiva ca 13032023c sarvabhūtātmayonīṁś ca tān namasyāmy ahaṁ dvijān 13032024a nityam etān namasyāmi kr̥ṣṇa lokakarān r̥ṣīn 13032024c lokajyeṣṭhāñ jñānaniṣṭhāṁs tamoghnām̐l lokabhāskarān 13032025a tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā 13032025c pūjitāḥ pūjanārhā hi sukhaṁ dāsyanti te ’nagha 13032026a asmim̐l loke sadā hy ete paratra ca sukhapradāḥ 13032026c ta ete mānyamānā vai pradāsyanti sukhaṁ tava 13032027a ye sarvātithayo nityaṁ goṣu ca brāhmaṇeṣu ca 13032027c nityaṁ satye ca niratā durgāṇy atitaranti te 13032028a nityaṁ śamaparā ye ca tathā ye cānasūyakāḥ 13032028c nityaṁ svādhyāyino ye ca durgāṇy atitaranti te 13032029a sarvān devān namasyanti ye caikaṁ devam āśritāḥ 13032029c śraddadhānāś ca dāntāś ca durgāṇy atitaranti te 13032030a tathaiva viprapravarān namaskr̥tya yatavratān 13032030c bhavanti ye dānaratā durgāṇy atitaranti te 13032031a agnīn ādhāya vidhivat prayatā dhārayanti ye 13032031c prāptāḥ somāhutiṁ caiva durgāṇy atitaranti te 13032032a mātāpitror guruṣu ca samyag vartanti ye sadā 13032032c yathā tvaṁ vr̥ṣṇiśārdūlety uktvaivaṁ virarāma saḥ 13032033a tasmāt tvam api kaunteya pitr̥devadvijātithīn 13032033c samyak pūjaya yena tvaṁ gatim iṣṭām avāpsyasi 13033001 yudhiṣṭhira uvāca 13033001a kiṁ rājñaḥ sarvakr̥tyānāṁ garīyaḥ syāt pitāmaha 13033001c kiṁ kurvan karma nr̥patir ubhau lokau samaśnute 13033002 bhīṣma uvāca 13033002a etad rājñaḥ kr̥tyatamam abhiṣiktasya bhārata 13033002c brāhmaṇānām anuṣṭhānam atyantaṁ sukham icchatā 13033002e śrotriyān brāhmaṇān vr̥ddhān nityam evābhipūjayet 13033003a paurajānapadāṁś cāpi brāhmaṇāṁś ca bahuśrutān 13033003c sāntvena bhogadānena namaskārais tathārcayet 13033004a etat kr̥tyatamaṁ rājño nityam eveti lakṣayet 13033004c yathātmānaṁ yathā putrāṁs tathaitān paripālayet 13033005a ye cāpy eṣāṁ pūjyatamās tān dr̥ḍhaṁ pratipūjayet 13033005c teṣu śānteṣu tad rāṣṭraṁ sarvam eva virājate 13033006a te pūjyās te namaskāryās te rakṣyāḥ pitaro yathā 13033006c teṣv eva yātrā lokasya bhūtānām iva vāsave 13033007a abhicārair upāyaiś ca daheyur api tejasā 13033007c niḥśeṣaṁ kupitāḥ kuryur ugrāḥ satyaparākramāḥ 13033008a nāntam eṣāṁ prapaśyāmi na diśaś cāpy apāvr̥tāḥ 13033008c kupitāḥ samudīkṣante dāveṣv agniśikhā iva 13033009a vidyanteṣāṁ sāhasikā guṇās teṣām atīva hi 13033009c kūpā iva tr̥ṇacchannā viśuddhā dyaur ivāpare 13033010a prasahyakāriṇaḥ ke cit kārpāsamr̥davo ’pare 13033010c santi caiṣām atiśaṭhās tathānye ’titapasvinaḥ 13033011a kr̥ṣigorakṣyam apy anye bhaikṣam anye ’py anuṣṭhitāḥ 13033011c corāś cānye ’nr̥tāś cānye tathānye naṭanartakāḥ 13033012a sarvakarmasu dr̥śyante praśānteṣv itareṣu ca 13033012c vividhācārayuktāś ca brāhmaṇā bharatarṣabha 13033013a nānākarmasu yuktānāṁ bahukarmopajīvinām 13033013c dharmajñānāṁ satāṁ teṣāṁ nityam evānukīrtayet 13033014a pitr̥̄ṇāṁ devatānāṁ ca manuṣyoragarakṣasām 13033014c purohitā mahābhāgā brāhmaṇā vai narādhipa 13033015a naite devair na pitr̥bhir na gandharvair na rākṣasaiḥ 13033015c nāsurair na piśācaiś ca śakyā jetuṁ dvijātayaḥ 13033016a adaivaṁ daivataṁ kuryur daivataṁ cāpy adaivatam 13033016c yam iccheyuḥ sa rājā syād yaṁ dviṣyuḥ sa parābhavet 13033017a parivādaṁ ca ye kuryur brāhmaṇānām acetasaḥ 13033017c nindāpraśaṁsākuśalāḥ kīrtyakīrtiparāvarāḥ 13033017e parikupyanti te rājan satataṁ dviṣatāṁ dvijāḥ 13033018a brāhmaṇā yaṁ praśaṁsanti puruṣaḥ sa pravardhate 13033018c brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇād dhi saḥ 13033019a śakā yavanakāmbojās tās tāḥ kṣatriyajātayaḥ 13033019c vr̥ṣalatvaṁ parigatā brāhmaṇānām adarśanāt 13033020a dramiḷāś ca kaliṅgāś ca pulindāś cāpy uśīnarāḥ 13033020c kaulāḥ sarpā māhiṣakās tās tāḥ kṣatriyajātayaḥ 13033021a vr̥ṣalatvaṁ parigatā brāhmaṇānām adarśanāt 13033021c śreyān parājayas tebhyo na jayo jayatāṁ vara 13033022a yas tu sarvam idaṁ hanyād brāhmaṇaṁ ca na tatsamam 13033022c brahmavadhyā mahān doṣa ity āhuḥ paramarṣayaḥ 13033023a parivādo dvijātīnāṁ na śrotavyaḥ kathaṁ cana 13033023c āsītādhomukhas tūṣṇīṁ samutthāya vrajeta vā 13033024a na sa jāto janiṣyo vā pr̥thivyām iha kaś cana 13033024c yo brāhmaṇavirodhena sukhaṁ jīvitum utsahet 13033025a durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī 13033025c durdharā pr̥thivī mūrdhnā durjayā brāhmaṇā bhuvi 13034001 bhīṣma uvāca 13034001a brāhmaṇān eva satataṁ bhr̥śaṁ saṁpratipūjayet 13034001c ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ 13034002a ete bhogair alaṁkārair anyaiś caiva kim icchakaiḥ 13034002c sadā pūjyā namaskāryā rakṣyāś ca pitr̥van nr̥paiḥ 13034002e ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt 13034003a jāyatāṁ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ 13034003c mahārathaś ca rājanya eṣṭavyaḥ śatrutāpanaḥ 13034004a brāhmaṇaṁ jātisaṁpannaṁ dharmajñaṁ saṁśitavratam 13034004c vāsayeta gr̥he rājan na tasmāt param asti vai 13034005a brāhmaṇebhyo havir dattaṁ pratigr̥hṇanti devatāḥ 13034005c pitaraḥ sarvabhūtānāṁ naitebhyo vidyate param 13034006a ādityaś candramā vāyur bhūmir āpo ’mbaraṁ diśaḥ 13034006c sarve brāhmaṇam āviśya sadānnam upabhuñjate 13034007a na tasyāśnanti pitaro yasya viprā na bhuñjate 13034007c devāś cāpy asya nāśnanti pāpasya brāhmaṇadviṣaḥ 13034008a brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā 13034008c tathaiva devatā rājan nātra kāryā vicāraṇā 13034009a tathaiva te ’pi prīyante yeṣāṁ bhavati tad dhaviḥ 13034009c na ca pretya vinaśyanti gacchanti paramāṁ gatim 13034010a yena yenaiva haviṣā brāhmaṇāṁs tarpayen naraḥ 13034010c tena tenaiva prīyante pitaro devatās tathā 13034011a brāhmaṇād eva tad bhūtaṁ prabhavanti yataḥ prajāḥ 13034011c yataś cāyaṁ prabhavati pretya yatra ca gacchati 13034012a vedaiṣa mārgaṁ svargasya tathaiva narakasya ca 13034012c āgatānāgate cobhe brāhmaṇo dvipadāṁ varaḥ 13034012e brāhmaṇo bharataśreṣṭha svadharmaṁ veda medhayā 13034013a ye cainam anuvartante te na yānti parābhavam 13034013c na te pretya vinaśyanti gacchanti na parābhavam 13034014a ye brāhmaṇamukhāt prāptaṁ pratigr̥hṇanti vai vacaḥ 13034014c kr̥tātmāno mahātmānas te na yānti parābhavam 13034015a kṣatriyāṇāṁ pratapatāṁ tejasā ca balena ca 13034015c brāhmaṇeṣv eva śāmyanti tejāṁsi ca balāni ca 13034016a bhr̥gavo ’jayaṁs tālajaṅghān nīpān aṅgiraso ’jayan 13034016c bharadvājo vaitahavyān ailāṁś ca bharatarṣabha 13034017a citrāyudhāṁś cāpy ajayann ete kr̥ṣṇājinadhvajāḥ 13034017c prakṣipyātha ca kumbhān vai pāragāminam ārabhet 13034018a yat kiṁ cit kathyate loke śrūyate paśyate ’pi vā 13034018c sarvaṁ tad brāhmaṇeṣv eva gūḍho ’gnir iva dāruṣu 13034019a atrāpy udāharantīmam itihāsaṁ purātanam 13034019c saṁvādaṁ vāsudevasya pr̥thvyāś ca bharatarṣabha 13034020 vāsudeva uvāca 13034020a mātaraṁ sarvabhūtānāṁ pr̥cche tvā saṁśayaṁ śubhe 13034020c kena svit karmaṇā pāpaṁ vyapohati naro gr̥hī 13034021 pr̥thivy uvāca 13034021a brāhmaṇān eva seveta pavitraṁ hy etad uttamam 13034021c brāhmaṇān sevamānasya rajaḥ sarvaṁ praṇaśyati 13034022a ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate 13034022c apareṣāṁ pareṣāṁ ca parebhyaś caiva ye pare 13034023a brāhmaṇā yaṁ praśaṁsanti puruṣaḥ sa pravardhate 13034023c atha yo brāhmaṇākruṣṭaḥ parābhavati so ’cirāt 13034024a yathā mahārṇave kṣipta āmaloṣṭo vinaśyati 13034024c tathā duścaritaṁ karma parābhāvāya kalpate 13034025a paśya candre kr̥taṁ lakṣma samudre lavaṇodakam 13034025c tathā bhagasahasreṇa mahendraṁ paricihnitam 13034026a teṣām eva prabhāvena sahasranayano hy asau 13034026c śatakratuḥ samabhavat paśya mādhava yādr̥śam 13034027a icchan bhūtiṁ ca kīrtiṁ ca lokāṁś ca madhusūdana 13034027c brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān 13034028a ity etad vacanaṁ śrutvā medinyā madhusūdanaḥ 13034028c sādhu sādhv ity athety uktvā medinīṁ pratyapūjayat 13034029a etāṁ śrutvopamāṁ pārtha prayato brāhmaṇarṣabhān 13034029c satataṁ pūjayethās tvaṁ tataḥ śreyo ’bhipatsyase 13035001 bhīṣma uvāca 13035001a janmanaiva mahābhāgo brāhmaṇo nāma jāyate 13035001c namasyaḥ sarvabhūtānām atithiḥ prasr̥tāgrabhuk 13035002a sarvān naḥ suhr̥das tāta brāhmaṇāḥ sumanomukhāḥ 13035002c gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ 13035003a sarvān no dviṣatas tāta brāhmaṇā jātamanyavaḥ 13035003c gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ 13035004a atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ 13035004c sr̥ṣṭvā dvijātīn dhātā hi yathāpūrvaṁ samādadhat 13035005a na vo ’nyad iha kartavyaṁ kiṁ cid ūrdhvaṁ yathāvidhi 13035005c guptā gopāyata brahma śreyo vas tena śobhanam 13035006a svam eva kurvatāṁ karma śrīr vo brāhmī bhaviṣyati 13035006c pramāṇaṁ sarvabhūtānāṁ pragrahaṁ ca gamiṣyatha 13035007a na śaudraṁ karma kartavyaṁ brāhmaṇena vipaścitā 13035007c śaudraṁ hi kurvataḥ karma dharmaḥ samuparudhyate 13035008a śrīś ca buddhiś ca tejaś ca vibhūtiś ca pratāpinī 13035008c svādhyāyenaiva māhātmyaṁ vimalaṁ pratipatsyatha 13035009a hutvā cāhavanīyasthaṁ mahābhāgye pratiṣṭhitāḥ 13035009c agrabhojyāḥ prasūtīnāṁ śriyā brāhmyānukalpitāḥ 13035010a śraddhayā parayā yuktā hy anabhidrohalabdhayā 13035010c damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha 13035011a yac caiva mānuṣe loke yac ca deveṣu kiṁ cana 13035011c sarvaṁ tat tapasā sādhyaṁ jñānena vinayena ca 13035012a ity etā brahmagītās te samākhyātā mayānagha 13035012c viprānukampārtham idaṁ tena proktaṁ hi dhīmatā 13035013a bhūyas teṣāṁ balaṁ manye yathā rājñas tapasvinaḥ 13035013c durāsadāś ca caṇḍāś ca rabhasāḥ kṣiprakāriṇaḥ 13035014a santy eṣāṁ siṁhasattvāś ca vyāghrasattvās tathāpare 13035014c varāhamr̥gasattvāś ca gajasattvās tathāpare 13035015a karpāsamr̥davaḥ ke cit tathānye makaraspr̥śaḥ 13035015c vibhāṣyaghātinaḥ ke cit tathā cakṣurhaṇo ’pare 13035016a santi cāśīviṣanibhāḥ santi mandās tathāpare 13035016c vividhānīha vr̥ttāni brāhmaṇānāṁ yudhiṣṭhira 13035017a mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirās tathā 13035017c śauṇḍikā daradā darvāś caurāḥ śabarabarbarāḥ 13035018a kirātā yavanāś caiva tās tāḥ kṣatriyajātayaḥ 13035018c vr̥ṣalatvam anuprāptā brāhmaṇānām adarśanāt 13035019a brāhmaṇānāṁ paribhavād asurāḥ salileśayāḥ 13035019c brāhmaṇānāṁ prasādāc ca devāḥ svarganivāsinaḥ 13035020a aśakyaṁ spraṣṭum ākāśam acālyo himavān giriḥ 13035020c avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi 13035021a na brāhmaṇavirodhena śakyā śāstuṁ vasuṁdharā 13035021c brāhmaṇā hi mahātmāno devānām api devatāḥ 13035022a tān pūjayasva satataṁ dānena paricaryayā 13035022c yadīcchasi mahīṁ bhoktum imāṁ sāgaramekhalām 13035023a pratigraheṇa tejo hi viprāṇāṁ śāmyate ’nagha 13035023c pratigrahaṁ ye neccheyus te ’pi rakṣyās tvayānagha 13036001 bhīṣma uvāca 13036001a atrāpy udāharantīmam itihāsaṁ purātanam 13036001c śakraśambarasaṁvādaṁ tan nibodha yudhiṣṭhira 13036002a śakro hy ajñātarūpeṇa jaṭī bhūtvā rajoruṇaḥ 13036002c virūpaṁ rūpam āsthāya praśnaṁ papraccha śambaram 13036003a kena śambara vr̥ttena svajātyān adhitiṣṭhasi 13036003c śreṣṭhaṁ tvāṁ kena manyante tan me prabrūhi pr̥cchataḥ 13036004 śambara uvāca 13036004a nāsūyāmi sadā viprān brahmāṇaṁ ca pitāmaham 13036004c śāstrāṇi vadato viprān saṁmanyāmi yathāsukham 13036005a śrutvā ca nāvajānāmi nāparādhyāmi karhi cit 13036005c abhyarcyān anupr̥cchāmi pādau gr̥hṇāmi dhīmatām 13036006a te viśrabdhāḥ prabhāṣante saṁyacchanti ca māṁ sadā 13036006c pramatteṣv apramatto ’smi sadā supteṣu jāgr̥mi 13036007a te mā śāstrapathe yuktaṁ brahmaṇyam anasūyakam 13036007c samāsiñcanti śāstāraḥ kṣaudraṁ madhv iva makṣikāḥ 13036008a yac ca bhāṣanti te tuṣṭās tat tad gr̥hṇāmi medhayā 13036008c samādhim ātmano nityam anulomam acintayan 13036009a so ’haṁ vāgagrasr̥ṣṭānāṁ rasānām avalehakaḥ 13036009c svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ 13036010a etat pr̥thivyām amr̥tam etac cakṣur anuttamam 13036010c yad brāhmaṇamukhāc chāstram iha śrutvā pravartate 13036011a etat kāraṇam ājñāya dr̥ṣṭvā devāsuraṁ purā 13036011c yuddhaṁ pitā me hr̥ṣṭātmā vismitaḥ pratyapadyata 13036012a dr̥ṣṭvā ca brāhmaṇānāṁ tu mahimānaṁ mahātmanām 13036012c paryapr̥cchat katham ime siddhā iti niśākaram 13036013 soma uvāca 13036013a brāhmaṇās tapasā sarve sidhyante vāgbalāḥ sadā 13036013c bhujavīryā hi rājāno vāgastrāś ca dvijātayaḥ 13036014a pravasan vāpy adhīyīta bahvīr durvasatīr vasan 13036014c nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ 13036015a api cej jātisaṁpannaḥ sarvān vedān pitur gr̥he 13036015c ślāghamāna ivādhīyed grāmya ity eva taṁ viduḥ 13036016a bhūmir etau nigirati sarpo bilaśayān iva 13036016c rājānaṁ cāpy ayoddhāraṁ brāhmaṇaṁ cāpravāsinam 13036017a atimānaḥ śriyaṁ hanti puruṣasyālpamedhasaḥ 13036017c garbheṇa duṣyate kanyā gr̥havāsena ca dvijaḥ 13036018a ity etan me pitā śrutvā somād adbhutadarśanāt 13036018c brāhmaṇān pūjayām āsa tathaivāhaṁ mahāvratān 13036019 bhīṣma uvāca 13036019a śrutvaitad vacanaṁ śakro dānavendramukhāc cyutam 13036019c dvijān saṁpūjayām āsa mahendratvam avāpa ca 13037001 yudhiṣṭhira uvāca 13037001a apūrvaṁ vā bhavet pātram atha vāpi ciroṣitam 13037001c dūrād abhyāgataṁ vāpi kiṁ pātraṁ syāt pitāmaha 13037002 bhīṣma uvāca 13037002a kriyā bhavati keṣāṁ cid upāṁśuvratam uttamam 13037002c yo yo yāceta yat kiṁ cit sarvaṁ dadyāma ity uta 13037003a apīḍayan bhr̥tyavargam ity evam anuśuśruma 13037003c pīḍayan bhr̥tyavargaṁ hi ātmānam apakarṣati 13037004a apūrvaṁ vāpi yat pātraṁ yac cāpi syāc ciroṣitam 13037004c dūrād abhyāgataṁ cāpi tat pātraṁ ca vidur budhāḥ 13037005 yudhiṣṭhira uvāca 13037005a apīḍayā ca bhr̥tyānāṁ dharmasyāhiṁsayā tathā 13037005c pātraṁ vidyāma tattvena yasmai dattaṁ na saṁtapet 13037006 bhīṣma uvāca 13037006a r̥tvikpurohitācāryāḥ śiṣyāḥ saṁbandhibāndhavāḥ 13037006c sarve pūjyāś ca mānyāś ca śrutavr̥ttopasaṁhitāḥ 13037007a ato ’nyathā vartamānāḥ sarve nārhanti satkriyām 13037007c tasmān nityaṁ parīkṣeta puruṣān praṇidhāya vai 13037008a akrodhaḥ satyavacanam ahiṁsā dama ārjavam 13037008c adroho nātimānaś ca hrīs titikṣā tapaḥ śamaḥ 13037009a yasminn etāni dr̥śyante na cākāryāṇi bhārata 13037009c bhāvato viniviṣṭāni tat pātraṁ mānam arhati 13037010a tathā ciroṣitaṁ cāpi saṁpratyāgatam eva ca 13037010c apūrvaṁ caiva pūrvaṁ ca tat pātraṁ mānam arhati 13037011a aprāmāṇyaṁ ca vedānāṁ śāstrāṇāṁ cātilaṅghanam 13037011c sarvatra cānavasthānam etan nāśanam ātmanaḥ 13037012a bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ 13037012c ānvīkṣikīṁ tarkavidyām anurakto nirarthikām 13037013a hetuvādān bruvan satsu vijetāhetuvādikaḥ 13037013c ākroṣṭā cātivaktā ca brāhmaṇānāṁ sadaiva hi 13037014a sarvābhiśaṅkī mūḍhaś ca bālaḥ kaṭukavāg api 13037014c boddhavyas tādr̥śas tāta naraśvānaṁ hi taṁ viduḥ 13037015a yathā śvā bhaṣituṁ caiva hantuṁ caivāvasr̥jyate 13037015c evaṁ saṁbhāṣaṇārthāya sarvaśāstravadhāya ca 13037015e alpaśrutāḥ kutarkāś ca dr̥ṣṭāḥ spr̥ṣṭāḥ kupaṇḍitāḥ 13037016a śrutismr̥tītihāsādipurāṇāraṇyavedinaḥ 13037016c anurundhyād bahujñāṁś ca sārajñāṁś caiva paṇḍitān 13037017a lokayātrā ca draṣṭavyā dharmaś cātmahitāni ca 13037017c evaṁ naro vartamānaḥ śāśvatīr edhate samāḥ 13037018a r̥ṇam unmucya devānām r̥ṣīṇāṁ ca tathaiva ca 13037018c pitr̥̄ṇām atha viprāṇām atithīnāṁ ca pañcamam 13037019a paryāyeṇa viśuddhena sunirṇiktena karmaṇā 13037019c evaṁ gr̥hasthaḥ karmāṇi kurvan dharmān na hīyate 13038001 yudhiṣṭhira uvāca 13038001a strīṇāṁ svabhāvam icchāmi śrotuṁ bharatasattama 13038001c striyo hi mūlaṁ doṣāṇāṁ laghucittāḥ pitāmaha 13038002 bhīṣma uvāca 13038002a atrāpy udāharantīmam itihāsaṁ purātanam 13038002c nāradasya ca saṁvādaṁ puṁścalyā pañcacūḍayā 13038003a lokān anucaran dhīmān devarṣir nāradaḥ purā 13038003c dadarśāpsarasaṁ brāhmīṁ pañcacūḍām aninditām 13038004a tāṁ dr̥ṣṭvā cārusarvāṅgīṁ papracchāpsarasaṁ muniḥ 13038004c saṁśayo hr̥di me kaś cit tan me brūhi sumadhyame 13038005a evam uktā tu sā vipraṁ pratyuvācātha nāradam 13038005c viṣaye sati vakṣyāmi samarthāṁ manyase ca mām 13038006 nārada uvāca 13038006a na tvām aviṣaye bhadre niyokṣyāmi kathaṁ cana 13038006c strīṇāṁ svabhāvam icchāmi tvattaḥ śrotuṁ varānane 13038007 bhīṣma uvāca 13038007a etac chrutvā vacas tasya devarṣer apsarottamā 13038007c pratyuvāca na śakṣyāmi strī satī nindituṁ striyaḥ 13038008a viditās te striyo yāś ca yādr̥śāś ca svabhāvataḥ 13038008c na mām arhasi devarṣe niyoktuṁ praśna īdr̥śe 13038009a tām uvāca sa devarṣiḥ satyaṁ vada sumadhyame 13038009c mr̥ṣāvāde bhaved doṣaḥ satye doṣo na vidyate 13038010a ity uktā sā kr̥tamatir abhavac cāruhāsinī 13038010c strīdoṣāñ śāśvatān satyān bhāṣituṁ saṁpracakrame 13038011 pañcacūḍovāca 13038011a kulīnā rūpavatyaś ca nāthavatyaś ca yoṣitaḥ 13038011c maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada 13038012a na strībhyaḥ kiṁ cid anyad vai pāpīyastaram asti vai 13038012c striyo hi mūlaṁ doṣāṇāṁ tathā tvam api vettha ha 13038013a samājñātān r̥ddhimataḥ pratirūpān vaśe sthitān 13038013c patīn antaram āsādya nālaṁ nāryaḥ pratīkṣitum 13038014a asaddharmas tv ayaṁ strīṇām asmākaṁ bhavati prabho 13038014c pāpīyaso narān yad vai lajjāṁ tyaktvā bhajāmahe 13038015a striyaṁ hi yaḥ prārthayate saṁnikarṣaṁ ca gacchati 13038015c īṣac ca kurute sevāṁ tam evecchanti yoṣitaḥ 13038016a anarthitvān manuṣyāṇāṁ bhayāt parijanasya ca 13038016c maryādāyām amaryādāḥ striyas tiṣṭhanti bhartr̥ṣu 13038017a nāsāṁ kaś cid agamyo ’sti nāsāṁ vayasi saṁsthitiḥ 13038017c virūpaṁ rūpavantaṁ vā pumān ity eva bhuñjate 13038018a na bhayān nāpy anukrośān nārthahetoḥ kathaṁ cana 13038018c na jñātikulasaṁbandhāt striyas tiṣṭhanti bhartr̥ṣu 13038019a yauvane vartamānānāṁ mr̥ṣṭābharaṇavāsasām 13038019c nārīṇāṁ svairavr̥ttānāṁ spr̥hayanti kulastriyaḥ 13038020a yāś ca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ 13038020c api tāḥ saṁprasajjante kubjāndhajaḍavāmanaiḥ 13038021a paṅguṣv api ca devarṣe ye cānye kutsitā narāḥ 13038021c strīṇām agamyo loke ’smin nāsti kaś cin mahāmune 13038022a yadi puṁsāṁ gatir brahma kathaṁ cin nopapadyate 13038022c apy anyonyaṁ pravartante na hi tiṣṭhanti bhartr̥ṣu 13038023a alābhāt puruṣāṇāṁ hi bhayāt parijanasya ca 13038023c vadhabandhabhayāc cāpi svayaṁ guptā bhavanti tāḥ 13038024a calasvabhāvā duḥsevyā durgrāhyā bhāvatas tathā 13038024c prājñasya puruṣasyeha yathā vācas tathā striyaḥ 13038025a nāgnis tr̥pyati kāṣṭhānāṁ nāpagānāṁ mahodadhiḥ 13038025c nāntakaḥ sarvabhūtānāṁ na puṁsāṁ vāmalocanāḥ 13038026a idam anyac ca devarṣe rahasyaṁ sarvayoṣitām 13038026c dr̥ṣṭvaiva puruṣaṁ hr̥dyaṁ yoniḥ praklidyate striyaḥ 13038027a kāmānām api dātāraṁ kartāraṁ mānasāntvayoḥ 13038027c rakṣitāraṁ na mr̥ṣyanti bhartāraṁ paramaṁ striyaḥ 13038028a na kāmabhogān bahulān nālaṁkārārthasaṁcayān 13038028c tathaiva bahu manyante yathā ratyām anugraham 13038029a antakaḥ śamano mr̥tyuḥ pātālaṁ vaḍavāmukham 13038029c kṣuradhārā viṣaṁ sarpo vahnir ity ekataḥ striyaḥ 13038030a yataś ca bhūtāni mahānti pañca; yataś ca lokā vihitā vidhātrā 13038030c yataḥ pumāṁsaḥ pramadāś ca nirmitās; tadaiva doṣāḥ pramadāsu nārada 13039001 yudhiṣṭhira uvāca 13039001a ime vai mānavā loke strīṣu sajjanty abhīkṣṇaśaḥ 13039001c mohena param āviṣṭā daivādiṣṭena pārthiva 13039001e striyaś ca puruṣeṣv eva pratyakṣaṁ lokasākṣikam 13039002a atra me saṁśayas tīvro hr̥di saṁparivartate 13039002c katham āsāṁ narāḥ saṅgaṁ kurvate kurunandana 13039002e striyo vā teṣu rajyante virajyante ’tha vā punaḥ 13039003a iti tāḥ puruṣavyāghra kathaṁ śakyāḥ sma rakṣitum 13039003c pramadāḥ puruṣeṇeha tan me vyākhyātum arhasi 13039004a etā hi mayamāyābhir vañcayantīha mānavān 13039004c na cāsāṁ mucyate kaś cit puruṣo hastam āgataḥ 13039004e gāvo navatr̥ṇānīva gr̥hṇanty eva navān navān 13039005a śambarasya ca yā māyā yā māyā namucer api 13039005c baleḥ kumbhīnaseś caiva sarvās tā yoṣito viduḥ 13039006a hasantaṁ prahasanty etā rudantaṁ prarudanti ca 13039006c apriyaṁ priyavākyaiś ca gr̥hṇate kālayogataḥ 13039007a uśanā veda yac chāstraṁ yac ca veda br̥haspatiḥ 13039007c strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṁ naraiḥ 13039008a anr̥taṁ satyam ity āhuḥ satyaṁ cāpi tathānr̥tam 13039008c iti yās tāḥ kathaṁ vīra saṁrakṣyāḥ puruṣair iha 13039009a strīṇāṁ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan 13039009c br̥haspatiprabhr̥tibhir manye sadbhiḥ kr̥tāni vai 13039010a saṁpūjyamānāḥ puruṣair vikurvanti mano nr̥ṣu 13039010c apāstāś ca tathā rājan vikurvanti manaḥ striyaḥ 13039011a kas tāḥ śakto rakṣituṁ syād iti me saṁśayo mahān 13039011c tan me brūhi mahābāho kurūṇāṁ vaṁśavardhana 13039012a yadi śakyā kuruśreṣṭha rakṣā tāsāṁ kathaṁ cana 13039012c kartuṁ vā kr̥tapūrvā vā tan me vyākhyātum arhasi 13040001 bhīṣma uvāca 13040001a evam etan mahābāho nātra mithyāsti kiṁ cana 13040001c yathā bravīṣi kauravya nārīṁ prati janādhipa 13040002a atra te vartayiṣyāmi itihāsaṁ purātanam 13040002c yathā rakṣā kr̥tā pūrvaṁ vipulena mahātmanā 13040003a pramadāś ca yathā sr̥ṣṭā brahmaṇā bharatarṣabha 13040003c yadarthaṁ tac ca te tāta pravakṣye vasudhādhipa 13040004a na hi strībhya paraṁ putra pāpīyaḥ kiṁ cid asti vai 13040004c agnir hi pramadā dīpto māyāś ca mayajā vibho 13040004e kṣuradhārā viṣaṁ sarpo mr̥tyur ity ekataḥ striyaḥ 13040005a imāḥ prajā mahābāho dhārmikā iti naḥ śrutam 13040005c svayaṁ gacchanti devatvaṁ tato devān iyād bhayam 13040006a athābhyagacchan devās te pitāmaham ariṁdama 13040006c nivedya mānasaṁ cāpi tūṣṇīm āsann avāṅmukhāḥ 13040007a teṣām antargataṁ jñātvā devānāṁ sa pitāmahaḥ 13040007c mānavānāṁ pramohārthaṁ kr̥tyā nāryo ’sr̥jat prabhuḥ 13040008a pūrvasarge tu kaunteya sādhvyo nārya ihābhavan 13040008c asādhvyas tu samutpannā kr̥tyā sargāt prajāpateḥ 13040009a tābhyaḥ kāmān yathākāmaṁ prādād dhi sa pitāmahaḥ 13040009c tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṁs tadā 13040010a krodhaṁ kāmasya deveśaḥ sahāyaṁ cāsr̥jat prabhuḥ 13040010c asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṁ gatāḥ 13040011a na ca strīṇāṁ kriyā kā cid iti dharmo vyavasthitaḥ 13040011c nirindriyā amantrāś ca striyo ’nr̥tam iti śrutiḥ 13040012a śayyāsanam alaṁkāram annapānam anāryatām 13040012c durvāgbhāvaṁ ratiṁ caiva dadau strībhyaḥ prajāpatiḥ 13040013a na tāsāṁ rakṣaṇaṁ kartuṁ śakyaṁ puṁsā kathaṁ cana 13040013c api viśvakr̥tā tāta kutas tu puruṣair iha 13040014a vācā vā vadhabandhair vā kleśair vā vividhais tathā 13040014c na śakyā rakṣituṁ nāryas tā hi nityam asaṁyatāḥ 13040015a idaṁ tu puruṣavyāghra purastāc chrutavān aham 13040015c yathā rakṣā kr̥tā pūrvaṁ vipulena gurustriyaḥ 13040016a r̥ṣir āsīn mahābhāgo devaśarmeti viśrutaḥ 13040016c tasya bhāryā rucir nāma rūpeṇāsadr̥śī bhuvi 13040017a tasya rūpeṇa saṁmattā devagandharvadānavāḥ 13040017c viśeṣatas tu rājendra vr̥trahā pākaśāsanaḥ 13040018a nārīṇāṁ caritajñaś ca devaśarmā mahāmuniḥ 13040018c yathāśakti yathotsāhaṁ bhāryāṁ tām abhyarakṣata 13040019a puraṁdaraṁ ca jānīte parastrīkāmacāriṇam 13040019c tasmād yatnena bhāryāyā rakṣaṇaṁ sa cakāra ha 13040020a sa kadā cid r̥ṣis tāta yajñaṁ kartumanās tadā 13040020c bhāryāsaṁrakṣaṇaṁ kāryaṁ kathaṁ syād ity acintayat 13040021a rakṣāvidhānaṁ manasā sa vicintya mahātapāḥ 13040021c āhūya dayitaṁ śiṣyaṁ vipulaṁ prāha bhārgavam 13040022a yajñakāro gamiṣyāmi ruciṁ cemāṁ sureśvaraḥ 13040022c putra prārthayate nityaṁ tāṁ rakṣasva yathābalam 13040023a apramattena te bhāvyaṁ sadā prati puraṁdaram 13040023c sa hi rūpāṇi kurute vividhāni bhr̥gūdvaha 13040024a ity ukto vipulas tena tapasvī niyatendriyaḥ 13040024c sadaivogratapā rājann agnyarkasadr̥śadyutiḥ 13040025a dharmajñaḥ satyavādī ca tatheti pratyabhāṣata 13040025c punaś cedaṁ mahārāja papraccha prasthitaṁ gurum 13040026a kāni rūpāṇi śakrasya bhavanty āgacchato mune 13040026c vapus tejaś ca kīdr̥g vai tan me vyākhyātum arhasi 13040027a tataḥ sa bhagavāṁs tasmai vipulāya mahātmane 13040027c ācacakṣe yathātattvaṁ māyāṁ śakrasya bhārata 13040028a bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ 13040028c tāṁs tān vikurute bhāvān bahūn atha muhur muhuḥ 13040029a kirīṭī vajrabhr̥d dhanvī mukuṭī baddhakuṇḍalaḥ 13040029c bhavaty atha muhūrtena caṇḍālasamadarśanaḥ 13040030a śikhī jaṭī cīravāsāḥ punar bhavati putraka 13040030c br̥haccharīraś ca punaḥ pīvaro ’tha punaḥ kr̥śaḥ 13040031a gauraṁ śyāmaṁ ca kr̥ṣṇaṁ ca varṇaṁ vikurute punaḥ 13040031c virūpo rūpavāṁś caiva yuvā vr̥ddhas tathaiva ca 13040032a prājño jaḍaś ca mūkaś ca hrasvo dīrghas tathaiva ca 13040032c brāhmaṇaḥ kṣatriyaś caiva vaiśyaḥ śūdras tathaiva ca 13040032e pratilomānulomaś ca bhavaty atha śatakratuḥ 13040033a śukavāyasarūpī ca haṁsakokilarūpavān 13040033c siṁhavyāghragajānāṁ ca rūpaṁ dhārayate punaḥ 13040034a daivaṁ daityam atho rājñāṁ vapur dhārayate ’pi ca 13040034c sukr̥śo vāyubhagnāṅgaḥ śakunir vikr̥tas tathā 13040035a catuṣpād bahurūpaś ca punar bhavati bāliśaḥ 13040035c makṣikāmaśakādīnāṁ vapur dhārayate ’pi ca 13040036a na śakyam asya grahaṇaṁ kartuṁ vipula kena cit 13040036c api viśvakr̥tā tāta yena sr̥ṣṭam idaṁ jagat 13040037a punar antarhitaḥ śakro dr̥śyate jñānacakṣuṣā 13040037c vāyubhūtaś ca sa punar devarājo bhavaty uta 13040038a evaṁ rūpāṇi satataṁ kurute pākaśāsanaḥ 13040038c tasmād vipula yatnena rakṣemāṁ tanumadhyamām 13040039a yathā ruciṁ nāvalihed devendro bhr̥gusattama 13040039c kratāv upahitaṁ nyastaṁ haviḥ śveva durātmavān 13040040a evam ākhyāya sa munir yajñakāro ’gamat tadā 13040040c devaśarmā mahābhāgas tato bharatasattama 13040041a vipulas tu vacaḥ śrutvā guroś cintāparo ’bhavat 13040041c rakṣāṁ ca paramāṁ cakre devarājān mahābalāt 13040042a kiṁ nu śakyaṁ mayā kartuṁ gurudārābhirakṣaṇe 13040042c māyāvī hi surendro ’sau durdharṣaś cāpi vīryavān 13040043a nāpidhāyāśramaṁ śakyo rakṣituṁ pākaśāsanaḥ 13040043c uṭajaṁ vā tathā hy asya nānāvidhasarūpatā 13040044a vāyurūpeṇa vā śakro gurupatnīṁ pradharṣayet 13040044c tasmād imāṁ saṁpraviśya ruciṁ sthāsye ’ham adya vai 13040045a atha vā pauruṣeṇeyam aśakyā rakṣituṁ mayā 13040045c bahurūpo hi bhagavāñ chrūyate harivāhanaḥ 13040046a so ’haṁ yogabalād enāṁ rakṣiṣye pākaśāsanāt 13040046c gātrāṇi gātrair asyāhaṁ saṁpravekṣye ’bhirakṣitum 13040047a yady ucchiṣṭām imāṁ patnīṁ ruciṁ paśyeta me guruḥ 13040047c śapsyaty asaṁśayaṁ kopād divyajñāno mahātapāḥ 13040048a na ceyaṁ rakṣituṁ śakyā yathānyā pramadā nr̥bhiḥ 13040048c māyāvī hi surendro ’sāv aho prāpto ’smi saṁśayam 13040049a avaśyakaraṇīyaṁ hi guror iha hi śāsanam 13040049c yadi tv etad ahaṁ kuryām āścaryaṁ syāt kr̥taṁ mayā 13040050a yogenānupraviśyeha gurupatnyāḥ kalevaram 13040050c nirmuktasya rajorūpān nāparādho bhaven mama 13040051a yathā hi śūnyāṁ pathikaḥ sabhām adhyāvaset pathi 13040051c tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram 13040052a asaktaḥ padmapatrastho jalabindur yathā calaḥ 13040052c evam eva śarīre ’syā nivatsyāmi samāhitaḥ 13040053a ity evaṁ dharmam ālokya vedavedāṁś ca sarvaśaḥ 13040053c tapaś ca vipulaṁ dr̥ṣṭvā guror ātmana eva ca 13040054a iti niścitya manasā rakṣāṁ prati sa bhārgavaḥ 13040054c ātiṣṭhat paramaṁ yatnaṁ yathā tac chr̥ṇu pārthiva 13040055a gurupatnīm upāsīno vipulaḥ sa mahātapāḥ 13040055c upāsīnām anindyāṅgīṁ kathābhiḥ samalobhayat 13040056a netrābhyāṁ netrayor asyā raśmīn saṁyojya raśmibhiḥ 13040056c viveśa vipulaḥ kāyam ākāśaṁ pavano yathā 13040057a lakṣaṇaṁ lakṣaṇenaiva vadanaṁ vadanena ca 13040057c aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ 13040058a tato viṣṭabhya vipulo gurupatnyāḥ kalevaram 13040058c uvāsa rakṣaṇe yukto na ca sā tam abudhyata 13040059a yaṁ kālaṁ nāgato rājan gurus tasya mahātmanaḥ 13040059c kratuṁ samāpya svagr̥haṁ taṁ kālaṁ so ’bhyarakṣata 13041001 bhīṣma uvāca 13041001a tataḥ kadā cid devendro divyarūpavapurdharaḥ 13041001c idam antaram ity evaṁ tato ’bhyāgād athāśramam 13041002a rūpam apratimaṁ kr̥tvā lobhanīyaṁ janādhipa 13041002c darśanīyatamo bhūtvā praviveśa tam āśramam 13041003a sa dadarśa tam āsīnaṁ vipulasya kalevaram 13041003c niśceṣṭaṁ stabdhanayanaṁ yathālekhyagataṁ tathā 13041004a ruciṁ ca rucirāpāṅgīṁ pīnaśroṇipayodharām 13041004c padmapatraviśālākṣīṁ saṁpūrṇendunibhānanām 13041005a sā tam ālokya sahasā pratyutthātum iyeṣa ha 13041005c rūpeṇa vismitā ko ’sīty atha vaktum ihecchatī 13041006a utthātukāmāpi satī vyatiṣṭhad vipulena sā 13041006c nigr̥hītā manuṣyendra na śaśāka viceṣṭitum 13041007a tām ābabhāṣe devendraḥ sāmnā paramavalgunā 13041007c tvadartham āgataṁ viddhi devendraṁ māṁ śucismite 13041008a kliśyamānam anaṅgena tvatsaṁkalpodbhavena vai 13041008c tat paryāpnuhi māṁ subhru purā kālo ’tivartate 13041009a tam evaṁvādinaṁ śakraṁ śuśrāva vipulo muniḥ 13041009c gurupatnyāḥ śarīrastho dadarśa ca surādhipam 13041010a na śaśāka ca sā rājan pratyutthātum aninditā 13041010c vaktuṁ ca nāśakad rājan viṣṭabdhā vipulena sā 13041011a ākāraṁ gurupatnyās tu vijñāya sa bhr̥gūdvahaḥ 13041011c nijagrāha mahātejā yogena balavat prabho 13041011e babandha yogabandhaiś ca tasyāḥ sarvendriyāṇi saḥ 13041012a tāṁ nirvikārāṁ dr̥ṣṭvā tu punar eva śacīpatiḥ 13041012c uvāca vrīḍito rājaṁs tāṁ yogabalamohitām 13041013a ehy ehīti tataḥ sā taṁ prativaktum iyeṣa ca 13041013c sa tāṁ vācaṁ guroḥ patnyā vipulaḥ paryavartayat 13041014a bhoḥ kim āgamane kr̥tyam iti tasyāś ca niḥsr̥tā 13041014c vaktrāc chaśāṅkapratimād vāṇī saṁskārabhūṣitā 13041015a vrīḍitā sā tu tad vākyam uktvā paravaśā tadā 13041015c puraṁdaraś ca saṁtrasto babhūva vimanās tadā 13041016a sa tad vaikr̥tam ālakṣya devarājo viśāṁ pate 13041016c avaikṣata sahasrākṣas tadā divyena cakṣuṣā 13041017a dadarśa ca muniṁ tasyāḥ śarīrāntaragocaram 13041017c pratibimbam ivādarśe gurupatnyāḥ śarīragam 13041018a sa taṁ ghoreṇa tapasā yuktaṁ dr̥ṣṭvā puraṁdaraḥ 13041018c prāvepata susaṁtrastaḥ śāpabhītas tadā vibho 13041019a vimucya gurupatnīṁ tu vipulaḥ sumahātapāḥ 13041019c svaṁ kalevaram āviśya śakraṁ bhītam athābravīt 13041020a ajitendriya pāpātman kāmātmaka puraṁdara 13041020c na ciraṁ pūjayiṣyanti devās tvāṁ mānuṣās tathā 13041021a kiṁ nu tad vismr̥taṁ śakra na tan manasi te sthitam 13041021c gautamenāsi yan mukto bhagāṅkaparicihnitaḥ 13041022a jāne tvāṁ bāliśamatim akr̥tātmānam asthiram 13041022c mayeyaṁ rakṣyate mūḍha gaccha pāpa yathāgatam 13041023a nāhaṁ tvām adya mūḍhātman daheyaṁ hi svatejasā 13041023c kr̥pāyamāṇas tu na te dagdhum icchāmi vāsava 13041024a sa ca ghoratapā dhīmān gurur me pāpacetasam 13041024c dr̥ṣṭvā tvāṁ nirdahed adya krodhadīptena cakṣuṣā 13041025a naivaṁ tu śakra kartavyaṁ punar mānyāś ca te dvijāḥ 13041025c mā gamaḥ sasutāmātyo ’tyayaṁ brahmabalārditaḥ 13041026a amaro ’smīti yad buddhim etām āsthāya vartase 13041026c māvamaṁsthā na tapasām asādhyaṁ nāma kiṁ cana 13041027a tac chrutvā vacanaṁ śakro vipulasya mahātmanaḥ 13041027c akiṁcid uktvā vrīḍitas tatraivāntaradhīyata 13041028a muhūrtayāte śakre tu devaśarmā mahātapāḥ 13041028c kr̥tvā yajñaṁ yathākāmam ājagāma svam āśramam 13041029a āgate ’tha gurau rājan vipulaḥ priyakarmakr̥t 13041029c rakṣitāṁ gurave bhāryāṁ nyavedayad aninditām 13041030a abhivādya ca śāntātmā sa guruṁ guruvatsalaḥ 13041030c vipulaḥ paryupātiṣṭhad yathāpūrvam aśaṅkitaḥ 13041031a viśrāntāya tatas tasmai sahāsīnāya bhāryayā 13041031c nivedayām āsa tadā vipulaḥ śakrakarma tat 13041032a tac chrutvā sa munis tuṣṭo vipulasya pratāpavān 13041032c babhūva śīlavr̥ttābhyāṁ tapasā niyamena ca 13041033a vipulasya gurau vr̥ttiṁ bhaktim ātmani ca prabhuḥ 13041033c dharme ca sthiratāṁ dr̥ṣṭvā sādhu sādhv ity uvāca ha 13041034a pratinandya ca dharmātmā śiṣyaṁ dharmaparāyaṇam 13041034c vareṇa cchandayām āsa sa tasmād guruvatsalaḥ 13041034e anujñātaś ca guruṇā cacārānuttamaṁ tapaḥ 13041035a tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ 13041035c nirbhayo balavr̥traghnāc cacāra vijane vane 13042001 bhīṣma uvāca 13042001a vipulas tv akarot tīvraṁ tapaḥ kr̥tvā guror vacaḥ 13042001c tapoyuktam athātmānam amanyata ca vīryavān 13042002a sa tena karmaṇā spardhan pr̥thivīṁ pr̥thivīpate 13042002c cacāra gatabhīḥ prīto labdhakīrtir varo nr̥ṣu 13042003a ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ 13042003c karmaṇā tena kauravya tapasā vipulena ca 13042004a atha kāle vyatikrānte kasmiṁś cit kurunandana 13042004c rucyā bhaginyā dānaṁ vai babhūva dhanadhānyavat 13042005a etasminn eva kāle tu divyā kā cid varāṅganā 13042005c bibhratī paramaṁ rūpaṁ jagāmātha vihāyasā 13042006a tasyāḥ śarīrāt puṣpāṇi patitāni mahītale 13042006c tasyāśramasyāvidūre divyagandhāni bhārata 13042007a tāny agr̥hṇāt tato rājan rucir nalinalocanā 13042007c tadā nimantrakas tasyā aṅgebhyaḥ kṣipram āgamat 13042008a tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī 13042008c bhāryā citrarathasyātha babhūvāṅgeśvarasya vai 13042009a pinahya tāni puṣpāṇi keśeṣu varavarṇinī 13042009c āmantritā tato ’gacchad rucir aṅgapater gr̥hān 13042010a puṣpāṇi tāni dr̥ṣṭvātha tadāṅgendravarāṅganā 13042010c bhaginīṁ codayām āsa puṣpārthe cārulocanā 13042011a sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā 13042011c bhaginyā bhāṣitaṁ sarvam r̥ṣis tac cābhyanandata 13042012a tato vipulam ānāyya devaśarmā mahātapāḥ 13042012c puṣpārthe codayām āsa gaccha gaccheti bhārata 13042013a vipulas tu guror vākyam avicārya mahātapāḥ 13042013c sa tathety abravīd rājaṁs taṁ ca deśaṁ jagāma ha 13042014a yasmin deśe tu tāny āsan patitāni nabhastalāt 13042014c amlānāny api tatrāsan kusumāny aparāṇy api 13042015a tataḥ sa tāni jagrāha divyāni rucirāṇi ca 13042015c prāptāni svena tapasā divyagandhāni bhārata 13042016a saṁprāpya tāni prītātmā guror vacanakārakaḥ 13042016c tato jagāma tūrṇaṁ ca campāṁ campakamālinīm 13042017a sa vane vijane tāta dadarśa mithunaṁ nr̥ṇām 13042017c cakravat parivartantaṁ gr̥hītvā pāṇinā karam 13042018a tatraikas tūrṇam agamat tatpade parivartayan 13042018c ekas tu na tathā rājaṁś cakratuḥ kalahaṁ tataḥ 13042019a tvaṁ śīghraṁ gacchasīty eko ’bravīn neti tathāparaḥ 13042019c neti neti ca tau tāta parasparam athocatuḥ 13042020a tayor vispardhator evaṁ śapatho ’yam abhūt tadā 13042020c manasoddiśya vipulaṁ tato vākyam athocatuḥ 13042021a āvayor anr̥taṁ prāha yas tasyātha dvijasya vai 13042021c vipulasya pare loke yā gatiḥ sā bhaved iti 13042022a etac chrutvā tu vipulo viṣaṇṇavadano ’bhavat 13042022c evaṁ tīvratapāś cāhaṁ kaṣṭaś cāyaṁ parigrahaḥ 13042023a mithunasyāsya kiṁ me syāt kr̥taṁ pāpaṁ yato gatiḥ 13042023c aniṣṭā sarvabhūtānāṁ kīrtitānena me ’dya vai 13042024a evaṁ saṁcintayann eva vipulo rājasattama 13042024c avāṅmukho nyastaśirā dadhyau duṣkr̥tam ātmanaḥ 13042025a tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ 13042025c apaśyad dīvyamānān vai lobhaharṣānvitāṁs tathā 13042026a kurvataḥ śapathaṁ taṁ vai yaḥ kr̥to mithunena vai 13042026c vipulaṁ vai samuddiśya te ’pi vākyam athābruvan 13042027a yo lobham āsthāyāsmākaṁ viṣamaṁ kartum utsahet 13042027c vipulasya pare loke yā gatis tām avāpnuyāt 13042028a etac chrutvā tu vipulo nāpaśyad dharmasaṁkaram 13042028c janmaprabhr̥ti kauravya kr̥tapūrvam athātmanaḥ 13042029a sa pradadhyau tadā rājann agnāv agnir ivāhitaḥ 13042029c dahyamānena manasā śāpaṁ śrutvā tathāvidham 13042030a tasya cintayatas tāta bahvyo dinaniśā yayuḥ 13042030c idam āsīn manasi ca rucyā rakṣaṇakāritam 13042031a lakṣaṇaṁ lakṣaṇenaiva vadanaṁ vadanena ca 13042031c vidhāya na mayā coktaṁ satyam etad guros tadā 13042032a etad ātmani kauravya duṣkr̥taṁ vipulas tadā 13042032c amanyata mahābhāga tathā tac ca na saṁśayaḥ 13042033a sa campāṁ nagarīm etya puṣpāṇi gurave dadau 13042033c pūjayām āsa ca guruṁ vidhivat sa gurupriyaḥ 13043001 bhīṣma uvāca 13043001a tam āgatam abhiprekṣya śiṣyaṁ vākyam athābravīt 13043001c devaśarmā mahātejā yat tac chr̥ṇu narādhipa 13043002 devaśarmovāca 13043002a kiṁ te vipula dr̥ṣṭaṁ vai tasminn adya mahāvane 13043002c te tvā jānanti nipuṇa ātmā ca rucir eva ca 13043003 vipula uvāca 13043003a brahmarṣe mithunaṁ kiṁ tat ke ca te puruṣā vibho 13043003c ye māṁ jānanti tattvena tāṁś ca me vaktum arhasi 13043004 devaśarmovāca 13043004a yad vai tan mithunaṁ brahmann ahorātraṁ hi viddhi tat 13043004c cakravat parivarteta tat te jānāti duṣkr̥tam 13043005a ye ca te puruṣā vipra akṣair dīvyanti hr̥ṣṭavat 13043005c r̥tūṁs tān abhijānīhi te te jānanti duṣkr̥tam 13043006a na māṁ kaś cid vijānīta iti kr̥tvā na viśvaset 13043006c naro rahasi pāpātmā pāpakaṁ karma vai dvija 13043007a kurvāṇaṁ hi naraṁ karma pāpaṁ rahasi sarvadā 13043007c paśyanti r̥tavaś cāpi tathā dinaniśe ’py uta 13043008a te tvāṁ harṣasmitaṁ dr̥ṣṭvā guroḥ karmānivedakam 13043008c smārayantas tathā prāhus te yathā śrutavān bhavān 13043009a ahorātraṁ vijānāti r̥tavaś cāpi nityaśaḥ 13043009c puruṣe pāpakaṁ karma śubhaṁ vā śubhakarmaṇaḥ 13043010a tat tvayā mama yat karma vyabhicārād bhayātmakam 13043010c nākhyātam iti jānantas te tvām āhus tathā dvija 13043011a te caiva hi bhaveyus te lokāḥ pāpakr̥to yathā 13043011c kr̥tvā nācakṣataḥ karma mama yac ca tvayā kr̥tam 13043012a tathā śakyā ca durvr̥ttā rakṣituṁ pramadā dvija 13043012c na ca tvaṁ kr̥tavān kiṁ cid āgaḥ prīto ’smi tena te 13043013a yadi tv ahaṁ tvā durvr̥ttam adrākṣaṁ dvijasattama 13043013c śapeyaṁ tvām ahaṁ krodhān na me ’trāsti vicāraṇā 13043014a sajjanti puruṣe nāryaḥ puṁsāṁ so ’rthaś ca puṣkalaḥ 13043014c anyathā rakṣataḥ śāpo ’bhaviṣyat te gatiś ca sā 13043015a rakṣitā sā tvayā putra mama cāpi niveditā 13043015c ahaṁ te prītimāṁs tāta svasti svargaṁ gamiṣyasi 13043016 bhīṣma uvāca 13043016a ity uktvā vipulaṁ prīto devaśarmā mahān r̥ṣiḥ 13043016c mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ 13043017a idam ākhyātavāṁś cāpi mamākhyānaṁ mahāmuniḥ 13043017c mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare 13043018a tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca 13043018c ubhayaṁ dr̥śyate tāsu satataṁ sādhv asādhu ca 13043019a striyaḥ sādhvyo mahābhāgāḥ saṁmatā lokamātaraḥ 13043019c dhārayanti mahīṁ rājann imāṁ savanakānanām 13043020a asādhvyaś cāpi durvr̥ttāḥ kulaghnyaḥ pāpaniścayāḥ 13043020c vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nr̥pa 13043021a evam etāsu rakṣā vai śakyā kartuṁ mahātmabhiḥ 13043021c anyathā rājaśārdūla na śakyā rakṣituṁ striyaḥ 13043022a etā hi manujavyāghra tīkṣṇās tīkṣṇaparākramāḥ 13043022c nāsām asti priyo nāma maithune saṁgame nr̥bhiḥ 13043023a etāḥ kr̥tyāś ca kāryāś ca kr̥tāś ca bharatarṣabha 13043023c na caikasmin ramanty etāḥ puruṣe pāṇḍunandana 13043024a nāsu sneho nr̥bhiḥ kāryas tathaiverṣyā janeśvara 13043024c khedam āsthāya bhuñjīta dharmam āsthāya caiva hi 13043025a vihanyetānyathā kurvan naraḥ kauravanandana 13043025c sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate 13043026a tenaikena tu rakṣā vai vipulena kr̥tā striyāḥ 13043026c nānyaḥ śakto nr̥loke ’smin rakṣituṁ nr̥pa yoṣitaḥ 13044001 yudhiṣṭhira uvāca 13044001a yan mūlaṁ sarvadharmāṇāṁ prajanasya gr̥hasya ca 13044001c pitr̥devātithīnāṁ ca tan me brūhi pitāmaha 13044002 bhīṣma uvāca 13044002a ayaṁ hi sarvadharmāṇāṁ dharmaś cintyatamo mataḥ 13044002c kīdr̥śāya pradeyā syāt kanyeti vasudhādhipa 13044003a śīlavr̥tte samājñāya vidyāṁ yoniṁ ca karma ca 13044003c adbhir eva pradātavyā kanyā guṇavate vare 13044003e brāhmaṇānāṁ satām eṣa dharmo nityaṁ yudhiṣṭhira 13044004a āvāhyam āvahed evaṁ yo dadyād anukūlataḥ 13044004c śiṣṭānāṁ kṣatriyāṇāṁ ca dharma eṣa sanātanaḥ 13044005a ātmābhipretam utsr̥jya kanyābhipreta eva yaḥ 13044005c abhipretā ca yā yasya tasmai deyā yudhiṣṭhira 13044005e gāndharvam iti taṁ dharmaṁ prāhur dharmavido janāḥ 13044006a dhanena bahunā krītvā saṁpralobhya ca bāndhavān 13044006c asurāṇāṁ nr̥paitaṁ vai dharmam āhur manīṣiṇaḥ 13044007a hatvā chittvā ca śīrṣāṇi rudatāṁ rudatīṁ gr̥hāt 13044007c prasahya haraṇaṁ tāta rākṣasaṁ dharmalakṣaṇam 13044008a pañcānāṁ tu trayo dharmyā dvāv adharmyau yudhiṣṭhira 13044008c paiśāca āsuraś caiva na kartavyau kathaṁ cana 13044009a brāhmaḥ kṣātro ’tha gāndharva ete dharmyā nararṣabha 13044009c pr̥thag vā yadi vā miśrāḥ kartavyā nātra saṁśayaḥ 13044010a tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu 13044010c vaiśyaḥ svajātiṁ vindeta tāsv apatyaṁ samaṁ bhavet 13044011a brāhmaṇī tu bhavej jyeṣṭhā kṣatriyā kṣatriyasya tu 13044011c ratyartham api śūdrā syān nety āhur apare janāḥ 13044012a apatyajanma śūdrāyāṁ na praśaṁsanti sādhavaḥ 13044012c śūdrāyāṁ janayan vipraḥ prāyaścittī vidhīyate 13044013a triṁśadvarṣo daśavarṣāṁ bhāryāṁ vindeta nagnikām 13044013c ekaviṁśativarṣo vā saptavarṣām avāpnuyāt 13044014a yasyās tu na bhaved bhrātā pitā vā bharatarṣabha 13044014c nopayaccheta tāṁ jātu putrikādharmiṇī hi sā 13044015a trīṇi varṣāṇy udīkṣeta kanyā r̥tumatī satī 13044015c caturthe tv atha saṁprāpte svayaṁ bhartāram arjayet 13044016a prajano hīyate tasyā ratiś ca bharatarṣabha 13044016c ato ’nyathā vartamānā bhaved vācyā prajāpateḥ 13044017a asapiṇḍā ca yā mātur asagotrā ca yā pituḥ 13044017c ity etām anugaccheta taṁ dharmaṁ manur abravīt 13044018 yudhiṣṭhira uvāca 13044018a śulkam anyena dattaṁ syād dadānīty āha cāparaḥ 13044018c balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet 13044019a pāṇigrahītā tv anyaḥ syāt kasya kanyā pitāmaha 13044019c tattvaṁ jijñāsamānānāṁ cakṣur bhavatu no bhavān 13044020 bhīṣma uvāca 13044020a yat kiṁ cit karma mānuṣyaṁ saṁsthānāya prakr̥ṣyate 13044020c mantravan mantritaṁ tasya mr̥ṣāvādas tu pātakaḥ 13044021a bhāryāpatyr̥tvigācāryāḥ śiṣyopādhyāya eva ca 13044021c mr̥ṣokte daṇḍam arhanti nety āhur apare janāḥ 13044022a na hy akāmena saṁvādaṁ manur evaṁ praśaṁsati 13044022c ayaśasyam adharmyaṁ ca yan mr̥ṣā dharmakopanam 13044023a naikāntadoṣa ekasmiṁs tad dānaṁ nopalabhyate 13044023c dharmato yāṁ prayacchanti yāṁ ca krīṇanti bhārata 13044024a bandhubhiḥ samanujñāto mantrahomau prayojayet 13044024c tathā sidhyanti te mantrā nādattāyāḥ kathaṁ cana 13044025a yas tv atra mantrasamayo bhāryāpatyor mithaḥ kr̥taḥ 13044025c tam evāhur garīyāṁsaṁ yaś cāsau jñātibhiḥ kr̥taḥ 13044026a devadattāṁ patir bhāryāṁ vetti dharmasya śāsanāt 13044026c sā daivīṁ mānuṣīṁ vācam anr̥tāṁ paryudasyati 13044027 yudhiṣṭhira uvāca 13044027a kanyāyāṁ prāptaśulkāyāṁ jyāyāṁś ced āvrajed varaḥ 13044027c dharmakāmārthasaṁpanno vācyam atrānr̥taṁ na vā 13044028a tasminn ubhayato doṣe kurvañ chreyaḥ samācaret 13044028c ayaṁ naḥ sarvadharmāṇāṁ dharmaś cintyatamo mataḥ 13044029a tattvaṁ jijñāsamānānāṁ cakṣur bhavatu no bhavān 13044029c tad etat sarvam ācakṣva na hi tr̥pyāmi kathyatām 13044030 bhīṣma uvāca 13044030a na vai niṣṭhākaraṁ śulkaṁ jñātvāsīt tena nāhr̥tam 13044030c na hi śulkaparāḥ santaḥ kanyāṁ dadati karhi cit 13044031a anyair guṇair upetaṁ tu śulkaṁ yācanti bāndhavāḥ 13044031c alaṁkr̥tvā vahasveti yo dadyād anukūlataḥ 13044032a tac ca tāṁ ca dadāty eva na śulkaṁ vikrayo na saḥ 13044032c pratigr̥hya bhaved deyam eṣa dharmaḥ sanātanaḥ 13044033a dāsyāmi bhavate kanyām iti pūrvaṁ nabhāṣitam 13044033c ye caivāhur ye ca nāhur ye cāvaśyaṁ vadanty uta 13044034a tasmād ā grahaṇāt pāṇer yācayanti parasparam 13044034c kanyāvaraḥ purā datto marudbhir iti naḥ śrutam 13044035a nāniṣṭāya pradātavyā kanyā ity r̥ṣicoditam 13044035c tan mūlaṁ kāmamūlasya prajanasyeti me matiḥ 13044036a samīkṣya ca bahūn doṣān saṁvāsād vidviṣāṇayoḥ 13044036c yathā niṣṭhākaraṁ śulkaṁ na jātv āsīt tathā śr̥ṇu 13044037a ahaṁ vicitravīryāya dve kanye samudāvaham 13044037c jitvā ca māgadhān sarvān kāśīn atha ca kosalān 13044037e gr̥hītapāṇir ekāsīt prāptaśulkāparābhavat 13044038a pāṇau gr̥hītā tatraiva visr̥jyā iti me pitā 13044038c abravīd itarāṁ kanyām āvahat sa tu kauravaḥ 13044039a apy anyām anupapraccha śaṅkamānaḥ pitur vacaḥ 13044039c atīva hy asya dharmepsā pitur me ’bhyadhikābhavat 13044040a tato ’ham abruvaṁ rājann ācārepsur idaṁ vacaḥ 13044040c ācāraṁ tattvato vettum icchāmīti punaḥ punaḥ 13044041a tato mayaivam ukte tu vākye dharmabhr̥tāṁ varaḥ 13044041c pitā mama mahārāja bāhlīko vākyam abravīt 13044042a yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṁ tathā 13044042c lājāntaram upāsīta prāptaśulkā patiṁ vr̥tam 13044043a na hi dharmavidaḥ prāhuḥ pramāṇaṁ vākyataḥ smr̥tam 13044043c yeṣāṁ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā 13044044a prasiddhaṁ bhāṣitaṁ dāne teṣāṁ pratyasanaṁ punaḥ 13044044c ye manyante krayaṁ śulkaṁ na te dharmavido janāḥ 13044045a na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā 13044045c na hy eva bhāryā kretavyā na vikreyā kathaṁ cana 13044046a ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ 13044046c bhavet teṣāṁ tathā niṣṭhā lubdhānāṁ pāpacetasām 13044047a asmin dharme satyavantaṁ paryapr̥cchanta vai janāḥ 13044047c kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṁ gataḥ 13044048a pāṇigrahītā cānyaḥ syād atra no dharmasaṁśayaḥ 13044048c tan naś chindhi mahāprājña tvaṁ hi vai prājñasaṁmataḥ 13044048e tattvaṁ jijñāsamānānāṁ cakṣur bhavatu no bhavān 13044049a tān evaṁ bruvataḥ sarvān satyavān vākyam abravīt 13044049c yatreṣṭaṁ tatra deyā syān nātra kāryā vicāraṇā 13044049e kurvate jīvato ’py evaṁ mr̥te naivāsti saṁśayaḥ 13044050a devaraṁ praviśet kanyā tapyed vāpi mahat tapaḥ 13044050c tam evānuvratā bhūtvā pāṇigrāhasya nāma sā 13044051a likhanty eva tu keṣāṁ cid apareṣāṁ śanair api 13044051c iti ye saṁvadanty atra ta etaṁ niścayaṁ viduḥ 13044052a tat pāṇigrahaṇāt pūrvam uttaraṁ yatra vartate 13044052c sarvamaṅgalamantraṁ vai mr̥ṣāvādas tu pātakaḥ 13044053a pāṇigrahaṇamantrāṇāṁ niṣṭhā syāt saptame pade 13044053c pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate 13044054a anukūlām anuvaṁśāṁ bhrātrā dattām upāgnikām 13044054c parikramya yathānyāyaṁ bhāryāṁ vinded dvijottamaḥ 13045001 yudhiṣṭhira uvāca 13045001a kanyāyāḥ prāptaśulkāyāḥ patiś cen nāsti kaś cana 13045001c tatra kā pratipattiḥ syāt tan me brūhi pitāmaha 13045002 bhīṣma uvāca 13045002a yāputrakasyāpy arikthasya pratipat sā tadā bhavet 13045003a atha cet sāharec chulkaṁ krītā śulkapradasya sā 13045003c tasyārthe ’patyam īheta yena nyāyena śaknuyāt 13045004a na tasyā mantravat kāryaṁ kaś cit kurvīta kiṁ cana 13045005a svayaṁ vr̥teti sāvitrī pitrā vai pratyapadyata 13045005c tat tasyānye praśaṁsanti dharmajñā netare janāḥ 13045006a etat tu nāpare cakrur na pare jātu sādhavaḥ 13045006c sādhūnāṁ punar ācāro garīyo dharmalakṣaṇam 13045007a asminn eva prakaraṇe sukratur vākyam abravīt 13045007c naptā videharājasya janakasya mahātmanaḥ 13045008a asadācarite mārge kathaṁ syād anukīrtanam 13045008c anupraśnaḥ saṁśayo vā satām etad upālabhet 13045009a asad eva hi dharmasya pramādo dharma āsuraḥ 13045009c nānuśuśruma jātv etām imāṁ pūrveṣu janmasu 13045010a bhāryāpatyor hi saṁbandhaḥ strīpuṁsos tulya eva saḥ 13045010c ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ 13045011 yudhiṣṭhira uvāca 13045011a atha kena pramāṇena puṁsām ādīyate dhanam 13045011c putravad dhi pitus tasya kanyā bhavitum arhati 13045012 bhīṣma uvāca 13045012a yathaivātmā tathā putraḥ putreṇa duhitā samā 13045012c tasyām ātmani tiṣṭhantyāṁ katham anyo dhanaṁ haret 13045013a mātuś ca yautakaṁ yat syāt kumārībhāga eva saḥ 13045013c dauhitra eva vā riktham aputrasya pitur haret 13045014a dadāti hi sa piṇḍaṁ vai pitur mātāmahasya ca 13045014c putradauhitrayor neha viśeṣo dharmataḥ smr̥taḥ 13045015a anyatra jātayā sā hi prajayā putra īhate 13045015c duhitānyatra jātena putreṇāpi viśiṣyate 13045016a dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam 13045016c vikrītāsu ca ye putrā bhavanti pitur eva te 13045017a asūyavas tv adharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ 13045017c āsurād adhisaṁbhūtā dharmād viṣamavr̥ttayaḥ 13045018a atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ 13045018c dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu 13045019a yo manuṣyaḥ svakaṁ putraṁ vikrīya dhanam icchati 13045019c kanyāṁ vā jīvitārthāya yaḥ śulkena prayacchati 13045020a saptāvare mahāghore niraye kālasāhvaye 13045020c svedaṁ mūtraṁ purīṣaṁ ca tasmin preta upāśnute 13045021a ārṣe gomithunaṁ śulkaṁ ke cid āhur mr̥ṣaiva tat 13045021c alpaṁ vā bahu vā rājan vikrayas tāvad eva saḥ 13045022a yady apy ācaritaḥ kaiś cin naiṣa dharmaḥ kathaṁ cana 13045022c anyeṣām api dr̥śyante lobhataḥ saṁpravr̥ttayaḥ 13045023a vaśyāṁ kumārīṁ vihitāṁ ye ca tām upabhuñjate 13045023c ete pāpasya kartāras tamasy andhe ’tha śerate 13045024a anyo ’py atha na vikreyo manuṣyaḥ kiṁ punaḥ prajāḥ 13045024c adharmamūlair hi dhanair na tair artho ’sti kaś cana 13046001 bhīṣma uvāca 13046001a prācetasasya vacanaṁ kīrtayanti purāvidaḥ 13046001c yasyāḥ kiṁ cin nādadate jñātayo na sa vikrayaḥ 13046002a arhaṇaṁ tat kumārīṇām ānr̥śaṁsyatamaṁ ca tat 13046002c sarvaṁ ca pratideyaṁ syāt kanyāyai tad aśeṣataḥ 13046003a pitr̥bhir bhrātr̥bhiś caiva śvaśurair atha devaraiḥ 13046003c pūjyā lālayitavyāś ca bahukalyāṇam īpsubhiḥ 13046004a yadi vai strī na roceta pumāṁsaṁ na pramodayet 13046004c amodanāt punaḥ puṁsaḥ prajanaṁ na pravardhate 13046005a pūjyā lālayitavyāś ca striyo nityaṁ janādhipa 13046005c apūjitāś ca yatraitāḥ sarvās tatrāphalāḥ kriyāḥ 13046005e tadaiva tat kulaṁ nāsti yadā śocanti jāmayaḥ 13046006a jāmīśaptāni gehāni nikr̥ttānīva kr̥tyayā 13046006c naiva bhānti na vardhante śriyā hīnāni pārthiva 13046007a striyaḥ puṁsāṁ paridade manur jigamiṣur divam 13046007c abalāḥ svalpakaupīnāḥ suhr̥daḥ satyajiṣṇavaḥ 13046008a īrṣyavo mānakāmāś ca caṇḍā asuhr̥do ’budhāḥ 13046008c striyo mānanam arhanti tā mānayata mānavāḥ 13046009a strīpratyayo hi vo dharmo ratibhogāś ca kevalāḥ 13046009c paricaryānnasaṁskārās tadāyattā bhavantu vaḥ 13046010a utpādanam apatyasya jātasya paripālanam 13046010c prītyarthaṁ lokayātrā ca paśyata strīnibandhanam 13046011a saṁmānyamānāś caitābhiḥ sarvakāryāṇy avāpsyatha 13046011c videharājaduhitā cātra ślokam agāyata 13046012a nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṁ nopavāsakam 13046012c dharmas tu bhartr̥śuśrūṣā tayā svargaṁ jayaty uta 13046013a pitā rakṣati kaumāre bhartā rakṣati yauvane 13046013c putrās tu sthavirībhāve na strī svātantryam arhati 13046014a śriya etāḥ striyo nāma satkāryā bhūtim icchatā 13046014c lālitā nigr̥hītā ca strī śrīr bhavati bhārata 13047001 yudhiṣṭhira uvāca 13047001a sarvaśāstravidhānajña rājadharmārthavittama 13047001c atīva saṁśayacchettā bhavān vai prathitaḥ kṣitau 13047002a kaś cit tu saṁśayo me ’sti tan me brūhi pitāmaha 13047002c asyām āpadi kaṣṭāyām anyaṁ pr̥cchāma kaṁ vayam 13047003a yathā nareṇa kartavyaṁ yaś ca dharmaḥ sanātanaḥ 13047003c etat sarvaṁ mahābāho bhavān vyākhyātum arhati 13047004a catasro vihitā bhāryā brāhmaṇasya pitāmaha 13047004c brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ 13047005a tatra jāteṣu putreṣu sarvāsāṁ kurusattama 13047005c ānupūrvyeṇa kas teṣāṁ pitryaṁ dāyādyam arhati 13047006a kena vā kiṁ tato hāryaṁ pitr̥vittāt pitāmaha 13047006c etad icchāmi kathitaṁ vibhāgas teṣu yaḥ smr̥taḥ 13047007 bhīṣma uvāca 13047007a brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ 13047007c eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira 13047008a vaiṣamyād atha vā lobhāt kāmād vāpi paraṁtapa 13047008c brāhmaṇasya bhavec chūdrā na tu dr̥ṣṭāntataḥ smr̥tā 13047009a śūdrāṁ śayanam āropya brāhmaṇaḥ pīḍito bhavet 13047009c prāyaścittīyate cāpi vidhidr̥ṣṭena hetunā 13047010a tatra jāteṣv apatyeṣu dviguṇaṁ syād yudhiṣṭhira 13047010c atas te niyamaṁ vitte saṁpravakṣyāmi bhārata 13047011a lakṣaṇyo govr̥ṣo yānaṁ yat pradhānatamaṁ bhavet 13047011c brāhmaṇyās tad dharet putra ekāṁśaṁ vai pitur dhanāt 13047012a śeṣaṁ tu daśadhā kāryaṁ brāhmaṇasvaṁ yudhiṣṭhira 13047012c tatra tenaiva hartavyāś catvāro ’ṁśāḥ pitur dhanāt 13047013a kṣatriyāyās tu yaḥ putro brāhmaṇaḥ so ’py asaṁśayaḥ 13047013c sa tu mātr̥viśeṣeṇa trīn aṁśān hartum arhati 13047014a varṇe tr̥tīye jātas tu vaiśyāyāṁ brāhmaṇād api 13047014c dviraṁśas tena hartavyo brāhmaṇasvād yudhiṣṭhira 13047015a śūdrāyāṁ brāhmaṇāj jāto nityādeyadhanaḥ smr̥taḥ 13047015c alpaṁ vāpi pradātavyaṁ śūdrāputrāya bhārata 13047016a daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ 13047016c savarṇāsu tu jātānāṁ samān bhāgān prakalpayet 13047017a abrāhmaṇaṁ tu manyante śūdrāputram anaipuṇāt 13047017c triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet 13047018a smr̥tā varṇāś ca catvāraḥ pañcamo nādhigamyate 13047018c haret tu daśamaṁ bhāgaṁ śūdrāputraḥ pitur dhanāt 13047019a tat tu dattaṁ haret pitrā nādattaṁ hartum arhati 13047019c avaśyaṁ hi dhanaṁ deyaṁ śūdrāputrāya bhārata 13047020a ānr̥śaṁsyaṁ paro dharma iti tasmai pradīyate 13047020c yatra tatra samutpanno guṇāyaivopakalpate 13047021a yadi vāpy ekaputraḥ syād aputro yadi vā bhavet 13047021c nādhikaṁ daśamād dadyāc chūdrāputrāya bhārata 13047022a traivārṣikād yadā bhaktād adhikaṁ syād dvijasya tu 13047022c yajeta tena dravyeṇa na vr̥thā sādhayed dhanam 13047023a trisāhasraparo dāyaḥ striyo deyo dhanasya vai 13047023c tac ca bhartrā dhanaṁ dattaṁ nādattaṁ bhoktum arhati 13047024a strīṇāṁ tu patidāyādyam upabhogaphalaṁ smr̥tam 13047024c nāpahāraṁ striyaḥ kuryuḥ pativittāt kathaṁ cana 13047025a striyās tu yad bhaved vittaṁ pitrā dattaṁ yudhiṣṭhira 13047025c brāhmaṇyās tad dharet kanyā yathā putras tathā hi sā 13047025e sā hi putrasamā rājan vihitā kurunandana 13047026a evam etat samuddiṣṭaṁ dharmeṣu bharatarṣabha 13047026c etad dharmam anusmr̥tya na vr̥thā sādhayed dhanam 13047027 yudhiṣṭhira uvāca 13047027a śūdrāyāṁ brāhmaṇāj jāto yady adeyadhanaḥ smr̥taḥ 13047027c kena prativiśeṣeṇa daśamo ’py asya dīyate 13047028a brāhmaṇyāṁ brāhmaṇāj jāto brāhmaṇaḥ syān na saṁśayaḥ 13047028c kṣatriyāyāṁ tathaiva syād vaiśyāyām api caiva hi 13047029a kasmāt te viṣamaṁ bhāgaṁ bhajeran nr̥pasattama 13047029c yadā sarve trayo varṇās tvayoktā brāhmaṇā iti 13047030 bhīṣma uvāca 13047030a dārā ity ucyate loke nāmnaikena paraṁtapa 13047030c proktena caikanāmnāyaṁ viśeṣaḥ sumahān bhavet 13047031a tisraḥ kr̥tvā puro bhāryāḥ paścād vindeta brāhmaṇīm 13047031c sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī 13047032a snānaṁ prasādhanaṁ bhartur dantadhāvanam añjanam 13047032c havyaṁ kavyaṁ ca yac cānyad dharmayuktaṁ bhaved gr̥he 13047033a na tasyāṁ jātu tiṣṭhantyām anyā tat kartum arhati 13047033c brāhmaṇī tv eva tat kuryād brāhmaṇasya yudhiṣṭhira 13047034a annaṁ pānaṁ ca mālyaṁ ca vāsāṁsy ābharaṇāni ca 13047034c brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī 13047035a manunābhihitaṁ śāstraṁ yac cāpi kurunandana 13047035c tatrāpy eṣa mahārāja dr̥ṣṭo dharmaḥ sanātanaḥ 13047036a atha ced anyathā kuryād yadi kāmād yudhiṣṭhira 13047036c yathā brāhmaṇacaṇḍālaḥ pūrvadr̥ṣṭas tathaiva saḥ 13047037a brāhmaṇyāḥ sadr̥śaḥ putraḥ kṣatriyāyāś ca yo bhavet 13047037c rājan viśeṣo nāsty atra varṇayor ubhayor api 13047038a na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet 13047038c brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama 13047038e bhūyo ’pi bhūyasā hāryaṁ pitr̥vittād yudhiṣṭhira 13047039a yathā na sadr̥śī jātu brāhmaṇyāḥ kṣatriyā bhavet 13047039c kṣatriyāyās tathā vaiśyā na jātu sadr̥śī bhavet 13047040a śrīś ca rājyaṁ ca kośaś ca kṣatriyāṇāṁ yudhiṣṭhira 13047040c vihitaṁ dr̥śyate rājan sāgarāntā ca medinī 13047041a kṣatriyo hi svadharmeṇa śriyaṁ prāpnoti bhūyasīm 13047041c rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt 13047042a brāhmaṇā hi mahābhāgā devānām api devatāḥ 13047042c teṣu rājā pravarteta pūjayā vidhipūrvakam 13047043a praṇītam r̥ṣibhir jñātvā dharmaṁ śāśvatam avyayam 13047043c lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ 13047044a dasyubhir hriyamāṇaṁ ca dhanaṁ dārāś ca sarvaśaḥ 13047044c sarveṣām eva varṇānāṁ trātā bhavati pārthivaḥ 13047045a bhūyān syāt kṣatriyāputro vaiśyāputrān na saṁśayaḥ 13047045c bhūyas tenāpi hartavyaṁ pitr̥vittād yudhiṣṭhira 13047046 yudhiṣṭhira uvāca 13047046a uktaṁ te vidhivad rājan brāhmaṇasve pitāmaha 13047046c itareṣāṁ tu varṇānāṁ kathaṁ viniyamo bhavet 13047047 bhīṣma uvāca 13047047a kṣatriyasyāpi bhārye dve vihite kurunandana 13047047c tr̥tīyā ca bhavec chūdrā na tu dr̥ṣṭāntataḥ smr̥tā 13047048a eṣa eva kramo hi syāt kṣatriyāṇāṁ yudhiṣṭhira 13047048c aṣṭadhā tu bhavet kāryaṁ kṣatriyasvaṁ yudhiṣṭhira 13047049a kṣatriyāyā haret putraś caturo ’ṁśān pitur dhanāt 13047049c yuddhāvahārikaṁ yac ca pituḥ syāt sa harec ca tat 13047050a vaiśyāputras tu bhāgāṁs trīn śūdrāputras tathāṣṭamam 13047050c so ’pi dattaṁ haret pitrā nādattaṁ hartum arhati 13047051a ekaiva hi bhaved bhāryā vaiśyasya kurunandana 13047051c dvitīyā vā bhavec chūdrā na tu dr̥ṣṭāntataḥ smr̥tā 13047052a vaiśyasya vartamānasya vaiśyāyāṁ bharatarṣabha 13047052c śūdrāyāṁ caiva kaunteya tayor viniyamaḥ smr̥taḥ 13047053a pañcadhā tu bhavet kāryaṁ vaiśyasvaṁ bharatarṣabha 13047053c tayor apatye vakṣyāmi vibhāgaṁ ca janādhipa 13047054a vaiśyāputreṇa hartavyāś catvāro ’ṁśāḥ pitur dhanāt 13047054c pañcamas tu bhaved bhāgaḥ śūdrāputrāya bhārata 13047055a so ’pi dattaṁ haret pitrā nādattaṁ hartum arhati 13047055c tribhir varṇais tathā jātaḥ śūdro deyadhano bhavet 13047056a śūdrasya syāt savarṇaiva bhāryā nānyā kathaṁ cana 13047056c śūdrasya samabhāgaḥ syād yadi putraśataṁ bhavet 13047057a jātānāṁ samavarṇāsu putrāṇām aviśeṣataḥ 13047057c sarveṣām eva varṇānāṁ samabhāgo dhane smr̥taḥ 13047058a jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṁśo yaḥ pradhānataḥ 13047058c eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṁbhuvā 13047059a samavarṇāsu jātānāṁ viśeṣo ’sty aparo nr̥pa 13047059c vivāhavaiśeṣyakr̥taḥ pūrvaḥ pūrvo viśiṣyate 13047060a harej jyeṣṭhaḥ pradhānāṁśam ekaṁ tulyāsuteṣv api 13047060c madhyamo madhyamaṁ caiva kanīyāṁs tu kanīyasam 13047061a evaṁ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṁ gatāḥ 13047061c maharṣir api caitad vai mārīcaḥ kāśyapo ’bravīt 13048001 yudhiṣṭhira uvāca 13048001a arthāśrayād vā kāmād vā varṇānāṁ vāpy aniścayāt 13048001c ajñānād vāpi varṇānāṁ jāyate varṇasaṁkaraḥ 13048002a teṣām etena vidhinā jātānāṁ varṇasaṁkare 13048002c ko dharmaḥ kāni karmāṇi tan me brūhi pitāmaha 13048003 bhīṣma uvāca 13048003a cāturvarṇyasya karmāṇi cāturvarṇyaṁ ca kevalam 13048003c asr̥jat sa ha yajñārthe pūrvam eva prajāpatiḥ 13048004a bhāryāś catasro viprasya dvayor ātmāsya jāyate 13048004c ānupūrvyād dvayor hīnau mātr̥jātyau prasūyataḥ 13048005a paraṁ śavād brāhmaṇasyaiṣa putraḥ; śūdrāputraṁ pāraśavaṁ tam āhuḥ 13048005c śuśrūṣakaḥ svasya kulasya sa syāt; svaṁ cāritraṁ nityam atho na jahyāt 13048006a sarvān upāyān api saṁpradhārya; samuddharet svasya kulasya tantum 13048006c jyeṣṭho yavīyān api yo dvijasya; śuśrūṣavān dānaparāyaṇaḥ syāt 13048007a tisraḥ kṣatriyasaṁbandhād dvayor ātmāsya jāyate 13048007c hīnavarṇas tr̥tīyāyāṁ śūdra ugra iti smr̥taḥ 13048008a dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate 13048008c śūdrā śūdrasya cāpy ekā śūdram eva prajāyate 13048009a ato viśiṣṭas tv adhamo gurudārapradharṣakaḥ 13048009c bāhyaṁ varṇaṁ janayati cāturvarṇyavigarhitam 13048010a ayājyaṁ kṣatriyo vrātyaṁ sūtaṁ stomakriyāparam 13048010c vaiśyo vaidehakaṁ cāpi maudgalyam apavarjitam 13048011a śūdraś caṇḍālam atyugraṁ vadhyaghnaṁ bāhyavāsinam 13048011c brāhmaṇyāṁ saṁprajāyanta ity ete kulapāṁsanāḥ 13048011e ete matimatāṁ śreṣṭha varṇasaṁkarajāḥ prabho 13048012a bandī tu jāyate vaiśyān māgadho vākyajīvanaḥ 13048012c śūdrān niṣādo matsyaghnaḥ kṣatriyāyāṁ vyatikramāt 13048013a śūdrād āyogavaś cāpi vaiśyāyāṁ grāmadharmiṇaḥ 13048013c brāhmaṇair apratigrāhyas takṣā sa vanajīvanaḥ 13048014a ete ’pi sadr̥śaṁ varṇaṁ janayanti svayoniṣu 13048014c mātr̥jātyāṁ prasūyante pravarā hīnayoniṣu 13048015a yathā caturṣu varṇeṣu dvayor ātmāsya jāyate 13048015c ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ 13048016a te cāpi sadr̥śaṁ varṇaṁ janayanti svayoniṣu 13048016c parasparasya vartanto janayanti vigarhitān 13048017a yathā ca śūdro brāhmaṇyāṁ jantuṁ bāhyaṁ prasūyate 13048017c evaṁ bāhyatarād bāhyaś cāturvarṇyāt prasūyate 13048018a pratilomaṁ tu vartanto bāhyād bāhyataraṁ punaḥ 13048018c hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te 13048019a agamyāgamanāc caiva vartate varṇasaṁkaraḥ 13048019c vrātyānām atra jāyante sairandhrā māgadheṣu ca 13048019e prasādhanopacārajñam adāsaṁ dāsajīvanam 13048020a ataś cāyogavaṁ sūte vāgurāvanajīvanam 13048020c maireyakaṁ ca vaidehaḥ saṁprasūte ’tha mādhukam 13048021a niṣādo mudgaraṁ sūte dāśaṁ nāvopajīvinam 13048021c mr̥tapaṁ cāpi caṇḍālaḥ śvapākam atikutsitam 13048022a caturo māgadhī sūte krūrān māyopajīvinaḥ 13048022c māṁsasvādukaraṁ sūdaṁ saugandham iti saṁjñitam 13048023a vaidehakāc ca pāpiṣṭhaṁ krūraṁ bhāryopajīvinam 13048023c niṣādān madranābhaṁ ca kharayānaprayāyinam 13048024a caṇḍālāt pulkasaṁ cāpi kharāśvagajabhojinam 13048024c mr̥tacelapraticchannaṁ bhinnabhājanabhojinam 13048025a āyogavīṣu jāyante hīnavarṇāsu te trayaḥ 13048025c kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ 13048026a kārāvaro niṣādyāṁ tu carmakārāt prajāyate 13048026c caṇḍālāt pāṇḍusaupākas tvaksāravyavahāravān 13048027a āhiṇḍiko niṣādena vaidehyāṁ saṁprajāyate 13048027c caṇḍālena tu saupāko maudgalyasamavr̥ttimān 13048028a niṣādī cāpi caṇḍālāt putram antāvasāyinam 13048028c śmaśānagocaraṁ sūte bāhyair api bahiṣkr̥tam 13048029a ity etāḥ saṁkare jātyaḥ pitr̥mātr̥vyatikramāt 13048029c pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ 13048030a caturṇām eva varṇānāṁ dharmo nānyasya vidyate 13048030c varṇānāṁ dharmahīneṣu saṁjñā nāstīha kasya cit 13048031a yadr̥cchayopasaṁpannair yajñasādhubahiṣkr̥taiḥ 13048031c bāhyā bāhyais tu jāyante yathāvr̥tti yathāśrayam 13048032a catuṣpathaśmaśānāni śailāṁś cānyān vanaspatīn 13048032c yuñjante cāpy alaṁkārāṁs tathopakaraṇāni ca 13048033a gobrāhmaṇārthe sāhāyyaṁ kurvāṇā vai na saṁśayaḥ 13048033c ānr̥śaṁsyam anukrośaḥ satyavākyam atha kṣamā 13048034a svaśarīraiḥ paritrāṇaṁ bāhyānāṁ siddhikārakam 13048034c manujavyāghra bhavati tatra me nāsti saṁśayaḥ 13048035a yathopadeśaṁ parikīrtitāsu; naraḥ prajāyeta vicārya buddhimān 13048035c vihīnayonir hi suto ’vasādayet; titīrṣamāṇaṁ salile yathopalam 13048036a avidvāṁsam alaṁ loke vidvāṁsam api vā punaḥ 13048036c nayante hy utpathaṁ nāryaḥ kāmakrodhavaśānugam 13048037a svabhāvaś caiva nārīṇāṁ narāṇām iha dūṣaṇam 13048037c ityarthaṁ na prasajjante pramadāsu vipaścitaḥ 13048038 yudhiṣṭhira uvāca 13048038a varṇāpetam avijñātaṁ naraṁ kaluṣayonijam 13048038c āryarūpam ivānāryaṁ kathaṁ vidyāmahe nr̥pa 13048039 bhīṣma uvāca 13048039a yonisaṁkaluṣe jātaṁ nānācārasamāhitam 13048039c karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā 13048040a anāryatvam anācāraḥ krūratvaṁ niṣkriyātmatā 13048040c puruṣaṁ vyañjayantīha loke kaluṣayonijam 13048041a pitryaṁ vā bhajate śīlaṁ mātr̥jaṁ vā tathobhayam 13048041c na kathaṁ cana saṁkīrṇaḥ prakr̥tiṁ svāṁ niyacchati 13048042a yathaiva sadr̥śo rūpe mātāpitror hi jāyate 13048042c vyāghraś citrais tathā yoniṁ puruṣaḥ svāṁ niyacchati 13048043a kulasrotasi saṁchanne yasya syād yonisaṁkaraḥ 13048043c saṁśrayaty eva tacchīlaṁ naro ’lpam api vā bahu 13048044a āryarūpasamācāraṁ carantaṁ kr̥take pathi 13048044c svavarṇam anyavarṇaṁ vā svaśīlaṁ śāsti niścaye 13048045a nānāvr̥tteṣu bhūteṣu nānākarmarateṣu ca 13048045c janmavr̥ttasamaṁ loke suśliṣṭaṁ na virajyate 13048046a śarīram iha sattvena narasya parikr̥ṣyate 13048046c jyeṣṭhamadhyāvaraṁ sattvaṁ tulyasattvaṁ pramodate 13048047a jyāyāṁsam api śīlena vihīnaṁ naiva pūjayet 13048047c api śūdraṁ tu sadvr̥ttaṁ dharmajñam abhipūjayet 13048048a ātmānam ākhyāti hi karmabhir naraḥ; svaśīlacāritrakr̥taiḥ śubhāśubhaiḥ 13048048c pranaṣṭam apy ātmakulaṁ tathā naraḥ; punaḥ prakāśaṁ kurute svakarmabhiḥ 13048049a yoniṣv etāsu sarvāsu saṁkīrṇāsv itarāsu ca 13048049c yatrātmānaṁ na janayed budhas tāḥ parivarjayet 13049001 yudhiṣṭhira uvāca 13049001a brūhi putrān kuruśreṣṭha varṇānāṁ tvaṁ pr̥thak pr̥thak 13049001c kīdr̥śyāṁ kīdr̥śāś cāpi putrāḥ kasya ca ke ca te 13049002a vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ 13049002c atra no muhyatāṁ rājan saṁśayaṁ chettum arhasi 13049003 bhīṣma uvāca 13049003a ātmā putras tu vijñeyas tasyānantarajaś ca yaḥ 13049003c niyuktajaś ca vijñeyaḥ sutaḥ prasr̥tajas tathā 13049004a patitasya ca bhāryāyāṁ bhartrā susamavetayā 13049004c tathā dattakr̥tau putrāv adhyūḍhaś ca tathāparaḥ 13049005a ṣaḍ apadhvaṁsajāś cāpi kānīnāpasadās tathā 13049005c ity ete te samākhyātās tān vijānīhi bhārata 13049006 yudhiṣṭhira uvāca 13049006a ṣaḍ apadhvaṁsajāḥ ke syuḥ ke vāpy apasadās tathā 13049006c etat sarvaṁ yathātattvaṁ vyākhyātuṁ me tvam arhasi 13049007 bhīṣma uvāca 13049007a triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira 13049007c varṇayoś ca dvayoḥ syātāṁ yau rājanyasya bhārata 13049008a eko dvivarṇa evātha tathātraivopalakṣitaḥ 13049008c ṣaḍ apadhvaṁsajās te hi tathaivāpasadāñ śr̥ṇu 13049009a caṇḍālo vrātyavenau ca brāhmaṇyāṁ kṣatriyāsu ca 13049009c vaiśyāyāṁ caiva śūdrasya lakṣyante ’pasadās trayaḥ 13049010a māgadho vāmakaś caiva dvau vaiśyasyopalakṣitau 13049010c brāhmaṇyāṁ kṣatriyāyāṁ ca kṣatriyasyaika eva tu 13049011a brāhmaṇyāṁ lakṣyate sūta ity ete ’pasadāḥ smr̥tāḥ 13049011c putrareto na śakyaṁ hi mithyā kartuṁ narādhipa 13049012 yudhiṣṭhira uvāca 13049012a kṣetrajaṁ ke cid evāhuḥ sutaṁ ke cit tu śukrajam 13049012c tulyāv etau sutau kasya tan me brūhi pitāmaha 13049013 bhīṣma uvāca 13049013a retajo vā bhavet putras tyakto vā kṣetrajo bhavet 13049013c adhyūḍhaḥ samayaṁ bhittvety etad eva nibodha me 13049014 yudhiṣṭhira uvāca 13049014a retojaṁ vidma vai putraṁ kṣetrajasyāgamaḥ katham 13049014c adhyūḍhaṁ vidma vai putraṁ hitvā ca samayaṁ katham 13049015 bhīṣma uvāca 13049015a ātmajaṁ putram utpādya yas tyajet kāraṇāntare 13049015c na tatra kāraṇaṁ retaḥ sa kṣetrasvāmino bhavet 13049016a putrakāmo hi putrārthe yāṁ vr̥ṇīte viśāṁ pate 13049016c tatra kṣetraṁ pramāṇaṁ syān na vai tatrātmajaḥ sutaḥ 13049017a anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha 13049017c na hy ātmā śakyate hantuṁ dr̥ṣṭāntopagato hy asau 13049018a kaś cic ca kr̥takaḥ putraḥ saṁgrahād eva lakṣyate 13049018c na tatra retaḥ kṣetraṁ vā pramāṇaṁ syād yudhiṣṭhira 13049019 yudhiṣṭhira uvāca 13049019a kīdr̥śaḥ kr̥takaḥ putraḥ saṁgrahād eva lakṣyate 13049019c śukraṁ kṣetraṁ pramāṇaṁ vā yatra lakṣyeta bhārata 13049020 bhīṣma uvāca 13049020a mātāpitr̥bhyāṁ saṁtyaktaṁ pathi yaṁ tu pralakṣayet 13049020c na cāsya mātāpitarau jñāyete sa hi kr̥trimaḥ 13049021a asvāmikasya svāmitvaṁ yasmin saṁpratilakṣayet 13049021c savarṇas taṁ ca poṣeta savarṇas tasya jāyate 13049022 yudhiṣṭhira uvāca 13049022a katham asya prayoktavyaḥ saṁskāraḥ kasya vā katham 13049022c deyā kanyā kathaṁ ceti tan me brūhi pitāmaha 13049023 bhīṣma uvāca 13049023a ātmavat tasya kurvīta saṁskāraṁ svāmivat tathā 13049024a tyakto mātāpitr̥bhyāṁ yaḥ savarṇaṁ pratipadyate 13049024c tad gotravarṇatas tasya kuryāt saṁskāram acyuta 13049025a atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira 13049025c saṁskartuṁ mātr̥gotraṁ ca mātr̥varṇaviniścaye 13049026a kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau 13049026c tāv api svāv iva sutau saṁskāryāv iti niścayaḥ 13049027a kṣetrajo vāpy apasado ye ’dhyūḍhās teṣu cāpy atha 13049027c ātmavad vai prayuñjīran saṁskāraṁ brāhmaṇādayaḥ 13049028a dharmaśāstreṣu varṇānāṁ niścayo ’yaṁ pradr̥śyate 13049028c etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 13050001 yudhiṣṭhira uvāca 13050001a darśane kīdr̥śaḥ snehaḥ saṁvāse ca pitāmaha 13050001c mahābhāgyaṁ gavāṁ caiva tan me brūhi pitāmaha 13050002 bhīṣma uvāca 13050002a hanta te kathayiṣyāmi purāvr̥ttaṁ mahādyute 13050002c nahuṣasya ca saṁvādaṁ maharṣeś cyavanasya ca 13050003a purā maharṣiś cyavano bhārgavo bharatarṣabha 13050003c udavāsakr̥tārambho babhūva sumahāvrataḥ 13050004a nihatya mānaṁ krodhaṁ ca praharṣaṁ śokam eva ca 13050004c varṣāṇi dvādaśa munir jalavāse dhr̥tavrataḥ 13050005a ādadhat sarvabhūteṣu visrambhaṁ paramaṁ śubham 13050005c jalecareṣu sattveṣu śītaraśmir iva prabhuḥ 13050006a sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca 13050006c gaṅgāyamunayor madhye jalaṁ saṁpraviveśa ha 13050007a gaṅgāyamunayor vegaṁ subhīmaṁ bhīmaniḥsvanam 13050007c pratijagrāha śirasā vātavegasamaṁ jave 13050008a gaṅgā ca yamunā caiva saritaś cānugās tayoḥ 13050008c pradakṣiṇam r̥ṣiṁ cakrur na cainaṁ paryapīḍayan 13050009a antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ 13050009c tataś cordhvasthito dhīmān abhavad bharatarṣabha 13050010a jalaukasāṁ sa sattvānāṁ babhūva priyadarśanaḥ 13050010c upājighranta ca tadā matsyās taṁ hr̥ṣṭamānasāḥ 13050010e tatra tasyāsataḥ kālaḥ samatīto ’bhavan mahān 13050011a tataḥ kadā cit samaye kasmiṁś cin matsyajīvinaḥ 13050011c taṁ deśaṁ samupājagmur jālahastā mahādyute 13050012a niṣādā bahavas tatra matsyoddharaṇaniścitāḥ 13050012c vyāyatā balinaḥ śūrāḥ salileṣv anivartinaḥ 13050012e abhyāyayuś ca taṁ deśaṁ niścitā jālakarmaṇi 13050013a jālaṁ ca yojayām āsur viśeṣeṇa janādhipa 13050013c matsyodakaṁ samāsādya tadā bharatasattama 13050014a tatas te bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ 13050014c gaṅgāyamunayor vāri jālair abhyakiraṁs tataḥ 13050015a jālaṁ suvitataṁ teṣāṁ navasūtrakr̥taṁ tathā 13050015c vistārāyāmasaṁpannaṁ yat tatra salile kṣamam 13050016a tatas te sumahac caiva balavac ca suvartitam 13050016c prakīrya sarvataḥ sarve jālaṁ cakr̥ṣire tadā 13050017a abhītarūpāḥ saṁhr̥ṣṭās te ’nyonyavaśavartinaḥ 13050017c babandhus tatra matsyāṁś ca tathānyāñ jalacāriṇaḥ 13050018a tathā matsyaiḥ parivr̥taṁ cyavanaṁ bhr̥gunandanam 13050018c ākarṣanta mahārāja jālenātha yadr̥cchayā 13050019a nadīśaivaladigdhāṅgaṁ hariśmaśrujaṭādharam 13050019c lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiś citrair ivāvr̥tam 13050020a taṁ jālenoddhr̥taṁ dr̥ṣṭvā te tadā vedapāragam 13050020c sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi 13050021a parikhedaparitrāsāj jālasyākarṣaṇena ca 13050021c matsyā babhūvur vyāpannāḥ sthalasaṁkarṣaṇena ca 13050022a sa munis tat tadā dr̥ṣṭvā matsyānāṁ kadanaṁ kr̥tam 13050022c babhūva kr̥payāviṣṭo niḥśvasaṁś ca punaḥ punaḥ 13050023 niṣādā ūcuḥ 13050023a ajñānād yat kr̥taṁ pāpaṁ prasādaṁ tatra naḥ kuru 13050023c karavāma priyaṁ kiṁ te tan no brūhi mahāmune 13050024 bhīṣma uvāca 13050024a ity ukto matsyamadhyasthaś cyavano vākyam abravīt 13050024c yo me ’dya paramaḥ kāmas taṁ śr̥ṇudhvaṁ samāhitāḥ 13050025a prāṇotsargaṁ vikrayaṁ vā matsyair yāsyāmy ahaṁ saha 13050025c saṁvāsān notsahe tyaktuṁ salilādhyuṣitān imān 13050026a ity uktās te niṣādās tu subhr̥śaṁ bhayakampitāḥ 13050026c sarve viṣaṇṇavadanā nahuṣāya nyavedayan 13051001 bhīṣma uvāca 13051001a nahuṣas tu tataḥ śrutvā cyavanaṁ taṁ tathāgatam 13051001c tvaritaḥ prayayau tatra sahāmātyapurohitaḥ 13051002a śaucaṁ kr̥tvā yathānyāyaṁ prāñjaliḥ prayato nr̥paḥ 13051002c ātmānam ācacakṣe ca cyavanāya mahātmane 13051003a arcayām āsa taṁ cāpi tasya rājñaḥ purohitaḥ 13051003c satyavrataṁ mahābhāgaṁ devakalpaṁ viśāṁ pate 13051004 nahuṣa uvāca 13051004a karavāṇi priyaṁ kiṁ te tan me vyākhyātum arhasi 13051004c sarvaṁ kartāsmi bhagavan yady api syāt suduṣkaram 13051005 cyavana uvāca 13051005a śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ 13051005c mama mūlyaṁ prayacchaibhyo matsyānāṁ vikrayaiḥ saha 13051006 nahuṣa uvāca 13051006a sahasraṁ dīyatāṁ mūlyaṁ niṣādebhyaḥ purohita 13051006c niṣkrayārthaṁ bhagavato yathāha bhr̥gunandanaḥ 13051007 cyavana uvāca 13051007a sahasraṁ nāham arhāmi kiṁ vā tvaṁ manyase nr̥pa 13051007c sadr̥śaṁ dīyatāṁ mūlyaṁ svabuddhyā niścayaṁ kuru 13051008 nahuṣa uvāca 13051008a sahasrāṇāṁ śataṁ kṣipraṁ niṣādebhyaḥ pradīyatām 13051008c syād etat tu bhaven mūlyaṁ kiṁ vānyan manyate bhavān 13051009 cyavana uvāca 13051009a nāhaṁ śatasahasreṇa nimeyaḥ pārthivarṣabha 13051009c dīyatāṁ sadr̥śaṁ mūlyam amātyaiḥ saha cintaya 13051010 nahuṣa uvāca 13051010a koṭiḥ pradīyatāṁ mūlyaṁ niṣādebhyaḥ purohita 13051010c yad etad api naupamyam ato bhūyaḥ pradīyatām 13051011 cyavana uvāca 13051011a rājan nārhāmy ahaṁ koṭiṁ bhūyo vāpi mahādyute 13051011c sadr̥śaṁ dīyatāṁ mūlyaṁ brāhmaṇaiḥ saha cintaya 13051012 nahuṣa uvāca 13051012a ardharājyaṁ samagraṁ vā niṣādebhyaḥ pradīyatām 13051012c etan mūlyam ahaṁ manye kiṁ vānyan manyase dvija 13051013 cyavana uvāca 13051013a ardharājyaṁ samagraṁ vā nāham arhāmi pārthiva 13051013c sadr̥śaṁ dīyatāṁ mūlyam r̥ṣibhiḥ saha cintyatām 13051014 bhīṣma uvāca 13051014a maharṣer vacanaṁ śrutvā nahuṣo duḥkhakarśitaḥ 13051014c sa cintayām āsa tadā sahāmātyapurohitaḥ 13051015a tatra tv anyo vanacaraḥ kaś cin mūlaphalāśanaḥ 13051015c nahuṣasya samīpastho gavijāto ’bhavan muniḥ 13051016a sa samābhāṣya rājānam abravīd dvijasattamaḥ 13051016c toṣayiṣyāmy ahaṁ vipraṁ yathā tuṣṭo bhaviṣyati 13051017a nāhaṁ mithyāvaco brūyāṁ svaireṣv api kuto ’nyathā 13051017c bhavato yad ahaṁ brūyāṁ tat kāryam aviśaṅkayā 13051018 nahuṣa uvāca 13051018a bravītu bhagavān mūlyaṁ maharṣeḥ sadr̥śaṁ bhr̥goḥ 13051018c paritrāyasva mām asmād viṣayaṁ ca kulaṁ ca me 13051019a hanyād dhi bhagavān kruddhas trailokyam api kevalam 13051019c kiṁ punar māṁ tapohīnaṁ bāhuvīryaparāyaṇam 13051020a agādhe ’mbhasi magnasya sāmātyasya sahartvijaḥ 13051020c plavo bhava maharṣe tvaṁ kuru mūlyaviniścayam 13051021 bhīṣma uvāca 13051021a nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān 13051021c uvāca harṣayan sarvān amātyān pārthivaṁ ca tam 13051022a anargheyā mahārāja dvijā varṇamahattamāḥ 13051022c gāvaś ca pr̥thivīpāla gaur mūlyaṁ parikalpyatām 13051023a nahuṣas tu tataḥ śrutvā maharṣer vacanaṁ nr̥pa 13051023c harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ 13051024a abhigamya bhr̥goḥ putraṁ cyavanaṁ saṁśitavratam 13051024c idaṁ provāca nr̥pate vācā saṁtarpayann iva 13051025a uttiṣṭhottiṣṭha viprarṣe gavā krīto ’si bhārgava 13051025c etan mūlyam ahaṁ manye tava dharmabhr̥tāṁ vara 13051026 cyavana uvāca 13051026a uttiṣṭhāmy eṣa rājendra samyak krīto ’smi te ’nagha 13051026c gobhis tulyaṁ na paśyāmi dhanaṁ kiṁ cid ihācyuta 13051027a kīrtanaṁ śravaṇaṁ dānaṁ darśanaṁ cāpi pārthiva 13051027c gavāṁ praśasyate vīra sarvapāpaharaṁ śivam 13051028a gāvo lakṣmyāḥ sadā mūlaṁ goṣu pāpmā na vidyate 13051028c annam eva sadā gāvo devānāṁ paramaṁ haviḥ 13051029a svāhākāravaṣaṭkārau goṣu nityaṁ pratiṣṭhitau 13051029c gāvo yajñapraṇetryo vai tathā yajñasya tā mukham 13051030a amr̥taṁ hy akṣayaṁ divyaṁ kṣaranti ca vahanti ca 13051030c amr̥tāyatanaṁ caitāḥ sarvalokanamaskr̥tāḥ 13051031a tejasā vapuṣā caiva gāvo vahnisamā bhuvi 13051031c gāvo hi sumahat tejaḥ prāṇināṁ ca sukhapradāḥ 13051032a niviṣṭaṁ gokulaṁ yatra śvāsaṁ muñcati nirbhayam 13051032c virājayati taṁ deśaṁ pāpmānaṁ cāpakarṣati 13051033a gāvaḥ svargasya sopānaṁ gāvaḥ svarge ’pi pūjitāḥ 13051033c gāvaḥ kāmadughā devyo nānyat kiṁ cit paraṁ smr̥tam 13051034a ity etad goṣu me proktaṁ māhātmyaṁ pārthivarṣabha 13051034c guṇaikadeśavacanaṁ śakyaṁ pārāyaṇaṁ na tu 13051035 niṣādā ūcuḥ 13051035a darśanaṁ kathanaṁ caiva sahāsmābhiḥ kr̥taṁ mune 13051035c satāṁ saptapadaṁ mitraṁ prasādaṁ naḥ kuru prabho 13051036a havīṁṣi sarvāṇi yathā hy upabhuṅkte hutāśanaḥ 13051036c evaṁ tvam api dharmātman puruṣāgniḥ pratāpavān 13051037a prasādayāmahe vidvan bhavantaṁ praṇatā vayam 13051037c anugrahārtham asmākam iyaṁ gauḥ pratigr̥hyatām 13051038 cyavana uvāca 13051038a kr̥paṇasya ca yac cakṣur muner āśīviṣasya ca 13051038c naraṁ samūlaṁ dahati kakṣam agnir iva jvalan 13051039a pratigr̥hṇāmi vo dhenuṁ kaivartā muktakilbiṣāḥ 13051039c divaṁ gacchata vai kṣipraṁ matsyair jāloddhr̥taiḥ saha 13051040 bhīṣma uvāca 13051040a tatas tasya prasādāt te maharṣer bhāvitātmanaḥ 13051040c niṣādās tena vākyena saha matsyair divaṁ yayuḥ 13051041a tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān 13051041c ārohamāṇāṁs tridivaṁ matsyāṁś ca bharatarṣabha 13051042a tatas tau gavijaś caiva cyavanaś ca bhr̥gūdvahaḥ 13051042c varābhyām anurūpābhyāṁ chandayām āsatur nr̥pam 13051043a tato rājā mahāvīryo nahuṣaḥ pr̥thivīpatiḥ 13051043c param ity abravīt prītas tadā bharatasattama 13051044a tato jagrāha dharme sa sthitim indranibho nr̥paḥ 13051044c tatheti coditaḥ prītas tāv r̥ṣī pratyapūjayat 13051045a samāptadīkṣaś cyavanas tato ’gacchat svam āśramam 13051045c gavijaś ca mahātejāḥ svam āśramapadaṁ yayau 13051046a niṣādāś ca divaṁ jagmus te ca matsyā janādhipa 13051046c nahuṣo ’pi varaṁ labdhvā praviveśa puraṁ svakam 13051047a etat te kathitaṁ tāta yan māṁ tvaṁ paripr̥cchasi 13051047c darśane yādr̥śaḥ snehaḥ saṁvāse ca yudhiṣṭhira 13051048a mahābhāgyaṁ gavāṁ caiva tathā dharmaviniścayam 13051048c kiṁ bhūyaḥ kathyatāṁ vīra kiṁ te hr̥di vivakṣitam 13052001 yudhiṣṭhira uvāca 13052001a saṁśayo me mahāprājña sumahān sāgaropamaḥ 13052001c tan me śr̥ṇu mahābāho śrutvā cākhyātum arhasi 13052002a kautūhalaṁ me sumahaj jāmadagnyaṁ prati prabho 13052002c rāmaṁ dharmabhr̥tāṁ śreṣṭhaṁ tan me vyākhyātum arhasi 13052003a katham eṣa samutpanno rāmaḥ satyaparākramaḥ 13052003c kathaṁ brahmarṣivaṁśe ca kṣatradharmā vyajāyata 13052004a tad asya saṁbhavaṁ rājan nikhilenānukīrtaya 13052004c kauśikāc ca kathaṁ vaṁśāt kṣatrād vai brāhmaṇo ’bhavat 13052005a aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ 13052005c rāmasya ca naravyāghra viśvāmitrasya caiva ha 13052006a kathaṁ putrān atikramya teṣāṁ naptr̥ṣv athābhavat 13052006c eṣa doṣaḥ sutān hitvā tan me vyākhyātum arhasi 13052007 bhīṣma uvāca 13052007a atrāpy udāharantīmam itihāsaṁ purātanam 13052007c cyavanasya ca saṁvādaṁ kuśikasya ca bhārata 13052008a etaṁ doṣaṁ purā dr̥ṣṭvā bhārgavaś cyavanas tadā 13052008c āgāminaṁ mahābuddhiḥ svavaṁśe munipuṁgavaḥ 13052009a saṁcintya manasā sarvaṁ guṇadoṣabalābalam 13052009c dagdhukāmaḥ kulaṁ sarvaṁ kuśikānāṁ tapodhanaḥ 13052010a cyavanas tam anuprāpya kuśikaṁ vākyam abravīt 13052010c vastum icchā samutpannā tvayā saha mamānagha 13052011 kuśika uvāca 13052011a bhagavan sahadharmo ’yaṁ paṇḍitair iha dhāryate 13052011c pradānakāle kanyānām ucyate ca sadā budhaiḥ 13052012a yat tu tāvad atikrāntaṁ dharmadvāraṁ tapodhana 13052012c tat kāryaṁ prakariṣyāmi tad anujñātum arhasi 13052013 bhīṣma uvāca 13052013a athāsanam upādāya cyavanasya mahāmuneḥ 13052013c kuśiko bhāryayā sārdham ājagāma yato muniḥ 13052014a pragr̥hya rājā bhr̥ṅgāraṁ pādyam asmai nyavedayat 13052014c kārayām āsa sarvāś ca kriyās tasya mahātmanaḥ 13052015a tataḥ sa rājā cyavanaṁ madhuparkaṁ yathāvidhi 13052015c pratyagrāhayad avyagro mahātmā niyatavrataḥ 13052016a satkr̥tya sa tathā vipram idaṁ vacanam abravīt 13052016c bhagavan paravantau svo brūhi kiṁ karavāvahe 13052017a yadi rājyaṁ yadi dhanaṁ yadi gāḥ saṁśitavrata 13052017c yajñadānāni ca tathā brūhi sarvaṁ dadāmi te 13052018a idaṁ gr̥ham idaṁ rājyam idaṁ dharmāsanaṁ ca te 13052018c rājā tvam asi śādhy urvīṁ bhr̥tyo ’haṁ paravāṁs tvayi 13052019a evam ukte tato vākye cyavano bhārgavas tadā 13052019c kuśikaṁ pratyuvācedaṁ mudā paramayā yutaḥ 13052020a na rājyaṁ kāmaye rājan na dhanaṁ na ca yoṣitaḥ 13052020c na ca gā na ca te deśān na yajñāñ śrūyatām idam 13052021a niyamaṁ kaṁ cid ārapsye yuvayor yadi rocate 13052021c paricaryo ’smi yat tābhyāṁ yuvābhyām aviśaṅkayā 13052022a evam ukte tadā tena daṁpatī tau jaharṣatuḥ 13052022c pratyabrūtāṁ ca tam r̥ṣim evam astv iti bhārata 13052023a atha taṁ kuśiko hr̥ṣṭaḥ prāveśayad anuttamam 13052023c gr̥hoddeśaṁ tatas tatra darśanīyam adarśayat 13052024a iyaṁ śayyā bhagavato yathākāmam ihoṣyatām 13052024c prayatiṣyāvahe prītim āhartuṁ te tapodhana 13052025a atha sūryo ’ticakrāma teṣāṁ saṁvadatāṁ tathā 13052025c atharṣiś codayām āsa pānam annaṁ tathaiva ca 13052026a tam apr̥cchat tato rājā kuśikaḥ praṇatas tadā 13052026c kim annajātam iṣṭaṁ te kim upasthāpayāmy aham 13052027a tataḥ sa parayā prītyā pratyuvāca janādhipam 13052027c aupapattikam āhāraṁ prayacchasveti bhārata 13052028a tad vacaḥ pūjayitvā tu tathety āha sa pārthivaḥ 13052028c yathopapannaṁ cāhāraṁ tasmai prādāj janādhipaḥ 13052029a tataḥ sa bhagavān bhuktvā daṁpatī prāha dharmavit 13052029c svaptum icchāmy ahaṁ nidrā bādhate mām iti prabho 13052030a tataḥ śayyāgr̥haṁ prāpya bhagavān r̥ṣisattamaḥ 13052030c saṁviveśa narendras tu sapatnīkaḥ sthito ’bhavat 13052031a na prabodhyo ’smi saṁsupta ity uvācātha bhārgavaḥ 13052031c saṁvāhitavyau pādau me jāgartavyaṁ ca vāṁ niśi 13052032a aviśaṅkaś ca kuśikas tathety āha sa dharmavit 13052032c na prabodhayatāṁ taṁ ca tau tadā rajanīkṣaye 13052033a yathādeśaṁ maharṣes tu śuśrūṣāparamau tadā 13052033c babhūvatur mahārāja prayatāv atha daṁpatī 13052034a tataḥ sa bhagavān vipraḥ samādiśya narādhipam 13052034c suṣvāpaikena pārśvena divasān ekaviṁśatim 13052035a sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana 13052035c paryupāsata taṁ hr̥ṣṭaś cyavanārādhane rataḥ 13052036a bhārgavas tu samuttasthau svayam eva tapodhanaḥ 13052036c akiṁcid uktvā tu gr̥hān niścakrāma mahātapāḥ 13052037a tam anvagacchatāṁ tau tu kṣudhitau śramakarśitau 13052037c bhāryāpatī muniśreṣṭho na ca tāv avalokayat 13052038a tayos tu prekṣator eva bhārgavāṇāṁ kulodvahaḥ 13052038c antarhito ’bhūd rājendra tato rājāpatat kṣitau 13052039a sa muhūrtaṁ samāśvasya saha devyā mahādyutiḥ 13052039c punar anveṣaṇe yatnam akarot paramaṁ tadā 13053001 yudhiṣṭhira uvāca 13053001a tasminn antarhite vipre rājā kim akarot tadā 13053001c bhāryā cāsya mahābhāgā tan me brūhi pitāmaha 13053002 bhīṣma uvāca 13053002a adr̥ṣṭvā sa mahīpālas tam r̥ṣiṁ saha bhāryayā 13053002c pariśrānto nivavr̥te vrīḍito naṣṭacetanaḥ 13053003a sa praviśya purīṁ dīno nābhyabhāṣata kiṁ cana 13053003c tad eva cintayām āsa cyavanasya viceṣṭitam 13053004a atha śūnyena manasā praviveśa gr̥haṁ nr̥paḥ 13053004c dadarśa śayane tasmiñ śayānaṁ bhr̥gunandanam 13053005a vismitau tau tu dr̥ṣṭvā taṁ tad āścaryaṁ vicintya ca 13053005c darśanāt tasya ca muner viśrāntau saṁbabhūvatuḥ 13053006a yathāsthānaṁ tu tau sthitvā bhūyas taṁ saṁvavāhatuḥ 13053006c athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ 13053007a tenaiva ca sa kālena pratyabudhyata vīryavān 13053007c na ca tau cakratuḥ kiṁ cid vikāraṁ bhayaśaṅkitau 13053008a pratibuddhas tu sa munis tau provāca viśāṁ pate 13053008c tailābhyaṅgo dīyatāṁ me snāsye ’ham iti bhārata 13053009a tatheti tau pratiśrutya kṣudhitau śramakarśitau 13053009c śatapākena tailena mahārheṇopatasthatuḥ 13053010a tataḥ sukhāsīnam r̥ṣiṁ vāgyatau saṁvavāhatuḥ 13053010c na ca paryāptam ity āha bhārgavaḥ sumahātapāḥ 13053011a yadā tau nirvikārau tu lakṣayām āsa bhārgavaḥ 13053011c tata utthāya sahasā snānaśālāṁ viveśa ha 13053011e kl̥ptam eva tu tatrāsīt snānīyaṁ pārthivocitam 13053012a asatkr̥tya tu tat sarvaṁ tatraivāntaradhīyata 13053012c sa muniḥ punar evātha nr̥pateḥ paśyatas tadā 13053012e nāsūyāṁ cakratus tau ca daṁpatī bharatarṣabha 13053013a atha snātaḥ sa bhagavān siṁhāsanagataḥ prabhuḥ 13053013c darśayām āsa kuśikaṁ sabhāryaṁ bhr̥gunandanaḥ 13053014a saṁhr̥ṣṭavadano rājā sabhāryaḥ kuśiko munim 13053014c siddham annam iti prahvo nirvikāro nyavedayat 13053015a ānīyatām iti munis taṁ covāca narādhipam 13053015c rājā ca samupājahre tadannaṁ saha bhāryayā 13053016a māṁsaprakārān vividhāñ śākāni vividhāni ca 13053016c vesavāravikārāṁś ca pānakāni laghūni ca 13053017a rasālāpūpakāṁś citrān modakān atha ṣāḍavān 13053017c rasān nānāprakārāṁś ca vanyaṁ ca munibhojanam 13053018a phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ 13053018c badareṅgudakāśmaryabhallātakavaṭāni ca 13053019a gr̥hasthānāṁ ca yad bhojyaṁ yac cāpi vanavāsinām 13053019c sarvam āhārayām āsa rājā śāpabhayān muneḥ 13053020a atha sarvam upanyastam agrataś cyavanasya tat 13053020c tataḥ sarvaṁ samānīya tac ca śayyāsanaṁ muniḥ 13053021a vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha 13053021c sarvam ādīpayām āsa cyavano bhr̥gunandanaḥ 13053022a na ca tau cakratuḥ kopaṁ daṁpatī sumahāvratau 13053022c tayoḥ saṁprekṣator eva punar antarhito ’bhavat 13053023a tatraiva ca sa rājarṣis tasthau tāṁ rajanīṁ tadā 13053023c sabhāryo vāgyataḥ śrīmān na ca taṁ kopa āviśat 13053024a nityaṁ saṁskr̥tam annaṁ tu vividhaṁ rājaveśmani 13053024c śayanāni ca mukhyāni pariṣekāś ca puṣkalāḥ 13053025a vastraṁ ca vividhākāram abhavat samupārjitam 13053025c na śaśāka tato draṣṭum antaraṁ cyavanas tadā 13053026a punar eva ca viprarṣiḥ provāca kuśikaṁ nr̥pam 13053026c sabhāryo māṁ rathenāśu vaha yatra bravīmy aham 13053027a tatheti ca prāha nr̥po nirviśaṅkas tapodhanam 13053027c krīḍāratho ’stu bhagavann uta sāṁgrāmiko rathaḥ 13053028a ity uktaḥ sa munis tena rājñā hr̥ṣṭena tad vacaḥ 13053028c cyavanaḥ pratyuvācedaṁ hr̥ṣṭaḥ parapuraṁjayam 13053029a sajjīkuru rathaṁ kṣipraṁ yas te sāṁgrāmiko mataḥ 13053029c sāyudhaḥ sapatākaś ca saśaktiḥ kaṇayaṣṭimān 13053030a kiṅkiṇīśatanirghoṣo yuktas tomarakalpanaiḥ 13053030c gadākhaḍganibaddhaś ca parameṣuśatānvitaḥ 13053031a tataḥ sa taṁ tathety uktvā kalpayitvā mahāratham 13053031c bhāryāṁ vāme dhuri tadā cātmānaṁ dakṣiṇe tathā 13053032a tridaṁṣṭraṁ vajrasūcyagraṁ pratodaṁ tatra cādadhat 13053032c sarvam etat tato dattvā nr̥po vākyam athābravīt 13053033a bhagavan kva ratho yātu bravītu bhr̥gunandanaḥ 13053033c yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ 13053034a evam uktas tu bhagavān pratyuvācātha taṁ nr̥pam 13053034c itaḥprabhr̥ti yātavyaṁ padakaṁ padakaṁ śanaiḥ 13053035a śramo mama yathā na syāt tathā me chandacāriṇau 13053035c sukhaṁ caivāsmi voḍhavyo janaḥ sarvaś ca paśyatu 13053036a notsāryaḥ pathikaḥ kaś cit tebhyo dāsyāmy ahaṁ vasu 13053036c brāhmaṇebhyaś ca ye kāmān arthayiṣyanti māṁ pathi 13053037a sarvaṁ dāsyāmy aśeṣeṇa dhanaṁ ratnāni caiva hi 13053037c kriyatāṁ nikhilenaitan mā vicāraya pārthiva 13053038a tasya tad vacanaṁ śrutvā rājā bhr̥tyān athābravīt 13053038c yad yad brūyān munis tat tat sarvaṁ deyam aśaṅkitaiḥ 13053039a tato ratnāny anekāni striyo yugyam ajāvikam 13053039c kr̥tākr̥taṁ ca kanakaṁ gajendrāś cācalopamāḥ 13053040a anvagacchanta tam r̥ṣiṁ rājāmātyāś ca sarvaśaḥ 13053040c hāhābhūtaṁ ca tat sarvam āsīn nagaram ārtimat 13053041a tau tīkṣṇāgreṇa sahasā pratodena pracoditau 13053041c pr̥ṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ 13053042a vepamānau virāhārau pañcāśad rātrakarśitau 13053042c kathaṁ cid ūhatur vīrau daṁpatī taṁ rathottamam 13053043a bahuśo bhr̥śaviddhau tau kṣaramāṇau kṣatodbhavam 13053043c dadr̥śāte mahārāja puṣpitāv iva kiṁśukau 13053044a tau dr̥ṣṭvā pauravargas tu bhr̥śaṁ śokaparāyaṇaḥ 13053044c abhiśāpabhayāt trasto na ca kiṁ cid uvāca ha 13053045a dvandvaśaś cābruvan sarve paśyadhvaṁ tapaso balam 13053045c kruddhā api muniśreṣṭhaṁ vīkṣituṁ naiva śaknumaḥ 13053046a aho bhagavato vīryaṁ maharṣer bhāvitātmanaḥ 13053046c rājñaś cāpi sabhāryasya dhairyaṁ paśyata yādr̥śam 13053047a śrāntāv api hi kr̥cchreṇa ratham etaṁ samūhatuḥ 13053047c na caitayor vikāraṁ vai dadarśa bhr̥gunandanaḥ 13053048 bhīṣma uvāca 13053048a tataḥ sa nirvikārau tau dr̥ṣṭvā bhr̥gukulodvahaḥ 13053048c vasu viśrāṇayām āsa yathā vaiśravaṇas tathā 13053049a tatrāpi rājā prītātmā yathājñaptam athākarot 13053049c tato ’sya bhagavān prīto babhūva munisattamaḥ 13053050a avatīrya rathaśreṣṭhād daṁpatī tau mumoca ha 13053050c vimocya caitau vidhivat tato vākyam uvāca ha 13053051a snigdhagambhīrayā vācā bhārgavaḥ suprasannayā 13053051c dadāni vāṁ varaṁ śreṣṭhaṁ tad brūtām iti bhārata 13053052a sukumārau ca tau vidvān karābhyāṁ munisattamaḥ 13053052c pasparśāmr̥takalpābhyāṁ snehād bharatasattama 13053053a athābravīn nr̥po vākyaṁ śramo nāsty āvayor iha 13053053c viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava 13053054a atha tau bhagavān prāha prahr̥ṣṭaś cyavanas tadā 13053054c na vr̥thā vyāhr̥taṁ pūrvaṁ yan mayā tad bhaviṣyati 13053055a ramaṇīyaḥ samuddeśo gaṅgātīram idaṁ śubham 13053055c kaṁ cit kālaṁ vrataparo nivatsyāmīha pārthiva 13053056a gamyatāṁ svapuraṁ putra viśrāntaḥ punar eṣyasi 13053056c ihasthaṁ māṁ sabhāryas tvaṁ draṣṭāsi śvo narādhipa 13053057a na ca manyus tvayā kāryaḥ śreyas te samupasthitam 13053057c yat kāṅkṣitaṁ hr̥disthaṁ te tat sarvaṁ saṁbhaviṣyati 13053058a ity evam uktaḥ kuśikaḥ prahr̥ṣṭenāntarātmanā 13053058c provāca muniśārdūlam idaṁ vacanam arthavat 13053059a na me manyur mahābhāga pūto ’smi bhagavaṁs tvayā 13053059c saṁvr̥ttau yauvanasthau svo vapuṣmantau balānvitau 13053060a pratodena vraṇā ye me sabhāryasya kr̥tās tvayā 13053060c tān na paśyāmi gātreṣu svastho ’smi saha bhāryayā 13053061a imāṁ ca devīṁ paśyāmi mune divyāpsaropamām 13053061c śriyā paramayā yuktāṁ yathādr̥ṣṭāṁ mayā purā 13053062a tava prasādāt saṁvr̥ttam idaṁ sarvaṁ mahāmune 13053062c naitac citraṁ tu bhagavaṁs tvayi satyaparākrama 13053063a ity uktaḥ pratyuvācedaṁ cyavanaḥ kuśikaṁ tadā 13053063c āgacchethāḥ sabhāryaś ca tvam iheti narādhipa 13053064a ity uktaḥ samanujñāto rājarṣir abhivādya tam 13053064c prayayau vapuṣā yukto nagaraṁ devarājavat 13053065a tata enam upājagmur amātyāḥ sapurohitāḥ 13053065c balasthā gaṇikāyuktāḥ sarvāḥ prakr̥tayas tathā 13053066a tair vr̥taḥ kuśiko rājā śriyā paramayā jvalan 13053066c praviveśa puraṁ hr̥ṣṭaḥ pūjyamāno ’tha bandibhiḥ 13053067a tataḥ praviśya nagaraṁ kr̥tvā sarvāhṇikakriyāḥ 13053067c bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ 13053068a tatas tu tau navam abhivīkṣya yauvanaṁ; parasparaṁ vigatajarāv ivāmarau 13053068c nanandatuḥ śayanagatau vapurdharau; śriyā yutau dvijavaradattayā tayā 13053069a sa cāpy r̥ṣir bhr̥gukulakīrtivardhanas; tapodhano vanam abhirāmam r̥ddhimat 13053069c manīṣayā bahuvidharatnabhūṣitaṁ; sasarja yan nāsti śatakrator api 13054001 bhīṣma uvāca 13054001a tataḥ sa rājā rātryante pratibuddho mahāmanāḥ 13054001c kr̥tapūrvāhṇikaḥ prāyāt sabhāryas tad vanaṁ prati 13054002a tato dadarśa nr̥patiḥ prāsādaṁ sarvakāñcanam 13054002c maṇistambhasahasrāḍhyaṁ gandharvanagaropamam 13054002e tatra divyān abhiprāyān dadarśa kuśikas tadā 13054003a parvatān ramyasānūṁś ca nalinīś ca sapaṅkajāḥ 13054003c citraśālāś ca vividhās toraṇāni ca bhārata 13054003e śādvalopacitāṁ bhūmiṁ tathā kāñcanakuṭṭimām 13054004a sahakārān praphullāṁś ca ketakoddālakān dhavān 13054004c aśokān mucukundāṁś ca phullāṁś caivātimuktakān 13054005a campakāṁs tilakān bhavyān panasān vañjulān api 13054005c puṣpitān karṇikārāṁś ca tatra tatra dadarśa ha 13054006a śyāmāṁ vāraṇapuṣpīṁ ca tathāṣṭāpadikāṁ latām 13054006c tatra tatra parikl̥ptā dadarśa sa mahīpatiḥ 13054007a vr̥kṣān padmotpaladharān sarvartukusumāṁs tathā 13054007c vimānacchandakāṁś cāpi prāsādān padmasaṁnibhān 13054008a śītalāni ca toyāni kva cid uṣṇāni bhārata 13054008c āsanāni vicitrāṇi śayanapravarāṇi ca 13054009a paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstr̥tān 13054009c bhakṣyabhojyam anantaṁ ca tatra tatropakalpitam 13054010a vāṇīvādāñ chukāṁś cāpi śārikābhr̥ṅgarājakān 13054010c kokilāñ chatapatrāṁś ca koyaṣṭimakakukkuṭān 13054011a mayūrān kukkuṭāṁś cāpi putrakāñ jīvajīvakān 13054011c cakorān vānarān haṁsān sārasāṁś cakrasāhvayān 13054012a samantataḥ praṇaditān dadarśa sumanoharān 13054012c kva cid apsarasāṁ saṁghān gandharvāṇāṁ ca pārthiva 13054013a kāntābhir aparāṁs tatra pariṣvaktān dadarśa ha 13054013c na dadarśa ca tān bhūyo dadarśa ca punar nr̥paḥ 13054014a gītadhvaniṁ sumadhuraṁ tathaivādhyayanadhvanim 13054014c haṁsān sumadhurāṁś cāpi tatra śuśrāva pārthivaḥ 13054015a taṁ dr̥ṣṭvātyadbhutaṁ rājā manasācintayat tadā 13054015c svapno ’yaṁ cittavibhraṁśa utāho satyam eva tu 13054016a aho saha śarīreṇa prāpto ’smi paramāṁ gatim 13054016c uttarān vā kurūn puṇyān atha vāpy amarāvatīm 13054017a kiṁ tv idaṁ mahad āścaryaṁ saṁpaśyāmīty acintayat 13054017c evaṁ saṁcintayann eva dadarśa munipuṁgavam 13054018a tasmin vimāne sauvarṇe maṇistambhasamākule 13054018c mahārhe śayane divye śayānaṁ bhr̥gunandanam 13054019a tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā 13054019c antarhitas tato bhūyaś cyavanaḥ śayanaṁ ca tat 13054020a tato ’nyasmin vanoddeśe punar eva dadarśa tam 13054020c kauśyāṁ br̥syāṁ samāsīnaṁ japamānaṁ mahāvratam 13054020e evaṁ yogabalād vipro mohayām āsa pārthivam 13054021a kṣaṇena tad vanaṁ caiva te caivāpsarasāṁ gaṇāḥ 13054021c gandharvāḥ pādapāś caiva sarvam antaradhīyata 13054022a niḥśabdam abhavac cāpi gaṅgākūlaṁ punar nr̥pa 13054022c kuśavalmīkabhūyiṣṭhaṁ babhūva ca yathā purā 13054023a tataḥ sa rājā kuśikaḥ sabhāryas tena karmaṇā 13054023c vismayaṁ paramaṁ prāptas tad dr̥ṣṭvā mahad adbhutam 13054024a tataḥ provāca kuśiko bhāryāṁ harṣasamanvitaḥ 13054024c paśya bhadre yathā bhāvāś citrā dr̥ṣṭāḥ sudurlabhāḥ 13054025a prasādād bhr̥gumukhyasya kim anyatra tapobalāt 13054025c tapasā tad avāpyaṁ hi yan na śakyaṁ manorathaiḥ 13054026a trailokyarājyād api hi tapa eva viśiṣyate 13054026c tapasā hi sutaptena krīḍaty eṣa tapodhanaḥ 13054027a aho prabhāvo brahmarṣeś cyavanasya mahātmanaḥ 13054027c icchann eṣa tapovīryād anyām̐l lokān sr̥jed api 13054028a brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ 13054028c utsahed iha kartuṁ hi ko ’nyo vai cyavanād r̥te 13054029a brāhmaṇyaṁ durlabhaṁ loke rājyaṁ hi sulabhaṁ naraiḥ 13054029c brāhmaṇyasya prabhāvād dhi rathe yuktau svadhuryavat 13054030a ity evaṁ cintayānaḥ sa viditaś cyavanasya vai 13054030c saṁprekṣyovāca sa nr̥paṁ kṣipram āgamyatām iti 13054031a ity uktaḥ sahabhāryas tam abhyagacchan mahāmunim 13054031c śirasā vandanīyaṁ tam avandata sa pārthivaḥ 13054032a tasyāśiṣaḥ prayujyātha sa munis taṁ narādhipam 13054032c niṣīdety abravīd dhīmān sāntvayan puruṣarṣabha 13054033a tataḥ prakr̥tim āpanno bhārgavo nr̥pate nr̥pam 13054033c uvāca ślakṣṇayā vācā tarpayann iva bhārata 13054034a rājan samyag jitānīha pañca pañcasu yat tvayā 13054034c manaḥṣaṣṭhānīndriyāṇi kr̥cchrān mukto ’si tena vai 13054035a samyag ārādhitaḥ putra tvayāhaṁ vadatāṁ vara 13054035c na hi te vr̥jinaṁ kiṁ cit susūkṣmam api vidyate 13054036a anujānīhi māṁ rājan gamiṣyāmi yathāgatam 13054036c prīto ’smi tava rājendra varaś ca pratigr̥hyatām 13054037 kuśika uvāca 13054037a agnimadhyagatenedaṁ bhagavan saṁnidhau mayā 13054037c vartitaṁ bhr̥guśārdūla yan na dagdho ’smi tad bahu 13054038a eṣa eva varo mukhyaḥ prāpto me bhr̥gunandana 13054038c yat prīto ’si samācārāt kulaṁ pūtaṁ mamānagha 13054039a eṣa me ’nugraho vipra jīvite ca prayojanam 13054039c etad rājyaphalaṁ caiva tapaś caitat paraṁ mama 13054040a yadi tu prītimān vipra mayi tvaṁ bhr̥gunandana 13054040c asti me saṁśayaḥ kaś cit tan me vyākhyātum arhasi 13055001 cyavana uvāca 13055001a varaś ca gr̥hyatāṁ matto yaś ca te saṁśayo hr̥di 13055001c taṁ ca brūhi naraśreṣṭha sarvaṁ saṁpādayāmi te 13055002 kuśika uvāca 13055002a yadi prīto ’si bhagavaṁs tato me vada bhārgava 13055002c kāraṇaṁ śrotum icchāmi madgr̥he vāsakāritam 13055003a śayanaṁ caikapārśvena divasān ekaviṁśatim 13055003c akiṁcid uktvā gamanaṁ bahiś ca munipuṁgava 13055004a antardhānam akasmāc ca punar eva ca darśanam 13055004c punaś ca śayanaṁ vipra divasān ekaviṁśatim 13055005a tailābhyaktasya gamanaṁ bhojanaṁ ca gr̥he mama 13055005c samupānīya vividhaṁ yad dagdhaṁ jātavedasā 13055005e niryāṇaṁ ca rathenāśu sahasā yat kr̥taṁ tvayā 13055006a dhanānāṁ ca visargasya vanasyāpi ca darśanam 13055006c prāsādānāṁ bahūnāṁ ca kāñcanānāṁ mahāmune 13055007a maṇividrumapādānāṁ paryaṅkānāṁ ca darśanam 13055007c punaś cādarśanaṁ tasya śrotum icchāmi kāraṇam 13055008a atīva hy atra muhyāmi cintayāno divāniśam 13055008c na caivātrādhigacchāmi sarvasyāsya viniścayam 13055008e etad icchāmi kārtsnyena satyaṁ śrotuṁ tapodhana 13055009 cyavana uvāca 13055009a śr̥ṇu sarvam aśeṣeṇa yad idaṁ yena hetunā 13055009c na hi śakyam anākhyātum evaṁ pr̥ṣṭena pārthiva 13055010a pitāmahasya vadataḥ purā devasamāgame 13055010c śrutavān asmi yad rājaṁs tan me nigadataḥ śr̥ṇu 13055011a brahmakṣatravirodhena bhavitā kulasaṁkaraḥ 13055011c pautras te bhavitā rājaṁs tejovīryasamanvitaḥ 13055012a tataḥ svakularakṣārtham ahaṁ tvā samupāgamam 13055012c cikīrṣan kuśikocchedaṁ saṁdidhakṣuḥ kulaṁ tava 13055013a tato ’ham āgamya purā tvām avocaṁ mahīpate 13055013c niyamaṁ kaṁ cid ārapsye śuśrūṣā kriyatām iti 13055014a na ca te duṣkr̥taṁ kiṁ cid aham āsādayaṁ gr̥he 13055014c tena jīvasi rājarṣe na bhavethās tato ’nyathā 13055015a etāṁ buddhiṁ samāsthāya divasān ekaviṁśatim 13055015c supto ’smi yadi māṁ kaś cid bodhayed iti pārthiva 13055016a yadā tvayā sabhāryeṇa saṁsupto na prabodhitaḥ 13055016c ahaṁ tadaiva te prīto manasā rājasattama 13055017a utthāya cāsmi niṣkrānto yadi māṁ tvaṁ mahīpate 13055017c pr̥ccheḥ kva yāsyasīty evaṁ śapeyaṁ tvām iti prabho 13055018a antarhitaś cāsmi punaḥ punar eva ca te gr̥he 13055018c yogam āsthāya saṁviṣṭo divasān ekaviṁśatim 13055019a kṣudhito mām asūyethāḥ śramād veti narādhipa 13055019c etāṁ buddhiṁ samāsthāya karśitau vāṁ mayā kṣudhā 13055020a na ca te ’bhūt susūkṣmo ’pi manyur manasi pārthiva 13055020c sabhāryasya naraśreṣṭha tena te prītimān aham 13055021a bhojanaṁ ca samānāyya yat tad ādīpitaṁ mayā 13055021c krudhyethā yadi mātsaryād iti tan marṣitaṁ ca te 13055022a tato ’haṁ ratham āruhya tvām avocaṁ narādhipa 13055022c sabhāryo māṁ vahasveti tac ca tvaṁ kr̥tavāṁs tathā 13055023a aviśaṅko narapate prīto ’haṁ cāpi tena te 13055023c dhanotsarge ’pi ca kr̥te na tvāṁ krodhaḥ pradharṣayat 13055024a tataḥ prītena te rājan punar etat kr̥taṁ tava 13055024c sabhāryasya vanaṁ bhūyas tad viddhi manujādhipa 13055025a prītyarthaṁ tava caitan me svargasaṁdarśanaṁ kr̥tam 13055025c yat te vane ’smin nr̥pate dr̥ṣṭaṁ divyaṁ nidarśanam 13055026a svargoddeśas tvayā rājan saśarīreṇa pārthiva 13055026c muhūrtam anubhūto ’sau sabhāryeṇa nr̥pottama 13055027a nidarśanārthaṁ tapaso dharmasya ca narādhipa 13055027c tatra yāsīt spr̥hā rājaṁs tac cāpi viditaṁ mama 13055028a brāhmaṇyaṁ kāṅkṣase hi tvaṁ tapaś ca pr̥thivīpate 13055028c avamanya narendratvaṁ devendratvaṁ ca pārthiva 13055029a evam etad yathāttha tvaṁ brāhmaṇyaṁ tāta durlabham 13055029c brāhmaṇye sati carṣitvam r̥ṣitve ca tapasvitā 13055030a bhaviṣyaty eṣa te kāmaḥ kuśikāt kauśiko dvijaḥ 13055030c tr̥tīyaṁ puruṣaṁ prāpya brāhmaṇatvaṁ gamiṣyati 13055031a vaṁśas te pārthivaśreṣṭha bhr̥gūṇām eva tejasā 13055031c pautras te bhavitā vipra tapasvī pāvakadyutiḥ 13055032a yaḥ sa devamanuṣyāṇāṁ bhayam utpādayiṣyati 13055032c trayāṇāṁ caiva lokānāṁ satyam etad bravīmi te 13055033a varaṁ gr̥hāṇa rājarṣe yas te manasi vartate 13055033c tīrthayātrāṁ gamiṣyāmi purā kālo ’tivartate 13055034 kuśika uvāca 13055034a eṣa eva varo me ’dya yat tvaṁ prīto mahāmune 13055034c bhavatv etad yathāttha tvaṁ tapaḥ pautre mamānagha 13055034e brāhmaṇyaṁ me kulasyāstu bhagavann eṣa me varaḥ 13055035a punaś cākhyātum icchāmi bhagavan vistareṇa vai 13055035c katham eṣyati vipratvaṁ kulaṁ me bhr̥gunandana 13055035e kaś cāsau bhavitā bandhur mama kaś cāpi saṁmataḥ 13056001 cyavana uvāca 13056001a avaśyaṁ kathanīyaṁ me tavaitan narapuṁgava 13056001c yadarthaṁ tvāham ucchettuṁ saṁprāpto manujādhipa 13056002a bhr̥gūṇāṁ kṣatriyā yājyā nityam eva janādhipa 13056002c te ca bhedaṁ gamiṣyanti daivayuktena hetunā 13056003a kṣatriyāś ca bhr̥gūn sarvān vadhiṣyanti narādhipa 13056003c ā garbhād anukr̥ntanto daivadaṇḍanipīḍitāḥ 13056004a tata utpatsyate ’smākaṁ kule gotravivardhanaḥ 13056004c aurvo nāma mahātejā jvalanārkasamadyutiḥ 13056005a sa trailokyavināśāya kopāgniṁ janayiṣyati 13056005c mahīṁ saparvatavanāṁ yaḥ kariṣyati bhasmasāt 13056006a kaṁ cit kālaṁ tu taṁ vahniṁ sa eva śamayiṣyati 13056006c samudre vaḍavāvaktre prakṣipya munisattamaḥ 13056007a putraṁ tasya mahābhāgam r̥cīkaṁ bhr̥gunandanam 13056007c sākṣāt kr̥tsno dhanurvedaḥ samupasthāsyate ’nagha 13056008a kṣatriyāṇām abhāvāya daivayuktena hetunā 13056008c sa tu taṁ pratigr̥hyaiva putre saṁkrāmayiṣyati 13056009a jamadagnau mahābhāge tapasā bhāvitātmani 13056009c sa cāpi bhr̥guśārdūlas taṁ vedaṁ dhārayiṣyati 13056010a kulāt tu tava dharmātman kanyāṁ so ’dhigamiṣyati 13056010c udbhāvanārthaṁ bhavato vaṁśasya nr̥pasattama 13056011a gādher duhitaraṁ prāpya pautrīṁ tava mahātapāḥ 13056011c brāhmaṇaṁ kṣatradharmāṇaṁ rāmam utpādayiṣyati 13056012a kṣatriyaṁ viprakarmāṇaṁ br̥haspatim ivaujasā 13056012c viśvāmitraṁ tava kule gādheḥ putraṁ sudhārmikam 13056012e tapasā mahatā yuktaṁ pradāsyati mahādyute 13056013a striyau tu kāraṇaṁ tatra parivarte bhaviṣyataḥ 13056013c pitāmahaniyogād vai nānyathaitad bhaviṣyati 13056014a tr̥tīye puruṣe tubhyaṁ brāhmaṇatvam upaiṣyati 13056014c bhavitā tvaṁ ca saṁbandhī bhr̥gūṇāṁ bhāvitātmanām 13056015 bhīṣma uvāca 13056015a kuśikas tu muner vākyaṁ cyavanasya mahātmanaḥ 13056015c śrutvā hr̥ṣṭo ’bhavad rājā vākyaṁ cedam uvāca ha 13056015e evam astv iti dharmātmā tadā bharatasattama 13056016a cyavanas tu mahātejāḥ punar eva narādhipam 13056016c varārthaṁ codayām āsa tam uvāca sa pārthivaḥ 13056017a bāḍham evaṁ grahīṣyāmi kāmaṁ tvatto mahāmune 13056017c brahmabhūtaṁ kulaṁ me ’stu dharme cāsya mano bhavet 13056018a evam uktas tathety evaṁ pratyuktvā cyavano muniḥ 13056018c abhyanujñāya nr̥patiṁ tīrthayātrāṁ yayau tadā 13056019a etat te kathitaṁ sarvam aśeṣeṇa mayā nr̥pa 13056019c bhr̥gūṇāṁ kuśikānāṁ ca prati saṁbandhakāraṇam 13056020a yathoktaṁ muninā cāpi tathā tad abhavan nr̥pa 13056020c janma rāmasya ca muner viśvāmitrasya caiva ha 13057001 yudhiṣṭhira uvāca 13057001a muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ 13057001c hīnāṁ pārthivasaṁghātaiḥ śrīmadbhiḥ pr̥thivīm imām 13057002a prāpya rājyāni śataśo mahīṁ jitvāpi bhārata 13057002c koṭiśaḥ puruṣān hatvā paritapye pitāmaha 13057003a kā nu tāsāṁ varastrīṇām avasthādya bhaviṣyati 13057003c yā hīnāḥ patibhiḥ putrair mātulair bhrātr̥bhis tathā 13057004a vayaṁ hi tān gurūn hatvā jñātīṁś ca suhr̥do ’pi ca 13057004c avākśīrṣāḥ patiṣyāmo narake nātra saṁśayaḥ 13057005a śarīraṁ yoktum icchāmi tapasogreṇa bhārata 13057005c upadiṣṭam ihecchāmi tattvato ’haṁ viśāṁ pate 13057006 vaiśaṁpāyana uvāca 13057006a yudhiṣṭhirasya tad vākyaṁ śrutvā bhīṣmo mahāmanāḥ 13057006c parīkṣya nipuṇaṁ buddhyā yudhiṣṭhiram abhāṣata 13057007a rahasyam adbhutaṁ caiva śr̥ṇu vakṣyāmi yat tvayi 13057007c yā gatiḥ prāpyate yena pretyabhāveṣu bhārata 13057008a tapasā prāpyate svargas tapasā prāpyate yaśaḥ 13057008c āyuḥprakarṣo bhogāś ca labhyante tapasā vibho 13057009a jñānaṁ vijñānam ārogyaṁ rūpaṁ saṁpat tathaiva ca 13057009c saubhāgyaṁ caiva tapasā prāpyate bharatarṣabha 13057010a dhanaṁ prāpnoti tapasā maunaṁ jñānaṁ prayacchati 13057010c upabhogāṁs tu dānena brahmacaryeṇa jīvitam 13057011a ahiṁsāyāḥ phalaṁ rūpaṁ dīkṣāyā janma vai kule 13057011c phalamūlāśināṁ rājyaṁ svargaḥ parṇāśināṁ bhavet 13057012a payobhakṣo divaṁ yāti snānena draviṇādhikaḥ 13057012c guruśuśrūṣayā vidyā nityaśrāddhena saṁtatiḥ 13057013a gavāḍhyaḥ śākadīkṣābhiḥ svargam āhus tr̥ṇāśanāt 13057013c striyas triṣavaṇasnānād vāyuṁ pītvā kratuṁ labhet 13057014a nityasnāyī bhaved dakṣaḥ saṁdhye tu dve japan dvijaḥ 13057014c maruṁ sādhayato rājyaṁ nākapr̥ṣṭham anāśake 13057015a sthaṇḍile śayamānānāṁ gr̥hāṇi śayanāni ca 13057015c cīravalkalavāsobhir vāsāṁsy ābharaṇāni ca 13057016a śayyāsanāni yānāni yogayukte tapodhane 13057016c agnipraveśe niyataṁ brahmaloko vidhīyate 13057017a rasānāṁ pratisaṁhārāt saubhāgyam iha vindati 13057017c āmiṣapratisaṁhārāt prajāsyāyuṣmatī bhavet 13057018a udavāsaṁ vased yas tu sa narādhipatir bhavet 13057018c satyavādī naraśreṣṭha daivataiḥ saha modate 13057019a kīrtir bhavati dānena tathārogyam ahiṁsayā 13057019c dvijaśuśrūṣayā rājyaṁ dvijatvaṁ vāpi puṣkalam 13057020a pānīyasya pradānena kīrtir bhavati śāśvatī 13057020c annapānapradānena tr̥pyate kāmabhogataḥ 13057021a sāntvadaḥ sarvabhūtānāṁ sarvaśokair vimucyate 13057021c devaśuśrūṣayā rājyaṁ divyaṁ rūpaṁ niyacchati 13057022a dīpālokapradānena cakṣuṣmān bhavate naraḥ 13057022c prekṣaṇīyapradānena smr̥tiṁ medhāṁ ca vindati 13057023a gandhamālyanivr̥ttyā tu kīrtir bhavati puṣkalā 13057023c keśaśmaśrūn dhārayatām agryā bhavati saṁtatiḥ 13057024a upavāsaṁ ca dīkṣāṁ ca abhiṣekaṁ ca pārthiva 13057024c kr̥tvā dvādaśa varṣāṇi vīrasthānād viśiṣyate 13057025a dāsīdāsam alaṁkārān kṣetrāṇi ca gr̥hāṇi ca 13057025c brahmadeyāṁ sutāṁ dattvā prāpnoti manujarṣabha 13057026a kratubhiś copavāsaiś ca tridivaṁ yāti bhārata 13057026c labhate ca ciraṁ sthānaṁ balipuṣpaprado naraḥ 13057027a suvarṇaśr̥ṅgais tu vibhūṣitānāṁ; gavāṁ sahasrasya naraḥ pradātā 13057027c prāpnoti puṇyaṁ divi devalokam; ity evam āhur munidevasaṁghāḥ 13057028a prayacchate yaḥ kapilāṁ sacailāṁ; kāṁsyopadohāṁ kanakāgraśr̥ṅgīm 13057028c tais tair guṇaiḥ kāmadughāsya bhūtvā; naraṁ pradātāram upaiti sā gauḥ 13057029a yāvanti lomāni bhavanti dhenvās; tāvat phalaṁ prāpnute gopradātā 13057029c putrāṁś ca pautrāṁś ca kulaṁ ca sarvam; āsaptamaṁ tārayate paratra 13057030a sadakṣiṇāṁ kāñcanacāruśr̥ṅgīṁ; kāṁsyopadohāṁ draviṇottarīyām 13057030c dhenuṁ tilānāṁ dadato dvijāya; lokā vasūnāṁ sulabhā bhavanti 13057031a svakarmabhir mānavaṁ saṁnibaddhaṁ; tīvrāndhakāre narake patantam 13057031c mahārṇave naur iva vāyuyuktā; dānaṁ gavāṁ tārayate paratra 13057032a yo brahmadeyāṁ tu dadāti kanyāṁ; bhūmipradānaṁ ca karoti vipre 13057032c dadāti cānnaṁ vidhivac ca yaś ca; sa lokam āpnoti puraṁdarasya 13057033a naiveśikaṁ sarvaguṇopapannaṁ; dadāti vai yas tu naro dvijāya 13057033c svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu 13057034a dhuryapradānena gavāṁ tathāśvair; lokān avāpnoti naro vasūnām 13057034c svargāya cāhur hi hiraṇyadānaṁ; tato viśiṣṭaṁ kanakapradānam 13057035a chatrapradānena gr̥haṁ variṣṭhaṁ; yānaṁ tathopānahasaṁpradāne 13057035c vastrapradānena phalaṁ surūpaṁ; gandhapradāne surabhir naraḥ syāt 13057036a puṣpopagaṁ vātha phalopagaṁ vā; yaḥ pādapaṁ sparśayate dvijāya 13057036c sa strīsamr̥ddhaṁ bahuratnapūrṇaṁ; labhaty ayatnopagataṁ gr̥haṁ vai 13057037a bhakṣānnapānīyarasapradātā; sarvān avāpnoti rasān prakāmam 13057037c pratiśrayācchādanasaṁpradātā; prāpnoti tān eva na saṁśayo ’tra 13057038a sragdhūpagandhāny anulepanāni; snānāni mālyāni ca mānavo yaḥ 13057038c dadyād dvijebhyaḥ sa bhaved arogas; tathābhirūpaś ca narendraloke 13057039a bījair aśūnyaṁ śayanair upetaṁ; dadyād gr̥haṁ yaḥ puruṣo dvijāya 13057039c puṇyābhirāmaṁ bahuratnapūrṇaṁ; labhaty adhiṣṭhānavaraṁ sa rājan 13057040a sugandhacitrāstaraṇopapannaṁ; dadyān naro yaḥ śayanaṁ dvijāya 13057040c rūpānvitāṁ pakṣavatīṁ manojñāṁ; bhāryām ayatnopagatāṁ labhet saḥ 13057041a pitāmahasyānucaro vīraśāyī bhaven naraḥ 13057041c nādhikaṁ vidyate tasmād ity āhuḥ paramarṣayaḥ 13057042 vaiśaṁpāyana uvāca 13057042a tasya tad vacanaṁ śrutvā prītātmā kurunandanaḥ 13057042c nāśrame ’rocayad vāsaṁ vīramārgābhikāṅkṣayā 13057043a tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha 13057043c pitāmahasya yad vākyaṁ tad vo rocatv iti prabhuḥ 13057044a tatas tu pāṇḍavāḥ sarve draupadī ca yaśasvinī 13057044c yudhiṣṭhirasya tad vākyaṁ bāḍham ity abhyapūjayan 13058001 yudhiṣṭhira uvāca 13058001a yānīmāni bahirvedyāṁ dānāni paricakṣate 13058001c tebhyo viśiṣṭaṁ kiṁ dānaṁ mataṁ te kurupuṁgava 13058002a kautūhalaṁ hi paramaṁ tatra me vartate prabho 13058002c dātāraṁ dattam anveti yad dānaṁ tat pracakṣva me 13058003 bhīṣma uvāca 13058003a abhayaṁ sarvabhūtebhyo vyasane cāpy anugraham 13058003c yac cābhilaṣitaṁ dadyāt tr̥ṣitāyābhiyācate 13058004a dattaṁ manyeta yad dattvā tad dānaṁ śreṣṭham ucyate 13058004c dattaṁ dātāram anveti yad dānaṁ bharatarṣabha 13058005a hiraṇyadānaṁ godānaṁ pr̥thivīdānam eva ca 13058005c etāni vai pavitrāṇi tārayanty api duṣkr̥tam 13058006a etāni puruṣavyāghra sādhubhyo dehi nityadā 13058006c dānāni hi naraṁ pāpān mokṣayanti na saṁśayaḥ 13058007a yad yad iṣṭatamaṁ loke yac cāsya dayitaṁ gr̥he 13058007c tat tad guṇavate deyaṁ tad evākṣayam icchatā 13058008a priyāṇi labhate loke priyadaḥ priyakr̥t tathā 13058008c priyo bhavati bhūtānām iha caiva paratra ca 13058009a yācamānam abhīmānād āśāvantam akiṁcanam 13058009c yo nārcati yathāśakti sa nr̥śaṁso yudhiṣṭhira 13058010a amitram api ced dīnaṁ śaraṇaiṣiṇam āgatam 13058010c vyasane yo ’nugr̥hṇāti sa vai puruṣasattamaḥ 13058011a kr̥śāya hrīmate tāta vr̥ttikṣīṇāya sīdate 13058011c apahanyāt kṣudhaṁ yas tu na tena puruṣaḥ samaḥ 13058012a hriyā tu niyatān sādhūn putradāraiś ca karśitān 13058012c ayācamānān kaunteya sarvopāyair nimantraya 13058013a āśiṣaṁ ye na deveṣu na martyeṣu ca kurvate 13058013c arhanto nityasattvasthā yathālabdhopajīvinaḥ 13058014a āśīviṣasamebhyaś ca tebhyo rakṣasva bhārata 13058014c tāny uktair upajijñāsya tathā dvijavarottamān 13058015a kr̥tair āvasathair nityaṁ sapreṣyaiḥ saparicchadaiḥ 13058015c nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ 13058016a yadi te pratigr̥hṇīyuḥ śraddhāpūtaṁ yudhiṣṭhira 13058016c kāryam ity eva manvānā dhārmikāḥ puṇyakarmiṇaḥ 13058017a vidyāsnātā vratasnātā ye vyapāśrityajīvinaḥ 13058017c gūḍhasvādhyāyatapaso brāhmaṇāḥ saṁśitavratāḥ 13058018a teṣu śuddheṣu dānteṣu svadāranirateṣu ca 13058018c yat kariṣyasi kalyāṇaṁ tat tvā lokeṣu dhāsyati 13058019a yathāgnihotraṁ suhutaṁ sāyaṁ prātar dvijātinā 13058019c tathā bhavati dattaṁ vai dvijebhyo ’tha kr̥tātmanā 13058020a eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ 13058020c viśiṣṭaḥ sarvayajñebhyo dadatas tāta vartatām 13058021a nivāpo dānasadr̥śas tādr̥śeṣu yudhiṣṭhira 13058021c nivapan pūjayaṁś caiva teṣv ānr̥ṇyaṁ nigacchati 13058022a ya eva no na kupyanti na lubhyanti tr̥ṇeṣv api 13058022c ta eva naḥ pūjyatamā ye cānye priyavādinaḥ 13058023a ye no na bahu manyante na pravartanti cāpare 13058023c putravat paripālyās te namas tebhyas tathābhayam 13058024a r̥tvikpurohitācāryā mr̥dubrahmadharā hi te 13058024c kṣatreṇāpi hi saṁsr̥ṣṭaṁ tejaḥ śāmyati vai dvije 13058025a asti me balavān asmi rājāsmīti yudhiṣṭhira 13058025c brāhmaṇān mā sma paryaśnīr vāsobhir aśanena ca 13058026a yac chobhārthaṁ balārthaṁ vā vittam asti tavānagha 13058026c tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā 13058027a namaskāryās tvayā viprā vartamānā yathātatham 13058027c yathāsukhaṁ yathotsāhaṁ lalantu tvayi putravat 13058028a ko hy anyaḥ suprasādānāṁ suhr̥dām alpatoṣiṇām 13058028c vr̥ttim arhaty upakṣeptuṁ tvad anyaḥ kurusattama 13058029a yathā patyāśrayo dharmaḥ strīṇāṁ loke sanātanaḥ 13058029c sa devaḥ sā gatir nānyā tathāsmākaṁ dvijātayaḥ 13058030a yadi no brāhmaṇās tāta saṁtyajeyur apūjitāḥ 13058030c paśyanto dāruṇaṁ karma satataṁ kṣatriye sthitam 13058031a avedānām akīrtīnām alokānām ayajvanām 13058031c ko ’smākaṁ jīvitenārthas tad dhi no brāhmaṇāśrayam 13058032a atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ 13058032c rājanyo brāhmaṇaṁ rājan purā paricacāra ha 13058032e vaiśyo rājanyam ity eva śūdro vaiśyam iti śrutiḥ 13058033a dūrāc chūdreṇopacaryo brāhmaṇo ’gnir iva jvalan 13058033c saṁsparśaparicaryas tu vaiśyena kṣatriyeṇa ca 13058034a mr̥dubhāvān satyaśīlān satyadharmānupālakān 13058034c āśīviṣān iva kruddhāṁs tān upācarata dvijān 13058035a apareṣāṁ pareṣāṁ ca parebhyaś caiva ye pare 13058035c kṣatriyāṇāṁ pratapatāṁ tejasā ca balena ca 13058035e brāhmaṇeṣv eva śāmyanti tejāṁsi ca tapāṁsi ca 13058036a na me pitā priyataro na tvaṁ tāta tathā priyaḥ 13058036c na me pituḥ pitā rājan na cātmā na ca jīvitam 13058037a tvattaś ca me priyataraḥ pr̥thivyāṁ nāsti kaś cana 13058037c tvatto ’pi me priyatarā brāhmaṇā bharatarṣabha 13058038a bravīmi satyam etac ca yathāhaṁ pāṇḍunandana 13058038c tena satyena gaccheyaṁ lokān yatra sa śaṁtanuḥ 13058039a paśyeyaṁ ca satāṁ lokāñ chucīn brahmapuraskr̥tān 13058039c tatra me tāta gantavyam ahnāya ca cirāya ca 13058040a so ’ham etādr̥śām̐l lokān dr̥ṣṭvā bharatasattama 13058040c yan me kr̥taṁ brāhmaṇeṣu na tapye tena pārthiva 13059001 yudhiṣṭhira uvāca 13059001a yau tu syātāṁ caraṇenopapannau; yau vidyayā sadr̥śau janmanā ca 13059001c tābhyāṁ dānaṁ katarasmai viśiṣṭam; ayācamānāya ca yācate ca 13059002 bhīṣma uvāca 13059002a śreyo vai yācataḥ pārtha dattam āhur ayācate 13059002c arhattamo vai dhr̥timān kr̥paṇād adhr̥tātmanaḥ 13059003a kṣatriyo rakṣaṇadhr̥tir brāhmaṇo ’narthanādhr̥tiḥ 13059003c brāhmaṇo dhr̥timān vidvān devān prīṇāti tuṣṭimān 13059004a yācñām āhur anīśasya abhihāraṁ ca bhārata 13059004c udvejayati yācan hi sadā bhūtāni dasyuvat 13059005a mriyate yācamāno vai tam anu mriyate dadat 13059005c dadat saṁjīvayaty enam ātmānaṁ ca yudhiṣṭhira 13059006a ānr̥śaṁsyaṁ paro dharmo yācate yat pradīyate 13059006c ayācataḥ sīdamānān sarvopāyair nimantraya 13059007a yadi vai tādr̥śā rāṣṭre vaseyus te dvijottamāḥ 13059007c bhasmacchannān ivāgnīṁs tān budhyethās tvaṁ prayatnataḥ 13059008a tapasā dīpyamānās te daheyuḥ pr̥thivīm api 13059008c pūjyā hi jñānavijñānatapoyogasamanvitāḥ 13059009a tebhyaḥ pūjāṁ prayuñjīthā brāhmaṇebhyaḥ paraṁtapa 13059009c dadad bahuvidhān dāyān upacchandān ayācatām 13059010a yad agnihotre suhute sāyaṁprātar bhavet phalam 13059010c vidyāvedavratavati tad dānaphalam ucyate 13059011a vidyāvedavratasnātān avyapāśrayajīvinaḥ 13059011c gūḍhasvādhyāyatapaso brāhmaṇān saṁśitavratān 13059012a kr̥tair āvasathair hr̥dyaiḥ sapreṣyaiḥ saparicchadaiḥ 13059012c nimantrayethāḥ kaunteya kāmaiś cānyair dvijottamān 13059013a api te pratigr̥hṇīyuḥ śraddhāpūtaṁ yudhiṣṭhira 13059013c kāryam ity eva manvānā dharmajñāḥ sūkṣmadarśinaḥ 13059014a api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gr̥hān 13059014c yeṣāṁ dārāḥ pratīkṣante parjanyam iva karṣakāḥ 13059015a annāni prātaḥsavane niyatā brahmacāriṇaḥ 13059015c brāhmaṇās tāta bhuñjānās tretāgnīn prīṇayantu te 13059016a mādhyaṁdinaṁ te savanaṁ dadatas tāta vartatām 13059016c gā hiraṇyāni vāsāṁsi tenendraḥ prīyatāṁ tava 13059017a tr̥tīyaṁ savanaṁ tat te vaiśvadevaṁ yudhiṣṭhira 13059017c yad devebhyaḥ pitr̥bhyaś ca viprebhyaś ca prayacchasi 13059018a ahiṁsā sarvabhūtebhyaḥ saṁvibhāgaś ca sarvaśaḥ 13059018c damas tyāgo dhr̥tiḥ satyaṁ bhavatv avabhr̥thāya te 13059019a eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ 13059019c viśiṣṭaḥ sarvayajñebhyo nityaṁ tāta pravartatām 13060001 yudhiṣṭhira uvāca 13060001a dānaṁ yajñakriyā ceha kiṁ svit pretya mahāphalam 13060001c kasya jyāyaḥ phalaṁ proktaṁ kīdr̥śebhyaḥ kathaṁ kadā 13060002a etad icchāmi vijñātuṁ yāthātathyena bhārata 13060002c vidvañ jijñāsamānāya dānadharmān pracakṣva me 13060003a antarvedyāṁ ca yad dattaṁ śraddhayā cānr̥śaṁsyataḥ 13060003c kiṁ svin niḥśreyasaṁ tāta tan me brūhi pitāmaha 13060004 bhīṣma uvāca 13060004a raudraṁ karma kṣatriyasya satataṁ tāta vartate 13060004c tasya vaitānikaṁ karma dānaṁ caiveha pāvanam 13060005a na tu pāpakr̥tāṁ rājñāṁ pratigr̥hṇanti sādhavaḥ 13060005c etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ 13060006a atha cet pratigr̥hṇīyur dadyād aharahar nr̥paḥ 13060006c śraddhām āsthāya paramāṁ pāvanaṁ hy etad uttamam 13060007a brāhmaṇāṁs tarpayed dravyais tato yajñe yatavrataḥ 13060007c maitrān sādhūn vedavidaḥ śīlavr̥ttataponvitān 13060008a yat te tena kariṣyanti kr̥taṁ tena bhaviṣyati 13060008c yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ 13060009a iṣṭaṁ dattaṁ ca manyethā ātmānaṁ dānakarmaṇā 13060009c pūjayethā yāyajūkāṁs tavāpy aṁśo bhaved yathā 13060010a prajāvato bharethāś ca brāhmaṇān bahubhāriṇaḥ 13060010c prajāvāṁs tena bhavati yathā janayitā tathā 13060011a yāvato vai sādhudharmān santaḥ saṁvartayanty uta 13060011c sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ 13060012a samr̥ddhaḥ saṁprayacchasva brāhmaṇebhyo yudhiṣṭhira 13060012c dhenūr anaḍuho ’nnāni cchatraṁ vāsāṁsy upānahau 13060013a ājyāni yajamānebhyas tathānnādyāni bhārata 13060013c aśvavanti ca yānāni veśmāni śayanāni ca 13060014a ete deyā vyuṣṭimanto laghūpāyāś ca bhārata 13060014c ajugupsāṁś ca vijñāya brāhmaṇān vr̥ttikarśitān 13060015a upacchannaṁ prakāśaṁ vā vr̥ttyā tān pratipādaya 13060015c rājasūyāśvamedhābhyāṁ śreyas tat kṣatriyān prati 13060016a evaṁ pāpair vimuktas tvaṁ pūtaḥ svargam avāpsyasi 13060016c sraṁsayitvā punaḥ kośaṁ yad rāṣṭraṁ pālayiṣyasi 13060017a tataś ca brahmabhūyastvam avāpsyasi dhanāni ca 13060017c ātmanaś ca pareṣāṁ ca vr̥ttiṁ saṁrakṣa bhārata 13060018a putravac cāpi bhr̥tyān svān prajāś ca paripālaya 13060018c yogakṣemaś ca te nityaṁ brāhmaṇeṣv astu bhārata 13060019a arakṣitāraṁ hartāraṁ viloptāram adāyakam 13060019c taṁ sma rājakaliṁ hanyuḥ prajāḥ saṁbhūya nirghr̥ṇam 13060020a ahaṁ vo rakṣitety uktvā yo na rakṣati bhūmipaḥ 13060020c sa saṁhatya nihantavyaḥ śveva sonmāda āturaḥ 13060021a pāpaṁ kurvanti yat kiṁ cit prajā rājñā hy arakṣitāḥ 13060021c caturthaṁ tasya pāpasya rājā bhārata vindati 13060022a apy āhuḥ sarvam eveti bhūyo ’rdham iti niścayaḥ 13060022c caturthaṁ matam asmākaṁ manoḥ śrutvānuśāsanam 13060023a śubhaṁ vā yat prakurvanti prajā rājñā surakṣitāḥ 13060023c caturthaṁ tasya puṇyasya rājā cāpnoti bhārata 13060024a jīvantaṁ tvānujīvantu prajāḥ sarvā yudhiṣṭhira 13060024c parjanyam iva bhūtāni mahādrumam iva dvijāḥ 13060025a kuberam iva rakṣāṁsi śatakratum ivāmarāḥ 13060025c jñātayas tvānujīvantu suhr̥daś ca paraṁtapa 13061001 yudhiṣṭhira uvāca 13061001a idaṁ deyam idaṁ deyam itīyaṁ śruticodanā 13061001c bahudeyāś ca rājānaḥ kiṁ svid deyam anuttamam 13061002 bhīṣma uvāca 13061002a ati dānāni sarvāṇi pr̥thivīdānam ucyate 13061002c acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān 13061003a dogdhrī vāsāṁsi ratnāni paśūn vrīhiyavāṁs tathā 13061003c bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ 13061004a yāvad bhūmer āyur iha tāvad bhūmida edhate 13061004c na bhūmidānād astīha paraṁ kiṁ cid yudhiṣṭhira 13061005a apy alpaṁ pradaduḥ pūrve pr̥thivyā iti naḥ śrutam 13061005c bhūmim ete daduḥ sarve ye bhūmiṁ bhuñjate janāḥ 13061006a svakarmaivopajīvanti narā iha paratra ca 13061006c bhūmir bhūtir mahādevī dātāraṁ kurute priyam 13061007a ya etāṁ dakṣiṇāṁ dadyād akṣayāṁ pr̥thivīpatiḥ 13061007c punar naratvaṁ saṁprāpya bhavet sa pr̥thivīpatiḥ 13061008a yathā dānaṁ tathā bhoga iti dharmeṣu niścayaḥ 13061008c saṁgrāme vā tanuṁ jahyād dadyād vā pr̥thivīm imām 13061009a ity etāṁ kṣatrabandhūnāṁ vadanti param āśiṣam 13061009c punāti dattā pr̥thivī dātāram iti śuśruma 13061010a api pāpasamācāraṁ brahmaghnam api vānr̥tam 13061010c saiva pāpaṁ pāvayati saiva pāpāt pramocayet 13061011a api pāpakr̥tāṁ rājñāṁ pratigr̥hṇanti sādhavaḥ 13061011c pr̥thivīṁ nānyad icchanti pāvanaṁ jananī yathā 13061012a nāmāsyāḥ priyadatteti guhyaṁ devyāḥ sanātanam 13061012c dānaṁ vāpy atha vā jñānaṁ nāmno ’syāḥ paramaṁ priyam 13061012e tasmāt prāpyaiva pr̥thivīṁ dadyād viprāya pārthivaḥ 13061013a nābhūmipatinā bhūmir adhiṣṭheyā kathaṁ cana 13061013c na vā pātreṇa vā gūhed antardhānena vā caret 13061013e ye cānye bhūmim iccheyuḥ kuryur evam asaṁśayam 13061014a yaḥ sādhor bhūmim ādatte na bhūmiṁ vindate tu saḥ 13061014c bhūmiṁ tu dattvā sādhubhyo vindate bhūmim eva hi 13061014e pretyeha ca sa dharmātmā saṁprāpnoti mahad yaśaḥ 13061015a yasya viprānuśāsanti sādhor bhūmiṁ sadaiva hi 13061015c na tasya śatravo rājan praśāsanti vasuṁdharām 13061016a yat kiṁ cit puruṣaḥ pāpaṁ kurute vr̥ttikarśitaḥ 13061016c api gocarmamātreṇa bhūmidānena pūyate 13061017a ye ’pi saṁkīrṇakarmāṇo rājāno raudrakarmiṇaḥ 13061017c tebhyaḥ pavitram ākhyeyaṁ bhūmidānam anuttamam 13061018a alpāntaram idaṁ śaśvat purāṇā menire janāḥ 13061018c yo yajed aśvamedhena dadyād vā sādhave mahīm 13061019a api cet sukr̥taṁ kr̥tvā śaṅkerann api paṇḍitāḥ 13061019c aśakyam ekam evaitad bhūmidānam anuttamam 13061020a suvarṇaṁ rajataṁ vastraṁ maṇimuktāvasūni ca 13061020c sarvam etan mahāprājña dadāti vasudhāṁ dadat 13061021a tapo yajñaḥ śrutaṁ śīlam alobhaḥ satyasaṁdhatā 13061021c gurudaivatapūjā ca nātivartanti bhūmidam 13061022a bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ 13061022c brahmalokagatāḥ siddhā nātikrāmanti bhūmidam 13061023a yathā janitrī kṣīreṇa svaputraṁ bharate sadā 13061023c anugr̥hṇāti dātāraṁ tathā sarvarasair mahī 13061024a mr̥tyor vai kiṁkaro daṇḍas tāpo vahneḥ sudāruṇaḥ 13061024c ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam 13061025a pitr̥̄ṁś ca pitr̥lokasthān devaloke ca devatāḥ 13061025c saṁtarpayati śāntātmā yo dadāti vasuṁdharām 13061026a kr̥śāya mriyamāṇāya vr̥ttimlānāya sīdate 13061026c bhūmiṁ vr̥ttikarīṁ dattvā satrī bhavati mānavaḥ 13061027a yathā dhāvati gaur vatsaṁ kṣīram abhyutsr̥janty uta 13061027c evam eva mahābhāga bhūmir bhavati bhūmidam 13061028a halakr̥ṣṭāṁ mahīṁ dattvā sabījāṁ saphalām api 13061028c udīrṇaṁ vāpi śaraṇaṁ tathā bhavati kāmadaḥ 13061029a brāhmaṇaṁ vr̥ttasaṁpannam āhitāgniṁ śucivratam 13061029c naraḥ pratigrāhya mahīṁ na yāti yamasādanam 13061030a yathā candramaso vr̥ddhir ahany ahani jāyate 13061030c tathā bhūmikr̥taṁ dānaṁ sasye sasye vivardhate 13061031a atra gāthā bhūmigītāḥ kīrtayanti purāvidaḥ 13061031c yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai 13061032a mām evādatta māṁ datta māṁ dattvā mām avāpsyatha 13061032c asmim̐l loke pare caiva tataś cājanane punaḥ 13061033a ya imāṁ vyāhr̥tiṁ veda brāhmaṇo brahmasaṁśritaḥ 13061033c śrāddhasya hūyamānasya brahmabhūyaṁ sa gacchati 13061034a kr̥tyānām abhiśastānāṁ duriṣṭaśamanaṁ mahat 13061034c prāyaścittam ahaṁ kr̥tvā punāty ubhayato daśa 13061035a punāti ya idaṁ veda veda cāhaṁ tathaiva ca 13061035c prakr̥tiḥ sarvabhūtānāṁ bhūmir vai śāśvatī matā 13061036a abhiṣicyaiva nr̥patiṁ śrāvayed imam āgamam 13061036c yathā śrutvā mahīṁ dadyān nādadyāt sādhutaś ca tām 13061037a so ’yaṁ kr̥tsno brāhmaṇārtho rājārthaś cāpy asaṁśayam 13061037c rājā hi dharmakuśalaḥ prathamaṁ bhūtilakṣaṇam 13061038a atha yeṣām adharmajño rājā bhavati nāstikaḥ 13061038c na te sukhaṁ prabudhyante na sukhaṁ prasvapanti ca 13061039a sadā bhavanti codvignās tasya duścaritair narāḥ 13061039c yogakṣemā hi bahavo rāṣṭraṁ nāsyāviśanti tat 13061040a atha yeṣāṁ punaḥ prājño rājā bhavati dhārmikaḥ 13061040c sukhaṁ te pratibudhyante susukhaṁ prasvapanti ca 13061041a tasya rājñaḥ śubhair āryaiḥ karmabhir nirvr̥tāḥ prajāḥ 13061041c yogakṣemeṇa vr̥ṣṭyā ca vivardhante svakarmabhiḥ 13061042a sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakr̥t 13061042c sa dātā sa ca vikrānto yo dadāti vasuṁdharām 13061043a ādityā iva dīpyante tejasā bhuvi mānavāḥ 13061043c dadanti vasudhāṁ sphītāṁ ye vedaviduṣi dvije 13061044a yathā bījāni rohanti prakīrṇāni mahītale 13061044c tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ 13061045a ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ 13061045c śūlapāṇiś ca bhagavān pratinandanti bhūmidam 13061046a bhūmau jāyanti puruṣā bhūmau niṣṭhāṁ vrajanti ca 13061046c caturvidho hi loko ’yaṁ yo ’yaṁ bhūmiguṇātmakaḥ 13061047a eṣā mātā pitā caiva jagataḥ pr̥thivīpate 13061047c nānayā sadr̥śaṁ bhūtaṁ kiṁ cid asti janādhipa 13061048a atrāpy udāharantīmam itihāsaṁ purātanam 13061048c br̥haspateś ca saṁvādam indrasya ca yudhiṣṭhira 13061049a iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā 13061049c maghavā vāgvidāṁ śreṣṭhaṁ papracchedaṁ br̥haspatim 13061050a bhagavan kena dānena svargataḥ sukham edhate 13061050c yad akṣayaṁ mahārghaṁ ca tad brūhi vadatāṁ vara 13061051a ity uktaḥ sa surendreṇa tato devapurohitaḥ 13061051c br̥haspatir mahātejāḥ pratyuvāca śatakratum 13061052a suvarṇadānaṁ godānaṁ bhūmidānaṁ ca vr̥trahan 13061052c dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate 13061053a na bhūmidānād devendra paraṁ kiṁ cid iti prabho 13061053c viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ 13061054a ye śūrā nihatā yuddhe svaryātā dānagr̥ddhinaḥ 13061054c sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam 13061055a bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ 13061055c brahmalokagatāḥ śūrā nātikrāmanti bhūmidam 13061056a pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṁ gatāḥ 13061056c ekādaśa dadad bhūmiṁ paritrātīha mānavaḥ 13061057a ratnopakīrṇāṁ vasudhāṁ yo dadāti puraṁdara 13061057c sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate 13061058a mahīṁ sphītāṁ dadad rājā sarvakāmaguṇānvitām 13061058c rājādhirājo bhavati tad dhi dānam anuttamam 13061059a sarvakāmasamāyuktāṁ kāśyapīṁ yaḥ prayacchati 13061059c sarvabhūtāni manyante māṁ dadātīti vāsava 13061060a sarvakāmadughāṁ dhenuṁ sarvakāmapurogamām 13061060c dadāti yaḥ sahasrākṣa sa svargaṁ yāti mānavaḥ 13061061a madhusarpiḥpravāhinyaḥ payodadhivahās tathā 13061061c saritas tarpayantīha surendra vasudhāpradam 13061062a bhūmipradānān nr̥patir mucyate rājakilbiṣāt 13061062c na hi bhūmipradānena dānam anyad viśiṣyate 13061063a dadāti yaḥ samudrāntāṁ pr̥thivīṁ śastranirjitām 13061063c taṁ janāḥ kathayantīha yāvad dharati gaur iyam 13061064a puṇyām r̥ddharasāṁ bhūmiṁ yo dadāti puraṁdara 13061064c na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ 13061065a sarvathā pārthiveneha satataṁ bhūtim icchatā 13061065c bhūr deyā vidhivac chakra pātre sukham abhīpsatā 13061066a api kr̥tvā naraḥ pāpaṁ bhūmiṁ dattvā dvijātaye 13061066c samutsr̥jati tat pāpaṁ jīrṇāṁ tvacam ivoragaḥ 13061067a sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ 13061067c sarvam etan naraḥ śakra dadāti vasudhāṁ dadat 13061068a taḍāgāny udapānāni srotāṁsi ca sarāṁsi ca 13061068c snehān sarvarasāṁś caiva dadāti vasudhāṁ dadat 13061069a oṣadhīḥ kṣīrasaṁpannā nagān puṣpaphalānvitān 13061069c kānanopalaśailāṁś ca dadāti vasudhāṁ dadat 13061070a agniṣṭomaprabhr̥tibhir iṣṭvā ca svāptadakṣiṇaiḥ 13061070c na tat phalam avāpnoti bhūmidānād yad aśnute 13061071a dātā daśānugr̥hṇāti daśa hanti tathā kṣipan 13061071c pūrvadattāṁ haran bhūmiṁ narakāyopagacchati 13061072a na dadāti pratiśrutya dattvā vā harate tu yaḥ 13061072c sa baddho vāruṇaiḥ pāśais tapyate mr̥tyuśāsanāt 13061073a āhitāgniṁ sadāyajñaṁ kr̥śabhr̥tyaṁ priyātithim 13061073c ye bharanti dvijaśreṣṭhaṁ nopasarpanti te yamam 13061074a brāhmaṇeṣv r̥ṇabhūtaṁ syāt pārthivasya puraṁdara 13061074c itareṣāṁ tu varṇānāṁ tārayet kr̥śadurbalān 13061075a nācchindyāt sparśitāṁ bhūmiṁ pareṇa tridaśādhipa 13061075c brāhmaṇāya suraśreṣṭha kr̥śabhr̥tyāya kaś cana 13061076a athāśru patitaṁ teṣāṁ dīnānām avasīdatām 13061076c brāhmaṇānāṁ hr̥te kṣetre hanyāt tripuruṣaṁ kulam 13061077a bhūmipālaṁ cyutaṁ rāṣṭrād yas tu saṁsthāpayet punaḥ 13061077c tasya vāsaḥ sahasrākṣa nākapr̥ṣṭhe mahīyate 13061078a ikṣubhiḥ saṁtatāṁ bhūmiṁ yavagodhūmasaṁkulām 13061078c gośvavāhanasaṁpūrṇāṁ bāhuvīryasamārjitām 13061079a nidhigarbhāṁ dadad bhūmiṁ sarvaratnaparicchadām 13061079c akṣayām̐l labhate lokān bhūmisatraṁ hi tasya tat 13061080a vidhūya kaluṣaṁ sarvaṁ virajāḥ saṁmataḥ satām 13061080c loke mahīyate sadbhir yo dadāti vasuṁdharām 13061081a yathāpsu patitaḥ śakra tailabindur visarpati 13061081c tathā bhūmikr̥taṁ dānaṁ sasye sasye visarpati 13061082a ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ 13061082c vadhyante ’bhimukhāḥ śakra brahmalokaṁ vrajanti te 13061083a nr̥tyagītaparā nāryo divyamālyavibhūṣitāḥ 13061083c upatiṣṭhanti devendra sadā bhūmipradaṁ divi 13061084a modate ca sukhaṁ svarge devagandharvapūjitaḥ 13061084c yo dadāti mahīṁ samyag vidhineha dvijātaye 13061085a śatam apsarasaś caiva divyamālyavibhūṣitāḥ 13061085c upatiṣṭhanti devendra sadā bhūmipradaṁ naram 13061086a śaṅkhaṁ bhadrāsanaṁ chatraṁ varāśvā varavāraṇāḥ 13061086c bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā 13061087a ājñā sadāpratihatā jayaśabdo bhavaty atha 13061087c bhūmidānasya puṣpāṇi phalaṁ svargaḥ puraṁdara 13061088a hiraṇyapuṣpāś cauṣadhyaḥ kuśakāñcanaśāḍvalāḥ 13061088c amr̥taprasavāṁ bhūmiṁ prāpnoti puruṣo dadat 13061089a nāsti bhūmisamaṁ dānaṁ nāsti mātr̥samo guruḥ 13061089c nāsti satyasamo dharmo nāsti dānasamo nidhiḥ 13061090a etad āṅgirasāc chrutvā vāsavo vasudhām imām 13061090c vasuratnasamākīrṇāṁ dadāv āṅgirase tadā 13061091a ya imaṁ śrāvayec chrāddhe bhūmidānasya saṁstavam 13061091c na tasya rakṣasāṁ bhāgo nāsurāṇāṁ bhavaty uta 13061092a akṣayaṁ ca bhaved dattaṁ pitr̥bhyas tan na saṁśayaḥ 13061092c tasmāc chrāddheṣv idaṁ vipro bhuñjataḥ śrāvayed dvijān 13061093a ity etat sarvadānānāṁ śreṣṭham uktaṁ tavānagha 13061093c mayā bharataśārdūla kiṁ bhūyaḥ śrotum icchasi 13062001 yudhiṣṭhira uvāca 13062001a kāni dānāni loke ’smin dātukāmo mahīpatiḥ 13062001c guṇādhikebhyo viprebhyo dadyād bharatasattama 13062002a kena tuṣyanti te sadyas tuṣṭāḥ kiṁ pradiśanty uta 13062002c śaṁsa me tan mahābāho phalaṁ puṇyakr̥taṁ mahat 13062003a dattaṁ kiṁ phalavad rājann iha loke paratra ca 13062003c bhavataḥ śrotum icchāmi tan me vistarato vada 13062004 bhīṣma uvāca 13062004a imam arthaṁ purā pr̥ṣṭo nārado devadarśanaḥ 13062004c yad uktavān asau tan me gadataḥ śr̥ṇu bhārata 13062005 nārada uvāca 13062005a annam eva praśaṁsanti devāḥ sarṣigaṇāḥ purā 13062005c lokatantraṁ hi yajñāś ca sarvam anne pratiṣṭhitam 13062006a annena sadr̥śaṁ dānaṁ na bhūtaṁ na bhaviṣyati 13062006c tasmād annaṁ viśeṣeṇa dātum icchanti mānavāḥ 13062007a annam ūrjaskaraṁ loke prāṇāś cānne pratiṣṭhitāḥ 13062007c annena dhāryate sarvaṁ viśvaṁ jagad idaṁ prabho 13062008a annād gr̥hasthā loke ’smin bhikṣavas tata eva ca 13062008c annāt prabhavati prāṇaḥ pratyakṣaṁ nātra saṁśayaḥ 13062009a kuṭumbaṁ pīḍayitvāpi brāhmaṇāya mahātmane 13062009c dātavyaṁ bhikṣave cānnam ātmano bhūtim icchatā 13062010a brāhmaṇāyābhirūpāya yo dadyād annam arthine 13062010c nidadhāti nidhiṁ śreṣṭhaṁ pāralaukikam ātmanaḥ 13062011a śrāntam adhvani vartantaṁ vr̥ddham arham upasthitam 13062011c arcayed bhūtim anvicchan gr̥hastho gr̥ham āgatam 13062012a krodham utpatitaṁ hitvā suśīlo vītamatsaraḥ 13062012c annadaḥ prāpnute rājan divi ceha ca yat sukham 13062013a nāvamanyed abhigataṁ na praṇudyāt kathaṁ cana 13062013c api śvapāke śuni vā na dānaṁ vipraṇaśyati 13062014a yo dadyād aparikliṣṭam annam adhvani vartate 13062014c śrāntāyādr̥ṣṭapūrvāya sa mahad dharmam āpnuyāt 13062015a pitr̥̄n devān r̥ṣīn viprān atithīṁś ca janādhipa 13062015c yo naraḥ prīṇayaty annais tasya puṇyaphalaṁ mahat 13062016a kr̥tvāpi pāpakaṁ karma yo dadyād annam arthine 13062016c brāhmaṇāya viśeṣeṇa na sa pāpena yujyate 13062017a brāhmaṇeṣv akṣayaṁ dānam annaṁ śūdre mahāphalam 13062017c annadānaṁ ca śūdre ca brāhmaṇe ca viśiṣyate 13062018a na pr̥cched gotracaraṇaṁ svādhyāyaṁ deśam eva vā 13062018c bhikṣito brāhmaṇeneha janma vānnaṁ prayācitaḥ 13062019a annadasyānnavr̥kṣāś ca sarvakāmaphalānvitāḥ 13062019c bhavantīhātha vāmutra nr̥pate nātra saṁśayaḥ 13062020a āśaṁsante hi pitaraḥ suvr̥ṣṭim iva karṣakāḥ 13062020c asmākam api putro vā pautro vānnaṁ pradāsyati 13062021a brāhmaṇo hi mahad bhūtaṁ svayaṁ dehīti yācate 13062021c akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt 13062022a brāhmaṇaḥ sarvabhūtānām atithiḥ prasr̥tāgrabhuk 13062022c viprā yam abhigacchanti bhikṣamāṇā gr̥haṁ sadā 13062023a satkr̥tāś ca nivartante tad atīva pravardhate 13062023c mahābhoge kule janma pretya prāpnoti bhārata 13062024a dattvā tv annaṁ naro loke tathā sthānam anuttamam 13062024c mr̥ṣṭamr̥ṣṭānnadāyī tu svarge vasati satkr̥taḥ 13062025a annaṁ prāṇā narāṇāṁ hi sarvam anne pratiṣṭhitam 13062025c annadaḥ paśumān putrī dhanavān bhogavān api 13062026a prāṇavāṁś cāpi bhavati rūpavāṁś ca tathā nr̥pa 13062026c annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ 13062027a annaṁ hi dattvātithaye brāhmaṇāya yathāvidhi 13062027c pradātā sukham āpnoti devaiś cāpy abhipūjyate 13062028a brāhmaṇo hi mahad bhūtaṁ kṣetraṁ carati pādavat 13062028c upyate tatra yad bījaṁ tad dhi puṇyaphalaṁ mahat 13062029a pratyakṣaṁ prītijananaṁ bhoktr̥dātror bhavaty uta 13062029c sarvāṇy anyāni dānāni parokṣaphalavanty uta 13062030a annād dhi prasavaṁ viddhi ratim annād dhi bhārata 13062030c dharmārthāv annato viddhi roganāśaṁ tathānnataḥ 13062031a annaṁ hy amr̥tam ity āha purākalpe prajāpatiḥ 13062031c annaṁ bhuvaṁ divaṁ khaṁ ca sarvam anne pratiṣṭhitam 13062032a annapraṇāśe bhidyante śarīre pañca dhātavaḥ 13062032c balaṁ balavato ’pīha praṇaśyaty annahānitaḥ 13062033a āvāhāś ca vivāhāś ca yajñāś cānnam r̥te tathā 13062033c na vartante naraśreṣṭha brahma cātra pralīyate 13062034a annataḥ sarvam etad dhi yat kiṁ cit sthāṇu jaṅgamam 13062034c triṣu lokeṣu dharmārtham annaṁ deyam ato budhaiḥ 13062035a annadasya manuṣyasya balam ojo yaśaḥ sukham 13062035c kīrtiś ca vardhate śaśvat triṣu lokeṣu pārthiva 13062036a megheṣv ambhaḥ saṁnidhatte prāṇānāṁ pavanaḥ śivaḥ 13062036c tac ca meghagataṁ vāri śakro varṣati bhārata 13062037a ādatte ca rasaṁ bhaumam ādityaḥ svagabhastibhiḥ 13062037c vāyur ādityatas tāṁś ca rasān devaḥ prajāpatiḥ 13062038a tad yadā meghato vāri patitaṁ bhavati kṣitau 13062038c tadā vasumatī devī snigdhā bhavati bhārata 13062039a tataḥ sasyāni rohanti yena vartayate jagat 13062039c māṁsamedosthiśukrāṇāṁ prādurbhāvas tataḥ punaḥ 13062040a saṁbhavanti tataḥ śukrāt prāṇinaḥ pr̥thivīpate 13062040c agnīṣomau hi tac chukraṁ prajanaḥ puṣyataś ca ha 13062041a evam annaṁ ca sūryaś ca pavanaḥ śukram eva ca 13062041c eka eva smr̥to rāśir yato bhūtāni jajñire 13062042a prāṇān dadāti bhūtānāṁ tejaś ca bharatarṣabha 13062042c gr̥ham abhyāgatāyāśu yo dadyād annam arthine 13062043 bhīṣma uvāca 13062043a nāradenaivam ukto ’ham adām annaṁ sadā nr̥pa 13062043c anasūyus tvam apy annaṁ tasmād dehi gatajvaraḥ 13062044a dattvānnaṁ vidhivad rājan viprebhyas tvam api prabho 13062044c yathāvad anurūpebhyas tataḥ svargam avāpsyasi 13062045a annadānāṁ hi ye lokās tāṁs tvaṁ śr̥ṇu narādhipa 13062045c bhavanāni prakāśante divi teṣāṁ mahātmanām 13062045e nānāsaṁsthānarūpāṇi nānāstambhānvitāni ca 13062046a candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca 13062046c taruṇādityavarṇāni sthāvarāṇi carāṇi ca 13062047a anekaśatabhaumāni sāntarjalavanāni ca 13062047c vaiḍūryārkaprakāśāni raupyarukmamayāni ca 13062048a sarvakāmaphalāś cāpi vr̥kṣā bhavanasaṁsthitāḥ 13062048c vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś caiva sarvaśaḥ 13062049a ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ 13062049c bhakṣyabhojyamayāḥ śailā vāsāṁsy ābharaṇāni ca 13062050a kṣīraṁ sravantyaḥ saritas tathā caivānnaparvatāḥ 13062050c prāsādāḥ pāṇḍurābhrābhāḥ śayyāś ca kanakojjvalāḥ 13062050e tān annadāḥ prapadyante tasmād annaprado bhava 13062051a ete lokāḥ puṇyakr̥tām annadānāṁ mahātmanām 13062051c tasmād annaṁ viśeṣeṇa dātavyaṁ mānavair bhuvi 13063001 yudhiṣṭhira uvāca 13063001a śrutaṁ me bhavato vākyam annadānasya yo vidhiḥ 13063001c nakṣatrayogasyedānīṁ dānakalpaṁ bravīhi me 13063002 bhīṣma uvāca 13063002a atrāpy udāharantīmam itihāsaṁ purātanam 13063002c devakyāś caiva saṁvādaṁ devarṣer nāradasya ca 13063003a dvārakām anusaṁprāptaṁ nāradaṁ devadarśanam 13063003c papracchainaṁ tataḥ praśnaṁ devakī dharmadarśinī 13063004a tasyāḥ saṁpr̥cchamānāyā devarṣir nāradas tadā 13063004c ācaṣṭa vidhivat sarvaṁ yat tac chr̥ṇu viśāṁ pate 13063005 nārada uvāca 13063005a kr̥ttikāsu mahābhāge pāyasena sasarpiṣā 13063005c saṁtarpya brāhmaṇān sādhūm̐l lokān āpnoty anuttamān 13063006a rohiṇyāṁ prathitair māṁsair māṣair annena sarpiṣā 13063006c payo ’nupānaṁ dātavyam ānr̥ṇyārthaṁ dvijātaye 13063007a dogdhrīṁ dattvā savatsāṁ tu nakṣatre somadaivate 13063007c gacchanti mānuṣāl lokāt svargalokam anuttamam 13063008a ārdrāyāṁ kr̥saraṁ dattvā tailamiśram upoṣitaḥ 13063008c naras tarati durgāṇi kṣuradhārāṁś ca parvatān 13063009a apūpān punarvasau dattvā tathaivānnāni śobhane 13063009c yaśasvī rūpasaṁpanno bahvanne jāyate kule 13063010a puṣye tu kanakaṁ dattvā kr̥taṁ cākr̥tam eva ca 13063010c anālokeṣu lokeṣu somavat sa virājate 13063011a āśleṣāyāṁ tu yo rūpyam r̥ṣabhaṁ vā prayacchati 13063011c sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati 13063012a maghāsu tilapūrṇāni vardhamānāni mānavaḥ 13063012c pradāya putrapaśumān iha pretya ca modate 13063013a phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ 13063013c bhakṣān phāṇitasaṁyuktān dattvā saubhāgyam r̥cchati 13063014a ghr̥takṣīrasamāyuktaṁ vidhivat ṣaṣṭikaudanam 13063014c uttarāviṣaye dattvā svargaloke mahīyate 13063015a yad yat pradīyate dānam uttarāviṣaye naraiḥ 13063015c mahāphalam anantaṁ ca bhavatīti viniścayaḥ 13063016a haste hastirathaṁ dattvā caturyuktam upoṣitaḥ 13063016c prāpnoti paramām̐l lokān puṇyakāmasamanvitān 13063017a citrāyām r̥ṣabhaṁ dattvā puṇyān gandhāṁś ca bhārata 13063017c caraty apsarasāṁ loke ramate nandane tathā 13063018a svātāv atha dhanaṁ dattvā yad iṣṭatamam ātmanaḥ 13063018c prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ 13063019a viśākhāyām anaḍvāhaṁ dhenuṁ dattvā ca dugdhadām 13063019c saprāsaṅgaṁ ca śakaṭaṁ sadhānyaṁ vastrasaṁyutam 13063020a pitr̥̄n devāṁś ca prīṇāti pretya cānantyam aśnute 13063020c na ca durgāṇy avāpnoti svargalokaṁ ca gacchati 13063021a dattvā yathoktaṁ viprebhyo vr̥ttim iṣṭāṁ sa vindati 13063021c narakādīṁś ca saṁkleśān nāpnotīti viniścayaḥ 13063022a anurādhāsu prāvāraṁ vastrāntaram upoṣitaḥ 13063022c dattvā yugaśataṁ cāpi naraḥ svarge mahīyate 13063023a kālaśākaṁ tu viprebhyo dattvā martyaḥ samūlakam 13063023c jyeṣṭhāyām r̥ddhim iṣṭāṁ vai gatim iṣṭāṁ ca vindati 13063024a mūle mūlaphalaṁ dattvā brāhmaṇebhyaḥ samāhitaḥ 13063024c pitr̥̄n prīṇayate cāpi gatim iṣṭāṁ ca gacchati 13063025a atha pūrvāsv aṣāḍhāsu dadhipātrāṇy upoṣitaḥ 13063025c kulavr̥ttopasaṁpanne brāhmaṇe vedapārage 13063025e pradāya jāyate pretya kule subahugokule 13063026a udamanthaṁ sasarpiṣkaṁ prabhūtamadhuphāṇitam 13063026c dattvottarāsv aṣāḍhāsu sarvakāmān avāpnuyāt 13063027a dugdhaṁ tv abhijite yoge dattvā madhughr̥tāplutam 13063027c dharmanityo manīṣibhyaḥ svargaloke mahīyate 13063028a śravaṇe kambalaṁ dattvā vastrāntaritam eva ca 13063028c śvetena yāti yānena sarvalokān asaṁvr̥tān 13063029a goprayuktaṁ dhaniṣṭhāsu yānaṁ dattvā samāhitaḥ 13063029c vastraraśmidharaṁ sadyaḥ pretya rājyaṁ prapadyate 13063030a gandhāñ śatabhiṣagyoge dattvā sāgurucandanān 13063030c prāpnoty apsarasāṁ lokān pretya gandhāṁś ca śāśvatān 13063031a pūrvabhādrapadāyoge rājamāṣān pradāya tu 13063031c sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet 13063032a aurabhram uttarāyoge yas tu māṁsaṁ prayacchati 13063032c sa pitr̥̄n prīṇayati vai pretya cānantyam aśnute 13063033a kāṁsyopadohanāṁ dhenuṁ revatyāṁ yaḥ prayacchati 13063033c sā pretya kāmān ādāya dātāram upatiṣṭhati 13063034a ratham aśvasamāyuktaṁ dattvāśvinyāṁ narottamaḥ 13063034c hastyaśvarathasaṁpanne varcasvī jāyate kule 13063035a bharaṇīṣu dvijātibhyas tiladhenuṁ pradāya vai 13063035c gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśas tathā 13063036 bhīṣma uvāca 13063036a ity eṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ 13063036c devakyā nāradeneha sā snuṣābhyo ’bravīd idam 13064001 bhīṣma uvāca 13064001a sarvān kāmān prayacchanti ye prayacchanti kāñcanam 13064001c ity evaṁ bhagavān atriḥ pitāmahasuto ’bravīt 13064002a pavitraṁ śucy athāyuṣyaṁ pitr̥̄ṇām akṣayaṁ ca tat 13064002c suvarṇaṁ manujendreṇa hariścandreṇa kīrtitam 13064003a pānīyadānaṁ paramaṁ dānānāṁ manur abravīt 13064003c tasmād vāpīś ca kūpāṁś ca taḍāgāni ca khānayet 13064004a ardhaṁ pāpasya harati puruṣasyeha karmaṇaḥ 13064004c kūpaḥ pravr̥ttapānīyaḥ supravr̥ttaś ca nityaśaḥ 13064005a sarvaṁ tārayate vaṁśaṁ yasya khāte jalāśaye 13064005c gāvaḥ pibanti viprāś ca sādhavaś ca narāḥ sadā 13064006a nidāghakāle pānīyaṁ yasya tiṣṭhaty avāritam 13064006c sa durgaṁ viṣamaṁ kr̥cchraṁ na kadā cid avāpnute 13064007a br̥haspater bhagavataḥ pūṣṇaś caiva bhagasya ca 13064007c aśvinoś caiva vahneś ca prītir bhavati sarpiṣā 13064008a paramaṁ bheṣajaṁ hy etad yajñānām etad uttamam 13064008c rasānām uttamaṁ caitat phalānāṁ caitad uttamam 13064009a phalakāmo yaśaskāmaḥ puṣṭikāmaś ca nityadā 13064009c ghr̥taṁ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān 13064010a ghr̥taṁ māse āśvayuji viprebhyo yaḥ prayacchati 13064010c tasmai prayacchato rūpaṁ prītau devāv ihāśvinau 13064011a pāyasaṁ sarpiṣā miśraṁ dvijebhyo yaḥ prayacchati 13064011c gr̥haṁ tasya na rakṣāṁsi dharṣayanti kadā cana 13064012a pipāsayā na mriyate sopacchandaś ca dr̥śyate 13064012c na prāpnuyāc ca vyasanaṁ karakān yaḥ prayacchati 13064013a prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ 13064013c upasparśanaṣaḍbhāgaṁ labhate puruṣaḥ sadā 13064014a yaḥ sādhanārthaṁ kāṣṭhāni brāhmaṇebhyaḥ prayacchati 13064014c pratāpārthaṁ ca rājendra vr̥ttavadbhyaḥ sadā naraḥ 13064015a sidhyanty arthāḥ sadā tasya kāryāṇi vividhāni ca 13064015c upary upari śatrūṇāṁ vapuṣā dīpyate ca saḥ 13064016a bhagavāṁś cāsya suprīto vahnir bhavati nityaśaḥ 13064016c na taṁ tyajante paśavaḥ saṁgrāme ca jayaty api 13064017a putrāñ chriyaṁ ca labhate yaś chatraṁ saṁprayacchati 13064017c cakṣurvyādhiṁ na labhate yajñabhāgam athāśnute 13064018a nidāghakāle varṣe vā yaś chatraṁ saṁprayacchati 13064018c nāsya kaś cin manodāhaḥ kadā cid api jāyate 13064018e kr̥cchrāt sa viṣamāc caiva vipra mokṣam avāpnute 13064019a pradānaṁ sarvadānānāṁ śakaṭasya viśiṣyate 13064019c evam āha mahābhāgaḥ śāṇḍilyo bhagavān r̥ṣiḥ 13065001 yudhiṣṭhira uvāca 13065001a dahyamānāya viprāya yaḥ prayacchaty upānahau 13065001c yat phalaṁ tasya bhavati tan me brūhi pitāmaha 13065002 bhīṣma uvāca 13065002a upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ 13065002c mardate kaṇṭakān sarvān viṣamān nistaraty api 13065002e sa śatrūṇām upari ca saṁtiṣṭhati yudhiṣṭhira 13065003a yānaṁ cāśvatarīyuktaṁ tasya śubhraṁ viśāṁ pate 13065003c upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam 13065003e śakaṭaṁ damyasaṁyuktaṁ dattaṁ bhavati caiva hi 13065004 yudhiṣṭhira uvāca 13065004a yat phalaṁ tiladāne ca bhūmidāne ca kīrtitam 13065004c gopradāne ’nnadāne ca bhūyas tad brūhi kaurava 13065005 bhīṣma uvāca 13065005a śr̥ṇuṣva mama kaunteya tiladānasya yat phalam 13065005c niśamya ca yathānyāyaṁ prayaccha kurusattama 13065006a pitr̥̄ṇāṁ prathamaṁ bhojyaṁ tilāḥ sr̥ṣṭāḥ svayaṁbhuvā 13065006c tiladānena vai tasmāt pitr̥pakṣaḥ pramodate 13065007a māghamāse tilān yas tu brāhmaṇebhyaḥ prayacchati 13065007c sarvasattvasamākīrṇaṁ narakaṁ sa na paśyati 13065008a sarvakāmaiḥ sa yajate yas tilair yajate pitr̥̄n 13065008c na cākāmena dātavyaṁ tilaśrāddhaṁ kathaṁ cana 13065009a maharṣeḥ kaśyapasyaite gātrebhyaḥ prasr̥tās tilāḥ 13065009c tato divyaṁ gatā bhāvaṁ pradāneṣu tilāḥ prabho 13065010a pauṣṭikā rūpadāś caiva tathā pāpavināśanāḥ 13065010c tasmāt sarvapradānebhyas tiladānaṁ viśiṣyate 13065011a āpastambaś ca medhāvī śaṅkhaś ca likhitas tathā 13065011c maharṣir gautamaś cāpi tiladānair divaṁ gatāḥ 13065012a tilahomaparā viprāḥ sarve saṁyatamaithunāḥ 13065012c samā gavyena haviṣā pravr̥ttiṣu ca saṁsthitāḥ 13065013a sarveṣām eva dānānāṁ tiladānaṁ paraṁ smr̥tam 13065013c akṣayaṁ sarvadānānāṁ tiladānam ihocyate 13065014a utpanne ca purā havye kuśikarṣiḥ paraṁtapa 13065014c tilair agnitrayaṁ hutvā prāptavān gatim uttamām 13065015a iti proktaṁ kuruśreṣṭha tiladānam anuttamam 13065015c vidhānaṁ yena vidhinā tilānām iha śasyate 13065016a ata ūrdhvaṁ nibodhedaṁ devānāṁ yaṣṭum icchatām 13065016c samāgamaṁ mahārāja brahmaṇā vai svayaṁbhuvā 13065017a devāḥ sametya brahmāṇaṁ bhūmibhāgaṁ yiyakṣavaḥ 13065017c śubhaṁ deśam ayācanta yajema iti pārthiva 13065018 devā ūcuḥ 13065018a bhagavaṁs tvaṁ prabhur bhūmeḥ sarvasya tridivasya ca 13065018c yajemahi mahābhāga yajñaṁ bhavadanujñayā 13065018e nānanujñātabhūmir hi yajñasya phalam aśnute 13065019a tvaṁ hi sarvasya jagataḥ sthāvarasya carasya ca 13065019c prabhur bhavasi tasmāt tvaṁ samanujñātum arhasi 13065020 brahmovāca 13065020a dadāmi medinībhāgaṁ bhavadbhyo ’haṁ surarṣabhāḥ 13065020c yasmin deśe kariṣyadhvaṁ yajñaṁ kāśyapanandanāḥ 13065021 devā ūcuḥ 13065021a bhagavan kr̥takāmāḥ smo yakṣyāmas tv āptadakṣiṇaiḥ 13065021c imaṁ tu deśaṁ munayaḥ paryupāsanta nityadā 13065022 bhīṣma uvāca 13065022a tato ’gastyaś ca kaṇvaś ca bhr̥gur atrir vr̥ṣākapiḥ 13065022c asito devalaś caiva devayajñam upāgaman 13065023a tato devā mahātmāna ījire yajñam acyuta 13065023c tathā samāpayām āsur yathākālaṁ surarṣabhāḥ 13065024a ta iṣṭayajñās tridaśā himavaty acalottame 13065024c ṣaṣṭham aṁśaṁ kratos tasya bhūmidānaṁ pracakrire 13065025a prādeśamātraṁ bhūmes tu yo dadyād anupaskr̥tam 13065025c na sīdati sa kr̥cchreṣu na ca durgāṇy avāpnute 13065026a śītavātātapasahāṁ gr̥habhūmiṁ susaṁskr̥tām 13065026c pradāya suralokasthaḥ puṇyānte ’pi na cālyate 13065027a mudito vasate prājñaḥ śakreṇa saha pārthiva 13065027c pratiśrayapradātā ca so ’pi svarge mahīyate 13065028a adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ 13065028c gr̥he yasya vaset tuṣṭaḥ pradhānaṁ lokam aśnute 13065029a tathā gavārthe śaraṇaṁ śītavarṣasahaṁ mahat 13065029c āsaptamaṁ tārayati kulaṁ bharatasattama 13065030a kṣetrabhūmiṁ dadal loke putra śriyam avāpnuyāt 13065030c ratnabhūmiṁ pradattvā tu kulavaṁśaṁ vivardhayet 13065031a na coṣarāṁ na nirdagdhāṁ mahīṁ dadyāt kathaṁ cana 13065031c na śmaśānaparītāṁ ca na ca pāpaniṣevitām 13065032a pārakye bhūmideśe tu pitr̥̄ṇāṁ nirvapet tu yaḥ 13065032c tad bhūmisvāmipitr̥bhiḥ śrāddhakarma vihanyate 13065033a tasmāt krītvā mahīṁ dadyāt svalpām api vicakṣaṇaḥ 13065033c piṇḍaḥ pitr̥bhyo datto vai tasyāṁ bhavati śāśvataḥ 13065034a aṭavīparvatāś caiva nadītīrthāni yāni ca 13065034c sarvāṇy asvāmikāny āhur na hi tatra parigrahaḥ 13065035a ity etad bhūmidānasya phalam uktaṁ viśāṁ pate 13065035c ataḥ paraṁ tu godānaṁ kīrtayiṣyāmi te ’nagha 13065036a gāvo ’dhikās tapasvibhyo yasmāt sarvebhya eva ca 13065036c tasmān maheśvaro devas tapas tābhiḥ samāsthitaḥ 13065037a brahmaloke vasanty etāḥ somena saha bhārata 13065037c āsāṁ brahmarṣayaḥ siddhāḥ prārthayanti parāṁ gatim 13065038a payasā haviṣā dadhnā śakr̥tāpy atha carmaṇā 13065038c asthibhiś copakurvanti śr̥ṅgair vālaiś ca bhārata 13065039a nāsāṁ śītātapau syātāṁ sadaitāḥ karma kurvate 13065039c na varṣaṁ viṣamaṁ vāpi duḥkham āsāṁ bhavaty uta 13065040a brāhmaṇaiḥ sahitā yānti tasmāt parataraṁ padam 13065040c ekaṁ gobrāhmaṇaṁ tasmāt pravadanti manīṣiṇaḥ 13065041a rantidevasya yajñe tāḥ paśutvenopakalpitāḥ 13065041c tataś carmaṇvatī rājan gocarmabhyaḥ pravartitā 13065042a paśutvāc ca vinirmuktāḥ pradānāyopakalpitāḥ 13065042c tā imā vipramukhyebhyo yo dadāti mahīpate 13065042e nistared āpadaṁ kr̥cchrāṁ viṣamastho ’pi pārthiva 13065043a gavāṁ sahasradaḥ pretya narakaṁ na prapaśyati 13065043c sarvatra vijayaṁ cāpi labhate manujādhipa 13065044a amr̥taṁ vai gavāṁ kṣīram ity āha tridaśādhipaḥ 13065044c tasmād dadāti yo dhenum amr̥taṁ sa prayacchati 13065045a agnīnām avyayaṁ hy etad dhaumyaṁ vedavido viduḥ 13065045c tasmād dadāti yo dhenuṁ sa haumyaṁ saṁprayacchati 13065046a svargo vai mūrtimān eṣa vr̥ṣabhaṁ yo gavāṁ patim 13065046c vipre guṇayute dadyāt sa vai svarge mahīyate 13065047a prāṇā vai prāṇinām ete procyante bharatarṣabha 13065047c tasmād dadāti yo dhenuṁ prāṇān vai sa prayacchati 13065048a gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ 13065048c tasmād dadāti yo dhenuṁ śaraṇaṁ saṁprayacchati 13065049a na vadhārthaṁ pradātavyā na kīnāśe na nāstike 13065049c gojīvine na dātavyā tathā gauḥ puruṣarṣabha 13065050a dadāti tādr̥śānāṁ vai naro gāḥ pāpakarmaṇām 13065050c akṣayaṁ narakaṁ yātīty evam āhur manīṣiṇaḥ 13065051a na kr̥śāṁ pāpavatsāṁ vā vandhyāṁ rogānvitāṁ tathā 13065051c na vyaṅgāṁ na pariśrāntāṁ dadyād gāṁ brāhmaṇāya vai 13065052a daśagosahasradaḥ samyak śakreṇa saha modate 13065052c akṣayām̐l labhate lokān naraḥ śatasahasradaḥ 13065053a ity etad gopradānaṁ ca tiladānaṁ ca kīrtitam 13065053c tathā bhūmipradānaṁ ca śr̥ṇuṣvānne ca bhārata 13065054a annadānaṁ pradhānaṁ hi kaunteya paricakṣate 13065054c annasya hi pradānena rantidevo divaṁ gataḥ 13065055a śrāntāya kṣudhitāyānnaṁ yaḥ prayacchati bhūmipa 13065055c svāyaṁbhuvaṁ mahābhāgaṁ sa paśyati narādhipa 13065056a na hiraṇyair na vāsobhir nāśvadānena bhārata 13065056c prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho 13065057a annaṁ vai paramaṁ dravyam annaṁ śrīś ca parā matā 13065057c annāt prāṇaḥ prabhavati tejo vīryaṁ balaṁ tathā 13065058a sadbhyo dadāti yaś cānnaṁ sadaikāgramanā naraḥ 13065058c na sa durgāṇy avāpnotīty evam āha parāśaraḥ 13065059a arcayitvā yathānyāyaṁ devebhyo ’nnaṁ nivedayet 13065059c yadanno hi naro rājaṁs tadannās tasya devatāḥ 13065060a kaumudyāṁ śuklapakṣe tu yo ’nnadānaṁ karoty uta 13065060c sa saṁtarati durgāṇi pretya cānantyam aśnute 13065061a abhuktvātithaye cānnaṁ prayacched yaḥ samāhitaḥ 13065061c sa vai brahmavidāṁ lokān prāpnuyād bharatarṣabha 13065062a sukr̥cchrām āpadaṁ prāptaś cānnadaḥ puruṣas taret 13065062c pāpaṁ tarati caiveha duṣkr̥taṁ cāpakarṣati 13065063a ity etad annadānasya tiladānasya caiva ha 13065063c bhūmidānasya ca phalaṁ godānasya ca kīrtitam 13066001 yudhiṣṭhira uvāca 13066001a śrutaṁ dānaphalaṁ tāta yat tvayā parikīrtitam 13066001c annaṁ tu te viśeṣeṇa praśastam iha bhārata 13066002a pānīyadānaṁ paramaṁ kathaṁ ceha mahāphalam 13066002c ity etac chrotum icchāmi vistareṇa pitāmaha 13066003 bhīṣma uvāca 13066003a hanta te vartayiṣyāmi yathāvad bharatarṣabha 13066003c gadatas tan mamādyeha śr̥ṇu satyaparākrama 13066003e pānīyadānāt prabhr̥ti sarvaṁ vakṣyāmi te ’nagha 13066004a yad annaṁ yac ca pānīyaṁ saṁpradāyāśnute naraḥ 13066004c na tasmāt paramaṁ dānaṁ kiṁ cid astīti me matiḥ 13066005a annāt prāṇabhr̥tas tāta pravartante hi sarvaśaḥ 13066005c tasmād annaṁ paraṁ loke sarvadāneṣu kathyate 13066006a annād balaṁ ca tejaś ca prāṇināṁ vardhate sadā 13066006c annadānam atas tasmāc chreṣṭham āha prajāpatiḥ 13066007a sāvitryā hy api kaunteya śrutaṁ te vacanaṁ śubham 13066007c yataś caitad yathā caitad devasatre mahāmate 13066008a anne datte nareṇeha prāṇā dattā bhavanty uta 13066008c prāṇadānād dhi paramaṁ na dānam iha vidyate 13066009a śrutaṁ hi te mahābāho lomaśasyāpi tad vacaḥ 13066009c prāṇān dattvā kapotāya yat prāptaṁ śibinā purā 13066010a tāṁ gatiṁ labhate dattvā dvijasyānnaṁ viśāṁ pate 13066010c gatiṁ viśiṣṭāṁ gacchanti prāṇadā iti naḥ śrutam 13066011a annaṁ cāpi prabhavati pānīyāt kurusattama 13066011c nīrajātena hi vinā na kiṁ cit saṁpravartate 13066012a nīrajātaś ca bhagavān somo grahagaṇeśvaraḥ 13066012c amr̥taṁ ca sudhā caiva svāhā caiva vaṣaṭ tathā 13066013a annauṣadhyo mahārāja vīrudhaś ca jalodbhavāḥ 13066013c yataḥ prāṇabhr̥tāṁ prāṇāḥ saṁbhavanti viśāṁ pate 13066014a devānām amr̥taṁ cānnaṁ nāgānāṁ ca sudhā tathā 13066014c pitr̥̄ṇāṁ ca svadhā proktā paśūnāṁ cāpi vīrudhaḥ 13066015a annam eva manuṣyāṇāṁ prāṇān āhur manīṣiṇaḥ 13066015c tac ca sarvaṁ naravyāghra pānīyāt saṁpravartate 13066016a tasmāt pānīyadānād vai na paraṁ vidyate kva cit 13066016c tac ca dadyān naro nityaṁ ya icched bhūtim ātmanaḥ 13066017a dhanyaṁ yaśasyam āyuṣyaṁ jaladānaṁ viśāṁ pate 13066017c śatrūṁś cāpy adhi kaunteya sadā tiṣṭhati toyadaḥ 13066018a sarvakāmān avāpnoti kīrtiṁ caiveha śāśvatīm 13066018c pretya cānantyam āpnoti pāpebhyaś ca pramucyate 13066019a toyado manujavyāghra svargaṁ gatvā mahādyute 13066019c akṣayān samavāpnoti lokān ity abravīn manuḥ 13067001 yudhiṣṭhira uvāca 13067001a tilānāṁ kīdr̥śaṁ dānam atha dīpasya caiva ha 13067001c annānāṁ vāsasāṁ caiva bhūya eva bravīhi me 13067002 bhīṣma uvāca 13067002a atrāpy udāharantīmam itihāsaṁ purātanam 13067002c brāhmaṇasya ca saṁvādaṁ yamasya ca yudhiṣṭhira 13067003a madhyadeśe mahān grāmo brāhmaṇānāṁ babhūva ha 13067003c gaṅgāyamunayor madhye yāmunasya girer adhaḥ 13067004a parṇaśāleti vikhyāto ramaṇīyo narādhipa 13067004c vidvāṁsas tatra bhūyiṣṭhā brāhmaṇāś cāvasaṁs tadā 13067005a atha prāha yamaḥ kaṁ cit puruṣaṁ kr̥ṣṇavāsasam 13067005c raktākṣam ūrdhvaromāṇaṁ kākajaṅghākṣināsikam 13067006a gaccha tvaṁ brāhmaṇagrāmaṁ tato gatvā tam ānaya 13067006c agastyaṁ gotrataś cāpi nāmataś cāpi śarmiṇam 13067007a śame niviṣṭaṁ vidvāṁsam adhyāpakam anādr̥tam 13067007c mā cānyam ānayethās tvaṁ sagotraṁ tasya pārśvataḥ 13067008a sa hi tādr̥gguṇas tena tulyo ’dhyayanajanmanā 13067008c apatyeṣu tathā vr̥tte samastenaiva dhīmatā 13067008e tam ānaya yathoddiṣṭaṁ pūjā kāryā hi tasya me 13067009a sa gatvā pratikūlaṁ tac cakāra yamaśāsanam 13067009c tam ākramyānayām āsa pratiṣiddho yamena yaḥ 13067010a tasmai yamaḥ samutthāya pūjāṁ kr̥tvā ca vīryavān 13067010c provāca nīyatām eṣa so ’nya ānīyatām iti 13067011a evam ukte tu vacane dharmarājena sa dvijaḥ 13067011c uvāca dharmarājānaṁ nirviṇṇo ’dhyayanena vai 13067011e yo me kālo bhavec cheṣas taṁ vaseyam ihācyuta 13067012 yama uvāca 13067012a nāhaṁ kālasya vihitaṁ prāpnomīha kathaṁ cana 13067012c yo hi dharmaṁ carati vai taṁ tu jānāmi kevalam 13067013a gaccha vipra tvam adyaiva ālayaṁ svaṁ mahādyute 13067013c brūhi vā tvaṁ yathā svairaṁ karavāṇi kim ity uta 13067014 brāhmaṇa uvāca 13067014a yat tatra kr̥tvā sumahat puṇyaṁ syāt tad bravīhi me 13067014c sarvasya hi pramāṇaṁ tvaṁ trailokyasyāpi sattama 13067015 yama uvāca 13067015a śr̥ṇu tattvena viprarṣe pradānavidhim uttamam 13067015c tilāḥ paramakaṁ dānaṁ puṇyaṁ caiveha śāśvatam 13067016a tilāś ca saṁpradātavyā yathāśakti dvijarṣabha 13067016c nityadānāt sarvakāmāṁs tilā nirvartayanty uta 13067017a tilāñ śrāddhe praśaṁsanti dānam etad dhy anuttamam 13067017c tān prayacchasva viprebhyo vidhidr̥ṣṭena karmaṇā 13067018a tilā bhakṣayitavyāś ca sadā tv ālabhanaṁ ca taiḥ 13067018c kāryaṁ satatam icchadbhiḥ śreyaḥ sarvātmanā gr̥he 13067019a tathāpaḥ sarvadā deyāḥ peyāś caiva na saṁśayaḥ 13067019c puṣkariṇyas taḍāgāni kūpāṁś caivātra khānayet 13067020a etat sudurlabhataram iha loke dvijottama 13067020c āpo nityaṁ pradeyās te puṇyaṁ hy etad anuttamam 13067021a prapāś ca kāryāḥ pānārthaṁ nityaṁ te dvijasattama 13067021c bhukte ’py atha pradeyaṁ te pānīyaṁ vai viśeṣataḥ 13067022a ity ukte sa tadā tena yamadūtena vai gr̥hān 13067022c nītaś cakāra ca tathā sarvaṁ tad yamaśāsanam 13067023a nītvā taṁ yamadūto ’pi gr̥hītvā śarmiṇaṁ tadā 13067023c yayau sa dharmarājāya nyavedayata cāpi tam 13067024a taṁ dharmarājo dharmajñaṁ pūjayitvā pratāpavān 13067024c kr̥tvā ca saṁvidaṁ tena visasarja yathāgatam 13067025a tasyāpi ca yamaḥ sarvam upadeśaṁ cakāra ha 13067025c pratyetya ca sa tat sarvaṁ cakāroktaṁ yamena tat 13067026a tathā praśaṁsate dīpān yamaḥ pitr̥hitepsayā 13067026c tasmād dīpaprado nityaṁ saṁtārayati vai pitr̥̄n 13067027a dātavyāḥ satataṁ dīpās tasmād bharatasattama 13067027c devānāṁ ca pitr̥̄ṇāṁ ca cakṣuṣy āste matāḥ prabho 13067028a ratnadānaṁ ca sumahat puṇyam uktaṁ janādhipa 13067028c tāni vikrīya yajate brāhmaṇo hy abhayaṁkaraḥ 13067029a yad vai dadāti viprebhyo brāhmaṇaḥ pratigr̥hya vai 13067029c ubhayoḥ syāt tad akṣayyaṁ dātur ādātur eva ca 13067030a yo dadāti sthitaḥ sthityāṁ tādr̥śāya pratigraham 13067030c ubhayor akṣayaṁ dharmaṁ taṁ manuḥ prāha dharmavit 13067031a vāsasāṁ tu pradānena svadāranirato naraḥ 13067031c suvastraś ca suveṣaś ca bhavatīty anuśuśruma 13067032a gāvaḥ suvarṇaṁ ca tathā tilāś caivānuvarṇitāḥ 13067032c bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt 13067033a vivāhāṁś caiva kurvīta putrān utpādayeta ca 13067033c putralābho hi kauravya sarvalābhād viśiṣyate 13068001 yudhiṣṭhira uvāca 13068001a bhūya eva kuruśreṣṭha dānānāṁ vidhim uttamam 13068001c kathayasva mahāprājña bhūmidānaṁ viśeṣataḥ 13068002a pr̥thivīṁ kṣatriyo dadyād brāhmaṇas tāṁ svakarmaṇā 13068002c vidhivat pratigr̥hṇīyān na tv anyo dātum arhati 13068003a sarvavarṇais tu yac chakyaṁ pradātuṁ phalakāṅkṣibhiḥ 13068003c vede vā yat samāmnātaṁ tan me vyākhyātum arhasi 13068004 bhīṣma uvāca 13068004a tulyanāmāni deyāni trīṇi tulyaphalāni ca 13068004c sarvakāmaphalānīha gāvaḥ pr̥thvī sarasvatī 13068005a yo brūyāc cāpi śiṣyāya dharmyāṁ brāhmīṁ sarasvatīm 13068005c pr̥thivīgopradānābhyāṁ sa tulyaṁ phalam aśnute 13068006a tathaiva gāḥ praśaṁsanti na ca deyaṁ tataḥ param 13068006c saṁnikr̥ṣṭaphalās tā hi laghvarthāś ca yudhiṣṭhira 13068006e mātaraḥ sarvabhūtānāṁ gāvaḥ sarvasukhapradāḥ 13068007a vr̥ddhim ākāṅkṣatā nityaṁ gāvaḥ kāryāḥ pradakṣiṇāḥ 13068007c maṅgalāyatanaṁ devyas tasmāt pūjyāḥ sadaiva hi 13068008a pracodanaṁ devakr̥taṁ gavāṁ karmasu vartatām 13068008c pūrvam evākṣaraṁ nānyad abhidheyaṁ kathaṁ cana 13068009a pracāre vā nipāne vā budho nodvejayeta gāḥ 13068009c tr̥ṣitā hy abhivīkṣantyo naraṁ hanyuḥ sabāndhavam 13068010a pitr̥sadmāni satataṁ devatāyatanāni ca 13068010c pūyante śakr̥tā yāsāṁ pūtaṁ kim adhikaṁ tataḥ 13068011a grāsamuṣṭiṁ paragave dadyāt saṁvatsaraṁ tu yaḥ 13068011c akr̥tvā svayam āhāraṁ vrataṁ tat sārvakāmikam 13068012a sa hi putrān yaśorthaṁ ca śriyaṁ cāpy adhigacchati 13068012c nāśayaty aśubhaṁ caiva duḥsvapnaṁ ca vyapohati 13068013 yudhiṣṭhira uvāca 13068013a deyāḥ kiṁlakṣaṇā gāvaḥ kāś cāpi parivarjayet 13068013c kīdr̥śāya pradātavyā na deyāḥ kīdr̥śāya ca 13068014 bhīṣma uvāca 13068014a asadvr̥ttāya pāpāya lubdhāyānr̥tavādine 13068014c havyakavyavyapetāya na deyā gauḥ kathaṁ cana 13068015a bhikṣave bahuputrāya śrotriyāyāhitāgnaye 13068015c dattvā daśagavāṁ dātā lokān āpnoty anuttamān 13068016a yaṁ caiva dharmaṁ kurute tasya puṇyaphalaṁ ca yat 13068016c sarvasyaivāṁśabhāg dātā tannimittaṁ pravr̥ttayaḥ 13068017a yaś cainam utpādayati yaś cainaṁ trāyate bhayāt 13068017c yaś cāsya kurute vr̥ttiṁ sarve te pitaras trayaḥ 13068018a kalmaṣaṁ guruśuśrūṣā hanti māno mahad yaśaḥ 13068018c aputratāṁ trayaḥ putrā avr̥ttiṁ daśa dhenavaḥ 13068019a vedāntaniṣṭhasya bahuśrutasya; prajñānatr̥ptasya jitendriyasya 13068019c śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṁ priyavādinaś ca 13068020a yaḥ kṣudbhayād vai na vikarma kuryān; mr̥dur dāntaś cātitheyaś ca nityam 13068020c vr̥ttiṁ viprāyātisr̥jeta tasmai; yas tulyaśīlaś ca saputradāraḥ 13068021a śubhe pātre ye guṇā gopradāne; tāvān doṣo brāhmaṇasvāpahāre 13068021c sarvāvasthaṁ brāhmaṇasvāpahāro; dārāś caiṣāṁ dūrato varjanīyāḥ 13069001 bhīṣma uvāca 13069001a atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane 13069001c nr̥geṇa sumahat kr̥cchraṁ yad avāptaṁ kurūdvaha 13069002a niviśantyāṁ purā pārtha dvāravatyām iti śrutiḥ 13069002c adr̥śyata mahākūpas tr̥ṇavīrutsamāvr̥taḥ 13069003a prayatnaṁ tatra kurvāṇās tasmāt kūpāj jalārthinaḥ 13069003c śrameṇa mahatā yuktās tasmiṁs toye susaṁvr̥te 13069004a dadr̥śus te mahākāyaṁ kr̥kalāsam avasthitam 13069004c tasya coddharaṇe yatnam akurvaṁs te sahasraśaḥ 13069005a pragrahaiś carmapaṭṭaiś ca taṁ baddhvā parvatopamam 13069005c nāśaknuvan samuddhartuṁ tato jagmur janārdanam 13069006a kham āvr̥tyodapānasya kr̥kalāsaḥ sthito mahān 13069006c tasya nāsti samuddhartety atha kr̥ṣṇe nyavedayan 13069007a sa vāsudevena samuddhr̥taś ca; pr̥ṣṭaś ca kāmān nijagāda rājā 13069007c nr̥gas tadātmānam atho nyavedayat; purātanaṁ yajñasahasrayājinam 13069008a tathā bruvāṇaṁ tu tam āha mādhavaḥ; śubhaṁ tvayā karma kr̥taṁ na pāpakam 13069008c kathaṁ bhavān durgatim īdr̥śīṁ gato; narendra tad brūhi kim etad īdr̥śam 13069009a śataṁ sahasrāṇi śataṁ gavāṁ punaḥ; punaḥ śatāny aṣṭa śatāyutāni 13069009c tvayā purā dattam itīha śuśruma; nr̥pa dvijebhyaḥ kva nu tad gataṁ tava 13069010a nr̥gas tato ’bravīt kr̥ṣṇaṁ brāhmaṇasyāgnihotriṇaḥ 13069010c proṣitasya paribhraṣṭā gaur ekā mama godhane 13069011a gavāṁ sahasre saṁkhyātā tadā sā paśupair mama 13069011c sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā 13069012a apaśyat parimārgaṁś ca tāṁ yāṁ paragr̥he dvijaḥ 13069012c mameyam iti covāca brāhmaṇo yasya sābhavat 13069013a tāv ubhau samanuprāptau vivadantau bhr̥śajvarau 13069013c bhavān dātā bhavān hartety atha tau māṁ tadocatuḥ 13069014a śatena śatasaṁkhyena gavāṁ vinimayena vai 13069014c yāce pratigrahītāraṁ sa tu mām abravīd idam 13069015a deśakālopasaṁpannā dogdhrī kṣāntātivatsalā 13069015c svādukṣīrapradā dhanyā mama nityaṁ niveśane 13069016a kr̥śaṁ ca bharate yā gaur mama putram apastanam 13069016c na sā śakyā mayā hātum ity uktvā sa jagāma ha 13069017a tatas tam aparaṁ vipraṁ yāce vinimayena vai 13069017c gavāṁ śatasahasraṁ vai tatkr̥te gr̥hyatām iti 13069018 brāhmaṇa uvāca 13069018a na rājñāṁ pratigr̥hṇāmi śakto ’haṁ svasya mārgaṇe 13069018c saiva gaur dīyatāṁ śīghraṁ mameti madhusūdana 13069019a rukmam aśvāṁś ca dadato rajataṁ syandanāṁs tathā 13069019c na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ 13069020a etasminn eva kāle tu coditaḥ kāladharmaṇā 13069020c pitr̥lokam ahaṁ prāpya dharmarājam upāgamam 13069021a yamas tu pūjayitvā māṁ tato vacanam abravīt 13069021c nāntaḥ saṁkhyāyate rājaṁs tava puṇyasya karmaṇaḥ 13069022a asti caiva kr̥taṁ pāpam ajñānāt tad api tvayā 13069022c carasva pāpaṁ paścād vā pūrvaṁ vā tvaṁ yathecchasi 13069023a rakṣitāsmīti coktaṁ te pratijñā cānr̥tā tava 13069023c brāhmaṇasvasya cādānaṁ trividhas te vyatikramaḥ 13069024a pūrvaṁ kr̥cchraṁ cariṣye ’haṁ paścāc chubham iti prabho 13069024c dharmarājaṁ bruvann evaṁ patito ’smi mahītale 13069025a aśrauṣaṁ pracyutaś cāhaṁ yamasyoccaiḥ prabhāṣataḥ 13069025c vāsudevaḥ samuddhartā bhavitā te janārdanaḥ 13069026a pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkr̥te 13069026c prāpsyase śāśvatām̐l lokāñ jitān svenaiva karmaṇā 13069027a kūpe ’’tmānam adhaḥśīrṣam apaśyaṁ patitaṁ ca ha 13069027c tiryagyonim anuprāptaṁ na tu mām ajahāt smr̥tiḥ 13069028a tvayā tu tārito ’smy adya kim anyatra tapobalāt 13069028c anujānīhi māṁ kr̥ṣṇa gaccheyaṁ divam adya vai 13069029a anujñātaḥ sa kr̥ṣṇena namaskr̥tya janārdanam 13069029c vimānaṁ divyam āsthāya yayau divam ariṁdama 13069030a tatas tasmin divaṁ prāpte nr̥ge bharatasattama 13069030c vāsudeva imaṁ ślokaṁ jagāda kurunandana 13069031a brāhmaṇasvaṁ na hartavyaṁ puruṣeṇa vijānatā 13069031c brāhmaṇasvaṁ hr̥taṁ hanti nr̥gaṁ brāhmaṇagaur iva 13069032a satāṁ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate 13069032c vimuktaṁ narakāt paśya nr̥gaṁ sādhusamāgamāt 13069033a pradānaṁ phalavat tatra drohas tatra tathāphalaḥ 13069033c apacāraṁ gavāṁ tasmād varjayeta yudhiṣṭhira 13070001 yudhiṣṭhira uvāca 13070001a dattānāṁ phalasaṁprāptiṁ gavāṁ prabrūhi me ’nagha 13070001c vistareṇa mahābāho na hi tr̥pyāmi kathyatām 13070002 bhīṣma uvāca 13070002a atrāpy udāharantīmam itihāsaṁ purātanam 13070002c r̥ṣer uddālaker vākyaṁ nāciketasya cobhayoḥ 13070003a r̥ṣir uddālakir dīkṣām upagamya tataḥ sutam 13070003c tvaṁ mām upacarasveti nāciketam abhāṣata 13070003e samāpte niyame tasmin maharṣiḥ putram abravīt 13070004a upasparśanasaktasya svādhyāyaniratasya ca 13070004c idhmā darbhāḥ sumanasaḥ kalaśaś cābhito jalam 13070004e vismr̥taṁ me tad ādāya nadītīrād ihāvraja 13070005a gatvānavāpya tat sarvaṁ nadīvegasamāplutam 13070005c na paśyāmi tad ity evaṁ pitaraṁ so ’bravīn muniḥ 13070006a kṣutpipāsāśramāviṣṭo munir uddālakis tadā 13070006c yamaṁ paśyeti taṁ putram aśapat sa mahātapāḥ 13070007a tathā sa pitrābhihato vāgvajreṇa kr̥tāñjaliḥ 13070007c prasīdeti bruvann eva gatasattvo ’patad bhuvi 13070008a nāciketaṁ pitā dr̥ṣṭvā patitaṁ duḥkhamūrchitaḥ 13070008c kiṁ mayā kr̥tam ity uktvā nipapāta mahītale 13070009a tasya duḥkhaparītasya svaṁ putram upagūhataḥ 13070009c vyatītaṁ tad ahaḥśeṣaṁ sā cogrā tatra śarvarī 13070010a pitryeṇāśruprapātena nāciketaḥ kurūdvaha 13070010c prāspandacchayane kauśye vr̥ṣṭyā sasyam ivāplutam 13070011a sa paryapr̥cchat taṁ putraṁ ślāghyaṁ pratyāgataṁ punaḥ 13070011c divyair gandhaiḥ samādigdhaṁ kṣīṇasvapnam ivotthitam 13070012a api putra jitā lokāḥ śubhās te svena karmaṇā 13070012c diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṁ vapuḥ 13070013a pratyakṣadarśī sarvasya pitrā pr̥ṣṭo mahātmanā 13070013c anvarthaṁ taṁ pitur madhye maharṣīṇāṁ nyavedayat 13070014a kurvan bhavacchāsanam āśu yāto; hy ahaṁ viśālāṁ ruciraprabhāvām 13070014c vaivasvatīṁ prāpya sabhām apaśyaṁ; sahasraśo yojanahaimabhaumām 13070015a dr̥ṣṭvaiva mām abhimukham āpatantaṁ; gr̥haṁ nivedyāsanam ādideśa 13070015c vaivasvato ’rghyādibhir arhaṇaiś ca; bhavatkr̥te pūjayām āsa māṁ saḥ 13070016a tatas tv ahaṁ taṁ śanakair avocaṁ; vr̥taṁ sadasyair abhipūjyamānam 13070016c prāpto ’smi te viṣayaṁ dharmarāja; lokān arhe yān sma tān me vidhatsva 13070017a yamo ’bravīn māṁ na mr̥to ’si saumya; yamaṁ paśyety āha tu tvāṁ tapasvī 13070017c pitā pradīptāgnisamānatejā; na tac chakyam anr̥taṁ vipra kartum 13070018a dr̥ṣṭas te ’haṁ pratigacchasva tāta; śocaty asau tava dehasya kartā 13070018c dadāmi kiṁ cāpi manaḥpraṇītaṁ; priyātithe tava kāmān vr̥ṇīṣva 13070019a tenaivam uktas tam ahaṁ pratyavocaṁ; prāpto ’smi te viṣayaṁ durnivartyam 13070019c icchāmy ahaṁ puṇyakr̥tāṁ samr̥ddhām̐l; lokān draṣṭuṁ yadi te ’haṁ varārhaḥ 13070020a yānaṁ samāropya tu māṁ sa devo; vāhair yuktaṁ suprabhaṁ bhānumantam 13070020c saṁdarśayām āsa tadā sma lokān; sarvāṁs tadā puṇyakr̥tāṁ dvijendra 13070021a apaśyaṁ tatra veśmāni taijasāni kr̥tātmanām 13070021c nānāsaṁsthānarūpāṇi sarvaratnamayāni ca 13070022a candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca 13070022c anekaśatabhaumāni sāntarjalavanāni ca 13070023a vaiḍūryārkaprakāśāni rūpyarukmamayāni ca 13070023c taruṇādityavarṇāni sthāvarāṇi carāṇi ca 13070024a bhakṣyabhojyamayāñ śailān vāsāṁsi śayanāni ca 13070024c sarvakāmaphalāṁś caiva vr̥kṣān bhavanasaṁsthitān 13070025a nadyo vīthyaḥ sabhā vāpī dīrghikāś caiva sarvaśaḥ 13070025c ghoṣavanti ca yānāni yuktāny eva sahasraśaḥ 13070026a kṣīrasravā vai sarito girīṁś ca; sarpis tathā vimalaṁ cāpi toyam 13070026c vaivasvatasyānumatāṁś ca deśān; adr̥ṣṭapūrvān subahūn apaśyam 13070027a sarvaṁ dr̥ṣṭvā tad ahaṁ dharmarājam; avocaṁ vai prabhaviṣṇuṁ purāṇam 13070027c kṣīrasyaitāḥ sarpiṣaś caiva nadyaḥ; śaśvat srotāḥ kasya bhojyāḥ pradiṣṭāḥ 13070028a yamo ’bravīd viddhi bhojyās tvam etā; ye dātāraḥ sādhavo gorasānām 13070028c anye lokāḥ śāśvatā vītaśokāḥ; samākīrṇā gopradāne ratānām 13070029a na tv evāsāṁ dānamātraṁ praśastaṁ; pātraṁ kālo goviśeṣo vidhiś ca 13070029c jñātvā deyā vipra gavāntaraṁ hi; duḥkhaṁ jñātuṁ pāvakādityabhūtam 13070030a svādhyāyāḍhyo yo ’timātraṁ tapasvī; vaitānastho brāhmaṇaḥ pātram āsām 13070030c kr̥cchrotsr̥ṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ 13070031a tisro rātrīr adbhir upoṣya bhūmau; tr̥ptā gāvas tarpitebhyaḥ pradeyāḥ 13070031c vatsaiḥ prītāḥ suprajāḥ sopacārās; tryahaṁ dattvā gorasair vartitavyam 13070032a dattvā dhenuṁ suvratāṁ kāṁsyadohāṁ; kalyāṇavatsām apalāyinīṁ ca 13070032c yāvanti lomāni bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam 13070033a tathānaḍvāhaṁ brāhmaṇāya pradāya; dāntaṁ dhuryaṁ balavantaṁ yuvānam 13070033c kulānujīvaṁ vīryavantaṁ br̥hantaṁ; bhuṅkte lokān saṁmitān dhenudasya 13070034a goṣu kṣāntaṁ gośaraṇyaṁ kr̥tajñaṁ; vr̥ttiglānaṁ tādr̥śaṁ pātram āhuḥ 13070034c vr̥ttiglāne saṁbhrame vā mahārthe; kr̥ṣyarthe vā homahetoḥ prasūtyām 13070035a gurvarthe vā bālapuṣṭyābhiṣaṅgād; gāvo dātuṁ deśakālo ’viśiṣṭaḥ 13070035c antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caudakāś ca 13070036 nāciketa uvāca 13070036a śrutvā vaivasvatavacas tam ahaṁ punar abruvam 13070036c agomī gopradātr̥̄ṇāṁ kathaṁ lokān nigacchati 13070037a tato yamo ’bravīd dhīmān gopradāne parāṁ gatim 13070037c gopradānānukalpaṁ tu gām r̥te santi gopradāḥ 13070038a alābhe yo gavāṁ dadyād ghr̥tadhenuṁ yatavrataḥ 13070038c tasyaitā ghr̥tavāhinyaḥ kṣarante vatsalā iva 13070039a ghr̥tālābhe ca yo dadyāt tiladhenuṁ yatavrataḥ 13070039c sa durgāt tārito dhenvā kṣīranadyāṁ pramodate 13070040a tilālābhe ca yo dadyāj jaladhenuṁ yatavrataḥ 13070040c sa kāmapravahāṁ śītāṁ nadīm etām upāśnute 13070041a evamādīni me tatra dharmarājo nyadarśayat 13070041c dr̥ṣṭvā ca paramaṁ harṣam avāpam aham acyuta 13070042a nivedaye cāpi priyaṁ bhavatsu; kratur mahān alpadhanapracāraḥ 13070042c prāpto mayā tāta sa matprasūtaḥ; prapatsyate vedavidhipravr̥ttaḥ 13070043a śāpo hy ayaṁ bhavato ’nugrahāya; prāpto mayā yatra dr̥ṣṭo yamo me 13070043c dānavyuṣṭiṁ tatra dr̥ṣṭvā mahārthāṁ; niḥsaṁdigdhaṁ dānadharmāṁś cariṣye 13070044a idaṁ ca mām abravīd dharmarājaḥ; punaḥ punaḥ saṁprahr̥ṣṭo dvijarṣe 13070044c dānena tāta prayato ’bhūḥ sadaiva; viśeṣato gopradānaṁ ca kuryāḥ 13070045a śuddho hy artho nāvamanyaḥ svadharmāt; pātre deyaṁ deśakālopapanne 13070045c tasmād gāvas te nityam eva pradeyā; mā bhūc ca te saṁśayaḥ kaś cid atra 13070046a etāḥ purā adadan nityam eva; śāntātmāno dānapathe niviṣṭāḥ 13070046c tapāṁsy ugrāṇy apratiśaṅkamānās; te vai dānaṁ pradaduś cāpi śaktyā 13070047a kāle śaktyā matsaraṁ varjayitvā; śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ 13070047c dattvā taptvā lokam amuṁ prapannā; dedīpyante puṇyaśīlāś ca nāke 13070048a etad dānaṁ nyāyalabdhaṁ dvijebhyaḥ; pātre dattaṁ prāpaṇīyaṁ parīkṣya 13070048c kāmyāṣṭamyāṁ vartitavyaṁ daśāhaṁ; rasair gavāṁ śakr̥tā prasnavair vā 13070049a vedavratī syād vr̥ṣabhapradātā; vedāvāptir goyugasya pradāne 13070049c tīrthāvāptir goprayuktapradāne; pāpotsargaḥ kapilāyāḥ pradāne 13070050a gām apy ekāṁ kapilāṁ saṁpradāya; nyāyopetāṁ kalmaṣād vipramucyet 13070050c gavāṁ rasāt paramaṁ nāsti kiṁ cid; gavāṁ dānaṁ sumahat tad vadanti 13070051a gāvo lokān dhārayanti kṣarantyo; gāvaś cānnaṁ saṁjanayanti loke 13070051c yas taj jānan na gavāṁ hārdam eti; sa vai gantā nirayaṁ pāpacetāḥ 13070052a yat te dātuṁ gosahasraṁ śataṁ vā; śatārdhaṁ vā daśa vā sādhuvatsāḥ 13070052c apy ekāṁ vā sādhave brāhmaṇāya; sāsyāmuṣmin puṇyatīrthā nadī vai 13070053a prāptyā puṣṭyā lokasaṁrakṣaṇena; gāvas tulyāḥ sūryapādaiḥ pr̥thivyām 13070053c śabdaś caikaḥ saṁtatiś copabhogas; tasmād godaḥ sūrya ivābhibhāti 13070054a guruṁ śiṣyo varayed gopradāne; sa vai vaktā niyataṁ svargadātā 13070054c vidhijñānāṁ sumahān eṣa dharmo; vidhiṁ hy ādyaṁ vidhayaḥ saṁśrayanti 13070055a etad dānaṁ nyāyalabdhaṁ dvijebhyaḥ; pātre dattvā prāpayethāḥ parīkṣya 13070055c tvayy āśaṁsanty amarā mānavāś ca; vayaṁ cāpi prasr̥te puṇyaśīlāḥ 13070056a ity ukto ’haṁ dharmarājñā maharṣe; dharmātmānaṁ śirasābhipraṇamya 13070056c anujñātas tena vaivasvatena; pratyāgamaṁ bhagavatpādamūlam 13071001 yudhiṣṭhira uvāca 13071001a uktaṁ vai gopradānaṁ te nāciketam r̥ṣiṁ prati 13071001c māhātmyam api caivoktam uddeśena gavāṁ prabho 13071002a nr̥geṇa ca yathā duḥkham anubhūtaṁ mahātmanā 13071002c ekāparādhād ajñānāt pitāmaha mahāmate 13071003a dvāravatyāṁ yathā cāsau niviśantyāṁ samuddhr̥taḥ 13071003c mokṣahetur abhūt kr̥ṣṇas tad apy avadhr̥taṁ mayā 13071004a kiṁ tv asti mama saṁdeho gavāṁ lokaṁ prati prabho 13071004c tattvataḥ śrotum icchāmi godā yatra viśanty uta 13071005 bhīṣma uvāca 13071005a atrāpy udāharantīmam itihāsaṁ purātanam 13071005c yathāpr̥cchat padmayonim etad eva śatakratuḥ 13071006 śakra uvāca 13071006a svarlokavāsināṁ lakṣmīm abhibhūya svayā tviṣā 13071006c golokavāsinaḥ paśye vrajataḥ saṁśayo ’tra me 13071007a kīdr̥śā bhagavam̐l lokā gavāṁ tad brūhi me ’nagha 13071007c yān āvasanti dātāra etad icchāmi veditum 13071008a kīdr̥śāḥ kiṁphalāḥ kaḥ svit paramas tatra vai guṇaḥ 13071008c kathaṁ ca puruṣās tatra gacchanti vigatajvarāḥ 13071009a kiyat kālaṁ pradānasya dātā ca phalam aśnute 13071009c kathaṁ bahuvidhaṁ dānaṁ syād alpam api vā katham 13071010a bahvīnāṁ kīdr̥śaṁ dānam alpānāṁ vāpi kīdr̥śam 13071010c adattvā gopradāḥ santi kena vā tac ca śaṁsa me 13071011a kathaṁ ca bahudātā syād alpadātrā samaḥ prabho 13071011c alpapradātā bahudaḥ kathaṁ ca syād iheśvara 13071012a kīdr̥śī dakṣiṇā caiva gopradāne viśiṣyate 13071012c etat tathyena bhagavan mama śaṁsitum arhasi 13072001 brahmovāca 13072001a yo ’yaṁ praśnas tvayā pr̥ṣṭo gopradānādhikāravān 13072001c nāsya praṣṭāsti loke ’smiṁs tvatto ’nyo hi śatakrato 13072002a santi nānāvidhā lokā yāṁs tvaṁ śakra na paśyasi 13072002c paśyāmi yān ahaṁ lokān ekapatnyaś ca yāḥ striyaḥ 13072003a karmabhiś cāpi suśubhaiḥ suvratā r̥ṣayas tathā 13072003c saśarīrā hi tān yānti brāhmaṇāḥ śubhavr̥ttayaḥ 13072004a śarīranyāsamokṣeṇa manasā nirmalena ca 13072004c svapnabhūtāṁś ca tām̐l lokān paśyantīhāpi suvratāḥ 13072005a te tu lokāḥ sahasrākṣa śr̥ṇu yādr̥gguṇānvitāḥ 13072005c na tatra kramate kālo na jarā na ca pāpakam 13072005e tathānyan nāśubhaṁ kiṁ cin na vyādhis tatra na klamaḥ 13072006a yad yac ca gāvo manasā tasmin vāñchanti vāsava 13072006c tat sarvaṁ prāpayanti sma mama pratyakṣadarśanāt 13072006e kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṁś ca bhuñjate 13072007a vāpyaḥ sarāṁsi sarito vividhāni vanāni ca 13072007c gr̥hāṇi parvatāś caiva yāvad dravyaṁ ca kiṁ cana 13072008a manojñaṁ sarvabhūtebhyaḥ sarvaṁ tatra pradr̥śyate 13072008c īdr̥śān viddhi tām̐l lokān nāsti lokas tato ’dhikaḥ 13072009a tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ 13072009c ahaṁkārair virahitā yānti śakra narottamāḥ 13072010a yaḥ sarvamāṁsāni na bhakṣayīta; pumān sadā yāvad antāya yuktaḥ 13072010c mātāpitror arcitā satyayuktaḥ; śuśrūṣitā brāhmaṇānām anindyaḥ 13072011a akrodhano goṣu tathā dvijeṣu; dharme rato guruśuśrūṣakaś ca 13072011c yāvajjīvaṁ satyavr̥tte rataś ca; dāne rato yaḥ kṣamī cāparādhe 13072012a mr̥dur dānto devaparāyaṇaś ca; sarvātithiś cāpi tathā dayāvān 13072012c īdr̥gguṇo mānavaḥ saṁprayāti; lokaṁ gavāṁ śāśvataṁ cāvyayaṁ ca 13072013a na pāradārī paśyati lokam enaṁ; na vai gurughno na mr̥ṣāpralāpī 13072013c sadāpavādī brāhmaṇaḥ śāntavedo; doṣair anyair yaś ca yukto durātmā 13072014a na mitradhruṅ naikr̥tikaḥ kr̥taghnaḥ; śaṭho ’nr̥jur dharmavidveṣakaś ca 13072014c na brahmahā manasāpi prapaśyed; gavāṁ lokaṁ puṇyakr̥tāṁ nivāsam 13072015a etat te sarvam ākhyātaṁ naipuṇena sureśvara 13072015c gopradānaratānāṁ tu phalaṁ śr̥ṇu śatakrato 13072016a dāyādyalabdhair arthair yo gāḥ krītvā saṁprayacchati 13072016c dharmārjitadhanakrītān sa lokān aśnute ’kṣayān 13072017a yo vai dyūte dhanaṁ jitvā gāḥ krītvā saṁprayacchati 13072017c sa divyam ayutaṁ śakra varṣāṇāṁ phalam aśnute 13072018a dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ 13072018c pradattās tāḥ pradātr̥̄ṇāṁ saṁbhavanty akṣayā dhruvāḥ 13072019a pratigr̥hya ca yo dadyād gāḥ suśuddhena cetasā 13072019c tasyāpīhākṣayām̐l lokān dhruvān viddhi śacīpate 13072020a janmaprabhr̥ti satyaṁ ca yo brūyān niyatendriyaḥ 13072020c gurudvijasahaḥ kṣāntas tasya gobhiḥ samā gatiḥ 13072021a na jātu brāhmaṇo vācyo yad avācyaṁ śacīpate 13072021c manasā goṣu na druhyed govr̥ttir gonukampakaḥ 13072022a satye dharme ca niratas tasya śakra phalaṁ śr̥ṇu 13072022c gosahasreṇa samitā tasya dhenur bhavaty uta 13072023a kṣatriyasya guṇair ebhir anvitasya phalaṁ śr̥ṇu 13072023c tasyāpi śatatulyā gaur bhavatīti viniścayaḥ 13072024a vaiśyasyaite yadi guṇās tasya pañcāśataṁ bhavet 13072024c śūdrasyāpi vinītasya caturbhāgaphalaṁ smr̥tam 13072025a etac caivaṁ yo ’nutiṣṭheta yuktaḥ; satyena yukto guruśuśrūṣayā ca 13072025c dāntaḥ kṣānto devatārcī praśāntaḥ; śucir buddho dharmaśīlo ’nahaṁvāk 13072026a mahat phalaṁ prāpnute sa dvijāya; dattvā dogdhrīṁ vidhinānena dhenum 13072026c nityaṁ dadyād ekabhaktaḥ sadā ca; satye sthito guruśuśrūṣitā ca 13072027a vedādhyāyī goṣu yo bhaktimāṁś ca; nityaṁ dr̥ṣṭvā yo ’bhinandeta gāś ca 13072027c ā jātito yaś ca gavāṁ nameta; idaṁ phalaṁ śakra nibodha tasya 13072028a yat syād iṣṭvā rājasūye phalaṁ tu; yat syād iṣṭvā bahunā kāñcanena 13072028c etat tulyaṁ phalam asyāhur agryaṁ; sarve santas tv r̥ṣayo ye ca siddhāḥ 13072029a yo ’graṁ bhaktān kiṁ cid aprāśya dadyād; gobhyo nityaṁ govratī satyavādī 13072029c śānto buddho gosahasrasya puṇyaṁ; saṁvatsareṇāpnuyāt puṇyaśīlaḥ 13072030a ya ekaṁ bhaktam aśnīyād dadyād ekaṁ gavāṁ ca yat 13072030c daśa varṣāṇy anantāni govratī gonukampakaḥ 13072031a ekenaiva ca bhaktena yaḥ krītvā gāṁ prayacchati 13072031c yāvanti tasya proktāni divasāni śatakrato 13072031e tāvac chatānāṁ sa gavāṁ phalam āpnoti śāśvatam 13072032a brāhmaṇasya phalaṁ hīdaṁ kṣatriye ’bhihitaṁ śr̥ṇu 13072032c pañcavārṣikam etat tu kṣatriyasya phalaṁ smr̥tam 13072032e tato ’rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smr̥taḥ 13072033a yaś cātmavikrayaṁ kr̥tvā gāḥ krītvā saṁprayacchati 13072033c yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute 13072033e lomni lomni mahābhāga lokāś cāsyākṣayāḥ smr̥tāḥ 13072034a saṁgrāmeṣv arjayitvā tu yo vai gāḥ saṁprayacchati 13072034c ātmavikrayatulyās tāḥ śāśvatā viddhi kauśika 13072035a alābhe yo gavāṁ dadyāt tiladhenuṁ yatavrataḥ 13072035c durgāt sa tārito dhenvā kṣīranadyāṁ pramodate 13072036a na tv evāsāṁ dānamātraṁ praśastaṁ; pātraṁ kālo goviśeṣo vidhiś ca 13072036c kālajñānaṁ vipra gavāntaraṁ hi; duḥkhaṁ jñātuṁ pāvakādityabhūtam 13072037a svādhyāyāḍhyaṁ śuddhayoniṁ praśāntaṁ; vaitānasthaṁ pāpabhīruṁ kr̥tajñam 13072037c goṣu kṣāntaṁ nātitīkṣṇaṁ śaraṇyaṁ; vr̥ttiglānaṁ tādr̥śaṁ pātram āhuḥ 13072038a vr̥ttiglāne sīdati cātimātraṁ; kr̥ṣyarthaṁ vā homahetoḥ prasūtyām 13072038c gurvarthaṁ vā bālasaṁvr̥ddhaye vā; dhenuṁ dadyād deśakāle viśiṣṭe 13072039a antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caukajāś ca 13072039c kr̥cchrotsr̥ṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ 13072040a balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṁsanti sugandhavatyaḥ 13072040c yathā hi gaṅgā saritāṁ variṣṭhā; tathārjunīnāṁ kapilā variṣṭhā 13072041a tisro rātrīs tv adbhir upoṣya bhūmau; tr̥ptā gāvas tarpitebhyaḥ pradeyāḥ 13072041c vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās; tryahaṁ dattvā gorasair vartitavyam 13072042a dattvā dhenuṁ suvratāṁ sādhuvatsāṁ; kalyāṇavr̥ttām apalāyinīṁ ca 13072042c yāvanti lomāni bhavanti tasyās; tāvanti varṣāṇi vasaty amutra 13072043a tathānaḍvāhaṁ brāhmaṇāyātha dhuryaṁ; dattvā yuvānaṁ balinaṁ vinītam 13072043c halasya voḍhāram anantavīryaṁ; prāpnoti lokān daśadhenudasya 13072044a kāntāre brāhmaṇān gāś ca yaḥ paritrāti kauśika 13072044c kṣemeṇa ca vimucyeta tasya puṇyaphalaṁ śr̥ṇu 13072044e aśvamedhakratos tulyaṁ phalaṁ bhavati śāśvatam 13072045a mr̥tyukāle sahasrākṣa yāṁ vr̥ttim anukāṅkṣate 13072045c lokān bahuvidhān divyān yad vāsya hr̥di vartate 13072046a tat sarvaṁ samavāpnoti karmaṇā tena mānavaḥ 13072046c gobhiś ca samanujñātaḥ sarvatra sa mahīyate 13072047a yas tv etenaiva vidhinā gāṁ vaneṣv anugacchati 13072047c tr̥ṇagomayaparṇāśī niḥspr̥ho niyataḥ śuciḥ 13072048a akāmaṁ tena vastavyaṁ muditena śatakrato 13072048c mama loke suraiḥ sārdhaṁ loke yatrāpi cecchati 13073001 indra uvāca 13073001a jānan yo gām apahared vikrīyād vārthakāraṇāt 13073001c etad vijñātum icchāmi kā nu tasya gatir bhavet 13073002 brahmovāca 13073002a bhakṣārthaṁ vikrayārthaṁ vā ye ’pahāraṁ hi kurvate 13073002c dānārthaṁ vā brāhmaṇāya tatredaṁ śrūyatāṁ phalam 13073003a vikrayārthaṁ hi yo hiṁsyād bhakṣayed vā niraṅkuśaḥ 13073003c ghātayānaṁ hi puruṣaṁ ye ’numanyeyur arthinaḥ 13073004a ghātakaḥ khādako vāpi tathā yaś cānumanyate 13073004c yāvanti tasyā lomāni tāvad varṣāṇi majjati 13073005a ye doṣā yādr̥śāś caiva dvijayajñopaghātake 13073005c vikraye cāpahāre ca te doṣā vai smr̥tāḥ prabho 13073006a apahr̥tya tu yo gāṁ vai brāhmaṇāya prayacchati 13073006c yāvad dāne phalaṁ tasyās tāvan nirayam r̥cchati 13073007a suvarṇaṁ dakṣiṇām āhur gopradāne mahādyute 13073007c suvarṇaṁ paramaṁ hy uktaṁ dakṣiṇārtham asaṁśayam 13073008a gopradānaṁ tārayate sapta pūrvāṁs tathā parān 13073008c suvarṇaṁ dakṣiṇāṁ dattvā tāvad dviguṇam ucyate 13073009a suvarṇaṁ paramaṁ dānaṁ suvarṇaṁ dakṣiṇā parā 13073009c suvarṇaṁ pāvanaṁ śakra pāvanānāṁ paraṁ smr̥tam 13073010a kulānāṁ pāvanaṁ prāhur jātarūpaṁ śatakrato 13073010c eṣā me dakṣiṇā proktā samāsena mahādyute 13073011 bhīṣma uvāca 13073011a etat pitāmahenoktam indrāya bharatarṣabha 13073011c indro daśarathāyāha rāmāyāha pitā tathā 13073012a rāghavo ’pi priyabhrātre lakṣmaṇāya yaśasvine 13073012c r̥ṣibhyo lakṣmaṇenoktam araṇye vasatā vibho 13073013a pāraṁparyāgataṁ cedam r̥ṣayaḥ saṁśitavratāḥ 13073013c durdharaṁ dhārayām āsū rājānaś caiva dhārmikāḥ 13073013e upādhyāyena gaditaṁ mama cedaṁ yudhiṣṭhira 13073014a ya idaṁ brāhmaṇo nityaṁ vaded brāhmaṇasaṁsadi 13073014c yajñeṣu gopradāneṣu dvayor api samāgame 13073015a tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā 13073015c iti brahmā sa bhagavān uvāca parameśvaraḥ 13074001 yudhiṣṭhira uvāca 13074001a visrambhito ’haṁ bhavatā dharmān pravadatā vibho 13074001c pravakṣyāmi tu saṁdehaṁ tan me brūhi pitāmaha 13074002a vratānāṁ kiṁ phalaṁ proktaṁ kīdr̥śaṁ vā mahādyute 13074002c niyamānāṁ phalaṁ kiṁ ca svadhītasya ca kiṁ phalam 13074003a damasyeha phalaṁ kiṁ ca vedānāṁ dhāraṇe ca kim 13074003c adhyāpane phalaṁ kiṁ ca sarvam icchāmi veditum 13074004a apratigrāhake kiṁ ca phalaṁ loke pitāmaha 13074004c tasya kiṁ ca phalaṁ dr̥ṣṭaṁ śrutaṁ yaḥ saṁprayacchati 13074005a svakarmaniratānāṁ ca śūrāṇāṁ cāpi kiṁ phalam 13074005c satye ca kiṁ phalaṁ proktaṁ brahmacarye ca kiṁ phalam 13074006a pitr̥śuśrūṣaṇe kiṁ ca mātr̥śuśrūṣaṇe tathā 13074006c ācāryaguruśuśrūṣāsv anukrośānukampane 13074007a etat sarvam aśeṣeṇa pitāmaha yathātatham 13074007c vettum icchāmi dharmajña paraṁ kautūhalaṁ hi me 13074008 bhīṣma uvāca 13074008a yo vrataṁ vai yathoddiṣṭaṁ tathā saṁpratipadyate 13074008c akhaṇḍaṁ samyag ārabdhaṁ tasya lokāḥ sanātanāḥ 13074009a niyamānāṁ phalaṁ rājan pratyakṣam iha dr̥śyate 13074009c niyamānāṁ kratūnāṁ ca tvayāvāptam idaṁ phalam 13074010a svadhītasyāpi ca phalaṁ dr̥śyate ’mutra ceha ca 13074010c ihaloke ’rthavān nityaṁ brahmaloke ca modate 13074011a damasya tu phalaṁ rājañ śr̥ṇu tvaṁ vistareṇa me 13074011c dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvr̥tāḥ 13074012a yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ 13074012c prārthayanti ca yad dāntā labhante tan na saṁśayaḥ 13074013a yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava 13074013c svarge tathā pramodante tapasā vikrameṇa ca 13074014a dānair yajñaiś ca vividhair yathā dāntāḥ kṣamānvitāḥ 13074014c dātā kupyati no dāntas tasmād dānāt paro damaḥ 13074015a yas tu dadyād akupyan hi tasya lokāḥ sanātanāḥ 13074015c krodho hanti hi yad dānaṁ tasmād dānāt paro damaḥ 13074016a adr̥śyāni mahārāja sthānāny ayutaśo divi 13074016c r̥ṣīṇāṁ sarvalokeṣu yānīto yānti devatāḥ 13074017a damena yāni nr̥pate gacchanti paramarṣayaḥ 13074017c kāmayānā mahat sthānaṁ tasmād dānāt paro damaḥ 13074018a adhyāpakaḥ parikleśād akṣayaṁ phalam aśnute 13074018c vidhivat pāvakaṁ hutvā brahmaloke narādhipa 13074019a adhītyāpi hi yo vedān nyāyavidbhyaḥ prayacchati 13074019c gurukarmapraśaṁsī ca so ’pi svarge mahīyate 13074020a kṣatriyo ’dhyayane yukto yajane dānakarmaṇi 13074020c yuddhe yaś ca paritrātā so ’pi svarge mahīyate 13074021a vaiśyaḥ svakarmanirataḥ pradānāl labhate mahat 13074021c śūdraḥ svakarmanirataḥ svargaṁ śuśrūṣayārcchati 13074022a śūrā bahuvidhāḥ proktās teṣām arthāṁś ca me śr̥ṇu 13074022c śūrānvayānāṁ nirdiṣṭaṁ phalaṁ śūrasya caiva ha 13074023a yajñaśūrā dame śūrāḥ satyaśūrās tathāpare 13074023c yuddhaśūrās tathaivoktā dānaśūrāś ca mānavāḥ 13074024a buddhiśūrās tathaivānye kṣamāśūrās tathāpare 13074024c ārjave ca tathā śūrāḥ śame vartanti mānavāḥ 13074025a tais tais tu niyamaiḥ śūrā bahavaḥ santi cāpare 13074025c vedādhyayanaśūrāś ca śūrāś cādhyāpane ratāḥ 13074026a guruśuśrūṣayā śūrāḥ pitr̥śuśrūṣayāpare 13074026c mātr̥śuśrūṣayā śūrā bhaikṣyaśūrās tathāpare 13074027a sāṁkhyaśūrāś ca bahavo yogaśūrās tathāpare 13074027c araṇye gr̥havāse ca śūrāś cātithipūjane 13074027e sarve yānti parām̐l lokān svakarmaphalanirjitān 13074028a dhāraṇaṁ sarvavedānāṁ sarvatīrthāvagāhanam 13074028c satyaṁ ca bruvato nityaṁ samaṁ vā syān na vā samam 13074029a aśvamedhasahasraṁ ca satyaṁ ca tulayā dhr̥tam 13074029c aśvamedhasahasrād dhi satyam eva viśiṣyate 13074030a satyena sūryas tapati satyenāgniḥ pradīpyate 13074030c satyena māruto vāti sarvaṁ satye pratiṣṭhitam 13074031a satyena devān prīṇāti pitr̥̄n vai brāhmaṇāṁs tathā 13074031c satyam āhuḥ paraṁ dharmaṁ tasmāt satyaṁ na laṅghayet 13074032a munayaḥ satyaniratā munayaḥ satyavikramāḥ 13074032c munayaḥ satyaśapathās tasmāt satyaṁ viśiṣyate 13074032e satyavantaḥ svargaloke modante bharatarṣabha 13074033a damaḥ satyaphalāvāptir uktā sarvātmanā mayā 13074033c asaṁśayaṁ vinītātmā sarvaḥ svarge mahīyate 13074034a brahmacaryasya tu guṇāñ śr̥ṇu me vasudhādhipa 13074034c ā janmamaraṇād yas tu brahmacārī bhaved iha 13074034e na tasya kiṁ cid aprāpyam iti viddhi janādhipa 13074035a bahvyaḥ koṭyas tv r̥ṣīṇāṁ tu brahmaloke vasanty uta 13074035c satye ratānāṁ satataṁ dāntānām ūrdhvaretasām 13074036a brahmacaryaṁ dahed rājan sarvapāpāny upāsitam 13074036c brāhmaṇena viśeṣeṇa brāhmaṇo hy agnir ucyate 13074037a pratyakṣaṁ ca tavāpy etad brāhmaṇeṣu tapasviṣu 13074037c bibheti hi yathā śakro brahmacāripradharṣitaḥ 13074037e tad brahmacaryasya phalam r̥ṣīṇām iha dr̥śyate 13074038a mātāpitroḥ pūjane yo dharmas tam api me śr̥ṇu 13074038c śuśrūṣate yaḥ pitaraṁ na cāsūyet kathaṁ cana 13074038e mātaraṁ vānahaṁvādī gurum ācāryam eva ca 13074039a tasya rājan phalaṁ viddhi svarloke sthānam uttamam 13074039c na ca paśyeta narakaṁ guruśuśrūṣur ātmavān 13075001 yudhiṣṭhira uvāca 13075001a vidhiṁ gavāṁ param ahaṁ śrotum icchāmi tattvataḥ 13075001c yena tāñ śāśvatām̐l lokān akhilān aśnuvīmahi 13075002 bhīṣma uvāca 13075002a na godānāt paraṁ kiṁ cid vidyate vasudhādhipa 13075002c gaur hi nyāyāgatā dattā sadyas tārayate kulam 13075003a satām arthe samyag utpādito yaḥ; sa vai kl̥ptaḥ samyag iṣṭaḥ prajābhyaḥ 13075003c tasmāt pūrvaṁ hy ādikāle pravr̥ttaṁ; gavāṁ dāne śr̥ṇu rājan vidhiṁ me 13075004a purā goṣūpanītāsu goṣu saṁdigdhadarśinā 13075004c māndhātrā prakr̥taṁ praśnaṁ br̥haspatir abhāṣata 13075005a dvijātim abhisatkr̥tya śvaḥ kālam abhivedya ca 13075005c pradānārthe niyuñjīta rohiṇīṁ niyatavrataḥ 13075006a āhvānaṁ ca prayuñjīta samaṅge bahuleti ca 13075006c praviśya ca gavāṁ madhyam imāṁ śrutim udāharet 13075007a gaur me mātā govr̥ṣabhaḥ pitā me; divaṁ śarma jagatī me pratiṣṭhā 13075007c prapadyaivaṁ śarvarīm uṣya goṣu; munir vāṇīm utsr̥jed gopradāne 13075008a sa tām ekāṁ niśāṁ gobhiḥ samasakhyaḥ samavrataḥ 13075008c aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate 13075009a utsr̥ṣṭavr̥ṣavatsā hi pradeyā sūryadarśane 13075009c trividhaṁ pratipattavyam arthavādāśiṣaḥ stavāḥ 13075010a ūrjasvinya ūrjamedhāś ca yajño; garbho ’mr̥tasya jagataś ca pratiṣṭhā 13075010c kṣitau rādhaḥprabhavaḥ śaśvad eva; prājāpatyāḥ sarvam ity arthavādaḥ 13075011a gāvo mamainaḥ praṇudantu sauryās; tathā saumyāḥ svargayānāya santu 13075011c āmnātā me dadatīr āśrayaṁ tu; tathānuktāḥ santu sarvāśiṣo me 13075012a śeṣotsarge karmabhir dehamokṣe; sarasvatyaḥ śreyasi saṁpravr̥ttāḥ 13075012c yūyaṁ nityaṁ puṇyakarmopavāhyā; diśadhvaṁ me gatim iṣṭāṁ prapannāḥ 13075013a yā vai yūyaṁ so ’ham adyaikabhāvo; yuṣmān dattvā cāham ātmapradātā 13075013c manaścyutā manaevopapannāḥ; saṁdhukṣadhvaṁ saumyarūpograrūpāḥ 13075014a evaṁ tasyāgre pūrvam ardhaṁ vadeta; gavāṁ dātā vidhivat pūrvadr̥ṣṭam 13075014c pratibrūyāc cheṣam ardhaṁ dvijātiḥ; pratigr̥hṇan vai gopradāne vidhijñaḥ 13075015a gāṁ dadānīti vaktavyam arghyavastravasupradaḥ 13075015c ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet 13075016a nāma saṁkīrtayet tasyā yathāsaṁkhyottaraṁ sa vai 13075016c phalaṁ ṣaḍviṁśad aṣṭau ca sahasrāṇi ca viṁśatiḥ 13075017a evam etān guṇān vr̥ddhān gavādīnāṁ yathākramam 13075017c gopradātā samāpnoti samastān aṣṭame krame 13075018a godaḥ śīlī nirbhayaś cārghadātā; na syād duḥkhī vasudātā ca kāmī 13075018c ūdhasyoḍhā bhārata yaś ca vidvān; vyākhyātās te vaiṣṇavāś candralokāḥ 13075019a gā vai dattvā govratī syāt trirātraṁ; niśāṁ caikāṁ saṁvaseteha tābhiḥ 13075019c kāmyāṣṭamyāṁ vartitavyaṁ trirātraṁ; rasair vā goḥ śakr̥tā prasnavair vā 13075020a vedavratī syād vr̥ṣabhapradātā; vedāvāptir goyugasya pradāne 13075020c tathā gavāṁ vidhim āsādya yajvā; lokān agryān vindate nāvidhijñaḥ 13075021a kāmān sarvān pārthivān ekasaṁsthān; yo vai dadyāt kāmadughāṁ ca dhenum 13075021c samyak tāḥ syur havyakavyaughavatyas; tāsām ukṣṇāṁ jyāyasāṁ saṁpradānam 13075022a na cāśiṣyāyāvratāyopakuryān; nāśraddadhānāya na vakrabuddhaye 13075022c guhyo hy ayaṁ sarvalokasya dharmo; nemaṁ dharmaṁ yatra tatra prajalpet 13075023a santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu 13075023c yeṣāṁ dānaṁ dīyamānaṁ hy aniṣṭaṁ; nāstikyaṁ cāpy āśrayante hy apuṇyāḥ 13075024a bārhaspatyaṁ vākyam etan niśamya; ye rājāno gopradānāni kr̥tvā 13075024c lokān prāptāḥ puṇyaśīlāḥ suvr̥ttās; tān me rājan kīrtyamānān nibodha 13075025a uśīnaro viṣvagaśvo nr̥gaś ca; bhagīratho viśruto yauvanāśvaḥ 13075025c māndhātā vai mucukundaś ca rājā; bhūridyumno naiṣadhaḥ somakaś ca 13075026a purūravā bharataś cakravartī; yasyānvaye bhāratāḥ sarva eva 13075026c tathā vīro dāśarathiś ca rāmo; ye cāpy anye viśrutāḥ kīrtimantaḥ 13075027a tathā rājā pr̥thukarmā dilīpo; divaṁ prāpto gopradāne vidhijñaḥ 13075027c yajñair dānais tapasā rājadharmair; māndhātābhūd gopradānaiś ca yuktaḥ 13075028a tasmāt pārtha tvam apīmāṁ mayoktāṁ; bārhaspatīṁ bhāratīṁ dhārayasva 13075028c dvijāgryebhyaḥ saṁprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṁ kurūṇām 13075029 vaiśaṁpāyana uvāca 13075029a tathā sarvaṁ kr̥tavān dharmarājo; bhīṣmeṇokto vidhivad gopradāne 13075029c sa māndhātur devadevopadiṣṭaṁ; samyag dharmaṁ dhārayām āsa rājā 13075030a iti nr̥pa satataṁ gavāṁ pradāne; yavaśakalān saha gomayaiḥ pibānaḥ 13075030c kṣititalaśayanaḥ śikhī yatātmā; vr̥ṣa iva rājavr̥ṣas tadā babhūva 13075031a sa nr̥patir abhavat sadaiva tābhyaḥ; prayatamanā hy abhisaṁstuvaṁś ca gā vai 13075031c nr̥padhuri ca na gām ayuṅkta bhūyas; turagavarair agamac ca yatra tatra 13076001 vaiśaṁpāyana uvāca 13076001a tato yudhiṣṭhiro rājā bhūyaḥ śāṁtanavaṁ nr̥pa 13076001c godāne vistaraṁ dhīmān papraccha vinayānvitaḥ 13076002 yudhiṣṭhira uvāca 13076002a gopradāne guṇān samyak punaḥ prabrūhi bhārata 13076002c na hi tr̥pyāmy ahaṁ vīra śr̥ṇvāno ’mr̥tam īdr̥śam 13076003a ity ukto dharmarājena tadā śāṁtanavo nr̥pa 13076003c samyag āha guṇāṁs tasmai gopradānasya kevalān 13076004 bhīṣma uvāca 13076004a vatsalāṁ guṇasaṁpannāṁ taruṇīṁ vastrasaṁvr̥tām 13076004c dattvedr̥śīṁ gāṁ viprāya sarvapāpaiḥ pramucyate 13076005a asuryā nāma te lokā gāṁ dattvā tatra gacchati 13076005c pītodakāṁ jagdhatr̥ṇāṁ naṣṭadugdhāṁ nirindriyām 13076006a jarogrām upayuktārthāṁ jīrṇāṁ kūpam ivājalam 13076006c dattvā tamaḥ praviśati dvijaṁ kleśena yojayet 13076007a duṣṭā ruṣṭā vyādhitā durbalā vā; na dātavyā yāś ca mūlyair adattaiḥ 13076007c kleśair vipraṁ yo ’phalaiḥ saṁyunakti; tasyāvīryāś cāphalāś caiva lokāḥ 13076008a balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṁsanti sugandhavatyaḥ 13076008c yathā hi gaṅgā saritāṁ variṣṭhā; tathārjunīnāṁ kapilā variṣṭhā 13076009 yudhiṣṭhira uvāca 13076009a kasmāt samāne bahulāpradāne; sadbhiḥ praśastaṁ kapilāpradānam 13076009c viśeṣam icchāmi mahānubhāva; śrotuṁ samartho hi bhavān pravaktum 13076010 bhīṣma uvāca 13076010a vr̥ddhānāṁ bruvatāṁ tāta śrutaṁ me yat prabhāṣase 13076010c vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā 13076011a prajāḥ sr̥jeti vyādiṣṭaḥ pūrvaṁ dakṣaḥ svayaṁbhuvā 13076011c asr̥jad vr̥ttim evāgre prajānāṁ hitakāmyayā 13076012a yathā hy amr̥tam āśritya vartayanti divaukasaḥ 13076012c tathā vr̥ttiṁ samāśritya vartayanti prajā vibho 13076013a acarebhyaś ca bhūtebhyaś carāḥ śreṣṭhās tato narāḥ 13076013c brāhmaṇāś ca tataḥ śreṣṭhās teṣu yajñāḥ pratiṣṭhitāḥ 13076014a yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ 13076014c sarve devāḥ pramodante pūrvavr̥ttās tataḥ prajāḥ 13076015a etāny eva tu bhūtāni prākrośan vr̥ttikāṅkṣayā 13076015c vr̥ttidaṁ cānvapadyanta tr̥ṣitāḥ pitr̥mātr̥vat 13076016a itīdaṁ manasā gatvā prajāsargārtham ātmanaḥ 13076016c prajāpatir balādhānam amr̥taṁ prāpibat tadā 13076017a sa gatas tasya tr̥ptiṁ tu gandhaṁ surabhim udgiran 13076017c dadarśodgārasaṁvr̥ttāṁ surabhiṁ mukhajāṁ sutām 13076018a sāsr̥jat saurabheyīs tu surabhir lokamātaraḥ 13076018c suvarṇavarṇāḥ kapilāḥ prajānāṁ vr̥ttidhenavaḥ 13076019a tāsām amr̥tavarṇānāṁ kṣarantīnāṁ samantataḥ 13076019c babhūvāmr̥tajaḥ phenaḥ sravantīnām ivormijaḥ 13076020a sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ 13076020c śirasy avāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ 13076020e lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva 13076021a tat tejas tu tato raudraṁ kapilā gā viśāṁ pate 13076021c nānāvarṇatvam anayan meghān iva divākaraḥ 13076022a yās tu tasmād apakramya somam evābhisaṁśritāḥ 13076022c yathotpannāḥ svavarṇasthās tā nītā nānyavarṇatām 13076023a atha kruddhaṁ mahādevaṁ prajāpatir abhāṣata 13076023c amr̥tenāvasiktas tvaṁ nocchiṣṭaṁ vidyate gavām 13076024a yathā hy amr̥tam ādāya somo viṣyandate punaḥ 13076024c tathā kṣīraṁ kṣaranty etā rohiṇyo ’mr̥tasaṁbhavāḥ 13076025a na duṣyaty anilo nāgnir na suvarṇaṁ na codadhiḥ 13076025c nāmr̥tenāmr̥taṁ pītaṁ vatsapītā na vatsalā 13076026a imām̐l lokān bhariṣyanti haviṣā prasnavena ca 13076026c āsām aiśvaryam aśnīhi sarvāmr̥tamayaṁ śubham 13076027a vr̥ṣabhaṁ ca dadau tasmai saha tābhiḥ prajāpatiḥ 13076027c prasādayām āsa manas tena rudrasya bhārata 13076028a prītaś cāpi mahādevaś cakāra vr̥ṣabhaṁ tadā 13076028c dhvajaṁ ca vāhanaṁ caiva tasmāt sa vr̥ṣabhadhvajaḥ 13076029a tato devair mahādevas tadā paśupatiḥ kr̥taḥ 13076029c īśvaraḥ sa gavāṁ madhye vr̥ṣāṅka iti cocyate 13076030a evam avyagravarṇānāṁ kapilānāṁ mahaujasām 13076030c pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ 13076031a lokajyeṣṭhā lokavr̥ttipravr̥ttā; rudropetāḥ somaviṣyandabhūtāḥ 13076031c saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca; gā vai dattvā sarvakāmapradaḥ syāt 13076032a imaṁ gavāṁ prabhavavidhānam uttamaṁ; paṭhan sadā śucir atimaṅgalapriyaḥ 13076032c vimucyate kalikaluṣeṇa mānavaḥ; priyaṁ sutān paśudhanam āpnuyāt tathā 13076033a havyaṁ kavyaṁ tarpaṇaṁ śāntikarma; yānaṁ vāso vr̥ddhabālasya puṣṭim 13076033c etān sarvān gopradāne guṇān vai; dātā rājann āpnuyād vai sadaiva 13076034 vaiśaṁpāyana uvāca 13076034a pitāmahasyātha niśamya vākyaṁ; rājā saha bhrātr̥bhir ājamīḍhaḥ 13076034c sauvarṇakāṁsyopaduhās tato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ 13076035a tathaiva tebhyo ’bhidadau dvijebhyo; gavāṁ sahasrāṇi śatāni caiva 13076035c yajñān samuddiśya ca dakṣiṇārthe; lokān vijetuṁ paramāṁ ca kīrtim 13077001 bhīṣma uvāca 13077001a etasminn eva kāle tu vasiṣṭham r̥ṣisattamam 13077001c ikṣvākuvaṁśajo rājā saudāso dadatāṁ varaḥ 13077002a sarvalokacaraṁ siddhaṁ brahmakośaṁ sanātanam 13077002c purohitam idaṁ praṣṭum abhivādyopacakrame 13077003 saudāsa uvāca 13077003a trailokye bhagavan kiṁ svit pavitraṁ kathyate ’nagha 13077003c yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam 13077004 bhīṣma uvāca 13077004a tasmai provāca vacanaṁ praṇatāya hitaṁ tadā 13077004c gavām upaniṣad vidvān namaskr̥tya gavāṁ śuciḥ 13077005a gāvaḥ surabhigandhinyas tathā guggulugandhikāḥ 13077005c gāvaḥ pratiṣṭhā bhūtānāṁ gāvaḥ svastyayanaṁ mahat 13077006a gāvo bhūtaṁ bhaviṣyac ca gāvaḥ puṣṭiḥ sanātanī 13077006c gāvo lakṣmyās tathā mūlaṁ goṣu dattaṁ na naśyati 13077006e annaṁ hi satataṁ gāvo devānāṁ paramaṁ haviḥ 13077007a svāhākāravaṣaṭkārau goṣu nityaṁ pratiṣṭhitau 13077007c gāvo yajñasya hi phalaṁ goṣu yajñāḥ pratiṣṭhitāḥ 13077008a sāyaṁ prātaś ca satataṁ homakāle mahāmate 13077008c gāvo dadati vai homyam r̥ṣibhyaḥ puruṣarṣabha 13077009a kāni cid yāni durgāṇi duṣkr̥tāni kr̥tāni ca 13077009c taranti caiva pāpmānaṁ dhenuṁ ye dadati prabho 13077010a ekāṁ ca daśagur dadyād daśa dadyāc ca gośatī 13077010c śataṁ sahasragur dadyāt sarve tulyaphalā hi te 13077011a anāhitāgniḥ śatagur ayajvā ca sahasraguḥ 13077011c samr̥ddho yaś ca kīnāśo nārghyam arhanti te trayaḥ 13077012a kapilāṁ ye prayacchanti savatsāṁ kāṁsyadohanām 13077012c suvratāṁ vastrasaṁvītām ubhau lokau jayanti te 13077013a yuvānam indriyopetaṁ śatena saha yūthapam 13077013c gavendraṁ brāhmaṇendrāya bhūriśr̥ṅgam alaṁkr̥tam 13077014a vr̥ṣabhaṁ ye prayacchanti śrotriyāya paraṁtapa 13077014c aiśvaryaṁ te ’bhijāyante jāyamānāḥ punaḥ punaḥ 13077015a nākīrtayitvā gāḥ supyān nāsmr̥tya punar utpatet 13077015c sāyaṁ prātar namasyec ca gās tataḥ puṣṭim āpnuyāt 13077016a gavāṁ mūtrapurīṣasya nodvijeta kadā cana 13077016c na cāsāṁ māṁsam aśnīyād gavāṁ vyuṣṭiṁ tathāśnute 13077017a gāś ca saṁkīrtayen nityaṁ nāvamanyeta gās tathā 13077017c aniṣṭaṁ svapnam ālakṣya gāṁ naraḥ saṁprakīrtayet 13077018a gomayena sadā snāyād gokarīṣe ca saṁviśet 13077018c śleṣmamūtrapurīṣāṇi pratighātaṁ ca varjayet 13077019a sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṁ diśam 13077019c vāgyataḥ sarpiṣā bhūmau gavāṁ vyuṣṭiṁ tathāśnute 13077020a ghr̥tena juhuyād agniṁ ghr̥tena svasti vācayet 13077020c ghr̥taṁ dadyād ghr̥taṁ prāśed gavāṁ vyuṣṭiṁ tathāśnute 13077021a gomatyā vidyayā dhenuṁ tilānām abhimantrya yaḥ 13077021c rasaratnamayīṁ dadyān na sa śocet kr̥tākr̥te 13077022a gāvo mām upatiṣṭhantu hemaśr̥ṅgāḥ payomucaḥ 13077022c surabhyaḥ saurabheyāś ca saritaḥ sāgaraṁ yathā 13077023a gāvaḥ paśyantu māṁ nityaṁ gāvaḥ paśyāmy ahaṁ tadā 13077023c gāvo ’smākaṁ vayaṁ tāsāṁ yato gāvas tato vayam 13077024a evaṁ rātrau divā caiva sameṣu viṣameṣu ca 13077024c mahābhayeṣu ca naraḥ kīrtayan mucyate bhayāt 13078001 vasiṣṭha uvāca 13078001a śataṁ varṣasahasrāṇāṁ tapas taptaṁ suduścaram 13078001c gobhiḥ pūrvavisr̥ṣṭābhir gacchema śreṣṭhatām iti 13078002a loke ’smin dakṣiṇānāṁ ca sarvāsāṁ vayam uttamāḥ 13078002c bhavema na ca lipyema doṣeṇeti paraṁtapa 13078003a sa eva cetasā tena hato lipyeta sarvadā 13078003c śakr̥tā ca pavitrārthaṁ kurvīran devamānuṣāḥ 13078004a tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca 13078004c pradātāraś ca golokān gaccheyur iti mānada 13078005a tābhyo varaṁ dadau brahmā tapaso ’nte svayaṁ prabhuḥ 13078005c evaṁ bhavatv iti vibhur lokāṁs tārayateti ca 13078006a uttasthuḥ siddhikāmās tā bhūtabhavyasya mātaraḥ 13078006c tapaso ’nte mahārāja gāvo lokaparāyaṇāḥ 13078007a tasmād gāvo mahābhāgāḥ pavitraṁ param ucyate 13078007c tathaiva sarvabhūtānāṁ gāvas tiṣṭhanti mūrdhani 13078008a samānavatsāṁ kapilāṁ dhenuṁ dattvā payasvinīm 13078008c suvratāṁ vastrasaṁvītāṁ brahmaloke mahīyate 13078009a rohiṇīṁ tulyavatsāṁ tu dhenuṁ dattvā payasvinīm 13078009c suvratāṁ vastrasaṁvītāṁ sūryaloke mahīyate 13078010a samānavatsāṁ śabalāṁ dhenuṁ dattvā payasvinīm 13078010c suvratāṁ vastrasaṁvītāṁ somaloke mahīyate 13078011a samānavatsāṁ śvetāṁ tu dhenuṁ dattvā payasvinīm 13078011c suvratāṁ vastrasaṁvītām indraloke mahīyate 13078012a samānavatsāṁ kr̥ṣṇāṁ tu dhenuṁ dattvā payasvinīm 13078012c suvratāṁ vastrasaṁvītām agniloke mahīyate 13078013a samānavatsāṁ dhūmrāṁ tu dhenuṁ dattvā payasvinīm 13078013c suvratāṁ vastrasaṁvītāṁ yāmyaloke mahīyate 13078014a apāṁ phenasavarṇāṁ tu savatsāṁ kāṁsyadohanām 13078014c pradāya vastrasaṁvītāṁ vāruṇaṁ lokam aśnute 13078015a vātareṇusavarṇāṁ tu savatsāṁ kāṁsyadohanām 13078015c pradāya vastrasaṁvītāṁ vāyuloke mahīyate 13078016a hiraṇyavarṇāṁ piṅgākṣīṁ savatsāṁ kāṁsyadohanām 13078016c pradāya vastrasaṁvītāṁ kauberaṁ lokam aśnute 13078017a palāladhūmravarṇāṁ tu savatsāṁ kāṁsyadohanām 13078017c pradāya vastrasaṁvītāṁ pitr̥loke mahīyate 13078018a savatsāṁ pīvarīṁ dattvā śitikaṇṭhām alaṁkr̥tām 13078018c vaiśvadevam asaṁbādhaṁ sthānaṁ śreṣṭhaṁ prapadyate 13078019a samānavatsāṁ gaurīṁ tu dhenuṁ dattvā payasvinīm 13078019c suvratāṁ vastrasaṁvītāṁ vasūnāṁ lokam aśnute 13078020a pāṇḍukambalavarṇāṁ tu savatsāṁ kāṁsyadohanām 13078020c pradāya vastrasaṁvītāṁ sādhyānāṁ lokam aśnute 13078021a vairāṭapr̥ṣṭham ukṣāṇaṁ sarvaratnair alaṁkr̥tam 13078021c pradāya marutāṁ lokān ajarān pratipadyate 13078022a vatsopapannāṁ nīlāṅgāṁ sarvaratnasamanvitām 13078022c gandharvāpsarasāṁ lokān dattvā prāpnoti mānavaḥ 13078023a śitikaṇṭham anaḍvāhaṁ sarvaratnair alaṁkr̥tam 13078023c dattvā prajāpater lokān viśokaḥ pratipadyate 13078024a gopradānarato yāti bhittvā jaladasaṁcayān 13078024c vimānenārkavarṇena divi rājan virājatā 13078025a taṁ cāruveṣāḥ suśroṇyaḥ sahasraṁ varayoṣitaḥ 13078025c ramayanti naraśreṣṭha gopradānarataṁ naram 13078026a vīṇānāṁ vallakīnāṁ ca nūpurāṇāṁ ca śiñjitaiḥ 13078026c hāsaiś ca hariṇākṣīṇāṁ prasuptaḥ pratibodhyate 13078027a yāvanti lomāni bhavanti dhenvās; tāvanti varṣāṇi mahīyate saḥ 13078027c svargāc cyutaś cāpi tato nr̥loke; kule samutpatsyati gomināṁ saḥ 13079001 vasiṣṭha uvāca 13079001a ghr̥takṣīrapradā gāvo ghr̥tayonyo ghr̥todbhavāḥ 13079001c ghr̥tanadyo ghr̥tāvartās tā me santu sadā gr̥he 13079002a ghr̥taṁ me hr̥daye nityaṁ ghr̥taṁ nābhyāṁ pratiṣṭhitam 13079002c ghr̥taṁ sarveṣu gātreṣu ghr̥taṁ me manasi sthitam 13079003a gāvo mamāgrato nityaṁ gāvaḥ pr̥ṣṭhata eva ca 13079003c gāvo me sarvataś caiva gavāṁ madhye vasāmy aham 13079004a ity ācamya japet sāyaṁ prātaś ca puruṣaḥ sadā 13079004c yad ahnā kurute pāpaṁ tasmāt sa parimucyate 13079005a prāsādā yatra sauvarṇā vasor dhārā ca yatra sā 13079005c gandharvāpsaraso yatra tatra yānti sahasradāḥ 13079006a navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṁkulāḥ 13079006c vahanti yatra nadyo vai tatra yānti sahasradāḥ 13079007a gavāṁ śatasahasraṁ tu yaḥ prayacched yathāvidhi 13079007c parām r̥ddhim avāpyātha sa goloke mahīyate 13079008a daśa cobhayataḥ pretya mātāpitroḥ pitāmahān 13079008c dadhāti sukr̥tām̐l lokān punāti ca kulaṁ naraḥ 13079009a dhenvāḥ pramāṇena samapramāṇāṁ; dhenuṁ tilānām api ca pradāya 13079009c pānīyadātā ca yamasya loke; na yātanāṁ kāṁ cid upaiti tatra 13079010a pavitram agryaṁ jagataḥ pratiṣṭhā; divaukasāṁ mātaro ’thāprameyāḥ 13079010c anvālabhed dakṣiṇato vrajec ca; dadyāc ca pātre prasamīkṣya kālam 13079011a dhenuṁ savatsāṁ kapilāṁ bhūriśr̥ṅgāṁ; kāṁsyopadohāṁ vasanottarīyām 13079011c pradāya tāṁ gāhati durvigāhyāṁ; yāmyāṁ sabhāṁ vītabhayo manuṣyaḥ 13079012a surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ 13079012c gāvo mām upatiṣṭhantām iti nityaṁ prakīrtayet 13079013a nātaḥ puṇyataraṁ dānaṁ nātaḥ puṇyataraṁ phalam 13079013c nāto viśiṣṭaṁ lokeṣu bhūtaṁ bhavitum arhati 13079014a tvacā lomnātha śr̥ṅgaiś ca vālaiḥ kṣīreṇa medasā 13079014c yajñaṁ vahanti saṁbhūya kim asty abhyadhikaṁ tataḥ 13079015a yayā sarvam idaṁ vyāptaṁ jagat sthāvarajaṅgamam 13079015c tāṁ dhenuṁ śirasā vande bhūtabhavyasya mātaram 13079016a guṇavacanasamuccayaikadeśo; nr̥vara mayaiṣa gavāṁ prakīrtitas te 13079016c na hi param iha dānam asti gobhyo; bhavanti na cāpi parāyaṇaṁ tathānyat 13079017 bhīṣma uvāca 13079017a param idam iti bhūmipo vicintya; pravaram r̥ṣer vacanaṁ tato mahātmā 13079017c vyasr̥jata niyatātmavān dvijebhyaḥ; subahu ca godhanam āptavāṁś ca lokān 13080001 yudhiṣṭhira uvāca 13080001a pavitrāṇāṁ pavitraṁ yac chreṣṭhaṁ loke ca yad bhavet 13080001c pāvanaṁ paramaṁ caiva tan me brūhi pitāmaha 13080002 bhīṣma uvāca 13080002a gāvo mahārthāḥ puṇyāś ca tārayanti ca mānavān 13080002c dhārayanti prajāś cemāḥ payasā haviṣā tathā 13080003a na hi puṇyatamaṁ kiṁ cid gobhyo bharatasattama 13080003c etāḥ pavitrāḥ puṇyāś ca triṣu lokeṣv anuttamāḥ 13080004a devānām upariṣṭāc ca gāvaḥ prativasanti vai 13080004c dattvā caitā narapate yānti svargaṁ manīṣiṇaḥ 13080005a māndhātā yauvanāśvaś ca yayātir nahuṣas tathā 13080005c gāvo dadantaḥ satataṁ sahasraśatasaṁmitāḥ 13080005e gatāḥ paramakaṁ sthānaṁ devair api sudurlabham 13080006a api cātra purāvr̥ttaṁ kathayiṣyāmi te ’nagha 13080007a r̥ṣīṇām uttamaṁ dhīmān kr̥ṣṇadvaipāyanaṁ śukaḥ 13080007c abhivādyāhnikaṁ kr̥tvā śuciḥ prayatamānasaḥ 13080007e pitaraṁ paripapraccha dr̥ṣṭalokaparāvaram 13080008a ko yajñaḥ sarvayajñānāṁ variṣṭha upalakṣyate 13080008c kiṁ ca kr̥tvā paraṁ svargaṁ prāpnuvanti manīṣiṇaḥ 13080009a kena devāḥ pavitreṇa svargam aśnanti vā vibho 13080009c kiṁ ca yajñasya yajñatvaṁ kva ca yajñaḥ pratiṣṭhitaḥ 13080010a dānānām uttamaṁ kiṁ ca kiṁ ca satram ataḥ param 13080010c pavitrāṇāṁ pavitraṁ ca yat tad brūhi mamānagha 13080011a etac chrutvā tu vacanaṁ vyāsaḥ paramadharmavit 13080011c putrāyākathayat sarvaṁ tattvena bharatarṣabha 13080012 vyāsa uvāca 13080012a gāvaḥ pratiṣṭhā bhūtānāṁ tathā gāvaḥ parāyaṇam 13080012c gāvaḥ puṇyāḥ pavitrāś ca pāvanaṁ dharma eva ca 13080013a pūrvam āsannaśr̥ṅgā vai gāva ity anuśuśrumaḥ 13080013c śr̥ṅgārthe samupāsanta tāḥ kila prabhum avyayam 13080014a tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha 13080014c īpsitaṁ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ 13080015a tāsāṁ śr̥ṅgāṇy ajāyanta yasyā yādr̥ṅ manogatam 13080015c nānāvarṇāḥ śr̥ṅgavantyas tā vyarocanta putraka 13080016a brahmaṇā varadattās tā havyakavyapradāḥ śubhāḥ 13080016c puṇyāḥ pavitrāḥ subhagā divyasaṁsthānalakṣaṇāḥ 13080016e gāvas tejo mahad divyaṁ gavāṁ dānaṁ praśasyate 13080017a ye caitāḥ saṁprayacchanti sādhavo vītamatsarāḥ 13080017c te vai sukr̥tinaḥ proktāḥ sarvadānapradāś ca te 13080017e gavāṁ lokaṁ tathā puṇyam āpnuvanti ca te ’nagha 13080018a yatra vr̥kṣā madhuphalā divyapuṣpaphalopagāḥ 13080018c puṣpāṇi ca sugandhīni divyāni dvijasattama 13080019a sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā 13080019c sarvatra sukhasaṁsparśā niṣpaṅkā nīrajā śubhā 13080020a raktotpalavanaiś caiva maṇidaṇḍair hiraṇmayaiḥ 13080020c taruṇādityasaṁkāśair bhānti tatra jalāśayāḥ 13080021a mahārhamaṇipatraiś ca kāñcanaprabhakesaraiḥ 13080021c nīlotpalavimiśraiś ca sarobhir bahupaṅkajaiḥ 13080022a karavīravanaiḥ phullaiḥ sahasrāvartasaṁvr̥taiḥ 13080022c saṁtānakavanaiḥ phullair vr̥kṣaiś ca samalaṁkr̥tāḥ 13080023a nirmalābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ 13080023c uddhūtapulinās tatra jātarūpaiś ca nimnagāḥ 13080024a sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ 13080024c jātarūpamayaiś cānyair hutāśanasamaprabhaiḥ 13080025a sauvarṇagirayas tatra maṇiratnaśiloccayāḥ 13080025c sarvaratnamayair bhānti śr̥ṅgaiś cārubhir ucchritaiḥ 13080026a nityapuṣpaphalās tatra nagāḥ patrarathākulāḥ 13080026c divyagandharasaiḥ puṣpaiḥ phalaiś ca bharatarṣabha 13080027a ramante puṇyakarmāṇas tatra nityaṁ yudhiṣṭhira 13080027c sarvakāmasamr̥ddhārthā niḥśokā gatamanyavaḥ 13080028a vimāneṣu vicitreṣu ramaṇīyeṣu bhārata 13080028c modante puṇyakarmāṇo viharanto yaśasvinaḥ 13080029a upakrīḍanti tān rājañ śubhāś cāpsarasāṁ gaṇāḥ 13080029c etām̐l lokān avāpnoti gāṁ dattvā vai yudhiṣṭhira 13080030a yāsām adhipatiḥ pūṣā māruto balavān balī 13080030c aiśvarye varuṇo rājā tā māṁ pāntu yugaṁdharāḥ 13080031a surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ 13080031c prājāpatyā iti brahmañ japen nityaṁ yatavrataḥ 13080032a gās tu śuśrūṣate yaś ca samanveti ca sarvaśaḥ 13080032c tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān 13080033a na druhyen manasā cāpi goṣu tā hi sukhapradāḥ 13080033c arcayeta sadā caiva namaskāraiś ca pūjayet 13080033e dāntaḥ prītamanā nityaṁ gavāṁ vyuṣṭiṁ tathāśnute 13080034a yena devāḥ pavitreṇa bhuñjate lokam uttamam 13080034c yat pavitraṁ pavitrāṇāṁ tad ghr̥taṁ śirasā vahet 13080035a ghr̥tena juhuyād agniṁ ghr̥tena svasti vācayet 13080035c ghr̥taṁ prāśed ghr̥taṁ dadyād gavāṁ vyuṣṭiṁ tathāśnute 13080036a tryaham uṣṇaṁ piben mūtraṁ tryaham uṣṇaṁ pibet payaḥ 13080036c gavām uṣṇaṁ payaḥ pītvā tryaham uṣṇaṁ ghr̥taṁ pibet 13080036e tryaham uṣṇaṁ ghr̥taṁ pītvā vāyubhakṣo bhavet tryaham 13080037a nirhr̥taiś ca yavair gobhir māsaṁ prasr̥tayāvakaḥ 13080037c brahmahatyāsamaṁ pāpaṁ sarvam etena śudhyati 13080038a parābhavārthaṁ daityānāṁ devaiḥ śaucam idaṁ kr̥tam 13080038c devatvam api ca prāptāḥ saṁsiddhāś ca mahābalāḥ 13080039a gāvaḥ pavitrāḥ puṇyāś ca pāvanaṁ paramaṁ mahat 13080039c tāś ca dattvā dvijātibhyo naraḥ svargam upāśnute 13080040a gavāṁ madhye śucir bhūtvā gomatīṁ manasā japet 13080040c pūtābhir adbhir ācamya śucir bhavati nirmalaḥ 13080041a agnimadhye gavāṁ madhye brāhmaṇānāṁ ca saṁsadi 13080041c vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ 13080042a adhyāpayerañ śiṣyān vai gomatīṁ yajñasaṁmitām 13080042c trirātropoṣitaḥ śrutvā gomatīṁ labhate varam 13080043a putrakāmaś ca labhate putraṁ dhanam athāpi ca 13080043c patikāmā ca bhartāraṁ sarvakāmāṁś ca mānavaḥ 13080043e gāvas tuṣṭāḥ prayacchanti sevitā vai na saṁśayaḥ 13080044a evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ 13080044c rohiṇya iti jānīhi naitābhyo vidyate param 13080045a ity uktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā 13080045c pūjayām āsa gā nityaṁ tasmāt tvam api pūjaya 13081001 yudhiṣṭhira uvāca 13081001a mayā gavāṁ purīṣaṁ vai śriyā juṣṭam iti śrutam 13081001c etad icchāmy ahaṁ śrotuṁ saṁśayo ’tra hi me mahān 13081002 bhīṣma uvāca 13081002a atrāpy udāharantīmam itihāsaṁ purātanam 13081002c gobhir nr̥peha saṁvādaṁ śriyā bharatasattama 13081003a śrīḥ kr̥tveha vapuḥ kāntaṁ gomadhyaṁ praviveśa ha 13081003c gāvo ’tha vismitās tasyā dr̥ṣṭvā rūpasya saṁpadam 13081004 gāva ūcuḥ 13081004a kāsi devi kuto vā tvaṁ rūpeṇāpratimā bhuvi 13081004c vismitāḥ sma mahābhāge tava rūpasya saṁpadā 13081005a icchāmas tvāṁ vayaṁ jñātuṁ kā tvaṁ kva ca gamiṣyasi 13081005c tattvena ca suvarṇābhe sarvam etad bravīhi naḥ 13081006 śrīr uvāca 13081006a lokakāntāsmi bhadraṁ vaḥ śrīr nāmneha pariśrutā 13081006c mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ 13081007a indro vivasvān somaś ca viṣṇur āpo ’gnir eva ca 13081007c mayābhipannā r̥dhyante r̥ṣayo devatās tathā 13081008a yāṁś ca dviṣāmy ahaṁ gāvas te vinaśyanti sarvaśaḥ 13081008c dharmārthakāmahīnāś ca te bhavanty asukhānvitāḥ 13081009a evaṁprabhāvāṁ māṁ gāvo vijānīta sukhapradām 13081009c icchāmi cāpi yuṣmāsu vastuṁ sarvāsu nityadā 13081009e āgatā prārthayānāhaṁ śrījuṣṭā bhavatānaghāḥ 13081010 gāva ūcuḥ 13081010a adhruvāṁ cañcalāṁ ca tvāṁ sāmānyāṁ bahubhiḥ saha 13081010c na tvām icchāmi bhadraṁ te gamyatāṁ yatra rocate 13081011a vapuṣmantyo vayaṁ sarvāḥ kim asmākaṁ tvayādya vai 13081011c yatreṣṭaṁ gamyatāṁ tatra kr̥takāryā vayaṁ tvayā 13081012 śrīr uvāca 13081012a kim etad vaḥ kṣamaṁ gāvo yan māṁ nehābhyanandatha 13081012c na māṁ saṁprati gr̥hṇītha kasmād vai durlabhāṁ satīm 13081013a satyaś ca lokavādo ’yaṁ loke carati suvratāḥ 13081013c svayaṁ prāpte paribhavo bhavatīti viniścayaḥ 13081014a mahad ugraṁ tapaḥ kr̥tvā māṁ niṣevanti mānavāḥ 13081014c devadānavagandharvāḥ piśācoragarākṣasāḥ 13081015a kṣamam etad dhi vo gāvaḥ pratigr̥hṇīta mām iha 13081015c nāvamanyā hy ahaṁ saumyās trailokye sacarācare 13081016 gāva ūcuḥ 13081016a nāvamanyāmahe devi na tvāṁ paribhavāmahe 13081016c adhruvā calacittāsi tatas tvāṁ varjayāmahe 13081017a bahunātra kim uktena gamyatāṁ yatra vāñchasi 13081017c vapuṣmatyo vayaṁ sarvāḥ kim asmākaṁ tvayānaghe 13081018 śrīr uvāca 13081018a avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ 13081018c pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti 13081019a mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām 13081019c paritrāyantu māṁ nityaṁ bhajamānām aninditām 13081019e mānanāṁ tv aham icchāmi bhavatyaḥ satataṁ śubhāḥ 13081020a apy ekāṅge tu vo vastum icchāmi ca sukutsite 13081020c na vo ’sti kutsitaṁ kiṁ cid aṅgeṣv ālakṣyate ’naghāḥ 13081021a puṇyāḥ pavitrāḥ subhagā mamādeśaṁ prayacchata 13081021c vaseyaṁ yatra cāṅge ’haṁ tan me vyākhyātum arhatha 13081022 bhīṣma uvāca 13081022a evam uktās tu tā gāvaḥ śubhāḥ karuṇavatsalāḥ 13081022c saṁmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa 13081023a avaśyaṁ mānanā kāryā tavāsmābhir yaśasvini 13081023c śakr̥nmūtre nivasa naḥ puṇyam etad dhi naḥ śubhe 13081024 śrīr uvāca 13081024a diṣṭyā prasādo yuṣmābhiḥ kr̥to me ’nugrahātmakaḥ 13081024c evaṁ bhavatu bhadraṁ vaḥ pūjitāsmi sukhapradāḥ 13081025 bhīṣma uvāca 13081025a evaṁ kr̥tvā tu samayaṁ śrīr gobhiḥ saha bhārata 13081025c paśyantīnāṁ tatas tāsāṁ tatraivāntaradhīyata 13081026a etad gośakr̥taḥ putra māhātmyaṁ te ’nuvarṇitam 13081026c māhātmyaṁ ca gavāṁ bhūyaḥ śrūyatāṁ gadato mama 13082001 bhīṣma uvāca 13082001a ye ca gāḥ saṁprayacchanti hutaśiṣṭāśinaś ca ye 13082001c teṣāṁ satrāṇi yajñāś ca nityam eva yudhiṣṭhira 13082002a r̥te dadhighr̥teneha na yajñaḥ saṁpravartate 13082002c tena yajñasya yajñatvam atomūlaṁ ca lakṣyate 13082003a dānānām api sarveṣāṁ gavāṁ dānaṁ praśasyate 13082003c gāvaḥ śreṣṭhāḥ pavitrāś ca pāvanaṁ hy etad uttamam 13082004a puṣṭyartham etāḥ seveta śāntyartham api caiva ha 13082004c payo dadhi ghr̥taṁ yāsāṁ sarvapāpapramocanam 13082005a gāvas tejaḥ paraṁ proktam iha loke paratra ca 13082005c na gobhyaḥ paramaṁ kiṁ cit pavitraṁ puruṣarṣabha 13082006a atrāpy udāharantīmam itihāsaṁ purātanam 13082006c pitāmahasya saṁvādam indrasya ca yudhiṣṭhira 13082007a parābhūteṣu daityeṣu śakre tribhuvaneśvare 13082007c prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ 13082008a atharṣayaḥ sagandharvāḥ kiṁnaroragarākṣasāḥ 13082008c devāsurasuparṇāś ca prajānāṁ patayas tathā 13082008e paryupāsanta kauravya kadā cid vai pitāmaham 13082009a nāradaḥ parvataś caiva viśvāvasuhahāhuhū 13082009c divyatāneṣu gāyantaḥ paryupāsanta taṁ prabhum 13082010a tatra divyāni puṣpāṇi prāvahat pavanas tathā 13082010c ājahrur r̥tavaś cāpi sugandhīni pr̥thak pr̥thak 13082011a tasmin devasamāvāye sarvabhūtasamāgame 13082011c divyavāditrasaṁghuṣṭe divyastrīcāraṇāvr̥te 13082011e indraḥ papraccha deveśam abhivādya praṇamya ca 13082012a devānāṁ bhagavan kasmāl lokeśānāṁ pitāmaha 13082012c upariṣṭād gavāṁ loka etad icchāmi veditum 13082013a kiṁ tapo brahmacaryaṁ vā gobhiḥ kr̥tam iheśvara 13082013c devānām upariṣṭād yad vasanty arajasaḥ sukham 13082014a tataḥ provāca taṁ brahmā śakraṁ balanisūdanam 13082014c avajñātās tvayā nityaṁ gāvo balanisūdana 13082015a tena tvam āsāṁ māhātmyaṁ na vettha śr̥ṇu tat prabho 13082015c gavāṁ prabhāvaṁ paramaṁ māhātmyaṁ ca surarṣabha 13082016a yajñāṅgaṁ kathitā gāvo yajña eva ca vāsava 13082016c etābhiś cāpy r̥te yajño na pravartet kathaṁ cana 13082017a dhārayanti prajāś caiva payasā haviṣā tathā 13082017c etāsāṁ tanayāś cāpi kr̥ṣiyogam upāsate 13082018a janayanti ca dhānyāni bījāni vividhāni ca 13082018c tato yajñāḥ pravartante havyaṁ kavyaṁ ca sarvaśaḥ 13082019a payo dadhi ghr̥taṁ caiva puṇyāś caitāḥ surādhipa 13082019c vahanti vividhān bhārān kṣuttr̥ṣṇāparipīḍitāḥ 13082020a munīṁś ca dhārayantīha prajāś caivāpi karmaṇā 13082020c vāsavākūṭavāhinyaḥ karmaṇā sukr̥tena ca 13082020e upariṣṭāt tato ’smākaṁ vasanty etāḥ sadaiva hi 13082021a etat te kāraṇaṁ śakra nivāsakr̥tam adya vai 13082021c gavāṁ devopariṣṭād dhi samākhyātaṁ śatakrato 13082022a etā hi varadattāś ca varadāś caiva vāsava 13082022c saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ 13082023a yadarthaṁ gā gatāś caiva saurabhyaḥ surasattama 13082023c tac ca me śr̥ṇu kārtsnyena vadato balasūdana 13082024a purā devayuge tāta daityendreṣu mahātmasu 13082024c trīm̐l lokān anuśāsatsu viṣṇau garbhatvam āgate 13082025a adityās tapyamānāyās tapo ghoraṁ suduścaram 13082025c putrārtham amaraśreṣṭha pādenaikena nityadā 13082026a tāṁ tu dr̥ṣṭvā mahādevīṁ tapyamānāṁ mahat tapaḥ 13082026c dakṣasya duhitā devī surabhir nāma nāmataḥ 13082027a atapyata tapo ghoraṁ hr̥ṣṭā dharmaparāyaṇā 13082027c kailāsaśikhare ramye devagandharvasevite 13082028a vyatiṣṭhad ekapādena paramaṁ yogam āsthitā 13082028c daśa varṣasahasrāṇi daśa varṣaśatāni ca 13082029a saṁtaptās tapasā tasyā devāḥ sarṣimahoragāḥ 13082029c tatra gatvā mayā sārdhaṁ paryupāsanta tāṁ śubhām 13082030a athāham abruvaṁ tatra devīṁ tāṁ tapasānvitām 13082030c kimarthaṁ tapyate devi tapo ghoram anindite 13082031a prītas te ’haṁ mahābhāge tapasānena śobhane 13082031c varayasva varaṁ devi dātāsmīti puraṁdara 13082032 surabhy uvāca 13082032a vareṇa bhagavan mahyaṁ kr̥taṁ lokapitāmaha 13082032c eṣa eva varo me ’dya yat prīto ’si mamānagha 13082033 brahmovāca 13082033a tām evaṁ bruvatīṁ devīṁ surabhīṁ tridaśeśvara 13082033c pratyabruvaṁ yad devendra tan nibodha śacīpate 13082034a alobhakāmyayā devi tapasā ca śubhena te 13082034c prasanno ’haṁ varaṁ tasmād amaratvaṁ dadāni te 13082035a trayāṇām api lokānām upariṣṭān nivatsyasi 13082035c matprasādāc ca vikhyāto golokaḥ sa bhaviṣyati 13082036a mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutās tava 13082036c nivatsyanti mahābhāge sarvā duhitaraś ca te 13082037a manasā cintitā bhogās tvayā vai divyamānuṣāḥ 13082037c yac ca svargasukhaṁ devi tat te saṁpatsyate śubhe 13082038a tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ 13082038c na tatra kramate mr̥tyur na jarā na ca pāvakaḥ 13082038e na dainyaṁ nāśubhaṁ kiṁ cid vidyate tatra vāsava 13082039a tatra divyāny araṇyāni divyāni bhavanāni ca 13082039c vimānāni ca yuktāni kāmagāni ca vāsava 13082040a vrataiś ca vividhaiḥ puṇyais tathā tīrthānusevanāt 13082040c tapasā mahatā caiva sukr̥tena ca karmaṇā 13082040e śakyaḥ samāsādayituṁ golokaḥ puṣkarekṣaṇa 13082041a etat te sarvam ākhyātaṁ mayā śakrānupr̥cchate 13082041c na te paribhavaḥ kāryo gavām arinisūdana 13082042 bhīṣma uvāca 13082042a etac chrutvā sahasrākṣaḥ pūjayām āsa nityadā 13082042c gāś cakre bahumānaṁ ca tāsu nityaṁ yudhiṣṭhira 13082043a etat te sarvam ākhyātaṁ pāvanaṁ ca mahādyute 13082043c pavitraṁ paramaṁ cāpi gavāṁ māhātmyam uttamam 13082043e kīrtitaṁ puruṣavyāghra sarvapāpavināśanam 13082044a ya idaṁ kathayen nityaṁ brāhmaṇebhyaḥ samāhitaḥ 13082044c havyakavyeṣu yajñeṣu pitr̥kāryeṣu caiva ha 13082044e sārvakāmikam akṣayyaṁ pitr̥̄ṁs tasyopatiṣṭhati 13082045a goṣu bhaktaś ca labhate yad yad icchati mānavaḥ 13082045c striyo ’pi bhaktā yā goṣu tāś ca kāmān avāpnuyuḥ 13082046a putrārthī labhate putraṁ kanyā patim avāpnuyāt 13082046c dhanārthī labhate vittaṁ dharmārthī dharmam āpnuyāt 13082047a vidyārthī prāpnuyād vidyāṁ sukhārthī prāpnuyāt sukham 13082047c na kiṁ cid durlabhaṁ caiva gavāṁ bhaktasya bhārata 13083001 yudhiṣṭhira uvāca 13083001a uktaṁ pitāmahenedaṁ gavāṁ dānam anuttamam 13083001c viśeṣeṇa narendrāṇām iti dharmam avekṣatām 13083002a rājyaṁ hi satataṁ duḥkham āśramāś ca sudurvidāḥ 13083002c parivāreṇa vai duḥkhaṁ durdharaṁ cākr̥tātmabhiḥ 13083002e bhūyiṣṭhaṁ ca narendrāṇāṁ vidyate na śubhā gatiḥ 13083003a pūyante te ’tra niyataṁ prayacchanto vasuṁdharām 13083003c pūrvaṁ ca kathitā dharmās tvayā me kurunandana 13083004a evam eva gavām uktaṁ pradānaṁ te nr̥geṇa ha 13083004c r̥ṣiṇā nāciketena pūrvam eva nidarśitam 13083005a vedopaniṣade caiva sarvakarmasu dakṣiṇā 13083005c sarvakratuṣu coddiṣṭaṁ bhūmir gāvo ’tha kāñcanam 13083006a tatra śrutis tu paramā suvarṇaṁ dakṣiṇeti vai 13083006c etad icchāmy ahaṁ śrotuṁ pitāmaha yathātatham 13083007a kiṁ suvarṇaṁ kathaṁ jātaṁ kasmin kāle kimātmakam 13083007c kiṁ dānaṁ kiṁ phalaṁ caiva kasmāc ca param ucyate 13083008a kasmād dānaṁ suvarṇasya pūjayanti manīṣiṇaḥ 13083008c kasmāc ca dakṣiṇārthaṁ tad yajñakarmasu śasyate 13083009a kasmāc ca pāvanaṁ śreṣṭhaṁ bhūmer gobhyaś ca kāñcanam 13083009c paramaṁ dakṣiṇārthe ca tad bravīhi pitāmaha 13083010 bhīṣma uvāca 13083010a śr̥ṇu rājann avahito bahukāraṇavistaram 13083010c jātarūpasamutpattim anubhūtaṁ ca yan mayā 13083011a pitā mama mahātejāḥ śaṁtanur nidhanaṁ gataḥ 13083011c tasya ditsur ahaṁ śrāddhaṁ gaṅgādvāram upāgamam 13083012a tatrāgamya pituḥ putra śrāddhakarma samārabham 13083012c mātā me jāhnavī caiva sāhāyyam akarot tadā 13083013a tato ’gratas tapaḥsiddhān upaveśya bahūn r̥ṣīn 13083013c toyapradānāt prabhr̥ti kāryāṇy aham athārabham 13083014a tat samāpya yathoddiṣṭaṁ pūrvakarma samāhitaḥ 13083014c dātuṁ nirvapaṇaṁ samyag yathāvad aham ārabham 13083015a tatas taṁ darbhavinyāsaṁ bhittvā surucirāṅgadaḥ 13083015c pralambābharaṇo bāhur udatiṣṭhad viśāṁ pate 13083016a tam utthitam ahaṁ dr̥ṣṭvā paraṁ vismayam āgamam 13083016c pratigrahītā sākṣān me piteti bharatarṣabha 13083017a tato me punar evāsīt saṁjñā saṁcintya śāstrataḥ 13083017c nāyaṁ vedeṣu vihito vidhir hasta iti prabho 13083017e piṇḍo deyo nareṇeha tato matir abhūn mama 13083018a sākṣān neha manuṣyasya pitaro ’ntarhitāḥ kva cit 13083018c gr̥hṇanti vihitaṁ tv evaṁ piṇḍo deyaḥ kuśeṣv iti 13083019a tato ’haṁ tad anādr̥tya pitur hastanidarśanam 13083019c śāstrapramāṇāt sūkṣmaṁ tu vidhiṁ pārthiva saṁsmaran 13083020a tato darbheṣu tat sarvam adadaṁ bharatarṣabha 13083020c śāstramārgānusāreṇa tad viddhi manujarṣabha 13083021a tataḥ so ’ntarhito bāhuḥ pitur mama narādhipa 13083021c tato māṁ darśayām āsuḥ svapnānte pitaras tadā 13083022a prīyamāṇās tu mām ūcuḥ prītāḥ sma bharatarṣabha 13083022c vijñānena tavānena yan na muhyasi dharmataḥ 13083023a tvayā hi kurvatā śāstraṁ pramāṇam iha pārthiva 13083023c ātmā dharmaḥ śrutaṁ vedāḥ pitaraś ca maharṣibhiḥ 13083024a sākṣāt pitāmaho brahmā guravo ’tha prajāpatiḥ 13083024c pramāṇam upanītā vai sthitiś ca na vicālitā 13083025a tad idaṁ samyag ārabdhaṁ tvayādya bharatarṣabha 13083025c kiṁ tu bhūmer gavāṁ cārthe suvarṇaṁ dīyatām iti 13083026a evaṁ vayaṁ ca dharmaś ca sarve cāsmatpitāmahāḥ 13083026c pāvitā vai bhaviṣyanti pāvanaṁ paramaṁ hi tat 13083027a daśa pūrvān daśa parāṁs tathā saṁtārayanti te 13083027c suvarṇaṁ ye prayacchanti evaṁ me pitaro ’bruvan 13083028a tato ’haṁ vismito rājan pratibuddho viśāṁ pate 13083028c suvarṇadāne ’karavaṁ matiṁ bharatasattama 13083029a itihāsam imaṁ cāpi śr̥ṇu rājan purātanam 13083029c jāmadagnyaṁ prati vibho dhanyam āyuṣyam eva ca 13083030a jāmadagnyena rāmeṇa tīvraroṣānvitena vai 13083030c triḥsaptakr̥tvaḥ pr̥thivī kr̥tā niḥkṣatriyā purā 13083031a tato jitvā mahīṁ kr̥tsnāṁ rāmo rājīvalocanaḥ 13083031c ājahāra kratuṁ vīro brahmakṣatreṇa pūjitam 13083032a vājimedhaṁ mahārāja sarvakāmasamanvitam 13083032c pāvanaṁ sarvabhūtānāṁ tejodyutivivardhanam 13083033a vipāpmāpi sa tejasvī tena kratuphalena vai 13083033c naivātmano ’tha laghutāṁ jāmadagnyo ’bhyagacchata 13083034a sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā 13083034c papracchāgamasaṁpannān r̥ṣīn devāṁś ca bhārgavaḥ 13083035a pāvanaṁ yat paraṁ nr̥̄ṇām ugre karmaṇi vartatām 13083035c tad ucyatāṁ mahābhāgā iti jātaghr̥ṇo ’bravīt 13083036 vasiṣṭha uvāca 13083036a devatās te prayacchanti suvarṇaṁ ye dadaty uta 13083036c agnir hi devatāḥ sarvāḥ suvarṇaṁ ca tadātmakam 13083037a tasmāt suvarṇaṁ dadatā dattāḥ sarvāś ca devatāḥ 13083037c bhavanti puruṣavyāghra na hy ataḥ paramaṁ viduḥ 13083038a bhūya eva ca māhātmyaṁ suvarṇasya nibodha me 13083038c gadato mama viprarṣe sarvaśastrabhr̥tāṁ vara 13083039a mayā śrutam idaṁ pūrvaṁ purāṇe bhr̥gunandana 13083039c prajāpateḥ kathayato manoḥ svāyaṁbhuvasya vai 13083040a śūlapāṇer bhagavato rudrasya ca mahātmanaḥ 13083040c girau himavati śreṣṭhe tadā bhr̥gukulodvaha 13083041a devyā vivāhe nirvr̥tte rudrāṇyā bhr̥gunandana 13083041c samāgame bhagavato devyā saha mahātmanaḥ 13083041e tataḥ sarve samudvignā bhagavantam upāgaman 13083042a te mahādevam āsīnaṁ devīṁ ca varadām umām 13083042c prasādya śirasā sarve rudram ūcur bhr̥gūdvaha 13083043a ayaṁ samāgamo deva devyā saha tavānagha 13083043c tapasvinas tapasvinyā tejasvinyātitejasaḥ 13083043e amoghatejās tvaṁ deva devī ceyam umā tathā 13083044a apatyaṁ yuvayor deva balavad bhavitā prabho 13083044c tan nūnaṁ triṣu lokeṣu na kiṁ cic cheṣayiṣyati 13083045a tad ebhyaḥ praṇatebhyas tvaṁ devebhyaḥ pr̥thulocana 13083045c varaṁ prayaccha lokeśa trailokyahitakāmyayā 13083045e apatyārthaṁ nigr̥hṇīṣva tejo jvalitam uttamam 13083046a iti teṣāṁ kathayatāṁ bhagavān govr̥ṣadhvajaḥ 13083046c evam astv iti devāṁs tān viprarṣe pratyabhāṣata 13083047a ity uktvā cordhvam anayat tad reto vr̥ṣavāhanaḥ 13083047c ūrdhvaretāḥ samabhavat tataḥprabhr̥ti cāpi saḥ 13083048a rudrāṇī tu tataḥ kruddhā prajocchede tathā kr̥te 13083048c devān athābravīt tatra strībhāvāt paruṣaṁ vacaḥ 13083049a yasmād apatyakāmo vai bhartā me vinivartitaḥ 13083049c tasmāt sarve surā yūyam anapatyā bhaviṣyatha 13083050a prajocchedo mama kr̥to yasmād yuṣmābhir adya vai 13083050c tasmāt prajā vaḥ khagamāḥ sarveṣāṁ na bhaviṣyati 13083051a pāvakas tu na tatrāsīc chāpakāle bhr̥gūdvaha 13083051c devā devyās tathā śāpād anapatyās tadābhavan 13083052a rudras tu tejo ’pratimaṁ dhārayām āsa tat tadā 13083052c praskannaṁ tu tatas tasmāt kiṁ cit tatrāpatad bhuvi 13083053a tat papāta tadā cāgnau vavr̥dhe cādbhutopamam 13083053c tejas tejasi saṁpr̥ktam ekayonitvam āgatam 13083054a etasminn eva kāle tu devāḥ śakrapurogamāḥ 13083054c asuras tārako nāma tena saṁtāpitā bhr̥śam 13083055a ādityā vasavo rudrā maruto ’thāśvināv api 13083055c sādhyāś ca sarve saṁtrastā daiteyasya parākramāt 13083056a sthānāni devatānāṁ hi vimānāni purāṇi ca 13083056c r̥ṣīṇām āśramāś caiva babhūvur asurair hr̥tāḥ 13083057a te dīnamanasaḥ sarve devāś ca r̥ṣayaś ca ha 13083057c prajagmuḥ śaraṇaṁ devaṁ brahmāṇam ajaraṁ prabhum 13084001 devā ūcuḥ 13084001a asuras tārako nāma tvayā dattavaraḥ prabho 13084001c surān r̥ṣīṁś ca kliśnāti vadhas tasya vidhīyatām 13084002a tasmād bhayaṁ samutpannam asmākaṁ vai pitāmaha 13084002c paritrāyasva no deva na hy anyā gatir asti naḥ 13084003 brahmovāca 13084003a samo ’haṁ sarvabhūtānām adharmaṁ neha rocaye 13084003c hanyatāṁ tārakaḥ kṣipraṁ surarṣigaṇabādhakaḥ 13084004a vedā dharmāś ca notsādaṁ gaccheyuḥ surasattamāḥ 13084004c vihitaṁ pūrvam evātra mayā vai vyetu vo jvaraḥ 13084005 devā ūcuḥ 13084005a varadānād bhagavato daiteyo balagarvitaḥ 13084005c devair na śakyate hantuṁ sa kathaṁ praśamaṁ vrajet 13084006a sa hi naiva sma devānāṁ nāsurāṇāṁ na rakṣasām 13084006c vadhyaḥ syām iti jagrāha varaṁ tvattaḥ pitāmaha 13084007a devāś ca śaptā rudrāṇyā prajocchede purā kr̥te 13084007c na bhaviṣyati vo ’patyam iti sarvajagatpate 13084008 brahmovāca 13084008a hutāśano na tatrāsīc chāpakāle surottamāḥ 13084008c sa utpādayitāpatyaṁ vadhārthaṁ tridaśadviṣām 13084009a tad vai sarvān atikramya devadānavarākṣasān 13084009c mānuṣān atha gandharvān nāgān atha ca pakṣiṇaḥ 13084010a astreṇāmoghapātena śaktyā taṁ ghātayiṣyati 13084010c yato vo bhayam utpannaṁ ye cānye suraśatravaḥ 13084011a sanātano hi saṁkalpaḥ kāma ity abhidhīyate 13084011c rudrasya tejaḥ praskannam agnau nipatitaṁ ca tat 13084012a tat tejo ’gnir mahad bhūtaṁ dvitīyam iva pāvakam 13084012c vadhārthaṁ devaśatrūṇāṁ gaṅgāyāṁ janayiṣyati 13084013a sa tu nāvāpa taṁ śāpaṁ naṣṭaḥ sa hutabhuk tadā 13084013c tasmād vo bhayahr̥d devāḥ samutpatsyati pāvakiḥ 13084014a anviṣyatāṁ vai jvalanas tathā cādya niyujyatām 13084014c tārakasya vadhopāyaḥ kathito vai mayānaghāḥ 13084015a na hi tejasvināṁ śāpās tejaḥsu prabhavanti vai 13084015c balāny atibalaṁ prāpya nabalāni bhavanti vai 13084016a hanyād avadhyān varadān api caiva tapasvinaḥ 13084016c saṁkalpābhiruciḥ kāmaḥ sanātanatamo ’nalaḥ 13084017a jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ 13084017c hr̥cchayaḥ sarvabhūtānāṁ jyeṣṭho rudrād api prabhuḥ 13084018a anviṣyatāṁ sa tu kṣipraṁ tejorāśir hutāśanaḥ 13084018c sa vo manogataṁ kāmaṁ devaḥ saṁpādayiṣyati 13084019a etad vākyam upaśrutya tato devā mahātmanaḥ 13084019c jagmuḥ saṁsiddhasaṁkalpāḥ paryeṣanto vibhāvasum 13084020a tatas trailokyam r̥ṣayo vyacinvanta suraiḥ saha 13084020c kāṅkṣanto darśanaṁ vahneḥ sarve tadgatamānasāḥ 13084021a pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ 13084021c lokān anvacaran siddhāḥ sarva eva bhr̥gūdvaha 13084021e naṣṭam ātmani saṁlīnaṁ nādhijagmur hutāśanam 13084022a tataḥ saṁjātasaṁtrāsān agner darśanalālasān 13084022c jalecaraḥ klāntamanās tejasāgneḥ pradīpitaḥ 13084022e uvāca devān maṇḍūko rasātalatalotthitaḥ 13084023a rasātalatale devā vasaty agnir iti prabho 13084023c saṁtāpād iha saṁprāptaḥ pāvakaprabhavād aham 13084024a sa saṁsupto jale devā bhagavān havyavāhanaḥ 13084024c apaḥ saṁsr̥jya tejobhis tena saṁtāpitā vayam 13084025a tasya darśanam iṣṭaṁ vo yadi devā vibhāvasoḥ 13084025c tatrainam abhigacchadhvaṁ kāryaṁ vo yadi vahninā 13084026a gamyatāṁ sādhayiṣyāmo vayaṁ hy agnibhayāt surāḥ 13084026c etāvad uktvā maṇḍūkas tvarito jalam āviśat 13084027a hutāśanas tu bubudhe maṇḍūkasyātha paiśunam 13084027c śaśāpa sa tam āsādya na rasān vetsyasīti vai 13084028a taṁ sa saṁyujya śāpena maṇḍūkaṁ pāvako yayau 13084028c anyatra vāsāya vibhur na ca devān adarśayat 13084029a devās tv anugrahaṁ cakrur maṇḍūkānāṁ bhr̥gūdvaha 13084029c yat tac chr̥ṇu mahābāho gadato mama sarvaśaḥ 13084030 devā ūcuḥ 13084030a agniśāpād ajihvāpi rasajñānabahiṣkr̥tāḥ 13084030c sarasvatīṁ bahuvidhāṁ yūyam uccārayiṣyatha 13084031a bilavāsagatāṁś caiva nirādānān acetasaḥ 13084031c gatāsūn api vaḥ śuṣkān bhūmiḥ saṁdhārayiṣyati 13084031e tamogatāyām api ca niśāyāṁ vicariṣyatha 13084032a ity uktvā tāṁs tato devāḥ punar eva mahīm imām 13084032c parīyur jvalanasyārthe na cāvindan hutāśanam 13084033a atha tān dviradaḥ kaś cit surendradviradopamaḥ 13084033c aśvatthastho ’gnir ity evaṁ prāha devān bhr̥gūdvaha 13084034a śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ 13084034c pratīpā bhavatāṁ jihvā bhavitrīti bhr̥gūdvaha 13084035a ity uktvā niḥsr̥to ’śvatthād agnir vāraṇasūcitaḥ 13084035c praviveśa śamīgarbham atha vahniḥ suṣupsayā 13084036a anugrahaṁ tu nāgānāṁ yaṁ cakruḥ śr̥ṇu taṁ prabho 13084036c devā bhr̥gukulaśreṣṭha prītāḥ satyaparākramāḥ 13084037 devā ūcuḥ 13084037a pratīpayā jihvayāpi sarvāhārān kariṣyatha 13084037c vācaṁ coccārayiṣyadhvam uccair avyañjitākṣaram 13084037e ity uktvā punar evāgnim anusasrur divaukasaḥ 13084038a aśvatthān niḥsr̥taś cāgniḥ śamīgarbhagatas tadā 13084038c śukena khyāpito vipra taṁ devāḥ samupādravan 13084039a śaśāpa śukam agnis tu vāgvihīno bhaviṣyasi 13084039c jihvāṁ cāvartayām āsa tasyāpi hutabhuk tadā 13084040a dr̥ṣṭvā tu jvalanaṁ devāḥ śukam ūcur dayānvitāḥ 13084040c bhavitā na tvam atyantaṁ śakune naṣṭavāg iti 13084041a āvr̥ttajihvasya sato vākyaṁ kāntaṁ bhaviṣyati 13084041c bālasyeva pravr̥ddhasya kalam avyaktam adbhutam 13084042a ity uktvā taṁ śamīgarbhe vahnim ālakṣya devatāḥ 13084042c tad evāyatanaṁ cakruḥ puṇyaṁ sarvakriyāsv api 13084043a tataḥprabhr̥ti cāpy agniḥ śamīgarbheṣu dr̥śyate 13084043c utpādane tathopāyam anujagmuś ca mānavāḥ 13084044a āpo rasātale yās tu saṁsr̥ṣṭāś citrabhānunā 13084044c tāḥ parvataprasravaṇair ūṣmāṁ muñcanti bhārgava 13084044e pāvakenādhiśayatā saṁtaptās tasya tejasā 13084045a tato ’gnir devatā dr̥ṣṭvā babhūva vyathitas tadā 13084045c kim āgamanam ity evaṁ tān apr̥cchata pāvakaḥ 13084046a tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ 13084046c tvāṁ niyokṣyāmahe kārye tad bhavān kartum arhati 13084046e kr̥te ca tasmin bhavitā tavāpi sumahān guṇaḥ 13084047 agnir uvāca 13084047a brūta yad bhavatāṁ kāryaṁ sarvaṁ kartāsmi tat surāḥ 13084047c bhavatāṁ hi niyojyo ’haṁ mā vo ’trāstu vicāraṇā 13084048 devā ūcuḥ 13084048a asuras tārako nāma brahmaṇo varadarpitaḥ 13084048c asmān prabādhate vīryād vadhas tasya vidhīyatām 13084049a imān devagaṇāṁs tāta prajāpatigaṇāṁs tathā 13084049c r̥ṣīṁś cāpi mahābhāgān paritrāyasva pāvaka 13084050a apatyaṁ tejasā yuktaṁ pravīraṁ janaya prabho 13084050c yad bhayaṁ no ’surāt tasmān nāśayed dhavyavāhana 13084051a śaptānāṁ no mahādevyā nānyad asti parāyaṇam 13084051c anyatra bhavato vīryaṁ tasmāt trāyasva nas tataḥ 13084052a ity uktaḥ sa tathety uktvā bhagavān havyakavyabhuk 13084052c jagāmātha durādharṣo gaṅgāṁ bhāgīrathīṁ prati 13084053a tayā cāpy abhavan miśro garbhaś cāsyābhavat tadā 13084053c vavr̥dhe sa tadā garbhaḥ kakṣe kr̥ṣṇagatir yathā 13084054a tejasā tasya garbhasya gaṅgā vihvalacetanā 13084054c saṁtāpam agamat tīvraṁ sā soḍhuṁ na śaśāka ha 13084055a āhite jvalanenātha garbhe tejaḥsamanvite 13084055c gaṅgāyām asuraḥ kaś cid bhairavaṁ nādam utsr̥jat 13084056a abuddhāpatitenātha nādena vipulena sā 13084056c vitrastodbhrāntanayanā gaṅgā viplutalocanā 13084056e visaṁjñā nāśakad garbhaṁ saṁdhārayitum ātmanā 13084057a sā tu tejaḥparītāṅgī kampamānā ca jāhnavī 13084057c uvāca vacanaṁ vipra tadā garbhabaloddhatā 13084057e na te śaktāsmi bhagavaṁs tejaso ’sya vidhāraṇe 13084058a vimūḍhāsmi kr̥tānena tathāsvāsthyaṁ kr̥taṁ param 13084058c vihvalā cāsmi bhagavaṁs tejo naṣṭaṁ ca me ’nagha 13084059a dhāraṇe nāsya śaktāhaṁ garbhasya tapatāṁ vara 13084059c utsrakṣye ’ham imaṁ duḥkhān na tu kāmāt kathaṁ cana 13084060a na cetaso ’sti saṁsparśo mama deva vibhāvaso 13084060c āpadarthe hi saṁbandhaḥ susūkṣmo ’pi mahādyute 13084061a yad atra guṇasaṁpannam itaraṁ vā hutāśana 13084061c tvayy eva tad ahaṁ manye dharmādharmau ca kevalau 13084062a tām uvāca tato vahnir dhāryatāṁ dhāryatām ayam 13084062c garbho mattejasā yukto mahāguṇaphalodayaḥ 13084063a śaktā hy asi mahīṁ kr̥tsnāṁ voḍhuṁ dhārayituṁ tathā 13084063c na hi te kiṁ cid aprāpyaṁ madretodhāraṇād r̥te 13084064a sā vahninā vāryamāṇā devaiś cāpi saridvarā 13084064c samutsasarja taṁ garbhaṁ merau girivare tadā 13084065a samarthā dhāraṇe cāpi rudratejaḥpradharṣitā 13084065c nāśakat taṁ tadā garbhaṁ saṁdhārayitum ojasā 13084066a sā samutsr̥jya taṁ duḥkhād dīptavaiśvānaraprabham 13084066c darśayām āsa cāgnis tāṁ tadā gaṅgāṁ bhr̥gūdvaha 13084066e papraccha saritāṁ śreṣṭhāṁ kaccid garbhaḥ sukhodayaḥ 13084067a kīdr̥gvarṇo ’pi vā devi kīdr̥grūpaś ca dr̥śyate 13084067c tejasā kena vā yuktaḥ sarvam etad bravīhi me 13084068 gaṅgovāca 13084068a jātarūpaḥ sa garbho vai tejasā tvam ivānala 13084068c suvarṇo vimalo dīptaḥ parvataṁ cāvabhāsayat 13084069a padmotpalavimiśrāṇāṁ hradānām iva śītalaḥ 13084069c gandho ’sya sa kadambānāṁ tulyo vai tapatāṁ vara 13084070a tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ 13084070c yad dravyaṁ parisaṁsr̥ṣṭaṁ pr̥thivyāṁ parvateṣu vā 13084070e tat sarvaṁ kāñcanībhūtaṁ samantāt pratyadr̥śyata 13084071a paryadhāvata śailāṁś ca nadīḥ prasravaṇāni ca 13084071c vyadīpayat tejasā ca trailokyaṁ sacarācaram 13084072a evaṁrūpaḥ sa bhagavān putras te havyavāhana 13084072c sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ 13084072e evam uktvā tu sā devī tatraivāntaradhīyata 13084073a pāvakaś cāpi tejasvī kr̥tvā kāryaṁ divaukasām 13084073c jagāmeṣṭaṁ tato deśaṁ tadā bhārgavanandana 13084074a etaiḥ karmaguṇair loke nāmāgneḥ parigīyate 13084074c hiraṇyaretā iti vai r̥ṣibhir vibudhais tathā 13084074e pr̥thivī ca tadā devī khyātā vasumatīti vai 13084075a sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ 13084075c divyaṁ śaravaṇaṁ prāpya vavr̥dhe ’dbhutadarśanaḥ 13084076a dadr̥śuḥ kr̥ttikās taṁ tu bālārkasadr̥śadyutim 13084076c jātasnehāś ca taṁ bālaṁ pupuṣuḥ stanyavisravaiḥ 13084077a tataḥ sa kārttikeyatvam avāpa paramadyutiḥ 13084077c skannatvāt skandatāṁ cāpi guhāvāsād guho ’bhavat 13084078a evaṁ suvarṇam utpannam apatyaṁ jātavedasaḥ 13084078c tatra jāmbūnadaṁ śreṣṭhaṁ devānām api bhūṣaṇam 13084079a tataḥprabhr̥ti cāpy etaj jātarūpam udāhr̥tam 13084079c yat suvarṇaṁ sa bhagavān agnir īśaḥ prajāpatiḥ 13084080a pavitrāṇāṁ pavitraṁ hi kanakaṁ dvijasattama 13084080c agnīṣomātmakaṁ caiva jātarūpam udāhr̥tam 13084081a ratnānām uttamaṁ ratnaṁ bhūṣaṇānāṁ tathottamam 13084081c pavitraṁ ca pavitrāṇāṁ maṅgalānāṁ ca maṅgalam 13085001 vasiṣṭha uvāca 13085001a api cedaṁ purā rāma śrutaṁ me brahmadarśanam 13085001c pitāmahasya yadvr̥ttaṁ brahmaṇaḥ paramātmanaḥ 13085002a devasya mahatas tāta vāruṇīṁ bibhratas tanum 13085002c aiśvarye vāruṇe rāma rudrasyeśasya vai prabho 13085003a ājagmur munayaḥ sarve devāś cāgnipurogamāḥ 13085003c yajñāṅgāni ca sarvāṇi vaṣaṭkāraś ca mūrtimān 13085004a mūrtimanti ca sāmāni yajūṁṣi ca sahasraśaḥ 13085004c r̥gvedaś cāgamat tatra padakramavibhūṣitaḥ 13085005a lakṣaṇāni svarāḥ stobhā niruktaṁ svarabhaktayaḥ 13085005c oṁkāraś cāvasan netre nigrahapragrahau tathā 13085006a vedāś ca sopaniṣado vidyā sāvitry athāpi ca 13085006c bhūtaṁ bhavyaṁ bhaviṣyac ca dadhāra bhagavāñ śivaḥ 13085006e juhvac cātmany athātmānaṁ svayam eva tadā prabho 13085007a devapatnyaś ca kanyāś ca devānāṁ caiva mātaraḥ 13085007c ājagmuḥ sahitās tatra tadā bhr̥gukulodvaha 13085008a yajñaṁ paśupateḥ prītā varuṇasya mahātmanaḥ 13085008c svayaṁbhuvas tu tā dr̥ṣṭvā retaḥ samapatad bhuvi 13085009a tasya śukrasya niṣpandāt pāṁsūn saṁgr̥hya bhūmitaḥ 13085009c prāsyat pūṣā karābhyāṁ vai tasminn eva hutāśane 13085010a tatas tasmin saṁpravr̥tte satre jvalitapāvake 13085010c brahmaṇo juhvatas tatra prādurbhāvo babhūva ha 13085011a skannamātraṁ ca tac chukraṁ sruveṇa pratigr̥hya saḥ 13085011c ājyavan mantravac cāpi so ’juhod bhr̥gunandana 13085012a tataḥ saṁjanayām āsa bhūtagrāmaṁ sa vīryavān 13085012c tatas tu tejasas tasmāj jajñe lokeṣu taijasam 13085013a tamasas tāmasā bhāvā vyāpi sattvaṁ tathobhayam 13085013c saguṇas tejaso nityaṁ tamasy ākāśam eva ca 13085014a sarvabhūteṣv atha tathā sattvaṁ tejas tathā tamaḥ 13085014c śukre hute ’gnau tasmiṁs tu prādurāsaṁs trayaḥ prabho 13085015a puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ 13085015c bhr̥g ity eva bhr̥guḥ pūrvam aṅgārebhyo ’ṅgirābhavat 13085016a aṅgārasaṁśrayāc caiva kavir ity aparo ’bhavat 13085016c saha jvālābhir utpanno bhr̥gus tasmād bhr̥guḥ smr̥taḥ 13085017a marīcibhyo marīcis tu mārīcaḥ kaśyapo hy abhūt 13085017c aṅgārebhyo ’ṅgirās tāta vālakhilyāḥ śiloccayāt 13085017e atraivātreti ca vibho jātam atriṁ vadanty api 13085018a tathā bhasmavyapohebhyo brahmarṣigaṇasaṁmitāḥ 13085018c vaikhānasāḥ samutpannās tapaḥśrutaguṇepsavaḥ 13085018e aśruto ’sya samutpannāv aśvinau rūpasaṁmatau 13085019a śeṣāḥ prajānāṁ patayaḥ srotobhyas tasya jajñire 13085019c r̥ṣayo lomakūpebhyaḥ svedāc chando malātmakam 13085020a etasmāt kāraṇād āhur agniṁ sarvās tu devatāḥ 13085020c r̥ṣayaḥ śrutasaṁpannā vedaprāmāṇyadarśanāt 13085021a yāni dārūṇi te māsā niryāsāḥ pakṣasaṁjñitāḥ 13085021c ahorātrā muhūrtās tu pittaṁ jyotiś ca vāruṇam 13085022a raudraṁ lohitam ity āhur lohitāt kanakaṁ smr̥tam 13085022c tan maitram iti vijñeyaṁ dhūmāc ca vasavaḥ smr̥tāḥ 13085023a arciṣo yāś ca te rudrās tathādityā mahāprabhāḥ 13085023c uddiṣṭās te tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ 13085024a ādināthaś ca lokasya tat paraṁ brahma tad dhruvam 13085024c sarvakāmadam ity āhus tatra havyam udāvahat 13085025a tato ’bravīn mahādevo varuṇaḥ paramātmakaḥ 13085025c mama satram idaṁ divyam ahaṁ gr̥hapatis tv iha 13085026a trīṇi pūrvāṇy apatyāni mama tāni na saṁśayaḥ 13085026c iti jānīta khagamā mama yajñaphalaṁ hi tat 13085027 agnir uvāca 13085027a madaṅgebhyaḥ prasūtāni madāśrayakr̥tāni ca 13085027c mamaiva tāny apatyāni varuṇo hy avaśātmakaḥ 13085028a athābravīl lokagurur brahmā lokapitāmahaḥ 13085028c mamaiva tāny apatyāni mama śukraṁ hutaṁ hi tat 13085029a ahaṁ vaktā ca mantrasya hotā śukrasya caiva ha 13085029c yasya bījaṁ phalaṁ tasya śukraṁ cet kāraṇaṁ matam 13085030a tato ’bruvan devagaṇāḥ pitāmaham upetya vai 13085030c kr̥tāñjalipuṭāḥ sarve śirobhir abhivandya ca 13085031a vayaṁ ca bhagavan sarve jagac ca sacarācaram 13085031c tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ 13085031e varuṇaś ceśvaro devo labhatāṁ kāmam īpsitam 13085032a nisargād varuṇaś cāpi brahmaṇo yādasāṁ patiḥ 13085032c jagrāha vai bhr̥guṁ pūrvam apatyaṁ sūryavarcasam 13085033a īśvaro ’ṅgirasaṁ cāgner apatyārthe ’bhyakalpayat 13085033c pitāmahas tv apatyaṁ vai kaviṁ jagrāha tattvavit 13085034a tadā sa vāruṇaḥ khyāto bhr̥guḥ prasavakarmakr̥t 13085034c āgneyas tv aṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ 13085034e bhārgavāṅgirasau loke lokasaṁtānalakṣaṇau 13085035a ete vipravarāḥ sarve prajānāṁ patayas trayaḥ 13085035c sarvaṁ saṁtānam eteṣām idam ity upadhāraya 13085036a bhr̥gos tu putrās tatrāsan sapta tulyā bhr̥gor guṇaiḥ 13085036c cyavano vajraśīrṣaś ca śucir aurvas tathaiva ca 13085037a śukro vareṇyaś ca vibhuḥ savanaś ceti sapta te 13085037c bhārgavā vāruṇāḥ sarve yeṣāṁ vaṁśe bhavān api 13085038a aṣṭau cāṅgirasaḥ putrā vāruṇās te ’py udāhr̥tāḥ 13085038c br̥haspatir utathyaś ca vayasyaḥ śāntir eva ca 13085039a ghoro virūpaḥ saṁvartaḥ sudhanvā cāṣṭamaḥ smr̥taḥ 13085039c ete ’ṣṭāv agnijāḥ sarve jñānaniṣṭhā nirāmayāḥ 13085040a brāhmaṇasya kaveḥ putrā vāruṇās te ’py udāhr̥tāḥ 13085040c aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ 13085041a kaviḥ kāvyaś ca viṣṇuś ca buddhimān uśanās tathā 13085041c bhr̥guś ca virajāś caiva kāśī cograś ca dharmavit 13085042a aṣṭau kavisutā hy ete sarvam ebhir jagat tatam 13085042c prajāpataya ete hi prajānāṁ yair imāḥ prajāḥ 13085043a evam aṅgirasaś caiva kaveś ca prasavānvayaiḥ 13085043c bhr̥goś ca bhr̥guśārdūla vaṁśajaiḥ satataṁ jagat 13085044a varuṇaś cādito vipra jagrāha prabhur īśvaraḥ 13085044c kaviṁ tāta bhr̥guṁ caiva tasmāt tau vāruṇau smr̥tau 13085045a jagrāhāṅgirasaṁ devaḥ śikhī tasmād dhutāśanaḥ 13085045c tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ 13085046a brahmā pitāmahaḥ pūrvaṁ devatābhiḥ prasāditaḥ 13085046c ime naḥ saṁtariṣyanti prajābhir jagadīśvarāḥ 13085047a sarve prajānāṁ patayaḥ sarve cātitapasvinaḥ 13085047c tvatprasādād imaṁ lokaṁ tārayiṣyanti śāśvatam 13085048a tathaiva vaṁśakartāras tava tejovivardhanāḥ 13085048c bhaveyur vedaviduṣaḥ sarve vākpatayas tathā 13085049a devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ 13085049c āpnuvanti tapaś caiva brahmacaryaṁ paraṁ tathā 13085050a sarve hi vayam ete ca tavaiva prasavaḥ prabho 13085050c devānāṁ brāhmaṇānāṁ ca tvaṁ hi kartā pitāmaha 13085051a marīcim āditaḥ kr̥tvā sarve caivātha bhārgavāḥ 13085051c apatyānīti saṁprekṣya kṣamayāma pitāmaha 13085052a te tv anenaiva rūpeṇa prajaniṣyanti vai prajāḥ 13085052c sthāpayiṣyanti cātmānaṁ yugādinidhane tathā 13085053a evam etat purā vr̥ttaṁ tasya yajñe mahātmanaḥ 13085053c devaśreṣṭhasya lokādau vāruṇīṁ bibhratas tanum 13085054a agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ 13085054c agner apatyam etad vai suvarṇam iti dhāraṇā 13085055a agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam 13085055c jāmadagnya pramāṇajñā vedaśrutinidarśanāt 13085056a kuśastambe juhoty agniṁ suvarṇaṁ tatra saṁsthitam 13085056c hute prītikarīm r̥ddhiṁ bhagavāṁs tatra manyate 13085057a tasmād agniparāḥ sarvā devatā iti śuśruma 13085057c brahmaṇo hi prasūto ’gnir agner api ca kāñcanam 13085058a tasmād ye vai prayacchanti suvarṇaṁ dharmadarśinaḥ 13085058c devatās te prayacchanti samastā iti naḥ śrutam 13085059a tasya cātamaso lokā gacchataḥ paramāṁ gatim 13085059c svarloke rājarājyena so ’bhiṣicyeta bhārgava 13085060a ādityodayane prāpte vidhimantrapuraskr̥tam 13085060c dadāti kāñcanaṁ yo vai duḥsvapnaṁ pratihanti saḥ 13085061a dadāty uditamātre yas tasya pāpmā vidhūyate 13085061c madhyāhne dadato rukmaṁ hanti pāpam anāgatam 13085062a dadāti paścimāṁ saṁdhyāṁ yaḥ suvarṇaṁ dhr̥tavrataḥ 13085062c brahmavāyvagnisomānāṁ sālokyam upayāti saḥ 13085063a sendreṣu caiva lokeṣu pratiṣṭhāṁ prāpnute śubhām 13085063c iha loke yaśaḥ prāpya śāntapāpmā pramodate 13085064a tataḥ saṁpadyate ’nyeṣu lokeṣv apratimaḥ sadā 13085064c anāvr̥tagatiś caiva kāmacārī bhavaty uta 13085065a na ca kṣarati tebhyaḥ sa śaśvac caivāpnute mahat 13085065c suvarṇam akṣayaṁ dattvā lokān āpnoti puṣkalān 13085066a yas tu saṁjanayitvāgnim ādityodayanaṁ prati 13085066c dadyād vai vratam uddiśya sarvān kāmān samaśnute 13085067a agnir ity eva tat prāhuḥ pradānaṁ vai sukhāvaham 13085067c yatheṣṭaguṇasaṁpannaṁ pravartakam iti smr̥tam 13085068 bhīṣma uvāca 13085068a ity uktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān 13085068c dadau suvarṇaṁ viprebhyo vyamucyata ca kilbiṣāt 13085069a etat te sarvam ākhyātaṁ suvarṇasya mahīpate 13085069c pradānasya phalaṁ caiva janma cāgnyam anuttamam 13085070a tasmāt tvam api viprebhyaḥ prayaccha kanakaṁ bahu 13085070c dadat suvarṇaṁ nr̥pate kilbiṣād vipramokṣyasi 13086001 yudhiṣṭhira uvāca 13086001a uktāḥ pitāmaheneha suvarṇasya vidhānataḥ 13086001c vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ 13086002a yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam 13086002c sa kathaṁ tārakaḥ prāpto nidhanaṁ tad bravīhi me 13086003a uktaḥ sa devatānāṁ hi avadhya iti pārthiva 13086003c na ca tasyeha te mr̥tyur vistareṇa prakīrtitaḥ 13086004a etad icchāmy ahaṁ śrotuṁ tvattaḥ kurukulodvaha 13086004c kārtsnyena tārakavadhaṁ paraṁ kautūhalaṁ hi me 13086005 bhīṣma uvāca 13086005a vipannakr̥tyā rājendra devatā r̥ṣayas tathā 13086005c kr̥ttikāś codayām āsur apatyabharaṇāya vai 13086006a na devatānāṁ kā cid dhi samarthā jātavedasaḥ 13086006c ekāpi śaktā taṁ garbhaṁ saṁdhārayitum ojasā 13086007a ṣaṇṇāṁ tāsāṁ tataḥ prītaḥ pāvako garbhadhāraṇāt 13086007c svena tejovisargeṇa vīryeṇa parameṇa ca 13086008a tās tu ṣaṭ kr̥ttikā garbhaṁ pupuṣur jātavedasaḥ 13086008c ṣaṭsu vartmasu tejo ’gneḥ sakalaṁ nihitaṁ prabho 13086009a tatas tā vardhamānasya kumārasya mahātmanaḥ 13086009c tejasābhiparītāṅgyo na kva cic charma lebhire 13086010a tatas tejaḥparītāṅgyaḥ sarvāḥ kāla upasthite 13086010c samaṁ garbhaṁ suṣuvire kr̥ttikās tā nararṣabha 13086011a tatas taṁ ṣaḍadhiṣṭhānaṁ garbham ekatvam āgatam 13086011c pr̥thivī pratijagrāha kāntīpurasamīpataḥ 13086012a sa garbho divyasaṁsthāno dīptimān pāvakaprabhaḥ 13086012c divyaṁ śaravaṇaṁ prāpya vavr̥dhe priyadarśanaḥ 13086013a dadr̥śuḥ kr̥ttikās taṁ tu bālaṁ vahnisamadyutim 13086013c jātasnehāś ca sauhārdāt pupuṣuḥ stanyavisravaiḥ 13086014a abhavat kārttikeyaḥ sa trailokye sacarācare 13086014c skannatvāt skandatāṁ cāpa guhāvāsād guho ’bhavat 13086015a tato devās trayastriṁśad diśaś ca sadigīśvarāḥ 13086015c rudro dhātā ca viṣṇuś ca yajñaḥ pūṣāryamā bhagaḥ 13086016a aṁśo mitraś ca sādhyāś ca vasavo vāsavo ’śvinau 13086016c āpo vāyur nabhaś candro nakṣatrāṇi grahā raviḥ 13086017a pr̥thag bhūtāni cānyāni yāni devārpaṇāni vai 13086017c ājagmus tatra taṁ draṣṭuṁ kumāraṁ jvalanātmajam 13086017e r̥ṣayas tuṣṭuvuś caiva gandharvāś ca jagus tathā 13086018a ṣaḍānanaṁ kumāraṁ taṁ dviṣaḍakṣaṁ dvijapriyam 13086018c pīnāṁsaṁ dvādaśabhujaṁ pāvakādityavarcasam 13086019a śayānaṁ śaragulmasthaṁ dr̥ṣṭvā devāḥ saharṣibhiḥ 13086019c lebhire paramaṁ harṣaṁ menire cāsuraṁ hatam 13086020a tato devāḥ priyāṇy asya sarva eva samācaran 13086020c krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṁś ca ha 13086021a suparṇo ’sya dadau patraṁ mayūraṁ citrabarhiṇam 13086021c rākṣasāś ca dadus tasmai varāhamahiṣāv ubhau 13086022a kukkuṭaṁ cāgnisaṁkāśaṁ pradadau varuṇaḥ svayam 13086022c candramāḥ pradadau meṣam ādityo rucirāṁ prabhām 13086023a gavāṁ mātā ca gā devī dadau śatasahasraśaḥ 13086023c chāgam agnir guṇopetam ilā puṣpaphalaṁ bahu 13086024a sudhanvā śakaṭaṁ caiva rathaṁ cāmitakūbaram 13086024c varuṇo vāruṇān divyān bhujaṁgān pradadau śubhān 13086024e siṁhān surendro vyāghrāṁś ca dvīpino ’nyāṁś ca daṁṣṭriṇaḥ 13086025a śvāpadāṁś ca bahūn ghorāṁś chatrāṇi vividhāni ca 13086025c rākṣasāsurasaṁghāś ca ye ’nujagmus tam īśvaram 13086026a vardhamānaṁ tu taṁ dr̥ṣṭvā prārthayām āsa tārakaḥ 13086026c upāyair bahubhir hantuṁ nāśakac cāpi taṁ vibhum 13086027a senāpatyena taṁ devāḥ pūjayitvā guhālayam 13086027c śaśaṁsur viprakāraṁ taṁ tasmai tārakakāritam 13086028a sa vivr̥ddho mahāvīryo devasenāpatiḥ prabhuḥ 13086028c jaghānāmoghayā śaktyā dānavaṁ tārakaṁ guhaḥ 13086029a tena tasmin kumāreṇa krīḍatā nihate ’sure 13086029c surendraḥ sthāpito rājye devānāṁ punar īśvaraḥ 13086030a sa senāpatir evātha babhau skandaḥ pratāpavān 13086030c īśo goptā ca devānāṁ priyakr̥c chaṁkarasya ca 13086031a hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ 13086031c sadā kumāro devānāṁ senāpatyam avāptavān 13086032a tasmāt suvarṇaṁ maṅgalyaṁ ratnam akṣayyam uttamam 13086032c sahajaṁ kārttikeyasya vahnes tejaḥ paraṁ matam 13086033a evaṁ rāmāya kauravya vasiṣṭho ’kathayat purā 13086033c tasmāt suvarṇadānāya prayatasva narādhipa 13086034a rāmaḥ suvarṇaṁ dattvā hi vimuktaḥ sarvakilbiṣaiḥ 13086034c triviṣṭape mahat sthānam avāpāsulabhaṁ naraiḥ 13087001 yudhiṣṭhira uvāca 13087001a cāturvarṇyasya dharmātman dharmaḥ proktas tvayānagha 13087001c tathaiva me śrāddhavidhiṁ kr̥tsnaṁ prabrūhi pārthiva 13087002 vaiśaṁpāyana uvāca 13087002a yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṁtanavas tadā 13087002c imaṁ śrāddhavidhiṁ kr̥tsnaṁ pravaktum upacakrame 13087003 bhīṣma uvāca 13087003a śr̥ṇuṣvāvahito rājañ śrāddhakalpam imaṁ śubham 13087003c dhanyaṁ yaśasyaṁ putrīyaṁ pitr̥yajñaṁ paraṁtapa 13087004a devāsuramanuṣyāṇāṁ gandharvoragarakṣasām 13087004c piśācakiṁnarāṇāṁ ca pūjyā vai pitaraḥ sadā 13087005a pitr̥̄n pūjyāditaḥ paścād devān saṁtarpayanti vai 13087005c tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā 13087006a anvāhāryaṁ mahārāja pitr̥̄ṇāṁ śrāddham ucyate 13087006c tac cāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ 13087007a sarveṣv ahaḥsu prīyante kr̥taiḥ śrāddhaiḥ pitāmahāḥ 13087007c pravakṣyāmi tu te sarvāṁs tithyāṁ tithyāṁ guṇāguṇān 13087008a yeṣv ahaḥsu kr̥taiḥ śrāddhair yat phalaṁ prāpyate ’nagha 13087008c tat sarvaṁ kīrtayiṣyāmi yathāvat tan nibodha me 13087009a pitr̥̄n arcya pratipadi prāpnuyāt svagr̥he striyaḥ 13087009c abhirūpaprajāyinyo darśanīyā bahuprajāḥ 13087010a striyo dvitīyāṁ jāyante tr̥tīyāyāṁ tu vandinaḥ 13087010c caturthyāṁ kṣudrapaśavo bhavanti bahavo gr̥he 13087011a pañcamyāṁ bahavaḥ putrā jāyante kurvatāṁ nr̥pa 13087011c kurvāṇās tu narāḥ ṣaṣṭhyāṁ bhavanti dyutibhāginaḥ 13087012a kr̥ṣibhāgī bhavec chrāddhaṁ kurvāṇaḥ saptamīṁ nr̥pa 13087012c aṣṭamyāṁ tu prakurvāṇo vāṇijye lābham āpnuyāt 13087013a navamyāṁ kurvataḥ śrāddhaṁ bhavaty ekaśaphaṁ bahu 13087013c vivardhante tu daśamīṁ gāvaḥ śrāddhāni kurvataḥ 13087014a kupyabhāgī bhaven martyaḥ kurvann ekādaśīṁ nr̥pa 13087014c brahmavarcasvinaḥ putrā jāyante tasya veśmani 13087015a dvādaśyām īhamānasya nityam eva pradr̥śyate 13087015c rajataṁ bahu citraṁ ca suvarṇaṁ ca manoramam 13087016a jñātīnāṁ tu bhavec chreṣṭhaḥ kurvañ śrāddhaṁ trayodaśīm 13087016c avaśyaṁ tu yuvāno ’sya pramīyante narā gr̥he 13087017a yuddhabhāgī bhaven martyaḥ śrāddhaṁ kurvaṁś caturdaśīm 13087017c amāvāsyāṁ tu nivapan sarvān kāmān avāpnuyāt 13087018a kr̥ṣṇapakṣe daśamyādau varjayitvā caturdaśīm 13087018c śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ 13087019a yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate 13087019c tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate 13088001 yudhiṣṭhira uvāca 13088001a kiṁ svid dattaṁ pitr̥bhyo vai bhavaty akṣayam īśvara 13088001c kiṁ haviś cirarātrāya kim ānantyāya kalpate 13088002 bhīṣma uvāca 13088002a havīṁṣi śrāddhakalpe tu yāni śrāddhavido viduḥ 13088002c tāni me śr̥ṇu kāmyāni phalaṁ caiṣāṁ yudhiṣṭhira 13088003a tilair vrīhiyavair māṣair adbhir mūlaphalais tathā 13088003c dattena māsaṁ prīyante śrāddhena pitaro nr̥pa 13088004a vardhamānatilaṁ śrāddham akṣayaṁ manur abravīt 13088004c sarveṣv eva tu bhojyeṣu tilāḥ prādhānyataḥ smr̥tāḥ 13088005a dvau māsau tu bhavet tr̥ptir matsyaiḥ pitr̥gaṇasya ha 13088005c trīn māsān āvikenāhuś cāturmāsyaṁ śaśena tu 13088006a ājena māsān prīyante pañcaiva pitaro nr̥pa 13088006c vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu 13088007a māsān aṣṭau pārṣatena rauraveṇa navaiva tu 13088007c gavayasya tu māṁsena tr̥ptiḥ syād daśamāsikī 13088008a māsān ekādaśa prītiḥ pitr̥̄ṇāṁ māhiṣeṇa tu 13088008c gavyena datte śrāddhe tu saṁvatsaram ihocyate 13088009a yathā gavyaṁ tathā yuktaṁ pāyasaṁ sarpiṣā saha 13088009c vādhrīṇasasya māṁsena tr̥ptir dvādaśavārṣikī 13088010a ānantyāya bhaved dattaṁ khaḍgamāṁsaṁ pitr̥kṣaye 13088010c kālaśākaṁ ca lauhaṁ cāpy ānantyaṁ chāga ucyate 13088011a gāthāś cāpy atra gāyanti pitr̥gītā yudhiṣṭhira 13088011c sanatkumāro bhagavān purā mayy abhyabhāṣata 13088012a api naḥ sa kule jāyād yo no dadyāt trayodaśīm 13088012c maghāsu sarpiṣā yuktaṁ pāyasaṁ dakṣiṇāyane 13088013a ājena vāpi lauhena maghāsv eva yatavrataḥ 13088013c hasticchāyāsu vidhivat karṇavyajanavījitam 13088014a eṣṭavyā bahavaḥ putrā yady eko ’pi gayāṁ vrajet 13088014c yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ 13088015a āpo mūlaṁ phalaṁ māṁsam annaṁ vāpi pitr̥kṣaye 13088015c yat kiṁ cin madhusaṁmiśraṁ tad ānantyāya kalpate 13089001 bhīṣma uvāca 13089001a yamas tu yāni śrāddhāni provāca śaśabindave 13089001c tāni me śr̥ṇu kāmyāni nakṣatreṣu pr̥thak pr̥thak 13089002a śrāddhaṁ yaḥ kr̥ttikāyoge kurvīta satataṁ naraḥ 13089002c agnīn ādhāya sāpatyo yajeta vigatajvaraḥ 13089003a apatyakāmo rohiṇyām ojaskāmo mr̥gottame 13089003c krūrakarmā dadac chrāddham ārdrāyāṁ mānavo bhavet 13089004a kr̥ṣibhāgī bhaven martyaḥ kurvañ śrāddhaṁ punarvasau 13089004c puṣṭikāmo ’tha puṣyeṇa śrāddham īheta mānavaḥ 13089005a āśleṣāyāṁ dadac chrāddhaṁ vīrān putrān prajāyate 13089005c jñātīnāṁ tu bhavec chreṣṭho maghāsu śrāddham āvapan 13089006a phalgunīṣu dadac chrāddhaṁ subhagaḥ śrāddhado bhavet 13089006c apatyabhāg uttarāsu hastena phalabhāg bhavet 13089007a citrāyāṁ tu dadac chrāddhaṁ labhed rūpavataḥ sutān 13089007c svātiyoge pitr̥̄n arcya vāṇijyam upajīvati 13089008a bahuputro viśākhāsu pitryam īhan bhaven naraḥ 13089008c anurādhāsu kurvāṇo rājacakraṁ pravartayet 13089009a ādipatyaṁ vrajen martyo jyeṣṭhāyām apavarjayan 13089009c naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ 13089010a mūle tv ārogyam arccheta yaśo ’ṣāḍhāsv anuttamam 13089010c uttarāsu tv aṣāḍhāsu vītaśokaś caren mahīm 13089011a śrāddhaṁ tv abhijitā kurvan vidyāṁ śreṣṭhām avāpnuyāt 13089011c śravaṇe tu dadac chrāddhaṁ pretya gacchet parāṁ gatim 13089012a rājyabhāgī dhaniṣṭhāyāṁ prāpnuyān nāpadaṁ naraḥ 13089012c nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt 13089013a pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam 13089013c uttarāsv atha kurvāṇo vindate gāḥ sahasraśaḥ 13089014a bahurūpyakr̥taṁ vittaṁ vindate revatīṁ śritaḥ 13089014c aśvāṁś cāśvayuje vetti bharaṇīṣv āyur uttamam 13089015a imaṁ śrāddhavidhiṁ śrutvā śaśabindus tathākarot 13089015c akleśenājayac cāpi mahīṁ so ’nuśaśāsa ha 13090001 yudhiṣṭhira uvāca 13090001a kīdr̥śebhyaḥ pradātavyaṁ bhavec chrāddhaṁ pitāmaha 13090001c dvijebhyaḥ kuruśārdūla tan me vyākhyātum arhasi 13090002 bhīṣma uvāca 13090002a brāhmaṇān na parīkṣeta kṣatriyo dānadharmavit 13090002c daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam 13090003a devatāḥ pūjayantīha daivenaiveha tejasā 13090003c upetya tasmād devebhyaḥ sarvebhyo dāpayen naraḥ 13090004a śrāddhe tv atha mahārāja parīkṣed brāhmaṇān budhaḥ 13090004c kulaśīlavayorūpair vidyayābhijanena ca 13090005a eṣām anye paṅktidūṣās tathānye paṅktipāvanāḥ 13090005c apāṅkteyās tu ye rājan kīrtayiṣyāmi tāñ śr̥ṇu 13090006a kitavo bhrūṇahā yakṣmī paśupālo nirākr̥tiḥ 13090006c grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī 13090007a agāradāhī garadaḥ kuṇḍāśī somavikrayī 13090007c sāmudriko rājabhr̥tyas tailikaḥ kūṭakārakaḥ 13090008a pitrā vivadamānaś ca yasya copapatir gr̥he 13090008c abhiśastas tathā stenaḥ śilpaṁ yaś copajīvati 13090009a parvakāraś ca sūcī ca mitradhruk pāradārikaḥ 13090009c avratānām upādhyāyaḥ kāṇḍapr̥ṣṭhas tathaiva ca 13090010a śvabhir yaś ca parikrāmed yaḥ śunā daṣṭa eva ca 13090010c parivittiś ca yaś ca syād duścarmā gurutalpagaḥ 13090010e kuśīlavo devalako nakṣatrair yaś ca jīvati 13090011a etān iha vijānīyād apāṅkteyān dvijādhamān 13090011c śūdrāṇām upadeśaṁ ca ye kurvanty alpacetasaḥ 13090012a ṣaṣṭiṁ kāṇaḥ śataṁ ṣaṇḍhaḥ śvitrī yāvat prapaśyati 13090012c paṅktyāṁ samupaviṣṭāyāṁ tāvad dūṣayate nr̥pa 13090013a yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ 13090013c sopānatkaś ca yad bhuṅkte sarvaṁ vidyāt tad āsuram 13090014a asūyatā ca yad dattaṁ yac ca śraddhāvivarjitam 13090014c sarvaṁ tad asurendrāya brahmā bhāgam akalpayat 13090015a śvānaś ca paṅktidūṣāś ca nāvekṣeran kathaṁ cana 13090015c tasmāt parivr̥te dadyāt tilāṁś cānvavakīrayet 13090016a tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ 13090016c yātudhānāḥ piśācāś ca vipralumpanti tad dhaviḥ 13090017a yāvad dhy apaṅktyaḥ paṅktyāṁ vai bhuñjānān anupaśyati 13090017c tāvat phalād bhraṁśayati dātāraṁ tasya bāliśam 13090018a ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ 13090018c ye tv atas tān pravakṣyāmi parīkṣasveha tān dvijān 13090019a vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi 13090019c pāṅkteyān yāṁs tu vakṣyāmi jñeyās te paṅktipāvanāḥ 13090020a triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit 13090020c brahmadeyānusaṁtānaś chandogo jyeṣṭhasāmagaḥ 13090021a mātāpitror yaś ca vaśyaḥ śrotriyo daśapūruṣaḥ 13090021c r̥tukālābhigāmī ca dharmapatnīṣu yaḥ sadā 13090021e vedavidyāvratasnāto vipraḥ paṅktiṁ punāty uta 13090022a atharvaśiraso ’dhyetā brahmacārī yatavrataḥ 13090022c satyavādī dharmaśīlaḥ svakarmanirataś ca yaḥ 13090023a ye ca puṇyeṣu tīrtheṣu abhiṣekakr̥taśramāḥ 13090023c makheṣu ca samantreṣu bhavanty avabhr̥thāplutāḥ 13090024a akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ 13090024c sarvabhūtahitā ye ca śrāddheṣv etān nimantrayet 13090024e eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ 13090025a ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ 13090025c yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ 13090026a ye cetihāsaṁ prayatāḥ śrāvayanti dvijottamān 13090026c ye ca bhāṣyavidaḥ ke cid ye ca vyākaraṇe ratāḥ 13090027a adhīyate purāṇaṁ ye dharmaśāstrāṇy athāpi ca 13090027c adhītya ca yathānyāyaṁ vidhivat tasya kāriṇaḥ 13090028a upapanno gurukule satyavādī sahasradaḥ 13090028c agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca 13090029a yāvad ete prapaśyanti paṅktyās tāvat punanty uta 13090029c tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate 13090030a krośād ardhatr̥tīyāt tu pāvayed eka eva hi 13090030c brahmadeyānusaṁtāna iti brahmavido viduḥ 13090031a anr̥tvig anupādhyāyaḥ sa ced agrāsanaṁ vrajet 13090031c r̥tvigbhir ananujñātaḥ paṅktyā harati duṣkr̥tam 13090032a atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ 13090032c na ca syāt patito rājan paṅktipāvana eva saḥ 13090033a tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān 13090033c svakarmaniratān dāntān kule jātān bahuśrutān 13090034a yasya mitrapradhānāni śrāddhāni ca havīṁṣi ca 13090034c na prīṇāti pitr̥̄n devān svargaṁ ca na sa gacchati 13090035a yaś ca śrāddhe kurute saṁgatāni; na devayānena pathā sa yāti 13090035c sa vai muktaḥ pippalaṁ bandhanād vā; svargāl lokāc cyavate śrāddhamitraḥ 13090036a tasmān mitraṁ śrāddhakr̥n nādriyeta; dadyān mitrebhyaḥ saṁgrahārthaṁ dhanāni 13090036c yaṁ manyate naiva śatruṁ na mitraṁ; taṁ madhyasthaṁ bhojayed dhavyakavye 13090037a yathoṣare bījam uptaṁ na rohen; na cāsyoptā prāpnuyād bījabhāgam 13090037c evaṁ śrāddhaṁ bhuktam anarhamāṇair; na ceha nāmutra phalaṁ dadāti 13090038a brāhmaṇo hy anadhīyānas tr̥ṇāgnir iva śāmyati 13090038c tasmai śrāddhaṁ na dātavyaṁ na hi bhasmani hūyate 13090039a saṁbhojanī nāma piśācadakṣiṇā; sā naiva devān na pitr̥̄n upaiti 13090039c ihaiva sā bhrāmyati kṣīṇapuṇyā; śālāntare gaur iva naṣṭavatsā 13090040a yathāgnau śānte ghr̥tam ājuhoti; tan naiva devān na pitr̥̄n upaiti 13090040c tathā dattaṁ nartane gāyane ca; yāṁ cānr̥ce dakṣiṇām āvr̥ṇoti 13090041a ubhau hinasti na bhunakti caiṣā; yā cānr̥ce dakṣiṇā dīyate vai 13090041c āghātanī garhitaiṣā patantī; teṣāṁ pretān pātayed devayānāt 13090042a r̥ṣīṇāṁ samayaṁ nityaṁ ye caranti yudhiṣṭhira 13090042c niścitāḥ sarvadharmajñās tān devā brāhmaṇān viduḥ 13090043a svādhyāyaniṣṭhā r̥ṣayo jñānaniṣṭhās tathaiva ca 13090043c taponiṣṭhāś ca boddhavyāḥ karmaniṣṭhāś ca bhārata 13090044a kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata 13090044c tatra ye brāhmaṇāḥ ke cin na nindati hi te varāḥ 13090045a ye tu nindanti jalpeṣu na tāñ śrāddheṣu bhojayet 13090045c brāhmaṇā ninditā rājan hanyus tripuruṣaṁ kulam 13090046a vaikhānasānāṁ vacanam r̥ṣīṇāṁ śrūyate nr̥pa 13090046c dūrād eva parīkṣeta brāhmaṇān vedapāragān 13090046e priyān vā yadi vā dveṣyāṁs teṣu tac chrāddham āvapet 13090047a yaḥ sahasraṁ sahasrāṇāṁ bhojayed anr̥cāṁ naraḥ 13090047c ekas tān mantravit prītaḥ sarvān arhati bhārata 13091001 yudhiṣṭhira uvāca 13091001a kena saṁkalpitaṁ śrāddhaṁ kasmin kāle kimātmakam 13091001c bhr̥gvaṅgirasake kāle muninā katareṇa vā 13091002a kāni śrāddheṣu varjyāni tathā mūlaphalāni ca 13091002c dhānyajātiś ca kā varjyā tan me brūhi pitāmaha 13091003 bhīṣma uvāca 13091003a yathā śrāddhaṁ saṁpravr̥ttaṁ yasmin kāle yadātmakam 13091003c yena saṁkalpitaṁ caiva tan me śr̥ṇu janādhipa 13091004a svāyaṁbhuvo ’triḥ kauravya paramarṣiḥ pratāpavān 13091004c tasya vaṁśe mahārāja dattātreya iti smr̥taḥ 13091005a dattātreyasya putro ’bhūn nimir nāma tapodhanaḥ 13091005c nimeś cāpy abhavat putraḥ śrīmān nāma śriyā vr̥taḥ 13091006a pūrṇe varṣasahasrānte sa kr̥tvā duṣkaraṁ tapaḥ 13091006c kāladharmaparītātmā nidhanaṁ samupāgataḥ 13091007a nimis tu kr̥tvā śaucāni vidhidr̥ṣṭena karmaṇā 13091007c saṁtāpam agamat tīvraṁ putraśokaparāyaṇaḥ 13091008a atha kr̥tvopahāryāṇi caturdaśyāṁ mahāmatiḥ 13091008c tam eva gaṇayañ śokaṁ virātre pratyabudhyata 13091009a tasyāsīt pratibuddhasya śokena pihitātmanaḥ 13091009c manaḥ saṁhr̥tya viṣaye buddhir vistaragāminī 13091010a tataḥ saṁcintayām āsa śrāddhakalpaṁ samāhitaḥ 13091010c yāni tasyaiva bhojyāni mūlāni ca phalāni ca 13091011a uktāni yāni cānyāni yāni ceṣṭāni tasya ha 13091011c tāni sarvāṇi manasā viniścitya tapodhanaḥ 13091012a amāvāsyāṁ mahāprājña viprān ānāyya pūjitān 13091012c dakṣiṇāvartikāḥ sarvā br̥sīḥ svayam athākarot 13091013a sapta viprāṁs tato bhojye yugapat samupānayat 13091013c r̥te ca lavaṇaṁ bhojyaṁ śyāmākānnaṁ dadau prabhuḥ 13091014a dakṣiṇāgrās tato darbhā viṣṭareṣu niveśitāḥ 13091014c pādayoś caiva viprāṇāṁ ye tv annam upabhuñjate 13091015a kr̥tvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ 13091015c pradadau śrīmate piṇḍaṁ nāmagotram udāharan 13091016a tat kr̥tvā sa muniśreṣṭho dharmasaṁkaram ātmanaḥ 13091016c paścāttāpena mahatā tapyamāno ’bhyacintayat 13091017a akr̥taṁ munibhiḥ pūrvaṁ kiṁ mayaitad anuṣṭhitam 13091017c kathaṁ nu śāpena na māṁ daheyur brāhmaṇā iti 13091018a tataḥ saṁcintayām āsa vaṁśakartāram ātmanaḥ 13091018c dhyātamātras tathā cātrir ājagāma tapodhanaḥ 13091019a athātris taṁ tathā dr̥ṣṭvā putraśokena karśitam 13091019c bhr̥śam āśvāsayām āsa vāgbhir iṣṭābhir avyayaḥ 13091020a nime saṁkalpitas te ’yaṁ pitr̥yajñas tapodhanaḥ 13091020c mā te bhūd bhīḥ pūrvadr̥ṣṭo dharmo ’yaṁ brahmaṇā svayam 13091021a so ’yaṁ svayaṁbhuvihito dharmaḥ saṁkalpitas tvayā 13091021c r̥te svayaṁbhuvaḥ ko ’nyaḥ śrāddheyaṁ vidhim āharet 13091022a ākhyāsyāmi ca te bhūyaḥ śrāddheyaṁ vidhim uttamam 13091022c svayaṁbhuvihitaṁ putra tat kuruṣva nibodha me 13091023a kr̥tvāgnikaraṇaṁ pūrvaṁ mantrapūrvaṁ tapodhana 13091023c tato ’ryamṇe ca somāya varuṇāya ca nityaśaḥ 13091024a viśvedevāś ca ye nityaṁ pitr̥bhiḥ saha gocarāḥ 13091024c tebhyaḥ saṁkalpitā bhāgāḥ svayam eva svayaṁbhuvā 13091025a stotavyā ceha pr̥thivī nivāpasyeha dhāriṇī 13091025c vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca 13091026a udakānayane caiva stotavyo varuṇo vibhuḥ 13091026c tato ’gniś caiva somaś ca āpyāyyāv iha te ’nagha 13091027a devās tu pitaro nāma nirmitā vai svayaṁbhuvā 13091027c ūṣmapāḥ sumahābhāgās teṣāṁ bhāgāḥ prakalpitāḥ 13091028a te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt 13091028c saptakaḥ pitr̥vaṁśas tu pūrvadr̥ṣṭaḥ svayaṁbhuvā 13091029a viśve cāgnimukhā devāḥ saṁkhyātāḥ pūrvam eva te 13091029c teṣāṁ nāmāni vakṣyāmi bhāgārhāṇāṁ mahātmanām 13091030a sahaḥ kr̥tir vipāpmā ca puṇyakr̥t pāvanas tathā 13091030c grāmniḥ kṣemaḥ samūhaś ca divyasānus tathaiva ca 13091031a vivasvān vīryavān hrīmān kīrtimān kr̥ta eva ca 13091031c vipūrvaḥ somapūrvaś ca sūryaśrīś ceti nāmataḥ 13091032a somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ 13091032c uṣṇīnābho nabhodaś ca viśvāyur dīptir eva ca 13091033a camūharaḥ suveṣaś ca vyomāriḥ śaṁkaro bhavaḥ 13091033c īśaḥ kartā kr̥tir dakṣo bhuvano divyakarmakr̥t 13091034a gaṇitaḥ pañcavīryaś ca ādityo raśmimāṁs tathā 13091034c saptakr̥t somavarcāś ca viśvakr̥t kavir eva ca 13091035a anugoptā sugoptā ca naptā ceśvara eva ca 13091035c jitātmā munivīryaś ca dīptalomā bhayaṁkaraḥ 13091036a atikarmā pratītaś ca pradātā cāṁśumāṁs tathā 13091036c śailābhaḥ paramakrodhī dhīroṣṇī bhūpatis tathā 13091037a srajī vajrī varī caiva viśvedevāḥ sanātanāḥ 13091037c kīrtitās te mahābhāgāḥ kālasya gatigocarāḥ 13091038a aśrāddheyāni dhānyāni kodravāḥ pulakās tathā 13091038c hiṅgu dravyeṣu śākeṣu palāṇḍuṁ laśunaṁ tathā 13091039a palāṇḍuḥ saubhañjanakas tathā gr̥ñjanakādayaḥ 13091039c kūṣmāṇḍajātyalābuṁ ca kr̥ṣṇaṁ lavaṇam eva ca 13091040a grāmyaṁ vārāhamāṁsaṁ ca yac caivāprokṣitaṁ bhavet 13091040c kr̥ṣṇājājī viḍaś caiva śītapākī tathaiva ca 13091040e aṅkurādyās tathā varjyā iha śr̥ṅgāṭakāni ca 13091041a varjayel lavaṇaṁ sarvaṁ tathā jambūphalāni ca 13091041c avakṣutāvaruditaṁ tathā śrāddheṣu varjayet 13091042a nivāpe havyakavye vā garhitaṁ ca śvadarśanam 13091042c pitaraś caiva devāś ca nābhinandanti tad dhaviḥ 13091043a caṇḍālaśvapacau varjyau nivāpe samupasthite 13091043c kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā 13091044a saṁkīrṇayonir vipraś ca saṁbandhī patitaś ca yaḥ 13091044c varjanīyā budhair ete nivāpe samupasthite 13091045a ity evam uktvā bhagavān svavaṁśajam r̥ṣiṁ purā 13091045c pitāmahasabhāṁ divyāṁ jagāmātris tapodhanaḥ 13092001 bhīṣma uvāca 13092001a tathā vidhau pravr̥tte tu sarva eva maharṣayaḥ 13092001c pitr̥yajñān akurvanta vidhidr̥ṣṭena karmaṇā 13092002a r̥ṣayo dharmanityās tu kr̥tvā nivapanāny uta 13092002c tarpaṇaṁ cāpy akurvanta tīrthāmbhobhir yatavratāḥ 13092003a nivāpair dīyamānaiś ca cāturvarṇyena bhārata 13092003c tarpitāḥ pitaro devās te nānnaṁ jarayanti vai 13092004a ajīrṇenābhihanyante te devāḥ pitr̥bhiḥ saha 13092004c somam evābhyapadyanta nivāpānnābhipīḍitāḥ 13092005a te ’bruvan somam āsādya pitaro ’jīrṇapīḍitāḥ 13092005c nivāpānnena pīḍyāmaḥ śreyo no ’tra vidhīyatām 13092006a tān somaḥ pratyuvācātha śreyaś ced īpsitaṁ surāḥ 13092006c svayaṁbhūsadanaṁ yāta sa vaḥ śreyo vidhāsyati 13092007a te somavacanād devāḥ pitr̥bhiḥ saha bhārata 13092007c meruśr̥ṅge samāsīnaṁ pitāmaham upāgaman 13092008 pitara ūcuḥ 13092008a nivāpānnena bhagavan bhr̥śaṁ pīḍyāmahe vayam 13092008c prasādaṁ kuru no deva śreyo naḥ saṁvidhīyatām 13092009a iti teṣāṁ vacaḥ śrutvā svayaṁbhūr idam abravīt 13092009c eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati 13092010 agnir uvāca 13092010a sahitās tāta bhokṣyāmo nivāpe samupasthite 13092010c jarayiṣyatha cāpy annaṁ mayā sārdhaṁ na saṁśayaḥ 13092011a etac chrutvā tu pitaras tatas te vijvarābhavan 13092011c etasmāt kāraṇāc cāgneḥ prāktanaṁ dīyate nr̥pa 13092012a nivapte cāgnipūrve vai nivāpe puruṣarṣabha 13092012c na brahmarākṣasās taṁ vai nivāpaṁ dharṣayanty uta 13092012e rakṣāṁsi cāpavartante sthite deve vibhāvasau 13092013a pūrvaṁ piṇḍaṁ pitur dadyāt tato dadyāt pitāmahe 13092013c prapitāmahāya ca tata eṣa śrāddhavidhiḥ smr̥taḥ 13092014a brūyāc chrāddhe ca sāvitrīṁ piṇḍe piṇḍe samāhitaḥ 13092014c somāyeti ca vaktavyaṁ tathā pitr̥mateti ca 13092015a rajasvalā ca yā nārī vyaṅgitā karṇayoś ca yā 13092015c nivāpe nopatiṣṭheta saṁgrāhyā nānyavaṁśajāḥ 13092016a jalaṁ prataramāṇaś ca kīrtayeta pitāmahān 13092016c nadīm āsādya kurvīta pitr̥̄ṇāṁ piṇḍatarpaṇam 13092017a pūrvaṁ svavaṁśajānāṁ tu kr̥tvādbhis tarpaṇaṁ punaḥ 13092017c suhr̥tsaṁbandhivargāṇāṁ tato dadyāj jalāñjalim 13092018a kalmāṣagoyugenātha yuktena tarato jalam 13092018c pitaro ’bhilaṣante vai nāvaṁ cāpy adhirohataḥ 13092018e sadā nāvi jalaṁ tajjñāḥ prayacchanti samāhitāḥ 13092019a māsārdhe kr̥ṣṇapakṣasya kuryān nivapanāni vai 13092019c puṣṭir āyus tathā vīryaṁ śrīś caiva pitr̥vartinaḥ 13092020a pitāmahaḥ pulastyaś ca vasiṣṭhaḥ pulahas tathā 13092020c aṅgirāś ca kratuś caiva kaśyapaś ca mahān r̥ṣiḥ 13092020e ete kurukulaśreṣṭha mahāyogeśvarāḥ smr̥tāḥ 13092021a ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ 13092021c pretās tu piṇḍasaṁbandhān mucyante tena karmaṇā 13092022a ity eṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam 13092022c khyāpitā pūrvanirdiṣṭā dānaṁ vakṣyāmy ataḥ param 13093001 yudhiṣṭhira uvāca 13093001a dvijātayo vratopetā havis te yadi bhuñjate 13093001c annaṁ brāhmaṇakāmāya katham etat pitāmaha 13093002 bhīṣma uvāca 13093002a avedoktavratāś caiva bhuñjānāḥ kāryakāriṇaḥ 13093002c vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira 13093003 yudhiṣṭhira uvāca 13093003a yad idaṁ tapa ity āhur upavāsaṁ pr̥thagjanāḥ 13093003c tapaḥ syād etad iha vai tapo ’nyad vāpi kiṁ bhavet 13093004 bhīṣma uvāca 13093004a māsārdhamāsau nopavased yat tapo manyate janaḥ 13093004c ātmatantropaghātī yo na tapasvī na dharmavit 13093005a tyāgasyāpi ca saṁpattiḥ śiṣyate tapa uttamam 13093005c sadopavāsī ca bhaved brahmacārī tathaiva ca 13093006a muniś ca syāt sadā vipro devāṁś caiva sadā yajet 13093006c kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata 13093007a amr̥tāśī sadā ca syāt pavitrī ca sadā bhavet 13093007c r̥tavādī sadā ca syān niyataś ca sadā bhavet 13093008a vighasāśī sadā ca syāt sadā caivātithipriyaḥ 13093008c amāṁsāśī sadā ca syāt pavitrī ca sadā bhavet 13093009 yudhiṣṭhira uvāca 13093009a kathaṁ sadopavāsī syād brahmacārī ca pārthiva 13093009c vighasāśī kathaṁ ca syāt kathaṁ caivātithipriyaḥ 13093010 bhīṣma uvāca 13093010a antarā sāyamāśaṁ ca prātarāśaṁ tathaiva ca 13093010c sadopavāsī bhavati yo na bhuṅkte ’ntarā punaḥ 13093011a bhāryāṁ gacchan brahmacārī sadā bhavati caiva ha 13093011c r̥tavādī sadā ca syād dānaśīlaś ca mānavaḥ 13093012a abhakṣayan vr̥thā māṁsam amāṁsāśī bhavaty uta 13093012c dānaṁ dadat pavitrī syād asvapnaś ca divāsvapan 13093013a bhr̥tyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā 13093013c amr̥taṁ kevalaṁ bhuṅkte iti viddhi yudhiṣṭhira 13093014a abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ 13093014c abhojanena tenāsya jitaḥ svargo bhavaty uta 13093015a devebhyaś ca pitr̥bhyaś ca bhr̥tyebhyo ’tithibhiḥ saha 13093015c avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam 13093016a teṣāṁ lokā hy aparyantāḥ sadane brahmaṇaḥ smr̥tāḥ 13093016c upasthitā hy apsarobhir gandharvaiś ca janādhipa 13093017a devatātithibhiḥ sārdhaṁ pitr̥bhiś copabhuñjate 13093017c ramante putrapautraiś ca teṣāṁ gatir anuttamā 13094001 yudhiṣṭhira uvāca 13094001a brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca 13094001c dātr̥pratigrahītror vā ko viśeṣaḥ pitāmaha 13094002 bhīṣma uvāca 13094002a sādhor yaḥ pratigr̥hṇīyāt tathaivāsādhuto dvijaḥ 13094002c guṇavaty alpadoṣaḥ syān nirguṇe tu nimajjati 13094003a atrāpy udāharantīmam itihāsaṁ purātanam 13094003c vr̥ṣādarbheś ca saṁvādaṁ saptarṣīṇāṁ ca bhārata 13094004a kaśyapo ’trir vasiṣṭhaś ca bharadvājo ’tha gautamaḥ 13094004c viśvāmitro jamadagniḥ sādhvī caivāpy arundhatī 13094005a sarveṣām atha teṣāṁ tu gaṇḍābhūt karmakārikā 13094005c śūdraḥ paśusakhaś caiva bhartā cāsyā babhūva ha 13094006a te vai sarve tapasyantaḥ purā cerur mahīm imām 13094006c samādhinopaśikṣanto brahmalokaṁ sanātanam 13094007a athābhavad anāvr̥ṣṭir mahatī kurunandana 13094007c kr̥cchraprāṇo ’bhavad yatra loko ’yaṁ vai kṣudhānvitaḥ 13094008a kasmiṁś cic ca purā yajñe yājyena śibisūnunā 13094008c dakṣiṇārthe ’tha r̥tvigbhyo dattaḥ putro nijaḥ kila 13094009a tasmin kāle ’tha so ’lpāyur diṣṭāntam agamat prabho 13094009c te taṁ kṣudhābhisaṁtaptāḥ parivāryopatasthire 13094010a yājyātmajam atho dr̥ṣṭvā gatāsum r̥ṣisattamāḥ 13094010c apacanta tadā sthālyāṁ kṣudhārtāḥ kila bhārata 13094011a nirādye martyaloke ’sminn ātmānaṁ te parīpsavaḥ 13094011c kr̥cchrām āpedire vr̥ttim annahetos tapasvinaḥ 13094012a aṭamāno ’tha tān mārge pacamānān mahīpatiḥ 13094012c rājā śaibyo vr̥ṣādarbhiḥ kliśyamānān dadarśa ha 13094013 vr̥ṣādarbhir uvāca 13094013a pratigrahas tārayati puṣṭir vai pratigr̥hṇatām 13094013c mayi yad vidyate vittaṁ tac chr̥ṇudhvaṁ tapodhanāḥ 13094014a priyo hi me brāhmaṇo yācamāno; dadyām ahaṁ vo ’śvatarīsahasram 13094014c ekaikaśaḥ savr̥ṣāḥ saṁprasūtāḥ; sarveṣāṁ vai śīghragāḥ śvetalomāḥ 13094015a kulaṁbharān anaḍuhaḥ śataṁśatān; dhuryāñ śubhān sarvaśo ’haṁ dadāni 13094015c pr̥thvīvāhān pīvarāṁś caiva tāvad; agryā gr̥ṣṭyo dhenavaḥ suvratāś ca 13094016a varān grāmān vrīhiyavaṁ rasāṁś ca; ratnaṁ cānyad durlabhaṁ kiṁ dadāni 13094016c mā smābhakṣye bhāvam evaṁ kurudhvaṁ; puṣṭyarthaṁ vai kiṁ prayacchāmy ahaṁ vaḥ 13094017 r̥ṣaya ūcuḥ 13094017a rājan pratigraho rājño madhvāsvādo viṣopamaḥ 13094017c taj jānamānaḥ kasmāt tvaṁ kuruṣe naḥ pralobhanam 13094018a kṣatraṁ hi daivatam iva brāhmaṇaṁ samupāśritam 13094018c amalo hy eṣa tapasā prītaḥ prīṇāti devatāḥ 13094019a ahnāpīha tapo jātu brāhmaṇasyopajāyate 13094019c tad dāva iva nirdahyāt prāpto rājapratigrahaḥ 13094020a kuśalaṁ saha dānena rājann astu sadā tava 13094020c arthibhyo dīyatāṁ sarvam ity uktvā te tato yayuḥ 13094021a apakvam eva tan māṁsam abhūt teṣāṁ ca dhīmatām 13094021c atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ 13094022a tataḥ pracoditā rājñā vanaṁ gatvāsya mantriṇaḥ 13094022c pracīyodumbarāṇi sma dānaṁ dātuṁ pracakramuḥ 13094023a udumbarāṇy athānyāni hemagarbhāṇy upāharan 13094023c bhr̥tyās teṣāṁ tatas tāni pragrāhitum upādravan 13094024a gurūṇīti viditvātha na grāhyāṇy atrir abravīt 13094024c na sma he mūḍhavijñānā na sma he mandabuddhayaḥ 13094024e haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgr̥maḥ 13094025a iha hy etad upādattaṁ pretya syāt kaṭukodayam 13094025c apratigrāhyam evaitat pretya ceha sukhepsunā 13094026 vasiṣṭha uvāca 13094026a śatena niṣkaṁ gaṇitaṁ sahasreṇa ca saṁmitam 13094026c yathā bahu pratīcchan hi pāpiṣṭhāṁ labhate gatim 13094027 kaśyapa uvāca 13094027a yat pr̥thivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ 13094027c sarvaṁ tan nālam ekasya tasmād vidvāñ śamaṁ vrajet 13094028 bharadvāja uvāca 13094028a utpannasya ruroḥ śr̥ṅgaṁ vardhamānasya vardhate 13094028c prārthanā puruṣasyeva tasya mātrā na vidyate 13094029 gautama uvāca 13094029a na tal loke dravyam asti yal lokaṁ pratipūrayet 13094029c samudrakalpaḥ puruṣo na kadā cana pūryate 13094030 viśvāmitra uvāca 13094030a kāmaṁ kāmayamānasya yadā kāmaḥ samr̥dhyate 13094030c athainam aparaḥ kāmas tr̥ṣṇā vidhyati bāṇavat 13094031 jamadagnir uvāca 13094031a pratigrahe saṁyamo vai tapo dhārayate dhruvam 13094031c tad dhanaṁ brāhmaṇasyeha lubhyamānasya visravet 13094032 arundhaty uvāca 13094032a dharmārthaṁ saṁcayo yo vai dravyāṇāṁ pakṣasaṁmataḥ 13094032c tapaḥsaṁcaya eveha viśiṣṭo dravyasaṁcayāt 13094033 gaṇḍovāca 13094033a ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ 13094033c balīyāṁso durbalavad bibhemy aham ataḥ param 13094034 paśusakha uvāca 13094034a yad vai dharme paraṁ nāsti brāhmaṇās tad dhanaṁ viduḥ 13094034c vinayārthaṁ suvidvāṁsam upāseyaṁ yathātatham 13094035 r̥ṣaya ūcuḥ 13094035a kuśalaṁ saha dānāya tasmai yasya prajā imāḥ 13094035c phalāny upadhiyuktāni ya evaṁ naḥ prayacchasi 13094036 bhīṣma uvāca 13094036a ity uktvā hemagarbhāṇi hitvā tāni phalāni te 13094036c r̥ṣayo jagmur anyatra sarva eva dhr̥tavratāḥ 13094037 mantriṇaḥ ūcuḥ 13094037a upadhiṁ śaṅkamānās te hitvemāni phalāni vai 13094037c tato ’nyenaiva gacchanti viditaṁ te ’stu pārthiva 13094038a ity uktaḥ sa tu bhr̥tyais tair vr̥ṣādarbhiś cukopa ha 13094038c teṣāṁ saṁpratikartuṁ ca sarveṣām agamad gr̥ham 13094039a sa gatvāhavanīye ’gnau tīvraṁ niyamam āsthitaḥ 13094039c juhāva saṁskr̥tāṁ mantrair ekaikām āhutiṁ nr̥paḥ 13094040a tasmād agneḥ samuttasthau kr̥tyā lokabhayaṁkarī 13094040c tasyā nāma vr̥ṣādarbhir yātudhānīty athākarot 13094041a sā kr̥tyā kālarātrīva kr̥tāñjalir upasthitā 13094041c vr̥ṣādarbhiṁ narapatiṁ kiṁ karomīti cābravīt 13094042 vr̥ṣādarbhir uvāca 13094042a r̥ṣīṇāṁ gaccha saptānām arundhatyās tathaiva ca 13094042c dāsībhartuś ca dāsyāś ca manasā nāma dhāraya 13094043a jñātvā nāmāni caiteṣāṁ sarvān etān vināśaya 13094043c vinaṣṭeṣu yathā svairaṁ gaccha yatrepsitaṁ tava 13094044a sā tatheti pratiśrutya yātudhānī svarūpiṇī 13094044c jagāma tad vanaṁ yatra vicerus te maharṣayaḥ 13095001 bhīṣma uvāca 13095001a athātripramukhā rājan vane tasmin maharṣayaḥ 13095001c vyacaran bhakṣayanto vai mūlāni ca phalāni ca 13095002a athāpaśyan supīnāṁsapāṇipādamukhodaram 13095002c parivrajantaṁ sthūlāṅgaṁ parivrājaṁ śunaḥsakham 13095003a arundhatī tu taṁ dr̥ṣṭvā sarvāṅgopacitaṁ śubhā 13095003c bhavitāro bhavanto vai naivam ity abravīd r̥ṣīn 13095004 vasiṣṭha uvāca 13095004a naitasyeha yathāsmākam agnihotram anirhutam 13095004c sāyaṁ prātaś ca hotavyaṁ tena pīvāñ śunaḥsakhaḥ 13095005 atrir uvāca 13095005a naitasyeha yathāsmākaṁ kṣudhā vīryaṁ samāhatam 13095005c kr̥cchrādhītaṁ pranaṣṭaṁ ca tena pīvāñ śunaḥsakhaḥ 13095006 viśvāmitra uvāca 13095006a naitasyeha yathāsmākaṁ śaśvac chāstraṁ jaradgavaḥ 13095006c alasaḥ kṣutparo mūrkhas tena pīvāñ śunaḥsakhaḥ 13095007 jamadagnir uvāca 13095007a naitasyeha yathāsmākaṁ bhaktam indhanam eva ca 13095007c saṁcintya vārṣikaṁ kiṁ cit tena pīvāñ śunaḥsakhaḥ 13095008 kaśyapa uvāca 13095008a naitasyeha yathāsmākaṁ catvāraś ca sahodarāḥ 13095008c dehi dehīti bhikṣanti tena pīvāñ śunaḥsakhaḥ 13095009 bharadvāja uvāca 13095009a naitasyeha yathāsmākaṁ brahmabandhor acetasaḥ 13095009c śoko bhāryāpavādena tena pīvāñ śunaḥsakhaḥ 13095010 gautama uvāca 13095010a naitasyeha yathāsmākaṁ trikauśeyaṁ hi rāṅkavam 13095010c ekaikaṁ vai trivārṣīyaṁ tena pīvāñ śunaḥsakhaḥ 13095011 bhīṣma uvāca 13095011a atha dr̥ṣṭvā parivrāṭ sa tān maharṣīñ śunaḥsakhaḥ 13095011c abhigamya yathānyāyaṁ pāṇisparśam athācarat 13095012a paricaryāṁ vane tāṁ tu kṣutpratīghātakārikām 13095012c anyonyena nivedyātha prātiṣṭhanta sahaiva te 13095013a ekaniścayakāryāś ca vyacaranta vanāni te 13095013c ādadānāḥ samuddhr̥tya mūlāni ca phalāni ca 13095014a kadā cid vicarantas te vr̥kṣair aviralair vr̥tām 13095014c śucivāriprasannodāṁ dadr̥śuḥ padminīṁ śubhām 13095015a bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām 13095015c vaidūryavarṇasadr̥śaiḥ padmapatrair athāvr̥tām 13095016a nānāvidhaiś ca vihagair jalaprakarasevibhiḥ 13095016c ekadvārām anādeyāṁ sūpatīrthām akardamām 13095017a vr̥ṣādarbhiprayuktā tu kr̥tyā vikr̥tadarśanā 13095017c yātudhānīti vikhyātā padminīṁ tām arakṣata 13095018a śunaḥsakhasahāyās tu bisārthaṁ te maharṣayaḥ 13095018c padminīm abhijagmus te sarve kr̥tyābhirakṣitām 13095019a tatas te yātudhānīṁ tāṁ dr̥ṣṭvā vikr̥tadarśanām 13095019c sthitāṁ kamalinītīre kr̥tyām ūcur maharṣayaḥ 13095020a ekā tiṣṭhasi kā nu tvaṁ kasyārthe kiṁ prayojanam 13095020c padminītīram āśritya brūhi tvaṁ kiṁ cikīrṣasi 13095021 yātudhāny uvāca 13095021a yāsmi sāsmy anuyogo me na kartavyaḥ kathaṁ cana 13095021c ārakṣiṇīṁ māṁ padminyā vitta sarve tapodhanāḥ 13095022 r̥ṣaya ūcuḥ 13095022a sarva eva kṣudhārtāḥ sma na cānyat kiṁ cid asti naḥ 13095022c bhavatyāḥ saṁmate sarve gr̥hṇīmahi bisāny uta 13095023 yātudhāny uvāca 13095023a samayena bisānīto gr̥hṇīdhvaṁ kāmakārataḥ 13095023c ekaiko nāma me proktvā tato gr̥hṇīta māciram 13095024 bhīṣma uvāca 13095024a vijñāya yātudhānīṁ tāṁ kr̥tyām r̥ṣivadhaiṣiṇīm 13095024c atriḥ kṣudhāparītātmā tato vacanam abravīt 13095025a arātrir atreḥ sā rātrir yāṁ nādhīte trir adya vai 13095025c arātrir atrir ity eva nāma me viddhi śobhane 13095026 yātudhāny uvāca 13095026a yathodāhr̥tam etat te mayi nāma mahāmune 13095026c durdhāryam etan manasā gacchāvatara padminīm 13095027 vasiṣṭha uvāca 13095027a vasiṣṭho ’smi variṣṭho ’smi vase vāsaṁ gr̥heṣv api 13095027c variṣṭhatvāc ca vāsāc ca vasiṣṭha iti viddhi mām 13095028 yātudhāny uvāca 13095028a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram 13095028c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095029 kaśyapa uvāca 13095029a kulaṁ kulaṁ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ 13095029c kāśyaḥ kāśanikāśatvād etan me nāma dhāraya 13095030 yātudhāny uvāca 13095030a yathodāhr̥tam etat te mayi nāma mahāmune 13095030c durdhāryam etan manasā gacchāvatara padminīm 13095031 bharadvāja uvāca 13095031a bhare sutān bhare śiṣyān bhare devān bhare dvijān 13095031c bhare bhāryām anavyājo bharadvājo ’smi śobhane 13095032 yātudhāny uvāca 13095032a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram 13095032c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095033 gautama uvāca 13095033a godamo damago ’dhūmo damo durdarśanaś ca te 13095033c viddhi māṁ gautamaṁ kr̥tye yātudhāni nibodha me 13095034 yātudhāny uvāca 13095034a yathodāhr̥tam etat te mayi nāma mahāmune 13095034c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095035 viśvāmitra uvāca 13095035a viśvedevāś ca me mitraṁ mitram asmi gavāṁ tathā 13095035c viśvāmitram iti khyātaṁ yātudhāni nibodha me 13095036 yātudhāny uvāca 13095036a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram 13095036c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095037 jamadagnir uvāca 13095037a jājamadyajajā nāma mr̥jā māha jijāyiṣe 13095037c jamadagnir iti khyātam ato māṁ viddhi śobhane 13095038 yātudhāny uvāca 13095038a yathodāhr̥tam etat te mayi nāma mahāmune 13095038c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095039 arundhaty uvāca 13095039a dharāṁ dharitrīṁ vasudhāṁ bhartus tiṣṭhāmy anantaram 13095039c mano ’nurundhatī bhartur iti māṁ viddhy arundhatīm 13095040 yātudhāny uvāca 13095040a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram 13095040c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095041 gaṇḍovāca 13095041a gaṇḍaṁ gaṇḍaṁ gatavatī gaṇḍagaṇḍeti saṁjñitā 13095041c gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṁbhave 13095042 yātudhāny uvāca 13095042a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram 13095042c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095043 paśusakha uvāca 13095043a sakhā sakhe yaḥ sakhyeyaḥ paśūnāṁ ca sakhā sadā 13095043c gauṇaṁ paśusakhety evaṁ viddhi mām agnisaṁbhave 13095044 yātudhāny uvāca 13095044a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram 13095044c naitad dhārayituṁ śakyaṁ gacchāvatara padminīm 13095045 śunaḥsakha uvāca 13095045a ebhir uktaṁ yathā nāma nāhaṁ vaktum ihotsahe 13095045c śunaḥsakhasakhāyaṁ māṁ yātudhāny upadhāraya 13095046 yātudhāny uvāca 13095046a nāma te ’vyaktam uktaṁ vai vākyaṁ saṁdigdhayā girā 13095046c tasmāt sakr̥d idānīṁ tvaṁ brūhi yan nāma te dvija 13095047 śunaḥsakha uvāca 13095047a sakr̥d uktaṁ mayā nāma na gr̥hītaṁ yadā tvayā 13095047c tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram 13095048 bhīṣma uvāca 13095048a sā brahmadaṇḍakalpena tena mūrdhni hatā tadā 13095048c kr̥tyā papāta medinyāṁ bhasmasāc ca jagāma ha 13095049a śunaḥsakhaś ca hatvā tāṁ yātudhānīṁ mahābalām 13095049c bhuvi tridaṇḍaṁ viṣṭabhya śādvale samupāviśat 13095050a tatas te munayaḥ sarve puṣkarāṇi bisāni ca 13095050c yathākāmam upādāya samuttasthur mudānvitāḥ 13095051a śrameṇa mahatā yuktās te bisāni kalāpaśaḥ 13095051c tīre nikṣipya padminyās tarpaṇaṁ cakrur ambhasā 13095052a athotthāya jalāt tasmāt sarve te vai samāgaman 13095052c nāpaśyaṁś cāpi te tāni bisāni puruṣarṣabha 13095053 r̥ṣaya ūcuḥ 13095053a kena kṣudhābhibhūtānām asmākaṁ pāpakarmaṇā 13095053c nr̥śaṁsenāpanītāni bisāny āhārakāṅkṣiṇām 13095054a te śaṅkamānās tv anyonyaṁ papracchur dvijasattamāḥ 13095054c ta ūcuḥ śapathaṁ sarve kurma ity arikarśana 13095055a ta uktvā bāḍham ity eva sarva eva śunaḥsakham 13095055c kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ 13095056 atrir uvāca 13095056a sa gāṁ spr̥śatu pādena sūryaṁ ca pratimehatu 13095056c anadhyāyeṣv adhīyīta bisastainyaṁ karoti yaḥ 13095057 vasiṣṭha uvāca 13095057a anadhyāyaparo loke śunaḥ sa parikarṣatu 13095057c parivrāṭ kāmavr̥tto ’stu bisastainyaṁ karoti yaḥ 13095058a śaraṇāgataṁ hantu mitraṁ svasutāṁ copajīvatu 13095058c arthān kāṅkṣatu kīnāśād bisastainyaṁ karoti yaḥ 13095059 kaśyapa uvāca 13095059a sarvatra sarvaṁ paṇatu nyāsalopaṁ karotu ca 13095059c kūṭasākṣitvam abhyetu bisastainyaṁ karoti yaḥ 13095060a vr̥thāmāṁsaṁ samaśnātu vr̥thādānaṁ karotu ca 13095060c yātu striyaṁ divā caiva bisastainyaṁ karoti yaḥ 13095061 bharadvāja uvāca 13095061a nr̥śaṁsas tyaktadharmāstu strīṣu jñātiṣu goṣu ca 13095061c brāhmaṇaṁ cāpi jayatāṁ bisastainyaṁ karoti yaḥ 13095062a upādhyāyam adhaḥ kr̥tvā r̥co ’dhyetu yajūṁṣi ca 13095062c juhotu ca sa kakṣāgnau bisastainyaṁ karoti yaḥ 13095063 jamadagnir uvāca 13095063a purīṣam utsr̥jatv apsu hantu gāṁ cāpi dohinīm 13095063c anr̥tau maithunaṁ yātu bisastainyaṁ karoti yaḥ 13095064a dveṣyo bhāryopajīvī syād dūrabandhuś ca vairavān 13095064c anyonyasyātithiś cāstu bisastainyaṁ karoti yaḥ 13095065 gautama uvāca 13095065a adhītya vedāṁs tyajatu trīn agnīn apavidhyatu 13095065c vikrīṇātu tathā somaṁ bisastainyaṁ karoti yaḥ 13095066a udapānaplave grāme brāhmaṇo vr̥ṣalīpatiḥ 13095066c tasya sālokyatāṁ yātu bisastainyaṁ karoti yaḥ 13095067 viśvāmitra uvāca 13095067a jīvato vai gurūn bhr̥tyān bharantv asya pare janāḥ 13095067c agatir bahuputraḥ syād bisastainyaṁ karoti yaḥ 13095068a aśucir brahmakūṭo ’stu r̥ddhyā caivāpy ahaṁkr̥taḥ 13095068c karṣako matsarī cāstu bisastainyaṁ karoti yaḥ 13095069a varṣān karotu bhr̥tako rājñaś cāstu purohitaḥ 13095069c ayājyasya bhaved r̥tvig bisastainyaṁ karoti yaḥ 13095070 arundhaty uvāca 13095070a nityaṁ parivadec chvaśrūṁ bhartur bhavatu durmanāḥ 13095070c ekā svādu samaśnātu bisastainyaṁ karoti yā 13095071a jñātīnāṁ gr̥hamadhyasthā saktūn attu dinakṣaye 13095071c abhāgyāvīrasūr astu bisastainyaṁ karoti yā 13095072 gaṇḍovāca 13095072a anr̥taṁ bhāṣatu sadā sādhubhiś ca virudhyatu 13095072c dadātu kanyāṁ śulkena bisastainyaṁ karoti yā 13095073a sādhayitvā svayaṁ prāśed dāsye jīvatu caiva ha 13095073c vikarmaṇā pramīyeta bisastainyaṁ karoti yā 13095074 paśusakha uvāca 13095074a dāsya eva prajāyeta so ’prasūtir akiṁcanaḥ 13095074c daivateṣv anamaskāro bisastainyaṁ karoti yaḥ 13095075 śunaḥsakha uvāca 13095075a adhvaryave duhitaraṁ dadātu; cchandoge vā caritabrahmacarye 13095075c ātharvaṇaṁ vedam adhītya vipraḥ; snāyīta yo vai harate bisāni 13095076 r̥ṣaya ūcuḥ 13095076a iṣṭam etad dvijātīnāṁ yo ’yaṁ te śapathaḥ kr̥taḥ 13095076c tvayā kr̥taṁ bisastainyaṁ sarveṣāṁ naḥ śunaḥsakha 13095077 śunaḥsakha uvāca 13095077a nyastam ādyam apaśyadbhir yad uktaṁ kr̥takarmabhiḥ 13095077c satyam etan na mithyaitad bisastainyaṁ kr̥taṁ mayā 13095078a mayā hy antarhitānīha bisānīmāni paśyata 13095078c parīkṣārthaṁ bhagavatāṁ kr̥tam etan mayānaghāḥ 13095078e rakṣaṇārthaṁ ca sarveṣāṁ bhavatām aham āgataḥ 13095079a yātudhānī hy atikruddhā kr̥tyaiṣā vo vadhaiṣiṇī 13095079c vr̥ṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ 13095080a duṣṭā hiṁsyād iyaṁ pāpā yuṣmān praty agnisaṁbhavā 13095080c tasmād asmy āgato viprā vāsavaṁ māṁ nibodhata 13095081a alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ 13095081c uttiṣṭhadhvam itaḥ kṣipraṁ tān avāpnuta vai dvijāḥ 13095082 bhīṣma uvāca 13095082a tato maharṣayaḥ prītās tathety uktvā puraṁdaram 13095082c sahaiva tridaśendreṇa sarve jagmus triviṣṭapam 13095083a evam ete mahātmāno bhogair bahuvidhair api 13095083c kṣudhā paramayā yuktāś chandyamānā mahātmabhiḥ 13095083e naiva lobhaṁ tadā cakrus tataḥ svargam avāpnuvan 13095084a tasmāt sarvāsv avasthāsu naro lobhaṁ vivarjayet 13095084c eṣa dharmaḥ paro rājann alobha iti viśrutaḥ 13095085a idaṁ naraḥ saccaritaṁ samavāyeṣu kīrtayet 13095085c sukhabhāgī ca bhavati na ca durgāṇy avāpnute 13095086a prīyante pitaraś cāsya r̥ṣayo devatās tathā 13095086c yaśodharmārthabhāgī ca bhavati pretya mānavaḥ 13096001 bhīṣma uvāca 13096001a atraivodāharantīmam itihāsaṁ purātanam 13096001c yad vr̥ttaṁ tīrthayātrāyāṁ śapathaṁ prati tac chr̥ṇu 13096002a puṣkarārthaṁ kr̥taṁ stainyaṁ purā bharatasattama 13096002c rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ 13096003a r̥ṣayaḥ sametāḥ paścime vai prabhāse; samāgatā mantram amantrayanta 13096003c carāma sarve pr̥thivīṁ puṇyatīrthāṁ; tan naḥ kāryaṁ hanta gacchāma sarve 13096004a śukro ’ṅgirāś caiva kaviś ca vidvāṁs; tathāgastyo nāradaparvatau ca 13096004c bhr̥gur vasiṣṭhaḥ kaśyapo gautamaś ca; viśvāmitro jamadagniś ca rājan 13096005a r̥ṣis tathā gālavo ’thāṣṭakaś ca; bharadvājo ’rundhatī vālakhilyāḥ 13096005c śibir dilīpo nahuṣo ’mbarīṣo; rājā yayātir dhundhumāro ’tha pūruḥ 13096006a jagmuḥ puraskr̥tya mahānubhāvaṁ; śatakratuṁ vr̥trahaṇaṁ narendra 13096006c tīrthāni sarvāṇi parikramanto; māghyāṁ yayuḥ kauśikīṁ puṇyatīrthām 13096007a sarveṣu tīrtheṣv atha dhūtapāpā; jagmus tato brahmasaraḥ supuṇyam 13096007c devasya tīrthe jalam agnikalpā; vigāhya te bhuktabisaprasūnāḥ 13096008a ke cid bisāny akhanaṁs tatra rājann; anye mr̥ṇālāny akhanaṁs tatra viprāḥ 13096008c athāpaśyan puṣkaraṁ te hriyantaṁ; hradād agastyena samuddhr̥taṁ vai 13096009a tān āha sarvān r̥ṣimukhyān agastyaḥ; kenādattaṁ puṣkaraṁ me sujātam 13096009c yuṣmāñ śaṅke dīyatāṁ puṣkaraṁ me; na vai bhavanto hartum arhanti padmam 13096010a śr̥ṇomi kālo hiṁsate dharmavīryaṁ; seyaṁ prāptā vardhate dharmapīḍā 13096010c purādharmo vardhate neha yāvat; tāvad gacchāmi paralokaṁ cirāya 13096011a purā vedān brāhmaṇā grāmamadhye; ghuṣṭasvarā vr̥ṣalāñ śrāvayanti 13096011c purā rājā vyavahārān adharmyān; paśyaty ahaṁ paralokaṁ vrajāmi 13096012a purāvarān pratyavarān garīyaso; yāvan narā nāvamaṁsyanti sarve 13096012c tamottaraṁ yāvad idaṁ na vartate; tāvad vrajāmi paralokaṁ cirāya 13096013a purā prapaśyāmi pareṇa martyān; balīyasā durbalān bhujyamānān 13096013c tasmād yāsyāmi paralokaṁ cirāya; na hy utsahe draṣṭum īdr̥ṅ nr̥loke 13096014a tam āhur ārtā r̥ṣayo maharṣiṁ; na te vayaṁ puṣkaraṁ corayāmaḥ 13096014c mithyābhiṣaṅgo bhavatā na kāryaḥ; śapāma tīkṣṇāñ śapathān maharṣe 13096015a te niścitās tatra maharṣayas tu; saṁmanyanto dharmam evaṁ narendra 13096015c tato ’śapañ śapathān paryayeṇa; sahaiva te pārthiva putrapautraiḥ 13096016 bhr̥gur uvāca 13096016a pratyākrośed ihākruṣṭas tāḍitaḥ pratitāḍayet 13096016c khādec ca pr̥ṣṭhamāṁsāni yas te harati puṣkaram 13096017 vasiṣṭha uvāca 13096017a asvādhyāyaparo loke śvānaṁ ca parikarṣatu 13096017c pure ca bhikṣur bhavatu yas te harati puṣkaram 13096018 kaśyapa uvāca 13096018a sarvatra sarvaṁ paṇatu nyāse lobhaṁ karotu ca 13096018c kūṭasākṣitvam abhyetu yas te harati puṣkaram 13096019 gautama uvāca 13096019a jīvatv ahaṁkr̥to buddhyā vipaṇatv adhamena saḥ 13096019c karṣako matsarī cāstu yas te harati puṣkaram 13096020 aṅgirā uvāca 13096020a aśucir brahmakūṭo ’stu śvānaṁ ca parikarṣatu 13096020c brahmahānikr̥tiś cāstu yas te harati puṣkaram 13096021 dhundhumāra uvāca 13096021a akr̥tajño ’stu mitrāṇāṁ śūdrāyāṁ tu prajāyatu 13096021c ekaḥ saṁpannam aśnātu yas te harati puṣkaram 13096022 pūrur uvāca 13096022a cikitsāyāṁ pracaratu bhāryayā caiva puṣyatu 13096022c śvaśurāt tasya vr̥ttiḥ syād yas te harati puṣkaram 13096023 dilīpa uvāca 13096023a udapānaplave grāme brāhmaṇo vr̥ṣalīpatiḥ 13096023c tasya lokān sa vrajatu yas te harati puṣkaram 13096024 śukra uvāca 13096024a pr̥ṣṭhamāṁsaṁ samaśnātu divā gacchatu maithunam 13096024c preṣyo bhavatu rājñaś ca yas te harati puṣkaram 13096025 jamadagnir uvāca 13096025a anadhyāyeṣv adhīyīta mitraṁ śrāddhe ca bhojayet 13096025c śrāddhe śūdrasya cāśnīyād yas te harati puṣkaram 13096026 śibir uvāca 13096026a anāhitāgnir mriyatāṁ yajñe vighnaṁ karotu ca 13096026c tapasvibhir virudhyeta yas te harati puṣkaram 13096027 yayātir uvāca 13096027a anr̥tau jaṭī vratinyāṁ vai bhāryāyāṁ saṁprajāyatu 13096027c nirākarotu vedāṁś ca yas te harati puṣkaram 13096028 nahuṣa uvāca 13096028a atithiṁ gr̥hastho nudatu kāmavr̥tto ’stu dīkṣitaḥ 13096028c vidyāṁ prayacchatu bhr̥to yas te harati puṣkaram 13096029 ambarīṣa uvāca 13096029a nr̥śaṁsas tyaktadharmo ’stu strīṣu jñātiṣu goṣu ca 13096029c brāhmaṇaṁ cāpi jahatu yas te harati puṣkaram 13096030 nārada uvāca 13096030a gūḍho ’jñānī bahiḥ śāstraṁ paṭhatāṁ visvaraṁ padam 13096030c garīyaso ’vajānātu yas te harati puṣkaram 13096031 nābhāga uvāca 13096031a anr̥taṁ bhāṣatu sadā sadbhiś caiva virudhyatu 13096031c śulkena kanyāṁ dadatu yas te harati puṣkaram 13096032 kavir uvāca 13096032a padā sa gāṁ tāḍayatu sūryaṁ ca prati mehatu 13096032c śaraṇāgataṁ ca tyajatu yas te harati puṣkaram 13096033 viśvāmitra uvāca 13096033a karotu bhr̥tako ’varṣāṁ rājñaś cāstu purohitaḥ 13096033c r̥tvig astu hy ayājyasya yas te harati puṣkaram 13096034 parvata uvāca 13096034a grāme cādhikr̥taḥ so ’stu kharayānena gacchatu 13096034c śunaḥ karṣatu vr̥ttyarthe yas te harati puṣkaram 13096035 bharadvāja uvāca 13096035a sarvapāpasamādānaṁ nr̥śaṁse cānr̥te ca yat 13096035c tat tasyāstu sadā pāpaṁ yas te harati puṣkaram 13096036 aṣṭaka uvāca 13096036a sa rājāstv akr̥taprajñaḥ kāmavr̥ttiś ca pāpakr̥t 13096036c adharmeṇānuśāstūrvīṁ yas te harati puṣkaram 13096037 gālava uvāca 13096037a pāpiṣṭhebhyas tv anarghārhaḥ sa naro ’stu svapāpakr̥t 13096037c dattvā dānaṁ kīrtayatu yas te harati puṣkaram 13096038 arundhaty uvāca 13096038a śvaśrvāpavādaṁ vadatu bhartur bhavatu durmanāḥ 13096038c ekā svādu samaśnātu yā te harati puṣkaram 13096039 vālakhilyā ūcuḥ 13096039a ekapādena vr̥ttyarthaṁ grāmadvāre sa tiṣṭhatu 13096039c dharmajñas tyaktadharmo ’stu yas te harati puṣkaram 13096040 paśusakha uvāca 13096040a agnihotram anādr̥tya sukhaṁ svapatu sa dvijaḥ 13096040c parivrāṭ kāmavr̥tto ’stu yas te harati puṣkaram 13096041 surabhy uvāca 13096041a bālvajena nidānena kāṁsyaṁ bhavatu dohanam 13096041c duhyeta paravatsena yā te harati puṣkaram 13096042 bhīṣma uvāca 13096042a tatas tu taiḥ śapathaiḥ śapyamānair; nānāvidhair bahubhiḥ kauravendra 13096042c sahasrākṣo devarāṭ saṁprahr̥ṣṭaḥ; samīkṣya taṁ kopanaṁ vipramukhyam 13096043a athābravīn maghavā pratyayaṁ svaṁ; samābhāṣya tam r̥ṣiṁ jātaroṣam 13096043c brahmarṣidevarṣinr̥parṣimadhye; yat tan nibodheha mamādya rājan 13096044 śakra uvāca 13096044a adhvaryave duhitaraṁ dadātu; cchandoge vā caritabrahmacarye 13096044c ātharvaṇaṁ vedam adhītya vipraḥ; snāyīta yaḥ puṣkaram ādadāti 13096045a sarvān vedān adhīyīta puṇyaśīlo ’stu dhārmikaḥ 13096045c brahmaṇaḥ sadanaṁ yātu yas te harati puṣkaram 13096046 agastya uvāca 13096046a āśīrvādas tvayā proktaḥ śapatho balasūdana 13096046c dīyatāṁ puṣkaraṁ mahyam eṣa dharmaḥ sanātanaḥ 13096047 indra uvāca 13096047a na mayā bhagavam̐l lobhād dhr̥taṁ puṣkaram adya vai 13096047c dharmaṁ tu śrotukāmena hr̥taṁ na kroddhum arhasi 13096048a dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ 13096048c ārṣo vai śāśvato nityam avyayo ’yaṁ mayā śrutaḥ 13096049a tad idaṁ gr̥hyatāṁ vidvan puṣkaraṁ munisattama 13096049c atikramaṁ me bhagavan kṣantum arhasy anindita 13096050a ity uktaḥ sa mahendreṇa tapasvī kopano bhr̥śam 13096050c jagrāha puṣkaraṁ dhīmān prasannaś cābhavan muniḥ 13096051a prayayus te tato bhūyas tīrthāni vanagocarāḥ 13096051c puṇyatīrtheṣu ca tathā gātrāṇy āplāvayanti te 13096052a ākhyānaṁ ya idaṁ yuktaḥ paṭhet parvaṇi parvaṇi 13096052c na mūrkhaṁ janayet putraṁ na bhavec ca nirākr̥tiḥ 13096053a na tam āpat spr̥śet kā cin na jvaro na rujaś ca ha 13096053c virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt 13096054a yaś ca śāstram anudhyāyed r̥ṣibhiḥ paripālitam 13096054c sa gacched brahmaṇo lokam avyayaṁ ca narottama 13097001 yudhiṣṭhira uvāca 13097001a yad idaṁ śrāddhadharmeṣu dīyate bharatarṣabha 13097001c chatraṁ copānahau caiva kenaitat saṁpravartitam 13097001e kathaṁ caitat samutpannaṁ kimarthaṁ ca pradīyate 13097002a na kevalaṁ śrāddhadharme puṇyakeṣv api dīyate 13097002c etad vistarato rājañ śrotum icchāmi tattvataḥ 13097003 bhīṣma uvāca 13097003a śr̥ṇu rājann avahitaś chatropānahavistaram 13097003c yathaitat prathitaṁ loke yena caitat pravartitam 13097004a yathā cākṣayyatāṁ prāptaṁ puṇyatāṁ ca yathā gatam 13097004c sarvam etad aśeṣeṇa pravakṣyāmi janādhipa 13097005a itihāsaṁ purāvr̥ttam imaṁ śr̥ṇu narādhipa 13097005c jamadagneś ca saṁvādaṁ sūryasya ca mahātmanaḥ 13097006a purā sa bhagavān sākṣād dhanuṣākrīḍata prabho 13097006c saṁdhāya saṁdhāya śarāṁś cikṣepa kila bhārgavaḥ 13097007a tān kṣiptān reṇukā sarvāṁs tasyeṣūn dīptatejasaḥ 13097007c ānāyya sā tadā tasmai prādād asakr̥d acyuta 13097008a atha tena sa śabdena jyātalasya śarasya ca 13097008c prahr̥ṣṭaḥ saṁpracikṣepa sā ca pratyājahāra tān 13097009a tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare 13097009c sa sāyakān dvijo viddhvā reṇukām idam abravīt 13097010a gacchānaya viśālākṣi śarān etān dhanuścyutān 13097010c yāvad etān punaḥ subhru kṣipāmīti janādhipa 13097011a sā gacchaty antarā chāyāṁ vr̥kṣam āśritya bhāminī 13097011c tasthau tasyā hi saṁtaptaṁ śiraḥ pādau tathaiva ca 13097012a sthitā sā tu muhūrtaṁ vai bhartuḥ śāpabhayāc chubhā 13097012c yayāv ānayituṁ bhūyaḥ sāyakān asitekṣaṇā 13097012e pratyājagāma ca śarāṁs tān ādāya yaśasvinī 13097013a sā prasvinnā sucārvaṅgī padbhyāṁ duḥkhaṁ niyacchatī 13097013c upājagāma bhartāraṁ bhayād bhartuḥ pravepatī 13097014a sa tām r̥ṣis tataḥ kruddho vākyam āha śubhānanām 13097014c reṇuke kiṁ cireṇa tvam āgateti punaḥ punaḥ 13097015 reṇukovāca 13097015a śiras tāvat pradīptaṁ me pādau caiva tapodhana 13097015c sūryatejoniruddhāhaṁ vr̥kṣacchāyām upāśritā 13097016a etasmāt kāraṇād brahmaṁś ciram etat kr̥taṁ mayā 13097016c etaj jñātvā mama vibho mā krudhas tvaṁ tapodhana 13097017 jamadagnir uvāca 13097017a adyainaṁ dīptakiraṇaṁ reṇuke tava duḥkhadam 13097017c śarair nipātayiṣyāmi sūryam astrāgnitejasā 13097018 bhīṣma uvāca 13097018a sa visphārya dhanur divyaṁ gr̥hītvā ca bahūñ śarān 13097018c atiṣṭhat sūryam abhito yato yāti tatomukhaḥ 13097019a atha taṁ prahariṣyantaṁ sūryo ’bhyetya vaco ’bravīt 13097019c dvijarūpeṇa kaunteya kiṁ te sūryo ’parādhyate 13097020a ādatte raśmibhiḥ sūryo divi vidvaṁs tatas tataḥ 13097020c rasaṁ sa taṁ vai varṣāsu pravarṣati divākaraḥ 13097021a tato ’nnaṁ jāyate vipra manuṣyāṇāṁ sukhāvaham 13097021c annaṁ prāṇā iti yathā vedeṣu paripaṭhyate 13097022a athābhreṣu nigūḍhaś ca raśmibhiḥ parivāritaḥ 13097022c sapta dvīpān imān brahman varṣeṇābhipravarṣati 13097023a tatas tadauṣadhīnāṁ ca vīrudhāṁ patrapuṣpajam 13097023c sarvaṁ varṣābhinirvr̥ttam annaṁ saṁbhavati prabho 13097024a jātakarmāṇi sarvāṇi vratopanayanāni ca 13097024c godānāni vivāhāś ca tathā yajñasamr̥ddhayaḥ 13097025a satrāṇi dānāni tathā saṁyogā vittasaṁcayāḥ 13097025c annataḥ saṁpravartante yathā tvaṁ vettha bhārgava 13097026a ramaṇīyāni yāvanti yāvad ārambhakāṇi ca 13097026c sarvam annāt prabhavati viditaṁ kīrtayāmi te 13097027a sarvaṁ hi vettha vipra tvaṁ yad etat kīrtitaṁ mayā 13097027c prasādaye tvā viprarṣe kiṁ te sūryo nipātyate 13098001 yudhiṣṭhira uvāca 13098001a evaṁ tadā prayācantaṁ bhāskaraṁ munisattamaḥ 13098001c jamadagnir mahātejāḥ kiṁ kāryaṁ pratyapadyata 13098002 bhīṣma uvāca 13098002a tathā prayācamānasya munir agnisamaprabhaḥ 13098002c jamadagniḥ śamaṁ naiva jagāma kurunandana 13098003a tataḥ sūryo madhurayā vācā tam idam abravīt 13098003c kr̥tāñjalir viprarūpī praṇamyedaṁ viśāṁ pate 13098004a calaṁ nimittaṁ viprarṣe sadā sūryasya gacchataḥ 13098004c kathaṁ calaṁ vetsyasi tvaṁ sadā yāntaṁ divākaram 13098005 jamadagnir uvāca 13098005a sthiraṁ vāpi calaṁ vāpi jāne tvāṁ jñānacakṣuṣā 13098005c avaśyaṁ vinayādhānaṁ kāryam adya mayā tava 13098006a aparāhṇe nimeṣārdhaṁ tiṣṭhasi tvaṁ divākara 13098006c tatra vetsyāmi sūrya tvāṁ na me ’trāsti vicāraṇā 13098007 sūrya uvāca 13098007a asaṁśayaṁ māṁ viprarṣe vetsyase dhanvināṁ vara 13098007c apakāriṇaṁ tu māṁ viddhi bhagavañ śaraṇāgatam 13098008 bhīṣma uvāca 13098008a tataḥ prahasya bhagavāñ jamadagnir uvāca tam 13098008c na bhīḥ sūrya tvayā kāryā praṇipātagato hy asi 13098009a brāhmaṇeṣv ārjavaṁ yac ca sthairyaṁ ca dharaṇītale 13098009c saumyatāṁ caiva somasya gāmbhīryaṁ varuṇasya ca 13098010a dīptim agneḥ prabhāṁ meroḥ pratāpaṁ tapanasya ca 13098010c etāny atikramed yo vai sa hanyāc charaṇāgatam 13098011a bhavet sa gurutalpī ca brahmahā ca tathā bhavet 13098011c surāpānaṁ ca kuryāt sa yo hanyāc charaṇāgatam 13098012a etasya tv apanītasya samādhiṁ tāta cintaya 13098012c yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ 13098013 bhīṣma uvāca 13098013a etāvad uktvā sa tadā tūṣṇīm āsīd bhr̥gūdvahaḥ 13098013c atha sūryo dadau tasmai chatropānaham āśu vai 13098014 sūrya uvāca 13098014a maharṣe śirasas trāṇaṁ chatraṁ madraśmivāraṇam 13098014c pratigr̥hṇīṣva padbhyāṁ ca trāṇārthaṁ carmapāduke 13098015a adyaprabhr̥ti caivaital loke saṁpracariṣyati 13098015c puṇyadāneṣu sarveṣu param akṣayyam eva ca 13098016 bhīṣma uvāca 13098016a upānacchatram etad vai sūryeṇeha pravartitam 13098016c puṇyam etad abhikhyātaṁ triṣu lokeṣu bhārata 13098017a tasmāt prayaccha viprebhyaś chatropānaham uttamam 13098017c dharmas te sumahān bhāvī na me ’trāsti vicāraṇā 13098018a chatraṁ hi bharataśreṣṭha yaḥ pradadyād dvijātaye 13098018c śubhraṁ śataśalākaṁ vai sa pretya sukham edhate 13098019a sa śakraloke vasati pūjyamāno dvijātibhiḥ 13098019c apsarobhiś ca satataṁ devaiś ca bharatarṣabha 13098020a dahyamānāya viprāya yaḥ prayacchaty upānahau 13098020c snātakāya mahābāho saṁśitāya dvijātaye 13098021a so ’pi lokān avāpnoti daivatair abhipūjitān 13098021c goloke sa mudā yukto vasati pretya bhārata 13098022a etat te bharataśreṣṭha mayā kārtsnyena kīrtitam 13098022c chatropānahadānasya phalaṁ bharatasattama 13099001 yudhiṣṭhira uvāca 13099001a ārāmāṇāṁ taḍāgānāṁ yat phalaṁ kurunandana 13099001c tad ahaṁ śrotum icchāmi tvatto ’dya bharatarṣabha 13099002 bhīṣma uvāca 13099002a supradarśā vanavatī citradhātuvibhūṣitā 13099002c upetā sarvabījaiś ca śreṣṭhā bhūmir ihocyate 13099003a tasyāḥ kṣetraviśeṣaṁ ca taḍāgānāṁ niveśanam 13099003c audakāni ca sarvāṇi pravakṣyāmy anupūrvaśaḥ 13099004a taḍāgānāṁ ca vakṣyāmi kr̥tānāṁ cāpi ye guṇāḥ 13099004c triṣu lokeṣu sarvatra pūjito yas taḍāgavān 13099005a atha vā mitrasadanaṁ maitraṁ mitravivardhanam 13099005c kīrtisaṁjananaṁ śreṣṭhaṁ taḍāgānāṁ niveśanam 13099006a dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ 13099006c taḍāgaṁ sukr̥taṁ deśe kṣetram eva mahāśrayam 13099007a caturvidhānāṁ bhūtānāṁ taḍāgam upalakṣayet 13099007c taḍāgāni ca sarvāṇi diśanti śriyam uttamām 13099008a devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ 13099008c sthāvarāṇi ca bhūtāni saṁśrayanti jalāśayam 13099009a tasmāt tāṁs te pravakṣyāmi taḍāge ye guṇāḥ smr̥tāḥ 13099009c yā ca tatra phalāvāptir r̥ṣibhiḥ samudāhr̥tā 13099010a varṣamātre taḍāge tu salilaṁ yasya tiṣṭhati 13099010c agnihotraphalaṁ tasya phalam āhur manīṣiṇaḥ 13099011a śaratkāle tu salilaṁ taḍāge yasya tiṣṭhati 13099011c gosahasrasya sa pretya labhate phalam uttamam 13099012a hemantakāle salilaṁ taḍāge yasya tiṣṭhati 13099012c sa vai bahusuvarṇasya yajñasya labhate phalam 13099013a yasya vai śaiśire kāle taḍāge salilaṁ bhavet 13099013c agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ 13099014a taḍāgaṁ sukr̥taṁ yasya vasante tu mahāśrayam 13099014c atirātrasya yajñasya phalaṁ sa samupāśnute 13099015a nidāghakāle pānīyaṁ taḍāge yasya tiṣṭhati 13099015c vājapeyasamaṁ tasya phalaṁ vai munayo viduḥ 13099016a sa kulaṁ tārayet sarvaṁ yasya khāte jalāśaye 13099016c gāvaḥ pibanti pānīyaṁ sādhavaś ca narāḥ sadā 13099017a taḍāge yasya gāvas tu pibanti tr̥ṣitā jalam 13099017c mr̥gapakṣimanuṣyāś ca so ’śvamedhaphalaṁ labhet 13099018a yat pibanti jalaṁ tatra snāyante viśramanti ca 13099018c taḍāgadasya tat sarvaṁ pretyānantyāya kalpate 13099019a durlabhaṁ salilaṁ tāta viśeṣeṇa paratra vai 13099019c pānīyasya pradānena prītir bhavati śāśvatī 13099020a tilān dadata pānīyaṁ dīpān dadata jāgrata 13099020c jñātibhiḥ saha modadhvam etat preteṣu durlabham 13099021a sarvadānair gurutaraṁ sarvadānair viśiṣyate 13099021c pānīyaṁ naraśārdūla tasmād dātavyam eva hi 13099022a evam etat taḍāgeṣu kīrtitaṁ phalam uttamam 13099022c ata ūrdhvaṁ pravakṣyāmi vr̥kṣāṇām api ropaṇe 13099023a sthāvarāṇāṁ ca bhūtānāṁ jātayaḥ ṣaṭ prakīrtitāḥ 13099023c vr̥kṣagulmalatāvallyas tvaksārās tr̥ṇajātayaḥ 13099024a etā jātyas tu vr̥kṣāṇāṁ teṣāṁ rope guṇās tv ime 13099024c kīrtiś ca mānuṣe loke pretya caiva phalaṁ śubham 13099025a labhate nāma loke ca pitr̥bhiś ca mahīyate 13099025c devalokagatasyāpi nāma tasya na naśyati 13099026a atītānāgate cobhe pitr̥vaṁśaṁ ca bhārata 13099026c tārayed vr̥kṣaropī ca tasmād vr̥kṣān praropayet 13099027a tasya putrā bhavanty ete pādapā nātra saṁśayaḥ 13099027c paralokagataḥ svargaṁ lokāṁś cāpnoti so ’vyayān 13099028a puṣpaiḥ suragaṇān vr̥kṣāḥ phalaiś cāpi tathā pitr̥̄n 13099028c chāyayā cātithīṁs tāta pūjayanti mahīruhāḥ 13099029a kiṁnaroragarakṣāṁsi devagandharvamānavāḥ 13099029c tathā r̥ṣigaṇāś caiva saṁśrayanti mahīruhān 13099030a puṣpitāḥ phalavantaś ca tarpayantīha mānavān 13099030c vr̥kṣadaṁ putravad vr̥kṣās tārayanti paratra ca 13099031a tasmāt taḍāge vr̥kṣā vai ropyāḥ śreyorthinā sadā 13099031c putravat paripālyāś ca putrās te dharmataḥ smr̥tāḥ 13099032a taḍāgakr̥d vr̥kṣaropī iṣṭayajñaś ca yo dvijaḥ 13099032c ete svarge mahīyante ye cānye satyavādinaḥ 13099033a tasmāt taḍāgaṁ kurvīta ārāmāṁś caiva ropayet 13099033c yajec ca vividhair yajñaiḥ satyaṁ ca satataṁ vadet 13100001 yudhiṣṭhira uvāca 13100001a gārhasthyaṁ dharmam akhilaṁ prabrūhi bharatarṣabha 13100001c r̥ddhim āpnoti kiṁ kr̥tvā manuṣya iha pārthiva 13100002 bhīṣma uvāca 13100002a atra te vartayiṣyāmi purāvr̥ttaṁ janādhipa 13100002c vāsudevasya saṁvādaṁ pr̥thivyāś caiva bhārata 13100003a saṁstūya pr̥thivīṁ devīṁ vāsudevaḥ pratāpavān 13100003c papraccha bharataśreṣṭha yad etat pr̥cchase ’dya mām 13100004 vāsudeva uvāca 13100004a gārhasthyaṁ dharmam āśritya mayā vā madvidhena vā 13100004c kim avaśyaṁ dhare kāryaṁ kiṁ vā kr̥tvā sukhī bhavet 13100005 pr̥thivy uvāca 13100005a r̥ṣayaḥ pitaro devā manuṣyāś caiva mādhava 13100005c ijyāś caivārcanīyāś ca yathā caivaṁ nibodha me 13100006a sadā yajñena devāṁś ca ātithyena ca mānavān 13100006c chandataś ca yathānityam arhān yuñjīta nityaśaḥ 13100006e tena hy r̥ṣigaṇāḥ prītā bhavanti madhusūdana 13100007a nityam agniṁ paricared abhuktvā balikarma ca 13100007c kuryāt tathaiva devā vai prīyante madhusūdana 13100008a kuryād aharahaḥ śrāddham annādyenodakena vā 13100008c payomūlaphalair vāpi pitr̥̄ṇāṁ prītim āharan 13100009a siddhānnād vaiśvadevaṁ vai kuryād agnau yathāvidhi 13100009c agnīṣomaṁ vaiśvadevaṁ dhānvantaryam anantaram 13100010a prajānāṁ pataye caiva pr̥thag ghomo vidhīyate 13100010c tathaiva cānupūrvyeṇa balikarma prayojayet 13100011a dakṣiṇāyāṁ yamāyeha pratīcyāṁ varuṇāya ca 13100011c somāya cāpy udīcyāṁ vai vāstumadhye dvijātaye 13100012a dhanvantareḥ prāg udīcyāṁ prācyāṁ śakrāya mādhava 13100012c manor vai iti ca prāhur baliṁ dvāre gr̥hasya vai 13100012e marudbhyo devatābhyaś ca balim antargr̥he haret 13100013a tathaiva viśvedevebhyo balim ākāśato haret 13100013c niśācarebhyo bhūtebhyo baliṁ naktaṁ tathā haret 13100014a evaṁ kr̥tvā baliṁ samyag dadyād bhikṣāṁ dvijātaye 13100014c alābhe brāhmaṇasyāgnāv agram utkṣipya nikṣipet 13100015a yadā śrāddhaṁ pitr̥bhyaś ca dātum iccheta mānavaḥ 13100015c tadā paścāt prakurvīta nivr̥tte śrāddhakarmaṇi 13100016a pitr̥̄n saṁtarpayitvā tu baliṁ kuryād vidhānataḥ 13100016c vaiśvadevaṁ tataḥ kuryāt paścād brāhmaṇavācanam 13100017a tato ’nnenāvaśeṣeṇa bhojayed atithīn api 13100017c arcāpūrvaṁ mahārāja tataḥ prīṇāti mānuṣān 13100018a anityaṁ hi sthito yasmāt tasmād atithir ucyate 13100019a ācāryasya pituś caiva sakhyur āptasya cātitheḥ 13100019c idam asti gr̥he mahyam iti nityaṁ nivedayet 13100020a te yad vadeyus tat kuryād iti dharmo vidhīyate 13100020c gr̥hasthaḥ puruṣaḥ kr̥ṣṇa śiṣṭāśī ca sadā bhavet 13100021a rājartvijaṁ snātakaṁ ca guruṁ śvaśuram eva ca 13100021c arcayen madhuparkeṇa parisaṁvatsaroṣitān 13100022a śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi 13100022c vaiśvadevaṁ hi nāmaitat sāyaṁprātar vidhīyate 13100023a etāṁs tu dharmān gārhasthān yaḥ kuryād anasūyakaḥ 13100023c sa iharddhiṁ parāṁ prāpya pretya nāke mahīyate 13100024 bhīṣma uvāca 13100024a iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān 13100024c tathā cakāra satataṁ tvam apy evaṁ samācara 13100025a evaṁ gr̥hasthadharmaṁ tvaṁ cetayāno narādhipa 13100025c ihaloke yaśaḥ prāpya pretya svargam avāpsyasi 13101001 yudhiṣṭhira uvāca 13101001a ālokadānaṁ nāmaitat kīdr̥śaṁ bharatarṣabha 13101001c katham etat samutpannaṁ phalaṁ cātra bravīhi me 13101002 bhīṣma uvāca 13101002a atrāpy udāharantīmam itihāsaṁ purātanam 13101002c manoḥ prajāpater vādaṁ suvarṇasya ca bhārata 13101003a tapasvī kaś cid abhavat suvarṇo nāma nāmataḥ 13101003c varṇato hemavarṇaḥ sa suvarṇa iti paprathe 13101004a kulaśīlaguṇopetaḥ svādhyāye ca paraṁ gataḥ 13101004c bahūn svavaṁśaprabhavān samatītaḥ svakair guṇaiḥ 13101005a sa kadā cin manuṁ vipro dadarśopasasarpa ca 13101005c kuśalapraśnam anyonyaṁ tau ca tatra pracakratuḥ 13101006a tatas tau siddhasaṁkalpau merau kāñcanaparvate 13101006c ramaṇīye śilāpr̥ṣṭhe sahitau saṁnyaṣīdatām 13101007a tatra tau kathayām āstāṁ kathā nānāvidhāśrayāḥ 13101007c brahmarṣidevadaityānāṁ purāṇānāṁ mahātmanām 13101008a suvarṇas tv abravīd vākyaṁ manuṁ svāyaṁbhuvaṁ prabhum 13101008c hitārthaṁ sarvabhūtānāṁ praśnaṁ me vaktum arhasi 13101009a sumanobhir yad ijyante daivatāni prajeśvara 13101009c kim etat katham utpannaṁ phalayogaṁ ca śaṁsa me 13101010 manur uvāca 13101010a atrāpy udāharantīmam itihāsaṁ purātanam 13101010c śukrasya ca baleś caiva saṁvādaṁ vai samāgame 13101011a baler vairocanasyeha trailokyam anuśāsataḥ 13101011c samīpam ājagāmāśu śukro bhr̥gukulodvahaḥ 13101012a tam arghyādibhir abhyarcya bhārgavaṁ so ’surādhipaḥ 13101012c niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ 13101013a katheyam abhavat tatra yā tvayā parikīrtitā 13101013c sumanodhūpadīpānāṁ saṁpradāne phalaṁ prati 13101014a tataḥ papraccha daityendraḥ kavīndraṁ praśnam uttamam 13101014c sumanodhūpadīpānāṁ kiṁ phalaṁ brahmavittama 13101014e pradānasya dvijaśreṣṭha tad bhavān vaktum arhati 13101015 śukra uvāca 13101015a tapaḥ pūrvaṁ samutpannaṁ dharmas tasmād anantaram 13101015c etasminn antare caiva vīrudoṣadhya eva ca 13101016a somasyātmā ca bahudhā saṁbhūtaḥ pr̥thivītale 13101016c amr̥taṁ ca viṣaṁ caiva yāś cānyās tulyajātayaḥ 13101017a amr̥taṁ manasaḥ prītiṁ sadyaḥ puṣṭiṁ dadāti ca 13101017c mano glapayate tīvraṁ viṣaṁ gandhena sarvaśaḥ 13101018a amr̥taṁ maṅgalaṁ viddhi mahad viṣam amaṅgalam 13101018c oṣadhyo hy amr̥taṁ sarvaṁ viṣaṁ tejo ’gnisaṁbhavam 13101019a mano hlādayate yasmāc chriyaṁ cāpi dadhāti ha 13101019c tasmāt sumanasaḥ proktā naraiḥ sukr̥takarmabhiḥ 13101020a devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ 13101020c tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ 13101021a yaṁ yam uddiśya dīyeran devaṁ sumanasaḥ prabho 13101021c maṅgalārthaṁ sa tenāsya prīto bhavati daityapa 13101022a jñeyās tūgrāś ca saumyāś ca tejasvinyaś ca tāḥ pr̥thak 13101022c oṣadhyo bahuvīryāś ca bahurūpās tathaiva ca 13101023a yajñiyānāṁ ca vr̥kṣāṇām ayajñiyān nibodha me 13101023c āsurāṇi ca mālyāni daivatebhyo hitāni ca 13101024a rākṣasānāṁ surāṇāṁ ca yakṣāṇāṁ ca tathā priyāḥ 13101024c pitr̥̄ṇāṁ mānuṣāṇāṁ ca kāntā yās tv anupūrvaśaḥ 13101025a vanyā grāmyāś ceha tathā kr̥ṣṭoptāḥ parvatāśrayāḥ 13101025c akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ 13101026a dvividho hi smr̥to gandha iṣṭo ’niṣṭaś ca puṣpajaḥ 13101026c iṣṭagandhāni devānāṁ puṣpāṇīti vibhāvayet 13101027a akaṇṭakānāṁ vr̥kṣāṇāṁ śvetaprāyāś ca varṇataḥ 13101027c teṣāṁ puṣpāṇi devānām iṣṭāni satataṁ prabho 13101028a jalajāni ca mālyāni padmādīni ca yāni ca 13101028c gandharvanāgayakṣebhyas tāni dadyād vicakṣaṇaḥ 13101029a oṣadhyo raktapuṣpāś ca kaṭukāḥ kaṇṭakānvitāḥ 13101029c śatrūṇām abhicārārtham atharvasu nidarśitāḥ 13101030a tīkṣṇavīryās tu bhūtānāṁ durālambhāḥ sakaṇṭakāḥ 13101030c raktabhūyiṣṭhavarṇāś ca kr̥ṣṇāś caivopahārayet 13101031a manohr̥dayanandinyo vimarde madhurāś ca yāḥ 13101031c cārurūpāḥ sumanaso mānuṣāṇāṁ smr̥tā vibho 13101032a na tu śmaśānasaṁbhūtā na devāyatanodbhavāḥ 13101032c saṁnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca 13101033a girisānuruhāḥ saumyā devānām upapādayet 13101033c prokṣitābhyukṣitāḥ saumyā yathāyogaṁ yathāsmr̥ti 13101034a gandhena devās tuṣyanti darśanād yakṣarākṣasāḥ 13101034c nāgāḥ samupabhogena tribhir etais tu mānuṣāḥ 13101035a sadyaḥ prīṇāti devān vai te prītā bhāvayanty uta 13101035c saṁkalpasiddhā martyānām īpsitaiś ca manorathaiḥ 13101036a devāḥ prīṇanti satataṁ mānitā mānayanti ca 13101036c avajñātāvadhūtāś ca nirdahanty adhamān narān 13101037a ataūrdhvaṁ pravakṣyāmi dhūpadānavidhau phalam 13101037c dhūpāṁś ca vividhān sādhūn asādhūṁś ca nibodha me 13101038a niryāsaḥ saralaś caiva kr̥trimaś caiva te trayaḥ 13101038c iṣṭāniṣṭo bhaved gandhas tan me vistarataḥ śr̥ṇu 13101039a niryāsāḥ sallakīvarjyā devānāṁ dayitās tu te 13101039c gugguluḥ pravaras teṣāṁ sarveṣām iti niścayaḥ 13101040a aguruḥ sāriṇāṁ śreṣṭho yakṣarākṣasabhoginām 13101040c daityānāṁ sallakījaś ca kāṅkṣito yaś ca tadvidhaḥ 13101041a atha sarjarasādīnāṁ gandhaiḥ pārthivadāravaiḥ 13101041c phāṇitāsavasaṁyuktair manuṣyāṇāṁ vidhīyate 13101042a devadānavabhūtānāṁ sadyas tuṣṭikaraḥ smr̥taḥ 13101042c ye ’nye vaihārikās te tu mānuṣāṇām iti smr̥tāḥ 13101043a ya evoktāḥ sumanasāṁ pradāne guṇahetavaḥ 13101043c dhūpeṣv api parijñeyās ta eva prītivardhanāḥ 13101044a dīpadāne pravakṣyāmi phalayogam anuttamam 13101044c yathā yena yadā caiva pradeyā yādr̥śāś ca te 13101045a jyotis tejaḥ prakāśaś cāpy ūrdhvagaṁ cāpi varṇyate 13101045c pradānaṁ tejasāṁ tasmāt tejo vardhayate nr̥ṇām 13101046a andhaṁ tamas tamisraṁ ca dakṣiṇāyanam eva ca 13101046c uttarāyaṇam etasmāj jyotirdānaṁ praśasyate 13101047a yasmād ūrdhvagam etat tu tamasaś caiva bheṣajam 13101047c tasmād ūrdhvagater dātā bhaved iti viniścayaḥ 13101048a devās tejasvino yasmāt prabhāvantaḥ prakāśakāḥ 13101048c tāmasā rākṣasāś ceti tasmād dīpaḥ pradīyate 13101049a ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ 13101049c tān dattvā nopahiṁseta na haren nopanāśayet 13101050a dīpahartā bhaved andhas tamogatir asuprabhaḥ 13101050c dīpapradaḥ svargaloke dīpamālī virājate 13101051a haviṣā prathamaḥ kalpo dvitīyas tv auṣadhīrasaiḥ 13101051c vasāmedosthiniryāsair na kāryaḥ puṣṭim icchatā 13101052a giriprapāte gahane caityasthāne catuṣpathe 13101052c dīpadātā bhaven nityaṁ ya icched bhūtim ātmanaḥ 13101053a kuloddyoto viśuddhātmā prakāśatvaṁ ca gacchati 13101053c jyotiṣāṁ caiva sālokyaṁ dīpadātā naraḥ sadā 13101054a balikarmasu vakṣyāmi guṇān karmaphalodayān 13101054c devayakṣoraganr̥ṇāṁ bhūtānām atha rakṣasām 13101055a yeṣāṁ nāgrabhujo viprā devatātithibālakāḥ 13101055c rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān 13101056a tasmād agraṁ prayaccheta devebhyaḥ pratipūjitam 13101056c śirasā praṇataś cāpi hared balim atandritaḥ 13101057a gr̥hyā hi devatā nityam āśaṁsanti gr̥hāt sadā 13101057c bāhyāś cāgantavo ye ’nye yakṣarākṣasapannagāḥ 13101058a ito dattena jīvanti devatāḥ pitaras tathā 13101058c te prītāḥ prīṇayanty etān āyuṣā yaśasā dhanaiḥ 13101059a balayaḥ saha puṣpais tu devānām upahārayet 13101059c dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ 13101060a kāryā rudhiramāṁsāḍhyā balayo yakṣarakṣasām 13101060c surāsavapuraskārā lājollepanabhūṣitāḥ 13101061a nāgānāṁ dayitā nityaṁ padmotpalavimiśritāḥ 13101061c tilān guḍasusaṁpannān bhūtānām upahārayet 13101062a agradātāgrabhogī syād balavarṇasamanvitaḥ 13101062c tasmād agraṁ prayaccheta devebhyaḥ pratipūjitam 13101063a jvalaty aharaho veśma yāś cāsya gr̥hadevatāḥ 13101063c tāḥ pūjyā bhūtikāmena prasr̥tāgrapradāyinā 13101064a ity etad asurendrāya kāvyaḥ provāca bhārgavaḥ 13101064c suvarṇāya manuḥ prāha suvarṇo nāradāya ca 13101065a nārado ’pi mayi prāha guṇān etān mahādyute 13101065c tvam apy etad viditveha sarvam ācara putraka 13102001 yudhiṣṭhira uvāca 13102001a śrutaṁ me bharataśreṣṭha puṣpadhūpapradāyinām 13102001c phalaṁ balividhāne ca tad bhūyo vaktum arhasi 13102002a dhūpapradānasya phalaṁ pradīpasya tathaiva ca 13102002c balayaś ca kimarthaṁ vai kṣipyante gr̥hamedhibhiḥ 13102003 bhīṣma uvāca 13102003a atrāpy udāharantīmam itihāsaṁ purātanam 13102003c nahuṣaṁ prati saṁvādam agastyasya bhr̥gos tathā 13102004a nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ 13102004c devarājyam anuprāptaḥ sukr̥teneha karmaṇā 13102005a tatrāpi prayato rājan nahuṣas tridive vasan 13102005c mānuṣīś caiva divyāś ca kurvāṇo vividhāḥ kriyāḥ 13102006a mānuṣyas tatra sarvāḥ sma kriyās tasya mahātmanaḥ 13102006c pravr̥ttās tridive rājan divyāś caiva sanātanāḥ 13102007a agnikāryāṇi samidhaḥ kuśāḥ sumanasas tathā 13102007c balayaś cānnalājābhir dhūpanaṁ dīpakarma ca 13102008a sarvaṁ tasya gr̥he rājñaḥ prāvartata mahātmanaḥ 13102008c japayajñān manoyajñāṁs tridive ’pi cakāra saḥ 13102009a daivatāny arcayaṁś cāpi vidhivat sa sureśvaraḥ 13102009c sarvāṇy eva yathānyāyaṁ yathāpūrvam ariṁdama 13102010a athendrasya bhaviṣyatvād ahaṁkāras tam āviśat 13102010c sarvāś caiva kriyās tasya paryahīyanta bhūpate 13102011a sa r̥ṣīn vāhayām āsa varadānamadānvitaḥ 13102011c parihīnakriyaś cāpi durbalatvam upeyivān 13102012a tasya vāhayataḥ kālo munimukhyāṁs tapodhanān 13102012c ahaṁkārābhibhūtasya sumahān atyavartata 13102013a atha paryāyaśa r̥ṣīn vāhanāyopacakrame 13102013c paryāyaś cāpy agastyasya samapadyata bhārata 13102014a athāgamya mahātejā bhr̥gur brahmavidāṁ varaḥ 13102014c agastyam āśramasthaṁ vai samupetyedam abravīt 13102015a evaṁ vayam asatkāraṁ devendrasyāsya durmateḥ 13102015c nahuṣasya kimarthaṁ vai marṣayāma mahāmune 13102016 agastya uvāca 13102016a katham eṣa mayā śakyaḥ śaptuṁ yasya mahāmune 13102016c varadena varo datto bhavato viditaś ca saḥ 13102017a yo me dr̥ṣṭipathaṁ gacchet sa me vaśyo bhaved iti 13102017c ity anena varo devād yācito gacchatā divam 13102018a evaṁ na dagdhaḥ sa mayā bhavatā ca na saṁśayaḥ 13102018c anyenāpy r̥ṣimukhyena na śapto na ca pātitaḥ 13102019a amr̥taṁ caiva pānāya dattam asmai purā vibho 13102019c mahātmane tadarthaṁ ca nāsmābhir vinipātyate 13102020a prāyacchata varaṁ devaḥ prajānāṁ duḥkhakārakam 13102020c dvijeṣv adharmayuktāni sa karoti narādhamaḥ 13102021a atra yat prāptakālaṁ nas tad brūhi vadatāṁ vara 13102021c bhavāṁś cāpi yathā brūyāt kurvīmahi tathā vayam 13102022 bhr̥gur uvāca 13102022a pitāmahaniyogena bhavantam aham āgataḥ 13102022c pratikartuṁ balavati nahuṣe darpam āsthite 13102023a adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ 13102023c adyainam aham udvr̥ttaṁ kariṣye ’nindram ojasā 13102024a adyendraṁ sthāpayiṣyāmi paśyatas te śatakratum 13102024c saṁcālya pāpakarmāṇam indrasthānāt sudurmatim 13102025a adya cāsau kudevendras tvāṁ padā dharṣayiṣyati 13102025c daivopahatacittatvād ātmanāśāya mandadhīḥ 13102026a vyutkrāntadharmaṁ tam ahaṁ dharṣaṇāmarṣito bhr̥śam 13102026c ahir bhavasveti ruṣā śapsye pāpaṁ dvijadruham 13102027a tata enaṁ sudurbuddhiṁ dhikśabdābhihatatviṣam 13102027c dharaṇyāṁ pātayiṣyāmi prekṣatas te mahāmune 13102028a nahuṣaṁ pāpakarmāṇam aiśvaryabalamohitam 13102028c yathā ca rocate tubhyaṁ tathā kartāsmy ahaṁ mune 13102029a evam uktas tu bhr̥guṇā maitrāvaruṇir avyayaḥ 13102029c agastyaḥ paramaprīto babhūva vigatajvaraḥ 13103001 yudhiṣṭhira uvāca 13103001a kathaṁ sa vai vipannaś ca kathaṁ vai pātito bhuvi 13103001c kathaṁ cānindratāṁ prāptas tad bhavān vaktum arhati 13103002 bhīṣma uvāca 13103002a evaṁ tayoḥ saṁvadatoḥ kriyās tasya mahātmanaḥ 13103002c sarvā evābhyavartanta yā divyā yāś ca mānuṣāḥ 13103003a tathaiva dīpadānāni sarvopakaraṇāni ca 13103003c balikarma ca yac cānyad utsekāś ca pr̥thagvidhāḥ 13103003e sarvās tasya samutpannā devarājño mahātmanaḥ 13103004a devaloke nr̥loke ca sadācārā budhaiḥ smr̥tāḥ 13103004c te ced bhavanti rājendra r̥dhyante gr̥hamedhinaḥ 13103004e dhūpapradānair dīpaiś ca namaskārais tathaiva ca 13103005a yathā siddhasya cānnasya dvijāyāgraṁ pradīyate 13103005c balayaś ca gr̥hoddeśe ataḥ prīyanti devatāḥ 13103006a yathā ca gr̥hiṇas toṣo bhaved vai balikarmaṇā 13103006c tathā śataguṇā prītir devatānāṁ sma jāyate 13103007a evaṁ dhūpapradānaṁ ca dīpadānaṁ ca sādhavaḥ 13103007c praśaṁsanti namaskārair yuktam ātmaguṇāvaham 13103008a snānenādbhiś ca yat karma kriyate vai vipaścitā 13103008c namaskāraprayuktena tena prīyanti devatāḥ 13103008e gr̥hyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ 13103009a ity etāṁ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ 13103009c surendratvaṁ mahat prāpya kr̥tavān etad adbhutam 13103010a kasya cit tv atha kālasya bhāgyakṣaya upasthite 13103010c sarvam etad avajñāya na cakāraitad īdr̥śam 13103011a tataḥ sa parihīṇo ’bhūt surendro balikarmataḥ 13103011c dhūpadīpodakavidhiṁ na yathāvac cakāra ha 13103011e tato ’sya yajñaviṣayo rakṣobhiḥ paryabādhyata 13103012a athāgastyam r̥ṣiśreṣṭhaṁ vāhanāyājuhāva ha 13103012c drutaṁ sarasvatīkūlāt smayann iva mahābalaḥ 13103013a tato bhr̥gur mahātejā maitrāvaruṇim abravīt 13103013c nimīlayasva nayane jaṭā yāvad viśāmi te 13103014a sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ 13103014c bhr̥guḥ sa sumahātejāḥ pātanāya nr̥pasya ha 13103015a tataḥ sa devarāṭ prāptas tam r̥ṣiṁ vāhanāya vai 13103015c tato ’gastyaḥ surapatiṁ vākyam āha viśāṁ pate 13103016a yojayasvendra māṁ kṣipraṁ kaṁ ca deśaṁ vahāmi te 13103016c yatra vakṣyasi tatra tvāṁ nayiṣyāmi surādhipa 13103017a ity ukto nahuṣas tena yojayām āsa taṁ munim 13103017c bhr̥gus tasya jaṭāsaṁstho babhūva hr̥ṣito bhr̥śam 13103018a na cāpi darśanaṁ tasya cakāra sa bhr̥gus tadā 13103018c varadānaprabhāvajño nahuṣasya mahātmanaḥ 13103019a na cukopa sa cāgastyo yukto ’pi nahuṣeṇa vai 13103019c taṁ tu rājā pratodena codayām āsa bhārata 13103020a na cukopa sa dharmātmā tataḥ pādena devarāṭ 13103020c agastyasya tadā kruddho vāmenābhyahanac chiraḥ 13103021a tasmiñ śirasy abhihate sa jaṭāntargato bhr̥guḥ 13103021c śaśāpa balavat kruddho nahuṣaṁ pāpacetasam 13103022 bhr̥gur uvāca 13103022a yasmāt padāhanaḥ krodhāc chirasīmaṁ mahāmunim 13103022c tasmād āśu mahīṁ gaccha sarpo bhūtvā sudurmate 13103023a ity uktaḥ sa tadā tena sarpo bhūtvā papāta ha 13103023c adr̥ṣṭenātha bhr̥guṇā bhūtale bharatarṣabha 13103024a bhr̥guṁ hi yadi so ’drākṣīn nahuṣaḥ pr̥thivīpate 13103024c na sa śakto ’bhaviṣyad vai pātane tasya tejasā 13103025a sa tu tais taiḥ pradānaiś ca tapobhir niyamais tathā 13103025c patito ’pi mahārāja bhūtale smr̥timān abhūt 13103025e prasādayām āsa bhr̥guṁ śāpānto me bhaved iti 13103026a tato ’gastyaḥ kr̥pāviṣṭaḥ prāsādayata taṁ bhr̥gum 13103026c śāpāntārthaṁ mahārāja sa ca prādāt kr̥pānvitaḥ 13103027 bhr̥gur uvāca 13103027a rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ 13103027c sa tvāṁ mokṣayitā śāpād ity uktvāntaradhīyata 13103028a agastyo ’pi mahātejāḥ kr̥tvā kāryaṁ śatakratoḥ 13103028c svam āśramapadaṁ prāyāt pūjyamāno dvijātibhiḥ 13103029a nahuṣo ’pi tvayā rājaṁs tasmāc chāpāt samuddhr̥taḥ 13103029c jagāma brahmasadanaṁ paśyatas te janādhipa 13103030a tadā tu pātayitvā taṁ nahuṣaṁ bhūtale bhr̥guḥ 13103030c jagāma brahmasadanaṁ brahmaṇe ca nyavedayat 13103031a tataḥ śakraṁ samānāyya devān āha pitāmahaḥ 13103031c varadānān mama surā nahuṣo rājyam āptavān 13103031e sa cāgastyena kruddhena bhraṁśito bhūtalaṁ gataḥ 13103032a na ca śakyaṁ vinā rājñā surā vartayituṁ kva cit 13103032c tasmād ayaṁ punaḥ śakro devarājye ’bhiṣicyatām 13103033a evaṁ saṁbhāṣamāṇaṁ tu devāḥ pārtha pitāmaham 13103033c evam astv iti saṁhr̥ṣṭāḥ pratyūcus te pitāmaham 13103034a so ’bhiṣikto bhagavatā devarājyena vāsavaḥ 13103034c brahmaṇā rājaśārdūla yathāpūrvaṁ vyarocata 13103035a evam etat purāvr̥ttaṁ nahuṣasya vyatikramāt 13103035c sa ca tair eva saṁsiddho nahuṣaḥ karmabhiḥ punaḥ 13103036a tasmād dīpāḥ pradātavyāḥ sāyaṁ vai gr̥hamedhibhiḥ 13103036c divyaṁ cakṣur avāpnoti pretya dīpapradāyakaḥ 13103036e pūrṇacandrapratīkāśā dīpadāś ca bhavanty uta 13103037a yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ 13103037c rūpavān dhanavāṁś cāpi naro bhavati dīpadaḥ 13104001 yudhiṣṭhira uvāca 13104001a brāhmaṇasvāni ye mandā haranti bharatarṣabha 13104001c nr̥śaṁsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ 13104002 bhīṣma uvāca 13104002a atrāpy udāharantīmam itihāsaṁ purātanam 13104002c caṇḍālasya ca saṁvādaṁ kṣatrabandhoś ca bhārata 13104003 rājanya uvāca 13104003a vr̥ddharūpo ’si caṇḍāla bālavac ca viceṣṭase 13104003c śvakharāṇāṁ rajaḥsevī kasmād udvijase gavām 13104004a sādhubhir garhitaṁ karma caṇḍālasya vidhīyate 13104004c kasmād gorajasā dhvastam apāṁ kuṇḍe niṣiñcasi 13104005 caṇḍāla uvāca 13104005a brāhmaṇasya gavāṁ rājan hriyatīnāṁ rajaḥ purā 13104005c somam uddhvaṁsayām āsa taṁ somaṁ ye ’piban dvijāḥ 13104006a dīkṣitaś ca sa rājāpi kṣipraṁ narakam āviśat 13104006c saha tair yājakaiḥ sarvair brahmasvam upajīvya tat 13104007a ye ’pi tatrāpiban kṣīraṁ ghr̥taṁ dadhi ca mānavāḥ 13104007c brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan 13104008a jaghnus tāḥ payasā putrāṁs tathā pautrān vidhunvatīḥ 13104008c paśūn avekṣamāṇāś ca sādhuvr̥ttena daṁpatī 13104009a ahaṁ tatrāvasaṁ rājan brahmacārī jitendriyaḥ 13104009c tāsāṁ me rajasā dhvastaṁ bhaikṣam āsīn narādhipa 13104010a caṇḍālo ’haṁ tato rājan bhuktvā tad abhavaṁ mr̥taḥ 13104010c brahmasvahārī ca nr̥paḥ so ’pratiṣṭhāṁ gatiṁ yayau 13104011a tasmād dharen na viprasvaṁ kadā cid api kiṁ cana 13104011c brahmasvarajasā dhvastaṁ bhuktvā māṁ paśya yādr̥śam 13104012a tasmāt somo ’py avikreyaḥ puruṣeṇa vipaścitā 13104012c vikrayaṁ hīha somasya garhayanti manīṣiṇaḥ 13104013a ye cainaṁ krīṇate rājan ye ca vikrīṇate janāḥ 13104013c te tu vaivasvataṁ prāpya rauravaṁ yānti sarvaśaḥ 13104014a somaṁ tu rajasā dhvastaṁ vikrīyād buddhipūrvakam 13104014c śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati 13104014e narakaṁ triṁśataṁ prāpya śvaviṣṭhām upajīvati 13104015a śvacaryām atimānaṁ ca sakhidāreṣu viplavam 13104015c tulayādhārayad dharmo hy atimāno ’tiricyate 13104016a śvānaṁ vai pāpinaṁ paśya vivarṇaṁ hariṇaṁ kr̥śam 13104016c atimānena bhūtānām imāṁ gatim upāgatam 13104017a ahaṁ vai vipule jātaḥ kule dhanasamanvite 13104017c anyasmiñ janmani vibho jñānavijñānapāragaḥ 13104018a abhavaṁ tatra jānāno hy etān doṣān madāt tadā 13104018c saṁrabdha eva bhūtānāṁ pr̥ṣṭhamāṁsāny abhakṣayam 13104019a so ’haṁ tena ca vr̥ttena bhojanena ca tena vai 13104019c imām avasthāṁ saṁprāptaḥ paśya kālasya paryayam 13104020a ādīptam iva cailāntaṁ bhramarair iva cārditam 13104020c dhāvamānaṁ susaṁrabdhaṁ paśya māṁ rajasānvitam 13104021a svādhyāyais tu mahat pāpaṁ taranti gr̥hamedhinaḥ 13104021c dānaiḥ pr̥thagvidhaiś cāpi yathā prāhur manīṣiṇaḥ 13104022a tathā pāpakr̥taṁ vipram āśramasthaṁ mahīpate 13104022c sarvasaṅgavinirmuktaṁ chandāṁsy uttārayanty uta 13104023a ahaṁ tu pāpayonyāṁ vai prasūtaḥ kṣatriyarṣabha 13104023c niścayaṁ nādhigacchāmi kathaṁ mucyeyam ity uta 13104024a jātismaratvaṁ tu mama kena cit pūrvakarmaṇā 13104024c śubhena yena mokṣaṁ vai prāptum icchāmy ahaṁ nr̥pa 13104025a tvam imaṁ me prapannāya saṁśayaṁ brūhi pr̥cchate 13104025c caṇḍālatvāt katham ahaṁ mucyeyam iti sattama 13104026 rājanya uvāca 13104026a caṇḍāla pratijānīhi yena mokṣam avāpsyasi 13104026c brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi 13104027a dattvā śarīraṁ kravyādbhyo raṇāgnau dvijahetukam 13104027c hutvā prāṇān pramokṣas te nānyathā mokṣam arhasi 13104028 bhīṣma uvāca 13104028a ity uktaḥ sa tadā rājan brahmasvārthe paraṁtapa 13104028c hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha 13104029a tasmād rakṣyaṁ tvayā putra brahmasvaṁ bharatarṣabha 13104029c yadīcchasi mahābāho śāśvatīṁ gatim uttamām 13105001 yudhiṣṭhira uvāca 13105001a eko lokaḥ sukr̥tināṁ sarve tv āho pitāmaha 13105001c uta tatrāpi nānātvaṁ tan me brūhi pitāmaha 13105002 bhīṣma uvāca 13105002a karmabhiḥ pārtha nānātvaṁ lokānāṁ yānti mānavāḥ 13105002c puṇyān puṇyakr̥to yānti pāpān pāpakr̥to janāḥ 13105003a atrāpy udāharantīmam itihāsaṁ purātanam 13105003c gautamasya munes tāta saṁvādaṁ vāsavasya ca 13105004a brāhmaṇo gautamaḥ kaś cin mr̥dur dānto jitendriyaḥ 13105004c mahāvane hastiśiśuṁ paridyūnam amātr̥kam 13105005a taṁ dr̥ṣṭvā jīvayām āsa sānukrośo dhr̥tavrataḥ 13105005c sa tu dīrgheṇa kālena babhūvātibalo mahān 13105006a taṁ prabhinnaṁ mahānāgaṁ prasrutaṁ sarvato madam 13105006c dhr̥tarāṣṭrasya rūpeṇa śakro jagrāha hastinam 13105007a hriyamāṇaṁ tu taṁ dr̥ṣṭvā gautamaḥ saṁśitavrataḥ 13105007c abhyabhāṣata rājānaṁ dhr̥tarāṣṭraṁ mahātapāḥ 13105008a mā me hārṣīr hastinaṁ putram enaṁ; duḥkhāt puṣṭaṁ dhr̥tarāṣṭrākr̥tajña 13105008c mitraṁ satāṁ saptapadaṁ vadanti; mitradroho naiva rājan spr̥śet tvām 13105009a idhmodakapradātāraṁ śūnyapālakam āśrame 13105009c vinītam ācāryakule suyuktaṁ gurukarmaṇi 13105010a śiṣṭaṁ dāntaṁ kr̥tajñaṁ ca priyaṁ ca satataṁ mama 13105010c na me vikrośato rājan hartum arhasi kuñjaram 13105011 dhr̥tarāṣṭra uvāca 13105011a gavāṁ sahasraṁ bhavate dadāmi; dāsīśataṁ niṣkaśatāni pañca 13105011c anyac ca vittaṁ vividhaṁ maharṣe; kiṁ brāhmaṇasyeha gajena kr̥tyam 13105012 gautama uvāca 13105012a tvām eva gāvo ’bhi bhavantu rājan; dāsyaḥ saniṣkā vividhaṁ ca ratnam 13105012c anyac ca vittaṁ vividhaṁ narendra; kiṁ brāhmaṇasyeha dhanena kr̥tyam 13105013 dhr̥tarāṣṭra uvāca 13105013a brāhmaṇānāṁ hastibhir nāsti kr̥tyaṁ; rājanyānāṁ nāgakulāni vipra 13105013c svaṁ vāhanaṁ nayato nāsty adharmo; nāgaśreṣṭhād gautamāsmān nivarta 13105014 gautama uvāca 13105014a yatra preto nandati puṇyakarmā; yatra pretaḥ śocati pāpakarmā 13105014c vaivasvatasya sadane mahātmanas; tatra tvāhaṁ hastinaṁ yātayiṣye 13105015 dhr̥tarāṣṭra uvāca 13105015a ye niṣkriyā nāstikāḥ śraddadhānāḥ; pāpātmāna indriyārthe niviṣṭāḥ 13105015c yamasya te yātanāṁ prāpnuvanti; paraṁ gantā dhr̥tarāṣṭro na tatra 13105016 gautama uvāca 13105016a vaivasvatī saṁyamanī janānāṁ; yatrānr̥taṁ nocyate yatra satyam 13105016c yatrābalā balinaṁ yātayanti; tatra tvāhaṁ hastinaṁ yātayiṣye 13105017 dhr̥tarāṣṭra uvāca 13105017a jyeṣṭhāṁ svasāraṁ pitaraṁ mātaraṁ ca; guruṁ yathā mānayantaś caranti 13105017c tathāvidhānām eṣa loko maharṣe; paraṁ gantā dhr̥tarāṣṭro na tatra 13105018 gautama uvāca 13105018a mandākinī vaiśravaṇasya rājño; mahābhogā bhogijanapraveśyā 13105018c gandharvayakṣair apsarobhiś ca juṣṭā; tatra tvāhaṁ hastinaṁ yātayiṣye 13105019 dhr̥tarāṣṭra uvāca 13105019a atithivratāḥ suvratā ye janā vai; pratiśrayaṁ dadati brāhmaṇebhyaḥ 13105019c śiṣṭāśinaḥ saṁvibhajyāśritāṁś ca; mandākinīṁ te ’pi vibhūṣayanti 13105020 gautama uvāca 13105020a meror agre yad vanaṁ bhāti ramyaṁ; supuṣpitaṁ kiṁnaragītajuṣṭam 13105020c sudarśanā yatra jambūr viśālā; tatra tvāhaṁ hastinaṁ yātayiṣye 13105021 dhr̥tarāṣṭra uvāca 13105021a ye brāhmaṇā mr̥davaḥ satyaśīlā; bahuśrutāḥ sarvabhūtābhirāmāḥ 13105021c ye ’dhīyante setihāsaṁ purāṇaṁ; madhvāhutyā juhvati ca dvijebhyaḥ 13105022a tathāvidhānām eṣa loko maharṣe; paraṁ gantā dhr̥tarāṣṭro na tatra 13105022c yad vidyate viditaṁ sthānam asti; tad brūhi tvaṁ tvarito hy eṣa yāmi 13105023 gautama uvāca 13105023a supuṣpitaṁ kiṁnararājajuṣṭaṁ; priyaṁ vanaṁ nandanaṁ nāradasya 13105023c gandharvāṇām apsarasāṁ ca sadma; tatra tvāhaṁ hastinaṁ yātayiṣye 13105024 dhr̥tarāṣṭra uvāca 13105024a ye nr̥ttagītakuśalā janāḥ sadā; hy ayācamānāḥ sahitāś caranti 13105024c tathāvidhānām eṣa loko maharṣe; paraṁ gantā dhr̥tarāṣṭro na tatra 13105025 gautama uvāca 13105025a yatrottarāḥ kuravo bhānti ramyā; devaiḥ sārdhaṁ modamānā narendra 13105025c yatrāgniyaunāś ca vasanti viprā; hy ayonayaḥ parvatayonayaś ca 13105026a yatra śakro varṣati sarvakāmān; yatra striyaḥ kāmacārāś caranti 13105026c yatra cerṣyā nāsti nārīnarāṇāṁ; tatra tvāhaṁ hastinaṁ yātayiṣye 13105027 dhr̥tarāṣṭra uvāca 13105027a ye sarvabhūteṣu nivr̥ttakāmā; amāṁsādā nyastadaṇḍāś caranti 13105027c na hiṁsanti sthāvaraṁ jaṅgamaṁ ca; bhūtānāṁ ye sarvabhūtātmabhūtāḥ 13105028a nirāśiṣo nirmamā vītarāgā; lābhālābhe tulyanindāpraśaṁsāḥ 13105028c tathāvidhānām eṣa loko maharṣe; paraṁ gantā dhr̥tarāṣṭro na tatra 13105029 gautama uvāca 13105029a tataḥ paraṁ bhānti lokāḥ sanātanāḥ; supuṇyagandhā nirmalā vītaśokāḥ 13105029c somasya rājñaḥ sadane mahātmanas; tatra tvāhaṁ hastinaṁ yātayiṣye 13105030 dhr̥tarāṣṭra uvāca 13105030a ye dānaśīlā na pratigr̥hṇate sadā; na cāpy arthān ādadate parebhyaḥ 13105030c yeṣām adeyam arhate nāsti kiṁ cit; sarvātithyāḥ suprasādā janāś ca 13105031a ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṁ puṇyaśīlāḥ 13105031c tathāvidhānām eṣa loko maharṣe; paraṁ gantā dhr̥tarāṣṭro na tatra 13105032 gautama uvāca 13105032a tataḥ paraṁ bhānti lokāḥ sanātanā; virajaso vitamaskā viśokāḥ 13105032c ādityasya sumahāntaḥ suvr̥ttās; tatra tvāhaṁ hastinaṁ yātayiṣye 13105033 dhr̥tarāṣṭra uvāca 13105033a svādhyāyaśīlā guruśuśrūṣaṇe ratās; tapasvinaḥ suvratāḥ satyasaṁdhāḥ 13105033c ācāryāṇām apratikūlabhāṣiṇo; nityotthitā gurukarmasv acodyāḥ 13105034a tathāvidhānām eṣa loko maharṣe; viśuddhānāṁ bhāvitavāṅmatīnām 13105034c satye sthitānāṁ vedavidāṁ mahātmanāṁ; paraṁ gantā dhr̥tarāṣṭro na tatra 13105035 gautama uvāca 13105035a tataḥ pare bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā viśokāḥ 13105035c varuṇasya rājñaḥ sadane mahātmanas; tatra tvāhaṁ hastinaṁ yātayiṣye 13105036 dhr̥tarāṣṭra uvāca 13105036a cāturmāsyair ye yajante janāḥ sadā; tatheṣṭīnāṁ daśaśataṁ prāpnuvanti 13105036c ye cāgnihotraṁ juhvati śraddadhānā; yathānyāyaṁ trīṇi varṣāṇi viprāḥ 13105037a svadāriṇāṁ dharmadhure mahātmanāṁ; yathocite vartmani susthitānām 13105037c dharmātmanām udvahatāṁ gatiṁ tāṁ; paraṁ gantā dhr̥tarāṣṭro na tatra 13105038 gautama uvāca 13105038a indrasya lokā virajā viśokā; duranvayāḥ kāṅkṣitā mānavānām 13105038c tasyāhaṁ te bhavane bhūritejaso; rājann imaṁ hastinaṁ yātayiṣye 13105039 dhr̥tarāṣṭra uvāca 13105039a śatavarṣajīvī yaś ca śūro manuṣyo; vedādhyāyī yaś ca yajvāpramattaḥ 13105039c ete sarve śakralokaṁ vrajanti; paraṁ gantā dhr̥tarāṣṭro na tatra 13105040 gautama uvāca 13105040a prājāpatyāḥ santi lokā mahānto; nākasya pr̥ṣṭhe puṣkalā vītaśokāḥ 13105040c manīṣitāḥ sarvalokodbhavānāṁ; tatra tvāhaṁ hastinaṁ yātayiṣye 13105041 dhr̥tarāṣṭra uvāca 13105041a ye rājāno rājasūyābhiṣiktā; dharmātmāno rakṣitāraḥ prajānām 13105041c ye cāśvamedhāvabhr̥thāplutāṅgās; teṣāṁ lokā dhr̥tarāṣṭro na tatra 13105042 gautama uvāca 13105042a tataḥ paraṁ bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā vītaśokāḥ 13105042c tasminn ahaṁ durlabhe tvāpradhr̥ṣye; gavāṁ loke hastinaṁ yātayiṣye 13105043 dhr̥tarāṣṭra uvāca 13105043a yo gosahasrī śatadaḥ samāṁ samāṁ; yo gośatī daśa dadyāc ca śaktyā 13105043c tathā daśabhyo yaś ca dadyād ihaikāṁ; pañcabhyo vā dānaśīlas tathaikām 13105044a ye jīryante brahmacaryeṇa viprā; brāhmīṁ vācaṁ parirakṣanti caiva 13105044c manasvinas tīrthayātrāparāyaṇās; te tatra modanti gavāṁ vimāne 13105045a prabhāsaṁ mānasaṁ puṇyaṁ puṣkarāṇi mahat saraḥ 13105045c puṇyaṁ ca naimiṣaṁ tīrthaṁ bāhudāṁ karatoyinīm 13105046a gayāṁ gayaśiraś caiva vipāśāṁ sthūlavālukām 13105046c tūṣṇīṁgaṅgāṁ daśagaṅgāṁ mahāhradam athāpi ca 13105047a gautamīṁ kauśikīṁ pākāṁ mahātmāno dhr̥tavratāḥ 13105047c sarasvatīdr̥ṣadvatyau yamunāṁ ye prayānti ca 13105048a tatra te divyasaṁsthānā divyamālyadharāḥ śivāḥ 13105048c prayānti puṇyagandhāḍhyā dhr̥tarāṣṭro na tatra vai 13105049 gautama uvāca 13105049a yatra śītabhayaṁ nāsti na coṣṇabhayam aṇv api 13105049c na kṣutpipāse na glānir na duḥkhaṁ na sukhaṁ tathā 13105050a na dveṣyo na priyaḥ kaś cin na bandhur na ripus tathā 13105050c na jarāmaraṇe vāpi na puṇyaṁ na ca pātakam 13105051a tasmin virajasi sphīte prajñāsattvavyavasthite 13105051c svayaṁbhubhavane puṇye hastinaṁ me yatiṣyati 13105052 dhr̥tarāṣṭra uvāca 13105052a nirmuktāḥ sarvasaṅgebhyo kr̥tātmāno yatavratāḥ 13105052c adhyātmayogasaṁsthāne yuktāḥ svargagatiṁ gatāḥ 13105053a te brahmabhavanaṁ puṇyaṁ prāpnuvantīha sāttvikāḥ 13105053c na tatra dhr̥tarāṣṭras te śakyo draṣṭuṁ mahāmune 13105054 gautama uvāca 13105054a rathantaraṁ yatra br̥hac ca gīyate; yatra vedī puṇḍarīkaiḥ str̥ṇoti 13105054c yatropayāti haribhiḥ somapīthī; tatra tvāhaṁ hastinaṁ yātayiṣye 13105055a budhyāmi tvāṁ vr̥trahaṇaṁ śatakratuṁ; vyatikramantaṁ bhuvanāni viśvā 13105055c kaccin na vācā vr̥jinaṁ kadā cid; akārṣaṁ te manaso ’bhiṣaṅgāt 13105056 śakra uvāca 13105056a yasmād imaṁ lokapathaṁ prajānām; anvāgamaṁ padavāde gajasya 13105056c tasmād bhavān praṇataṁ mānuśāstu; bravīṣi yat tat karavāṇi sarvam 13105057 gautama uvāca 13105057a śvetaṁ kareṇuṁ mama putranāgaṁ; yaṁ me ’hārṣīr daśavarṣāṇi bālam 13105057c yo me vane vasato ’bhūd dvitīyas; tam eva me dehi surendra nāgam 13105058 śakra uvāca 13105058a ayaṁ sutas te dvijamukhya nāgaś; cāghrāyate tvām abhivīkṣamāṇaḥ 13105058c pādau ca te nāsikayopajighrate; śreyo mama dhyāhi namaś ca te ’stu 13105059 gautama uvāca 13105059a śivaṁ sadaiveha surendra tubhyaṁ; dhyāyāmi pūjāṁ ca sadā prayuñje 13105059c mamāpi tvaṁ śakra śivaṁ dadasva; tvayā dattaṁ pratigr̥hṇāmi nāgam 13105060 śakra uvāca 13105060a yeṣāṁ vedā nihitā vai guhāyāṁ; manīṣiṇāṁ sattvavatāṁ mahātmanām 13105060c teṣāṁ tvayaikena mahātmanāsmi; buddhas tasmāt prītimāṁs te ’ham adya 13105061a hantaihi brāhmaṇa kṣipraṁ saha putreṇa hastinā 13105061c prāpnuhi tvaṁ śubhām̐l lokān ahnāya ca cirāya ca 13105062 bhīṣma uvāca 13105062a sa gautamaṁ puraskr̥tya saha putreṇa hastinā 13105062c divam ācakrame vajrī sadbhiḥ saha durāsadam 13106001 yudhiṣṭhira uvāca 13106001a dānaṁ bahuvidhākāraṁ śāntiḥ satyam ahiṁsatā 13106001c svadāratuṣṭiś coktā te phalaṁ dānasya caiva yat 13106002a pitāmahasya viditaṁ kim anyatra tapobalāt 13106002c tapaso yat paraṁ te ’dya tan me vyākhyātum arhasi 13106003 bhīṣma uvāca 13106003a tapaḥ pracakṣate yāvat tāval lokā yudhiṣṭhira 13106003c mataṁ mama tu kaunteya tapo nānaśanāt param 13106004a atrāpy udāharantīmam itihāsaṁ purātanam 13106004c bhagīrathasya saṁvādaṁ brahmaṇaś ca mahātmanaḥ 13106005a atītya suralokaṁ ca gavāṁ lokaṁ ca bhārata 13106005c r̥ṣilokaṁ ca so ’gacchad bhagīratha iti śrutiḥ 13106006a taṁ dr̥ṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham 13106006c kathaṁ bhagīrathāgās tvam imaṁ deśaṁ durāsadam 13106007a na hi devā na gandharvā na manuṣyā bhagīratha 13106007c āyānty ataptatapasaḥ kathaṁ vai tvam ihāgataḥ 13106008 bhagīratha uvāca 13106008a niḥśaṅkam annam adadaṁ brāhmaṇebhyaḥ; śataṁ sahasrāṇi sadaiva dānam 13106008c brāhmaṁ vrataṁ nityam āsthāya viddhi; na tv evāhaṁ tasya phalād ihāgām 13106009a daśaikarātrān daśa pañcarātrān; ekādaśaikādaśakān kratūṁś ca 13106009c jyotiṣṭomānāṁ ca śataṁ yad iṣṭaṁ; phalena tenāpi ca nāgato ’ham 13106010a yac cāvasaṁ jāhnavītīranityaḥ; śataṁ samās tapyamānas tapo ’ham 13106010c adāṁ ca tatrāśvatarīsahasraṁ; nārīpuraṁ na ca tenāham āgām 13106011a daśāyutāni cāśvānām ayutāni ca viṁśatim 13106011c puṣkareṣu dvijātibhyaḥ prādāṁ gāś ca sahasraśaḥ 13106012a suvarṇacandroḍupadhāriṇīnāṁ; kanyottamānām adadaṁ sragviṇīnām 13106012c ṣaṣṭiṁ sahasrāṇi vibhūṣitānāṁ; jāmbūnadair ābharaṇair na tena 13106013a daśārbudāny adadaṁ gosavejyāsv; ekaikaśo daśa gā lokanātha 13106013c samānavatsāḥ payasā samanvitāḥ; suvarṇakāṁsyopaduhā na tena 13106014a aptoryāmeṣu niyatam ekaikasmin daśādadam 13106014c gr̥ṣṭīnāṁ kṣīradātrīṇāṁ rohiṇīnāṁ na tena ca 13106015a dogdhrīṇāṁ vai gavāṁ caiva prayutāni daśaiva ha 13106015c prādāṁ daśaguṇaṁ brahman na ca tenāham āgataḥ 13106016a vājināṁ bāhlijātānām ayutāny adadaṁ daśa 13106016c karkāṇāṁ hemamālānāṁ na ca tenāham āgataḥ 13106017a koṭīś ca kāñcanasyāṣṭau prādāṁ brahman daśa tv aham 13106017c ekaikasmin kratau tena phalenāhaṁ na cāgataḥ 13106018a vājināṁ śyāmakarṇānāṁ haritānāṁ pitāmaha 13106018c prādāṁ hemasrajāṁ brahman koṭīr daśa ca sapta ca 13106019a īṣādantān mahākāyān kāñcanasragvibhūṣitān 13106019c patnīmataḥ sahasrāṇi prāyacchaṁ daśa sapta ca 13106020a alaṁkr̥tānāṁ deveśa divyaiḥ kanakabhūṣaṇaiḥ 13106020c rathānāṁ kāñcanāṅgānāṁ sahasrāṇy adadaṁ daśa 13106020e sapta cānyāni yuktāni vājibhiḥ samalaṁkr̥taiḥ 13106021a dakṣiṇāvayavāḥ ke cid vedair ye saṁprakīrtitāḥ 13106021c vājapeyeṣu daśasu prādāṁ tenāpi nāpy aham 13106022a śakratulyaprabhāvānām ijyayā vikrameṇa ca 13106022c sahasraṁ niṣkakaṇṭhānām adadaṁ dakṣiṇām aham 13106023a vijitya nr̥patīn sarvān makhair iṣṭvā pitāmaha 13106023c aṣṭabhyo rājasūyebhyo na ca tenāham āgataḥ 13106024a srotaś ca yāvad gaṅgāyāś channam āsīj jagatpate 13106024c dakṣiṇābhiḥ pravr̥ttābhir mama nāgāṁ ca tatkr̥te 13106025a vājināṁ ca sahasre dve suvarṇaśatabhūṣite 13106025c varaṁ grāmaśataṁ cāham ekaikasya tridhādadam 13106025e tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ 13106026a dīrghakālaṁ himavati gaṅgāyāś ca durutsahām 13106026c mūrdhnā dhārāṁ mahādevaḥ śirasā yām adhārayat 13106026e na tenāpy aham āgacchaṁ phaleneha pitāmaha 13106027a śamyākṣepair ayajaṁ yac ca devān; sadyaskānām ayutaiś cāpi yat tat 13106027c trayodaśadvādaśāhāṁś ca deva; sapauṇḍarīkān na ca teṣāṁ phalena 13106028a aṣṭau sahasrāṇi kakudminām ahaṁ; śuklarṣabhāṇām adadaṁ brāhmaṇebhyaḥ 13106028c ekaikaṁ vai kāñcanaṁ śr̥ṅgam ebhyaḥ; patnīś caiṣām adadaṁ niṣkakaṇṭhīḥ 13106029a hiraṇyaratnanicitān adadaṁ ratnaparvatān 13106029c dhanadhānyasamr̥ddhāṁś ca grāmāñ śatasahasraśaḥ 13106030a śataṁ śatānāṁ gr̥ṣṭīnām adadaṁ cāpy atandritaḥ 13106030c iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca 13106031a ekādaśāhair ayajaṁ sadakṣiṇair; dvirdvādaśāhair aśvamedhaiś ca deva 13106031c ārkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṁs; teṣāṁ phaleneha na cāgato ’smi 13106032a niṣkaikakaṇṭham adadaṁ yojanāyataṁ; tad vistīrṇaṁ kāñcanapādapānām 13106032c vanaṁ cūtānāṁ ratnavibhūṣitānāṁ; na caiva teṣām āgato ’haṁ phalena 13106033a turāyaṇaṁ hi vratam apradhr̥ṣyam; akrodhano ’karavaṁ triṁśato ’bdān 13106033c śataṁ gavām aṣṭa śatāni caiva; dine dine hy adadaṁ brāhmaṇebhyaḥ 13106034a payasvinīnām atha rohiṇīnāṁ; tathaiva cāpy anaḍuhāṁ lokanātha 13106034c prādāṁ nityaṁ brāhmaṇebhyaḥ sureśa; nehāgatas tena phalena cāham 13106035a triṁśad agnim ahaṁ brahmann ayajaṁ yac ca nityadā 13106035c aṣṭābhiḥ sarvamedhaiś ca naramedhaiś ca saptabhiḥ 13106036a daśabhir viśvajidbhiś ca śatair aṣṭādaśottaraiḥ 13106036c na caiva teṣāṁ deveśa phalenāham ihāgataḥ 13106037a sarayvāṁ bāhudāyāṁ ca gaṅgāyām atha naimiṣe 13106037c gavāṁ śatānām ayutam adadaṁ na ca tena vai 13106038a indreṇa guhyaṁ nihitaṁ vai guhāyāṁ; yad bhārgavas tapasehābhyavindat 13106038c jājvalyamānam uśanastejaseha; tat sādhayām āsa mahaṁ vareṇyam 13106039a tato me brāhmaṇās tuṣṭās tasmin karmaṇi sādhite 13106039c sahasram r̥ṣayaś cāsan ye vai tatra samāgatāḥ 13106039e uktas tair asmi gaccha tvaṁ brahmalokam iti prabho 13106040a prītenoktaḥ sahasreṇa brāhmaṇānām ahaṁ prabho 13106040c imaṁ lokam anuprāpto mā bhūt te ’tra vicāraṇā 13106041a kāmaṁ yathāvad vihitaṁ vidhātrā; pr̥ṣṭena vācyaṁ tu mayā yathāvat 13106041c tapo hi nānyac cānaśanān mataṁ me; namo ’stu te devavara prasīda 13106042 bhīṣma uvāca 13106042a ity uktavantaṁ taṁ brahmā rājānaṁ sma bhagīratham 13106042c pūjayām āsa pūjārhaṁ vidhidr̥ṣṭena karmaṇā 13107001 yudhiṣṭhira uvāca 13107001a śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike 13107001c kasmān mriyante puruṣā bālā api pitāmaha 13107002a āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ 13107002c kena vā labhate kīrtiṁ kena vā labhate śriyam 13107003a tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ 13107003c janmanā yadi vācārāt tan me brūhi pitāmaha 13107004 bhīṣma uvāca 13107004a atra te vartayiṣyāmi yan māṁ tvam anupr̥cchasi 13107004c alpāyur yena bhavati dīrghāyur vāpi mānavaḥ 13107005a yena vā labhate kīrtiṁ yena vā labhate śriyam 13107005c yathā ca vartan puruṣaḥ śreyasā saṁprayujyate 13107006a ācārāl labhate hy āyur ācārāl labhate śriyam 13107006c ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca 13107007a durācāro hi puruṣo nehāyur vindate mahat 13107007c trasanti yasmād bhūtāni tathā paribhavanti ca 13107008a tasmāt kuryād ihācāraṁ ya icched bhūtim ātmanaḥ 13107008c api pāpaśarīrasya ācāro hanty alakṣaṇam 13107009a ācāralakṣaṇo dharmaḥ santaś cācāralakṣaṇāḥ 13107009c sādhūnāṁ ca yathā vr̥ttam etad ācāralakṣaṇam 13107010a apy adr̥ṣṭaṁ śrutaṁ vāpi puruṣaṁ dharmacāriṇam 13107010c bhūtikarmāṇi kurvāṇaṁ taṁ janāḥ kurvate priyam 13107011a ye nāstikā niṣkriyāś ca guruśāstrātilaṅghinaḥ 13107011c adharmajñā durācārās te bhavanti gatāyuṣaḥ 13107012a viśīlā bhinnamaryādā nityaṁ saṁkīrṇamaithunāḥ 13107012c alpāyuṣo bhavantīha narā nirayagāminaḥ 13107013a sarvalakṣaṇahīno ’pi samudācāravān naraḥ 13107013c śraddadhāno ’nasūyaś ca śataṁ varṣāṇi jīvati 13107014a akrodhanaḥ satyavādī bhūtānām avihiṁsakaḥ 13107014c anasūyur ajihmaś ca śataṁ varṣāṇi jīvati 13107015a loṣṭamardī tr̥ṇacchedī nakhakhādī ca yo naraḥ 13107015c nityocchiṣṭaḥ saṁkusuko nehāyur vindate mahat 13107016a brāhme muhūrte budhyeta dharmārthau cānucintayet 13107016c utthāyācamya tiṣṭheta pūrvāṁ saṁdhyāṁ kr̥tāñjaliḥ 13107017a evam evāparāṁ saṁdhyāṁ samupāsīta vāgyataḥ 13107017c nekṣetādityam udyantaṁ nāstaṁ yāntaṁ kadā cana 13107018a r̥ṣayo dīrghasaṁdhyatvād dīrgham āyur avāpnuvan 13107018c tasmāt tiṣṭhet sadā pūrvāṁ paścimāṁ caiva vāgyataḥ 13107019a ye ca pūrvām upāsante dvijāḥ saṁdhyāṁ na paścimām 13107019c sarvāṁs tān dhārmiko rājā śūdrakarmāṇi kārayet 13107020a paradārā na gantavyāḥ sarvavarṇeṣu karhi cit 13107020c na hīdr̥śam anāyuṣyaṁ loke kiṁ cana vidyate 13107020e yādr̥śaṁ puruṣasyeha paradāropasevanam 13107021a prasādhanaṁ ca keśānām añjanaṁ dantadhāvanam 13107021c pūrvāhṇa eva kurvīta devatānāṁ ca pūjanam 13107022a purīṣamūtre nodīkṣen nādhitiṣṭhet kadā cana 13107022c udakyayā ca saṁbhāṣāṁ na kurvīta kadā cana 13107023a notsr̥jeta purīṣaṁ ca kṣetre grāmasya cāntike 13107023c ubhe mūtrapurīṣe tu nāpsu kuryāt kadā cana 13107024a prāṅmukho nityam aśnīyād vāgyato ’nnam akutsayan 13107024c praskandayec ca manasā bhuktvā cāgnim upaspr̥śet 13107025a āyuṣyaṁ prāṅmukho bhuṅkte yaśasyaṁ dakṣiṇāmukhaḥ 13107025c dhanyaṁ paścānmukho bhuṅkte r̥taṁ bhuṅkte udaṅmukhaḥ 13107026a nādhitiṣṭhet tuṣāñ jātu keśabhasmakapālikāḥ 13107026c anyasya cāpy upasthānaṁ dūrataḥ parivarjayet 13107027a śāntihomāṁś ca kurvīta sāvitrāṇi ca kārayet 13107027c niṣaṇṇaś cāpi khādeta na tu gacchan kathaṁ cana 13107028a mūtraṁ na tiṣṭhatā kāryaṁ na bhasmani na govraje 13107029a ārdrapādas tu bhuñjīta nārdrapādas tu saṁviśet 13107029c ārdrapādas tu bhuñjāno varṣāṇāṁ jīvate śatam 13107030a trīṇi tejāṁsi nocchiṣṭa ālabheta kadā cana 13107030c agniṁ gāṁ brāhmaṇaṁ caiva tathāsyāyur na riṣyate 13107031a trīṇi tejāṁsi nocchiṣṭa udīkṣeta kadā cana 13107031c sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ 13107032a ūrdhvaṁ prāṇā hy utkrāmanti yūnaḥ sthavira āyati 13107032c pratyutthānābhivādābhyāṁ punas tān pratipadyate 13107033a abhivādayeta vr̥ddhāṁś ca āsanaṁ caiva dāpayet 13107033c kr̥tāñjalir upāsīta gacchantaṁ pr̥ṣṭhato ’nviyāt 13107034a na cāsītāsane bhinne bhinnaṁ kāṁsyaṁ ca varjayet 13107034c naikavastreṇa bhoktavyaṁ na nagnaḥ snātum arhati 13107034e svaptavyaṁ naiva nagnena na cocchiṣṭo ’pi saṁviśet 13107035a ucchiṣṭo na spr̥śec chīrṣaṁ sarve prāṇās tadāśrayāḥ 13107035c keśagrahān prahārāṁś ca śirasy etān vivarjayet 13107036a na pāṇibhyām ubhābhyāṁ ca kaṇḍūyej jātu vai śiraḥ 13107036c na cābhīkṣṇaṁ śiraḥ snāyāt tathāsyāyur na riṣyate 13107037a śiraḥsnātaś ca tailena nāṅgaṁ kiṁ cid upaspr̥śet 13107037c tilapiṣṭaṁ na cāśnīyāt tathāyur vindate mahat 13107038a nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana 13107038c vāte ca pūtigandhe ca manasāpi na cintayet 13107039a atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ 13107039c āyur asya nikr̥ntāmi prajām asyādade tathā 13107040a ya ucchiṣṭaḥ pravadati svādhyāyaṁ cādhigacchati 13107040c yaś cānadhyāyakāle ’pi mohād abhyasyati dvijaḥ 13107040e tasmād yukto ’py anadhyāye nādhīyīta kadā cana 13107041a praty ādityaṁ praty anilaṁ prati gāṁ ca prati dvijān 13107041c ye mehanti ca panthānaṁ te bhavanti gatāyuṣaḥ 13107042a ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ 13107042c dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate 13107043a trīn kr̥śān nāvajānīyād dīrgham āyur jijīviṣuḥ 13107043c brāhmaṇaṁ kṣatriyaṁ sarpaṁ sarve hy āśīviṣās trayaḥ 13107044a dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā 13107044c kṣatriyo ’pi dahet kruddho yāvat spr̥śati tejasā 13107045a brāhmaṇas tu kulaṁ hanyād dhyānenāvekṣitena ca 13107045c tasmād etat trayaṁ yatnād upaseveta paṇḍitaḥ 13107046a guruṇā vairanirbandho na kartavyaḥ kadā cana 13107046c anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira 13107047a samyaṅ mithyāpravr̥tte ’pi vartitavyaṁ gurāv iha 13107047c gurunindā dahaty āyur manuṣyāṇāṁ na saṁśayaḥ 13107048a dūrād āvasathān mūtraṁ dūrāt pādāvasecanam 13107048c ucchiṣṭotsarjanaṁ caiva dūre kāryaṁ hitaiṣiṇā 13107049a nātikalpaṁ nātisāyaṁ na ca madhyaṁdine sthite 13107049c nājñātaiḥ saha gaccheta naiko na vr̥ṣalaiḥ saha 13107050a panthā deyo brāhmaṇāya gobhyo rājabhya eva ca 13107050c vr̥ddhāya bhārataptāya garbhiṇyai durbalāya ca 13107051a pradakṣiṇaṁ ca kurvīta parijñātān vanaspatīn 13107051c catuṣpathān prakurvīta sarvān eva pradakṣiṇān 13107052a madhyaṁdine niśākāle madhyarātre ca sarvadā 13107052c catuṣpathān na seveta ubhe saṁdhye tathaiva ca 13107053a upānahau ca vastraṁ ca dhr̥tam anyair na dhārayet 13107053c brahmacārī ca nityaṁ syāt pādaṁ pādena nākramet 13107054a amāvāsyāṁ paurṇamāsyāṁ caturdaśyāṁ ca sarvaśaḥ 13107054c aṣṭamyāṁ sarvapakṣāṇāṁ brahmacārī sadā bhavet 13107055a vr̥thā māṁsaṁ na khādeta pr̥ṣṭhamāṁsaṁ tathaiva ca 13107055c ākrośaṁ parivādaṁ ca paiśunyaṁ ca vivarjayet 13107056a nāruṁtudaḥ syān na nr̥śaṁsavādī; na hīnataḥ param abhyādadīta 13107056c yayāsya vācā para udvijeta; na tāṁ vaded ruśatīṁ pāpalokyām 13107057a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni 13107057c parasya nāmarmasu te patanti; tān paṇḍito nāvasr̥jet pareṣu 13107058a rohate sāyakair viddhaṁ vanaṁ paraśunā hatam 13107058c vācā duruktaṁ bībhatsaṁ na saṁrohati vākkṣatam 13107059a hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān 13107059c rūpadraviṇahīnāṁś ca sattvahīnāṁś ca nākṣipet 13107060a nāstikyaṁ vedanindāṁ ca devatānāṁ ca kutsanam 13107060c dveṣastambhābhimānāṁś ca taikṣṇyaṁ ca parivarjayet 13107061a parasya daṇḍaṁ nodyacchet kroddho nainaṁ nipātayet 13107061c anyatra putrāc chiṣyād vā śikṣārthaṁ tāḍanaṁ smr̥tam 13107062a na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet 13107062c tithiṁ pakṣasya na brūyāt tathāsyāyur na riṣyate 13107063a kr̥tvā mūtrapurīṣe tu rathyām ākramya vā punaḥ 13107063c pādaprakṣālanaṁ kuryāt svādhyāye bhojane tathā 13107064a trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan 13107064c adr̥ṣṭam adbhir nirṇiktaṁ yac ca vācā praśasyate 13107065a saṁyāvaṁ kr̥saraṁ māṁsaṁ śaṣkulī pāyasaṁ tathā 13107065c ātmārthaṁ na prakartavyaṁ devārthaṁ tu prakalpayet 13107066a nityam agniṁ paricared bhikṣāṁ dadyāc ca nityadā 13107066c vāgyato dantakāṣṭhaṁ ca nityam eva samācaret 13107066e na cābhyuditaśāyī syāt prāyaścittī tathā bhavet 13107067a mātāpitaram utthāya pūrvam evābhivādayet 13107067c ācāryam atha vāpy enaṁ tathāyur vindate mahat 13107068a varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ 13107068c bhakṣayec chāstradr̥ṣṭāni parvasv api ca varjayet 13107069a udaṅmukhaś ca satataṁ śaucaṁ kuryāt samāhitaḥ 13107070a akr̥tvā devatāpūjāṁ nānyaṁ gacchet kadā cana 13107070c anyatra tu guruṁ vr̥ddhaṁ dhārmikaṁ vā vicakṣaṇam 13107071a avalokyo na cādarśo malino buddhimattaraiḥ 13107071c na cājñātāṁ striyaṁ gacched garbhiṇīṁ vā kadā cana 13107072a udakśirā na svapeta tathā pratyakśirā na ca 13107072c prākśirās tu svaped vidvān atha vā dakṣiṇāśirāḥ 13107073a na bhagne nāvadīrṇe vā śayane prasvapeta ca 13107073c nāntardhāne na saṁyukte na ca tiryak kadā cana 13107074a na nagnaḥ karhi cit snāyān na niśāyāṁ kadā cana 13107074c snātvā ca nāvamr̥jyeta gātrāṇi suvicakṣaṇaḥ 13107075a na cānulimped asnātvā snātvā vāso na nirdhunet 13107075c ārdra eva tu vāsāṁsi nityaṁ seveta mānavaḥ 13107075e srajaś ca nāvakarṣeta na bahir dhārayeta ca 13107076a raktamālyaṁ na dhāryaṁ syāc chuklaṁ dhāryaṁ tu paṇḍitaiḥ 13107076c varjayitvā tu kamalaṁ tathā kuvalayaṁ vibho 13107077a raktaṁ śirasi dhāryaṁ tu tathā vāneyam ity api 13107077c kāñcanī caiva yā mālā na sā duṣyati karhi cit 13107077e snātasya varṇakaṁ nityam ārdraṁ dadyād viśāṁ pate 13107078a viparyayaṁ na kurvīta vāsaso buddhimān naraḥ 13107078c tathā nānyadhr̥taṁ dhāryaṁ na cāpadaśam eva ca 13107079a anyad eva bhaved vāsaḥ śayanīye narottama 13107079c anyad rathyāsu devānām arcāyām anyad eva hi 13107080a priyaṅgucandanābhyāṁ ca bilvena tagareṇa ca 13107080c pr̥thag evānulimpeta kesareṇa ca buddhimān 13107081a upavāsaṁ ca kurvīta snātaḥ śucir alaṁkr̥taḥ 13107081c parvakāleṣu sarveṣu brahmacārī sadā bhavet 13107082a nālīḍhayā parihataṁ bhakṣayīta kadā cana 13107082c tathā noddhr̥tasārāṇi prekṣatāṁ nāpradāya ca 13107083a na saṁnikr̥ṣṭo medhāvī nāśucir na ca satsu ca 13107083c pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pr̥ṣṭhataḥ 13107084a pippalaṁ ca vaṭaṁ caiva śaṇaśākaṁ tathaiva ca 13107084c udumbaraṁ na khādec ca bhavārthī puruṣottamaḥ 13107085a ājaṁ gavyaṁ ca yan māṁsaṁ māyūraṁ caiva varjayet 13107085c varjayec chuṣkamāṁsaṁ ca tathā paryuṣitaṁ ca yat 13107086a na pāṇau lavaṇaṁ vidvān prāśnīyān na ca rātriṣu 13107086c dadhisaktūn na bhuñjīta vr̥thāmāṁsaṁ ca varjayet 13107087a vālena tu na bhuñjīta paraśrāddhaṁ tathaiva ca 13107087c sāyaṁ prātaś ca bhuñjīta nāntarāle samāhitaḥ 13107088a vāgyato naikavastraś ca nāsaṁviṣṭaḥ kadā cana 13107088c bhūmau sadaiva nāśnīyān nānāsīno na śabdavat 13107089a toyapūrvaṁ pradāyānnam atithibhyo viśāṁ pate 13107089c paścād bhuñjīta medhāvī na cāpy anyamanā naraḥ 13107090a samānam ekapaṅktyāṁ tu bhojyam annaṁ nareśvara 13107090c viṣaṁ hālāhalaṁ bhuṅkte yo ’pradāya suhr̥jjane 13107091a pānīyaṁ pāyasaṁ sarpir dadhisaktumadhūny api 13107091c nirasya śeṣam eteṣāṁ na pradeyaṁ tu kasya cit 13107092a bhuñjāno manujavyāghra naiva śaṅkāṁ samācaret 13107092c dadhi cāpy anupānaṁ vai na kartavyaṁ bhavārthinā 13107093a ācamya caiva hastena parisrāvya tathodakam 13107093c aṅguṣṭhaṁ caraṇasyātha dakṣiṇasyāvasecayet 13107094a pāṇiṁ mūrdhni samādhāya spr̥ṣṭvā cāgniṁ samāhitaḥ 13107094c jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ 13107095a adbhiḥ prāṇān samālabhya nābhiṁ pāṇitalena ca 13107095c spr̥śaṁś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā 13107096a aṅguṣṭhasyāntarāle ca brāhmaṁ tīrtham udāhr̥tam 13107096c kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate 13107097a aṅguṣṭhasya ca yan madhyaṁ pradeśinyāś ca bhārata 13107097c tena pitryāṇi kurvīta spr̥ṣṭvāpo nyāyatas tathā 13107098a parāpavādaṁ na brūyān nāpriyaṁ ca kadā cana 13107098c na manyuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā 13107099a patitais tu kathāṁ necched darśanaṁ cāpi varjayet 13107099c saṁsargaṁ ca na gaccheta tathāyur vindate mahat 13107100a na divā maithunaṁ gacchen na kanyāṁ na ca bandhakīm 13107100c na cāsnātāṁ striyaṁ gacchet tathāyur vindate mahat 13107101a sve sve tīrthe samācamya kārye samupakalpite 13107101c triḥ pītvāpo dviḥ pramr̥jya kr̥taśauco bhaven naraḥ 13107102a indriyāṇi sakr̥t spr̥śya trir abhyukṣya ca mānavaḥ 13107102c kurvīta pitryaṁ daivaṁ ca vedadr̥ṣṭena karmaṇā 13107103a brāhmaṇārthe ca yac chaucaṁ tac ca me śr̥ṇu kaurava 13107103c pravr̥ttaṁ ca hitaṁ coktvā bhojanādyantayos tathā 13107104a sarvaśauceṣu brāhmeṇa tīrthena samupaspr̥śet 13107104c niṣṭhīvya tu tathā kṣutvā spr̥śyāpo hi śucir bhavet 13107105a vr̥ddho jñātis tathā mitraṁ daridro yo bhaved api 13107105c gr̥he vāsayitavyās te dhanyam āyuṣyam eva ca 13107106a gr̥he pārāvatā dhanyāḥ śukāś ca sahasārikāḥ 13107106c gr̥heṣv ete na pāpāya tathā vai tailapāyikāḥ 13107107a uddīpakāś ca gr̥dhrāś ca kapotā bhramarās tathā 13107107c niviśeyur yadā tatra śāntim eva tadācaret 13107108a amaṅgalyāni caitāni tathākrośo mahātmanām 13107108c mahātmanāṁ ca guhyāni na vaktavyāni karhi cit 13107109a agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā 13107109c vaidyānāṁ bālavr̥ddhānāṁ bhr̥tyānāṁ ca yudhiṣṭhira 13107110a bandhūnāṁ brāhmaṇānāṁ ca tathā śāraṇikasya ca 13107110c saṁbandhināṁ ca rājendra tathāyur vindate mahat 13107111a brāhmaṇasthapatibhyāṁ ca nirmitaṁ yan niveśanam 13107111c tad āvaset sadā prājño bhavārthī manujeśvara 13107112a saṁdhyāyāṁ na svaped rājan vidyāṁ na ca samācaret 13107112c na bhuñjīta ca medhāvī tathāyur vindate mahat 13107113a naktaṁ na kuryāt pitryāṇi bhuktvā caiva prasādhanam 13107113c pānīyasya kriyā naktaṁ na kāryā bhūtim icchatā 13107114a varjanīyāś ca vai nityaṁ saktavo niśi bhārata 13107114c śeṣāṇi cāvadātāni pānīyaṁ caiva bhojane 13107115a sauhityaṁ ca na kartavyaṁ rātrau naiva samācaret 13107115c dvijacchedaṁ na kurvīta bhuktvā na ca samācaret 13107116a mahākulaprasūtāṁ ca praśastāṁ lakṣaṇais tathā 13107116c vayaḥsthāṁ ca mahāprājña kanyām āvoḍhum arhati 13107117a apatyam utpādya tataḥ pratiṣṭhāpya kulaṁ tathā 13107117c putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata 13107118a kanyā cotpādya dātavyā kulaputrāya dhīmate 13107118c putrā niveśyāś ca kulād bhr̥tyā labhyāś ca bhārata 13107119a śiraḥsnāto ’tha kurvīta daivaṁ pitryam athāpi ca 13107119c nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ 13107119e na proṣṭhapadayoḥ kāryaṁ tathāgneye ca bhārata 13107120a dāruṇeṣu ca sarveṣu pratyahaṁ ca vivarjayet 13107120c jyotiṣe yāni coktāni tāni sarvāṇi varjayet 13107121a prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ 13107121c udaṅmukho vā rājendra tathāyur vindate mahat 13107122a parivādaṁ na ca brūyāt pareṣām ātmanas tathā 13107122c parivādo na dharmāya procyate bharatarṣabha 13107123a varjayed vyaṅginīṁ nārīṁ tathā kanyāṁ narottama 13107123c samārṣāṁ vyaṅgitāṁ caiva mātuḥ svakulajāṁ tathā 13107124a vr̥ddhāṁ pravrajitāṁ caiva tathaiva ca pativratām 13107124c tathātikr̥ṣṇavarṇāṁ ca varṇotkr̥ṣṭāṁ ca varjayet 13107125a ayoniṁ ca viyoniṁ ca na gaccheta vicakṣaṇaḥ 13107125c piṅgalāṁ kuṣṭhinīṁ nārīṁ na tvam āvoḍhum arhasi 13107126a apasmārikule jātāṁ nihīnāṁ caiva varjayet 13107126c śvitriṇāṁ ca kule jātāṁ trayāṇāṁ manujeśvara 13107127a lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ 13107127c manojñā darśanīyā ca tāṁ bhavān voḍhum arhati 13107128a mahākule niveṣṭavyaṁ sadr̥śe vā yudhiṣṭhira 13107128c avarā patitā caiva na grāhyā bhūtim icchatā 13107129a agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ 13107129c vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret 13107130a na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ 13107130c anāyuṣyā bhaved īrṣyā tasmād īrṣyāṁ vivarjayet 13107131a anāyuṣyo divāsvapnas tathābhyuditaśāyitā 13107131c prātar niśāyāṁ ca tathā ye cocchiṣṭāḥ svapanti vai 13107132a pāradāryam anāyuṣyaṁ nāpitocchiṣṭatā tathā 13107132c yatnato vai na kartavyam abhyāsaś caiva bhārata 13107133a saṁdhyāṁ na bhuñjen na snāyān na purīṣaṁ samutsr̥jet 13107133c prayataś ca bhavet tasyāṁ na ca kiṁ cit samācaret 13107134a brāhmaṇān pūjayec cāpi tathā snātvā narādhipa 13107134c devāṁś ca praṇamet snāto gurūṁś cāpy abhivādayet 13107135a animantrito na gaccheta yajñaṁ gacchet tu darśakaḥ 13107135c animantrite hy anāyuṣyaṁ gamanaṁ tatra bhārata 13107136a na caikena parivrājyaṁ na gantavyaṁ tathā niśi 13107136c anāgatāyāṁ saṁdhyāyāṁ paścimāyāṁ gr̥he vaset 13107137a mātuḥ pitur gurūṇāṁ ca kāryam evānuśāsanam 13107137c hitaṁ vāpy ahitaṁ vāpi na vicāryaṁ nararṣabha 13107138a dhanurvede ca vede ca yatnaḥ kāryo narādhipa 13107138c hastipr̥ṣṭhe ’śvapr̥ṣṭhe ca rathacaryāsu caiva ha 13107138e yatnavān bhava rājendra yatnavān sukham edhate 13107139a apradhr̥ṣyaś ca śatrūṇāṁ bhr̥tyānāṁ svajanasya ca 13107139c prajāpālanayuktaś ca na kṣatiṁ labhate kva cit 13107140a yuktiśāstraṁ ca te jñeyaṁ śabdaśāstraṁ ca bhārata 13107140c gandharvaśāstraṁ ca kalāḥ parijñeyā narādhipa 13107141a purāṇam itihāsāś ca tathākhyānāni yāni ca 13107141c mahātmanāṁ ca caritaṁ śrotavyaṁ nityam eva te 13107142a patnīṁ rajasvalāṁ caiva nābhigacchen na cāhvayet 13107142c snātāṁ caturthe divase rātrau gacched vicakṣaṇaḥ 13107143a pañcame divase nārī ṣaṣṭhe ’hani pumān bhavet 13107143c etena vidhinā patnīm upagaccheta paṇḍitaḥ 13107144a jñātisaṁbandhimitrāṇi pūjanīyāni nityaśaḥ 13107144c yaṣṭavyaṁ ca yathāśakti yajñair vividhadakṣiṇaiḥ 13107144e ataūrdhvam araṇyaṁ ca sevitavyaṁ narādhipa 13107145a eṣa te lakṣaṇoddeśa āyuṣyāṇāṁ prakīrtitaḥ 13107145c śeṣas traividyavr̥ddhebhyaḥ pratyāhāryo yudhiṣṭhira 13107146a ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ 13107146c ācārād vardhate hy āyur ācāro hanty alakṣaṇam 13107147a āgamānāṁ hi sarveṣām ācāraḥ śreṣṭha ucyate 13107147c ācāraprabhavo dharmo dharmād āyur vivardhate 13107148a etad yaśasyam āyuṣyaṁ svargyaṁ svastyayanaṁ mahat 13107148c anukampatā sarvavarṇān brahmaṇā samudāhr̥tam 13108001 yudhiṣṭhira uvāca 13108001a yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha 13108001c kaniṣṭhāś ca yathā jyeṣṭhe varteraṁs tad bravīhi me 13108002 bhīṣma uvāca 13108002a jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṁ bhavān 13108002c guror garīyasī vr̥ttir yā cec chiṣyasya bhārata 13108003a na gurāv akr̥taprajñe śakyaṁ śiṣyeṇa vartitum 13108003c guror hi dīrghadarśitvaṁ yat tac chiṣyasya bhārata 13108004a andhaḥ syād andhavelāyāṁ jaḍaḥ syād api vā budhaḥ 13108004c parihāreṇa tad brūyād yas teṣāṁ syād vyatikramaḥ 13108005a pratyakṣaṁ bhinnahr̥dayā bhedayeyuḥ kr̥taṁ narāḥ 13108005c śriyābhitaptāḥ kaunteya bhedakāmās tathārayaḥ 13108006a jyeṣṭhaḥ kulaṁ vardhayati vināśayati vā punaḥ 13108006c hanti sarvam api jyeṣṭhaḥ kulaṁ yatrāvajāyate 13108007a atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ 13108007c ajyeṣṭhaḥ syād abhāgaś ca niyamyo rājabhiś ca saḥ 13108008a nikr̥tī hi naro lokān pāpān gacchaty asaṁśayam 13108008c vidulasyeva tat puṣpaṁ moghaṁ janayituḥ smr̥tam 13108009a sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ 13108009c akīrtiṁ janayaty eva kīrtim antardadhāti ca 13108010a sarve cāpi vikarmasthā bhāgaṁ nārhanti sodarāḥ 13108010c nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam 13108011a anujaṁ hi pitur dāyo jaṅghāśramaphalo ’dhvagaḥ 13108011c svayam īhitalabdhaṁ tu nākāmo dātum arhati 13108012a bhrātr̥̄ṇām avibhaktānām utthānam api cet saha 13108012c na putrabhāgaṁ viṣamaṁ pitā dadyāt kathaṁ cana 13108013a na jyeṣṭhān avamanyeta duṣkr̥taḥ sukr̥to ’pi vā 13108013c yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret 13108013e dharmaṁ hi śreya ity āhur iti dharmavido viduḥ 13108014a daśācāryān upādhyāya upādhyāyān pitā daśa 13108014c daśa caiva pitr̥̄n mātā sarvāṁ vā pr̥thivīm api 13108015a gauraveṇābhibhavati nāsti mātr̥samo guruḥ 13108015c mātā garīyasī yac ca tenaitāṁ manyate janaḥ 13108016a jyeṣṭho bhrātā pitr̥samo mr̥te pitari bhārata 13108016c sa hy eṣāṁ vr̥ttidātā syāt sa caitān paripālayet 13108017a kaniṣṭhās taṁ namasyeran sarve chandānuvartinaḥ 13108017c tam eva copajīveran yathaiva pitaraṁ tathā 13108018a śarīram etau sr̥jataḥ pitā mātā ca bhārata 13108018c ācāryaśāstā yā jātiḥ sā satyā sājarāmarā 13108019a jyeṣṭhā mātr̥samā cāpi bhaginī bharatarṣabha 13108019c bhrātur bhāryā ca tadvat syād yasyā bālye stanaṁ pibet 13109001 yudhiṣṭhira uvāca 13109001a sarveṣām eva varṇānāṁ mlecchānāṁ ca pitāmaha 13109001c upavāse matir iyaṁ kāraṇaṁ ca na vidmahe 13109002a brahmakṣatreṇa niyamāś cartavyā iti naḥ śrutam 13109002c upavāse kathaṁ teṣāṁ kr̥tyam asti pitāmaha 13109003a niyamaṁ copavāsānāṁ sarveṣāṁ brūhi pārthiva 13109003c avāpnoti gatiṁ kāṁ ca upavāsaparāyaṇaḥ 13109004a upavāsaḥ paraṁ puṇyam upavāsaḥ parāyaṇam 13109004c upoṣyeha naraśreṣṭha kiṁ phalaṁ pratipadyate 13109005a adharmān mucyate kena dharmam āpnoti vai katham 13109005c svargaṁ puṇyaṁ ca labhate kathaṁ bharatasattama 13109006a upoṣya cāpi kiṁ tena pradeyaṁ syān narādhipa 13109006c dharmeṇa ca sukhān arthām̐l labhed yena bravīhi tam 13109007 vaiśaṁpāyana uvāca 13109007a evaṁ bruvāṇaṁ kaunteyaṁ dharmajñaṁ dharmatattvavit 13109007c dharmaputram idaṁ vākyaṁ bhīṣmaḥ śāṁtanavo ’bravīt 13109008a idaṁ khalu mahārāja śrutam āsīt purātanam 13109008c upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha 13109009a prājāpatyaṁ hy aṅgirasaṁ pr̥ṣṭavān asmi bhārata 13109009c yathā māṁ tvaṁ tathaivāhaṁ pr̥ṣṭavāṁs taṁ tapodhanam 13109010a praśnam etaṁ mayā pr̥ṣṭo bhagavān agnisaṁbhavaḥ 13109010c upavāsavidhiṁ puṇyam ācaṣṭa bharatarṣabha 13109011 aṅgirā uvāca 13109011a brahmakṣatre trirātraṁ tu vihitaṁ kurunandana 13109011c dvistrirātram athaivātra nirdiṣṭaṁ puruṣarṣabha 13109012a vaiśyaśūdrau tu yau mohād upavāsaṁ prakurvate 13109012c trirātraṁ dvistrirātraṁ vā tayoḥ puṣṭir na vidyate 13109013a caturthabhaktakṣapaṇaṁ vaiśyaśūdre vidhīyate 13109013c trirātraṁ na tu dharmajñair vihitaṁ brahmavādibhiḥ 13109014a pañcamyāṁ caiva ṣaṣṭhyāṁ ca paurṇamāsyāṁ ca bhārata 13109014c kṣamāvān rūpasaṁpannaḥ śrutavāṁś caiva jāyate 13109015a nānapatyo bhavet prājño daridro vā kadā cana 13109015c yajiṣṇuḥ pañcamīṁ ṣaṣṭhīṁ kṣaped yo bhojayed dvijān 13109016a aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm 13109016c upoṣya vyādhirahito vīryavān abhijāyate 13109017a mārgaśīrṣaṁ tu yo māsam ekabhaktena saṁkṣipet 13109017c bhojayec ca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ 13109018a sarvakalyāṇasaṁpūrṇaḥ sarvauṣadhisamanvitaḥ 13109018c kr̥ṣibhāgī bahudhano bahuputraś ca jāyate 13109019a pauṣamāsaṁ tu kaunteya bhaktenaikena yaḥ kṣapet 13109019c subhago darśanīyaś ca yaśobhāgī ca jāyate 13109020a pitr̥bhakto māghamāsam ekabhaktena yaḥ kṣapet 13109020c śrīmatkule jñātimadhye sa mahattvaṁ prapadyate 13109021a bhagadaivaṁ tu yo māsam ekabhaktena yaḥ kṣapet 13109021c strīṣu vallabhatāṁ yāti vaśyāś cāsya bhavanti tāḥ 13109022a caitraṁ tu niyato māsam ekabhaktena yaḥ kṣapet 13109022c suvarṇamaṇimuktāḍhye kule mahati jāyate 13109023a nistared ekabhaktena vaiśākhaṁ yo jitendriyaḥ 13109023c naro vā yadi vā nārī jñātīnāṁ śreṣṭhatāṁ vrajet 13109024a jyeṣṭhāmūlaṁ tu yo māsam ekabhaktena saṁkṣapet 13109024c aiśvaryam atulaṁ śreṣṭhaṁ pumān strī vābhijāyate 13109025a āṣāḍham ekabhaktena sthitvā māsam atandritaḥ 13109025c bahudhānyo bahudhano bahuputraś ca jāyate 13109026a śrāvaṇaṁ niyato māsam ekabhaktena yaḥ kṣapet 13109026c yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ 13109027a prauṣṭhapadaṁ tu yo māsam ekāhāro bhaven naraḥ 13109027c dhanāḍhyaṁ sphītam acalam aiśvaryaṁ pratipadyate 13109028a tathaivāśvayujaṁ māsam ekabhaktena yaḥ kṣapet 13109028c prajāvān vāhanāḍhyaś ca bahuputraś ca jāyate 13109029a kārttikaṁ tu naro māsaṁ yaḥ kuryād ekabhojanam 13109029c śūraś ca bahubhāryaś ca kīrtimāṁś caiva jāyate 13109030a iti māsā naravyāghra kṣapatāṁ parikīrtitāḥ 13109030c tithīnāṁ niyamā ye tu śr̥ṇu tān api pārthiva 13109031a pakṣe pakṣe gate yas tu bhaktam aśnāti bhārata 13109031c gavāḍhyo bahuputraś ca dīrghāyuś ca sa jāyate 13109032a māsi māsi trirātrāṇi kr̥tvā varṣāṇi dvādaśa 13109032c gaṇādhipatyaṁ prāpnoti niḥsapatnam anāvilam 13109033a ete tu niyamāḥ sarve kartavyāḥ śarado daśa 13109033c dve cānye bharataśreṣṭha pravr̥ttim anuvartatā 13109034a yas tu prātas tathā sāyaṁ bhuñjāno nāntarā pibet 13109034c ahiṁsānirato nityaṁ juhvāno jātavedasam 13109035a ṣaḍbhiḥ sa varṣair nr̥pate sidhyate nātra saṁśayaḥ 13109035c agniṣṭomasya yajñasya phalaṁ prāpnoti mānavaḥ 13109036a adhivāse so ’psarasāṁ nr̥tyagītavinādite 13109036c taptakāñcanavarṇābhaṁ vimānam adhirohati 13109037a pūrṇaṁ varṣasahasraṁ tu brahmaloke mahīyate 13109037c tatkṣayād iha cāgamya māhātmyaṁ pratipadyate 13109038a yas tu saṁvatsaraṁ pūrṇam ekāhāro bhaven naraḥ 13109038c atirātrasya yajñasya sa phalaṁ samupāśnute 13109039a daśavarṣasahasrāṇi svarge ca sa mahīyate 13109039c tatkṣayād iha cāgamya māhātmyaṁ pratipadyate 13109040a yas tu saṁvatsaraṁ pūrṇaṁ caturthaṁ bhaktam aśnute 13109040c ahiṁsānirato nityaṁ satyavāṅ niyatendriyaḥ 13109041a vājapeyasya yajñasya phalaṁ vai samupāśnute 13109041c triṁśadvarṣasahasrāṇi svarge ca sa mahīyate 13109042a ṣaṣṭhe kāle tu kaunteya naraḥ saṁvatsaraṁ kṣapet 13109042c aśvamedhasya yajñasya phalaṁ prāpnoti mānavaḥ 13109043a cakravākaprayuktena vimānena sa gacchati 13109043c catvāriṁśat sahasrāṇi varṣāṇāṁ divi modate 13109044a aṣṭamena tu bhaktena jīvan saṁvatsaraṁ nr̥pa 13109044c gavāmayasya yajñasya phalaṁ prāpnoti mānavaḥ 13109045a haṁsasārasayuktena vimānena sa gacchati 13109045c pañcāśataṁ sahasrāṇi varṣāṇāṁ divi modate 13109046a pakṣe pakṣe gate rājan yo ’śnīyād varṣam eva tu 13109046c ṣaṇmāsānaśanaṁ tasya bhagavān aṅgirābravīt 13109046e ṣaṣṭiṁ varṣasahasrāṇi divam āvasate ca saḥ 13109047a vīṇānāṁ vallakīnāṁ ca veṇūnāṁ ca viśāṁ pate 13109047c sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate 13109048a saṁvatsaram ihaikaṁ tu māsi māsi pibet payaḥ 13109048c phalaṁ viśvajitas tāta prāpnoti sa naro nr̥pa 13109049a siṁhavyāghraprayuktena vimānena sa gacchati 13109049c saptatiṁ ca sahasrāṇi varṣāṇāṁ divi modate 13109050a māsād ūrdhvaṁ naravyāghra nopavāso vidhīyate 13109050c vidhiṁ tv anaśanasyāhuḥ pārtha dharmavido janāḥ 13109051a anārto vyādhirahito gacched anaśanaṁ tu yaḥ 13109051c pade pade yajñaphalaṁ sa prāpnoti na saṁśayaḥ 13109052a divaṁ haṁsaprayuktena vimānena sa gacchati 13109052c śataṁ cāpsarasaḥ kanyā ramayanty api taṁ naram 13109053a ārto vā vyādhito vāpi gacched anaśanaṁ tu yaḥ 13109053c śataṁ varṣasahasrāṇāṁ modate divi sa prabho 13109053e kāñcīnūpuraśabdena suptaś caiva prabodhyate 13109054a sahasrahaṁsasaṁyukte vimāne somavarcasi 13109054c sa gatvā strīśatākīrṇe ramate bharatarṣabha 13109055a kṣīṇasyāpyāyanaṁ dr̥ṣṭaṁ kṣatasya kṣatarohaṇam 13109055c vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam 13109056a duḥkhitasyārthamānābhyāṁ dravyāṇāṁ pratipādanam 13109056c na caite svargakāmasya rocante sukhamedhasaḥ 13109057a ataḥ sa kāmasaṁyukto vimāne hemasaṁnibhe 13109057c ramate strīśatākīrṇe puruṣo ’laṁkr̥taḥ śubhe 13109058a svasthaḥ saphalasaṁkalpaḥ sukhī vigatakalmaṣaḥ 13109058c anaśnan deham utsr̥jya phalaṁ prāpnoti mānavaḥ 13109059a bālasūryapratīkāśe vimāne hemavarcasi 13109059c vaiḍūryamuktākhacite vīṇāmurajanādite 13109060a patākādīpikākīrṇe divyaghaṇṭāninādite 13109060c strīsahasrānucarite sa naraḥ sukham edhate 13109061a yāvanti romakūpāṇi tasya gātreṣu pāṇḍava 13109061c tāvanty eva sahasrāṇi varṣāṇāṁ divi modate 13109062a nāsti vedāt paraṁ śāstraṁ nāsti mātr̥samo guruḥ 13109062c na dharmāt paramo lābhas tapo nānaśanāt param 13109063a brāhmaṇebhyaḥ paraṁ nāsti pāvanaṁ divi ceha ca 13109063c upavāsais tathā tulyaṁ tapaḥkarma na vidyate 13109064a upoṣya vidhivad devās tridivaṁ pratipedire 13109064c r̥ṣayaś ca parāṁ siddhim upavāsair avāpnuvan 13109065a divyaṁ varṣasahasraṁ hi viśvāmitreṇa dhīmatā 13109065c kṣāntam ekena bhaktena tena vipratvam āgataḥ 13109066a cyavano jamadagniś ca vasiṣṭho gautamo bhr̥guḥ 13109066c sarva eva divaṁ prāptāḥ kṣamāvanto maharṣayaḥ 13109067a idam aṅgirasā pūrvaṁ maharṣibhyaḥ pradarśitam 13109067c yaḥ pradarśayate nityaṁ na sa duḥkham avāpnute 13109068a imaṁ tu kaunteya yathākramaṁ vidhiṁ; pravartitaṁ hy aṅgirasā maharṣiṇā 13109068c paṭheta yo vai śr̥ṇuyāc ca nityadā; na vidyate tasya narasya kilbiṣam 13109069a vimucyate cāpi sa sarvasaṁkarair; na cāsya doṣair abhibhūyate manaḥ 13109069c viyonijānāṁ ca vijānate rutaṁ; dhruvāṁ ca kīrtiṁ labhate narottamaḥ 13110001 yudhiṣṭhira uvāca 13110001a pitāmahena vidhivad yajñāḥ proktā mahātmanā 13110001c guṇāś caiṣāṁ yathātattvaṁ pretya ceha ca sarvaśaḥ 13110002a na te śakyā daridreṇa yajñāḥ prāptuṁ pitāmaha 13110002c bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ 13110003a pārthivai rājaputrair vā śakyāḥ prāptuṁ pitāmaha 13110003c nārthanyūnair avaguṇair ekātmabhir asaṁhataiḥ 13110004a yo daridrair api vidhiḥ śakyaḥ prāptuṁ sadā bhavet 13110004c tulyo yajñaphalair etais tan me brūhi pitāmaha 13110005 bhīṣma uvāca 13110005a idam aṅgirasā proktam upavāsaphalātmakam 13110005c vidhiṁ yajñaphalais tulyaṁ tan nibodha yudhiṣṭhira 13110006a yas tu kalyaṁ tathā sāyaṁ bhuñjāno nāntarā pibet 13110006c ahiṁsānirato nityaṁ juhvāno jātavedasam 13110007a ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṁśayaḥ 13110007c taptakāñcanavarṇaṁ ca vimānaṁ labhate naraḥ 13110008a devastrīṇām adhīvāse nr̥tyagītaninādite 13110008c prājāpatye vaset padmaṁ varṣāṇām agnisaṁnibhe 13110009a trīṇi varṣāṇi yaḥ prāśet satataṁ tv ekabhojanam 13110009c dharmapatnīrato nityam agniṣṭomaphalaṁ labhet 13110010a dvitīye divase yas tu prāśnīyād ekabhojanam 13110010c sadā dvādaśamāsāṁs tu juhvāno jātavedasam 13110010e yajñaṁ bahusuvarṇaṁ vā vāsavapriyam āharet 13110011a satyavāg dānaśīlaś ca brahmaṇyaś cānasūyakaḥ 13110011c kṣānto dānto jitakrodhaḥ sa gacchati parāṁ gatim 13110012a pāṇḍurābhrapratīkāśe vimāne haṁsalakṣaṇe 13110012c dve samāpte tataḥ padme so ’psarobhir vaset saha 13110013a tr̥tīye divase yas tu prāśnīyād ekabhojanam 13110013c sadā dvādaśamāsāṁs tu juhvāno jātavedasam 13110014a atirātrasya yajñasya phalaṁ prāpnoty anuttamam 13110014c mayūrahaṁsasaṁyuktaṁ vimānaṁ labhate naraḥ 13110015a saptarṣīṇāṁ sadā loke so ’psarobhir vaset saha 13110015c nivartanaṁ ca tatrāsya trīṇi padmāni vai viduḥ 13110016a divase yaś caturthe tu prāśnīyād ekabhojanam 13110016c sadā dvādaśamāsān vai juhvāno jātavedasam 13110017a vājapeyasya yajñasya phalaṁ prāpnoty anuttamam 13110017c indrakanyābhirūḍhaṁ ca vimānaṁ labhate naraḥ 13110018a sāgarasya ca paryante vāsavaṁ lokam āvaset 13110018c devarājasya ca krīḍāṁ nityakālam avekṣate 13110019a divase pañcame yas tu prāśnīyād ekabhojanam 13110019c sadā dvādaśamāsāṁs tu juhvāno jātavedasam 13110020a alubdhaḥ satyavādī ca brahmaṇyaś cāvihiṁsakaḥ 13110020c anasūyur apāpastho dvādaśāhaphalaṁ labhet 13110021a jāmbūnadamayaṁ divyaṁ vimānaṁ haṁsalakṣaṇam 13110021c sūryamālāsamābhāsam ārohet pāṇḍuraṁ gr̥ham 13110022a āvartanāni catvāri tathā padmāni dvādaśa 13110022c śarāgniparimāṇaṁ ca tatrāsau vasate sukham 13110023a divase yas tu ṣaṣṭhe vai muniḥ prāśeta bhojanam 13110023c sadā dvādaśamāsān vai juhvāno jātavedasam 13110024a sadā triṣavaṇasnāyī brahmacāry anasūyakaḥ 13110024c gavāmayasya yajñasya phalaṁ prāpnoty anuttamam 13110025a agnijvālāsamābhāsaṁ haṁsabarhiṇasevitam 13110025c śātakumbhamayaṁ yuktaṁ sādhayed yānam uttamam 13110026a tathaivāpsarasām aṅke prasuptaḥ pratibudhyate 13110026c nūpurāṇāṁ ninādena mekhalānāṁ ca nisvanaiḥ 13110027a koṭīsahasraṁ varṣāṇāṁ trīṇi koṭiśatāni ca 13110027c padmāny aṣṭādaśa tathā patāke dve tathaiva ca 13110028a ayutāni ca pañcāśad r̥kṣacarmaśatasya ca 13110028c lomnāṁ pramāṇena samaṁ brahmaloke mahīyate 13110029a divase saptame yas tu prāśnīyād ekabhojanam 13110029c sadā dvādaśamāsān vai juhvāno jātavedasam 13110030a sarasvatīṁ gopayāno brahmacaryaṁ samācaran 13110030c sumanovarṇakaṁ caiva madhumāṁsaṁ ca varjayet 13110031a puruṣo marutāṁ lokam indralokaṁ ca gacchati 13110031c tatra tatra ca siddhārtho devakanyābhir uhyate 13110032a phalaṁ bahusuvarṇasya yajñasya labhate naraḥ 13110032c saṁkhyām atiguṇāṁ cāpi teṣu lokeṣu modate 13110033a yas tu saṁvatsaraṁ kṣānto bhuṅkte ’hany aṣṭame naraḥ 13110033c devakāryaparo nityaṁ juhvāno jātavedasam 13110034a pauṇḍarīkasya yajñasya phalaṁ prāpnoty anuttamam 13110034c padmavarṇanibhaṁ caiva vimānam adhirohati 13110035a kr̥ṣṇāḥ kanakagauryaś ca nāryaḥ śyāmās tathāparāḥ 13110035c vayorūpavilāsinyo labhate nātra saṁśayaḥ 13110036a yas tu saṁvatsaraṁ bhuṅkte navame navame ’hani 13110036c sadā dvādaśamāsān vai juhvāno jātavedasam 13110037a aśvamedhasya yajñasya phalaṁ prāpnoti mānavaḥ 13110037c puṇḍarīkaprakāśaṁ ca vimānaṁ labhate naraḥ 13110038a dīptasūryāgnitejobhir divyamālābhir eva ca 13110038c nīyate rudrakanyābhiḥ so ’ntarikṣaṁ sanātanam 13110039a aṣṭādaśasahasrāṇi varṣāṇāṁ kalpam eva ca 13110039c koṭīśatasahasraṁ ca teṣu lokeṣu modate 13110040a yas tu saṁvatsaraṁ bhuṅkte daśāhe vai gate gate 13110040c sadā dvādaśamāsān vai juhvāno jātavedasam 13110041a brahmakanyāniveśe ca sarvabhūtamanohare 13110041c aśvamedhasahasrasya phalaṁ prāpnoty anuttamam 13110042a rūpavatyaś ca taṁ kanyā ramayanti sadā naram 13110042c nīlotpalanibhair varṇai raktotpalanibhais tathā 13110043a vimānaṁ maṇḍalāvartam āvartagahanāvr̥tam 13110043c sāgarormipratīkāśaṁ sādhayed yānam uttamam 13110044a vicitramaṇimālābhir nāditaṁ śaṅkhapuṣkaraiḥ 13110044c sphāṭikair vajrasāraiś ca stambhaiḥ sukr̥tavedikam 13110044e ārohati mahad yānaṁ haṁsasārasavāhanam 13110045a ekādaśe tu divase yaḥ prāpte prāśate haviḥ 13110045c sadā dvādaśamāsān vai juhvāno jātavedasam 13110046a parastriyo nābhilaṣed vācātha manasāpi vā 13110046c anr̥taṁ ca na bhāṣeta mātāpitroḥ kr̥te ’pi vā 13110047a abhigacchen mahādevaṁ vimānasthaṁ mahābalam 13110047c svayaṁbhuvaṁ ca paśyeta vimānaṁ samupasthitam 13110048a kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam 13110048c rudrāṇāṁ tam adhīvāsaṁ divi divyaṁ manoharam 13110049a varṣāṇy aparimeyāni yugāntam api cāvaset 13110049c koṭīśatasahasraṁ ca daśa koṭiśatāni ca 13110050a rudraṁ nityaṁ praṇamate devadānavasaṁmatam 13110050c sa tasmai darśanaṁ prāpto divase divase bhavet 13110051a divase dvādaśe yas tu prāpte vai prāśate haviḥ 13110051c sadā dvādaśamāsān vai sarvamedhaphalaṁ labhet 13110052a ādityair dvādaśais tasya vimānaṁ saṁvidhīyate 13110052c maṇimuktāpravālaiś ca mahārhair upaśobhitam 13110053a haṁsamālāparikṣiptaṁ nāgavīthīsamākulam 13110053c mayūraiś cakravākaiś ca kūjadbhir upaśobhitam 13110054a aṭṭair mahadbhiḥ saṁyuktaṁ brahmaloke pratiṣṭhitam 13110054c nityam āvasate rājan naranārīsamāvr̥tam 13110054e r̥ṣir evaṁ mahābhāgas tv aṅgirāḥ prāha dharmavit 13110055a trayodaśe tu divase yaḥ prāpte prāśate haviḥ 13110055c sadā dvādaśa māsān vai devasatraphalaṁ labhet 13110056a raktapadmodayaṁ nāma vimānaṁ sādhayen naraḥ 13110056c jātarūpaprayuktaṁ ca ratnasaṁcayabhūṣitam 13110057a devakanyābhir ākīrṇaṁ divyābharaṇabhūṣitam 13110057c puṇyagandhodayaṁ divyaṁ vāyavyair upaśobhitam 13110058a tatra śaṅkupatākaṁ ca yugāntaṁ kalpam eva ca 13110058c ayutāyutaṁ tathā padmaṁ samudraṁ ca tathā vaset 13110059a gītagandharvaghoṣaiś ca bherīpaṇavanisvanaiḥ 13110059c sadā pramuditas tābhir devakanyābhir īḍyate 13110060a caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ 13110060c sadā dvādaśa māsān vai mahāmedhaphalaṁ labhet 13110061a anirdeśyavayorūpā devakanyāḥ svalaṁkr̥tāḥ 13110061c mr̥ṣṭataptāṅgadadharā vimānair anuyānti tam 13110062a kalahaṁsavinirghoṣair nūpurāṇāṁ ca nisvanaiḥ 13110062c kāñcīnāṁ ca samutkarṣais tatra tatra vibodhyate 13110063a devakanyānivāse ca tasmin vasati mānavaḥ 13110063c jāhnavīvālukākīrṇe pūrṇaṁ saṁvatsaraṁ naraḥ 13110064a yas tu pakṣe gate bhuṅkte ekabhaktaṁ jitendriyaḥ 13110064c sadā dvādaśa māsāṁs tu juhvāno jātavedasam 13110064e rājasūyasahasrasya phalaṁ prāpnoty anuttamam 13110065a yānam ārohate nityaṁ haṁsabarhiṇasevitam 13110065c maṇimaṇḍalakaiś citraṁ jātarūpasamāvr̥tam 13110066a divyābharaṇaśobhābhir varastrībhir alaṁkr̥tam 13110066c ekastambhaṁ caturdvāraṁ saptabhaumaṁ sumaṅgalam 13110066e vaijayantīsahasraiś ca śobhitaṁ gītanisvanaiḥ 13110067a divyaṁ divyaguṇopetaṁ vimānam adhirohati 13110067c maṇimuktāpravālaiś ca bhūṣitaṁ vaidyutaprabham 13110067e vased yugasahasraṁ ca khaḍgakuñjaravāhanaḥ 13110068a ṣoḍaśe divase yas tu saṁprāpte prāśate haviḥ 13110068c sadā dvādaśa māsān vai somayajñaphalaṁ labhet 13110069a somakanyānivāseṣu so ’dhyāvasati nityadā 13110069c saumyagandhānuliptaś ca kāmacāragatir bhavet 13110070a sudarśanābhir nārībhir madhurābhis tathaiva ca 13110070c arcyate vai vimānasthaḥ kāmabhogaiś ca sevyate 13110071a phalaṁ padmaśataprakhyaṁ mahākalpaṁ daśādhikam 13110071c āvartanāni catvāri sāgare yāty asau naraḥ 13110072a divase saptadaśame yaḥ prāpte prāśate haviḥ 13110072c sadā dvādaśa māsān vai juhvāno jātavedasam 13110073a sthānaṁ vāruṇam aindraṁ ca raudraṁ caivādhigacchati 13110073c mārutauśanase caiva brahmalokaṁ ca gacchati 13110074a tatra daivatakanyābhir āsanenopacaryate 13110074c bhūr bhuvaṁ cāpi devarṣiṁ viśvarūpam avekṣate 13110075a tatra devādhidevasya kumāryo ramayanti tam 13110075c dvātriṁśad rūpadhāriṇyo madhurāḥ samalaṁkr̥tāḥ 13110076a candrādityāv ubhau yāvad gagane carataḥ prabho 13110076c tāvac caraty asau vīraḥ sudhāmr̥tarasāśanaḥ 13110077a aṣṭādaśe tu divase prāśnīyād ekabhojanam 13110077c sadā dvādaśa māsān vai sapta lokān sa paśyati 13110078a rathaiḥ sanandighoṣaiś ca pr̥ṣṭhataḥ so ’nugamyate 13110078c devakanyādhirūḍhais tu bhrājamānaiḥ svalaṁkr̥taiḥ 13110079a vyāghrasiṁhaprayuktaṁ ca meghasvananināditam 13110079c vimānam uttamaṁ divyaṁ susukhī hy adhirohati 13110080a tatra kalpasahasraṁ sa kāntābhiḥ saha modate 13110080c sudhārasaṁ ca bhuñjīta amr̥topamam uttamam 13110081a ekonaviṁśe divase yo bhuṅkte ekabhojanam 13110081c sadā dvādaśa māsān vai sapta lokān sa paśyati 13110082a uttamaṁ labhate sthānam apsarogaṇasevitam 13110082c gandharvair upagītaṁ ca vimānaṁ sūryavarcasam 13110083a tatrāmaravarastrībhir modate vigatajvaraḥ 13110083c divyāmbaradharaḥ śrīmān ayutānāṁ śataṁ samāḥ 13110084a pūrṇe ’tha divase viṁśe yo bhuṅkte hy ekabhojanam 13110084c sadā dvādaśa māsāṁs tu satyavādī dhr̥tavrataḥ 13110085a amāṁsāśī brahmacārī sarvabhūtahite rataḥ 13110085c sa lokān vipulān divyān ādityānām upāśnute 13110086a gandharvair apsarobhiś ca divyamālyānulepanaiḥ 13110086c vimānaiḥ kāñcanair divyaiḥ pr̥ṣṭhataś cānugamyate 13110087a ekaviṁśe tu divase yo bhuṅkte hy ekabhojanam 13110087c sadā dvādaśa māsān vai juhvāno jātavedasam 13110088a lokam auśanasaṁ divyaṁ śakralokaṁ ca gacchati 13110088c aśvinor marutāṁ caiva sukheṣv abhirataḥ sadā 13110089a anabhijñaś ca duḥkhānāṁ vimānavaram āsthitaḥ 13110089c sevyamāno varastrībhiḥ krīḍaty amaravat prabhuḥ 13110090a dvāviṁśe divase prāpte yo bhuṅkte hy ekabhojanam 13110090c sadā dvādaśa māsān vai juhvāno jātavedasam 13110091a dhr̥timān ahiṁsānirataḥ satyavāg anasūyakaḥ 13110091c lokān vasūnām āpnoti divākarasamaprabhaḥ 13110092a kāmacārī sudhāhāro vimānavaram āsthitaḥ 13110092c ramate devakanyābhir divyābharaṇabhūṣitaḥ 13110093a trayoviṁśe tu divase prāśed yas tv ekabhojanam 13110093c sadā dvādaśa māsāṁs tu mitāhāro jitendriyaḥ 13110094a vāyor uśanasaś caiva rudralokaṁ ca gacchati 13110094c kāmacārī kāmagamaḥ pūjyamāno ’psarogaṇaiḥ 13110095a anekaguṇaparyantaṁ vimānavaram āsthitaḥ 13110095c ramate devakanyābhir divyābharaṇabhūṣitaḥ 13110096a caturviṁśe tu divase yaḥ prāśed ekabhojanam 13110096c sadā dvādaśa māsān vai juhvāno jātavedasam 13110097a ādityānām adhīvāse modamāno vasec ciram 13110097c divyamālyāmbaradharo divyagandhānulepanaḥ 13110098a vimāne kāñcane divye haṁsayukte manorame 13110098c ramate devakanyānāṁ sahasrair ayutais tathā 13110099a pañcaviṁśe tu divase yaḥ prāśed ekabhojanam 13110099c sadā dvādaśa māsāṁs tu puṣkalaṁ yānam āruhet 13110100a siṁhavyāghraprayuktaiś ca meghasvananināditaiḥ 13110100c rathaiḥ sanandighoṣaiś ca pr̥ṣṭhataḥ so ’nugamyate 13110101a devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ 13110101c vimānam uttamaṁ divyam āsthāya sumanoharam 13110102a tatra kalpasahasraṁ vai vasate strīśatāvr̥te 13110102c sudhārasaṁ copajīvann amr̥topamam uttamam 13110103a ṣaḍviṁśe divase yas tu prāśnīyād ekabhojanam 13110103c sadā dvādaśa māsāṁs tu niyato niyatāśanaḥ 13110104a jitendriyo vītarāgo juhvāno jātavedasam 13110104c sa prāpnoti mahābhāgaḥ pūjyamāno ’psarogaṇaiḥ 13110105a saptānāṁ marutāṁ lokān vasūnāṁ cāpi so ’śnute 13110105c vimāne sphāṭike divye sarvaratnair alaṁkr̥te 13110106a gandharvair apsarobhiś ca pūjyamānaḥ pramodate 13110106c dve yugānāṁ sahasre tu divye divyena tejasā 13110107a saptaviṁśe tu divase yaḥ prāśed ekabhojanam 13110107c sadā dvādaśa māsāṁs tu juhvāno jātavedasam 13110108a phalaṁ prāpnoti vipulaṁ devaloke ca pūjyate 13110108c amr̥tāśī vasaṁs tatra sa vitr̥ptaḥ pramodate 13110109a devarṣicaritaṁ rājan rājarṣibhir adhiṣṭhitam 13110109c adhyāvasati divyātmā vimānavaram āsthitaḥ 13110110a strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ 13110110c yugakalpasahasrāṇi trīṇy āvasati vai sukham 13110111a yo ’ṣṭāviṁśe tu divase prāśnīyād ekabhojanam 13110111c sadā dvādaśa māsāṁs tu jitātmā vijitendriyaḥ 13110112a phalaṁ devarṣicaritaṁ vipulaṁ samupāśnute 13110112c bhogavāṁs tejasā bhāti sahasrāṁśur ivāmalaḥ 13110113a sukumāryaś ca nāryas taṁ ramamāṇāḥ suvarcasaḥ 13110113c pīnastanorujaghanā divyābharaṇabhūṣitāḥ 13110114a ramayanti manaḥ kāntā vimāne sūryasaṁnibhe 13110114c sarvakāmagame divye kalpāyutaśataṁ samāḥ 13110115a ekonatriṁśe divase yaḥ prāśed ekabhojanam 13110115c sadā dvādaśa māsān vai satyavrataparāyaṇaḥ 13110116a tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ 13110116c vimānaṁ candraśubhrābhaṁ divyaṁ samadhigacchati 13110117a jātarūpamayaṁ yuktaṁ sarvaratnavibhūṣitam 13110117c apsarogaṇasaṁpūrṇaṁ gandharvair abhināditam 13110118a tatra cainaṁ śubhā nāryo divyābharaṇabhūṣitāḥ 13110118c manobhirāmā madhurā ramayanti madotkaṭāḥ 13110119a bhogavāṁs tejasā yukto vaiśvānarasamaprabhaḥ 13110119c divyo divyena vapuṣā bhrājamāna ivāmaraḥ 13110120a vasūnāṁ marutāṁ caiva sādhyānām aśvinos tathā 13110120c rudrāṇāṁ ca tathā lokān brahmalokaṁ ca gacchati 13110121a yas tu māse gate bhuṅkte ekabhaktaṁ śamātmakaḥ 13110121c sadā dvādaśa māsān vai brahmalokam avāpnuyāt 13110122a sudhārasakr̥tāhāraḥ śrīmān sarvamanoharaḥ 13110122c tejasā vapuṣā lakṣmyā bhrājate raśmivān iva 13110123a divyamālyāmbaradharo divyagandhānulepanaḥ 13110123c sukheṣv abhirato yogī duḥkhānām avijānakaḥ 13110124a svayaṁprabhābhir nārībhir vimānastho mahīyate 13110124c rudradevarṣikanyābhiḥ satataṁ cābhipūjyate 13110125a nānāvidhasurūpābhir nānārāgābhir eva ca 13110125c nānāmadhurabhāṣābhir nānāratibhir eva ca 13110126a vimāne nagarākāre sūryavat sūryasaṁnibhe 13110126c pr̥ṣṭhataḥ somasaṁkāśe udak caivābhrasaṁnibhe 13110127a dakṣiṇāyāṁ tu raktābhe adhastān nīlamaṇḍale 13110127c ūrdhvaṁ citrābhisaṁkāśe naiko vasati pūjitaḥ 13110128a yāvad varṣasahasraṁ tu jambūdvīpe pravarṣati 13110128c tāvat saṁvatsarāḥ proktā brahmalokasya dhīmataḥ 13110129a vipruṣaś caiva yāvantyo nipatanti nabhastalāt 13110129c varṣāsu varṣatas tāvan nivasaty amaraprabhaḥ 13110130a māsopavāsī varṣais tu daśabhiḥ svargam uttamam 13110130c maharṣitvam athāsādya saśarīragatir bhavet 13110131a munir dānto jitakrodho jitaśiśnodaraḥ sadā 13110131c juhvann agnīṁś ca niyataḥ saṁdhyopāsanasevitā 13110132a bahubhir niyamair evaṁ māsān aśnāti yo naraḥ 13110132c abhrāvakāśaśīlaś ca tasya vāso nirucyate 13110133a divaṁ gatvā śarīreṇa svena rājan yathāmaraḥ 13110133c svargaṁ puṇyaṁ yathākāmam upabhuṅkte yathāvidhi 13110134a eṣa te bharataśreṣṭha yajñānāṁ vidhir uttamaḥ 13110134c vyākhyāto hy ānupūrvyeṇa upavāsaphalātmakaḥ 13110135a daridrair manujaiḥ pārtha prāpyaṁ yajñaphalaṁ yathā 13110135c upavāsam imaṁ kr̥tvā gacchec ca paramāṁ gatim 13110135e devadvijātipūjāyāṁ rato bharatasattama 13110136a upavāsavidhis tv eṣa vistareṇa prakīrtitaḥ 13110136c niyateṣv apramatteṣu śaucavatsu mahātmasu 13110137a dambhadrohanivr̥tteṣu kr̥tabuddhiṣu bhārata 13110137c acaleṣv aprakampeṣu mā te bhūd atra saṁśayaḥ 13111001 yudhiṣṭhira uvāca 13111001a yad varaṁ sarvatīrthānāṁ tad bravīhi pitāmaha 13111001c yatra vai paramaṁ śaucaṁ tan me vyākhyātum arhasi 13111002 bhīṣma uvāca 13111002a sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām 13111002c yat tu tīrthaṁ ca śaucaṁ ca tan me śr̥ṇu samāhitaḥ 13111003a agādhe vimale śuddhe satyatoye dhr̥tihrade 13111003c snātavyaṁ mānase tīrthe sattvam ālambya śāśvatam 13111004a tīrthaśaucam anarthitvamārdavaṁ satyam ārjavam 13111004c ahiṁsā sarvabhūtānām ānr̥śaṁsyaṁ damaḥ śamaḥ 13111005a nirmamā nirahaṁkārā nirdvaṁdvā niṣparigrahāḥ 13111005c śucayas tīrthabhūtās te ye bhaikṣam upabhuñjate 13111006a tattvavit tv anahaṁbuddhis tīrthaṁ paramam ucyate 13111006c śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam 13111007a rajas tamaḥ sattvam atho yeṣāṁ nirdhautam ātmanaḥ 13111007c śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ 13111008a sarvatyāgeṣv abhiratāḥ sarvajñāḥ sarvadarśinaḥ 13111008c śaucena vr̥ttaśaucārthās te tīrthāḥ śucayaś ca te 13111009a nodakaklinnagātras tu snāta ity abhidhīyate 13111009c sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ 13111010a atīteṣv anapekṣā ye prāpteṣv artheṣu nirmamāḥ 13111010c śaucam eva paraṁ teṣāṁ yeṣāṁ notpadyate spr̥hā 13111011a prajñānaṁ śaucam eveha śarīrasya viśeṣataḥ 13111011c tathā niṣkiṁcanatvaṁ ca manasaś ca prasannatā 13111012a vr̥ttaśaucaṁ manaḥśaucaṁ tīrthaśaucaṁ paraṁ hitam 13111012c jñānotpannaṁ ca yac chaucaṁ tac chaucaṁ paramaṁ matam 13111013a manasātha pradīpena brahmajñānabalena ca 13111013c snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ 13111014a samāropitaśaucas tu nityaṁ bhāvasamanvitaḥ 13111014c kevalaṁ guṇasaṁpannaḥ śucir eva naraḥ sadā 13111015a śarīrasthāni tīrthāni proktāny etāni bhārata 13111015c pr̥thivyāṁ yāni tīrthāni puṇyāni śr̥ṇu tāny api 13111016a yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ 13111016c tathā pr̥thivyā bhāgāś ca puṇyāni salilāni ca 13111017a prārthanāc caiva tīrthasya snānāc ca pitr̥tarpaṇāt 13111017c dhunanti pāpaṁ tīrtheṣu pūtā yānti divaṁ sukham 13111018a parigrahāc ca sādhūnāṁ pr̥thivyāś caiva tejasā 13111018c atīva puṇyās te bhāgāḥ salilasya ca tejasā 13111019a manasaś ca pr̥thivyāś ca puṇyatīrthās tathāpare 13111019c ubhayor eva yaḥ snātaḥ sa siddhiṁ śīghram āpnuyāt 13111020a yathā balaṁ kriyāhīnaṁ kriyā vā balavarjitā 13111020c neha sādhayate kāryaṁ samāyuktas tu sidhyati 13111021a evaṁ śarīraśaucena tīrthaśaucena cānvitaḥ 13111021c tataḥ siddhim avāpnoti dvividhaṁ śaucam uttamam 13112001 yudhiṣṭhira uvāca 13112001a pitāmaha mahābāho sarvaśāstraviśārada 13112001c śrotum icchāmi martyānāṁ saṁsāravidhim uttamam 13112002a kena vr̥ttena rājendra vartamānā narā yudhi 13112002c prāpnuvanty uttamaṁ svargaṁ kathaṁ ca narakaṁ nr̥pa 13112003a mr̥taṁ śarīram utsr̥jya kāṣṭhaloṣṭasamaṁ janāḥ 13112003c prayānty amuṁ lokam itaḥ ko vai tān anugacchati 13112004 bhīṣma uvāca 13112004a asāv āyāti bhagavān br̥haspatir udāradhīḥ 13112004c pr̥cchainaṁ sumahābhāgam etad guhyaṁ sanātanam 13112005a naitad anyena śakyaṁ hi vaktuṁ kena cid adya vai 13112005c vaktā br̥haspatisamo na hy anyo vidyate kva cit 13112006 vaiśaṁpāyana uvāca 13112006a tayoḥ saṁvadator evaṁ pārthagāṅgeyayos tadā 13112006c ājagāma viśuddhātmā bhagavān sa br̥haspatiḥ 13112007a tato rājā samutthāya dhr̥tarāṣṭrapurogamaḥ 13112007c pūjām anupamāṁ cakre sarve te ca sabhāsadaḥ 13112008a tato dharmasuto rājā bhagavantaṁ br̥haspatim 13112008c upagamya yathānyāyaṁ praśnaṁ papraccha suvrataḥ 13112009 yudhiṣṭhira uvāca 13112009a bhagavan sarvadharmajña sarvaśāstraviśārada 13112009c martyasya kaḥ sahāyo vai pitā mātā suto guruḥ 13112010a mr̥taṁ śarīram utsr̥jya kāṣṭhaloṣṭasamaṁ janāḥ 13112010c gacchanty amutralokaṁ vai ka enam anugacchati 13112011 br̥haspatir uvāca 13112011a ekaḥ prasūto rājendra jantur eko vinaśyati 13112011c ekas tarati durgāṇi gacchaty ekaś ca durgatim 13112012a asahāyaḥ pitā mātā tathā bhrātā suto guruḥ 13112012c jñātisaṁbandhivargaś ca mitravargas tathaiva ca 13112013a mr̥taṁ śarīram utsr̥jya kāṣṭhaloṣṭasamaṁ janāḥ 13112013c muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ 13112013e tais tac charīram utsr̥ṣṭaṁ dharma eko ’nugacchati 13112014a tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nr̥bhiḥ 13112014c prāṇī dharmasamāyukto gacchate svargatiṁ parām 13112014e tathaivādharmasaṁyukto narakāyopapadyate 13112015a tasmān nyāyāgatair arthair dharmaṁ seveta paṇḍitaḥ 13112015c dharma eko manuṣyāṇāṁ sahāyaḥ pāralaukikaḥ 13112016a lobhān mohād anukrośād bhayād vāpy abahuśrutaḥ 13112016c naraḥ karoty akāryāṇi parārthe lobhamohitaḥ 13112017a dharmaś cārthaś ca kāmaś ca tritayaṁ jīvite phalam 13112017c etat trayam avāptavyam adharmaparivarjitam 13112018 yudhiṣṭhira uvāca 13112018a śrutaṁ bhagavato vākyaṁ dharmayuktaṁ paraṁ hitam 13112018c śarīravicayaṁ jñātuṁ buddhis tu mama jāyate 13112019a mr̥taṁ śarīrarahitaṁ sūkṣmam avyaktatāṁ gatam 13112019c acakṣurviṣayaṁ prāptaṁ kathaṁ dharmo ’nugacchati 13112020 br̥haspatir uvāca 13112020a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 13112020c buddhir ātmā ca sahitā dharmaṁ paśyanti nityadā 13112021a prāṇinām iha sarveṣāṁ sākṣibhūtāni cāniśam 13112021c etaiś ca sa ha dharmo ’pi taṁ jīvam anugacchati 13112022a tvagasthimāṁsaṁ śukraṁ ca śoṇitaṁ ca mahāmate 13112022c śarīraṁ varjayanty ete jīvitena vivarjitam 13112023a tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate 13112023c iha loke pare caiva kiṁ bhūyaḥ kathayāmi te 13112024 yudhiṣṭhira uvāca 13112024a anudarśitaṁ bhagavatā yathā dharmo ’nugacchati 13112024c etat tu jñātum icchāmi kathaṁ retaḥ pravartate 13112025 br̥haspatir uvāca 13112025a annam aśnanti ye devāḥ śarīrasthā nareśvara 13112025c pr̥thivī vāyur ākāśam āpo jyotir manas tathā 13112026a tatas tr̥pteṣu rājendra teṣu bhūteṣu pañcasu 13112026c manaḥṣaṣṭheṣu śuddhātman retaḥ saṁpadyate mahat 13112027a tato garbhaḥ saṁbhavati strīpuṁsoḥ pārtha saṁgame 13112027c etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 13112028 yudhiṣṭhira uvāca 13112028a ākhyātam etad bhavatā garbhaḥ saṁjāyate yathā 13112028c yathā jātas tu puruṣaḥ prapadyati tad ucyatām 13112029 br̥haspatir uvāca 13112029a āsannamātraḥ satataṁ tair bhūtair abhibhūyate 13112029c vipramuktaś ca tair bhūtaiḥ punar yāty aparāṁ gatim 13112029e sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha 13112030a tato ’sya karma paśyanti śubhaṁ vā yadi vāśubham 13112030c devatāḥ pañcabhūtasthāḥ kiṁ bhūyaḥ śrotum icchasi 13112031 yudhiṣṭhira uvāca 13112031a tvagasthimāṁsam utsr̥jya taiś ca bhūtair vivarjitaḥ 13112031c jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute 13112032 br̥haspatir uvāca 13112032a jīvo dharmasamāyuktaḥ śīghraṁ retastvam āgataḥ 13112032c strīṇāṁ puṣpaṁ samāsādya sūte kālena bhārata 13112033a yamasya puruṣaiḥ kleśaṁ yamasya puruṣair vadham 13112033c duḥkhaṁ saṁsāracakraṁ ca naraḥ kleśaṁ ca vindati 13112034a ihaloke ca sa prāṇī janmaprabhr̥ti pārthiva 13112034c svakr̥taṁ karma vai bhuṅkte dharmasya phalam āśritaḥ 13112035a yadi dharmaṁ yathāśakti janmaprabhr̥ti sevate 13112035c tataḥ sa puruṣo bhūtvā sevate nityadā sukham 13112036a athāntarā tu dharmasya adharmam upasevate 13112036c sukhasyānantaraṁ duḥkhaṁ sa jīvo ’py adhigacchati 13112037a adharmeṇa samāyukto yamasya viṣayaṁ gataḥ 13112037c mahad duḥkhaṁ samāsādya tiryagyonau prajāyate 13112038a karmaṇā yena yeneha yasyāṁ yonau prajāyate 13112038c jīvo mohasamāyuktas tan me nigadataḥ śr̥ṇu 13112039a yad etad ucyate śāstre setihāse sacchandasi 13112039c yamasya viṣayaṁ ghoraṁ martyo lokaḥ prapadyate 13112040a adhītya caturo vedān dvijo mohasamanvitaḥ 13112040c patitāt pratigr̥hyātha kharayonau prajāyate 13112041a kharo jīvati varṣāṇi daśa pañca ca bhārata 13112041c kharo mr̥to balīvardaḥ sapta varṣāṇi jīvati 13112042a balīvardo mr̥taś cāpi jāyate brahmarākṣasaḥ 13112042c brahmarakṣas tu trīn māsāṁs tato jāyati brāhmaṇaḥ 13112043a patitaṁ yājayitvā tu kr̥miyonau prajāyate 13112043c tatra jīvati varṣāṇi daśa pañca ca bhārata 13112044a kr̥mibhāvāt pramuktas tu tato jāyati gardabhaḥ 13112044c gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ 13112044e śvā varṣam ekaṁ bhavati tato jāyati mānavaḥ 13112045a upādhyāyasya yaḥ pāpaṁ śiṣyaḥ kuryād abuddhimān 13112045c sa jīva iha saṁsārāṁs trīn āpnoti na saṁśayaḥ 13112046a prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ 13112046c tataḥ pretaḥ parikliṣṭaḥ paścāj jāyati brāhmaṇaḥ 13112047a manasāpi guror bhāryāṁ yaḥ śiṣyo yāti pāpakr̥t 13112047c so ’dhamān yāti saṁsārān adharmeṇeha cetasā 13112048a śvayonau tu sa saṁbhūtas trīṇi varṣāṇi jīvati 13112048c tatrāpi nidhanaṁ prāptaḥ kr̥miyonau prajāyate 13112049a kr̥mibhāvam anuprāpto varṣam ekaṁ sa jīvati 13112049c tatas tu nidhanaṁ prāpya brahmayonau prajāyate 13112050a yadi putrasamaṁ śiṣyaṁ gurur hanyād akāraṇe 13112050c ātmanaḥ kāmakāreṇa so ’pi haṁsaḥ prajāyate 13112051a pitaraṁ mātaraṁ vāpi yas tu putro ’vamanyate 13112051c so ’pi rājan mr̥to jantuḥ pūrvaṁ jāyati gardabhaḥ 13112052a kharo jīvati māsāṁs tu daśa śvā ca caturdaśa 13112052c biḍālaḥ sapta māsāṁs tu tato jāyati mānavaḥ 13112053a mātāpitaram ākruśya sārikaḥ saṁprajāyate 13112053c tāḍayitvā tu tāv eva jāyate kacchapo nr̥pa 13112054a kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ 13112054c vyālo bhūtvā tu ṣaṇ māsāṁs tato jāyati mānuṣaḥ 13112055a bhartr̥piṇḍam upāśnan yo rājadviṣṭāni sevate 13112055c so ’pi mohasamāpanno mr̥to jāyati vānaraḥ 13112056a vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ 13112056c śvā bhūtvā cātha ṣaṇ māsāṁs tato jāyati mānuṣaḥ 13112057a nyāsāpahartā tu naro yamasya viṣayaṁ gataḥ 13112057c saṁsārāṇāṁ śataṁ gatvā kr̥miyonau prajāyate 13112058a tatra jīvati varṣāṇi daśa pañca ca bhārata 13112058c duṣkr̥tasya kṣayaṁ gatvā tato jāyati mānuṣaḥ 13112059a asūyako naraś cāpi mr̥to jāyati śārṅgakaḥ 13112059c viśvāsahartā tu naro mīno jāyati durmatiḥ 13112060a bhūtvā mīno ’ṣṭa varṣāṇi mr̥go jāyati bhārata 13112060c mr̥gas tu caturo māsāṁs tataś chāgaḥ prajāyate 13112061a chāgas tu nidhanaṁ prāpya pūrṇe saṁvatsare tataḥ 13112061c kīṭaḥ saṁjāyate jantus tato jāyati mānuṣaḥ 13112062a dhānyān yavāṁs tilān māṣān kulatthān sarṣapāṁś caṇān 13112062c kalāyān atha mudgāṁś ca godhūmān atasīs tathā 13112063a sasyasyānyasya hartā ca mohāj jantur acetanaḥ 13112063c sa jāyate mahārāja mūṣako nirapatrapaḥ 13112064a tataḥ pretya mahārāja punar jāyati sūkaraḥ 13112064c sūkaro jātamātras tu rogeṇa mriyate nr̥pa 13112065a śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva 13112065c śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ 13112066a paradārābhimarśaṁ tu kr̥tvā jāyati vai vr̥kaḥ 13112066c śvā sr̥gālas tato gr̥dhro vyālaḥ kaṅko bakas tathā 13112067a bhrātur bhāryāṁ tu durbuddhir yo dharṣayati mohitaḥ 13112067c puṁskokilatvam āpnoti so ’pi saṁvatsaraṁ nr̥pa 13112068a sakhibhāryāṁ guror bhāryāṁ rājabhāryāṁ tathaiva ca 13112068c pradharṣayitvā kāmād yo mr̥to jāyati sūkaraḥ 13112069a sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ 13112069c pipīlakas tu ṣaṇ māsān kīṭaḥ syān māsam eva ca 13112069e etān āsādya saṁsārān kr̥miyonau prajāyate 13112070a tatra jīvati māsāṁs tu kr̥miyonau trayodaśa 13112070c tato ’dharmakṣayaṁ kr̥tvā punar jāyati mānuṣaḥ 13112071a upasthite vivāhe tu dāne yajñe ’pi vābhibho 13112071c mohāt karoti yo vighnaṁ sa mr̥to jāyate kr̥miḥ 13112072a kr̥mir jīvati varṣāṇi daśa pañca ca bhārata 13112072c adharmasya kṣayaṁ kr̥tvā tato jāyati mānuṣaḥ 13112073a pūrvaṁ dattvā tu yaḥ kanyāṁ dvitīye saṁprayacchati 13112073c so ’pi rājan mr̥to jantuḥ kr̥miyonau prajāyate 13112074a tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira 13112074c adharmasaṁkṣaye yuktas tato jāyati mānuṣaḥ 13112075a devakāryam upākr̥tya pitr̥kāryam athāpi ca 13112075c anirvāpya samaśnan vai tato jāyati vāyasaḥ 13112076a vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ 13112076c jāyate lavakaś cāpi māsaṁ tasmāt tu mānuṣaḥ 13112077a jyeṣṭhaṁ pitr̥samaṁ cāpi bhrātaraṁ yo ’vamanyate 13112077c so ’pi mr̥tyum upāgamya krauñcayonau prajāyate 13112078a krauñco jīvati māsāṁs tu daśa dvau sapta pañca ca 13112078c tato nidhanam āpanno mānuṣatvam upāśnute 13112079a vr̥ṣalo brāhmaṇīṁ gatvā kr̥miyonau prajāyate 13112079c tatrāpatyaṁ samutpādya tato jāyati mūṣakaḥ 13112080a kr̥taghnas tu mr̥to rājan yamasya viṣayaṁ gataḥ 13112080c yamasya viṣaye kruddhair vadhaṁ prāpnoti dāruṇam 13112081a paṭṭisaṁ mudgaraṁ śūlam agnikumbhaṁ ca dāruṇam 13112081c asipatravanaṁ ghoraṁ vālukāṁ kūṭaśālmalīm 13112082a etāś cānyāś ca bahvīḥ sa yamasya viṣayaṁ gataḥ 13112082c yātanāḥ prāpya tatrogrās tato vadhyati bhārata 13112083a saṁsāracakram āsādya kr̥miyonau prajāyate 13112083c kr̥mir bhavati varṣāṇi daśa pañca ca bhārata 13112083e tato garbhaṁ samāsādya tatraiva mriyate śiśuḥ 13112084a tato garbhaśatair jantur bahubhiḥ saṁprajāyate 13112084c saṁsārāṁś ca bahūn gatvā tatas tiryak prajāyate 13112085a mr̥to duḥkham anuprāpya bahuvarṣagaṇān iha 13112085c apunarbhāvasaṁyuktas tataḥ kūrmaḥ prajāyate 13112086a aśastraṁ puruṣaṁ hatvā saśastraḥ puruṣādhamaḥ 13112086c arthārthī yadi vā vairī sa mr̥to jāyate kharaḥ 13112087a kharo jīvati varṣe dve tataḥ śastreṇa vadhyate 13112087c sa mr̥to mr̥gayonau tu nityodvigno ’bhijāyate 13112088a mr̥go vadhyati śastreṇa gate saṁvatsare tu saḥ 13112088c hato mr̥gas tato mīnaḥ so ’pi jālena badhyate 13112089a māse caturthe saṁprāpte śvāpadaḥ saṁprajāyate 13112089c śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca 13112090a tatas tu nidhanaṁ prāptaḥ kālaparyāyacoditaḥ 13112090c adharmasya kṣayaṁ kr̥tvā tato jāyati mānuṣaḥ 13112091a striyaṁ hatvā tu durbuddhir yamasya viṣayaṁ gataḥ 13112091c bahūn kleśān samāsādya saṁsārāṁś caiva viṁśatim 13112092a tataḥ paścān mahārāja kr̥miyonau prajāyate 13112092c kr̥mir viṁśativarṣāṇi bhūtvā jāyati mānuṣaḥ 13112093a bhojanaṁ corayitvā tu makṣikā jāyate naraḥ 13112093c makṣikāsaṁghavaśago bahūn māsān bhavaty uta 13112093e tataḥ pāpakṣayaṁ kr̥tvā mānuṣatvam avāpnute 13112094a vādyaṁ hr̥tvā tu puruṣo maśakaḥ saṁprajāyate 13112094c tathā piṇyākasaṁmiśram aśanaṁ corayen naraḥ 13112094e sa jāyate babhrusamo dāruṇo mūṣako naraḥ 13112095a lavaṇaṁ corayitvā tu cīrīvākaḥ prajāyate 13112095c dadhi hr̥tvā bakaś cāpi plavo matsyān asaṁskr̥tān 13112096a corayitvā payaś cāpi balākā saṁprajāyate 13112096c yas tu corayate tailaṁ tailapāyī prajāyate 13112096e corayitvā tu durbuddhir madhu daṁśaḥ prajāyate 13112097a ayo hr̥tvā tu durbuddhir vāyaso jāyate naraḥ 13112097c pāyasaṁ corayitvā tu tittiritvam avāpnute 13112098a hr̥tvā paiṣṭam apūpaṁ ca kumbholūkaḥ prajāyate 13112098c phalaṁ vā mūlakaṁ hr̥tvā apūpaṁ vā pipīlikaḥ 13112099a kāṁsyaṁ hr̥tvā tu durbuddhir hārīto jāyate naraḥ 13112099c rājataṁ bhājanaṁ hr̥tvā kapotaḥ saṁprajāyate 13112100a hr̥tvā tu kāñcanaṁ bhāṇḍaṁ kr̥miyonau prajāyate 13112100c krauñcaḥ kārpāsikaṁ hr̥tvā mr̥to jāyati mānavaḥ 13112101a corayitvā naraḥ paṭṭaṁ tv āvikaṁ vāpi bhārata 13112101c kṣaumaṁ ca vastram ādāya śaśo jantuḥ prajāyate 13112102a varṇān hr̥tvā tu puruṣo mr̥to jāyati barhiṇaḥ 13112102c hr̥tvā raktāni vastrāṇi jāyate jīvajīvakaḥ 13112103a varṇakādīṁs tathā gandhāṁś corayitvā tu mānavaḥ 13112103c chucchundaritvam āpnoti rājam̐l lobhaparāyaṇaḥ 13112104a viśvāsena tu nikṣiptaṁ yo nihnavati mānavaḥ 13112104c sa gatāsur naras tādr̥ṅ matsyayonau prajāyate 13112105a matsyayonim anuprāpya mr̥to jāyati mānuṣaḥ 13112105c mānuṣatvam anuprāpya kṣīṇāyur upapadyate 13112106a pāpāni tu naraḥ kr̥tvā tiryag jāyati bhārata 13112106c na cātmanaḥ pramāṇaṁ te dharmaṁ jānanti kiṁ cana 13112107a ye pāpāni narāḥ kr̥tvā nirasyanti vrataiḥ sadā 13112107c sukhaduḥkhasamāyuktā vyādhitās te bhavanty uta 13112108a asaṁvāsāḥ prajāyante mlecchāś cāpi na saṁśayaḥ 13112108c narāḥ pāpasamācārā lobhamohasamanvitāḥ 13112109a varjayanti ca pāpāni janmaprabhr̥ti ye narāḥ 13112109c arogā rūpavantas te dhaninaś ca bhavanty uta 13112110a striyo ’py etena kalpena kr̥tvā pāpam avāpnuyuḥ 13112110c eteṣām eva jantūnāṁ patnītvam upayānti tāḥ 13112111a parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ 13112111c etad vai leśamātreṇa kathitaṁ te mayānagha 13112111e aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata 13112112a etan mayā mahārāja brahmaṇo vadataḥ purā 13112112c surarṣīṇāṁ śrutaṁ madhye pr̥ṣṭaś cāpi yathātatham 13112113a mayāpi tava kārtsnyena yathāvad anuvarṇitam 13112113c etac chrutvā mahārāja dharme kuru manaḥ sadā 13113001 yudhiṣṭhira uvāca 13113001a adharmasya gatir brahman kathitā me tvayānagha 13113001c dharmasya tu gatiṁ śrotum icchāmi vadatāṁ vara 13113001e kr̥tvā karmāṇi pāpāni kathaṁ yānti śubhāṁ gatim 13113002 br̥haspatir uvāca 13113002a kr̥tvā pāpāni karmāṇi adharmavaśam āgataḥ 13113002c manasā viparītena nirayaṁ pratipadyate 13113003a mohād adharmaṁ yaḥ kr̥tvā punaḥ samanutapyate 13113003c manaḥsamādhisaṁyukto na sa seveta duṣkr̥tam 13113004a yathā yathā naraḥ samyag adharmam anubhāṣate 13113004c samāhitena manasā vimucyati tathā tathā 13113004e bhujaṁga iva nirmokāt pūrvabhuktāj jarānvitāt 13113005a adattvāpi pradānāni vividhāni samāhitaḥ 13113005c manaḥsamādhisaṁyuktaḥ sugatiṁ pratipadyate 13113006a pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira 13113006c naraḥ kr̥tvāpy akāryāṇi tadā dharmeṇa yujyate 13113007a sarveṣām eva dānānām annaṁ śreṣṭham udāhr̥tam 13113007c pūrvam annaṁ pradātavyam r̥junā dharmam icchatā 13113008a prāṇā hy annaṁ manuṣyāṇāṁ tasmāj jantuś ca jāyate 13113008c anne pratiṣṭhitā lokās tasmād annaṁ prakāśate 13113009a annam eva praśaṁsanti devarṣipitr̥mānavāḥ 13113009c annasya hi pradānena svargam āpnoti kauśikaḥ 13113010a nyāyalabdhaṁ pradātavyaṁ dvijebhyo hy annam uttamam 13113010c svādhyāyasamupetebhyaḥ prahr̥ṣṭenāntarātmanā 13113011a yasya hy annam upāśnanti brāhmaṇānāṁ śatā daśa 13113011c hr̥ṣṭena manasā dattaṁ na sa tiryaggatir bhavet 13113012a brāhmaṇānāṁ sahasrāṇi daśa bhojya nararṣabha 13113012c naro ’dharmāt pramucyeta pāpeṣv abhirataḥ sadā 13113013a bhaikṣeṇānnaṁ samāhr̥tya vipro vedapuraskr̥taḥ 13113013c svādhyāyanirate vipre dattveha sukham edhate 13113014a ahiṁsan brāhmaṇaṁ nityaṁ nyāyena paripālya ca 13113014c kṣatriyas tarasā prāptam annaṁ yo vai prayacchati 13113015a dvijebhyo vedavr̥ddhebhyaḥ prayataḥ susamāhitaḥ 13113015c tenāpohati dharmātmā duṣkr̥taṁ karma pāṇḍava 13113016a ṣaḍbhāgapariśuddhaṁ ca kr̥ṣer bhāgam upārjitam 13113016c vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate 13113017a avāpya prāṇasaṁdehaṁ kārkaśyena samārjitam 13113017c annaṁ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate 13113018a aurasena balenānnam arjayitvāvihiṁsakaḥ 13113018c yaḥ prayacchati viprebhyo na sa durgāṇi sevate 13113019a nyāyenāvāptam annaṁ tu naro lobhavivarjitaḥ 13113019c dvijebhyo vedavr̥ddhebhyo dattvā pāpāt pramucyate 13113020a annam ūrjaskaraṁ loke dattvorjasvī bhaven naraḥ 13113020c satāṁ panthānam āśritya sarvapāpāt pramucyate 13113021a dānakr̥dbhiḥ kr̥taḥ panthā yena yānti manīṣiṇaḥ 13113021c te sma prāṇasya dātāras tebhyo dharmaḥ sanātanaḥ 13113022a sarvāvasthaṁ manuṣyeṇa nyāyenānnam upārjitam 13113022c kāryaṁ pātragataṁ nityam annaṁ hi paramā gatiḥ 13113023a annasya hi pradānena naro durgaṁ na sevate 13113023c tasmād annaṁ pradātavyam anyāyaparivarjitam 13113024a yated brāhmaṇapūrvaṁ hi bhoktum annaṁ gr̥hī sadā 13113024c avandhyaṁ divasaṁ kuryād annadānena mānavaḥ 13113025a bhojayitvā daśaśataṁ naro vedavidāṁ nr̥pa 13113025c nyāyaviddharmaviduṣām itihāsavidāṁ tathā 13113026a na yāti narakaṁ ghoraṁ saṁsārāṁś ca na sevate 13113026c sarvakāmasamāyuktaḥ pretya cāpy aśnute phalam 13113027a evaṁ sukhasamāyukto ramate vigatajvaraḥ 13113027c rūpavān kīrtimāṁś caiva dhanavāṁś copapadyate 13113028a etat te sarvam ākhyātam annadānaphalaṁ mahat 13113028c mūlam etad dhi dharmāṇāṁ pradānasya ca bhārata 13114001 yudhiṣṭhira uvāca 13114001a ahiṁsā vaidikaṁ karma dhyānam indriyasaṁyamaḥ 13114001c tapo ’tha guruśuśrūṣā kiṁ śreyaḥ puruṣaṁ prati 13114002 br̥haspatir uvāca 13114002a sarvāṇy etāni dharmasya pr̥thag dvārāṇi sarvaśaḥ 13114002c śr̥ṇu saṁkīrtyamānāni ṣaḍ eva bharatarṣabha 13114003a hanta niḥśreyasaṁ jantor ahaṁ vakṣyāmy anuttamam 13114003c ahiṁsāpāśrayaṁ dharmaṁ yaḥ sādhayati vai naraḥ 13114004a trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā 13114004c kāmakrodhau ca saṁyamya tataḥ siddhim avāpnute 13114005a ahiṁsakāni bhūtāni daṇḍena vinihanti yaḥ 13114005c ātmanaḥ sukham anvicchan na sa pretya sukhī bhavet 13114006a ātmopamaś ca bhūteṣu yo vai bhavati pūruṣaḥ 13114006c nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate 13114007a sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ 13114007c devāpi mārge muhyanti apadasya padaiṣiṇaḥ 13114008a na tat parasya saṁdadyāt pratikūlaṁ yad ātmanaḥ 13114008c eṣa saṁkṣepato dharmaḥ kāmād anyaḥ pravartate 13114009a pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye 13114009c ātmaupamyena puruṣaḥ samādhim adhigacchati 13114010a yathā paraḥ prakramate ’pareṣu; tathāparaḥ prakramate parasmin 13114010c eṣaiva te ’stūpamā jīvaloke; yathā dharmo naipuṇenopadiṣṭaḥ 13114011 vaiśaṁpāyana uvāca 13114011a ity uktvā taṁ suragurur dharmarājaṁ yudhiṣṭhiram 13114011c divam ācakrame dhīmān paśyatām eva nas tadā 13115001 vaiśaṁpāyana uvāca 13115001a tato yudhiṣṭhiro rājā śaratalpe pitāmaham 13115001c punar eva mahātejāḥ papraccha vadatāṁ varam 13115002a r̥ṣayo brāhmaṇā devāḥ praśaṁsanti mahāmate 13115002c ahiṁsālakṣaṇaṁ dharmaṁ vedaprāmāṇyadarśanāt 13115003a karmaṇā manujaḥ kurvan hiṁsāṁ pārthivasattama 13115003c vācā ca manasā caiva kathaṁ duḥkhāt pramucyate 13115004 bhīṣma uvāca 13115004a caturvidheyaṁ nirdiṣṭā ahiṁsā brahmavādibhiḥ 13115004c eṣaikato ’pi vibhraṣṭā na bhavaty arisūdana 13115005a yathā sarvaś catuṣpādas tribhiḥ pādair na tiṣṭhati 13115005c tathaiveyaṁ mahīpāla procyate kāraṇais tribhiḥ 13115006a yathā nāgapade ’nyāni padāni padagāminām 13115006c sarvāṇy evāpidhīyante padajātāni kauñjare 13115006e evaṁ lokeṣv ahiṁsā tu nirdiṣṭā dharmataḥ parā 13115007a karmaṇā lipyate jantur vācā ca manasaiva ca 13115008a pūrvaṁ tu manasā tyaktvā tathā vācātha karmaṇā 13115008c trikāraṇaṁ tu nirdiṣṭaṁ śrūyate brahmavādibhiḥ 13115009a manovāci tathāsvāde doṣā hy eṣu pratiṣṭhitāḥ 13115009c na bhakṣayanty ato māṁsaṁ tapoyuktā manīṣiṇaḥ 13115010a doṣāṁs tu bhakṣaṇe rājan māṁsasyeha nibodha me 13115010c putramāṁsopamaṁ jānan khādate yo vicetanaḥ 13115011a mātāpitr̥samāyoge putratvaṁ jāyate yathā 13115011c rasaṁ ca prati jihvāyāḥ prajñānaṁ jāyate tathā 13115011e tathā śāstreṣu niyataṁ rāgo hy āsvāditād bhavet 13115012a asaṁskr̥tāḥ saṁskr̥tāś ca lavaṇālavaṇās tathā 13115012c prajñāyante yathā bhāvās tathā cittaṁ nirudhyate 13115013a bherīśaṅkhamr̥daṅgādyāṁs tantrīśabdāṁś ca puṣkalān 13115013c niṣeviṣyanti vai mandā māṁsabhakṣāḥ kathaṁ narāḥ 13115014a acintitam anuddiṣṭam asaṁkalpitam eva ca 13115014c rasaṁ gr̥ddhyābhibhūtā vai praśaṁsanti phalārthinaḥ 13115014e praśaṁsā hy eva māṁsasya doṣakarmaphalānvitā 13115015a jīvitaṁ hi parityajya bahavaḥ sādhavo janāḥ 13115015c svamāṁsaiḥ paramāṁsāni paripālya divaṁ gatāḥ 13115016a evam eṣā mahārāja caturbhiḥ kāraṇair vr̥tā 13115016c ahiṁsā tava nirdiṣṭā sarvadharmārthasaṁhitā 13116001 yudhiṣṭhira uvāca 13116001a ahiṁsā paramo dharma ity uktaṁ bahuśas tvayā 13116001c śrāddheṣu ca bhavān āha pitr̥̄n āmiṣakāṅkṣiṇaḥ 13116002a māṁsair bahuvidhaiḥ proktas tvayā śrāddhavidhiḥ purā 13116002c ahatvā ca kuto māṁsam evam etad virudhyate 13116003a jāto naḥ saṁśayo dharme māṁsasya parivarjane 13116003c doṣo bhakṣayataḥ kaḥ syāt kaś cābhakṣayato guṇaḥ 13116004a hatvā bhakṣayato vāpi pareṇopahr̥tasya vā 13116004c hanyād vā yaḥ parasyārthe krītvā vā bhakṣayen naraḥ 13116005a etad icchāmi tattvena kathyamānaṁ tvayānagha 13116005c niścayena cikīrṣāmi dharmam etaṁ sanātanam 13116006a katham āyur avāpnoti kathaṁ bhavati sattvavān 13116006c katham avyaṅgatām eti lakṣaṇyo jāyate katham 13116007 bhīṣma uvāca 13116007a māṁsasya bhakṣaṇe rājan yo ’dharmaḥ kurupuṁgava 13116007c taṁ me śr̥ṇu yathātattvaṁ yaś cāsya vidhir uttamaḥ 13116008a rūpam avyaṅgatām āyur buddhiṁ sattvaṁ balaṁ smr̥tim 13116008c prāptukāmair narair hiṁsā varjitā vai kr̥tātmabhiḥ 13116009a r̥ṣīṇām atra saṁvādo bahuśaḥ kurupuṁgava 13116009c babhūva teṣāṁ tu mataṁ yat tac chr̥ṇu yudhiṣṭhira 13116010a yo yajetāśvamedhena māsi māsi yatavrataḥ 13116010c varjayen madhu māṁsaṁ ca samam etad yudhiṣṭhira 13116011a saptarṣayo vālakhilyās tathaiva ca marīcipāḥ 13116011c amāṁsabhakṣaṇaṁ rājan praśaṁsanti manīṣiṇaḥ 13116012a na bhakṣayati yo māṁsaṁ na hanyān na ca ghātayet 13116012c taṁ mitraṁ sarvabhūtānāṁ manuḥ svāyaṁbhuvo ’bravīt 13116013a adhr̥ṣyaḥ sarvabhūtānāṁ viśvāsyaḥ sarvajantuṣu 13116013c sādhūnāṁ saṁmato nityaṁ bhaven māṁsasya varjanāt 13116014a svamāṁsaṁ paramāṁsena yo vardhayitum icchati 13116014c nāradaḥ prāha dharmātmā niyataṁ so ’vasīdati 13116015a dadāti yajate cāpi tapasvī ca bhavaty api 13116015c madhumāṁsanivr̥ttyeti prāhaivaṁ sa br̥haspatiḥ 13116016a māsi māsy aśvamedhena yo yajeta śataṁ samāḥ 13116016c na khādati ca yo māṁsaṁ samam etan mataṁ mama 13116017a sadā yajati satreṇa sadā dānaṁ prayacchati 13116017c sadā tapasvī bhavati madhumāṁsasya varjanāt 13116018a sarve vedā na tat kuryuḥ sarvayajñāś ca bhārata 13116018c yo bhakṣayitvā māṁsāni paścād api nivartate 13116019a duṣkaraṁ hi rasajñena māṁsasya parivarjanam 13116019c cartuṁ vratam idaṁ śreṣṭhaṁ sarvaprāṇyabhayapradam 13116020a sarvabhūteṣu yo vidvān dadāty abhayadakṣiṇām 13116020c dātā bhavati loke sa prāṇānāṁ nātra saṁśayaḥ 13116021a evaṁ vai paramaṁ dharmaṁ praśaṁsanti manīṣiṇaḥ 13116021c prāṇā yathātmano ’bhīṣṭā bhūtānām api te tathā 13116022a ātmaupamyena gantavyaṁ buddhimadbhir mahātmabhiḥ 13116022c mr̥tyuto bhayam astīti viduṣāṁ bhūtim icchatām 13116023a kiṁ punar hanyamānānāṁ tarasā jīvitārthinām 13116023c arogāṇām apāpānāṁ pāpair māṁsopajīvibhiḥ 13116024a tasmād viddhi mahārāja māṁsasya parivarjanam 13116024c dharmasyāyatanaṁ śreṣṭhaṁ svargasya ca sukhasya ca 13116025a ahiṁsā paramo dharmas tathāhiṁsā paraṁ tapaḥ 13116025c ahiṁsā paramaṁ satyaṁ tato dharmaḥ pravartate 13116026a na hi māṁsaṁ tr̥ṇāt kāṣṭhād upalād vāpi jāyate 13116026c hatvā jantuṁ tato māṁsaṁ tasmād doṣo ’sya bhakṣaṇe 13116027a svāhāsvadhāmr̥tabhujo devāḥ satyārjavapriyāḥ 13116027c kravyādān rākṣasān viddhi jihmānr̥taparāyaṇān 13116028a kāntāreṣv atha ghoreṣu durgeṣu gahaneṣu ca 13116028c rātrāv ahani saṁdhyāsu catvareṣu sabhāsu ca 13116028e amāṁsabhakṣaṇe rājan bhayam ante na gacchati 13116029a yadi cet khādako na syān na tadā ghātako bhavet 13116029c ghātakaḥ khādakārthāya taṁ ghātayati vai naraḥ 13116030a abhakṣyam etad iti vā iti hiṁsā nivartate 13116030c khādakārtham ato hiṁsā mr̥gādīnāṁ pravartate 13116031a yasmād grasati caivāyur hiṁsakānāṁ mahādyute 13116031c tasmād vivarjayen māṁsaṁ ya icched bhūtim ātmanaḥ 13116032a trātāraṁ nādhigacchanti raudrāḥ prāṇivihiṁsakāḥ 13116032c udvejanīyā bhūtānāṁ yathā vyālamr̥gās tathā 13116033a lobhād vā buddhimohād vā balavīryārtham eva ca 13116033c saṁsargād vātha pāpānām adharmarucitā nr̥ṇām 13116034a svamāṁsaṁ paramāṁsena yo vardhayitum icchati 13116034c udvignavāse vasati yatratatrābhijāyate 13116035a dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ svastyayanaṁ mahat 13116035c māṁsasyābhakṣaṇaṁ prāhur niyatāḥ paramarṣayaḥ 13116036a idaṁ tu khalu kaunteya śrutam āsīt purā mayā 13116036c mārkaṇḍeyasya vadato ye doṣā māṁsabhakṣaṇe 13116037a yo hi khādati māṁsāni prāṇināṁ jīvitārthinām 13116037c hatānāṁ vā mr̥tānāṁ vā yathā hantā tathaiva saḥ 13116038a dhanena krāyako hanti khādakaś copabhogataḥ 13116038c ghātako vadhabandhābhyām ity eṣa trividho vadhaḥ 13116039a akhādann anumodaṁś ca bhāvadoṣeṇa mānavaḥ 13116039c yo ’numanyeta hantavyaṁ so ’pi doṣeṇa lipyate 13116040a adhr̥ṣyaḥ sarvabhūtānām āyuṣmān nīrujaḥ sukhī 13116040c bhavaty abhakṣayan māṁsaṁ dayāvān prāṇinām iha 13116041a hiraṇyadānair godānair bhūmidānaiś ca sarvaśaḥ 13116041c māṁsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ 13116042a aprokṣitaṁ vr̥thāmāṁsaṁ vidhihīnaṁ na bhakṣayet 13116042c bhakṣayan nirayaṁ yāti naro nāsty atra saṁśayaḥ 13116043a prokṣitābhyukṣitaṁ māṁsaṁ tathā brāhmaṇakāmyayā 13116043c alpadoṣam iha jñeyaṁ viparīte tu lipyate 13116044a khādakasya kr̥te jantuṁ yo hanyāt puruṣādhamaḥ 13116044c mahādoṣakaras tatra khādako na tu ghātakaḥ 13116045a ijyāyajñaśrutikr̥tair yo mārgair abudho janaḥ 13116045c hanyāj jantuṁ māṁsagr̥ddhrī sa vai narakabhāṅ naraḥ 13116046a bhakṣayitvā tu yo māṁsaṁ paścād api nivartate 13116046c tasyāpi sumahān dharmo yaḥ pāpād vinivartate 13116047a āhartā cānumantā ca viśastā krayavikrayī 13116047c saṁskartā copabhoktā ca ghātakāḥ sarva eva te 13116048a idam anyat tu vakṣyāmi pramāṇaṁ vidhinirmitam 13116048c purāṇam r̥ṣibhir juṣṭaṁ vedeṣu pariniścitam 13116049a pravr̥ttilakṣaṇe dharme phalārthibhir abhidrute 13116049c yathoktaṁ rājaśārdūla na tu tan mokṣakāṅkṣiṇām 13116050a havir yat saṁskr̥taṁ mantraiḥ prokṣitābhyukṣitaṁ śuci 13116050c vedoktena pramāṇena pitr̥̄ṇāṁ prakriyāsu ca 13116050e ato ’nyathā vr̥thāmāṁsam abhakṣyaṁ manur abravīt 13116051a asvargyam ayaśasyaṁ ca rakṣovad bharatarṣabha 13116051c vidhinā hi narāḥ pūrvaṁ māṁsaṁ rājann abhakṣayan 13116052a ya icchet puruṣo ’tyantam ātmānaṁ nirupadravam 13116052c sa varjayeta māṁsāni prāṇinām iha sarvaśaḥ 13116053a śrūyate hi purākalpe nr̥ṇāṁ vrīhimayaḥ paśuḥ 13116053c yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ 13116054a r̥ṣibhiḥ saṁśayaṁ pr̥ṣṭo vasuś cedipatiḥ purā 13116054c abhakṣyam iti māṁsaṁ sa prāha bhakṣyam iti prabho 13116055a ākāśān medinīṁ prāptas tataḥ sa pr̥thivīpatiḥ 13116055c etad eva punaś coktvā viveśa dharaṇītalam 13116056a prajānāṁ hitakāmena tv agastyena mahātmanā 13116056c āraṇyāḥ sarvadaivatyāḥ prokṣitās tapasā mr̥gāḥ 13116057a kriyā hy evaṁ na hīyante pitr̥daivatasaṁśritāḥ 13116057c prīyante pitaraś caiva nyāyato māṁsatarpitāḥ 13116058a idaṁ tu śr̥ṇu rājendra kīrtyamānaṁ mayānagha 13116058c abhakṣaṇe sarvasukhaṁ māṁsasya manujādhipa 13116059a yas tu varṣaśataṁ pūrṇaṁ tapas tapyet sudāruṇam 13116059c yaś caikaṁ varjayen māṁsaṁ samam etan mataṁ mama 13116060a kaumude tu viśeṣeṇa śuklapakṣe narādhipa 13116060c varjayet sarvamāṁsāni dharmo hy atra vidhīyate 13116061a caturo vārṣikān māsān yo māṁsaṁ parivarjayet 13116061c catvāri bhadrāṇy āpnoti kīrtim āyur yaśo balam 13116062a atha vā māsam apy ekaṁ sarvamāṁsāny abhakṣayan 13116062c atītya sarvaduḥkhāni sukhī jīven nirāmayaḥ 13116063a ye varjayanti māṁsāni māsaśaḥ pakṣaśo ’pi vā 13116063c teṣāṁ hiṁsānivr̥ttānāṁ brahmaloko vidhīyate 13116064a māṁsaṁ tu kaumudaṁ pakṣaṁ varjitaṁ pārtha rājabhiḥ 13116064c sarvabhūtātmabhūtais tair vijñātārthaparāvaraiḥ 13116065a nābhāgenāmbarīṣeṇa gayena ca mahātmanā 13116065c āyuṣā cānaraṇyena dilīparaghupūrubhiḥ 13116066a kārtavīryāniruddhābhyāṁ nahuṣeṇa yayātinā 13116066c nr̥geṇa viṣvagaśvena tathaiva śaśabindunā 13116066e yuvanāśvena ca tathā śibinauśīnareṇa ca 13116067a śyenacitreṇa rājendra somakena vr̥keṇa ca 13116067c raivatena rantidevena vasunā sr̥ñjayena ca 13116068a duḥṣantena karūṣeṇa rāmālarkanalais tathā 13116068c virūpāśvena niminā janakena ca dhīmatā 13116069a silena pr̥thunā caiva vīrasenena caiva ha 13116069c ikṣvākuṇā śaṁbhunā ca śvetena sagareṇa ca 13116070a etaiś cānyaiś ca rājendra purā māṁsaṁ na bhakṣitam 13116070c śāradaṁ kaumudaṁ māsaṁ tatas te svargam āpnuvan 13116071a brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ 13116071c upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ 13116072a tad etad uttamaṁ dharmam ahiṁsālakṣaṇaṁ śubham 13116072c ye caranti mahātmāno nākapr̥ṣṭhe vasanti te 13116073a madhu māṁsaṁ ca ye nityaṁ varjayantīha dhārmikāḥ 13116073c janmaprabhr̥ti madyaṁ ca sarve te munayaḥ smr̥tāḥ 13116073e viśiṣṭatāṁ jñātiṣu ca labhante nātra saṁśayaḥ 13116074a āpannaś cāpado mucyed baddho mucyeta bandhanāt 13116074c mucyet tathāturo rogād duḥkhān mucyeta duḥkhitaḥ 13116075a tiryagyoniṁ na gaccheta rūpavāṁś ca bhaven naraḥ 13116075c buddhimān vai kuruśreṣṭha prāpnuyāc ca mahad yaśaḥ 13116076a etat te kathitaṁ rājan māṁsasya parivarjane 13116076c pravr̥ttau ca nivr̥ttau ca vidhānam r̥ṣinirmitam 13117001 yudhiṣṭhira uvāca 13117001a ime vai mānavā loke bhr̥śaṁ māṁsasya gr̥ddhinaḥ 13117001c visr̥jya bhakṣān vividhān yathā rakṣogaṇās tathā 13117002a nāpūpān vividhākārāñ śākāni vividhāni ca 13117002c ṣāḍavān rasayogāṁś ca tathecchanti yathāmiṣam 13117003a tatra me buddhir atraiva visarge parimuhyate 13117003c na manye rasataḥ kiṁ cin māṁsato ’stīha kiṁ cana 13117004a tad icchāmi guṇāñ śrotuṁ māṁsasyābhakṣaṇe ’pi vā 13117004c bhakṣaṇe caiva ye doṣās tāṁś caiva puruṣarṣabha 13117005a sarvaṁ tattvena dharmajña yathāvad iha dharmataḥ 13117005c kiṁ vā bhakṣyam abhakṣyaṁ vā sarvam etad vadasva me 13117006 bhīṣma uvāca 13117006a evam etan mahābāho yathā vadasi bhārata 13117006c na māṁsāt param atrānyad rasato vidyate bhuvi 13117007a kṣatakṣīṇābhitaptānāṁ grāmyadharmaratāś ca ye 13117007c adhvanā karśitānāṁ ca na māṁsād vidyate param 13117008a sadyo vardhayati prāṇān puṣṭim agryāṁ dadāti ca 13117008c na bhakṣo ’bhyadhikaḥ kaś cin māṁsād asti paraṁtapa 13117009a vivarjane tu bahavo guṇāḥ kauravanandana 13117009c ye bhavanti manuṣyāṇāṁ tān me nigadataḥ śr̥ṇu 13117010a svamāṁsaṁ paramāṁsair yo vivardhayitum icchati 13117010c nāsti kṣudrataras tasmān na nr̥śaṁsataro naraḥ 13117011a na hi prāṇāt priyataraṁ loke kiṁ cana vidyate 13117011c tasmād dayāṁ naraḥ kuryād yathātmani tathā pare 13117012a śukrāc ca tāta saṁbhūtir māṁsasyeha na saṁśayaḥ 13117012c bhakṣaṇe tu mahān doṣo vadhena saha kalpate 13117013a ahiṁsālakṣaṇo dharma iti vedavido viduḥ 13117013c yad ahiṁsraṁ bhavet karma tat kuryād ātmavān naraḥ 13117014a pitr̥daivatayajñeṣu prokṣitaṁ havir ucyate 13117014c vidhinā vedadr̥ṣṭena tad bhuktveha na duṣyati 13117015a yajñārthe paśavaḥ sr̥ṣṭā ity api śrūyate śrutiḥ 13117015c ato ’nyathā pravr̥ttānāṁ rākṣaso vidhir ucyate 13117016a kṣatriyāṇāṁ tu yo dr̥ṣṭo vidhis tam api me śr̥ṇu 13117016c vīryeṇopārjitaṁ māṁsaṁ yathā khādan na duṣyati 13117017a āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mr̥gāḥ 13117017c agastyena purā rājan mr̥gayā yena pūjyate 13117018a nātmānam aparityajya mr̥gayā nāma vidyate 13117018c samatām upasaṁgamya rūpaṁ hanyān na vā nr̥pa 13117019a ato rājarṣayaḥ sarve mr̥gayāṁ yānti bhārata 13117019c lipyante na hi doṣeṇa na caitat pātakaṁ viduḥ 13117020a na hi tatparamaṁ kiṁ cid iha loke paratra ca 13117020c yat sarveṣv iha lokeṣu dayā kauravanandana 13117021a na bhayaṁ vidyate jātu narasyeha dayāvataḥ 13117021c dayāvatām ime lokāḥ pare cāpi tapasvinām 13117022a abhayaṁ sarvabhūtebhyo yo dadāti dayāparaḥ 13117022c abhayaṁ tasya bhūtāni dadatīty anuśuśrumaḥ 13117023a kṣataṁ ca skhalitaṁ caiva patitaṁ kliṣṭam āhatam 13117023c sarvabhūtāni rakṣanti sameṣu viṣameṣu ca 13117024a nainaṁ vyālamr̥gā ghnanti na piśācā na rākṣasāḥ 13117024c mucyante bhayakāleṣu mokṣayanti ca ye parān 13117025a prāṇadānāt paraṁ dānaṁ na bhūtaṁ na bhaviṣyati 13117025c na hy ātmanaḥ priyataraḥ kaś cid astīti niścitam 13117026a aniṣṭaṁ sarvabhūtānāṁ maraṇaṁ nāma bhārata 13117026c mr̥tyukāle hi bhūtānāṁ sadyo jāyati vepathuḥ 13117027a jātijanmajarāduḥkhe nityaṁ saṁsārasāgare 13117027c jantavaḥ parivartante maraṇād udvijanti ca 13117028a garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ 13117028c mūtraśleṣmapurīṣāṇāṁ sparśaiś ca bhr̥śadāruṇaiḥ 13117029a jātāś cāpy avaśās tatra bhidyamānāḥ punaḥ punaḥ 13117029c pāṭyamānāś ca dr̥śyante vivaśā māṁsagr̥ddhinaḥ 13117030a kumbhīpāke ca pacyante tāṁ tāṁ yonim upāgatāḥ 13117030c ākramya māryamāṇāś ca bhrāmyante vai punaḥ punaḥ 13117031a nātmano ’sti priyataraḥ pr̥thivyām anusr̥tya ha 13117031c tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet 13117032a sarvamāṁsāni yo rājan yāvajjīvaṁ na bhakṣayet 13117032c svarge sa vipulaṁ sthānaṁ prāpnuyān nātra saṁśayaḥ 13117033a ye bhakṣayanti māṁsāni bhūtānāṁ jīvitaiṣiṇām 13117033c bhakṣyante te ’pi tair bhūtair iti me nāsti saṁśayaḥ 13117034a māṁ sa bhakṣayate yasmād bhakṣayiṣye tam apy aham 13117034c etan māṁsasya māṁsatvam ato budhyasva bhārata 13117035a ghātako vadhyate nityaṁ tathā vadhyeta bandhakaḥ 13117035c ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute 13117036a yena yena śarīreṇa yad yat karma karoti yaḥ 13117036c tena tena śarīreṇa tat tat phalam upāśnute 13117037a ahiṁsā paramo dharmas tathāhiṁsā paro damaḥ 13117037c ahiṁsā paramaṁ dānam ahiṁsā paramaṁ tapaḥ 13117038a ahiṁsā paramo yajñas tathāhiṁsā paraṁ balam 13117038c ahiṁsā paramaṁ mitram ahiṁsā paramaṁ sukham 13117038e ahiṁsā paramaṁ satyam ahiṁsā paramaṁ śrutam 13117039a sarvayajñeṣu vā dānaṁ sarvatīrtheṣu cāplutam 13117039c sarvadānaphalaṁ vāpi naitat tulyam ahiṁsayā 13117040a ahiṁsrasya tapo ’kṣayyam ahiṁsro yajate sadā 13117040c ahiṁsraḥ sarvabhūtānāṁ yathā mātā yathā pitā 13117041a etat phalam ahiṁsāyā bhūyaś ca kurupuṁgava 13117041c na hi śakyā guṇā vaktum iha varṣaśatair api 13118001 yudhiṣṭhira uvāca 13118001a akāmāś ca sakāmāś ca hatā ye ’smin mahāhave 13118001c kāṁ yoniṁ pratipannās te tan me brūhi pitāmaha 13118002a duḥkhaṁ prāṇaparityāgaḥ puruṣāṇāṁ mahāmr̥dhe 13118002c jānāmi tattvaṁ dharmajña prāṇatyāgaṁ suduṣkaram 13118003a samr̥ddhe vāsamr̥ddhe vā śubhe vā yadi vāśubhe 13118003c kāraṇaṁ tatra me brūhi sarvajño hy asi me mataḥ 13118004 bhīṣma uvāca 13118004a samr̥ddhe vāsamr̥ddhe vā śubhe vā yadi vāśubhe 13118004c saṁsāre ’smin samājātāḥ prāṇinaḥ pr̥thivīpate 13118005a niratā yena bhāvena tatra me śr̥ṇu kāraṇam 13118005c samyak cāyam anupraśnas tvayoktaś ca yudhiṣṭhira 13118006a atra te vartayiṣyāmi purāvr̥ttam idaṁ nr̥pa 13118006c dvaipāyanasya saṁvādaṁ kīṭasya ca yudhiṣṭhira 13118007a brahmabhūtaś caran vipraḥ kr̥ṣṇadvaipāyanaḥ purā 13118007c dadarśa kīṭaṁ dhāvantaṁ śīghraṁ śakaṭavartmani 13118008a gatijñaḥ sarvabhūtānāṁ rutajñaś ca śarīriṇām 13118008c sarvajñaḥ sarvato dr̥ṣṭvā kīṭaṁ vacanam abravīt 13118009a kīṭa saṁtrastarūpo ’si tvaritaś caiva lakṣyase 13118009c kva dhāvasi tad ācakṣva kutas te bhayam āgatam 13118010 kīṭa uvāca 13118010a śakaṭasyāsya mahato ghoṣaṁ śrutvā bhayaṁ mama 13118010c āgataṁ vai mahābuddhe svana eṣa hi dāruṇaḥ 13118010e śrūyate na sa māṁ hanyād iti tasmād apākrame 13118011a śvasatāṁ ca śr̥ṇomy evaṁ goputrāṇāṁ pracodyatām 13118011c vahatāṁ sumahābhāraṁ saṁnikarṣe svanaṁ prabho 13118011e nr̥ṇāṁ ca saṁvāhayatāṁ śrūyate vividhaḥ svanaḥ 13118012a soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā 13118012c tasmād apakramāmy eṣa bhayād asmāt sudāruṇāt 13118013a duḥkhaṁ hi mr̥tyur bhūtānāṁ jīvitaṁ ca sudurlabham 13118013c ato bhītaḥ palāyāmi gaccheyaṁ nāsukhaṁ sukhāt 13118014 bhīṣma uvāca 13118014a ity uktaḥ sa tu taṁ prāha kutaḥ kīṭa sukhaṁ tava 13118014c maraṇaṁ te sukhaṁ manye tiryagyonau hi vartase 13118015a śabdaṁ sparśaṁ rasaṁ gandhaṁ bhogāṁś coccāvacān bahūn 13118015c nābhijānāsi kīṭa tvaṁ śreyo maraṇam eva te 13118016 kīṭa uvāca 13118016a sarvatra nirato jīva itīhāpi sukhaṁ mama 13118016c cetayāmi mahāprājña tasmād icchāmi jīvitum 13118017a ihāpi viṣayaḥ sarvo yathādehaṁ pravartitaḥ 13118017c mānuṣās tiryagāś caiva pr̥thagbhogā viśeṣataḥ 13118018a aham āsaṁ manuṣyo vai śūdro bahudhanaḥ purā 13118018c abrahmaṇyo nr̥śaṁsaś ca kadaryo vr̥ddhijīvanaḥ 13118019a vāktīkṣṇo nikr̥tiprajño moṣṭā viśvasya sarvaśaḥ 13118019c mithaḥkr̥to ’panidhanaḥ parasvaharaṇe rataḥ 13118020a bhr̥tyātithijanaś cāpi gr̥he paryuṣito mayā 13118020c mātsaryāt svādukāmena nr̥śaṁsena bubhūṣatā 13118021a devārthaṁ pitr̥yajñārtham annaṁ śraddhākr̥taṁ mayā 13118021c na dattam arthakāmena deyam annaṁ punāti ha 13118022a guptaṁ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ 13118022c akasmān no bhayāt tyaktā na ca trātābhayaiṣiṇaḥ 13118023a dhanaṁ dhānyaṁ priyān dārān yānaṁ vāsas tathādbhutam 13118023c śriyaṁ dr̥ṣṭvā manuṣyāṇām asūyāmi nirarthakam 13118024a īrṣyuḥ parasukhaṁ dr̥ṣṭvā ātatāyy abubhūṣakaḥ 13118024c trivargahantā cānyeṣām ātmakāmānuvartakaḥ 13118025a nr̥śaṁsaguṇabhūyiṣṭhaṁ purā karma kr̥taṁ mayā 13118025c smr̥tvā tad anutapye ’haṁ tyaktvā priyam ivātmajam 13118026a śubhānām api jānāmi kr̥tānāṁ karmaṇāṁ phalam 13118026c mātā ca pūjitā vr̥ddhā brāhmaṇaś cārcito mayā 13118027a sakr̥j jātiguṇopetaḥ saṁgatyā gr̥ham āgataḥ 13118027c atithiḥ pūjito brahmaṁs tena māṁ nājahāt smr̥tiḥ 13118028a karmaṇā tena caivāhaṁ sukhāśām iha lakṣaye 13118028c tac chrotum aham icchāmi tvattaḥ śreyas tapodhana 13119001 vyāsa uvāca 13119001a śubhena karmaṇā yad vai tiryagyonau na muhyase 13119001c mamaiva kīṭa tat karma yena tvaṁ na pramuhyase 13119002a ahaṁ hi darśanād eva tārayāmi tapobalāt 13119002c tapobalād dhi balavad balam anyan na vidyate 13119003a jānāmi pāpaiḥ svakr̥tair gataṁ tvāṁ kīṭa kīṭatām 13119003c avāpsyasi paraṁ dharmaṁ dharmastho yadi manyase 13119004a karma bhūmikr̥taṁ devā bhuñjate tiryagāś ca ye 13119004c dharmād api manuṣyeṣu kāmo ’rthaś ca yathā guṇaiḥ 13119005a vāgbuddhipāṇipādaiś cāpy upetasya vipaścitaḥ 13119005c kiṁ hīyate manuṣyasya mandasyāpi hi jīvataḥ 13119006a jīvan hi kurute pūjāṁ viprāgryaḥ śaśisūryayoḥ 13119006c bruvann api kathāṁ puṇyāṁ tatra kīṭa tvam eṣyasi 13119007a guṇabhūtāni bhūtāni tatra tvam upabhokṣyase 13119007c tatra te ’haṁ vineṣyāmi brahmatvaṁ yatra cecchasi 13119008a sa tatheti pratiśrutya kīṭo vartmany atiṣṭhata 13119008c tam r̥ṣiṁ draṣṭum agamat sarvāsv anyāsu yoniṣu 13119009a śvāvidgodhāvarāhāṇāṁ tathaiva mr̥gapakṣiṇām 13119009c śvapākavaiśyaśūdrāṇāṁ kṣatriyāṇāṁ ca yoniṣu 13119010a sa kīṭety evam ābhāṣya r̥ṣiṇā satyavādinā 13119010c pratismr̥tyātha jagrāha pādau mūrdhnā kr̥tāñjaliḥ 13119011 kīṭa uvāca 13119011a idaṁ tad atulaṁ sthānam īpsitaṁ daśabhir guṇaiḥ 13119011c yad ahaṁ prāpya kīṭatvam āgato rājaputratām 13119012a vahanti mām atibalāḥ kuñjarā hemamālinaḥ 13119012c syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ 13119013a uṣṭrāśvatarayuktāni yānāni ca vahanti mām 13119013c sabāndhavaḥ sahāmātyaś cāśnāmi piśitaudanam 13119014a gr̥heṣu sunivāseṣu sukheṣu śayaneṣu ca 13119014c parārdhyeṣu mahābhāga svapāmīha supūjitaḥ 13119015a sarveṣv apararātreṣu sūtamāgadhabandinaḥ 13119015c stuvanti māṁ yathā devaṁ mahendraṁ priyavādinaḥ 13119016a prasādāt satyasaṁdhasya bhavato ’mitatejasaḥ 13119016c yad ahaṁ kīṭatāṁ prāpya saṁprāpto rājaputratām 13119017a namas te ’stu mahāprājña kiṁ karomi praśādhi mām 13119017c tvattapobalanirdiṣṭam idaṁ hy adhigataṁ mayā 13119018 vyāsa uvāca 13119018a arcito ’haṁ tvayā rājan vāgbhir adya yadr̥cchayā 13119018c adya te kīṭatāṁ prāpya smr̥tir jātājugupsitā 13119019a na tu nāśo ’sti pāpasya yat tvayopacitaṁ purā 13119019c śūdreṇārthapradhānena nr̥śaṁsenātatāyinā 13119020a mama te darśanaṁ prāptaṁ tac caiva sukr̥taṁ purā 13119020c tiryagyonau sma jātena mama cāpy arcanāt tathā 13119021a itas tvaṁ rājaputratvād brāhmaṇyaṁ samavāpsyasi 13119021c gobrāhmaṇakr̥te prāṇān hutvātmīyān raṇājire 13119022a rājaputrasukhaṁ prāpya r̥tūṁś caivāptadakṣiṇān 13119022c atha modiṣyase svarge brahmabhūto ’vyayaḥ sukhī 13119023a tiryagyonyāḥ śūdratām abhyupaiti; śūdro vaiśyatvaṁ kṣatriyatvaṁ ca vaiśyaḥ 13119023c vr̥ttaślāghī kṣatriyo brāhmaṇatvaṁ; svargaṁ puṇyaṁ brāhmaṇaḥ sādhuvr̥ttaḥ 13120001 bhīṣma uvāca 13120001a kṣatradharmam anuprāptaḥ smarann eva sa vīryavān 13120001c tyaktvā sa kīṭatāṁ rājaṁś cacāra vipulaṁ tapaḥ 13120002a tasya dharmārthaviduṣo dr̥ṣṭvā tad vipulaṁ tapaḥ 13120002c ājagāma dvijaśreṣṭhaḥ kr̥ṣṇadvaipāyanas tadā 13120003 vyāsa uvāca 13120003a kṣātraṁ caiva vrataṁ kīṭa bhūtānāṁ paripālanam 13120003c kṣātraṁ caiva vrataṁ dhyāyaṁs tato vipratvam eṣyasi 13120004a pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān 13120004c śubhaiḥ saṁvibhajan kāmair aśubhānāṁ ca pāvanaiḥ 13120005a ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ 13120005c kṣātrīṁ tanuṁ samutsr̥jya tato vipratvam eṣyasi 13120006 bhīṣma uvāca 13120006a so ’thāraṇyam abhipretya punar eva yudhiṣṭhira 13120006c maharṣer vacanaṁ śrutvā prajā dharmeṇa pālya ca 13120007a acireṇaiva kālena kīṭaḥ pārthivasattama 13120007c prajāpālanadharmeṇa pretya vipratvam āgataḥ 13120008a tatas taṁ brāhmaṇaṁ dr̥ṣṭvā punar eva mahāyaśāḥ 13120008c ājagāma mahāprājñaḥ kr̥ṣṇadvaipāyanas tadā 13120009 vyāsa uvāca 13120009a bho bho viprarṣabha śrīman mā vyathiṣṭhāḥ kathaṁ cana 13120009c śubhakr̥c chubhayonīṣu pāpakr̥t pāpayoniṣu 13120009e upapadyati dharmajña yathādharmaṁ yathāgamam 13120010a tasmān mr̥tyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṁ cana 13120010c dharmalopād bhayaṁ te syāt tasmād dharmaṁ carottamam 13120011 kīṭa uvāca 13120011a sukhāt sukhataraṁ prāpto bhagavaṁs tvatkr̥te hy aham 13120011c dharmamūlāṁ śriyaṁ prāpya pāpmā naṣṭa ihādya me 13120012 bhīṣma uvāca 13120012a bhagavadvacanāt kīṭo brāhmaṇyaṁ prāpya durlabham 13120012c akarot pr̥thivīṁ rājan yajñayūpaśatāṅkitām 13120012e tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ 13120013a avāpa ca paraṁ kīṭaḥ pārtha brahma sanātanam 13120013c svakarmaphalanirvr̥ttaṁ vyāsasya vacanāt tadā 13120014a te ’pi yasmāt svabhāvena hatāḥ kṣatriyapuṁgavāḥ 13120014c saṁprāptās te gatiṁ puṇyāṁ tasmān mā śoca putraka 13121001 yudhiṣṭhira uvāca 13121001a vidyā tapaś ca dānaṁ ca kim eteṣāṁ viśiṣyate 13121001c pr̥cchāmi tvā satāṁ śreṣṭha tan me brūhi pitāmaha 13121002 bhīṣma uvāca 13121002a atrāpy udāharantīmam itihāsaṁ purātanam 13121002c maitreyasya ca saṁvādaṁ kr̥ṣṇadvaipāyanasya ca 13121003a kr̥ṣṇadvaipāyano rājann ajñātacaritaṁ caran 13121003c vārāṇasyām upātiṣṭhan maitreyaṁ svairiṇīkule 13121004a tam upasthitam āsīnaṁ jñātvā sa munisattamam 13121004c arcitvā bhojayām āsa maitreyo ’śanam uttamam 13121005a tad annam uttamaṁ bhuktvā guṇavat sārvakāmikam 13121005c pratiṣṭhamāno ’smayata prītaḥ kr̥ṣṇo mahāmanāḥ 13121006a tam utsmayantaṁ saṁprekṣya maitreyaḥ kr̥ṣṇam abravīt 13121006c kāraṇaṁ brūhi dharmātman yo ’smayiṣṭhāḥ kutaś ca te 13121006e tapasvino dhr̥timataḥ pramodaḥ samupāgataḥ 13121007a etat pr̥cchāmi te vidvann abhivādya praṇamya ca 13121007c ātmanaś ca tapobhāgyaṁ mahābhāgyaṁ tathaiva ca 13121008a pr̥thag ācaratas tāta pr̥thagātmani cātmanoḥ 13121008c alpāntaram ahaṁ manye viśiṣṭam api vā tvayā 13121009 vyāsa uvāca 13121009a aticchedātivādābhyāṁ smayo ’yaṁ samupāgataḥ 13121009c asatyaṁ vedavacanaṁ kasmād vedo ’nr̥taṁ vadet 13121010a trīṇy eva tu padāny āhuḥ puruṣasyottamaṁ vratam 13121010c na druhyec caiva dadyāc ca satyaṁ caiva paraṁ vadet 13121010e idānīṁ caiva naḥ kr̥tyaṁ purastāc ca paraṁ smr̥tam 13121011a alpo ’pi tādr̥śo dāyo bhavaty uta mahāphalaḥ 13121011c tr̥ṣitāya ca yad dattaṁ hr̥dayenānasūyatā 13121012a tr̥ṣitas tr̥ṣitāya tvaṁ dattvaitad aśanaṁ mama 13121012c ajaiṣīr mahato lokān mahāyajñair ivābhibho 13121012e ato dānapavitreṇa prīto ’smi tapasaiva ca 13121013a puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam 13121013c puṇyaś ca vāti gandhas te manye karmavidhānataḥ 13121014a adhikaṁ mārjanāt tāta tathaivāpy anulepanāt 13121014c śubhaṁ sarvapavitrebhyo dānam eva paraṁ bhavet 13121015a yānīmāny uttamānīha vedoktāni praśaṁsasi 13121015c teṣāṁ śreṣṭhatamaṁ dānam iti me nāsti saṁśayaḥ 13121016a dānakr̥dbhiḥ kr̥taḥ panthā yena yānti manīṣiṇaḥ 13121016c te hi prāṇasya dātāras teṣu dharmaḥ pratiṣṭhitaḥ 13121017a yathā vedāḥ svadhītāś ca yathā cendriyasaṁyamaḥ 13121017c sarvatyāgo yathā ceha tathā dānam anuttamam 13121018a tvaṁ hi tāta sukhād eva sukham eṣyasi śobhanam 13121018c sukhāt sukhataraprāptim āpnute matimān naraḥ 13121019a tan naḥ pratyakṣam evedam upalabdham asaṁśayam 13121019c śrīmantam āpnuvanty arthā dānaṁ yajñas tathā sukham 13121020a sukhād eva paraṁ duḥkhaṁ duḥkhād anyat paraṁ sukham 13121020c dr̥śyate hi mahāprājña niyataṁ vai svabhāvataḥ 13121021a trividhānīha vr̥ttāni narasyāhur manīṣiṇaḥ 13121021c puṇyam anyat pāpam anyan na puṇyaṁ na ca pāpakam 13121022a na vr̥ttaṁ manyate ’nyasya manyate ’nyasya pāpakam 13121022c tathā svakarmanirvr̥ttaṁ na puṇyaṁ na ca pāpakam 13121023a ramasvaidhasva modasva dehi caiva yajasva ca 13121023c na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ 13122001 bhīṣma uvāca 13122001a evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ 13122001c atyantaṁ śrīmati kule jātaḥ prājño bahuśrutaḥ 13122002a asaṁśayaṁ mahāprājña yathaivāttha tathaiva tat 13122002c anujñātas tu bhavatā kiṁ cid brūyām ahaṁ vibho 13122003 vyāsa uvāca 13122003a yad yad icchasi maitreya yāvad yāvad yathā tathā 13122003c brūhi tāvan mahāprājña śuśrūṣe vacanaṁ tava 13122004 maitreya uvāca 13122004a nirdoṣaṁ nirmalaṁ caiva vacanaṁ dānasaṁhitam 13122004c vidyātapobhyāṁ hi bhavān bhāvitātmā na saṁśayaḥ 13122005a bhavato bhāvitātmatvād dāyo ’yaṁ sumahān mama 13122005c bhūyo buddhyānupaśyāmi susamr̥ddhatapā iva 13122006a api me darśanād eva bhavato ’bhyudayo mahān 13122006c manye bhavatprasādo ’yaṁ tad dhi karma svabhāvataḥ 13122007a tapaḥ śrutaṁ ca yoniś cāpy etad brāhmaṇyakāraṇam 13122007c tribhir guṇaiḥ samuditas tato bhavati vai dvijaḥ 13122008a tasmiṁs tr̥pte ca tr̥pyante pitaro daivatāni ca 13122008c na hi śrutavatāṁ kiṁ cid adhikaṁ brāhmaṇād r̥te 13122009a yathā hi sukr̥te kṣetre phalaṁ vindati mānavaḥ 13122009c evaṁ dattvā śrutavati phalaṁ dātā samaśnute 13122010a brāhmaṇaś cen na vidyeta śrutavr̥ttopasaṁhitaḥ 13122010c pratigrahītā dānasya moghaṁ syād dhanināṁ dhanam 13122011a adan hy avidvān hanty annam adyamānaṁ ca hanti tam 13122011c taṁ ca hanyati yasyānnaṁ sa hatvā hanyate ’budhaḥ 13122012a prabhur hy annam adan vidvān punar janayatīśvaraḥ 13122012c sa cānnāj jāyate tasmāt sūkṣma eva vyatikramaḥ 13122013a yad eva dadataḥ puṇyaṁ tad eva pratigr̥hṇataḥ 13122013c na hy ekacakraṁ varteta ity evam r̥ṣayo viduḥ 13122014a yatra vai brāhmaṇāḥ santi śrutavr̥ttopasaṁhitāḥ 13122014c tatra dānaphalaṁ puṇyam iha cāmutra cāśnute 13122015a ye yoniśuddhāḥ satataṁ tapasy abhiratā bhr̥śam 13122015c dānādhyayanasaṁpannās te vai pūjyatamāḥ sadā 13122016a tair hi sadbhiḥ kr̥taḥ panthāś cetayāno na muhyate 13122016c te hi svargasya netāro yajñavāhāḥ sanātanāḥ 13123001 bhīṣma uvāca 13123001a evam uktaḥ sa bhagavān maitreyaṁ pratyabhāṣata 13123001c diṣṭyaivaṁ tvaṁ vijānāsi diṣṭyā te buddhir īdr̥śī 13123001e loko hy ayaṁ guṇān eva bhūyiṣṭhaṁ sma praśaṁsati 13123002a rūpamānavayomānaśrīmānāś cāpy asaṁśayam 13123002c diṣṭyā nābhibhavanti tvāṁ daivas te ’yam anugrahaḥ 13123002e yat te bhr̥śataraṁ dānād vartayiṣyāmi tac chr̥ṇu 13123003a yānīhāgamaśāstrāṇi yāś ca kāś cit pravr̥ttayaḥ 13123003c tāni vedaṁ puraskr̥tya pravr̥ttāni yathākramam 13123004a ahaṁ dānaṁ praśaṁsāmi bhavān api tapaḥśrute 13123004c tapaḥ pavitraṁ vedasya tapaḥ svargasya sādhanam 13123005a tapasā mahad āpnoti vidyayā ceti naḥ śrutam 13123005c tapasaiva cāpanuded yac cānyad api duṣkr̥tam 13123006a yad yad dhi kiṁ cit saṁdhāya puruṣas tapyate tapaḥ 13123006c sarvam etad avāpnoti brāhmaṇo vedapāragaḥ 13123007a duranvayaṁ duṣpradhr̥ṣyaṁ durāpaṁ duratikramam 13123007c sarvaṁ vai tapasābhyeti tapo hi balavattaram 13123008a surāpo ’saṁmatādāyī bhrūṇahā gurutalpagaḥ 13123008c tapasā tarate sarvam enasaś ca pramucyate 13123009a sarvavidyas tu cakṣuṣmān api yādr̥śatādr̥śaḥ 13123009c tapasvinau ca tāv āhus tābhyāṁ kāryaṁ sadā namaḥ 13123010a sarve pūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ 13123010c dānapradāḥ sukhaṁ pretya prāpnuvantīha ca śriyam 13123011a imaṁ ca brahmalokaṁ ca lokaṁ ca balavattaram 13123011c annadānaiḥ sukr̥tinaḥ pratipadyanti laukikāḥ 13123012a pūjitāḥ pūjayanty etān mānitā mānayanti ca 13123012c adātā yatra yatraiti sarvataḥ saṁpraṇudyate 13123013a akartā caiva kartā ca labhate yasya yādr̥śam 13123013c yady evordhvaṁ yady avāk ca tvaṁ lokam abhiyāsyasi 13123014a prāpsyase tv annapānāni yāni dāsyasi kāni cit 13123014c medhāvy asi kule jātaḥ śrutavān anr̥śaṁsavān 13123015a kaumāradāravratavān maitreya nirato bhava 13123015c etad gr̥hāṇa prathamaṁ praśastaṁ gr̥hamedhinām 13123016a yo bhartā vāsitātuṣṭo bhartus tuṣṭā ca vāsitā 13123016c yasminn evaṁ kule sarvaṁ kalyāṇaṁ tatra vartate 13123017a adbhir gātrān malam iva tamo ’gniprabhayā yathā 13123017c dānena tapasā caiva sarvapāpam apohyate 13123018a svasti prāpnuhi maitreya gr̥hān sādhu vrajāmy aham 13123018c etan manasi kartavyaṁ śreya evaṁ bhaviṣyati 13123019a taṁ praṇamyātha maitreyaḥ kr̥tvā cābhipradakṣiṇam 13123019c svasti prāpnotu bhagavān ity uvāca kr̥tāñjaliḥ 13124001 yudhiṣṭhira uvāca 13124001a satstrīṇāṁ samudācāraṁ sarvadharmabhr̥tāṁ vara 13124001c śrotum icchāmy ahaṁ tvattas taṁ me brūhi pitāmaha 13124002 bhīṣma uvāca 13124002a sarvajñāṁ sarvadharmajñāṁ devaloke manasvinīm 13124002c kaikeyī sumanā nāma śāṇḍilīṁ paryapr̥cchata 13124003a kena vr̥ttena kalyāṇi samācāreṇa kena vā 13124003c vidhūya sarvapāpāni devalokaṁ tvam āgatā 13124004a hutāśanaśikheva tvaṁ jvalamānā svatejasā 13124004c sutā tārādhipasyeva prabhayā divam āgatā 13124005a arajāṁsi ca vastrāṇi dhārayantī gataklamā 13124005c vimānasthā śubhe bhāsi sahasraguṇam ojasā 13124006a na tvam alpena tapasā dānena niyamena vā 13124006c imaṁ lokam anuprāptā tasmāt tattvaṁ vadasva me 13124007a iti pr̥ṣṭā sumanayā madhuraṁ cāruhāsinī 13124007c śāṇḍilī nibhr̥taṁ vākyaṁ sumanām idam abravīt 13124008a nāhaṁ kāṣāyavasanā nāpi valkaladhāriṇī 13124008c na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā 13124009a ahitāni ca vākyāni sarvāṇi paruṣāṇi ca 13124009c apramattā ca bhartāraṁ kadā cin nāham abruvam 13124010a devatānāṁ pitr̥̄ṇāṁ ca brāhmaṇānāṁ ca pūjane 13124010c apramattā sadāyuktā śvaśrūśvaśuravartinī 13124011a paiśunye na pravartāmi na mamaitan manogatam 13124011c advāre na ca tiṣṭhāmi ciraṁ na kathayāmi ca 13124012a asad vā hasitaṁ kiṁ cid ahitaṁ vāpi karmaṇā 13124012c rahasyam arahasyaṁ vā na pravartāmi sarvathā 13124013a kāryārthe nirgataṁ cāpi bhartāraṁ gr̥ham āgatam 13124013c āsanenopasaṁyojya pūjayāmi samāhitā 13124014a yad yac ca nābhijānāti yad bhojyaṁ nābhinandati 13124014c bhakṣyaṁ vāpy atha vā lehyaṁ tat sarvaṁ varjayāmy aham 13124015a kuṭumbārthe samānītaṁ yat kiṁ cit kāryam eva tu 13124015c prātar utthāya tat sarvaṁ kārayāmi karomi ca 13124016a pravāsaṁ yadi me bhartā yāti kāryeṇa kena cit 13124016c maṅgalair bahubhir yuktā bhavāmi niyatā sadā 13124017a añjanaṁ rocanāṁ caiva snānaṁ mālyānulepanam 13124017c prasādhanaṁ ca niṣkrānte nābhinandāmi bhartari 13124018a notthāpayāmi bhartāraṁ sukhasuptam ahaṁ sadā 13124018c ātureṣv api kāryeṣu tena tuṣyati me manaḥ 13124019a nāyāsayāmi bhartāraṁ kuṭumbārthe ca sarvadā 13124019c guptaguhyā sadā cāsmi susaṁmr̥ṣṭaniveśanā 13124020a imaṁ dharmapathaṁ nārī pālayantī samāhitā 13124020c arundhatīva nārīṇāṁ svargaloke mahīyate 13124021 bhīṣma uvāca 13124021a etad ākhyāya sā devī sumanāyai tapasvinī 13124021c patidharmaṁ mahābhāgā jagāmādarśanaṁ tadā 13124022a yaś cedaṁ pāṇḍavākhyānaṁ paṭhet parvaṇi parvaṇi 13124022c sa devalokaṁ saṁprāpya nandane susukhaṁ vaset 13125001 yudhiṣṭhira uvāca 13125001a sāmnā vāpi pradāne vā jyāyaḥ kiṁ bhavato matam 13125001c prabrūhi bharataśreṣṭha yad atra vyatiricyate 13125002 bhīṣma uvāca 13125002a sāmnā prasādyate kaś cid dānena ca tathāparaḥ 13125002c puruṣaḥ prakr̥tiṁ jñātvā tayor ekataraṁ bhajet 13125003a guṇāṁs tu śr̥ṇu me rājan sāntvasya bharatarṣabha 13125003c dāruṇāny api bhūtāni sāntvenārādhayed yathā 13125004a atrāpy udāharantīmam itihāsaṁ purātanam 13125004c gr̥hītvā rakṣasā mukto dvijātiḥ kānane yathā 13125005a kaś cit tu buddhisaṁpanno brāhmaṇo vijane vane 13125005c gr̥hītaḥ kr̥cchram āpanno rakṣasā bhakṣayiṣyatā 13125006a sa buddhiśrutasaṁpannas taṁ dr̥ṣṭvātīva bhīṣaṇam 13125006c sāmaivāsmin prayuyuje na mumoha na vivyathe 13125007a rakṣas tu vācā saṁpūjya praśnaṁ papraccha taṁ dvijam 13125007c mokṣyase brūhi me praśnaṁ kenāsmi hariṇaḥ kr̥śaḥ 13125008a muhūrtam atha saṁcintya brāhmaṇas tasya rakṣasaḥ 13125008c ābhir gāthābhir avyagraḥ praśnaṁ pratijagāda ha 13125009a videśastho vilokastho vinā nūnaṁ suhr̥jjanaiḥ 13125009c viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kr̥śaḥ 13125010a nūnaṁ mitrāṇi te rakṣaḥ sādhūpacaritāny api 13125010c svadoṣād aparajyante tenāsi hariṇaḥ kr̥śaḥ 13125011a dhanaiśvaryādhikāḥ stabdhās tvadguṇaiḥ paramāvarāḥ 13125011c avajānanti nūnaṁ tvāṁ tenāsi hariṇaḥ kr̥śaḥ 13125012a guṇavān viguṇān anyān nūnaṁ paśyasi satkr̥tān 13125012c prājño ’prājñān vinītātmā tenāsi hariṇaḥ kr̥śaḥ 13125013a avr̥ttyā kliśyamāno ’pi vr̥ttyupāyān vigarhayan 13125013c māhātmyād vyathase nūnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125014a saṁpīḍyātmānam āryatvāt tvayā kaś cid upaskr̥taḥ 13125014c jitaṁ tvāṁ manyate sādho tenāsi hariṇaḥ kr̥śaḥ 13125015a kliśyamānān vimārgeṣu kāmakrodhāvr̥tātmanaḥ 13125015c manye nu dhyāyasi janāṁs tenāsi hariṇaḥ kr̥śaḥ 13125016a prājñaiḥ saṁbhāvito nūnaṁ naprājñair upasaṁhitaḥ 13125016c hrīmān amarṣī durvr̥ttais tenāsi hariṇaḥ kr̥śaḥ 13125017a nūnaṁ mitramukhaḥ śatruḥ kaś cid āryavad ācaran 13125017c vañcayitvā gatas tvāṁ vai tenāsi hariṇaḥ kr̥śaḥ 13125018a prakāśārthagatir nūnaṁ rahasyakuśalaḥ kr̥tī 13125018c tajjñair na pūjyase nūnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125019a asatsv abhiniviṣṭeṣu bruvato muktasaṁśayam 13125019c guṇās te na virājante tenāsi hariṇaḥ kr̥śaḥ 13125020a dhanabuddhiśrutair hīnaḥ kevalaṁ tejasānvitaḥ 13125020c mahat prārthayase nūnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125021a tapaḥpraṇihitātmānaṁ manye tvāraṇyakāṅkṣiṇam 13125021c bandhuvargo na gr̥hṇāti tenāsi hariṇaḥ kr̥śaḥ 13125022a nūnam arthavatāṁ madhye tava vākyam anuttamam 13125022c na bhāti kāle ’bhihitaṁ tenāsi hariṇaḥ kr̥śaḥ 13125023a dr̥ḍhapūrvaśrutaṁ mūrkhaṁ kupitaṁ hr̥dayapriyam 13125023c anunetuṁ na śaknoṣi tenāsi hariṇaḥ kr̥śaḥ 13125024a nūnam āsaṁjayitvā te kr̥tye kasmiṁś cid īpsite 13125024c kaś cid arthayate ’tyarthaṁ tenāsi hariṇaḥ kr̥śaḥ 13125025a nūnaṁ tvā svaguṇāpekṣaṁ pūjayānaṁ suhr̥d dhruvam 13125025c mayārtha iti jānāti tenāsi hariṇaḥ kr̥śaḥ 13125026a antargatam abhiprāyaṁ na nūnaṁ lajjayecchasi 13125026c vivaktuṁ prāptiśaithilyāt tenāsi hariṇaḥ kr̥śaḥ 13125027a nānābuddhirucīm̐l loke manuṣyān nūnam icchasi 13125027c grahītuṁ svaguṇaiḥ sarvāṁs tenāsi hariṇaḥ kr̥śaḥ 13125028a avidvān bhīrur alpārtho vidyāvikramadānajam 13125028c yaśaḥ prārthayase nūnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125029a cirābhilaṣitaṁ kiṁ cit phalam aprāptam eva te 13125029c kr̥tam anyair apahr̥taṁ tenāsi hariṇaḥ kr̥śaḥ 13125030a nūnam ātmakr̥taṁ doṣam apaśyan kiṁ cid ātmani 13125030c akāraṇe ’bhiśasto ’si tenāsi hariṇaḥ kr̥śaḥ 13125031a suhr̥dām apramattānām apramokṣyārthahānijam 13125031c duḥkham arthaguṇair hīnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125032a sādhūn gr̥hasthān dr̥ṣṭvā ca tathāsādhūn vanecarān 13125032c muktāṁś cāvasathe saktāṁs tenāsi hariṇaḥ kr̥śaḥ 13125033a dharmyam arthaṁ ca kāle ca deśe cābhihitaṁ vacaḥ 13125033c na pratiṣṭhati te nūnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125034a dattān akuśalair arthān manīṣī saṁjijīviṣuḥ 13125034c prāpya vartayase nūnaṁ tenāsi hariṇaḥ kr̥śaḥ 13125035a pāpān vivardhato dr̥ṣṭvā kalyāṇāṁś cāvasīdataḥ 13125035c dhruvaṁ mr̥gayase yogyaṁ tenāsi hariṇaḥ kr̥śaḥ 13125036a parasparaviruddhānāṁ priyaṁ nūnaṁ cikīrṣasi 13125036c suhr̥dām avirodhena tenāsi hariṇaḥ kr̥śaḥ 13125037a śrotriyāṁś ca vikarmasthān prājñāṁś cāpy ajitendriyān 13125037c manye ’nudhyāyasi janāṁs tenāsi hariṇaḥ kr̥śaḥ 13125038a evaṁ saṁpūjitaṁ rakṣo vipraṁ taṁ pratyapūjayat 13125038c sakhāyam akaroc cainaṁ saṁyojyārthair mumoca ha 13126001 yudhiṣṭhira uvāca 13126001a pitāmaha mahāprājña sarvaśāstraviśārada 13126001c āgamair bahubhiḥ sphīto bhavān naḥ prathitaḥ kule 13126002a tvatto dharmārthasaṁyuktam āyatyāṁ ca sukhodayam 13126002c āścaryabhūtaṁ lokasya śrotum icchāmy ariṁdama 13126003a ayaṁ ca kālaḥ saṁprāpto durlabhajñātibāndhavaḥ 13126003c śāstā ca na hi naḥ kaś cit tvām r̥te bharatarṣabha 13126004a yadi te ’ham anugrāhyo bhrātr̥bhiḥ sahito ’nagha 13126004c vaktum arhasi naḥ praśnaṁ yat tvāṁ pr̥cchāmi pārthiva 13126005a ayaṁ nārāyaṇaḥ śrīmān sarvapārthivasaṁmataḥ 13126005c bhavantaṁ bahumānena praśrayeṇa ca sevate 13126006a asya caiva samakṣaṁ tvaṁ pārthivānāṁ ca sarvaśaḥ 13126006c bhrātr̥̄ṇāṁ ca priyārthaṁ me snehād bhāṣitum arhasi 13126007 vaiśaṁpāyana uvāca 13126007a tasya tad vacanaṁ śrutvā snehād āgatasaṁbhramaḥ 13126007c bhīṣmo bhāgīrathīputra idaṁ vacanam abravīt 13126008a hanta te kathayiṣyāmi kathām atimanoramām 13126008c asya viṣṇoḥ purā rājan prabhāvo ’yaṁ mayā śrutaḥ 13126009a yaś ca govr̥ṣabhāṅkasya prabhāvas taṁ ca me śr̥ṇu 13126009c rudrāṇyāḥ saṁśayo yaś ca daṁpatyos taṁ ca me śr̥ṇu 13126010a vrataṁ cacāra dharmātmā kr̥ṣṇo dvādaśavārṣikam 13126010c dīkṣitaṁ cāgatau draṣṭum ubhau nāradaparvatau 13126011a kr̥ṣṇadvaipāyanaś caiva dhaumyaś ca japatāṁ varaḥ 13126011c devalaḥ kāśyapaś caiva hastikāśyapa eva ca 13126012a apare r̥ṣayaḥ santo dīkṣādamasamanvitāḥ 13126012c śiṣyair anugatāḥ sarve devakalpais tapodhanaiḥ 13126013a teṣām atithisatkāram arcanīyaṁ kulocitam 13126013c devakītanayaḥ prīto devakalpam akalpayat 13126014a hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca 13126014c upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ 13126015a kathāś cakrus tatas te tu madhurā dharmasaṁhitāḥ 13126015c rājarṣīṇāṁ surāṇāṁ ca ye vasanti tapodhanāḥ 13126016a tato nārāyaṇaṁ tejo vratacaryendhanotthitam 13126016c vaktrān niḥsr̥tya kr̥ṣṇasya vahnir adbhutakarmaṇaḥ 13126017a so ’gnir dadāha taṁ śailaṁ sadrumaṁ salatākṣupam 13126017c sapakṣimr̥gasaṁghātaṁ saśvāpadasarīsr̥pam 13126018a mr̥gaiś ca vividhākārair hāhābhūtam acetanam 13126018c śikharaṁ tasya śailasya mathitaṁ dīptadarśanam 13126019a sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ 13126019c viṣṇoḥ samīpam āgamya pādau śiṣyavad aspr̥śat 13126020a tato viṣṇur vanaṁ dr̥ṣṭvā nirdagdham arikarśanaḥ 13126020c saumyair dr̥ṣṭinipātais tat punaḥ prakr̥tim ānayat 13126021a tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ 13126021c sapakṣigaṇasaṁghuṣṭaḥ saśvāpadasarīsr̥paḥ 13126022a tad adbhutam acintyaṁ ca dr̥ṣṭvā munigaṇas tadā 13126022c vismito hr̥ṣṭalomā ca babhūvāsrāvilekṣaṇaḥ 13126023a tato nārāyaṇo dr̥ṣṭvā tān r̥ṣīn vismayānvitān 13126023c praśritaṁ madhuraṁ snigdhaṁ papraccha vadatāṁ varaḥ 13126024a kim asya r̥ṣipūgasya tyaktasaṅgasya nityaśaḥ 13126024c nirmamasyāgamavato vismayaḥ samupāgataḥ 13126025a etaṁ me saṁśayaṁ sarvaṁ yāthātathyam aninditāḥ 13126025c r̥ṣayo vaktum arhanti niścitārthaṁ tapodhanāḥ 13126026 r̥ṣaya ūcuḥ 13126026a bhavān visr̥jate lokān bhavān saṁharate punaḥ 13126026c bhavāñ śītaṁ bhavān uṣṇaṁ bhavān eva pravarṣati 13126027a pr̥thivyāṁ yāni bhūtāni sthāvarāṇi carāṇi ca 13126027c teṣāṁ pitā tvaṁ mātā ca prabhuḥ prabhava eva ca 13126028a etan no vismayakaraṁ praśaṁsa madhusūdana 13126028c tvam evārhasi kalyāṇa vaktuṁ vahner vinirgamam 13126029a tato vigatasaṁtrāsā vayam apy arikarśana 13126029c yac chrutaṁ yac ca dr̥ṣṭaṁ nas tat pravakṣyāmahe hare 13126030 vāsudeva uvāca 13126030a etat tad vaiṣṇavaṁ tejo mama vaktrād viniḥsr̥tam 13126030c kr̥ṣṇavartmā yugāntābho yenāyaṁ mathito giriḥ 13126031a r̥ṣayaś cārtim āpannā jitakrodhā jitendriyāḥ 13126031c bhavanto vyathitāś cāsan devakalpās tapodhanāḥ 13126032a vratacaryāparītasya tapasvivratasevayā 13126032c mama vahniḥ samudbhūto na vai vyathitum arhatha 13126033a vrataṁ cartum ihāyātas tv ahaṁ girim imaṁ śubham 13126033c putraṁ cātmasamaṁ vīrye tapasā sraṣṭum āgataḥ 13126034a tato mamātmā yo dehe so ’gnir bhūtvā viniḥsr̥taḥ 13126034c gataś ca varadaṁ draṣṭuṁ sarvalokapitāmaham 13126035a tena cātmānuśiṣṭo me putratve munisattamāḥ 13126035c tejaso ’rdhena putras te bhaviteti vr̥ṣadhvajaḥ 13126036a so ’yaṁ vahnir upāgamya pādamūle mamāntikam 13126036c śiṣyavat paricaryātha śāntaḥ prakr̥tim āgataḥ 13126037a etad asya rahasyaṁ vaḥ padmanābhasya dhīmataḥ 13126037c mayā premṇā samākhyātaṁ na bhīḥ kāryā tapodhanāḥ 13126038a sarvatra gatir avyagrā bhavatāṁ dīrghadarśanāḥ 13126038c tapasvivratasaṁdīptā jñānavijñānaśobhitāḥ 13126039a yac chrutaṁ yac ca vo dr̥ṣṭaṁ divi vā yadi vā bhuvi 13126039c āścaryaṁ paramaṁ kiṁ cit tad bhavanto bruvantu me 13126040a tasyāmr̥tanikāśasya vāṅmadhor asti me spr̥hā 13126040c bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ 13126041a yady apy aham adr̥ṣṭaṁ vā divyam adbhutadarśanam 13126041c divi vā bhuvi vā kiṁ cit paśyāmy amaladarśanāḥ 13126042a prakr̥tiḥ sā mama parā na kva cit pratihanyate 13126042c na cātmagatam aiśvaryam āścaryaṁ pratibhāti me 13126043a śraddheyaḥ kathito hy arthaḥ sajjanaśravaṇaṁ gataḥ 13126043c ciraṁ tiṣṭhati medinyāṁ śaile lekhyam ivārpitam 13126044a tad ahaṁ sajjanamukhān niḥsr̥taṁ tatsamāgame 13126044c kathayiṣyāmy aharahar buddhidīpakaraṁ nr̥ṇām 13126045a tato munigaṇāḥ sarve praśritāḥ kr̥ṣṇasaṁnidhau 13126045c netraiḥ padmadalaprakhyair apaśyanta janārdanam 13126046a vardhayantas tathaivānye pūjayantas tathāpare 13126046c vāgbhir r̥gbhūṣitārthābhiḥ stuvanto madhusūdanam 13126047a tato munigaṇāḥ sarve nāradaṁ devadarśanam 13126047c tadā niyojayām āsur vacane vākyakovidam 13126048a yad āścaryam acintyaṁ ca girau himavati prabho 13126048c anubhūtaṁ munigaṇais tīrthayātrāparāyaṇaiḥ 13126049a tad bhavān r̥ṣisaṁghasya hitārthaṁ sarvacoditaḥ 13126049c yathādr̥ṣṭaṁ hr̥ṣīkeśe sarvam ākhyātum arhati 13126050a evam uktaḥ sa munibhir nārado bhagavān r̥ṣiḥ 13126050c kathayām āsa devarṣiḥ pūrvavr̥ttāṁ kathāṁ śubhām 13127001 bhīṣma uvāca 13127001a tato nārāyaṇasuhr̥n nārado bhagavān r̥ṣiḥ 13127001c śaṁkarasyomayā sārdhaṁ saṁvādaṁ pratyabhāṣata 13127002a tapaś cacāra dharmātmā vr̥ṣabhāṅkaḥ sureśvaraḥ 13127002c puṇye girau himavati siddhacāraṇasevite 13127003a nānauṣadhiyute ramye nānāpuṣpasamākule 13127003c apsarogaṇasaṁkīrṇe bhūtasaṁghaniṣevite 13127004a tatra devo mudā yukto bhūtasaṁghaśatair vr̥taḥ 13127004c nānārūpair virūpaiś ca divyair adbhutadarśanaiḥ 13127005a siṁhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ 13127005c kroṣṭukadvīpivadanair r̥kṣarṣabhamukhais tathā 13127006a ulūkavadanair bhīmaiḥ śyenabhāsamukhais tathā 13127006c nānāvarṇamr̥gaprakhyaiḥ sarvajātisamanvayaiḥ 13127006e kiṁnarair devagandharvair yakṣabhūtagaṇais tathā 13127007a divyapuṣpasamākīrṇaṁ divyamālāvibhūṣitam 13127007c divyacandanasaṁyuktaṁ divyadhūpena dhūpitam 13127007e tat sado vr̥ṣabhāṅkasya divyavāditranāditam 13127008a mr̥daṅgapaṇavodghuṣṭaṁ śaṅkhabherīnināditam 13127008c nr̥tyadbhir bhūtasaṁghaiś ca barhiṇaiś ca samantataḥ 13127009a pranr̥ttāpsarasaṁ divyaṁ divyastrīgaṇasevitam 13127009c dr̥ṣṭikāntam anirdeśyaṁ divyam adbhutadarśanam 13127010a sa giris tapasā tasya bhūteśasya vyarocata 13127011a svādhyāyaparamair viprair brahmaghoṣair vināditaḥ 13127011c ṣaṭpadair upagītaiś ca mādhavāpratimo giriḥ 13127012a taṁ mahotsavasaṁkāśaṁ bhīmarūpadharaṁ punaḥ 13127012c dr̥ṣṭvā munigaṇasyāsīt parā prītir janārdana 13127013a munayaś ca mahābhāgāḥ siddhāś caivordhvaretasaḥ 13127013c maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ 13127014a yakṣā nāgāḥ piśācāś ca lokapālā hutāśanāḥ 13127014c bhāvāś ca sarve nyagbhūtās tatraivāsan samāgatāḥ 13127015a r̥tavaḥ sarvapuṣpaiś ca vyakiranta mahādbhutaiḥ 13127015c oṣadhyo jvalamānāś ca dyotayanti sma tad vanam 13127016a vihagāś ca mudā yuktāḥ prānr̥tyan vyanadaṁś ca ha 13127016c giripr̥ṣṭheṣu ramyeṣu vyāharanto janapriyāḥ 13127017a tatra devo giritaṭe divyadhātuvibhūṣite 13127017c paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ 13127018a vyāghracarmāmbaradharaḥ siṁhacarmottaracchadaḥ 13127018c vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ 13127019a hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām 13127019c abhayaḥ sarvabhūtānāṁ bhaktānāṁ vr̥ṣabhadhvajaḥ 13127020a dr̥ṣṭvā tam r̥ṣayaḥ sarve śirobhir avanīṁ gatāḥ 13127020c vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ 13127021a tasya bhūtapateḥ sthānaṁ bhīmarūpadharaṁ babhau 13127021c apradhr̥ṣyataraṁ caiva mahoragasamākulam 13127022a kṣaṇenaivābhavat sarvam adbhutaṁ madhusūdana 13127022c tat sado vr̥ṣabhāṅkasya bhīmarūpadharaṁ babhau 13127023a tam abhyayāc chailasutā bhūtastrīgaṇasaṁvr̥tā 13127023c haratulyāmbaradharā samānavratacāriṇī 13127024a bibhratī kalaśaṁ raukmaṁ sarvatīrthajalodbhavam 13127024c girisravābhiḥ puṇyābhiḥ sarvato ’nugatā śubhā 13127025a puṣpavr̥ṣṭyābhivarṣantī gandhair bahuvidhais tathā 13127025c sevantī himavatpārśvaṁ harapārśvam upāgamat 13127026a tataḥ smayantī pāṇibhyāṁ narmārthaṁ cārudarśanā 13127026c haranetre śubhe devī sahasā sā samāvr̥ṇot 13127027a saṁvr̥tābhyāṁ tu netrābhyāṁ tamobhūtam acetanam 13127027c nirhomaṁ nirvaṣaṭkāraṁ tat sadaḥ sahasābhavat 13127028a janaś ca vimanāḥ sarvo bhayatrāsasamanvitaḥ 13127028c nimīlite bhūtapatau naṣṭasūrya ivābhavat 13127029a tato vitimiro lokaḥ kṣaṇena samapadyata 13127029c jvālā ca mahatī dīptā lalāṭāt tasya niḥsr̥tā 13127030a tr̥tīyaṁ cāsya saṁbhūtaṁ netram ādityasaṁnibham 13127030c yugāntasadr̥śaṁ dīptaṁ yenāsau mathito giriḥ 13127031a tato girisutā dr̥ṣṭvā dīptāgnisadr̥śekṣaṇam 13127031c haraṁ praṇamya śirasā dadarśāyatalocanā 13127032a dahyamāne vane tasmin saśālasaraladrume 13127032c sacandanavane ramye divyauṣadhividīpite 13127033a mr̥gayūthair drutair bhītair harapārśvam upāgataiḥ 13127033c śaraṇaṁ cāpy avindadbhis tat sadaḥ saṁkulaṁ babhau 13127034a tato nabhaḥspr̥śajvālo vidyullolārcir ujjvalaḥ 13127034c dvādaśādityasadr̥śo yugāntāgnir ivāparaḥ 13127035a kṣaṇena tena dagdhaḥ sa himavān abhavan nagaḥ 13127035c sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ 13127036a taṁ dr̥ṣṭvā mathitaṁ śailaṁ śailarājasutā tataḥ 13127036c bhagavantaṁ prapannā sā sāñjalipragrahā sthitā 13127037a umāṁ śarvas tadā dr̥ṣṭvā strībhāvāgatamārdavām 13127037c pitur dainyam anicchantīṁ prītyāpaśyat tato girim 13127038a tato ’bhavat punaḥ sarvaḥ prakr̥tisthaḥ sudarśanaḥ 13127038c prahr̥ṣṭavihagaś caiva prapuṣpitavanadrumaḥ 13127039a prakr̥tisthaṁ giriṁ dr̥ṣṭvā prītā devī maheśvaram 13127039c uvāca sarvabhūtānāṁ patiṁ patim aninditā 13127040a bhagavan sarvabhūteśa śūlapāṇe mahāvrata 13127040c saṁśayo me mahāñ jātas taṁ me vyākhyātum arhasi 13127041a kimarthaṁ te lalāṭe vai tr̥tīyaṁ netram utthitam 13127041c kimarthaṁ ca girir dagdhaḥ sapakṣigaṇakānanaḥ 13127042a kimarthaṁ ca punar deva prakr̥tisthaḥ kṣaṇāt kr̥taḥ 13127042c tathaiva drumasaṁchannaḥ kr̥to ’yaṁ te maheśvara 13127043 maheśvara uvāca 13127043a netre me saṁvr̥te devi tvayā bālyād anindite 13127043c naṣṭālokas tato lokaḥ kṣaṇena samapadyata 13127044a naṣṭāditye tathā loke tamobhūte nagātmaje 13127044c tr̥tīyaṁ locanaṁ dīptaṁ sr̥ṣṭaṁ te rakṣatā prajāḥ 13127045a tasya cākṣṇo mahat tejo yenāyaṁ mathito giriḥ 13127045c tvatpriyārthaṁ ca me devi prakr̥tisthaḥ kṣaṇāt kr̥taḥ 13127046 umovāca 13127046a bhagavan kena te vaktraṁ candravat priyadarśanam 13127046c pūrvaṁ tathaiva śrīkāntam uttaraṁ paścimaṁ tathā 13127047a dakṣiṇaṁ ca mukhaṁ raudraṁ kenordhvaṁ kapilā jaṭāḥ 13127047c kena kaṇṭhaś ca te nīlo barhibarhanibhaḥ kr̥taḥ 13127048a haste caitat pinākaṁ te satataṁ kena tiṣṭhati 13127048c jaṭilo brahmacārī ca kimartham asi nityadā 13127049a etaṁ me saṁśayaṁ sarvaṁ vada bhūtapate ’nagha 13127049c sadharmacāriṇī cāhaṁ bhaktā ceti vr̥ṣadhvaja 13127050a evam uktaḥ sa bhagavāñ śailaputryā pinākadhr̥k 13127050c tasyā vr̥ttyā ca buddhyā ca prītimān abhavat prabhuḥ 13127051a tatas tām abravīd devaḥ subhage śrūyatām iti 13127051c hetubhir yair mamaitāni rūpāṇi rucirānane 13128001 maheśvara uvāca 13128001a tilottamā nāma purā brahmaṇā yoṣid uttamā 13128001c tilaṁ tilaṁ samuddhr̥tya ratnānāṁ nirmitā śubhā 13128002a sābhyagacchata māṁ devi rūpeṇāpratimā bhuvi 13128002c pradakṣiṇaṁ lobhayantī māṁ śubhe rucirānanā 13128003a yato yataḥ sā sudatī mām upādhāvad antike 13128003c tatas tato mukhaṁ cāru mama devi vinirgatam 13128004a tāṁ didr̥kṣur ahaṁ yogāc caturmūrtitvam āgataḥ 13128004c caturmukhaś ca saṁvr̥tto darśayan yogam ātmanaḥ 13128005a pūrveṇa vadanenāham indratvam anuśāsmi ha 13128005c uttareṇa tvayā sārdhaṁ ramāmy aham anindite 13128006a paścimaṁ me mukhaṁ saumyaṁ sarvaprāṇisukhāvaham 13128006c dakṣiṇaṁ bhīmasaṁkāśaṁ raudraṁ saṁharati prajāḥ 13128007a jaṭilo brahmacārī ca lokānāṁ hitakāmyayā 13128007c devakāryārthasiddhyarthaṁ pinākaṁ me kare sthitam 13128008a indreṇa ca purā vajraṁ kṣiptaṁ śrīkāṅkṣiṇā mama 13128008c dagdhvā kaṇṭhaṁ tu tad yātaṁ tena śrīkaṇṭhatā mama 13128009 umovāca 13128009a vāhaneṣu prabhūteṣu śrīmatsv anyeṣu satsu te 13128009c kathaṁ govr̥ṣabho deva vāhanatvam upāgataḥ 13128010 maheśvara uvāca 13128010a surabhīṁ sasr̥je brahmāmr̥tadhenuṁ payomucam 13128010c sā sr̥ṣṭā bahudhā jātā kṣaramāṇā payo ’mr̥tam 13128011a tasyā vatsamukhotsr̥ṣṭaḥ pheno madgātram āgataḥ 13128011c tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ 13128012a tato ’haṁ lokaguruṇā śamaṁ nīto ’rthavedinā 13128012c vr̥ṣaṁ cemaṁ dhvajārthaṁ me dadau vāhanam eva ca 13128013 umovāca 13128013a nivāsā bahurūpās te viśvarūpaguṇānvitāḥ 13128013c tāṁś ca saṁtyajya bhagavañ śmaśāne ramase katham 13128014a keśāsthikalile bhīme kapālaghaṭasaṁkule 13128014c gr̥dhragomāyukalile citāgniśatasaṁkule 13128015a aśucau māṁsakalile vasāśoṇitakardame 13128015c vinikīrṇāmiṣacaye śivānādavinādite 13128016 maheśvara uvāca 13128016a medhyānveṣī mahīṁ kr̥tsnāṁ vicarāmi niśāsv aham 13128016c na ca medhyataraṁ kiṁ cic chmaśānād iha vidyate 13128017a tena me sarvavāsānāṁ śmaśāne ramate manaḥ 13128017c nyagrodhaśākhāsaṁchanne nirbhuktasragvibhūṣite 13128018a tatra caiva ramante me bhūtasaṁghāḥ śubhānane 13128018c na ca bhūtagaṇair devi vināhaṁ vastum utsahe 13128019a eṣa vāso hi me medhyaḥ svargīyaś ca mato hi me 13128019c puṇyaḥ paramakaś caiva medhyakāmair upāsyate 13128020 umovāca 13128020a bhagavan sarvabhūteśa sarvadharmabhr̥tāṁ vara 13128020c pinākapāṇe varada saṁśayo me mahān ayam 13128021a ayaṁ munigaṇaḥ sarvas tapas tapa iti prabho 13128021c taponveṣakaro loke bhramate vividhākr̥tiḥ 13128022a asya caivarṣisaṁghasya mama ca priyakāmyayā 13128022c etaṁ mameha saṁdehaṁ vaktum arhasy ariṁdama 13128023a dharmaḥ kiṁlakṣaṇaḥ proktaḥ kathaṁ vācarituṁ naraiḥ 13128023c śakyo dharmam avindadbhir dharmajña vada me prabho 13128024 nārada uvāca 13128024a tato munigaṇaḥ sarvas tāṁ devīṁ pratyapūjayat 13128024c vāgbhir r̥gbhūṣitārthābhiḥ stavaiś cārthavidāṁ vara 13128025 maheśvara uvāca 13128025a ahiṁsā satyavacanaṁ sarvabhūtānukampanam 13128025c śamo dānaṁ yathāśakti gārhasthyo dharma uttamaḥ 13128026a paradāreṣv asaṁkalpo nyāsastrīparirakṣaṇam 13128026c adattādānaviramo madhumāṁsasya varjanam 13128027a eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ 13128027c dehibhir dharmaparamaiḥ kartavyo dharmasaṁcayaḥ 13128028 umovāca 13128028a bhagavan saṁśayaṁ pr̥ṣṭas taṁ me vyākhyātum arhasi 13128028c cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ 13128029a brāhmaṇe kīdr̥śo dharmaḥ kṣatriye kīdr̥śo bhavet 13128029c vaiśye kiṁlakṣaṇo dharmaḥ śūdre kiṁlakṣaṇo bhavet 13128030 maheśvara uvāca 13128030a nyāyatas te mahābhāge saṁśayaḥ samudīritaḥ 13128030c bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ 13128031a upavāsaḥ sadā dharmo brāhmaṇasya na saṁśayaḥ 13128031c sa hi dharmārtham utpanno brahmabhūyāya kalpate 13128032a tasya dharmakriyā devi vratacaryā ca nyāyataḥ 13128032c tathopanayanaṁ caiva dvijāyaivopapadyate 13128033a gurudaivatapūjārthaṁ svādhyāyābhyasanātmakaḥ 13128033c dehibhir dharmaparamaiś cartavyo dharmasaṁbhavaḥ 13128034 umovāca 13128034a bhagavan saṁśayo me ’tra taṁ me vyākhyātum arhasi 13128034c cāturvarṇyasya dharmaṁ hi naipuṇyena prakīrtaya 13128035 maheśvara uvāca 13128035a rahasyaśravaṇaṁ dharmo vedavrataniṣevaṇam 13128035c vratacaryāparo dharmo gurupādaprasādanam 13128036a bhaikṣacaryāparo dharmo dharmo nityopavāsitā 13128036c nityasvādhyāyitā dharmo brahmacaryāśramas tathā 13128037a guruṇā tv abhyanujñātaḥ samāvarteta vai dvijaḥ 13128037c vindetānantaraṁ bhāryām anurūpāṁ yathāvidhi 13128038a śūdrānnavarjanaṁ dharmas tathā satpathasevanam 13128038c dharmo nityopavāsitvaṁ brahmacaryaṁ tathaiva ca 13128039a āhitāgnir adhīyāno juhvānaḥ saṁyatendriyaḥ 13128039c vighasāśī yatāhāro gr̥hasthaḥ satyavāk śuciḥ 13128040a atithivratatā dharmo dharmas tretāgnidhāraṇam 13128040c iṣṭīś ca paśubandhāṁś ca vidhipūrvaṁ samācaret 13128041a yajñaś ca paramo dharmas tathāhiṁsā ca dehiṣu 13128041c apūrvabhojanaṁ dharmo vighasāśitvam eva ca 13128042a bhukte parijane paścād bhojanaṁ dharma ucyate 13128042c brāhmaṇasya gr̥hasthasya śrotriyasya viśeṣataḥ 13128043a daṁpatyoḥ samaśīlatvaṁ dharmaś ca gr̥hamedhinām 13128043c gr̥hyāṇāṁ caiva devānāṁ nityaṁ puṣpabalikriyā 13128044a nityopalepanaṁ dharmas tathā nityopavāsitā 13128044c susaṁmr̥ṣṭopalipte ca sājyadhūmodgame gr̥he 13128045a eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ 13128045c dvijātīnāṁ satāṁ nityaṁ sadaivaiṣa pravartate 13128046a yas tu kṣatragato devi tvayā dharma udīritaḥ 13128046c tam ahaṁ te pravakṣyāmi taṁ me śr̥ṇu samāhitā 13128047a kṣatriyasya smr̥to dharmaḥ prajāpālanam āditaḥ 13128047c nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate 13128048a prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ 13128048c tasya dharmārjitā lokāḥ prajāpālanasaṁcitāḥ 13128049a tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca 13128049c agnihotraparispando dānādhyayanam eva ca 13128050a yajñopavītadhāraṇaṁ yajño dharmakriyās tathā 13128050c bhr̥tyānāṁ bharaṇaṁ dharmaḥ kr̥te karmaṇy amoghatā 13128051a samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ 13128051c vyavahārasthitir dharmaḥ satyavākyaratis tathā 13128052a ārtahastaprado rājā pretya ceha mahīyate 13128052c gobrāhmaṇārthe vikrāntaḥ saṁgrāme nidhanaṁ gataḥ 13128052e aśvamedhajitām̐l lokān prāpnoti tridivālaye 13128053a vaiśyasya satataṁ dharmaḥ pāśupālyaṁ kr̥ṣis tathā 13128053c agnihotraparispando dānādhyayanam eva ca 13128054a vāṇijyaṁ satpathasthānam ātithyaṁ praśamo damaḥ 13128054c viprāṇāṁ svāgataṁ tyāgo vaiśyadharmaḥ sanātanaḥ 13128055a tilān gandhān rasāṁś caiva na vikrīṇīta vai kva cit 13128055c vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ 13128056a sarvātithyaṁ trivargasya yathāśakti yathārhataḥ 13128056c śūdradharmaḥ paro nityaṁ śuśrūṣā ca dvijātiṣu 13128057a sa śūdraḥ saṁśitatapāḥ satyasaṁdho jitendriyaḥ 13128057c śuśrūṣann atithiṁ prāptaṁ tapaḥ saṁcinute mahat 13128058a tyaktahiṁsaḥ śubhācāro devatādvijapūjakaḥ 13128058c śūdro dharmaphalair iṣṭaiḥ saṁprayujyeta buddhimān 13128059a etat te sarvam ākhyātaṁ cāturvarṇyasya śobhane 13128059c ekaikasyeha subhage kim anyac chrotum icchasi 13129001 umovāca 13129001a uktās tvayā pr̥thagdharmāś cāturvarṇyahitāḥ śubhāḥ 13129001c sarvavyāpī tu yo dharmo bhagavaṁs taṁ bravīhi me 13129002 maheśvara uvāca 13129002a brāhmaṇā lokasāreṇa sr̥ṣṭā dhātrā guṇārthinā 13129002c lokāṁs tārayituṁ kr̥tsnān martyeṣu kṣitidevatāḥ 13129003a teṣām imaṁ pravakṣyāmi dharmakarmaphalodayam 13129003c brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ 13129004a ime tu lokadharmārthaṁ trayaḥ sr̥ṣṭāḥ svayaṁbhuvā 13129004c pr̥thivyāḥ sarjane nityaṁ sr̥ṣṭās tān api me śr̥ṇu 13129005a vedoktaḥ paramo dharmaḥ smr̥tiśāstragato ’paraḥ 13129005c śiṣṭācīrṇaḥ paraḥ proktas trayo dharmāḥ sanātanāḥ 13129006a traividyo brāhmaṇo vidvān na cādhyayanajīvanaḥ 13129006c trikarmā triparikrānto maitra eṣa smr̥to dvijaḥ 13129007a ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ 13129007c vr̥ttyarthaṁ brāhmaṇānāṁ vai śr̥ṇu tāni samāhitā 13129008a yajanaṁ yājanaṁ caiva tathā dānapratigrahau 13129008c adhyāpanam adhītaṁ ca ṣaṭkarmā dharmabhāg dvijaḥ 13129009a nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ 13129009c dānaṁ praśasyate cāsya yathāśakti yathāvidhi 13129010a ayaṁ tu paramo dharmaḥ pravr̥ttaḥ satsu nityaśaḥ 13129010c gr̥hasthatā viśuddhānāṁ dharmasya nicayo mahān 13129011a pañcayajñaviśuddhātmā satyavāg anasūyakaḥ 13129011c dātā brāhmaṇasatkartā susaṁmr̥ṣṭaniveśanaḥ 13129012a amānī ca sadājihmaḥ snigdhavāṇīpradas tathā 13129012c atithyabhyāgataratiḥ śeṣānnakr̥tabhojanaḥ 13129013a pādyam arghyaṁ yathānyāyam āsanaṁ śayanaṁ tathā 13129013c dīpaṁ pratiśrayaṁ cāpi yo dadāti sa dhārmikaḥ 13129014a prātar utthāya cācamya bhojanenopamantrya ca 13129014c satkr̥tyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ 13129015a sarvātithyaṁ trivargasya yathāśakti divāniśam 13129015c śūdradharmaḥ samākhyātas trivarṇaparicāraṇam 13129016a pravr̥ttilakṣaṇo dharmo gr̥hastheṣu vidhīyate 13129016c tam ahaṁ kīrtayiṣyāmi sarvabhūtahitaṁ śubham 13129017a dātavyam asakr̥c chaktyā yaṣṭavyam asakr̥t tathā 13129017c puṣṭikarmavidhānaṁ ca kartavyaṁ bhūtim icchatā 13129018a dharmeṇārthaḥ samāhāryo dharmalabdhaṁ tridhā dhanam 13129018c kartavyaṁ dharmaparamaṁ mānavena prayatnataḥ 13129019a ekenāṁśena dharmārthaś cartavyo bhūtim icchatā 13129019c ekenāṁśena kāmārtha ekam aṁśaṁ vivardhayet 13129020a nivr̥ttilakṣaṇas tv anyo dharmo mokṣa iti smr̥taḥ 13129020c tasya vr̥ttiṁ pravakṣyāmi śr̥ṇu me devi tattvataḥ 13129021a sarvabhūtadayā dharmo na caikagrāmavāsitā 13129021c āśāpāśavimokṣaś ca śasyate mokṣakāṅkṣiṇām 13129022a na kuṇḍyāṁ nodake saṅgo na vāsasi na cāsane 13129022c na tridaṇḍe na śayane nāgnau na śaraṇālaye 13129023a adhyātmagatacitto yas tanmanās tatparāyaṇaḥ 13129023c yukto yogaṁ prati sadā pratisaṁkhyānam eva ca 13129024a vr̥kṣamūlaśayo nityaṁ śūnyāgāraniveśanaḥ 13129024c nadīpulinaśāyī ca nadītīraratiś ca yaḥ 13129025a vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ 13129025c ātmany evātmano bhāvaṁ samāsajyāṭati dvijaḥ 13129026a sthāṇubhūto nirāhāro mokṣadr̥ṣṭena karmaṇā 13129026c parivrajati yo yuktas tasya dharmaḥ sanātanaḥ 13129027a na caikatra cirāsakto na caikagrāmagocaraḥ 13129027c yukto hy aṭati nirmukto na caikapulineśayaḥ 13129028a eṣa mokṣavidāṁ dharmo vedoktaḥ satpathaḥ satām 13129028c yo mārgam anuyātīmaṁ padaṁ tasya na vidyate 13129029a caturvidhā bhikṣavas te kuṭīcarakr̥todakaḥ 13129029c haṁsaḥ paramahaṁsaś ca yo yaḥ paścāt sa uttamaḥ 13129030a ataḥ parataraṁ nāsti nādharaṁ na tiro ’grataḥ 13129030c aduḥkham asukhaṁ saumyam ajarāmaram avyayam 13129031 umovāca 13129031a gārhasthyo mokṣadharmaś ca sajjanācaritas tvayā 13129031c bhāṣito martyalokasya mārgaḥ śreyaskaro mahān 13129032a r̥ṣidharmaṁ tu dharmajña śrotum icchāmy anuttamam 13129032c spr̥hā bhavati me nityaṁ tapovananivāsiṣu 13129033a ājyadhūmodbhavo gandho ruṇaddhīva tapovanam 13129033c taṁ dr̥ṣṭvā me manaḥ prītaṁ maheśvara sadā bhavet 13129034a etaṁ me saṁśayaṁ deva munidharmakr̥taṁ vibho 13129034c sarvadharmārthatattvajña devadeva vadasva me 13129034e nikhilena mayā pr̥ṣṭaṁ mahādeva yathātatham 13129035 maheśvara uvāca 13129035a hanta te ’haṁ pravakṣyāmi munidharmam anuttamam 13129035c yaṁ kr̥tvā munayo yānti siddhiṁ svatapasā śubhe 13129036a phenapānām r̥ṣīṇāṁ yo dharmo dharmavidāṁ sadā 13129036c taṁ me śr̥ṇu mahābhāge dharmajñe dharmam āditaḥ 13129037a uñchanti satataṁ tasmin brāhmaṁ phenotkaraṁ śubham 13129037c amr̥taṁ brahmaṇā pītaṁ madhuraṁ prasr̥taṁ divi 13129038a eṣa teṣāṁ viśuddhānāṁ phenapānāṁ tapodhane 13129038c dharmacaryākr̥to mārgo vālakhilyagaṇe śr̥ṇu 13129039a vālakhilyās tapaḥsiddhā munayaḥ sūryamaṇḍale 13129039c uñcham uñchanti dharmajñāḥ śākunīṁ vr̥ttim āsthitāḥ 13129040a mr̥ganirmokavasanāś cīravalkalavāsasaḥ 13129040c nirdvaṁdvāḥ satpathaṁ prāptā vālakhilyās tapodhanāḥ 13129041a aṅguṣṭhaparvamātrās te sveṣv aṅgeṣu vyavasthitāḥ 13129041c tapaścaraṇam īhante teṣāṁ dharmaphalaṁ mahat 13129042a te suraiḥ samatāṁ yānti surakāryārthasiddhaye 13129042c dyotayanto diśaḥ sarvās tapasā dagdhakilbiṣāḥ 13129043a ye tv anye śuddhamanaso dayādharmaparāyaṇāḥ 13129043c santaś cakracarāḥ puṇyāḥ somalokacarāś ca ye 13129044a pitr̥lokasamīpasthās ta uñchanti yathāvidhi 13129044c saṁprakṣālāśmakuṭṭāś ca dantolūkhalinas tathā 13129045a somapānāṁ ca devānām ūṣmapāṇāṁ tathaiva ca 13129045c uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ 13129046a teṣām agnipariṣyandaḥ pitr̥devārcanaṁ tathā 13129046c yajñānāṁ cāpi pañcānāṁ yajanaṁ dharma ucyate 13129047a eṣa cakracarair devi devalokacarair dvijaiḥ 13129047c r̥ṣidharmaḥ sadā cīrṇo yo ’nyas tam api me śr̥ṇu 13129048a sarveṣv evarṣidharmeṣu jeya ātmā jitendriyaḥ 13129048c kāmakrodhau tataḥ paścāj jetavyāv iti me matiḥ 13129049a agnihotraparispando dharmarātrisamāsanam 13129049c somayajñābhyanujñānaṁ pañcamī yajñadakṣiṇā 13129050a nityaṁ yajñakriyā dharmaḥ pitr̥devārcane ratiḥ 13129050c sarvātithyaṁ ca kartavyam annenoñchārjitena vai 13129051a nivr̥ttir upabhogasya gorasānāṁ ca vai ratiḥ 13129051c sthaṇḍile śayanaṁ yogaḥ śākaparṇaniṣevaṇam 13129052a phalamūlāśanaṁ vāyur āpaḥ śaivalabhakṣaṇam 13129052c r̥ṣīṇāṁ niyamā hy ete yair jayanty ajitāṁ gatim 13129053a vidhūme nyastamusale vyaṅgāre bhuktavaj jane 13129053c atītapātrasaṁcāre kāle vigatabhaikṣake 13129054a atithiṁ kāṅkṣamāṇo vai śeṣānnakr̥tabhojanaḥ 13129054c satyadharmaratiḥ kṣānto munidharmeṇa yujyate 13129055a na stambhī na ca mānī yo na pramatto na vismitaḥ 13129055c mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ 13130001 umovāca 13130001a deśeṣu ramaṇīyeṣu girīṇāṁ nirjhareṣu ca 13130001c sravantīnāṁ ca kuñjeṣu parvatopavaneṣu ca 13130002a deśeṣu ca vicitreṣu phalavatsu samāhitāḥ 13130002c mūlavatsu ca deśeṣu vasanti niyatavratāḥ 13130003a teṣām api vidhiṁ puṇyaṁ śrotum icchāmi śaṁkara 13130003c vānaprastheṣu deveśa svaśarīropajīviṣu 13130004 maheśvara uvāca 13130004a vānaprastheṣu yo dharmas taṁ me śr̥ṇu samāhitā 13130004c śrutvā caikamanā devi dharmabuddhiparā bhava 13130005a saṁsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ 13130005c vānaprasthair idaṁ karma kartavyaṁ śr̥ṇu yādr̥śam 13130006a trikālam abhiṣekārthaḥ pitr̥devārcanaṁ kriyā 13130006c agnihotraparispanda iṣṭihomavidhis tathā 13130007a nīvāragrahaṇaṁ caiva phalamūlaniṣevaṇam 13130007c iṅgudair aṇḍatailānāṁ snehārthaṁ ca niṣevaṇam 13130008a yogacaryākr̥taiḥ siddhaiḥ kāmakrodhavivarjanam 13130008c vīraśayyām upāsadbhir vīrasthānopasevibhiḥ 13130009a yuktair yogavahaiḥ sadbhir grīṣme pañcatapais tathā 13130009c maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ 13130010a vīrāsanagatair nityaṁ sthaṇḍile śayanais tathā 13130010c śītayogo ’gniyogaś ca cartavyo dharmabuddhibhiḥ 13130011a abbhakṣair vāyubhakṣaiś ca śaivālottarabhojanaiḥ 13130011c aśmakuṭṭais tathā dāntaiḥ saṁprakṣālais tathāparaiḥ 13130012a cīravalkalasaṁvītair mr̥gacarmanivāsibhiḥ 13130012c kāryā yātrā yathākālaṁ yathādharmaṁ yathāvidhi 13130013a vananityair vanacarair vanapair vanagocaraiḥ 13130013c vanaṁ gurum ivāsādya vastavyaṁ vanajīvibhiḥ 13130014a teṣāṁ homakriyā dharmaḥ pañcayajñaniṣevaṇam 13130014c nāgapañcamayajñasya vedoktasyānupālanam 13130015a aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam 13130015c paurṇamāsyāṁ tu yo yajño nityayajñas tathaiva ca 13130016a vimuktā dārasaṁyogair vimuktāḥ sarvasaṁkaraiḥ 13130016c vimuktāḥ sarvapāpaiś ca caranti munayo vane 13130017a srugbhāṇḍaparamā nityaṁ tretāgniśaraṇāḥ sadā 13130017c santaḥ satpathanityā ye te yānti paramāṁ gatim 13130018a brahmalokaṁ mahāpuṇyaṁ somalokaṁ ca śāśvatam 13130018c gacchanti munayaḥ siddhā r̥ṣidharmavyapāśrayāt 13130019a eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ 13130019c vistareṇārthasaṁpanno yathāsthūlam udāhr̥taḥ 13130020 umovāca 13130020a bhagavan devadeveśa sarvabhūtanamaskr̥ta 13130020c yo dharmo munisaṁghasya siddhivādeṣu taṁ vada 13130021a siddhivādeṣu saṁsiddhās tathā vananivāsinaḥ 13130021c svairiṇo dārasaṁyuktās teṣāṁ dharmaḥ kathaṁ smr̥taḥ 13130022 maheśvara uvāca 13130022a svairiṇas tāpasā devi sarve dāravihāriṇaḥ 13130022c teṣāṁ mauṇḍyaṁ kaṣāyaś ca vāsarātriś ca kāraṇam 13130023a trikālam abhiṣekaś ca hotraṁ tv r̥ṣikr̥taṁ mahat 13130023c samādhiḥ satpathasthānaṁ yathoditaniṣevaṇam 13130024a ye ca te pūrvakathitā dharmā vananivāsinām 13130024c yadi sevanti dharmāṁs tān āpnuvanti tapaḥphalam 13130025a ye ca daṁpatidharmāṇaḥ svadāraniyatendriyāḥ 13130025c caranti vidhidr̥ṣṭaṁ tad r̥tukālābhigāminaḥ 13130026a teṣām r̥ṣikr̥to dharmo dharmiṇām upapadyate 13130026c na kāmakārāt kāmo ’nyaḥ saṁsevyo dharmadarśibhiḥ 13130027a sarvabhūteṣu yaḥ samyag dadāty abhayadakṣiṇām 13130027c hiṁsāroṣavimuktātmā sa vai dharmeṇa yujyate 13130028a sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ 13130028c sarvabhūtātmabhūtaś ca sa vai dharmeṇa yujyate 13130029a sarvavedeṣu vā snānaṁ sarvabhūteṣu cārjavam 13130029c ubhe ete same syātām ārjavaṁ vā viśiṣyate 13130030a ārjavaṁ dharma ity āhur adharmo jihma ucyate 13130030c ārjaveneha saṁyukto naro dharmeṇa yujyate 13130031a ārjavo bhuvane nityaṁ vasaty amarasaṁnidhau 13130031c tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ 13130032a kṣānto dānto jitakrodho dharmabhūto ’vihiṁsakaḥ 13130032c dharme ratamanā nityaṁ naro dharmeṇa yujyate 13130033a vyapetatandro dharmātmā śakyā satpatham āśritaḥ 13130033c cāritraparamo buddho brahmabhūyāya kalpate 13130034 umovāca 13130034a āśramābhiratā deva tāpasā ye tapodhanāḥ 13130034c dīptimantaḥ kayā caiva caryayātha bhavanti te 13130035a rājāno rājaputrāś ca nirdhanā vā mahādhanāḥ 13130035c karmaṇā kena bhagavan prāpnuvanti mahāphalam 13130036a nityaṁ sthānam upāgamya divyacandanarūṣitāḥ 13130036c kena vā karmaṇā deva bhavanti vanagocarāḥ 13130037a etaṁ me saṁśayaṁ deva tapaścaryāgataṁ śubham 13130037c śaṁsa sarvam aśeṣeṇa tryakṣa tripuranāśana 13130038 maheśvara uvāca 13130038a upavāsavratair dāntā ahiṁsrāḥ satyavādinaḥ 13130038c saṁsiddhāḥ pretya gandharvaiḥ saha modanty anāmayāḥ 13130039a maṇḍūkayogaśayano yathāsthānaṁ yathāvidhi 13130039c dīkṣāṁ carati dharmātmā sa nāgaiḥ saha modate 13130040a śaṣpaṁ mr̥gamukhotsr̥ṣṭaṁ yo mr̥gaiḥ saha sevate 13130040c dīkṣito vai mudā yuktaḥ sa gacchaty amarāvatīm 13130041a śaivālaṁ śīrṇaparṇaṁ vā tad vrato yo niṣevate 13130041c śītayogavaho nityaṁ sa gacchet paramāṁ gatim 13130042a vāyubhakṣo ’mbubhakṣo vā phalamūlāśano ’pi vā 13130042c yakṣeṣv aiśvaryam ādhāya modate ’psarasāṁ gaṇaiḥ 13130043a agniyogavaho grīṣme vidhidr̥ṣṭena karmaṇā 13130043c cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ 13130044a āhāraniyamaṁ kr̥tvā munir dvādaśavārṣikam 13130044c maruṁ saṁsādhya yatnena rājā bhavati pārthivaḥ 13130045a sthaṇḍile śuddham ākāśaṁ parigr̥hya samantataḥ 13130045c praviśya ca mudā yukto dīkṣāṁ dvādaśavārṣikīm 13130046a sthaṇḍilasya phalāny āhur yānāni śayanāni ca 13130046c gr̥hāṇi ca mahārhāṇi candraśubhrāṇi bhāmini 13130047a ātmānam upajīvan yo niyato niyatāśanaḥ 13130047c dehaṁ vānaśane tyaktvā sa svargaṁ samupāśnute 13130048a ātmānam upajīvan yo dīkṣāṁ dvādaśavārṣikīm 13130048c tyaktvā mahārṇave dehaṁ vāruṇaṁ lokam aśnute 13130049a ātmānam upajīvan yo dīkṣāṁ dvādaśavārṣikīm 13130049c aśmanā caraṇau bhittvā guhyakeṣu sa modate 13130050a sādhayitvātmanātmānaṁ nirdvaṁdvo niṣparigrahaḥ 13130050c cīrtvā dvādaśa varṣāṇi dīkṣām ekāṁ manogatām 13130050e svargalokam avāpnoti devaiś ca saha modate 13130051a ātmānam upajīvan yo dīkṣāṁ dvādaśavārṣikīm 13130051c hutvāgnau deham utsr̥jya vahniloke mahīyate 13130052a yas tu devi yathānyāyaṁ dīkṣito niyato dvijaḥ 13130052c ātmany ātmānam ādhāya nirdvaṁdvo niṣparigrahaḥ 13130053a cīrtvā dvādaśa varṣāṇi dīkṣām ekāṁ manogatām 13130053c araṇīsahitaṁ skandhe baddhvā gacchaty anāvr̥taḥ 13130054a vīrādhvānamanā nityaṁ vīrāsanaratas tathā 13130054c vīrasthāyī ca satataṁ sa vīragatim āpnuyāt 13130055a sa śakralokago nityaṁ sarvakāmapuraskr̥taḥ 13130055c divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ 13130055e sukhaṁ vasati dharmātmā divi devagaṇaiḥ saha 13130056a vīralokagato vīro vīrayogavahaḥ sadā 13130056c sattvasthaḥ sarvam utsr̥jya dīkṣito niyataḥ śuciḥ 13130056e vīrādhvānaṁ prapadyed yas tasya lokāḥ sanātanāḥ 13130057a kāmagena vimānena sa vai carati cchandataḥ 13130057c śakralokagataḥ śrīmān modate ca nirāmayaḥ 13131001 umovāca 13131001a bhagavan bhaganetraghna pūṣṇo daśanapātana 13131001c dakṣakratuhara tryakṣa saṁśayo me mahān ayam 13131002a cāturvarṇyaṁ bhagavatā pūrvaṁ sr̥ṣṭaṁ svayaṁbhuvā 13131002c kena karmavipākena vaiśyo gacchati śūdratām 13131003a vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet 13131003c pratilomaḥ kathaṁ deva śakyo dharmo niṣevitum 13131004a kena vā karmaṇā vipraḥ śūdrayonau prajāyate 13131004c kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho 13131005a etaṁ me saṁśayaṁ deva vada bhūtapate ’nagha 13131005c trayo varṇāḥ prakr̥tyeha kathaṁ brāhmaṇyam āpnuyuḥ 13131006 maheśvara uvāca 13131006a brāhmaṇyaṁ devi duṣprāpaṁ nisargād brāhmaṇaḥ śubhe 13131006c kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ 13131007a karmaṇā duṣkr̥teneha sthānād bhraśyati vai dvijaḥ 13131007c jyeṣṭhaṁ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ 13131008a sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati 13131008c kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati 13131009a yas tu vipratvam utsr̥jya kṣātraṁ dharmaṁ niṣevate 13131009c brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate 13131010a vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ 13131010c brāhmaṇyaṁ durlabhaṁ prāpya karoty alpamatiḥ sadā 13131011a sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt 13131011c svadharmāt pracyuto vipras tataḥ śūdratvam āpnute 13131012a tatrāsau nirayaṁ prāpto varṇabhraṣṭo bahiṣkr̥taḥ 13131012c brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate 13131013a kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi 13131013c svāni karmāṇy apāhāya śūdrakarmāṇi sevate 13131014a svasthānāt sa paribhraṣṭo varṇasaṁkaratāṁ gataḥ 13131014c brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṁ yāti tādr̥śaḥ 13131015a yas tu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ 13131015c dharmajño dharmanirataḥ sa dharmaphalam aśnute 13131016a idaṁ caivāparaṁ devi brahmaṇā samudīritam 13131016c adhyātmaṁ naiṣṭhikaṁ sadbhir dharmakāmair niṣevyate 13131017a ugrānnaṁ garhitaṁ devi gaṇānnaṁ śrāddhasūtakam 13131017c ghuṣṭānnaṁ naiva bhoktavyaṁ śūdrānnaṁ naiva karhi cit 13131018a śūdrānnaṁ garhitaṁ devi devadevair mahātmabhiḥ 13131018c pitāmahamukhotsr̥ṣṭaṁ pramāṇam iti me matiḥ 13131019a śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai 13131019c āhitāgnis tathā yajvā sa śūdragatibhāg bhavet 13131020a tena śūdrānnaśeṣeṇa brahmasthānād apākr̥taḥ 13131020c brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā 13131021a yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai 13131021c tāṁ tāṁ yoniṁ vrajed vipro yasyānnam upajīvati 13131022a brāhmaṇatvaṁ śubhaṁ prāpya durlabhaṁ yo ’vamanyate 13131022c abhojyānnāni cāśnāti sa dvijatvāt pateta vai 13131023a surāpo brahmahā kṣudraś cauro bhagnavrato ’śuciḥ 13131023c svādhyāyavarjitaḥ pāpo lubdho naikr̥tikaḥ śaṭhaḥ 13131024a avratī vr̥ṣalībhartā kuṇḍāśī somavikrayī 13131024c nihīnasevī vipro hi patati brahmayonitaḥ 13131025a gurutalpī gurudveṣī gurukutsāratiś ca yaḥ 13131025c brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ 13131026a ebhis tu karmabhir devi śubhair ācaritais tathā 13131026c śūdro brāhmaṇatāṁ gacched vaiśyaḥ kṣatriyatāṁ vrajet 13131027a śūdrakarmāṇi sarvāṇi yathānyāyaṁ yathāvidhi 13131027c śuśrūṣāṁ paricaryāṁ ca jyeṣṭhe varṇe prayatnataḥ 13131027e kuryād avimanāḥ śūdraḥ satataṁ satpathe sthitaḥ 13131028a daivatadvijasatkartā sarvātithyakr̥tavrataḥ 13131028c r̥tukālābhigāmī ca niyato niyatāśanaḥ 13131029a caukṣaś caukṣajanānveṣī śeṣānnakr̥tabhojanaḥ 13131029c vr̥thāmāṁsāny abhuñjānaḥ śūdro vaiśyatvam r̥cchati 13131030a r̥tavāg anahaṁvādī nirdvaṁdvaḥ śamakovidaḥ 13131030c yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ 13131031a dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ 13131031c gr̥hasthavratam ātiṣṭhan dvikālakr̥tabhojanaḥ 13131032a śeṣāśī vijitāhāro niṣkāmo nirahaṁvadaḥ 13131032c agnihotram upāsaṁś ca juhvānaś ca yathāvidhi 13131033a sarvātithyam upātiṣṭhañ śeṣānnakr̥tabhojanaḥ 13131033c tretāgnimantravihito vaiśyo bhavati vai yadi 13131033e sa vaiśyaḥ kṣatriyakule śucau mahati jāyate 13131034a sa vaiśyaḥ kṣatriyo jāto janmaprabhr̥ti saṁskr̥taḥ 13131034c upanīto vrataparo dvijo bhavati satkr̥taḥ 13131035a dadāti yajate yajñaiḥ saṁskr̥tair āptadakṣiṇaiḥ 13131035c adhīte svargam anvicchaṁs tretāgniśaraṇaḥ sadā 13131036a ārtahastaprado nityaṁ prajā dharmeṇa pālayan 13131036c satyaḥ satyāni kurute nityaṁ yaḥ sukhadarśanaḥ 13131037a dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ 13131037c yantritaḥ kāryakaraṇe ṣaḍbhāgakr̥talakṣaṇaḥ 13131038a grāmyadharmān na seveta svacchandenārthakovidaḥ 13131038c r̥tukāle tu dharmātmā patnīṁ seveta nityadā 13131039a sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ 13131039c barhiṣkāntarite nityaṁ śayāno ’gnigr̥he sadā 13131040a sarvātithyaṁ trivargasya kurvāṇaḥ sumanāḥ sadā 13131040c śūdrāṇāṁ cānnakāmānāṁ nityaṁ siddham iti bruvan 13131041a svārthād vā yadi vā kāmān na kiṁ cid upalakṣayet 13131041c pitr̥devātithikr̥te sādhanaṁ kurute ca yaḥ 13131042a svaveśmani yathānyāyam upāste bhaikṣam eva ca 13131042c trikālam agnihotraṁ ca juhvāno vai yathāvidhi 13131043a gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ 13131043c tretāgnimantrapūtaṁ vā samāviśya dvijo bhavet 13131044a jñānavijñānasaṁpannaḥ saṁskr̥to vedapāragaḥ 13131044c vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā 13131045a etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ 13131045c śūdro ’py āgamasaṁpanno dvijo bhavati saṁskr̥taḥ 13131046a brāhmaṇo vāpy asadvr̥ttaḥ sarvasaṁkarabhojanaḥ 13131046c brāhmaṇyaṁ puṇyam utsr̥jya śūdro bhavati tādr̥śaḥ 13131047a karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ 13131047c śūdro ’pi dvijavat sevya iti brahmābravīt svayam 13131048a svabhāvakarma ca śubhaṁ yatra śūdre ’pi tiṣṭhati 13131048c viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ 13131049a na yonir nāpi saṁskāro na śrutaṁ na ca saṁnatiḥ 13131049c kāraṇāni dvijatvasya vr̥ttam eva tu kāraṇam 13131050a sarvo ’yaṁ brāhmaṇo loke vr̥ttena tu vidhīyate 13131050c vr̥tte sthitaś ca suśroṇi brāhmaṇatvaṁ nigacchati 13131051a brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ 13131051c nirguṇaṁ nirmalaṁ brahma yatra tiṣṭhati sa dvijaḥ 13131052a ete yoniphalā devi sthānabhāganidarśakāḥ 13131052c svayaṁ ca varadenoktā brahmaṇā sr̥jatā prajāḥ 13131053a brāhmaṇo hi mahat kṣetraṁ loke carati pādavat 13131053c yat tatra bījaṁ vapati sā kr̥ṣiḥ pāralaukikī 13131054a mitāśinā sadā bhāvyaṁ satpathālambinā sadā 13131054c brāhmamārgam atikramya vartitavyaṁ bubhūṣatā 13131055a saṁhitādhyāyinā bhāvyaṁ gr̥he vai gr̥hamedhinā 13131055c nityaṁ svādhyāyayuktena dānādhyayanajīvinā 13131056a evaṁbhūto hi yo vipraḥ satataṁ satpathe sthitaḥ 13131056c āhitāgnir adhīyāno brahmabhūyāya kalpate 13131057a brāhmaṇyam eva saṁprāpya rakṣitavyaṁ yatātmabhiḥ 13131057c yonipratigrahādānaiḥ karmabhiś ca śucismite 13131058a etat te sarvam ākhyātaṁ yathā śūdro bhaved dvijaḥ 13131058c brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute 13132001 umovāca 13132001a bhagavan sarvabhūteśa surāsuranamaskr̥ta 13132001c dharmādharme nr̥ṇāṁ deva brūhi me saṁśayaṁ vibho 13132002a karmaṇā manasā vācā trividhaṁ hi naraḥ sadā 13132002c badhyate bandhanaiḥ pāśair mucyate ’py atha vā punaḥ 13132003a kena śīlena vā deva karmaṇā kīdr̥śena vā 13132003c samācārair guṇair vākyaiḥ svargaṁ yāntīha mānavāḥ 13132004 maheśvara uvāca 13132004a devi dharmārthatattvajñe satyanitye dame rate 13132004c sarvaprāṇihitaḥ praśnaḥ śrūyatāṁ buddhivardhanaḥ 13132005a satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ 13132005c nādharmeṇa na dharmeṇa badhyante chinnasaṁśayāḥ 13132006a pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ 13132006c vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ 13132007a karmaṇā manasā vācā ye na hiṁsanti kiṁ cana 13132007c ye na sajjanti kasmiṁś cid badhyante te na karmabhiḥ 13132008a prāṇātipātād viratāḥ śīlavanto dayānvitāḥ 13132008c tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ 13132009a sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu 13132009c tyaktahiṁsāsamācārās te narāḥ svargagāminaḥ 13132010a parasve nirmamā nityaṁ paradāravivarjakāḥ 13132010c dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ 13132011a mātr̥vat svasr̥vac caiva nityaṁ duhitr̥vac ca ye 13132011c paradāreṣu vartante te narāḥ svargagāminaḥ 13132012a stainyān nivr̥ttāḥ satataṁ saṁtuṣṭāḥ svadhanena ca 13132012c svabhāgyāny upajīvanti te narāḥ svargagāminaḥ 13132013a svadāraniratā ye ca r̥tukālābhigāminaḥ 13132013c agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ 13132014a paradāreṣu ye nityaṁ cāritrāvr̥talocanāḥ 13132014c yatendriyāḥ śīlaparās te narāḥ svargagāminaḥ 13132015a eṣa devakr̥to mārgaḥ sevitavyaḥ sadā naraiḥ 13132015c akaṣāyakr̥taś caiva mārgaḥ sevyaḥ sadā budhaiḥ 13132016a dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ 13132016c vr̥ttyarthaṁ dharmahetor vā sevitavyaḥ sadā naraiḥ 13132016e svargavāsam abhīpsadbhir na sevyas tv ata uttaraḥ 13132017 umovāca 13132017a vācātha badhyate yena mucyate ’py atha vā punaḥ 13132017c tāni karmāṇi me deva vada bhūtapate ’nagha 13132018 maheśvara uvāca 13132018a ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā 13132018c ye mr̥ṣā na vadantīha te narāḥ svargagāminaḥ 13132019a vr̥ttyarthaṁ dharmahetor vā kāmakārāt tathaiva ca 13132019c anr̥taṁ ye na bhāṣante te narāḥ svargagāminaḥ 13132020a ślakṣṇāṁ vāṇīṁ nirābādhāṁ madhurāṁ pāpavarjitām 13132020c svāgatenābhibhāṣante te narāḥ svargagāminaḥ 13132021a kaṭukāṁ ye na bhāṣante paruṣāṁ niṣṭhurāṁ giram 13132021c apaiśunyaratāḥ santas te narāḥ svargagāminaḥ 13132022a piśunāṁ ye na bhāṣante mitrabhedakarīṁ giram 13132022c r̥tāṁ maitrīṁ prabhāṣante te narāḥ svargagāminaḥ 13132023a varjayanti sadā sūcyaṁ paradrohaṁ ca mānavāḥ 13132023c sarvabhūtasamā dāntās te narāḥ svargagāminaḥ 13132024a śaṭhapralāpād viratā viruddhaparivarjakāḥ 13132024c saumyapralāpino nityaṁ te narāḥ svargagāminaḥ 13132025a na kopād vyāharante ye vācaṁ hr̥dayadāraṇīm 13132025c sāntvaṁ vadanti kruddhāpi te narāḥ svargagāminaḥ 13132026a eṣa vāṇīkr̥to devi dharmaḥ sevyaḥ sadā naraiḥ 13132026c śubhaḥ satyaguṇo nityaṁ varjanīyā mr̥ṣā budhaiḥ 13132027 umovāca 13132027a manasā badhyate yena karmaṇā puruṣaḥ sadā 13132027c tan me brūhi mahābhāga devadeva pinākadhr̥k 13132028 maheśvara uvāca 13132028a mānaseneha dharmeṇa saṁyuktāḥ puruṣāḥ sadā 13132028c svargaṁ gacchanti kalyāṇi tan me kīrtayataḥ śr̥ṇu 13132029a duṣpraṇītena manasā duṣpraṇītatarākr̥tiḥ 13132029c badhyate mānavo yena śr̥ṇu cānyac chubhānane 13132030a araṇye vijane nyastaṁ parasvaṁ vīkṣya ye narāḥ 13132030c manasāpi na hiṁsanti te narāḥ svargagāminaḥ 13132031a grāme gr̥he vā yad dravyaṁ pārakyaṁ vijane sthitam 13132031c nābhinandanti vai nityaṁ te narāḥ svargagāminaḥ 13132032a tathaiva paradārān ye kāmavr̥ttān rahogatān 13132032c manasāpi na hiṁsanti te narāḥ svargagāminaḥ 13132033a śatruṁ mitraṁ ca ye nityaṁ tulyena manasā narāḥ 13132033c bhajanti maitrāḥ saṁgamya te narāḥ svargagāminaḥ 13132034a śrutavanto dayāvantaḥ śucayaḥ satyasaṁgarāḥ 13132034c svair arthaiḥ parisaṁtuṣṭās te narāḥ svargagāminaḥ 13132035a avairā ye tv anāyāsā maitracittaparāḥ sadā 13132035c sarvabhūtadayāvantas te narāḥ svargagāminaḥ 13132036a śraddhāvanto dayāvantaś cokṣāś cokṣajanapriyāḥ 13132036c dharmādharmavido nityaṁ te narāḥ svargagāminaḥ 13132037a śubhānām aśubhānāṁ ca karmaṇāṁ phalasaṁcaye 13132037c vipākajñāś ca ye devi te narāḥ svargagāminaḥ 13132038a nyāyopetā guṇopetā devadvijaparāḥ sadā 13132038c samatāṁ samanuprāptās te narāḥ svargagāminaḥ 13132039a śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ 13132039c svargamārgopagā bhūyaḥ kim anyac chrotum icchasi 13132040 umovāca 13132040a mahān me saṁśayaḥ kaś cin martyān prati maheśvara 13132040c tasmāt taṁ naipuṇenādya mamākhyātuṁ tvam arhasi 13132041a kenāyur labhate dīrghaṁ karmaṇā puruṣaḥ prabho 13132041c tapasā vāpi deveśa kenāyur labhate mahat 13132042a kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ 13132042c vipākaṁ karmaṇāṁ deva vaktum arhasy anindita 13132043a apare ca mahābhogā mandabhogās tathāpare 13132043c akulīnās tathā cānye kulīnāś ca tathāpare 13132044a durdarśāḥ ke cid ābhānti narāḥ kāṣṭhamayā iva 13132044c priyadarśās tathā cānye darśanād eva mānavāḥ 13132045a duṣprajñāḥ ke cid ābhānti ke cid ābhānti paṇḍitāḥ 13132045c mahāprajñās tathaivānye jñānavijñānadarśinaḥ 13132046a alpābādhās tathā ke cin mahābādhās tathāpare 13132046c dr̥śyante puruṣā deva tan me śaṁsitum arhasi 13132047 maheśvara uvāca 13132047a hanta te ’haṁ pravakṣyāmi devi karmaphalodayam 13132047c martyaloke narāḥ sarve yena svaṁ bhuñjate phalam 13132048a prāṇātipātī yo raudro daṇḍahastodyatas tathā 13132048c nityam udyatadaṇḍaś ca hanti bhūtagaṇān naraḥ 13132049a nirdayaḥ sarvabhūtānāṁ nityam udvegakārakaḥ 13132049c api kīṭapipīlānām aśaraṇyaḥ sunirghr̥ṇaḥ 13132050a evaṁbhūto naro devi nirayaṁ pratipadyate 13132050c viparītas tu dharmātmā rūpavān abhijāyate 13132051a nirayaṁ yāti hiṁsātmā yāti svargam ahiṁsakaḥ 13132051c yātanāṁ niraye raudrāṁ sa kr̥cchrāṁ labhate naraḥ 13132052a atha cen nirayāt tasmāt samuttarati karhi cit 13132052c mānuṣyaṁ labhate cāpi hīnāyus tatra jāyate 13132053a pāpena karmaṇā devi baddho hiṁsāratir naraḥ 13132053c apriyaḥ sarvabhūtānāṁ hīnāyur upajāyate 13132054a yas tu śuklābhijātīyaḥ prāṇighātavivarjakaḥ 13132054c nikṣiptadaṇḍo nirdaṇḍo na hinasti kadā cana 13132055a na ghātayati no hanti ghnantaṁ naivānumodate 13132055c sarvabhūteṣu sasneho yathātmani tathāpare 13132056a īdr̥śaḥ puruṣotkarṣo devi devatvam aśnute 13132056c upapannān sukhān bhogān upāśnāti mudā yutaḥ 13132057a atha cen mānuṣe loke kadā cid upapadyate 13132057c tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate 13132058a evaṁ dīrghāyuṣāṁ mārgaḥ suvr̥ttānāṁ sukarmaṇām 13132058c prāṇihiṁsāvimokṣeṇa brahmaṇā samudīritaḥ 13133001 umovāca 13133001a kiṁśīlāḥ kiṁsamācārāḥ puruṣāḥ kaiś ca karmabhiḥ 13133001c svargaṁ samabhipadyante saṁpradānena kena vā 13133002 maheśvara uvāca 13133002a dātā brāhmaṇasatkartā dīnāndhakr̥paṇādiṣu 13133002c bhakṣyabhojyānnapānānāṁ vāsasāṁ ca pradāyakaḥ 13133003a pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīs tathā 13133003c naityakāni ca sarvāṇi kim icchakam atīva ca 13133004a āsanaṁ śayanaṁ yānaṁ dhanaṁ ratnaṁ gr̥hāṁs tathā 13133004c sasyajātāni sarvāṇi gāḥ kṣetrāṇy atha yoṣitaḥ 13133005a supratītamanā nityaṁ yaḥ prayacchati mānavaḥ 13133005c evaṁbhūto mr̥to devi devaloke ’bhijāyate 13133006a tatroṣya suciraṁ kālaṁ bhuktvā bhogān anuttamān 13133006c sahāpsarobhir mudito ramitvā nandanādiṣu 13133007a tasmāt svargāc cyuto lokān mānuṣeṣūpajāyate 13133007c mahābhoge kule devi dhanadhānyasamācite 13133008a tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ 13133008c mahābhogo mahākośo dhanī bhavati mānavaḥ 13133009a ete devi mahābhogāḥ prāṇino dānaśīlinaḥ 13133009c brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ 13133010a apare mānavā devi pradānakr̥paṇā dvijaiḥ 13133010c yācitā na prayacchanti vidyamāne ’py abuddhayaḥ 13133011a dīnāndhakr̥paṇān dr̥ṣṭvā bhikṣukān atithīn api 13133011c yācyamānā nivartante jihvālobhasamanvitāḥ 13133012a na dhanāni na vāsāṁsi na bhogān na ca kāñcanam 13133012c na gāvo nānnavikr̥tiṁ prayacchanti kadā cana 13133013a apravr̥ttās tu ye lubdhā nāstikā dānavarjitāḥ 13133013c evaṁbhūtā narā devi nirayaṁ yānty abuddhayaḥ 13133014a te cen manuṣyatāṁ yānti yadā kālasya paryayāt 13133014c dhanarikte kule janma labhante svalpabuddhayaḥ 13133015a kṣutpipāsāparītāś ca sarvabhogabahiṣkr̥tāḥ 13133015c nirāśāḥ sarvabhogebhyo jīvanty adhamajīvikām 13133016a alpabhogakule jātā alpabhogaratā narāḥ 13133016c anena karmaṇā devi bhavanty adhanino narāḥ 13133017a apare stambhino nityaṁ māninaḥ pāpato ratāḥ 13133017c āsanārhasya ye pīṭhaṁ na prayacchanty acetasaḥ 13133018a mārgārhasya ca ye mārgaṁ na yacchanty alpabuddhayaḥ 13133018c pādyārhasya ca ye pādyaṁ na dadaty alpabuddhayaḥ 13133019a arghārhān na ca satkārair arcayanti yathāvidhi 13133019c arghyam ācamanīyaṁ vā na yacchanty alpabuddhayaḥ 13133020a guruṁ cābhigataṁ premṇā guruvan na bubhūṣate 13133020c abhimānapravr̥ttena lobhena samavasthitāḥ 13133021a saṁmānyāṁś cāvamanyante vr̥ddhān paribhavanti ca 13133021c evaṁvidhā narā devi sarve nirayagāminaḥ 13133022a te vai yadi narās tasmān nirayād uttaranti vai 13133022c varṣapūgais tato janma labhante kutsite kule 13133023a śvapākapulkasādīnāṁ kutsitānām acetasām 13133023c kuleṣu teṣu jāyante guruvr̥ddhāpacāyinaḥ 13133024a na stambhī na ca mānī yo devatādvijapūjakaḥ 13133024c lokapūjyo namaskartā praśrito madhuraṁ vadan 13133025a sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā 13133025c adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā 13133026a svāgatenaiva sarveṣāṁ bhūtānām avihiṁsakaḥ 13133026c yathārhasatkriyāpūrvam arcayann upatiṣṭhati 13133027a mārgārhāya dadan mārgaṁ guruṁ guruvad arcayan 13133027c atithipragraharatas tathābhyāgatapūjakaḥ 13133028a evaṁbhūto naro devi svargatiṁ pratipadyate 13133028c tato mānuṣatāṁ prāpya viśiṣṭakulajo bhavet 13133029a tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ 13133029c yathārhadātā cārheṣu dharmacaryāparo bhavet 13133030a saṁmataḥ sarvabhūtānāṁ sarvalokanamaskr̥taḥ 13133030c svakarmaphalam āpnoti svayam eva naraḥ sadā 13133031a udāttakulajātīya udāttābhijanaḥ sadā 13133031c eṣa dharmo mayā prokto vidhātrā svayam īritaḥ 13133032a yas tu raudrasamācāraḥ sarvasattvabhayaṁkaraḥ 13133032c hastābhyāṁ yadi vā padbhyāṁ rajjvā daṇḍena vā punaḥ 13133033a loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane 13133033c hiṁsārthaṁ nikr̥tiprajñaḥ prodvejayati caiva ha 13133034a upakrāmati jantūṁś ca udvegajananaḥ sadā 13133034c evaṁśīlasamācāro nirayaṁ pratipadyate 13133035a sa cen mānuṣatāṁ gacched yadi kālasya paryayāt 13133035c bahvābādhaparikliṣṭe so ’dhame jāyate kule 13133036a lokadveṣyo ’dhamaḥ puṁsāṁ svayaṁ karmakr̥taiḥ phalaiḥ 13133036c eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu 13133037a aparaḥ sarvabhūtāni dayāvān anupaśyati 13133037c maitradr̥ṣṭiḥ pitr̥samo nirvairo niyatendriyaḥ 13133038a nodvejayati bhūtāni na vihiṁsayate tathā 13133038c hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu 13133039a na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca 13133039c udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ 13133040a evaṁśīlasamācāraḥ svarge samupajāyate 13133040c tatrāsau bhavane divye mudā vasati devavat 13133041a sa cet karmakṣayān martyo manuṣyeṣūpajāyate 13133041c alpābādho nirītīkaḥ sa jātaḥ sukham edhate 13133042a sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ 13133042c eṣa devi satāṁ mārgo bādhā yatra na vidyate 13133043 umovāca 13133043a ime manuṣyā dr̥śyante ūhāpohaviśāradāḥ 13133043c jñānavijñānasaṁpannāḥ prajñāvanto ’rthakovidāḥ 13133043e duṣprajñāś cāpare deva jñānavijñānavarjitāḥ 13133044a kena karmavipākena prajñāvān puruṣo bhavet 13133044c alpaprajño virūpākṣa kathaṁ bhavati mānavaḥ 13133044e etaṁ me saṁśayaṁ chinddhi sarvadharmavidāṁ vara 13133045a jātyandhāś cāpare deva rogārtāś cāpare tathā 13133045c narāḥ klībāś ca dr̥śyante kāraṇaṁ brūhi tatra vai 13133046 maheśvara uvāca 13133046a brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā 13133046c paripr̥cchanty aharahaḥ kuśalākuśalaṁ tathā 13133047a varjayanty aśubhaṁ karma sevamānāḥ śubhaṁ tathā 13133047c labhante svargatiṁ nityam iha loke sukhaṁ tathā 13133048a sa cen mānuṣatāṁ yāti medhāvī tatra jāyate 13133048c śrutaṁ prajñānugaṁ cāsya kalyāṇam upajāyate 13133049a paradāreṣu ye mūḍhāś cakṣur duṣṭaṁ prayuñjate 13133049c tena duṣṭasvabhāvena jātyandhās te bhavanti ha 13133050a manasā tu praduṣṭena nagnāṁ paśyanti ye striyam 13133050c rogārtās te bhavantīha narā duṣkr̥takarmiṇaḥ 13133051a ye tu mūḍhā durācārā viyonau maithune ratāḥ 13133051c puruṣeṣu suduṣprajñāḥ klībatvam upayānti te 13133052a paśūṁś ca ye bandhayanti ye caiva gurutalpagāḥ 13133052c prakīrṇamaithunā ye ca klībā jāyanti te narāḥ 13133053 umovāca 13133053a sāvadyaṁ kiṁ nu vai karma niravadyaṁ tathaiva ca 13133053c śreyaḥ kurvann avāpnoti mānavo devasattama 13133054 maheśvara uvāca 13133054a śreyāṁsaṁ mārgam ātiṣṭhan sadā yaḥ pr̥cchate dvijān 13133054c dharmānveṣī guṇākāṅkṣī sa svargaṁ samupāśnute 13133055a yadi mānuṣatāṁ devi kadā cit sa nigacchati 13133055c medhāvī dhāraṇāyuktaḥ prājñas tatrābhijāyate 13133056a eṣa devi satāṁ dharmo mantavyo bhūtikārakaḥ 13133056c nr̥ṇāṁ hitārthāya tava mayā vai samudāhr̥taḥ 13133057 umovāca 13133057a apare svalpavijñānā dharmavidveṣiṇo narāḥ 13133057c brāhmaṇān vedaviduṣo necchanti parisarpitum 13133058a vratavanto narāḥ ke cic chraddhādamaparāyaṇāḥ 13133058c avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ 13133059a yajvānaś ca tathaivānye nirhomāś ca tathāpare 13133059c kena karmavipākena bhavantīha vadasva me 13133060 maheśvara uvāca 13133060a āgamāl lokadharmāṇāṁ maryādāḥ pūrvanirmitāḥ 13133060c prāmāṇyenānuvartante dr̥śyante hi dr̥ḍhavratāḥ 13133061a adharmaṁ dharmam ity āhur ye ca mohavaśaṁ gatāḥ 13133061c avratā naṣṭamaryādās te proktā brahmarākṣasāḥ 13133062a te cet kālakr̥todyogāt saṁbhavantīha mānuṣāḥ 13133062c nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ 13133063a eṣa devi mayā sarvaḥ saṁśayacchedanāya te 13133063c kuśalākuśalo nr̥̄ṇāṁ vyākhyāto dharmasāgaraḥ 13134001 maheśvara uvāca 13134001a parāvarajñe dharmajñe tapovananivāsini 13134001c sādhvi subhru sukeśānte himavatparvatātmaje 13134002a dakṣe śamadamopete nirmame dharmacāriṇi 13134002c pr̥cchāmi tvāṁ varārohe pr̥ṣṭā vada mamepsitam 13134003a sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī 13134003c mārtaṇḍajasya dhūmorṇā r̥ddhir vaiśravaṇasya ca 13134004a varuṇasya tato gaurī sūryasya ca suvarcalā 13134004c rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ 13134005a aditiḥ kaśyapasyātha sarvās tāḥ patidevatāḥ 13134005c pr̥ṣṭāś copāsitāś caiva tās tvayā devi nityaśaḥ 13134006a tena tvāṁ paripr̥cchāmi dharmajñe dharmavādini 13134006c strīdharmaṁ śrotum icchāmi tvayodāhr̥tam āditaḥ 13134007a sahadharmacarī me tvaṁ samaśīlā samavratā 13134007c samānasāravīryā ca tapas tīvraṁ kr̥taṁ ca te 13134007e tvayā hy ukto viśeṣeṇa pramāṇatvam upaiṣyati 13134008a striyaś caiva viśeṣeṇa strījanasya gatiḥ sadā 13134008c gaur gāṁ gacchati suśroṇi lokeṣv eṣā sthitiḥ sadā 13134009a mama cārdhaṁ śarīrasya mama cārdhād viniḥsr̥tā 13134009c surakāryakarī ca tvaṁ lokasaṁtānakāriṇī 13134010a tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe 13134010c tasmād aśeṣato brūhi strīdharmaṁ vistareṇa me 13134011 umovāca 13134011a bhagavan sarvabhūteśa bhūtabhavyabhavodbhava 13134011c tvatprabhāvād iyaṁ deva vāk caiva pratibhāti me 13134012a imās tu nadyo deveśa sarvatīrthodakair yutāḥ 13134012c upasparśanahetos tvā samīpasthā upāsate 13134013a etābhiḥ saha saṁmantrya pravakṣyāmy anupūrvaśaḥ 13134013c prabhavan yo ’nahaṁvādī sa vai puruṣa ucyate 13134014a strī ca bhūteśa satataṁ striyam evānudhāvati 13134014c mayā saṁmānitāś caiva bhaviṣyanti saridvarāḥ 13134015a eṣā sarasvatī puṇyā nadīnām uttamā nadī 13134015c prathamā sarvasaritāṁ nadī sāgaragāminī 13134016a vipāśā ca vitastā ca candrabhāgā irāvatī 13134016c śatadrur devikā sindhuḥ kauśikī gomatī tathā 13134017a tathā devanadī ceyaṁ sarvatīrthābhisaṁvr̥tā 13134017c gaganād gāṁ gatā devī gaṅgā sarvasaridvarā 13134018a ity uktvā devadevasya patnī dharmabhr̥tāṁ varā 13134018c smitapūrvam ivābhāṣya sarvās tāḥ saritas tadā 13134019a apr̥cchad devamahiṣī strīdharmaṁ dharmavatsalā 13134019c strīdharmakuśalās tā vai gaṅgādyāḥ saritāṁ varāḥ 13134020a ayaṁ bhagavatā dattaḥ praśnaḥ strīdharmasaṁśritaḥ 13134020c taṁ tu saṁmantrya yuṣmābhir vaktum icchāmi śaṁkare 13134021a na caikasādhyaṁ paśyāmi vijñānaṁ bhuvi kasya cit 13134021c divi vā sāgaragamās tena vo mānayāmy aham 13134022 bhīṣma uvāca 13134022a evaṁ sarvāḥ saricchreṣṭhāḥ pr̥ṣṭāḥ puṇyatamāḥ śivāḥ 13134022c tato devanadī gaṅgā niyuktā pratipūjya tām 13134023a bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā 13134023c śailarājasutāṁ devīṁ puṇyā pāpāpahāṁ śivām 13134024a buddhyā vinayasaṁpannā sarvajñānaviśāradā 13134024c sasmitaṁ bahubuddhyāḍhyā gaṅgā vacanam abravīt 13134025a dhanyāḥ smo ’nugr̥hītāḥ smo devi dharmaparāyaṇā 13134025c yā tvaṁ sarvajaganmānyā nadīr mānayase ’naghe 13134026a prabhavan pr̥cchate yo hi saṁmānayati vā punaḥ 13134026c nūnaṁ janam aduṣṭātmā paṇḍitākhyāṁ sa gacchati 13134027a jñānavijñānasaṁpannān ūhāpohaviśāradān 13134027c pravaktr̥̄n pr̥cchate yo ’nyān sa vai nā padam arcchati 13134028a anyathā bahubuddhyāḍhyo vākyaṁ vadati saṁsadi 13134028c anyathaiva hy ahaṁmānī durbalaṁ vadate vacaḥ 13134029a divyajñāne divi śreṣṭhe divyapuṇye sadotthite 13134029c tvam evārhasi no devi strīdharmam anuśāsitum 13134030 bhīṣma uvāca 13134030a tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ 13134030c prāha sarvam aśeṣeṇa strīdharmaṁ surasundarī 13134031a strīdharmo māṁ prati yathā pratibhāti yathāvidhi 13134031c tam ahaṁ kīrtayiṣyāmi tathaiva prathito bhavet 13134032a strīdharmaḥ pūrva evāyaṁ vivāhe bandhubhiḥ kr̥taḥ 13134032c sahadharmacarī bhartur bhavaty agnisamīpataḥ 13134033a susvabhāvā suvacanā suvr̥ttā sukhadarśanā 13134033c ananyacittā sumukhī bhartuḥ sā dharmacāriṇī 13134034a sā bhaved dharmaparamā sā bhaved dharmabhāginī 13134034c devavat satataṁ sādhvī yā bhartāraṁ prapaśyati 13134035a śuśrūṣāṁ paricāraṁ ca devavad yā karoti ca 13134035c nānyabhāvā hy avimanāḥ suvratā sukhadarśanā 13134036a putravaktram ivābhīkṣṇaṁ bhartur vadanam īkṣate 13134036c yā sādhvī niyatācārā sā bhaved dharmacāriṇī 13134037a śrutvā daṁpatidharmaṁ vai sahadharmakr̥taṁ śubham 13134037c ananyacittā sumukhī bhartuḥ sā dharmacāriṇī 13134038a paruṣāṇy api coktā yā dr̥ṣṭā vā krūracakṣuṣā 13134038c suprasannamukhī bhartur yā nārī sā pativratā 13134039a na candrasūryau na taruṁ puṁnāmno yā nirīkṣate 13134039c bhartr̥varjaṁ varārohā sā bhaved dharmacāriṇī 13134040a daridraṁ vyādhitaṁ dīnam adhvanā parikarśitam 13134040c patiṁ putram ivopāste sā nārī dharmabhāginī 13134041a yā nārī prayatā dakṣā yā nārī putriṇī bhavet 13134041c patipriyā patiprāṇā sā nārī dharmabhāginī 13134042a śuśrūṣāṁ paricaryāṁ ca karoty avimanāḥ sadā 13134042c supratītā vinītā ca sā nārī dharmabhāginī 13134043a na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā 13134043c spr̥hā yasyā yathā patyau sā nārī dharmabhāginī 13134044a kalyotthānaratā nityaṁ guruśuśrūṣaṇe ratā 13134044c susaṁmr̥ṣṭakṣayā caiva gośakr̥tkr̥talepanā 13134045a agnikāryaparā nityaṁ sadā puṣpabalipradā 13134045c devatātithibhr̥tyānāṁ nirupya patinā saha 13134046a śeṣānnam upabhuñjānā yathānyāyaṁ yathāvidhi 13134046c tuṣṭapuṣṭajanā nityaṁ nārī dharmeṇa yujyate 13134047a śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā 13134047c mātāpitr̥parā nityaṁ yā nārī sā tapodhanā 13134048a brāhmaṇān durbalānāthān dīnāndhakr̥paṇāṁs tathā 13134048c bibharty annena yā nārī sā pativratabhāginī 13134049a vrataṁ carati yā nityaṁ duścaraṁ laghusattvayā 13134049c paticittā patihitā sā pativratabhāginī 13134050a puṇyam etat tapaś caiva svargaś caiṣa sanātanaḥ 13134050c yā nārī bhartr̥paramā bhaved bhartr̥vratā śivā 13134051a patir hi devo nārīṇāṁ patir bandhuḥ patir gatiḥ 13134051c patyā samā gatir nāsti daivataṁ vā yathā patiḥ 13134052a patiprasādaḥ svargo vā tulyo nāryā na vā bhavet 13134052c ahaṁ svargaṁ na hīccheyaṁ tvayy aprīte maheśvara 13134053a yady akāryam adharmaṁ vā yadi vā prāṇanāśanam 13134053c patir brūyād daridro vā vyādhito vā kathaṁ cana 13134054a āpanno ripusaṁstho vā brahmaśāpārdito ’pi vā 13134054c āpaddharmān anuprekṣya tat kāryam aviśaṅkayā 13134055a eṣa deva mayā proktaḥ strīdharmo vacanāt tava 13134055c yā tv evaṁbhāvinī nārī sā bhaved dharmabhāginī 13134056 bhīṣma uvāca 13134056a ity uktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām 13134056c lokān visarjayām āsa sarvair anucaraiḥ saha 13134057a tato yayur bhūtagaṇāḥ saritaś ca yathāgatam 13134057c gandharvāpsarasaś caiva praṇamya śirasā bhavam 13135001 vaiśaṁpāyana uvāca 13135001a śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ 13135001c yudhiṣṭhiraḥ śāṁtanavaṁ punar evābhyabhāṣata 13135002a kim ekaṁ daivataṁ loke kiṁ vāpy ekaṁ parāyaṇam 13135002c stuvantaḥ kaṁ kam arcantaḥ prāpnuyur mānavāḥ śubham 13135003a ko dharmaḥ sarvadharmāṇāṁ bhavataḥ paramo mataḥ 13135003c kiṁ japan mucyate jantur janmasaṁsārabandhanāt 13135004 bhīṣma uvāca 13135004a jagatprabhuṁ devadevam anantaṁ puruṣottamam 13135004c stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ 13135005a tam eva cārcayan nityaṁ bhaktyā puruṣam avyayam 13135005c dhyāyan stuvan namasyaṁś ca yajamānas tam eva ca 13135006a anādinidhanaṁ viṣṇuṁ sarvalokamaheśvaram 13135006c lokādhyakṣaṁ stuvan nityaṁ sarvaduḥkhātigo bhavet 13135007a brahmaṇyaṁ sarvadharmajñaṁ lokānāṁ kīrtivardhanam 13135007c lokanāthaṁ mahad bhūtaṁ sarvabhūtabhavodbhavam 13135008a eṣa me sarvadharmāṇāṁ dharmo ’dhikatamo mataḥ 13135008c yad bhaktyā puṇḍarīkākṣaṁ stavair arcen naraḥ sadā 13135009a paramaṁ yo mahat tejaḥ paramaṁ yo mahat tapaḥ 13135009c paramaṁ yo mahad brahma paramaṁ yaḥ parāyaṇam 13135010a pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam 13135010c daivataṁ devatānāṁ ca bhūtānāṁ yo ’vyayaḥ pitā 13135011a yataḥ sarvāṇi bhūtāni bhavanty ādiyugāgame 13135011c yasmiṁś ca pralayaṁ yānti punar eva yugakṣaye 13135012a tasya lokapradhānasya jagannāthasya bhūpate 13135012c viṣṇor nāmasahasraṁ me śr̥ṇu pāpabhayāpaham 13135013a yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ 13135013c r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye 13135014a viśvaṁ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ 13135014c bhūtakr̥d bhūtabhr̥d bhāvo bhūtātmā bhūtabhāvanaḥ 13135015a pūtātmā paramātmā ca muktānāṁ paramā gatiḥ 13135015c avyayaḥ puruṣaḥ sākṣī kṣetrajño ’kṣara eva ca 13135016a yogo yogavidāṁ netā pradhānapuruṣeśvaraḥ 13135016c nārasiṁhavapuḥ śrīmān keśavaḥ puruṣottamaḥ 13135017a sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ 13135017c saṁbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ 13135018a svayaṁbhūḥ śaṁbhur ādityaḥ puṣkarākṣo mahāsvanaḥ 13135018c anādinidhano dhātā vidhātā dhātur uttamaḥ 13135019a aprameyo hr̥ṣīkeśaḥ padmanābho ’maraprabhuḥ 13135019c viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ 13135020a agrāhyaḥ śāśvataḥ kr̥ṣṇo lohitākṣaḥ pratardanaḥ 13135020c prabhūtas trikakubdhāma pavitraṁ maṅgalaṁ param 13135021a īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ 13135021c hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ 13135022a īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ 13135022c anuttamo durādharṣaḥ kr̥tajñaḥ kr̥tir ātmavān 13135023a sureśaḥ śaraṇaṁ śarma viśvaretāḥ prajābhavaḥ 13135023c ahaḥ saṁvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ 13135024a ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ 13135024c vr̥ṣākapir ameyātmā sarvayogaviniḥsr̥taḥ 13135025a vasur vasumanāḥ satyaḥ samātmā saṁmitaḥ samaḥ 13135025c amoghaḥ puṇḍarīkākṣo vr̥ṣakarmā vr̥ṣākr̥tiḥ 13135026a rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ 13135026c amr̥taḥ śāśvataḥ sthāṇur varāroho mahātapāḥ 13135027a sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ 13135027c vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ 13135028a lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kr̥tākr̥taḥ 13135028c caturātmā caturvyūhaś caturdaṁṣṭraś caturbhujaḥ 13135029a bhrājiṣṇur bhojanaṁ bhoktā sahiṣṇur jagadādijaḥ 13135029c anagho vijayo jetā viśvayoniḥ punarvasuḥ 13135030a upendro vāmanaḥ prāṁśur amoghaḥ śucir ūrjitaḥ 13135030c atīndraḥ saṁgrahaḥ sargo dhr̥tātmā niyamo yamaḥ 13135031a vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ 13135031c atīndriyo mahāmāyo mahotsāho mahābalaḥ 13135032a mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ 13135032c anirdeśyavapuḥ śrīmān ameyātmā mahādridhr̥k 13135033a maheṣvāso mahībhartā śrīnivāsaḥ satāṁ gatiḥ 13135033c aniruddhaḥ surānando govindo govidāṁ patiḥ 13135034a marīcir damano haṁsaḥ suparṇo bhujagottamaḥ 13135034c hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ 13135035a amr̥tyuḥ sarvadr̥k siṁhaḥ saṁdhātā saṁdhimān sthiraḥ 13135035c ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā 13135036a gurur gurutamo dhāma satyaḥ satyaparākramaḥ 13135036c nimiṣo ’nimiṣaḥ sragvī vācaspatir udāradhīḥ 13135037a agraṇīr grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ 13135037c sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt 13135038a āvartano nivr̥ttātmā saṁvr̥taḥ saṁpramardanaḥ 13135038c ahaḥ saṁvartako vahnir anilo dharaṇīdharaḥ 13135039a suprasādaḥ prasannātmā viśvadhr̥g viśvabhug vibhuḥ 13135039c satkartā satkr̥taḥ sādhur jahnur nārāyaṇo naraḥ 13135040a asaṁkhyeyo ’prameyātmā viśiṣṭaḥ śiṣṭakr̥c chuciḥ 13135040c siddhārthaḥ siddhasaṁkalpaḥ siddhidaḥ siddhisādhanaḥ 13135041a vr̥ṣāhī vr̥ṣabho viṣṇur vr̥ṣaparvā vr̥ṣodaraḥ 13135041c vardhano vardhamānaś ca viviktaḥ śrutisāgaraḥ 13135042a subhujo durdharo vāgmī mahendro vasudo vasuḥ 13135042c naikarūpo br̥hadrūpaḥ śipiviṣṭaḥ prakāśanaḥ 13135043a ojas tejo dyutidharaḥ prakāśātmā pratāpanaḥ 13135043c r̥ddhaḥ spaṣṭākṣaro mantraś candrāṁśur bhāskaradyutiḥ 13135044a amr̥tāṁśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ 13135044c auṣadhaṁ jagataḥ setuḥ satyadharmaparākramaḥ 13135045a bhūtabhavyabhavannāthaḥ pavanaḥ pāvano ’nilaḥ 13135045c kāmahā kāmakr̥t kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ 13135046a yugādikr̥d yugāvarto naikamāyo mahāśanaḥ 13135046c adr̥śyo vyaktarūpaś ca sahasrajid anantajit 13135047a iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vr̥ṣaḥ 13135047c krodhahā krodhakr̥t kartā viśvabāhur mahīdharaḥ 13135048a acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ 13135048c apāṁ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ 13135049a skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ 13135049c vāsudevo br̥hadbhānur ādidevaḥ puraṁdaraḥ 13135050a aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ 13135050c anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ 13135051a padmanābho ’ravindākṣaḥ padmagarbhaḥ śarīrabhr̥t 13135051c maharddhir r̥ddho vr̥ddhātmā mahākṣo garuḍadhvajaḥ 13135052a atulaḥ śarabho bhīmaḥ samayajño havir hariḥ 13135052c sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiṁjayaḥ 13135053a vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ 13135053c mahīdharo mahābhāgo vegavān amitāśanaḥ 13135054a udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ 13135054c karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ 13135055a vyavasāyo vyavasthānaḥ saṁsthānaḥ sthānado dhruvaḥ 13135055c pararddhiḥ paramaḥ spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ 13135056a rāmo virāmo virato mārgo neyo nayo ’nayaḥ 13135056c vīraḥ śaktimatāṁ śreṣṭho dharmo dharmavid uttamaḥ 13135057a vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ 13135057c hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ 13135058a r̥tuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ 13135058c ugraḥ saṁvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ 13135059a vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṁ bījam avyayam 13135059c artho ’nartho mahākośo mahābhogo mahādhanaḥ 13135060a anirviṇṇaḥ sthaviṣṭho bhūr dharmayūpo mahāmakhaḥ 13135060c nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ 13135061a yajña ijyo mahejyaś ca kratuḥ satraṁ satāṁ gatiḥ 13135061c sarvadarśī vimuktātmā sarvajño jñānam uttamam 13135062a suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhr̥t 13135062c manoharo jitakrodho vīrabāhur vidāraṇaḥ 13135063a svāpanaḥ svavaśo vyāpī naikātmā naikakarmakr̥t 13135063c vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ 13135064a dharmagub dharmakr̥d dharmī sad asat kṣaram akṣaram 13135064c avijñātā sahasrāṁśur vidhātā kr̥talakṣaṇaḥ 13135065a gabhastinemiḥ sattvasthaḥ siṁho bhūtamaheśvaraḥ 13135065c ādidevo mahādevo deveśo devabhr̥d guruḥ 13135066a uttaro gopatir goptā jñānagamyaḥ purātanaḥ 13135066c śarīrabhūtabhr̥d bhoktā kapīndro bhūridakṣiṇaḥ 13135067a somapo ’mr̥tapaḥ somaḥ purujit purusattamaḥ 13135067c vinayo jayaḥ satyasaṁdho dāśārhaḥ sātvatāṁ patiḥ 13135068a jīvo vinayitā sākṣī mukundo ’mitavikramaḥ 13135068c ambhonidhir anantātmā mahodadhiśayo ’ntakaḥ 13135069a ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ 13135069c ānando nandano nandaḥ satyadharmā trivikramaḥ 13135070a maharṣiḥ kapilācāryaḥ kr̥tajño medinīpatiḥ 13135070c tripadas tridaśādhyakṣo mahāśr̥ṅgaḥ kr̥tāntakr̥t 13135071a mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī 13135071c guhyo gabhīro gahano guptaś cakragadādharaḥ 13135072a vedhāḥ svāṅgo ’jitaḥ kr̥ṣṇo dr̥ḍhaḥ saṁkarṣaṇo ’cyutaḥ 13135072c varuṇo vāruṇo vr̥kṣaḥ puṣkarākṣo mahāmanāḥ 13135073a bhagavān bhagahā nandī vanamālī halāyudhaḥ 13135073c ādityo jyotir ādityaḥ sahiṣṇur gatisattamaḥ 13135074a sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ 13135074c divaḥspr̥k sarvadr̥g vyāso vācaspatir ayonijaḥ 13135075a trisāmā sāmagaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak 13135075c saṁnyāsakr̥c chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam 13135076a śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ 13135076c gohito gopatir goptā vr̥ṣabhākṣo vr̥ṣapriyaḥ 13135077a anivartī nivr̥ttātmā saṁkṣeptā kṣemakr̥c chivaḥ 13135077c śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁ varaḥ 13135078a śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ 13135078c śrīdharaḥ śrīkaraḥ śreyaḥ śrīmām̐l lokatrayāśrayaḥ 13135079a svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ 13135079c vijitātmā vidheyātmā satkīrtiś chinnasaṁśayaḥ 13135080a udīrṇaḥ sarvataścakṣur anīśaḥ śāśvataḥ sthiraḥ 13135080c bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ 13135081a arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ 13135081c aniruddho ’pratirathaḥ pradyumno ’mitavikramaḥ 13135082a kālaneminihā vīraḥ śūraḥ śaurir janeśvaraḥ 13135082c trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ 13135083a kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ 13135083c anirdeśyavapur viṣṇur vīro ’nanto dhanaṁjayaḥ 13135084a brahmaṇyo brahmakr̥d brahmā brahma brahmavivardhanaḥ 13135084c brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ 13135085a mahākramo mahākarmā mahātejā mahoragaḥ 13135085c mahākratur mahāyajvā mahāyajño mahāhaviḥ 13135086a stavyaḥ stavapriyaḥ stotraṁ stutiḥ stotā raṇapriyaḥ 13135086c pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmayaḥ 13135087a manojavas tīrthakaro vasuretā vasupradaḥ 13135087c vasuprado vāsudevo vasur vasumanā haviḥ 13135088a sadgatiḥ satkr̥tiḥ sattā sadbhūtiḥ satparāyaṇaḥ 13135088c śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ 13135089a bhūtāvāso vāsudevo sarvāsunilayo ’nalaḥ 13135089c darpahā darpado dr̥pto durdharo ’thāparājitaḥ 13135090a viśvamūrtir mahāmūrtir dīptamūrtir amūrtimān 13135090c anekamūrtir avyaktaḥ śatamūrtiḥ śatānanaḥ 13135091a eko naikaḥ savaḥ kaḥ kiṁ yat tat padam anuttamam 13135091c lokabandhur lokanātho mādhavo bhaktavatsalaḥ 13135092a suvarṇavarṇo hemāṅgo varāṅgaś candanāṅgadī 13135092c vīrahā viṣamaḥ śūnyo ghr̥tāśīr acalaś calaḥ 13135093a amānī mānado mānyo lokasvāmī trilokadhr̥k 13135093c sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ 13135094a tejo vr̥ṣo dyutidharaḥ sarvaśastrabhr̥tāṁ varaḥ 13135094c pragraho nigraho ’vyagro naikaśr̥ṅgo gadāgrajaḥ 13135095a caturmūrtiś caturbāhuś caturvyūhaś caturgatiḥ 13135095c caturātmā caturbhāvaś caturvedavid ekapāt 13135096a samāvarto nivr̥ttātmā durjayo duratikramaḥ 13135096c durlabho durgamo durgo durāvāso durārihā 13135097a śubhāṅgo lokasāraṅgaḥ sutantus tantuvardhanaḥ 13135097c indrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ 13135098a udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ 13135098c arko vājasanaḥ śr̥ṅgī jayantaḥ sarvavij jayī 13135099a suvarṇabindur akṣobhyaḥ sarvavāg īśvareśvaraḥ 13135099c mahāhrado mahāgarto mahābhūto mahānidhiḥ 13135100a kumudaḥ kuṁdaraḥ kundaḥ parjanyaḥ pavano ’nilaḥ 13135100c amr̥tāṁśo ’mr̥tavapuḥ sarvajñaḥ sarvatomukhaḥ 13135101a sulabhaḥ suvrataḥ siddhaḥ śatrujic chatrutāpanaḥ 13135101c nyagrodhodumbaro ’śvatthaś cāṇūrāndhraniṣūdanaḥ 13135102a sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ 13135102c amūrtir anagho ’cintyo bhayakr̥d bhayanāśanaḥ 13135103a aṇur br̥hat kr̥śaḥ sthūlo guṇabhr̥n nirguṇo mahān 13135103c adhr̥taḥ svadhr̥taḥ svāsyaḥ prāgvaṁśo vaṁśavardhanaḥ 13135104a bhārabhr̥t kathito yogī yogīśaḥ sarvakāmadaḥ 13135104c āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ 13135105a dhanurdharo dhanurvedo daṇḍo damayitā damaḥ 13135105c aparājitaḥ sarvasaho niyantā niyamo yamaḥ 13135106a sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ 13135106c abhiprāyaḥ priyārho ’rhaḥ priyakr̥t prītivardhanaḥ 13135107a vihāyasagatir jyotiḥ surucir hutabhug vibhuḥ 13135107c ravir virocanaḥ sūryaḥ savitā ravilocanaḥ 13135108a ananto hutabhug bhoktā sukhado naikado ’grajaḥ 13135108c anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutam 13135109a sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ 13135109c svastidaḥ svastikr̥t svasti svastibhuk svastidakṣiṇaḥ 13135110a araudraḥ kuṇḍalī cakrī vikramy ūrjitaśāsanaḥ 13135110c śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ 13135111a akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṁ varaḥ 13135111c vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ 13135112a uttāraṇo duṣkr̥tihā puṇyo duḥsvapnanāśanaḥ 13135112c vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ 13135113a anantarūpo ’nantaśrīr jitamanyur bhayāpahaḥ 13135113c caturasro gabhīrātmā vidiśo vyādiśo diśaḥ 13135114a anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ 13135114c janano janajanmādir bhīmo bhīmaparākramaḥ 13135115a ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ 13135115c ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ 13135116a pramāṇaṁ prāṇanilayaḥ prāṇakr̥t prāṇajīvanaḥ 13135116c tattvaṁ tattvavid ekātmā janmamr̥tyujarātigaḥ 13135117a bhūr bhuvaḥ svas tarus tāraḥ savitā prapitāmahaḥ 13135117c yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ 13135118a yajñabhr̥d yajñakr̥d yajñī yajñabhug yajñasādhanaḥ 13135118c yajñāntakr̥d yajñaguhyam annam annāda eva ca 13135119a ātmayoniḥ svayaṁjāto vaikhānaḥ sāmagāyanaḥ 13135119c devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ 13135120a śaṅkhabhr̥n nandakī cakrī śārṅgadhanvā gadādharaḥ 13135120c rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudhaḥ 13135121a itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ 13135121c nāmnāṁ sahasraṁ divyānām aśeṣeṇa prakīrtitam 13135122a ya idaṁ śr̥ṇuyān nityaṁ yaś cāpi parikīrtayet 13135122c nāśubhaṁ prāpnuyāt kiṁ cit so ’mutreha ca mānavaḥ 13135123a vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet 13135123c vaiśyo dhanasamr̥ddhaḥ syāc chūdraḥ sukham avāpnuyāt 13135124a dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt 13135124c kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ 13135125a bhaktimān yaḥ sadotthāya śucis tadgatamānasaḥ 13135125c sahasraṁ vāsudevasya nāmnām etat prakīrtayet 13135126a yaśaḥ prāpnoti vipulaṁ jñātiprādhānyam eva ca 13135126c acalāṁ śriyam āpnoti śreyaś cāpnoty anuttamam 13135127a na bhayaṁ kva cid āpnoti vīryaṁ tejaś ca vindati 13135127c bhavaty arogo dyutimān balarūpaguṇānvitaḥ 13135128a rogārto mucyate rogād baddho mucyeta bandhanāt 13135128c bhayān mucyeta bhītaś ca mucyetāpanna āpadaḥ 13135129a durgāṇy atitaraty āśu puruṣaḥ puruṣottamam 13135129c stuvan nāmasahasreṇa nityaṁ bhaktisamanvitaḥ 13135130a vāsudevāśrayo martyo vāsudevaparāyaṇaḥ 13135130c sarvapāpaviśuddhātmā yāti brahma sanātanam 13135131a na vāsudevabhaktānām aśubhaṁ vidyate kva cit 13135131c janmamr̥tyujarāvyādhibhayaṁ vāpy upajāyate 13135132a imaṁ stavam adhīyānaḥ śraddhābhaktisamanvitaḥ 13135132c yujyetātmasukhakṣāntiśrīdhr̥tismr̥tikīrtibhiḥ 13135133a na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ 13135133c bhavanti kr̥tapuṇyānāṁ bhaktānāṁ puruṣottame 13135134a dyauḥ sacandrārkanakṣatrā khaṁ diśo bhūr mahodadhiḥ 13135134c vāsudevasya vīryeṇa vidhr̥tāni mahātmanaḥ 13135135a sasurāsuragandharvaṁ sayakṣoragarākṣasam 13135135c jagad vaśe vartatedaṁ kr̥ṣṇasya sacarācaram 13135136a indriyāṇi mano buddhiḥ sattvaṁ tejo balaṁ dhr̥tiḥ 13135136c vāsudevātmakāny āhuḥ kṣetraṁ kṣetrajña eva ca 13135137a sarvāgamānām ācāraḥ prathamaṁ parikalpyate 13135137c ācāraprabhavo dharmo dharmasya prabhur acyutaḥ 13135138a r̥ṣayaḥ pitaro devā mahābhūtāni dhātavaḥ 13135138c jaṅgamājaṅgamaṁ cedaṁ jagan nārāyaṇodbhavam 13135139a yogo jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpāni karma ca 13135139c vedāḥ śāstrāṇi vijñānam etat sarvaṁ janārdanāt 13135140a eko viṣṇur mahad bhūtaṁ pr̥thag bhūtāny anekaśaḥ 13135140c trīm̐l lokān vyāpya bhūtātmā bhuṅkte viśvabhug avyayaḥ 13135141a imaṁ stavaṁ bhagavato viṣṇor vyāsena kīrtitam 13135141c paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṁ sukhāni ca 13135142a viśveśvaram ajaṁ devaṁ jagataḥ prabhavāpyayam 13135142c bhajanti ye puṣkarākṣaṁ na te yānti parābhavam 13136001 yudhiṣṭhira uvāca 13136001a ke pūjyāḥ ke namaskāryāḥ kathaṁ varteta keṣu ca 13136001c kimācāraḥ kīdr̥śeṣu pitāmaha na riṣyate 13136002 bhīṣma uvāca 13136002a brāhmaṇānāṁ paribhavaḥ sādayed api devatāḥ 13136002c brāhmaṇānāṁ namaskartā yudhiṣṭhira na riṣyate 13136003a te pūjyās te namaskāryā vartethās teṣu putravat 13136003c te hi lokān imān sarvān dhārayanti manīṣiṇaḥ 13136004a brāhmaṇāḥ sarvalokānāṁ mahānto dharmasetavaḥ 13136004c dhanatyāgābhirāmāś ca vāksaṁyamaratāś ca ye 13136005a ramaṇīyāś ca bhūtānāṁ nidhānaṁ ca dhr̥tavratāḥ 13136005c praṇetāraś ca lokānāṁ śāstrāṇāṁ ca yaśasvinaḥ 13136006a tapo yeṣāṁ dhanaṁ nityaṁ vāk caiva vipulaṁ balam 13136006c prabhavaś cāpi dharmāṇāṁ dharmajñāḥ sūkṣmadarśinaḥ 13136007a dharmakāmāḥ sthitā dharme sukr̥tair dharmasetavaḥ 13136007c yān upāśritya jīvanti prajāḥ sarvāś caturvidhāḥ 13136008a panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ 13136008c pitr̥paitāmahīṁ gurvīm udvahanti dhuraṁ sadā 13136009a dhuri ye nāvasīdanti viṣame sadgavā iva 13136009c pitr̥devātithimukhā havyakavyāgrabhojinaḥ 13136010a bhojanād eva ye lokāṁs trāyante mahato bhayāt 13136010c dīpāḥ sarvasya lokasya cakṣuś cakṣuṣmatām api 13136011a sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ 13136011c gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ 13136012a ādimadhyāvasānānāṁ jñātāraś chinnasaṁśayāḥ 13136012c parāvaraviśeṣajñā gantāraḥ paramāṁ gatim 13136013a vimuktā dhutapāpmāno nirdvaṁdvā niṣparigrahāḥ 13136013c mānārhā mānitā nityaṁ jñānavidbhir mahātmabhiḥ 13136014a candane malapaṅke ca bhojane ’bhojane samāḥ 13136014c samaṁ yeṣāṁ dukūlaṁ ca śāṇakṣaumājināni ca 13136015a tiṣṭheyur apy abhuñjānā bahūni divasāny api 13136015c śoṣayeyuś ca gātrāṇi svādhyāyaiḥ saṁyatendriyāḥ 13136016a adaivaṁ daivataṁ kuryur daivataṁ cāpy adaivatam 13136016c lokān anyān sr̥jeyuś ca lokapālāṁś ca kopitāḥ 13136017a apeyaḥ sāgaro yeṣām abhiśāpān mahātmanām 13136017c yeṣāṁ kopāgnir adyāpi daṇḍake nopaśāmyati 13136018a devānām api ye devāḥ kāraṇaṁ kāraṇasya ca 13136018c pramāṇasya pramāṇaṁ ca kas tān abhibhaved budhaḥ 13136019a yeṣāṁ vr̥ddhaś ca bālaś ca sarvaḥ saṁmānam arhati 13136019c tapovidyāviśeṣāt tu mānayanti parasparam 13136020a avidvān brāhmaṇo devaḥ pātraṁ vai pāvanaṁ mahat 13136020c vidvān bhūyastaro devaḥ pūrṇasāgarasaṁnibhaḥ 13136021a avidvāṁś caiva vidvāṁś ca brāhmaṇo daivataṁ mahat 13136021c praṇītaś cāpraṇītaś ca yathāgnir daivataṁ mahat 13136022a śmaśāne hy api tejasvī pāvako naiva duṣyati 13136022c havir yajñeṣu ca vahan bhūya evābhiśobhate 13136023a evaṁ yady apy aniṣṭeṣu vartate sarvakarmasu 13136023c sarvathā brāhmaṇo mānyo daivataṁ viddhi tat param 13137001 yudhiṣṭhira uvāca 13137001a kāṁ tu brāhmaṇapūjāyāṁ vyuṣṭiṁ dr̥ṣṭvā janādhipa 13137001c kaṁ vā karmodayaṁ matvā tān arcasi mahāmate 13137002 bhīṣma uvāca 13137002a atrāpy udāharantīmam itihāsaṁ purātanam 13137002c pavanasya ca saṁvādam arjunasya ca bhārata 13137003a sahasrabhujabhr̥c chrīmān kārtavīryo ’bhavat prabhuḥ 13137003c asya lokasya sarvasya māhiṣmatyāṁ mahābalaḥ 13137004a sa tu ratnākaravatīṁ sadvīpāṁ sāgarāmbarām 13137004c śaśāsa sarvāṁ pr̥thivīṁ haihayaḥ satyavikramaḥ 13137005a svavittaṁ tena dattaṁ tu dattātreyāya kāraṇe 13137005c kṣatradharmaṁ puraskr̥tya vinayaṁ śrutam eva ca 13137006a ārādhayām āsa ca taṁ kr̥tavīryātmajo munim 13137006c nyamantrayata saṁhr̥ṣṭaḥ sa dvijaś ca varais tribhiḥ 13137007a sa varaiś chanditas tena nr̥po vacanam abravīt 13137007c sahasrabāhur bhūyāṁ vai camūmadhye gr̥he ’nyathā 13137008a mama bāhusahasraṁ tu paśyantāṁ sainikā raṇe 13137008c vikrameṇa mahīṁ kr̥tsnāṁ jayeyaṁ vipulavrata 13137008e tāṁ ca dharmeṇa saṁprāpya pālayeyam atandritaḥ 13137009a caturthaṁ tu varaṁ yāce tvām ahaṁ dvijasattama 13137009c taṁ mamānugrahakr̥te dātum arhasy anindita 13137009e anuśāsantu māṁ santo mithyāvr̥ttaṁ tadāśrayam 13137010a ity uktaḥ sa dvijaḥ prāha tathāstv iti narādhipam 13137010c evaṁ samabhavaṁs tasya varās te dīptatejasaḥ 13137011a tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ 13137011c abravīd vīryasaṁmohāt ko nv asti sadr̥śo mayā 13137011e vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā 13137012a tadvākyānte cāntarikṣe vāg uvācāśarīriṇī 13137012c na tvaṁ mūḍha vijānīṣe brāhmaṇaṁ kṣatriyād varam 13137012e sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ 13137013 arjuna uvāca 13137013a kuryāṁ bhūtāni tuṣṭo ’haṁ kruddho nāśaṁ tathā naye 13137013c karmaṇā manasā vācā na matto ’sti varo dvijaḥ 13137014a pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ 13137014c tvayoktau yau tu tau hetū viśeṣas tv atra dr̥śyate 13137015a brāhmaṇāḥ saṁśritāḥ kṣatraṁ na kṣatraṁ brāhmaṇāśritam 13137015c śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi 13137016a kṣatriyeṣv āśrito dharmaḥ prajānāṁ paripālanam 13137016c kṣatrād vr̥ttir brāhmaṇānāṁ taiḥ kathaṁ brāhmaṇo varaḥ 13137017a sarvabhūtapradhānāṁs tān bhaikṣavr̥ttīn ahaṁ sadā 13137017c ātmasaṁbhāvitān viprān sthāpayāmy ātmano vaśe 13137018a kathitaṁ hy anayā satyaṁ gāyatryā kanyayā divi 13137018c vijeṣyāmy avaśān sarvān brāhmaṇāṁś carmavāsasaḥ 13137019a na ca māṁ cyāvayed rāṣṭrāt triṣu lokeṣu kaś cana 13137019c devo vā mānuṣo vāpi tasmāj jyeṣṭho dvijād aham 13137020a adya brahmottaraṁ lokaṁ kariṣye kṣatriyottaram 13137020c na hi me saṁyuge kaś cit soḍhum utsahate balam 13137021a arjunasya vacaḥ śrutvā vitrastābhūn niśācarī 13137021c athainam antarikṣasthas tato vāyur abhāṣata 13137022a tyajainaṁ kaluṣaṁ bhāvaṁ brāhmaṇebhyo namaskuru 13137022c eteṣāṁ kurvataḥ pāpaṁ rāṣṭrakṣobho hi te bhavet 13137023a atha vā tvāṁ mahīpāla śamayiṣyanti vai dvijāḥ 13137023c nirasiṣyanti vā rāṣṭrād dhatotsāhaṁ mahābalāḥ 13137024a taṁ rājā kas tvam ity āha tatas taṁ prāha mārutaḥ 13137024c vāyur vai devadūto ’smi hitaṁ tvāṁ prabravīmy aham 13137025 arjuna uvāca 13137025a aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ 13137025c yādr̥śaṁ pr̥thivī bhūtaṁ tādr̥śaṁ brūhi vai dvijam 13137026a vāyor vā sadr̥śaṁ kiṁ cid brūhi tvaṁ brāhmaṇottamam 13137026c apāṁ vai sadr̥śaṁ brūhi sūryasya nabhaso ’pi vā 13138001 vāyur uvāca 13138001a śr̥ṇu mūḍha guṇān kāṁś cid brāhmaṇānāṁ mahātmanām 13138001c ye tvayā kīrtitā rājaṁs tebhyo ’tha brāhmaṇo varaḥ 13138002a tyaktvā mahītvaṁ bhūmis tu spardhayāṅganr̥pasya ha 13138002c nāśaṁ jagāma tāṁ vipro vyaṣṭambhayata kaśyapaḥ 13138003a akṣayā brāhmaṇā rājan divi ceha ca nityadā 13138003c apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā 13138004a sa tāḥ piban kṣīram iva nātr̥pyata mahātapāḥ 13138004c apūrayan mahaughena mahīṁ sarvāṁ ca pārthiva 13138005a tasminn ahaṁ ca kruddhe vai jagat tyaktvā tato gataḥ 13138005c vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt 13138006a abhiśaptaś ca bhagavān gautamena puraṁdaraḥ 13138006c ahalyāṁ kāmayāno vai dharmārthaṁ ca na hiṁsitaḥ 13138007a tathā samudro nr̥pate pūrṇo mr̥ṣṭena vāriṇā 13138007c brāhmaṇair abhiśaptaḥ sam̐l lavaṇodaḥ kr̥to vibho 13138008a suvarṇavarṇo nirdhūmaḥ saṁhatordhvaśikhaḥ kaviḥ 13138008c kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ 13138009a marutaś cūrṇitān paśya ye ’hasanta mahodadhim 13138009c suvarṇadhāriṇā nityam avaśaptā dvijātinā 13138010a samo na tvaṁ dvijātibhyaḥ śreṣṭhaṁ viddhi narādhipa 13138010c garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ 13138011a daṇḍakānāṁ mahad rājyaṁ brāhmaṇena vināśitam 13138011c tālajaṅghaṁ mahat kṣatram aurveṇaikena nāśitam 13138012a tvayā ca vipulaṁ rājyaṁ balaṁ dharmaḥ śrutaṁ tathā 13138012c dattātreyaprasādena prāptaṁ paramadurlabham 13138013a agniṁ tvaṁ yajase nityaṁ kasmād arjuna brāhmaṇam 13138013c sa hi sarvasya lokasya havyavāṭ kiṁ na vetsi tam 13138014a atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam 13138014c kartāraṁ jīvalokasya kasmāj jānan vimuhyase 13138015a tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ 13138015c yenedaṁ nikhilaṁ viśvaṁ janitaṁ sthāvaraṁ caram 13138016a aṇḍajātaṁ tu brahmāṇaṁ ke cid icchanty apaṇḍitāḥ 13138016c aṇḍād bhinnād babhuḥ śailā diśo ’mbhaḥ pr̥thivī divam 13138017a draṣṭavyaṁ naitad evaṁ hi kathaṁ jyāyastamo hi saḥ 13138017c smr̥tam ākāśam aṇḍaṁ tu tasmāj jātaḥ pitāmahaḥ 13138018a tiṣṭhet katham iti brūhi na kiṁ cid dhi tadā bhavet 13138018c ahaṁkāra iti proktaḥ sarvatejogataḥ prabhuḥ 13138019a nāsty aṇḍam asti tu brahmā sa rājam̐l lokabhāvanaḥ 13138019c ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tam abravīt 13139001 vāyur uvāca 13139001a imāṁ bhūmiṁ brāhmaṇebhyo ditsur vai dakṣiṇāṁ purā 13139001c aṅgo nāma nr̥po rājaṁs tataś cintāṁ mahī yayau 13139002a dhāraṇīṁ sarvabhūtānām ayaṁ prāpya varo nr̥paḥ 13139002c katham icchati māṁ dātuṁ dvijebhyo brahmaṇaḥ sutām 13139003a sāhaṁ tyaktvā gamiṣyāmi bhūmitvaṁ brahmaṇaḥ padam 13139003c ayaṁ sarāṣṭro nr̥patir mā bhūd iti tato ’gamat 13139004a tatas tāṁ kaśyapo dr̥ṣṭvā vrajantīṁ pr̥thivīṁ tadā 13139004c praviveśa mahīṁ sadyo muktvātmānaṁ samāhitaḥ 13139005a ruddhā sā sarvato jajñe tr̥ṇauṣadhisamanvitā 13139005c dharmottarā naṣṭabhayā bhūmir āsīt tato nr̥pa 13139006a evaṁ varṣasahasrāṇi divyāni vipulavrataḥ 13139006c triṁśataṁ kaśyapo rājan bhūmir āsīd atandritaḥ 13139007a athāgamya mahārāja namaskr̥tya ca kaśyapam 13139007c pr̥thivī kāśyapī jajñe sutā tasya mahātmanaḥ 13139008a eṣa rājann īdr̥śo vai brāhmaṇaḥ kaśyapo ’bhavat 13139008c anyaṁ prabrūhi vāpi tvaṁ kaśyapāt kṣatriyaṁ varam 13139009a tūṣṇīṁ babhūva nr̥patiḥ pavanas tv abravīt punaḥ 13139009c śr̥ṇu rājann utathyasya jātasyāṅgirase kule 13139010a bhadrā somasya duhitā rūpeṇa paramā matā 13139010c tasyās tulyaṁ patiṁ soma utathyaṁ samapaśyata 13139011a sā ca tīvraṁ tapas tepe mahābhāgā yaśasvinī 13139011c utathyaṁ tu mahābhāgaṁ tatkr̥te ’varayat tadā 13139012a tata āhūya sotathyaṁ dadāv atra yaśasvinīm 13139012c bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa 13139013a tāṁ tv akāmayata śrīmān varuṇaḥ pūrvam eva ha 13139013c sa cāgamya vanaprasthaṁ yamunāyāṁ jahāra tām 13139014a jaleśvaras tu hr̥tvā tām anayat svapuraṁ prati 13139014c paramādbhutasaṁkāśaṁ ṣaṭsahasraśatahradam 13139015a na hi ramyataraṁ kiṁ cit tasmād anyat purottamam 13139015c prāsādair apsarobhiś ca divyaiḥ kāmaiś ca śobhitam 13139015e tatra devas tayā sārdhaṁ reme rājañ jaleśvaraḥ 13139016a athākhyātam utathyāya tataḥ patnyavamardanam 13139017a tac chrutvā nāradāt sarvam utathyo nāradaṁ tadā 13139017c provāca gaccha brūhi tvaṁ varuṇaṁ paruṣaṁ vacaḥ 13139017e madvākyān muñca me bhāryāṁ kasmād vā hr̥tavān asi 13139018a lokapālo ’si lokānāṁ na lokasya vilopakaḥ 13139018c somena dattā bhāryā me tvayā cāpahr̥tādya vai 13139019a ity ukto vacanāt tasya nāradena jaleśvaraḥ 13139019c muñca bhāryām utathyasyety atha taṁ varuṇo ’bravīt 13139019e mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe 13139020a ity ukto varuṇenātha nāradaḥ prāpya taṁ munim 13139020c utathyam abravīd vākyaṁ nātihr̥ṣṭamanā iva 13139021a gale gr̥hītvā kṣipto ’smi varuṇena mahāmune 13139021c na prayacchati te bhāryāṁ yat te kāryaṁ kuruṣva tat 13139022a nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ 13139022c apibat tejasā vāri viṣṭabhya sumahātapāḥ 13139023a pīyamāne ca sarvasmiṁs toye vai salileśvaraḥ 13139023c suhr̥dbhiḥ kṣipyamāṇo ’pi naivāmuñcata tāṁ tadā 13139024a tataḥ kruddho ’bravīd bhūmim utathyo brāhmaṇottamaḥ 13139024c darśayasva sthalaṁ bhadre ṣaṭsahasraśatahradam 13139025a tatas tad iriṇaṁ jātaṁ samudraś cāpasarpitaḥ 13139025c tasmād deśān nadīṁ caiva provācāsau dvijottamaḥ 13139026a adr̥śyā gaccha bhīru tvaṁ sarasvati maruṁ prati 13139026c apuṇya eṣa bhavatu deśas tyaktas tvayā śubhe 13139027a tasmin saṁcūrṇite deśe bhadrām ādāya vāripaḥ 13139027c adadāc charaṇaṁ gatvā bhāryām āṅgirasāya vai 13139028a pratigr̥hya tu tāṁ bhāryām utathyaḥ sumanābhavat 13139028c mumoca ca jagad duḥkhād varuṇaṁ caiva haihaya 13139029a tataḥ sa labdhvā tāṁ bhāryāṁ varuṇaṁ prāha dharmavit 13139029c utathyaḥ sumahātejā yat tac chr̥ṇu narādhipa 13139030a mayaiṣā tapasā prāptā krośatas te jalādhipa 13139030c ity uktvā tām upādāya svam eva bhavanaṁ yayau 13139031a eṣa rājann īdr̥śo vai utathyo brāhmaṇarṣabhaḥ 13139031c bravīmy ahaṁ brūhi vā tvam utathyāt kṣatriyaṁ varam 13140001 bhīṣma uvāca 13140001a ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato ’bravīt 13140001c śr̥ṇu rājann agastyasya māhātmyaṁ brāhmaṇasya ha 13140002a asurair nirjitā devā nirutsāhāś ca te kr̥tāḥ 13140002c yajñāś caiṣāṁ hr̥tāḥ sarve pitr̥bhyaś ca svadhā tathā 13140003a karmejyā mānavānāṁ ca dānavair haihayarṣabha 13140003c bhraṣṭaiśvaryās tato devāś ceruḥ pr̥thvīm iti śrutiḥ 13140004a tataḥ kadā cit te rājan dīptam ādityavarcasam 13140004c dadr̥śus tejasā yuktam agastyaṁ vipulavratam 13140005a abhivādya ca taṁ devā dr̥ṣṭvā ca yaśasā vr̥tam 13140005c idam ūcur mahātmānaṁ vākyaṁ kāle janādhipa 13140006a dānavair yudhi bhagnāḥ sma tathaiśvaryāc ca bhraṁśitāḥ 13140006c tad asmān no bhayāt tīvrāt trāhi tvaṁ munipuṁgava 13140007a ity uktaḥ sa tadā devair agastyaḥ kupito ’bhavat 13140007c prajajvāla ca tejasvī kālāgnir iva saṁkṣaye 13140008a tena dīptāṁśujālena nirdagdhā dānavās tadā 13140008c antarikṣān mahārāja nyapatanta sahasraśaḥ 13140009a dahyamānās tu te daityās tasyāgastyasya tejasā 13140009c ubhau lokau parityajya yayuḥ kāṣṭhāṁ sma dakṣiṇām 13140010a balis tu yajate yajñam aśvamedhaṁ mahīṁ gataḥ 13140010c ye ’nye svasthā mahīsthāś ca te na dagdhā mahāsurāḥ 13140011a tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṁ ca tad rajaḥ 13140011c athainam abruvan devā bhūmiṣṭhān asurāñ jahi 13140012a ity ukta āha devān sa na śaknomi mahīgatān 13140012c dagdhuṁ tapo hi kṣīyen me dhakṣyāmīti ca pārthiva 13140013a evaṁ dagdhā bhagavatā dānavāḥ svena tejasā 13140013c agastyena tadā rājaṁs tapasā bhāvitātmanā 13140014a īdr̥śaś cāpy agastyo hi kathitas te mayānagha 13140014c bravīmy ahaṁ brūhi vā tvam agastyāt kṣatriyaṁ varam 13140015a ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato ’bravīt 13140015c śr̥ṇu rājan vasiṣṭhasya mukhyaṁ karma yaśasvinaḥ 13140016a ādityāḥ satram āsanta saro vai mānasaṁ prati 13140016c vasiṣṭhaṁ manasā gatvā śrutvā tatrāsya gocaram 13140017a yajamānāṁs tu tān dr̥ṣṭvā vyagrān dīkṣānukarśitān 13140017c hantum icchanti śailābhāḥ khalino nāma dānavāḥ 13140018a adūrāt tu tatas teṣāṁ brahmadattavaraṁ saraḥ 13140018c hatā hatā vai te tatra jīvanty āplutya dānavāḥ 13140019a te pragr̥hya mahāghorān parvatān parighān drumān 13140019c vikṣobhayantaḥ salilam utthitāḥ śatayojanam 13140020a abhyadravanta devāṁs te sahasrāṇi daśaiva ha 13140020c tatas tair arditā devāḥ śaraṇaṁ vāsavaṁ yayuḥ 13140021a sa ca tair vyathitaḥ śakro vasiṣṭhaṁ śaraṇaṁ yayau 13140021c tato ’bhayaṁ dadau tebhyo vasiṣṭho bhagavān r̥ṣiḥ 13140022a tathā tān duḥkhitāñ jānann ānr̥śaṁsyaparo muniḥ 13140022c ayatnenādahat sarvān khalinaḥ svena tejasā 13140023a kailāsaṁ prasthitāṁ cāpi nadīṁ gaṅgāṁ mahātapāḥ 13140023c ānayat tat saro divyaṁ tayā bhinnaṁ ca tat saraḥ 13140024a saro bhinnaṁ tayā nadyā sarayūḥ sā tato ’bhavat 13140024c hatāś ca khalino yatra sa deśaḥ khalino ’bhavat 13140025a evaṁ sendrā vasiṣṭhena rakṣitās tridivaukasaḥ 13140025c brahmadattavarāś caiva hatā daityā mahātmanā 13140026a etat karma vasiṣṭhasya kathitaṁ te mayānagha 13140026c bravīmy ahaṁ brūhi vā tvaṁ vasiṣṭhāt kṣatriyaṁ varam 13141001 bhīṣma uvāca 13141001a ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt 13141001c śr̥ṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ 13141002a ghore tamasy ayudhyanta sahitā devadānavāḥ 13141002c avidhyata śarais tatra svarbhānuḥ somabhāskarau 13141003a atha te tamasā grastā nihanyante sma dānavaiḥ 13141003c devā nr̥patiśārdūla sahaiva balibhis tadā 13141004a asurair vadhyamānās te kṣīṇaprāṇā divaukasaḥ 13141004c apaśyanta tapasyantam atriṁ vipraṁ mahāvane 13141005a athainam abruvan devāḥ śāntakrodhaṁ jitendriyam 13141005c asurair iṣubhir viddhau candrādityāv imāv ubhau 13141006a vayaṁ vadhyāmahe cāpi śatrubhis tamasāvr̥te 13141006c nādhigacchāma śāntiṁ ca bhayāt trāyasva naḥ prabho 13141007a kathaṁ rakṣāmi bhavatas te ’bruvaṁś candramā bhava 13141007c timiraghnaś ca savitā dasyuhā caiva no bhava 13141008a evam uktas tadātris tu tamonud abhavac chaśī 13141008c apaśyat saumyabhāvaṁ ca sūryasya pratidarśanam 13141009a dr̥ṣṭvā nātiprabhaṁ somaṁ tathā sūryaṁ ca pārthiva 13141009c prakāśam akarod atris tapasā svena saṁyuge 13141010a jagad vitimiraṁ cāpi pradīptam akarot tadā 13141010c vyajayac chatrusaṁghāṁś ca devānāṁ svena tejasā 13141011a atriṇā dahyamānāṁs tān dr̥ṣṭvā devā mahāsurān 13141011c parākramais te ’pi tadā vyatyaghnann atrirakṣitāḥ 13141012a udbhāsitaś ca savitā devās trātā hatāsurāḥ 13141012c atriṇā tv atha somatvaṁ kr̥tam uttamatejasā 13141013a advitīyena muninā japatā carmavāsasā 13141013c phalabhakṣeṇa rājarṣe paśya karmātriṇā kr̥tam 13141014a tasyāpi vistareṇoktaṁ karmātreḥ sumahātmanaḥ 13141014c bravīmy ahaṁ brūhi vā tvam atritaḥ kṣatriyaṁ varam 13141015a ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt 13141015c śr̥ṇu rājan mahat karma cyavanasya mahātmanaḥ 13141016a aśvinoḥ pratisaṁśrutya cyavanaḥ pākaśāsanam 13141016c provāca sahitaṁ devaiḥ somapāv aśvinau kuru 13141017 indra uvāca 13141017a asmābhir varjitāv etau bhavetāṁ somapau katham 13141017c devair na saṁmitāv etau tasmān maivaṁ vadasva naḥ 13141018a aśvibhyāṁ saha necchāmaḥ pātuṁ somaṁ mahāvrata 13141018c pibantv anye yathākāmaṁ nāhaṁ pātum ihotsahe 13141019 cyavana uvāca 13141019a na cet kariṣyasi vaco mayoktaṁ balasūdana 13141019c mayā pramathitaḥ sadyaḥ somaṁ pāsyasi vai makhe 13141020a tataḥ karma samārabdhaṁ hitāya sahasāśvinoḥ 13141020c cyavanena tato mantrair abhibhūtāḥ surābhavan 13141021a tat tu karma samārabdhaṁ dr̥ṣṭvendraḥ krodhamūrchitaḥ 13141021c udyamya vipulaṁ śailaṁ cyavanaṁ samupādravat 13141021e tathā vajreṇa bhagavān amarṣākulalocanaḥ 13141022a tam āpatantaṁ dr̥ṣṭvaiva cyavanas tapasānvitaḥ 13141022c adbhiḥ siktvāstambhayat taṁ savajraṁ sahaparvatam 13141023a athendrasya mahāghoraṁ so ’sr̥jac chatrum eva ha 13141023c madaṁ mantrāhutimayaṁ vyāditāsyaṁ mahāmuniḥ 13141024a tasya dantasahasraṁ tu babhūva śatayojanam 13141024c dviyojanaśatās tasya daṁṣṭrāḥ paramadāruṇāḥ 13141024e hanus tasyābhavad bhūmāv ekaś cāsyāspr̥śad divam 13141025a jihvāmūle sthitās tasya sarve devāḥ savāsavāḥ 13141025c timer āsyam anuprāptā yathā matsyā mahārṇave 13141026a te saṁmantrya tato devā madasyāsyagatās tadā 13141026c abruvan sahitāḥ śakraṁ praṇamāsmai dvijātaye 13141026e aśvibhyāṁ saha somaṁ ca pibāmo vigatajvarāḥ 13141027a tataḥ sa praṇataḥ śakraś cakāra cyavanasya tat 13141027c cyavanaḥ kr̥tavāṁs tau cāpy aśvinau somapīthinau 13141028a tataḥ pratyāharat karma madaṁ ca vyabhajan muniḥ 13141028c akṣeṣu mr̥gayāyāṁ ca pāne strīṣu ca vīryavān 13141029a etair doṣair naro rājan kṣayaṁ yāti na saṁśayaḥ 13141029c tasmād etān naro nityaṁ dūrataḥ parivarjayet 13141030a etat te cyavanasyāpi karma rājan prakīrtitam 13141030c bravīmy ahaṁ brūhi vā tvaṁ cyavanāt kṣatriyaṁ varam 13142001 bhīṣma uvāca 13142001a tūṣṇīm āsīd arjunas tu pavanas tv abravīt punaḥ 13142001c śr̥ṇu me brāhmaṇeṣv eva mukhyaṁ karma janādhipa 13142002a madasyāsyam anuprāptā yadā sendrā divaukasaḥ 13142002c tadeyaṁ cyavaneneha hr̥tā teṣāṁ vasuṁdharā 13142003a ubhau lokau hr̥tau matvā te devā duḥkhitābhavan 13142003c śokārtāś ca mahātmānaṁ brahmāṇaṁ śaraṇaṁ yayuḥ 13142004 devā ūcuḥ 13142004a madāsyavyatiṣiktānām asmākaṁ lokapūjita 13142004c cyavanena hr̥tā bhūmiḥ kapaiś cāpi divaṁ prabho 13142005 brahmovāca 13142005a gacchadhvaṁ śaraṇaṁ viprān āśu sendrā divaukasaḥ 13142005c prasādya tān ubhau lokāv avāpsyatha yathā purā 13142006a te yayuḥ śaraṇaṁ viprāṁs ta ūcuḥ kāñ jayāmahe 13142006c ity uktās te dvijān prāhur jayateha kapān iti 13142006e bhūgatān hi vijetāro vayam ity eva pārthiva 13142007a tataḥ karma samārabdhaṁ brāhmaṇaiḥ kapanāśanam 13142007c tac chrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ 13142008a sa ca tān brāhmaṇān āha dhanī kapavaco yathā 13142008c bhavadbhiḥ sadr̥śāḥ sarve kapāḥ kim iha vartate 13142009a sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ 13142009c sarve satyavratāś caiva sarve tulyā maharṣibhiḥ 13142010a śrīś caiva ramate teṣu dhārayanti śriyaṁ ca te 13142010c vr̥thā dārān na gacchanti vr̥thāmāṁsaṁ na bhuñjate 13142011a dīptam agniṁ juhvati ca gurūṇāṁ vacane sthitāḥ 13142011c sarve ca niyatātmāno bālānāṁ saṁvibhāginaḥ 13142012a upetya śakaṭair yānti na sevanti rajasvalām 13142012c abhuktavatsu nāśnanti divā caiva na śerate 13142013a etaiś cānyaiś ca bahubhir guṇair yuktān kathaṁ kapān 13142013c vijeṣyatha nivartadhvaṁ nivr̥ttānāṁ śubhaṁ hi vaḥ 13142014 brāhmaṇā ūcuḥ 13142014a kapān vayaṁ vijeṣyāmo ye devās te vayaṁ smr̥tāḥ 13142014c tasmād vadhyāḥ kapāsmākaṁ dhanin yāhi yathāgatam 13142015a dhanī gatvā kapān āha na vo viprāḥ priyaṁkarāḥ 13142015c gr̥hītvāstrāṇy atho viprān kapāḥ sarve samādravan 13142016a samudagradhvajān dr̥ṣṭvā kapān sarve dvijātayaḥ 13142016c vyasr̥jañ jvalitān agnīn kapānāṁ prāṇanāśanān 13142017a brahmasr̥ṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ 13142017c nabhasīva yathābhrāṇi vyarājanta narādhipa 13142017e praśaśaṁsur dvijāṁś caiva brahmāṇaṁ ca yaśasvinam 13142018a teṣāṁ tejas tathā vīryaṁ devānāṁ vavr̥dhe tataḥ 13142018c avāpnuvaṁś cāmaratvaṁ triṣu lokeṣu pūjitam 13142019a ity uktavacanaṁ vāyum arjunaḥ pratyabhāṣata 13142019c pratipūjya mahābāho yat tac chr̥ṇu narādhipa 13142020a jīvāmy ahaṁ brāhmaṇārthe sarvathā satataṁ prabho 13142020c brahmaṇe brāhmaṇebhyaś ca praṇamāmi ca nityaśaḥ 13142021a dattātreyaprasādāc ca mayā prāptam idaṁ yaśaḥ 13142021c loke ca paramā kīrtir dharmaś ca carito mahān 13142022a aho brāhmaṇakarmāṇi yathā māruta tattvataḥ 13142022c tvayā proktāni kārtsnyena śrutāni prayatena ha 13142023 vāyur uvāca 13142023a brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca 13142023c bhr̥gubhyas te bhayaṁ ghoraṁ tat tu kālād bhaviṣyati 13143001 yudhiṣṭhira uvāca 13143001a brāhmaṇān arcase rājan satataṁ saṁśitavratān 13143001c kaṁ tu karmodayaṁ dr̥ṣṭvā tān arcasi narādhipa 13143002a kāṁ vā brāhmaṇapūjāyāṁ vyuṣṭiṁ dr̥ṣṭvā mahāvrata 13143002c tān arcasi mahābāho sarvam etad vadasva me 13143003 bhīṣma uvāca 13143003a eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ 13143003c vyuṣṭiṁ brāhmaṇapūjāyāṁ dr̥ṣṭavyuṣṭir mahāvrataḥ 13143004a balaṁ śrotre vāṅ manaś cakṣuṣī ca; jñānaṁ tathā na viśuddhaṁ mamādya 13143004c dehanyāso nāticirān mato me; na cātitūrṇaṁ savitādya yāti 13143005a uktā dharmā ye purāṇe mahānto; brāhmaṇānāṁ kṣatriyāṇāṁ viśāṁ ca 13143005c paurāṇaṁ ye daṇḍam upāsate ca; śeṣaṁ kr̥ṣṇād upaśikṣasva pārtha 13143006a ahaṁ hy enaṁ vedmi tattvena kr̥ṣṇaṁ; yo ’yaṁ hi yac cāsya balaṁ purāṇam 13143006c ameyātmā keśavaḥ kauravendra; so ’yaṁ dharmaṁ vakṣyati saṁśayeṣu 13143007a kr̥ṣṇaḥ pr̥thvīm asr̥jat khaṁ divaṁ ca; varāho ’yaṁ bhīmabalaḥ purāṇaḥ 13143007c asya cādho ’thāntarikṣaṁ divaṁ ca; diśaś catasraḥ pradiśaś catasraḥ 13143007e sr̥ṣṭis tathaiveyam anuprasūtā; sa nirmame viśvam idaṁ purāṇam 13143008a asya nābhyāṁ puṣkaraṁ saṁprasūtaṁ; yatrotpannaḥ svayam evāmitaujāḥ 13143008c yenācchinnaṁ tat tamaḥ pārtha ghoraṁ; yat tat tiṣṭhaty arṇavaṁ tarjayānam 13143009a kr̥te yuge dharma āsīt samagras; tretākāle jñānam anuprapannaḥ 13143009c balaṁ tv āsīd dvāpare pārtha kr̥ṣṇaḥ; kalāv adharmaḥ kṣitim ājagāma 13143010a sa pūrvadevo nijaghāna daityān; sa pūrvadevaś ca babhūva samrāṭ 13143010c sa bhūtānāṁ bhāvano bhūtabhavyaḥ; sa viśvasyāsya jagataś cāpi goptā 13143011a yadā dharmo glāyati vai surāṇāṁ; tadā kr̥ṣṇo jāyate mānuṣeṣu 13143011c dharme sthitvā sa tu vai bhāvitātmā; parāṁś ca lokān aparāṁś ca yāti 13143012a tyājyāṁs tyaktvāthāsurāṇāṁ vadhāya; kāryākārye kāraṇaṁ caiva pārtha 13143012c kr̥taṁ kariṣyat kriyate ca devo; muhuḥ somaṁ viddhi ca śakram etam 13143013a sa viśvakarmā sa ca viśvarūpaḥ; sa viśvabhr̥d viśvasr̥g viśvajic ca 13143013c sa śūlabhr̥c choṇitabhr̥t karālas; taṁ karmabhir viditaṁ vai stuvanti 13143014a taṁ gandharvā apsarasaś ca nityam; upatiṣṭhante vibudhānāṁ śatāni 13143014c taṁ rākṣasāś ca parisaṁvahante; rāyaspoṣaḥ sa vijigīṣur ekaḥ 13143015a tam adhvare śaṁsitāraḥ stuvanti; rathaṁtare sāmagāś ca stuvanti 13143015c taṁ brāhmaṇā brahmamantraiḥ stuvanti; tasmai havir adhvaryavaḥ kalpayanti 13143016a sa paurāṇīṁ brahmaguhāṁ praviṣṭo; mahīsatraṁ bhāratāgre dadarśa 13143016c sa caiva gām uddadhārāgryakarmā; vikṣobhya daityān uragān dānavāṁś ca 13143017a tasya bhakṣān vividhān vedayanti; tam evājau vāhanaṁ vedayanti 13143017c tasyāntarikṣaṁ pr̥thivī divaṁ ca; sarvaṁ vaśe tiṣṭhati śāśvatasya 13143018a sa kumbharetāḥ sasr̥je purāṇaṁ; yatrotpannam r̥ṣim āhur vasiṣṭham 13143018c sa mātariśvā vibhur aśvavājī; sa raśmimān savitā cādidevaḥ 13143019a tenāsurā vijitāḥ sarva eva; tasya vikrāntair vijitānīha trīṇi 13143019c sa devānāṁ mānuṣāṇāṁ pitr̥̄ṇāṁ; tam evāhur yajñavidāṁ vitānam 13143020a sa eva kālaṁ vibhajann udeti; tasyottaraṁ dakṣiṇaṁ cāyane dve 13143020c tasyaivordhvaṁ tiryag adhaś caranti; gabhastayo medinīṁ tāpayantaḥ 13143021a taṁ brāhmaṇā vedavido juṣanti; tasyādityo bhām upayujya bhāti 13143021c sa māsi māsy adhvarakr̥d vidhatte; tam adhvare vedavidaḥ paṭhanti 13143022a sa ekayuk cakram idaṁ trinābhi; saptāśvayuktaṁ vahate vai tridhāmā 13143022c mahātejāḥ sarvagaḥ sarvasiṁhaḥ; kr̥ṣṇo lokān dhārayate tathaikaḥ 13143022e aśnann anaśnaṁś ca tathaiva dhīraḥ; kr̥ṣṇaṁ sadā pārtha kartāram ehi 13143023a sa ekadā kakṣagato mahātmā; tr̥pto vibhuḥ khāṇḍave dhūmaketuḥ 13143023c sa rākṣasān uragāṁś cāvajitya; sarvatragaḥ sarvam agnau juhoti 13143024a sa evāśvaḥ śvetam aśvaṁ prayacchat; sa evāśvān atha sarvāṁś cakāra 13143024c trivandhuras tasya rathas tricakras; trivr̥cchirāś caturasraś ca tasya 13143025a sa vihāyo vyadadhāt pañcanābhiḥ; sa nirmame gāṁ divam antarikṣam 13143025c evaṁ ramyān asr̥jat parvatāṁś ca; hr̥ṣīkeśo ’mitadīptāgnitejāḥ 13143026a sa laṅghayan vai sarito jighāṁsan; sa taṁ vajraṁ praharantaṁ nirāsa 13143026c sa mahendraḥ stūyate vai mahādhvare; viprair eko r̥ksahasraiḥ purāṇaiḥ 13143027a durvāsā vai tena nānyena śakyo; gr̥he rājan vāsayituṁ mahaujāḥ 13143027c tam evāhur r̥ṣim ekaṁ purāṇaṁ; sa viśvakr̥d vidadhāty ātmabhāvān 13143028a vedāṁś ca yo vedayate ’dhidevo; vidhīṁś ca yaś cāśrayate purāṇān 13143028c kāme vede laukike yat phalaṁ ca; viṣvaksene sarvam etat pratīhi 13143029a jyotīṁṣi śuklāni ca sarvaloke; trayo lokā lokapālās trayaś ca 13143029c trayo ’gnayo vyāhr̥tayaś ca tisraḥ; sarve devā devakīputra eva 13143030a saṁvatsaraḥ sa r̥tuḥ so ’rdhamāsaḥ; so ’horātraḥ sa kalā vai sa kāṣṭhāḥ 13143030c mātrā muhūrtāś ca lavāḥ kṣaṇāś ca; viṣvaksene sarvam etat pratīhi 13143031a candrādityau grahanakṣatratārāḥ; sarvāṇi darśāny atha paurṇamāsyaḥ 13143031c nakṣatrayogā r̥tavaś ca pārtha; viṣvaksenāt sarvam etat prasūtam 13143032a rudrādityā vasavo ’thāśvinau ca; sādhyā viśve marutāṁ ṣaḍ gaṇāś ca 13143032c prajāpatir devamātāditiś ca; sarve kr̥ṣṇād r̥ṣayaś caiva sapta 13143033a vāyur bhūtvā vikṣipate ca viśvam; agnir bhūtvā dahate viśvarūpaḥ 13143033c āpo bhūtvā majjayate ca sarvaṁ; brahmā bhūtvā sr̥jate viśvasaṁghān 13143034a vedyaṁ ca yad vedayate ca vedān; vidhiś ca yaś cāśrayate vidheyān 13143034c dharme ca vede ca bale ca sarvaṁ; carācaraṁ keśavaṁ tvaṁ pratīhi 13143035a jyotirbhūtaḥ paramo ’sau purastāt; prakāśayan prabhayā viśvarūpaḥ 13143035c apaḥ sr̥ṣṭvā hy ātmabhūr ātmayoniḥ; purākarot sarvam evātha viśvam 13143036a r̥tūn utpātān vividhāny adbhutāni; meghān vidyut sarvam airāvataṁ ca 13143036c sarvaṁ kr̥ṣṇāt sthāvaraṁ jaṅgamaṁ ca; viśvākhyātād viṣṇum enaṁ pratīhi 13143037a viśvāvāsaṁ nirguṇaṁ vāsudevaṁ; saṁkarṣaṇaṁ jīvabhūtaṁ vadanti 13143037c tataḥ pradyumnam aniruddhaṁ caturtham; ājñāpayaty ātmayonir mahātmā 13143038a sa pañcadhā pañcajanopapannaṁ; saṁcodayan viśvam idaṁ sisr̥kṣuḥ 13143038c tataś cakārāvanimārutau ca; khaṁ jyotir āpaś ca tathaiva pārtha 13143039a sa sthāvaraṁ jaṅgamaṁ caivam etac; caturvidhaṁ lokam imaṁ ca kr̥tvā 13143039c tato bhūmiṁ vyadadhāt pañcabījāṁ; dyauḥ pr̥thivyāṁ dhāsyati bhūri vāri 13143039e tena viśvaṁ kr̥tam etad dhi rājan; sa jīvayaty ātmanaivātmayoniḥ 13143040a tato devān asurān mānuṣāṁś ca; lokān r̥ṣīṁś cātha pitr̥̄n prajāś ca 13143040c samāsena vividhān prāṇilokān; sarvān sadā bhūtapatiḥ sisr̥kṣuḥ 13143041a śubhāśubhaṁ sthāvaraṁ jaṅgamaṁ ca; viṣvaksenāt sarvam etat pratīhi 13143041c yad vartate yac ca bhaviṣyatīha; sarvam etat keśavaṁ tvaṁ pratīhi 13143042a mr̥tyuś caiva prāṇinām antakāle; sākṣāt kr̥ṣṇaḥ śāśvato dharmavāhaḥ 13143042c bhūtaṁ ca yac ceha na vidma kiṁ cid; viṣvaksenāt sarvam etat pratīhi 13143043a yat praśastaṁ ca lokeṣu puṇyaṁ yac ca śubhāśubham 13143043c tat sarvaṁ keśavo ’cintyo viparītam ato bhavet 13143044a etādr̥śaḥ keśavo ’yaṁ svayaṁbhūr; nārāyaṇaḥ paramaś cāvyayaś ca 13143044c madhyaṁ cāsya jagatas tasthuṣaś ca; sarveṣāṁ bhūtānāṁ prabhavaś cāpyayaś ca 13144001 yudhiṣṭhira uvāca 13144001a brūhi brāhmaṇapūjāyāṁ vyuṣṭiṁ tvaṁ madhusūdana 13144001c vettā tvam asya cārthasya veda tvāṁ hi pitāmahaḥ 13144002 vāsudeva uvāca 13144002a śr̥ṇuṣvāvahito rājan dvijānāṁ bharatarṣabha 13144002c yathātattvena vadato guṇān me kurusattama 13144003a pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ 13144003c kiṁ phalaṁ brāhmaṇeṣv asti pūjāyāṁ madhusūdana 13144003e īśvarasya satas tasya iha caiva paratra ca 13144004a sadā dvijātīn saṁpūjya kiṁ phalaṁ tatra mānada 13144004c etad brūhi pitaḥ sarvaṁ sumahān saṁśayo ’tra me 13144005a ity uktavacanas tena pradyumnena tadā tv aham 13144005c pratyabruvaṁ mahārāja yat tac chr̥ṇu samāhitaḥ 13144006a vyuṣṭiṁ brāhmaṇapūjāyāṁ raukmiṇeya nibodha me 13144006c ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ 13144007a asmim̐l loke raukmiṇeya tathāmuṣmiṁś ca putraka 13144007c brāhmaṇapramukhaṁ saukhyaṁ na me ’trāsti vicāraṇā 13144008a brāhmaṇapramukhaṁ vīryam āyuḥ kīrtir yaśo balam 13144008c lokā lokeśvarāś caiva sarve brāhmaṇapūrvakāḥ 13144009a tat kathaṁ nādriyeyaṁ vai īśvaro ’smīti putraka 13144009c mā te manyur mahābāho bhavatv atra dvijān prati 13144010a brāhmaṇo hi mahad bhūtam asmim̐l loke paratra ca 13144010c bhasma kuryur jagad idaṁ kruddhāḥ pratyakṣadarśinaḥ 13144011a anyān api sr̥jeyuś ca lokām̐l lokeśvarāṁs tathā 13144011c kathaṁ teṣu na varteya samyag jñānāt sutejasaḥ 13144012a avasan madgr̥he tāta brāhmaṇo haripiṅgalaḥ 13144012c cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān 13144012e dīrghebhyaś ca manuṣyebhyaḥ pramāṇād adhiko bhuvi 13144013a sa sma saṁcarate lokān ye divyā ye ca mānuṣāḥ 13144013c imā gāthā gāyamānaś catvareṣu sabhāsu ca 13144014a durvāsasaṁ vāsayet ko brāhmaṇaṁ satkr̥taṁ gr̥he 13144014c paribhāṣāṁ ca me śrutvā ko nu dadyāt pratiśrayam 13144014e yo māṁ kaś cid vāsayeta na sa māṁ kopayed iha 13144015a taṁ sma nādriyate kaś cit tato ’haṁ tam avāsayam 13144016a sa sma bhuṅkte sahasrāṇāṁ bahūnām annam ekadā 13144016c ekadā smālpakaṁ bhuṅkte na vaiti ca punar gr̥hān 13144017a akasmāc ca prahasati tathākasmāt praroditi 13144017c na cāsya vayasā tulyaḥ pr̥thivyām abhavat tadā 13144018a so ’smadāvasathaṁ gatvā śayyāś cāstaraṇāni ca 13144018c kanyāś cālaṁkr̥tā dagdhvā tato vyapagataḥ svayam 13144019a atha mām abravīd bhūyaḥ sa muniḥ saṁśitavrataḥ 13144019c kr̥ṣṇa pāyasam icchāmi bhoktum ity eva satvaraḥ 13144020a sadaiva tu mayā tasya cittajñena gr̥he janaḥ 13144020c sarvāṇy evānnapānāni bhakṣyāś coccāvacās tathā 13144020e bhavantu satkr̥tānīti pūrvam eva pracoditaḥ 13144021a tato ’haṁ jvalamānaṁ vai pāyasaṁ pratyavedayam 13144021c tad bhuktvaiva tu sa kṣipraṁ tato vacanam abravīt 13144021e kṣipram aṅgāni limpasva pāyaseneti sa sma ha 13144022a avimr̥śyaiva ca tataḥ kr̥tavān asmi tat tathā 13144022c tenocchiṣṭena gātrāṇi śiraś caivābhyamr̥kṣayam 13144023a sa dadarśa tadābhyāśe mātaraṁ te śubhānanām 13144023c tām api smayamānaḥ sa pāyasenābhyalepayat 13144024a muniḥ pāyasadigdhāṅgīṁ rathe tūrṇam ayojayat 13144024c tam āruhya rathaṁ caiva niryayau sa gr̥hān mama 13144025a agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat 13144025c pratodenātudad bālāṁ rukmiṇīṁ mama paśyataḥ 13144026a na ca me stokam apy āsīd duḥkham īrṣyākr̥taṁ tadā 13144026c tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ 13144027a tad dr̥ṣṭvā mahad āścaryaṁ dāśārhā jātamanyavaḥ 13144027c tatrājalpan mithaḥ ke cit samābhāṣya parasparam 13144028a brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṁ cana 13144028c ko hy enaṁ ratham āsthāya jīved anyaḥ pumān iha 13144029a āśīviṣaviṣaṁ tīkṣṇaṁ tatas tīkṣṇataraṁ viṣam 13144029c brahmāśīviṣadagdhasya nāsti kaś cic cikitsakaḥ 13144030a tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi 13144030c tāṁ nāmarṣayata śrīmāṁs tatas tūrṇam acodayat 13144031a tataḥ paramasaṁkruddho rathāt praskandya sa dvijaḥ 13144031c padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ 13144032a tam utpathena dhāvantam anvadhāvaṁ dvijottamam 13144032c tathaiva pāyasādigdhaḥ prasīda bhagavann iti 13144033a tato vilokya tejasvī brāhmaṇo mām uvāca ha 13144033c jitaḥ krodhas tvayā kr̥ṣṇa prakr̥tyaiva mahābhuja 13144034a na te ’parādham iha vai dr̥ṣṭavān asmi suvrata 13144034c prīto ’smi tava govinda vr̥ṇu kāmān yathepsitān 13144034e prasannasya ca me tāta paśya vyuṣṭir yathāvidhā 13144035a yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati 13144035c yathaivānne tathā teṣāṁ tvayi bhāvo bhaviṣyati 13144036a yāvac ca puṇyā lokeṣu tvayi kīrtir bhaviṣyati 13144036c triṣu lokeṣu tāvac ca vaiśiṣṭyaṁ pratipatsyase 13144036e supriyaḥ sarvalokasya bhaviṣyasi janārdana 13144037a yat te bhinnaṁ ca dagdhaṁ ca yac ca kiṁ cid vināśitam 13144037c sarvaṁ tathaiva draṣṭāsi viśiṣṭaṁ vā janārdana 13144038a yāvad etat praliptaṁ te gātreṣu madhusūdana 13144038c ato mr̥tyubhayaṁ nāsti yāvadicchā tavācyuta 13144039a na tu pādatale lipte kasmāt te putrakādya vai 13144039c naitan me priyam ity eva sa māṁ prīto ’bravīt tadā 13144039e ity ukto ’haṁ śarīraṁ svam apaśyaṁ śrīsamāyutam 13144040a rukmiṇīṁ cābravīt prītaḥ sarvastrīṇāṁ varaṁ yaśaḥ 13144040c kīrtiṁ cānuttamāṁ loke samavāpsyasi śobhane 13144041a na tvāṁ jarā vā rogo vā vaivarṇyaṁ cāpi bhāmini 13144041c sprakṣyanti puṇyagandhā ca kr̥ṣṇam ārādhayiṣyasi 13144042a ṣoḍaśānāṁ sahasrāṇāṁ vadhūnāṁ keśavasya ha 13144042c variṣṭhā sahalokyā ca keśavasya bhaviṣyasi 13144043a tava mātaram ity uktvā tato māṁ punar abravīt 13144043c prasthitaḥ sumahātejā durvāsā vahnivaj jvalan 13144044a eṣaiva te buddhir astu brāhmaṇān prati keśava 13144044c ity uktvā sa tadā putra tatraivāntaradhīyata 13144045a tasminn antarhite cāham upāṁśuvratam ādiśam 13144045c yat kiṁ cid brāhmaṇo brūyāt sarvaṁ kuryām iti prabho 13144046a etad vratam ahaṁ kr̥tvā mātrā te saha putraka 13144046c tataḥ paramahr̥ṣṭātmā prāviśaṁ gr̥ham eva ca 13144047a praviṣṭamātraś ca gr̥he sarvaṁ paśyāmi tan navam 13144047c yad bhinnaṁ yac ca vai dagdhaṁ tena vipreṇa putraka 13144048a tato ’haṁ vismayaṁ prāptaḥ sarvaṁ dr̥ṣṭvā navaṁ dr̥ḍham 13144048c apūjayaṁ ca manasā raukmiṇeya dvijaṁ tadā 13144049a ity ahaṁ raukmiṇeyasya pr̥cchato bharatarṣabha 13144049c māhātmyaṁ dvijamukhyasya sarvam ākhyātavāṁs tadā 13144050a tathā tvam api kaunteya brāhmaṇān satataṁ prabho 13144050c pūjayasva mahābhāgān vāgbhir dānaiś ca nityadā 13144051a evaṁ vyuṣṭim ahaṁ prāpto brāhmaṇānāṁ prasādajām 13144051c yac ca mām āha bhīṣmo ’yaṁ tat satyaṁ bharatarṣabha 13145001 yudhiṣṭhira uvāca 13145001a durvāsasaḥ prasādāt te yat tadā madhusūdana 13145001c avāptam iha vijñānaṁ tan me vyākhyātum arhasi 13145002a mahābhāgyaṁ ca yat tasya nāmāni ca mahātmanaḥ 13145002c tattvato jñātum icchāmi sarvaṁ matimatāṁ vara 13145003 vāsudeva uvāca 13145003a hanta te kathayiṣyāmi namaskr̥tvā kapardine 13145003c yad avāptaṁ mahārāja śreyo yac cārjitaṁ yaśaḥ 13145004a prayataḥ prātar utthāya yad adhīye viśāṁ pate 13145004c prāñjaliḥ śatarudrīyaṁ tan me nigadataḥ śr̥ṇu 13145005a prajāpatis tat sasr̥je tapaso ’nte mahātapāḥ 13145005c śaṁkaras tv asr̥jat tāta prajāḥ sthāvarajaṅgamāḥ 13145006a nāsti kiṁ cit paraṁ bhūtaṁ mahādevād viśāṁ pate 13145006c iha triṣv api lokeṣu bhūtānāṁ prabhavo hi saḥ 13145007a na caivotsahate sthātuṁ kaś cid agre mahātmanaḥ 13145007c na hi bhūtaṁ samaṁ tena triṣu lokeṣu vidyate 13145008a gandhenāpi hi saṁgrāme tasya kruddhasya śatravaḥ 13145008c visaṁjñā hatabhūyiṣṭhā vepanti ca patanti ca 13145009a ghoraṁ ca ninadaṁ tasya parjanyaninadopamam 13145009c śrutvā vidīryed dhr̥dayaṁ devānām api saṁyuge 13145010a yāṁś ca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhr̥k 13145010c na surā nāsurā loke na gandharvā na pannagāḥ 13145010e kupite sukham edhante tasminn api guhāgatāḥ 13145011a prajāpateś ca dakṣasya yajato vitate kratau 13145011c vivyādha kupito yajñaṁ nirbhayas tu bhavas tadā 13145011e dhanuṣā bāṇam utsr̥jya saghoṣaṁ vinanāda ca 13145012a te na śarma kutaḥ śāntiṁ viṣādaṁ lebhire surāḥ 13145012c vidrute sahasā yajñe kupite ca maheśvare 13145013a tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ 13145013c babhūvur avaśāḥ pārtha viṣeduś ca surāsurāḥ 13145014a āpaś cukṣubhire caiva cakampe ca vasuṁdharā 13145014c vyadravan girayaś cāpi dyauḥ paphāla ca sarvaśaḥ 13145015a andhena tamasā lokāḥ prāvr̥tā na cakāśire 13145015c pranaṣṭā jyotiṣāṁ bhāś ca saha sūryeṇa bhārata 13145016a bhr̥śaṁ bhītās tataḥ śāntiṁ cakruḥ svastyayanāni ca 13145016c r̥ṣayaḥ sarvabhūtānām ātmanaś ca hitaiṣiṇaḥ 13145017a tataḥ so ’bhyadravad devān kruddho raudraparākramaḥ 13145017c bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat 13145018a pūṣāṇaṁ cābhidudrāva pareṇa vapuṣānvitaḥ 13145018c puroḍāśaṁ bhakṣayato daśanān vai vyaśātayat 13145019a tataḥ praṇemur devās te vepamānāḥ sma śaṁkaram 13145019c punaś ca saṁdadhe rudro dīptaṁ suniśitaṁ śaram 13145020a rudrasya vikramaṁ dr̥ṣṭvā bhītā devāḥ saharṣibhiḥ 13145020c tataḥ prasādayām āsuḥ śarvaṁ te vibudhottamāḥ 13145021a jepuś ca śatarudrīyaṁ devāḥ kr̥tvāñjaliṁ tataḥ 13145021c saṁstūyamānas tridaśaiḥ prasasāda maheśvaraḥ 13145022a rudrasya bhāgaṁ yajñe ca viśiṣṭaṁ te tv akalpayan 13145022c bhayena tridaśā rājañ śaraṇaṁ ca prapedire 13145023a tena caivātikopena sa yajñaḥ saṁdhito ’bhavat 13145023c yad yac cāpi hataṁ tatra tat tathaiva pradīyate 13145024a asurāṇāṁ purāṇy āsaṁs trīṇi vīryavatāṁ divi 13145024c āyasaṁ rājataṁ caiva sauvarṇam aparaṁ tathā 13145025a nāśakat tāni maghavā bhettuṁ sarvāyudhair api 13145025c atha sarve ’marā rudraṁ jagmuḥ śaraṇam arditāḥ 13145026a tata ūcur mahātmāno devāḥ sarve samāgatāḥ 13145026c rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu 13145026e jahi daityān saha purair lokāṁs trāyasva mānada 13145027a sa tathoktas tathety uktvā viṣṇuṁ kr̥tvā śarottamam 13145027c śalyam agniṁ tathā kr̥tvā puṅkhaṁ vaivasvataṁ yamam 13145027e vedān kr̥tvā dhanuḥ sarvāñ jyāṁ ca sāvitrim uttamām 13145028a devān rathavaraṁ kr̥tvā viniyujya ca sarvaśaḥ 13145028c triparvaṇā triśalyena tena tāni bibheda saḥ 13145029a śareṇādityavarṇena kālāgnisamatejasā 13145029c te ’surāḥ sapurās tatra dagdhā rudreṇa bhārata 13145030a taṁ caivāṅkagataṁ dr̥ṣṭvā bālaṁ pañcaśikhaṁ punaḥ 13145030c umā jijñāsamānā vai ko ’yam ity abravīt tadā 13145031a asūyataś ca śakrasya vajreṇa prahariṣyataḥ 13145031c savajraṁ stambhayām āsa taṁ bāhuṁ parighopamam 13145032a na saṁbubudhire cainaṁ devās taṁ bhuvaneśvaram 13145032c saprajāpatayaḥ sarve tasmin mumuhur īśvare 13145033a tato dhyātvātha bhagavān brahmā tam amitaujasam 13145033c ayaṁ śreṣṭha iti jñātvā vavande tam umāpatim 13145034a tataḥ prasādayām āsur umāṁ rudraṁ ca te surāḥ 13145034c babhūva sa tadā bāhur balahantur yathā purā 13145035a sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān 13145035c dvāravatyāṁ mama gr̥he ciraṁ kālam upāvasat 13145036a viprakārān prayuṅkte sma subahūn mama veśmani 13145036c tān udāratayā cāham akṣamaṁ tasya duḥsaham 13145037a sa devendraś ca vāyuś ca so ’śvinau sa ca vidyutaḥ 13145037c sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ 13145038a sa kālaḥ so ’ntako mr̥tyuḥ sa tamo rātryahāni ca 13145038c māsārdhamāsā r̥tavaḥ saṁdhye saṁvatsaraś ca saḥ 13145039a sa dhātā sa vidhātā ca viśvakarmā sa sarvavit 13145039c nakṣatrāṇi diśaś caiva pradiśo ’tha grahās tathā 13145039e viśvamūrtir ameyātmā bhagavān amitadyutiḥ 13145040a ekadhā ca dvidhā caiva bahudhā ca sa eva ca 13145040c śatadhā sahasradhā caiva tathā śatasahasradhā 13145041a īdr̥śaḥ sa mahādevo bhūyaś ca bhagavān ataḥ 13145041c na hi śakyā guṇā vaktum api varṣaśatair api 13146001 vāsudeva uvāca 13146001a yudhiṣṭhira mahābāho mahābhāgyaṁ mahātmanaḥ 13146001c rudrāya bahurūpāya bahunāmne nibodha me 13146002a vadanty agniṁ mahādevaṁ tathā sthāṇuṁ maheśvaram 13146002c ekākṣaṁ tryambakaṁ caiva viśvarūpaṁ śivaṁ tathā 13146003a dve tanū tasya devasya vedajñā brāhmaṇā viduḥ 13146003c ghorām anyāṁ śivām anyāṁ te tanū bahudhā punaḥ 13146004a ugrā ghorā tanūr yāsya so ’gnir vidyut sa bhāskaraḥ 13146004c śivā saumyā ca yā tasya dharmas tv āpo ’tha candramāḥ 13146005a ātmano ’rdhaṁ tu tasyāgnir ucyate bharatarṣabha 13146005c brahmacaryaṁ caraty eṣa śivā yāsya tanus tathā 13146006a yāsya ghoratamā mūrtir jagat saṁharate tayā 13146006c īśvaratvān mahattvāc ca maheśvara iti smr̥taḥ 13146007a yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān 13146007c māṁsaśoṇitamajjādo yat tato rudra ucyate 13146008a devānāṁ sumahān yac ca yac cāsya viṣayo mahān 13146008c yac ca viśvaṁ mahat pāti mahādevas tataḥ smr̥taḥ 13146009a samedhayati yan nityaṁ sarvārthān sarvakarmabhiḥ 13146009c śivam icchan manuṣyāṇāṁ tasmād eṣa śivaḥ smr̥taḥ 13146010a dahaty ūrdhvaṁ sthito yac ca prāṇotpattiḥ sthitiś ca yat 13146010c sthiraliṅgaś ca yan nityaṁ tasmāt sthāṇur iti smr̥taḥ 13146011a yad asya bahudhā rūpaṁ bhūtaṁ bhavyaṁ bhavat tathā 13146011c sthāvaraṁ jaṅgamaṁ caiva bahurūpas tataḥ smr̥taḥ 13146012a dhūmraṁ rūpaṁ ca yat tasya dhūrjaṭīty ata ucyate 13146012c viśve devāś ca yat tasmin viśvarūpas tataḥ smr̥taḥ 13146013a sahasrākṣo ’yutākṣo vā sarvatokṣimayo ’pi vā 13146013c cakṣuṣaḥ prabhavas tejo nāsty anto ’thāsya cakṣuṣām 13146014a sarvathā yat paśūn pāti taiś ca yad ramate punaḥ 13146014c teṣām adhipatir yac ca tasmāt paśupatiḥ smr̥taḥ 13146015a nityena brahmacaryeṇa liṅgam asya yadā sthitam 13146015c mahayanty asya lokāś ca maheśvara iti smr̥taḥ 13146016a vigrahaṁ pūjayed yo vai liṅgaṁ vāpi mahātmanaḥ 13146016c liṅgaṁ pūjayitā nityaṁ mahatīṁ śriyam aśnute 13146017a r̥ṣayaś cāpi devāś ca gandharvāpsarasas tathā 13146017c liṅgam evārcayanti sma yat tad ūrdhvaṁ samāsthitam 13146018a pūjyamāne tatas tasmin modate sa maheśvaraḥ 13146018c sukhaṁ dadāti prītātmā bhaktānāṁ bhaktavatsalaḥ 13146019a eṣa eva śmaśāneṣu devo vasati nityaśaḥ 13146019c yajante taṁ janās tatra vīrasthānaniṣeviṇam 13146020a viṣamasthaḥ śarīreṣu sa mr̥tyuḥ prāṇinām iha 13146020c sa ca vāyuḥ śarīreṣu prāṇo ’pānaḥ śarīriṇām 13146021a tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca 13146021c loke yāny asya pūjyante viprās tāni vidur budhāḥ 13146022a nāmadheyāni vedeṣu bahūny asya yathārthataḥ 13146022c nirucyante mahattvāc ca vibhutvāt karmabhis tathā 13146023a vede cāsya vidur viprāḥ śatarudrīyam uttamam 13146023c vyāsād anantaraṁ yac cāpy upasthānaṁ mahātmanaḥ 13146024a pradātā sarvalokānāṁ viśvaṁ cāpy ucyate mahat 13146024c jyeṣṭhabhūtaṁ vadanty enaṁ brāhmaṇā r̥ṣayo ’pare 13146025a prathamo hy eṣa devānāṁ mukhād agnir ajāyata 13146025c grahair bahuvidhaiḥ prāṇān saṁruddhān utsr̥jaty api 13146026a sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān 13146026c āyur ārogyam aiśvaryaṁ vittaṁ kāmāṁś ca puṣkalān 13146027a sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ 13146027c śakrādiṣu ca deveṣu tasya caiśvaryam ucyate 13146028a sa evābhyadhiko nityaṁ trailokyasya śubhāśubhe 13146028c aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate 13146029a maheśvaraś ca lokānāṁ mahatām īśvaraś ca saḥ 13146029c bahubhir vividhai rūpair viśvaṁ vyāptam idaṁ jagat 13146029e tasya devasya yad vaktraṁ samudre vaḍavāmukham 13147001 vaiśaṁpāyana uvāca 13147001a ity uktavati vākyaṁ tu kr̥ṣṇe devakinandane 13147001c bhīṣmaṁ śāṁtanavaṁ bhūyaḥ paryapr̥cchad yudhiṣṭhiraḥ 13147002a nirṇaye vā mahābuddhe sarvadharmabhr̥tāṁ vara 13147002c pratyakṣam āgamo veti kiṁ tayoḥ kāraṇaṁ bhavet 13147003 bhīṣma uvāca 13147003a nāsty atra saṁśayaḥ kaś cid iti me vartate matiḥ 13147003c śr̥ṇu vakṣyāmi te prājña samyak tvam anupr̥cchasi 13147004a saṁśayaḥ sugamo rājan nirṇayas tv atra durgamaḥ 13147004c dr̥ṣṭaṁ śrutam anantaṁ hi yatra saṁśayadarśanam 13147005a pratyakṣaṁ kāraṇaṁ dr̥ṣṭaṁ hetukāḥ prājñamāninaḥ 13147005c nāstīty evaṁ vyavasyanti satyaṁ saṁśayam eva ca 13147005e tad ayuktaṁ vyavasyanti bālāḥ paṇḍitamāninaḥ 13147006a atha cen manyase caikaṁ kāraṇaṁ kiṁ bhaved iti 13147006c śakyaṁ dīrgheṇa kālena yuktenātandritena ca 13147006e prāṇayātrām anekāṁ ca kalpayānena bhārata 13147007a tatpareṇaiva nānyena śakyaṁ hy etat tu kāraṇam 13147007c hetūnām antam āsādya vipulaṁ jñānam uttamam 13147007e jyotiḥ sarvasya lokasya vipulaṁ pratipadyate 13147008a tattvenāgamanaṁ rājan hetvantagamanaṁ tathā 13147008c agrāhyam anibaddhaṁ ca vācaḥ saṁparivarjanam 13147009 yudhiṣṭhira uvāca 13147009a pratyakṣaṁ lokataḥ siddhaṁ lokāś cāgamapūrvakāḥ 13147009c śiṣṭācāro bahuvidho brūhi tan me pitāmaha 13147010 bhīṣma uvāca 13147010a dharmasya hriyamāṇasya balavadbhir durātmabhiḥ 13147010c saṁsthā yatnair api kr̥tā kālena paribhidyate 13147011a adharmā dharmarūpeṇa tr̥ṇaiḥ kūpā ivāvr̥tāḥ 13147011c tatas tair bhidyate vr̥ttaṁ śr̥ṇu caiva yudhiṣṭhira 13147012a avr̥ttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ 13147012c dharmavidveṣiṇo mandā ity uktas teṣu saṁśayaḥ 13147013a atr̥pyantas tu sādhūnāṁ ya evāgamabuddhayaḥ 13147013c param ity eva saṁtuṣṭās tān upāssva ca pr̥ccha ca 13147014a kāmārthau pr̥ṣṭhataḥ kr̥tvā lobhamohānusāriṇau 13147014c dharma ity eva saṁbuddhās tān upāssva ca pr̥ccha ca 13147015a na teṣāṁ bhidyate vr̥ttaṁ yajñasvādhyāyakarmabhiḥ 13147015c ācāraḥ kāraṇaṁ caiva dharmaś caiva trayaṁ punaḥ 13147016 yudhiṣṭhira uvāca 13147016a punar eveha me buddhiḥ saṁśaye parimuhyate 13147016c apāre mārgamāṇasya paraṁ tīram apaśyataḥ 13147017a vedāḥ pratyakṣam ācāraḥ pramāṇaṁ tat trayaṁ yadi 13147017c pr̥thaktvaṁ labhyate caiṣāṁ dharmaś caikas trayaṁ katham 13147018 bhīṣma uvāca 13147018a dharmasya hriyamāṇasya balavadbhir durātmabhiḥ 13147018c yady evaṁ manyase rājaṁs tridhā dharmavicāraṇā 13147019a eka eveti jānīhi tridhā tasya pradarśanam 13147019c pr̥thaktve caiva me buddhis trayāṇām api vai tathā 13147020a ukto mārgas trayāṇāṁ ca tat tathaiva samācara 13147020c jijñāsā tu na kartavyā dharmasya paritarkaṇāt 13147021a sadaiva bharataśreṣṭha mā te bhūd atra saṁśayaḥ 13147021c andho jaḍa ivāśaṅko yad bravīmi tad ācara 13147022a ahiṁsā satyam akrodho dānam etac catuṣṭayam 13147022c ajātaśatro sevasva dharma eṣa sanātanaḥ 13147023a brāhmaṇeṣu ca vr̥ttir yā pitr̥paitāmahocitā 13147023c tām anvehi mahābāho svargasyaite hi deśikāḥ 13147024a pramāṇam apramāṇaṁ vai yaḥ kuryād abudho naraḥ 13147024c na sa pramāṇatām arho vivādajanano hi saḥ 13147025a brāhmaṇān eva sevasva satkr̥tya bahumanya ca 13147025c eteṣv eva tv ime lokāḥ kr̥tsnā iti nibodha tān 13148001 yudhiṣṭhira uvāca 13148001a ye ca dharmam asūyanti ye cainaṁ paryupāsate 13148001c bravītu bhagavān etat kva te gacchanti tādr̥śāḥ 13148002 bhīṣma uvāca 13148002a rajasā tamasā caiva samavastīrṇacetasaḥ 13148002c narakaṁ pratipadyante dharmavidveṣiṇo narāḥ 13148003a ye tu dharmaṁ mahārāja satataṁ paryupāsate 13148003c satyārjavaparāḥ santas te vai svargabhujo narāḥ 13148004a dharma eva ratis teṣām ācāryopāsanād bhavet 13148004c devalokaṁ prapadyante ye dharmaṁ paryupāsate 13148005a manuṣyā yadi vā devāḥ śarīram upatāpya vai 13148005c dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ 13148006a prathamaṁ brahmaṇaḥ putraṁ dharmam āhur manīṣiṇaḥ 13148006c dharmiṇaḥ paryupāsante phalaṁ pakvam ivāśayaḥ 13148007 yudhiṣṭhira uvāca 13148007a asatāṁ kīdr̥śaṁ rūpaṁ sādhavaḥ kiṁ ca kurvate 13148007c bravītu me bhavān etat santo ’santaś ca kīdr̥śāḥ 13148008 bhīṣma uvāca 13148008a durācārāś ca durdharṣā durmukhāś cāpy asādhavaḥ 13148008c sādhavaḥ śīlasaṁpannāḥ śiṣṭācārasya lakṣaṇam 13148009a rājamārge gavāṁ madhye goṣṭhamadhye ca dharmiṇaḥ 13148009c nopasevanti rājendra sargaṁ mūtrapurīṣayoḥ 13148010a pañcānām aśanaṁ dattvā śeṣam aśnanti sādhavaḥ 13148010c na jalpanti ca bhuñjānā na nidrānty ārdrapāṇayaḥ 13148011a citrabhānum anaḍvāhaṁ devaṁ goṣṭhaṁ catuṣpatham 13148011c brāhmaṇaṁ dhārmikaṁ caityaṁ te kurvanti pradakṣiṇam 13148012a vr̥ddhānāṁ bhārataptānāṁ strīṇāṁ bālāturasya ca 13148012c brāhmaṇānāṁ gavāṁ rājñāṁ panthānaṁ dadate ca te 13148013a atithīnāṁ ca sarveṣāṁ preṣyāṇāṁ svajanasya ca 13148013c tathā śaraṇakāmānāṁ goptā syāt svāgatapradaḥ 13148014a sāyaṁ prātar manuṣyāṇām aśanaṁ devanirmitam 13148014c nāntarā bhojanaṁ dr̥ṣṭam upavāsavidhir hi saḥ 13148015a homakāle yathā vahniḥ kālam eva pratīkṣate 13148015c r̥tukāle tathā nārī r̥tum eva pratīkṣate 13148015e na cānyāṁ gacchate yas tu brahmacaryaṁ hi tat smr̥tam 13148016a amr̥taṁ brāhmaṇā gāva ity etat trayam ekataḥ 13148016c tasmād gobrāhmaṇaṁ nityam arcayeta yathāvidhi 13148017a yajuṣā saṁskr̥taṁ māṁsam upabhuñjan na duṣyati 13148017c pr̥ṣṭhamāṁsaṁ vr̥thāmāṁsaṁ putramāṁsaṁ ca tat samam 13148018a svadeśe paradeśe vāpy atithiṁ nopavāsayet 13148018c karma vai saphalaṁ kr̥tvā gurūṇāṁ pratipādayet 13148019a gurubhya āsanaṁ deyam abhivādyābhipūjya ca 13148019c gurūn abhyarcya vardhante āyuṣā yaśasā śriyā 13148020a vr̥ddhān nātivadej jātu na ca saṁpreṣayed api 13148020c nāsīnaḥ syāt sthiteṣv evam āyur asya na riṣyate 13148021a na nagnām īkṣate nārīṁ na vidvān puruṣān api 13148021c maithunaṁ satataṁ guptam āhāraṁ ca samācaret 13148022a tīrthānāṁ guravas tīrthaṁ śucīnāṁ hr̥dayaṁ śuci 13148022c darśanānāṁ paraṁ jñānaṁ saṁtoṣaḥ paramaṁ sukham 13148023a sāyaṁ prātaś ca vr̥ddhānāṁ śr̥ṇuyāt puṣkalā giraḥ 13148023c śrutam āpnoti hi naraḥ satataṁ vr̥ddhasevayā 13148024a svādhyāye bhojane caiva dakṣiṇaṁ pāṇim uddharet 13148024c yacched vāṅmanasī nityam indriyāṇāṁ ca vibhramam 13148025a saṁskr̥taṁ pāyasaṁ nityaṁ yavāgūṁ kr̥saraṁ haviḥ 13148025c aṣṭakāḥ pitr̥daivatyā vr̥ddhānām abhipūjanam 13148026a śmaśrukarmaṇi maṅgalyaṁ kṣutānām abhinandanam 13148026c vyādhitānāṁ ca sarveṣām āyuṣaḥ pratinandanam 13148027a na jātu tvam iti brūyād āpanno ’pi mahattaram 13148027c tvaṁkāro vā vadho veti vidvatsu na viśiṣyate 13148027e avarāṇāṁ samānānāṁ śiṣyāṇāṁ ca samācaret 13148028a pāpam ācakṣate nityaṁ hr̥dayaṁ pāpakarmiṇām 13148028c jñānapūrvaṁ vinaśyanti gūhamānā mahājane 13148029a jñānapūrvaṁ kr̥taṁ karma cchādayante hy asādhavaḥ 13148029c na māṁ manuṣyāḥ paśyanti na māṁ paśyanti devatāḥ 13148029e pāpenābhihataḥ pāpaḥ pāpam evābhijāyate 13148030a yathā vārdhuṣiko vr̥ddhiṁ dehabhede pratīkṣate 13148030c dharmeṇāpihitaṁ pāpaṁ dharmam evābhivardhayet 13148031a yathā lavaṇam ambhobhir āplutaṁ pravilīyate 13148031c prāyaścittahataṁ pāpaṁ tathā sadyaḥ praṇaśyati 13148032a tasmāt pāpaṁ na gūheta gūhamānaṁ vivardhate 13148032c kr̥tvā tu sādhuṣv ākhyeyaṁ te tat praśamayanty uta 13148033a āśayā saṁcitaṁ dravyaṁ yat kāle nopabhujyate 13148033c anye caitat prapadyante viyoge tasya dehinaḥ 13148034a mānasaṁ sarvabhūtānāṁ dharmam āhur manīṣiṇaḥ 13148034c tasmāt sarvāṇi bhūtāni dharmam eva samāsate 13148035a eka eva cared dharmaṁ na dharmadhvajiko bhavet 13148035c dharmavāṇijakā hy ete ye dharmam upabhuñjate 13148036a arced devān adambhena sevetāmāyayā gurūn 13148036c nidhiṁ nidadhyāt pāratryaṁ yātrārthaṁ dānaśabditam 13149001 yudhiṣṭhira uvāca 13149001a nābhāgadheyaḥ prāpnoti dhanaṁ subalavān api 13149001c bhāgadheyānvitas tv arthān kr̥śo bālaś ca vindati 13149002a nālābhakāle labhate prayatne ’pi kr̥te sati 13149002c lābhakāle ’prayatnena labhate vipulaṁ dhanam 13149002e kr̥tayatnāphalāś caiva dr̥śyante śataśo narāḥ 13149003a yadi yatno bhaven martyaḥ sa sarvaṁ phalam āpnuyāt 13149003c nālabhyaṁ copalabhyeta nr̥ṇāṁ bharatasattama 13149004a yadā prayatnaṁ kr̥tavān dr̥śyate hy aphalo naraḥ 13149004c mārgan nayaśatair arthān amārgaṁś cāparaḥ sukhī 13149005a akāryam asakr̥t kr̥tvā dr̥śyante hy adhanā narāḥ 13149005c dhanayuktās tv adharmasthā dr̥śyante cāpare janāḥ 13149006a adhītya nītiṁ yasmāc ca nītiyukto na dr̥śyate 13149006c anabhijñaś ca sācivyaṁ gamitaḥ kena hetunā 13149006e vidyāyukto hy avidyaś ca dhanavān durgatas tathā 13149007a yadi vidyām upāśritya naraḥ sukham avāpnuyāt 13149007c na vidvān vidyayā hīnaṁ vr̥ttyartham upasaṁśrayet 13149008a yathā pipāsāṁ jayati puruṣaḥ prāpya vai jalam 13149008c dr̥ṣṭārtho vidyayāpy evam avidyāṁ prajahen naraḥ 13149009a nāprāptakālo mriyate viddhaḥ śaraśatair api 13149009c tr̥ṇāgreṇāpi saṁspr̥ṣṭaḥ prāptakālo na jīvati 13149010 bhīṣma uvāca 13149010a īhamānaḥ samārambhān yadi nāsādayed dhanam 13149010c ugraṁ tapaḥ samārohen na hy anuptaṁ prarohati 13149011a dānena bhogī bhavati medhāvī vr̥ddhasevayā 13149011c ahiṁsayā ca dīrghāyur iti prāhur manīṣiṇaḥ 13149012a tasmād dadyān na yāceta pūjayed dhārmikān api 13149012c svābhāṣī priyakr̥c chuddhaḥ sarvasattvāvihiṁsakaḥ 13149013a yadā pramāṇaprabhavaḥ svabhāvaś ca sukhāsukhe 13149013c maśakīṭapipīlānāṁ sthiro bhava yudhiṣṭhira 13150001 bhīṣma uvāca 13150001a kāryate yac ca kriyate sac cāsac ca kr̥taṁ tataḥ 13150001c tatrāśvasīta satkr̥tvā asatkr̥tvā na viśvaset 13150002a kāla evātra kālena nigrahānugrahau dadat 13150002c buddhim āviśya bhūtānāṁ dharmārtheṣu pravartate 13150003a yadā tv asya bhaved buddhir dharmyā cārthapradarśinī 13150003c tadāśvasīta dharmātmādr̥ḍhabuddhir na viśvaset 13150004a etāvanmātram etad dhi bhūtānāṁ prājñalakṣaṇam 13150004c kālayukto ’py ubhayavic cheṣam arthaṁ samācaret 13150005a yathā hy upasthitaiśvaryāḥ pūjayante narā narān 13150005c evam evātmanātmānaṁ pūjayantīha dhārmikāḥ 13150006a na hy adharmatayā dharmaṁ dadyāt kālaḥ kathaṁ cana 13150006c tasmād viśuddham ātmānaṁ jānīyād dharmacāriṇam 13150007a spraṣṭum apy asamartho hi jvalantam iva pāvakam 13150007c adharmaḥ satato dharmaṁ kālena parirakṣitam 13150008a kāryāv etau hi kālena dharmo hi vijayāvahaḥ 13150008c trayāṇām api lokānām ālokakaraṇo bhavet 13150009a tatra kaś cin nayet prājño gr̥hītvaiva kare naram 13150009c uhyamānaḥ sa dharmeṇa dharme bahubhayacchale 13151001 yudhiṣṭhira uvāca 13151001a kiṁ śreyaḥ puruṣasyeha kiṁ kurvan sukham edhate 13151001c vipāpmā ca bhavet kena kiṁ vā kalmaṣanāśanam 13151002 bhīṣma uvāca 13151002a ayaṁ daivatavaṁśo vai r̥ṣivaṁśasamanvitaḥ 13151002c dvisaṁdhyaṁ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ 13151003a devāsuragurur devaḥ sarvabhūtanamaskr̥taḥ 13151003c acintyo ’thāpy anirdeśyaḥ sarvaprāṇo hy ayonijaḥ 13151004a pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī 13151004c vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ 13151005a umāpatir virūpākṣaḥ skandaḥ senāpatis tathā 13151005c viśākho hutabhug vāyuś candrādityau prabhākarau 13151006a śakraḥ śacīpatir devo yamo dhūmorṇayā saha 13151006c varuṇaḥ saha gauryā ca saha r̥ddhyā dhaneśvaraḥ 13151007a saumyā gauḥ surabhir devī viśravāś ca mahān r̥ṣiḥ 13151007c ṣaṭkālaḥ sāgaro gaṅgā sravantyo ’tha marudgaṇāḥ 13151008a vālakhilyās tapaḥsiddhāḥ kr̥ṣṇadvaipāyanas tathā 13151008c nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ 13151009a tumbaruś citrasenaś ca devadūtaś ca viśrutaḥ 13151009c devakanyā mahābhāgā divyāś cāpsarasāṁ gaṇāḥ 13151010a urvaśī menakā rambhā miśrakeśī alambuṣā 13151010c viśvācī ca ghr̥tācī ca pañcacūḍā tilottamā 13151011a ādityā vasavo rudrāḥ sāśvinaḥ pitaro ’pi ca 13151011c dharmaḥ satyaṁ tapo dīkṣā vyavasāyaḥ pitāmahaḥ 13151012a śarvaryo divasāś caiva mārīcaḥ kaśyapas tathā 13151012c śukro br̥haspatir bhaumo budho rāhuḥ śanaiścaraḥ 13151013a nakṣatrāṇy r̥tavaś caiva māsāḥ saṁdhyāḥ savatsarāḥ 13151013c vainateyāḥ samudrāś ca kadrujāḥ pannagās tathā 13151014a śatadrūś ca vipāśā ca candrabhāgā sarasvatī 13151014c sindhuś ca devikā caiva puṣkaraṁ tīrtham eva ca 13151015a gaṅgā mahānadī caiva kapilā narmadā tathā 13151015c kampunā ca viśalyā ca karatoyāmbuvāhinī 13151016a sarayūr gaṇḍakī caiva lohityaś ca mahānadaḥ 13151016c tāmrāruṇā vetravatī parṇāśā gautamī tathā 13151017a godāvarī ca veṇṇā ca kr̥ṣṇaveṇā tathādrijā 13151017c dr̥ṣadvatī ca kāverī vaṁkṣur mandākinī tathā 13151018a prayāgaṁ ca prabhāsaṁ ca puṇyaṁ naimiṣam eva ca 13151018c tac ca viśveśvarasthānaṁ yatra tad vimalaṁ saraḥ 13151019a puṇyatīrthaiś ca kalilaṁ kurukṣetraṁ prakīrtitam 13151019c sindhūttamaṁ tapodānaṁ jambūmārgam athāpi ca 13151020a hiraṇvatī vitastā ca tathaivekṣumatī nadī 13151020c vedasmr̥tir vaidasinī malavāsāś ca nady api 13151021a bhūmibhāgās tathā puṇyā gaṅgādvāram athāpi ca 13151021c r̥ṣikulyās tathā medhyā nadī citrapathā tathā 13151022a kauśikī yamunā sītā tathā carmaṇvatī nadī 13151022c nadī bhīmarathī caiva bāhudā ca mahānadī 13151022e mahendravāṇī tridivā nīlikā ca sarasvatī 13151023a nandā cāparanandā ca tathā tīrthaṁ mahāhradam 13151023c gayātha phalgutīrthaṁ ca dharmāraṇyaṁ surair vr̥tam 13151024a tathā devanadī puṇyā saraś ca brahmanirmitam 13151024c puṇyaṁ trilokavikhyātaṁ sarvapāpaharaṁ śivam 13151025a himavān parvataś caiva divyauṣadhisamanvitaḥ 13151025c vindhyo dhātuvicitrāṅgas tīrthavān auṣadhānvitaḥ 13151026a merur mahendro malayaḥ śvetaś ca rajatācitaḥ 13151026c śr̥ṅgavān mandaro nīlo niṣadho darduras tathā 13151027a citrakūṭo ’ñjanābhaś ca parvato gandhamādanaḥ 13151027c puṇyaḥ somagiriś caiva tathaivānye mahīdharāḥ 13151027e diśaś ca vidiśaś caiva kṣitiḥ sarve mahīruhāḥ 13151028a viśvedevā nabhaś caiva nakṣatrāṇi grahās tathā 13151028c pāntu vaḥ satataṁ devāḥ kīrtitākīrtitā mayā 13151029a kīrtayāno naro hy etān mucyate sarvakilbiṣaiḥ 13151029c stuvaṁś ca pratinandaṁś ca mucyate sarvato bhayāt 13151029e sarvasaṁkarapāpebhyo devatāstavanandakaḥ 13151030a devatānantaraṁ viprāṁs tapaḥsiddhāṁs tapodhikān 13151030c kīrtitān kīrtayiṣyāmi sarvapāpapramocanān 13151031a yavakrīto ’tha raibhyaś ca kakṣīvān auśijas tathā 13151031c bhr̥gvaṅgirās tathā kaṇvo medhātithir atha prabhuḥ 13151031e barhī ca guṇasaṁpannaḥ prācīṁ diśam upāśritāḥ 13151032a bhadrāṁ diśaṁ mahābhāgā ulmucuḥ pramucus tathā 13151032c mumucuś ca mahābhāgaḥ svastyātreyaś ca vīryavān 13151033a mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān 13151033c dr̥ḍhāyuś cordhvabāhuś ca viśrutāv r̥ṣisattamau 13151034a paścimāṁ diśam āśritya ya edhante nibodha tān 13151034c uṣadguḥ saha sodaryaiḥ parivyādhaś ca vīryavān 13151035a r̥ṣir dīrghatamāś caiva gautamaḥ kaśyapas tathā 13151035c ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ 13151035e atreḥ putraś ca dharmātmā tathā sārasvataḥ prabhuḥ 13151036a uttarāṁ diśam āśritya ya edhante nibodha tān 13151036c atrir vasiṣṭhaḥ śaktiś ca pārāśaryaś ca vīryavān 13151037a viśvāmitro bharadvājo jamadagnis tathaiva ca 13151037c r̥cīkapautro rāmaś ca r̥ṣir auddālakis tathā 13151038a śvetaketuḥ kohalaś ca vipulo devalas tathā 13151038c devaśarmā ca dhaumyaś ca hastikāśyapa eva ca 13151039a lomaśo nāciketaś ca lomaharṣaṇa eva ca 13151039c r̥ṣir ugraśravāś caiva bhārgavaś cyavanas tathā 13151040a eṣa vai samavāyas te r̥ṣidevasamanvitaḥ 13151040c ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ 13151041a nr̥go yayātir nahuṣo yaduḥ pūruś ca vīryavān 13151041c dhundhumāro dilīpaś ca sagaraś ca pratāpavān 13151042a kr̥śāśvo yauvanāśvaś ca citrāśvaḥ satyavāṁs tathā 13151042c duḥṣanto bharataś caiva cakravartī mahāyaśāḥ 13151043a yavano janakaś caiva tathā dr̥ḍharatho nr̥paḥ 13151043c raghur naravaraś caiva tathā daśaratho nr̥paḥ 13151044a rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ 13151044c hariścandro maruttaś ca jahnur jāhnavisevitā 13151045a mahodayo hy alarkaś ca ailaś caiva narādhipaḥ 13151045c karaṁdhamo naraśreṣṭhaḥ kadhmoraś ca narādhipaḥ 13151046a dakṣo ’mbarīṣaḥ kukuro ravataś ca mahāyaśāḥ 13151046c mucukundaś ca rājarṣir mitrabhānuḥ priyaṁkaraḥ 13151047a trasadasyus tathā rājā śveto rājarṣisattamaḥ 13151047c mahābhiṣaś ca vikhyāto nimirājas tathāṣṭakaḥ 13151048a āyuḥ kṣupaś ca rājarṣiḥ kakṣeyuś ca narādhipaḥ 13151048c śibir auśīnaraś caiva gayaś caiva narādhipaḥ 13151049a pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ 13151049c ailo nalaś ca rājarṣir manuś caiva prajāpatiḥ 13151050a havidhraś ca pr̥ṣadhraś ca pratīpaḥ śaṁtanus tathā 13151050c kakṣasenaś ca rājarṣir ye cānye nānukīrtitāḥ 13151051a mā vighnaṁ mā ca me pāpaṁ mā ca me paripanthinaḥ 13151051c dhruvo jayo me nityaṁ syāt paratra ca parā gatiḥ 13152001 vaiśaṁpāyana uvāca 13152001a tūṣṇīṁbhūte tadā bhīṣme paṭe citram ivārpitam 13152001c muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ 13152001e nr̥paṁ śayānaṁ gāṅgeyam idam āha vacas tadā 13152002a rājan prakr̥tim āpannaḥ kururājo yudhiṣṭhiraḥ 13152002c sahito bhrātr̥bhiḥ sarvaiḥ pārthivaiś cānuyāyibhiḥ 13152003a upāste tvāṁ naravyāghra saha kr̥ṣṇena dhīmatā 13152003c tam imaṁ purayānāya tvam anujñātum arhasi 13152004a evam ukto bhagavatā vyāsena pr̥thivīpatiḥ 13152004c yudhiṣṭhiraṁ sahāmātyam anujajñe nadīsutaḥ 13152005a uvāca cainaṁ madhuraṁ tataḥ śāṁtanavo nr̥paḥ 13152005c praviśasva puraṁ rājan vyetu te mānaso jvaraḥ 13152006a yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ 13152006c yayātir iva rājendra śraddhādamapuraḥsaraḥ 13152007a kṣatradharmarataḥ pārtha pitr̥̄n devāṁś ca tarpaya 13152007c śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ 13152008a rañjayasva prajāḥ sarvāḥ prakr̥tīḥ parisāntvaya 13152008c suhr̥daḥ phalasatkārair abhyarcaya yathārhataḥ 13152009a anu tvāṁ tāta jīvantu mitrāṇi suhr̥das tathā 13152009c caityasthāne sthitaṁ vr̥kṣaṁ phalavantam iva dvijāḥ 13152010a āgantavyaṁ ca bhavatā samaye mama pārthiva 13152010c vinivr̥tte dinakare pravr̥tte cottarāyaṇe 13152011a tathety uktvā tu kaunteyaḥ so ’bhivādya pitāmaham 13152011c prayayau saparīvāro nagaraṁ nāgasāhvayam 13152012a dhr̥tarāṣṭraṁ puraskr̥tya gāndhārīṁ ca pativratām 13152012c saha tair r̥ṣibhiḥ sarvair bhrātr̥bhiḥ keśavena ca 13152013a paurajānapadaiś caiva mantrivr̥ddhaiś ca pārthivaḥ 13152013c praviveśa kuruśreṣṭha puraṁ vāraṇasāhvayam 13153001 vaiśaṁpāyana uvāca 13153001a tataḥ kuntīsuto rājā paurajānapadaṁ janam 13153001c pūjayitvā yathānyāyam anujajñe gr̥hān prati 13153002a sāntvayām āsa nārīś ca hatavīrā hateśvarāḥ 13153002c vipulair arthadānaiś ca tadā pāṇḍusuto nr̥paḥ 13153003a so ’bhiṣikto mahāprājñaḥ prāpya rājyaṁ yudhiṣṭhiraḥ 13153003c avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakr̥tīs tadā 13153004a dvijebhyo balamukhyebhyo naigamebhyaś ca sarvaśaḥ 13153004c pratigr̥hyāśiṣo mukhyās tadā dharmabhr̥tāṁ varaḥ 13153005a uṣitvā śarvarīḥ śrīmān pañcāśan nagarottame 13153005c samayaṁ kauravāgryasya sasmāra puruṣarṣabhaḥ 13153006a sa niryayau gajapurād yājakaiḥ parivāritaḥ 13153006c dr̥ṣṭvā nivr̥ttam ādityaṁ pravr̥ttaṁ cottarāyaṇam 13153007a ghr̥taṁ mālyaṁ ca gandhāṁś ca kṣaumāṇi ca yudhiṣṭhiraḥ 13153007c candanāgarumukhyāni tathā kālāgarūṇi ca 13153008a prasthāpya pūrvaṁ kaunteyo bhīṣmasaṁsādhanāya vai 13153008c mālyāni ca mahārhāṇi ratnāni vividhāni ca 13153009a dhr̥tarāṣṭraṁ puraskr̥tya gāndhārīṁ ca yaśasvinīm 13153009c mātaraṁ ca pr̥thāṁ dhīmān bhrātr̥̄ṁś ca puruṣarṣabhaḥ 13153010a janārdanenānugato vidureṇa ca dhīmatā 13153010c yuyutsunā ca kauravyo yuyudhānena cābhibho 13153011a mahatā rājabhogyena paribarheṇa saṁvr̥taḥ 13153011c stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan 13153012a niścakrāma purāt tasmād yathā devapatis tathā 13153012c āsasāda kurukṣetre tataḥ śāṁtanavaṁ nr̥pam 13153013a upāsyamānaṁ vyāsena pārāśaryeṇa dhīmatā 13153013c nāradena ca rājarṣe devalenāsitena ca 13153014a hataśiṣṭair nr̥paiś cānyair nānādeśasamāgataiḥ 13153014c rakṣibhiś ca mahātmānaṁ rakṣyamāṇaṁ samantataḥ 13153015a śayānaṁ vīraśayane dadarśa nr̥patis tataḥ 13153015c tato rathād avārohad bhrātr̥bhiḥ saha dharmarāṭ 13153016a abhivādyātha kaunteyaḥ pitāmaham ariṁdamam 13153016c dvaipāyanādīn viprāṁś ca taiś ca pratyabhinanditaḥ 13153017a r̥tvigbhir brahmakalpaiś ca bhrātr̥bhiś ca sahācyutaḥ 13153017c āsādya śaratalpastham r̥ṣibhiḥ parivāritam 13153018a abravīd bharataśreṣṭhaṁ dharmarājo yudhiṣṭhiraḥ 13153018c bhrātr̥bhiḥ saha kauravya śayānaṁ nimnagāsutam 13153019a yudhiṣṭhiro ’haṁ nr̥pate namas te jāhnavīsuta 13153019c śr̥ṇoṣi cen mahābāho brūhi kiṁ karavāṇi te 13153020a prāpto ’smi samaye rājann agnīn ādāya te vibho 13153020c ācāryā brāhmaṇāś caiva r̥tvijo bhrātaraś ca me 13153021a putraś ca te mahātejā dhr̥tarāṣṭro janeśvaraḥ 13153021c upasthitaḥ sahāmātyo vāsudevaś ca vīryavān 13153022a hataśiṣṭāś ca rājānaḥ sarve ca kurujāṅgalāḥ 13153022c tān paśya kuruśārdūla samunmīlaya locane 13153023a yac ceha kiṁ cit kartavyaṁ tat sarvaṁ prāpitaṁ mayā 13153023c yathoktaṁ bhavatā kāle sarvam eva ca tat kr̥tam 13153024a evam uktas tu gāṅgeyaḥ kuntīputreṇa dhīmatā 13153024c dadarśa bhāratān sarvān sthitān saṁparivārya tam 13153025a tataś calavalir bhīṣmaḥ pragr̥hya vipulaṁ bhujam 13153025c oghameghasvano vāgmī kāle vacanam abravīt 13153026a diṣṭyā prāpto ’si kaunteya sahāmātyo yudhiṣṭhira 13153026c parivr̥tto hi bhagavān sahasrāṁśur divākaraḥ 13153027a aṣṭapañcāśataṁ rātryaḥ śayānasyādya me gatāḥ 13153027c śareṣu niśitāgreṣu yathā varṣaśataṁ tathā 13153028a māgho ’yaṁ samanuprāpto māsaḥ puṇyo yudhiṣṭhira 13153028c tribhāgaśeṣaḥ pakṣo ’yaṁ śuklo bhavitum arhati 13153029a evam uktvā tu gāṅgeyo dharmaputraṁ yudhiṣṭhiram 13153029c dhr̥tarāṣṭram athāmantrya kāle vacanam abravīt 13153030a rājan viditadharmo ’si sunirṇītārthasaṁśayaḥ 13153030c bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ 13153031a vedaśāstrāṇi sarvāṇi dharmāṁś ca manujeśvara 13153031c vedāṁś ca caturaḥ sāṅgān nikhilenāvabudhyase 13153032a na śocitavyaṁ kauravya bhavitavyaṁ hi tat tathā 13153032c śrutaṁ devarahasyaṁ te kr̥ṣṇadvaipāyanād api 13153033a yathā pāṇḍoḥ sutā rājaṁs tathaiva tava dharmataḥ 13153033c tān pālaya sthito dharme guruśuśrūṣaṇe ratān 13153034a dharmarājo hi śuddhātmā nideśe sthāsyate tava 13153034c ānr̥śaṁsyaparaṁ hy enaṁ jānāmi guruvatsalam 13153035a tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ 13153035c īrṣyābhibhūtā durvr̥ttās tān na śocitum arhasi 13153036 vaiśaṁpāyana uvāca 13153036a etāvad uktvā vacanaṁ dhr̥tarāṣṭraṁ manīṣiṇam 13153036c vāsudevaṁ mahābāhum abhyabhāṣata kauravaḥ 13153037a bhagavan devadeveśa surāsuranamaskr̥ta 13153037c trivikrama namas te ’stu śaṅkhacakragadādhara 13153038a anujānīhi māṁ kr̥ṣṇa vaikuṇṭha puruṣottama 13153038c rakṣyāś ca te pāṇḍaveyā bhavān hy eṣāṁ parāyaṇam 13153039a uktavān asmi durbuddhiṁ mandaṁ duryodhanaṁ purā 13153039c yataḥ kr̥ṣṇas tato dharmo yato dharmas tato jayaḥ 13153040a vāsudevena tīrthena putra saṁśāmya pāṇḍavaiḥ 13153040c saṁdhānasya paraḥ kālas taveti ca punaḥ punaḥ 13153041a na ca me tad vaco mūḍhaḥ kr̥tavān sa sumandadhīḥ 13153041c ghātayitveha pr̥thivīṁ tataḥ sa nidhanaṁ gataḥ 13153042a tvāṁ ca jānāmy ahaṁ vīra purāṇam r̥ṣisattamam 13153042c nareṇa sahitaṁ devaṁ badaryāṁ suciroṣitam 13153043a tathā me nāradaḥ prāha vyāsaś ca sumahātapāḥ 13153043c naranārāyaṇāv etau saṁbhūtau manujeṣv iti 13153044 vāsudeva uvāca 13153044a anujānāmi bhīṣma tvāṁ vasūn āpnuhi pārthiva 13153044c na te ’sti vr̥jinaṁ kiṁ cin mayā dr̥ṣṭaṁ mahādyute 13153045a pitr̥bhakto ’si rājarṣe mārkaṇḍeya ivāparaḥ 13153045c tena mr̥tyus tava vaśe sthito bhr̥tya ivānataḥ 13153046 vaiśaṁpāyana uvāca 13153046a evam uktas tu gāṅgeyaḥ pāṇḍavān idam abravīt 13153046c dhr̥tarāṣṭramukhāṁś cāpi sarvān sasuhr̥das tathā 13153047a prāṇān utsraṣṭum icchāmi tan mānujñātum arhatha 13153047c satye prayatitavyaṁ vaḥ satyaṁ hi paramaṁ balam 13153048a ānr̥śaṁsyaparair bhāvyaṁ sadaiva niyatātmabhiḥ 13153048c brahmaṇyair dharmaśīlaiś ca taponītyaiś ca bhārata 13153049a ity uktvā suhr̥daḥ sarvān saṁpariṣvajya caiva ha 13153049c punar evābravīd dhīmān yudhiṣṭhiram idaṁ vacaḥ 13153050a brāhmaṇāś caiva te nityaṁ prājñāś caiva viśeṣataḥ 13153050c ācāryā r̥tvijaś caiva pūjanīyā narādhipa 13154001 vaiśaṁpāyana uvāca 13154001a evam uktvā kurūn sarvān bhīṣmaḥ śāṁtanavas tadā 13154001c tūṣṇīṁ babhūva kauravyaḥ sa muhūrtam ariṁdama 13154002a dhārayām āsa cātmānaṁ dhāraṇāsu yathākramam 13154002c tasyordhvam agaman prāṇāḥ saṁniruddhā mahātmanaḥ 13154003a idam āścaryam āsīc ca madhye teṣāṁ mahātmanām 13154003c yad yan muñcati gātrāṇāṁ sa śaṁtanusutas tadā 13154003e tat tad viśalyaṁ bhavati yogayuktasya tasya vai 13154004a kṣaṇena prekṣatāṁ teṣāṁ viśalyaḥ so ’bhavat tadā 13154004c taṁ dr̥ṣṭvā vismitāḥ sarve vāsudevapurogamāḥ 13154004e saha tair munibhiḥ sarvais tadā vyāsādibhir nr̥pa 13154005a saṁniruddhas tu tenātmā sarveṣv āyataneṣu vai 13154005c jagāma bhittvā mūrdhānaṁ divam abhyutpapāta ca 13154006a maholkeva ca bhīṣmasya mūrdhadeśāj janādhipa 13154006c niḥsr̥tyākāśam āviśya kṣaṇenāntaradhīyata 13154007a evaṁ sa nr̥paśārdūla nr̥paḥ śāṁtanavas tadā 13154007c samayujyata lokaiḥ svair bharatānāṁ kulodvahaḥ 13154008a tatas tv ādāya dārūṇi gandhāṁś ca vividhān bahūn 13154008c citāṁ cakrur mahātmānaḥ pāṇḍavā viduras tathā 13154008e yuyutsuś cāpi kauravyaḥ prekṣakās tv itare ’bhavan 13154009a yudhiṣṭhiras tu gāṅgeyaṁ viduraś ca mahāmatiḥ 13154009c chādayām āsatur ubhau kṣaumair mālyaiś ca kauravam 13154010a dhārayām āsa tasyātha yuyutsuś chatram uttamam 13154010c cāmaravyajane śubhre bhīmasenārjunāv ubhau 13154010e uṣṇīṣe paryagr̥hṇītāṁ mādrīputrāv ubhau tadā 13154011a striyaḥ kauravanāthasya bhīṣmaṁ kurukulodbhavam 13154011c tālavr̥ntāny upādāya paryavījan samantataḥ 13154012a tato ’sya vidhivac cakruḥ pitr̥medhaṁ mahātmanaḥ 13154012c yājakā juhuvuś cāgniṁ jaguḥ sāmāni sāmagāḥ 13154013a tataś candanakāṣṭhaiś ca tathā kāleyakair api 13154013c kālāgaruprabhr̥tibhir gandhaiś coccāvacais tathā 13154014a samavacchādya gāṅgeyaṁ prajvālya ca hutāśanam 13154014c apasavyam akurvanta dhr̥tarāṣṭramukhā nr̥pāḥ 13154015a saṁskr̥tya ca kuruśreṣṭhaṁ gāṅgeyaṁ kurusattamāḥ 13154015c jagmur bhāgīrathītīram r̥ṣijuṣṭaṁ kurūdvahāḥ 13154016a anugamyamānā vyāsena nāradenāsitena ca 13154016c kr̥ṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ 13154017a udakaṁ cakrire caiva gāṅgeyasya mahātmanaḥ 13154017c vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā 13154018a tato bhāgīrathī devī tanayasyodake kr̥te 13154018c utthāya salilāt tasmād rudatī śokalālasā 13154019a paridevayatī tatra kauravān abhyabhāṣata 13154019c nibodhata yathāvr̥ttam ucyamānaṁ mayānaghāḥ 13154020a rājavr̥ttena saṁpannaḥ prajñayābhijanena ca 13154020c satkartā kuruvr̥ddhānāṁ pitr̥bhakto dr̥ḍhavrataḥ 13154021a jāmadagnyena rāmeṇa purā yo na parājitaḥ 13154021c divyair astrair mahāvīryaḥ sa hato ’dya śikhaṇḍinā 13154022a aśmasāramayaṁ nūnaṁ hr̥dayaṁ mama pārthivāḥ 13154022c apaśyantyāḥ priyaṁ putraṁ yatra dīryati me ’dya vai 13154023a sametaṁ pārthivaṁ kṣatraṁ kāśipuryāṁ svayaṁvare 13154023c vijityaikarathenājau kanyās tā yo jahāra ha 13154024a yasya nāsti bale tulyaḥ pr̥thivyām api kaś cana 13154024c hataṁ śikhaṇḍinā śrutvā yan na dīryati me manaḥ 13154025a jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā 13154025c pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā 13154026a evaṁvidhaṁ bahu tadā vilapantīṁ mahānadīm 13154026c āśvāsayām āsa tadā sāmnā dāmodaro vibhuḥ 13154027a samāśvasihi bhadre tvaṁ mā śucaḥ śubhadarśane 13154027c gataḥ sa paramāṁ siddhiṁ tava putro na saṁśayaḥ 13154028a vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane 13154028c manuṣyatām anuprāpto nainaṁ śocitum arhasi 13154029a sa eṣa kṣatradharmeṇa yudhyamāno raṇājire 13154029c dhanaṁjayena nihato naiṣa nunnaḥ śikhaṇḍinā 13154030a bhīṣmaṁ hi kuruśārdūlam udyateṣuṁ mahāraṇe 13154030c na śaktaḥ saṁyuge hantuṁ sākṣād api śatakratuḥ 13154031a svacchandena sutas tubhyaṁ gataḥ svargaṁ śubhānane 13154031c na śaktāḥ syur nihantuṁ hi raṇe taṁ sarvadevatāḥ 13154032a tasmān mā tvaṁ saricchreṣṭhe śocasva kurunandanam 13154032c vasūn eṣa gato devi putras te vijvarā bhava 13154033a ity uktā sā tu kr̥ṣṇena vyāsena ca saridvarā 13154033c tyaktvā śokaṁ mahārāja svaṁ vāry avatatāra ha 13154034a satkr̥tya te tāṁ saritaṁ tataḥ kr̥ṣṇamukhā nr̥pāḥ 13154034c anujñātās tayā sarve nyavartanta janādhipāḥ