% Mahābhārata: Strīparvan % Last updated: Mon Apr 17 2017 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 11001001 janamejaya uvāca 11001001a hate duryodhane caiva hate sainye ca sarvaśaḥ 11001001c dhr̥tarāṣṭro mahārājaḥ śrutvā kim akaron mune 11001002a tathaiva kauravo rājā dharmaputro mahāmanāḥ 11001002c kr̥paprabhr̥tayaś caiva kim akurvata te trayaḥ 11001003a aśvatthāmnaḥ śrutaṁ karma śāpaś cānyonyakāritaḥ 11001003c vr̥ttāntam uttaraṁ brūhi yad abhāṣata saṁjayaḥ 11001004 vaiśaṁpāyana uvāca 11001004a hate putraśate dīnaṁ chinnaśākham iva drumam 11001004c putraśokābhisaṁtaptaṁ dhr̥tarāṣṭraṁ mahīpatim 11001005a dhyānamūkatvam āpannaṁ cintayā samabhiplutam 11001005c abhigamya mahāprājñaḥ saṁjayo vākyam abravīt 11001006a kiṁ śocasi mahārāja nāsti śoke sahāyatā 11001006c akṣauhiṇyo hatāś cāṣṭau daśa caiva viśāṁ pate 11001006e nirjaneyaṁ vasumatī śūnyā saṁprati kevalā 11001007a nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ 11001007c sahitās tava putreṇa sarve vai nidhanaṁ gatāḥ 11001008a pitr̥̄ṇāṁ putrapautrāṇāṁ jñātīnāṁ suhr̥dāṁ tathā 11001008c gurūṇāṁ cānupūrvyeṇa pretakāryāṇi kāraya 11001009 vaiśaṁpāyana uvāca 11001009a tac chrutvā karuṇaṁ vākyaṁ putrapautravadhārditaḥ 11001009c papāta bhuvi durdharṣo vātāhata iva drumaḥ 11001010 dhr̥tarāṣṭra uvāca 11001010a hataputro hatāmātyo hatasarvasuhr̥jjanaḥ 11001010c duḥkhaṁ nūnaṁ bhaviṣyāmi vicaran pr̥thivīm imām 11001011a kiṁ nu bandhuvihīnasya jīvitena mamādya vai 11001011c lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ 11001012a hr̥tarājyo hatasuhr̥d dhatacakṣuś ca vai tathā 11001012c na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṁśumān 11001013a na kr̥taṁ suhr̥dāṁ vākyaṁ jāmadagnyasya jalpataḥ 11001013c nāradasya ca devarṣeḥ kr̥ṣṇadvaipāyanasya ca 11001014a sabhāmadhye tu kr̥ṣṇena yac chreyo ’bhihitaṁ mama 11001014c alaṁ vaireṇa te rājan putraḥ saṁgr̥hyatām iti 11001015a tac ca vākyam akr̥tvāhaṁ bhr̥śaṁ tapyāmi durmatiḥ 11001015c na hi śrotāsmi bhīṣmasya dharmayuktaṁ prabhāṣitam 11001016a duryodhanasya ca tathā vr̥ṣabhasyeva nardataḥ 11001016c duḥśāsanavadhaṁ śrutvā karṇasya ca viparyayam 11001016e droṇasūryoparāgaṁ ca hr̥dayaṁ me vidīryate 11001017a na smarāmy ātmanaḥ kiṁ cit purā saṁjaya duṣkr̥tam 11001017c yasyedaṁ phalam adyeha mayā mūḍhena bhujyate 11001018a nūnaṁ hy apakr̥taṁ kiṁ cin mayā pūrveṣu janmasu 11001018c yena māṁ duḥkhabhāgeṣu dhātā karmasu yuktavān 11001019a pariṇāmaś ca vayasaḥ sarvabandhukṣayaś ca me 11001019c suhr̥nmitravināśaś ca daivayogād upāgataḥ 11001019e ko ’nyo ’sti duḥkhitataro mayā loke pumān iha 11001020a tan mām adyaiva paśyantu pāṇḍavāḥ saṁśitavratam 11001020c vivr̥taṁ brahmalokasya dīrgham adhvānam āsthitam 11001021 vaiśaṁpāyana uvāca 11001021a tasya lālapyamānasya bahuśokaṁ vicinvataḥ 11001021c śokāpahaṁ narendrasya saṁjayo vākyam abravīt 11001022a śokaṁ rājan vyapanuda śrutās te vedaniścayāḥ 11001022c śāstrāgamāś ca vividhā vr̥ddhebhyo nr̥pasattama 11001022e sr̥ñjaye putraśokārte yad ūcur munayaḥ purā 11001023a tathā yauvanajaṁ darpam āsthite te sute nr̥pa 11001023c na tvayā suhr̥dāṁ vākyaṁ bruvatām avadhāritam 11001023e svārthaś ca na kr̥taḥ kaś cil lubdhena phalagr̥ddhinā 11001024a tava duḥśāsano mantrī rādheyaś ca durātmavān 11001024c śakuniś caiva duṣṭātmā citrasenaś ca durmatiḥ 11001024e śalyaś ca yena vai sarvaṁ śalyabhūtaṁ kr̥taṁ jagat 11001025a kuruvr̥ddhasya bhīṣmasya gāndhāryā vidurasya ca 11001025c na kr̥taṁ vacanaṁ tena tava putreṇa bhārata 11001026a na dharmaḥ satkr̥taḥ kaś cin nityaṁ yuddham iti bruvan 11001026c kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṁ vardhitaṁ yaśaḥ 11001027a madhyastho hi tvam apy āsīr na kṣamaṁ kiṁ cid uktavān 11001027c dhūr dhareṇa tvayā bhāras tulayā na samaṁ dhr̥taḥ 11001028a ādāv eva manuṣyeṇa vartitavyaṁ yathā kṣamam 11001028c yathā nātītam arthaṁ vai paścāttāpena yujyate 11001029a putragr̥ddhyā tvayā rājan priyaṁ tasya cikīrṣatā 11001029c paścāttāpam idaṁ prāptaṁ na tvaṁ śocitum arhasi 11001030a madhu yaḥ kevalaṁ dr̥ṣṭvā prapātaṁ nānupaśyati 11001030c sa bhraṣṭo madhulobhena śocaty eva yathā bhavān 11001031a arthān na śocan prāpnoti na śocan vindate sukham 11001031c na śocañ śriyam āpnoti na śocan vindate param 11001032a svayam utpādayitvāgniṁ vastreṇa pariveṣṭayet 11001032c dahyamāno manastāpaṁ bhajate na sa paṇḍitaḥ 11001033a tvayaiva sasutenāyaṁ vākyavāyusamīritaḥ 11001033c lobhājyena ca saṁsikto jvalitaḥ pārthapāvakaḥ 11001034a tasmin samiddhe patitāḥ śalabhā iva te sutāḥ 11001034c tān keśavārcir nirdagdhān na tvaṁ śocitum arhasi 11001035a yac cāśrupātakalilaṁ vadanaṁ vahase nr̥pa 11001035c aśāstradr̥ṣṭam etad dhi na praśaṁsanti paṇḍitāḥ 11001036a visphuliṅgā iva hy etān dahanti kila mānavān 11001036c jahīhi manyuṁ buddhyā vai dhārayātmānam ātmanā 11001037a evam āśvāsitas tena saṁjayena mahātmanā 11001037c viduro bhūya evāha buddhipūrvaṁ paraṁtapa 11002001 vaiśaṁpāyana uvāca 11002001a tato ’mr̥tasamair vākyair hlādayan puruṣarṣabham 11002001c vaicitravīryaṁ viduro yad uvāca nibodha tat 11002002 vidura uvāca 11002002a uttiṣṭha rājan kiṁ śeṣe dhārayātmānam ātmanā 11002002c sthirajaṅgamamartyānāṁ sarveṣām eṣa nirṇayaḥ 11002003a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ 11002003c saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam 11002004a yadā śūraṁ ca bhīruṁ ca yamaḥ karṣati bhārata 11002004c tat kiṁ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha 11002005a ayudhyamāno mriyate yudhyamānaś ca jīvati 11002005c kālaṁ prāpya mahārāja na kaś cid ativartate 11002006a na cāpy etān hatān yuddhe rājañ śocitum arhasi 11002006c pramāṇaṁ yadi śāstrāṇi gatās te paramāṁ gatim 11002007a sarve svādhyāyavanto hi sarve ca caritavratāḥ 11002007c sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā 11002008a adarśanād āpatitāḥ punaś cādarśanaṁ gatāḥ 11002008c na te tava na teṣāṁ tvaṁ tatra kā paridevanā 11002009a hato ’pi labhate svargaṁ hatvā ca labhate yaśaḥ 11002009c ubhayaṁ no bahuguṇaṁ nāsti niṣphalatā raṇe 11002010a teṣāṁ kāmadughām̐l lokān indraḥ saṁkalpayiṣyati 11002010c indrasyātithayo hy ete bhavanti puruṣarṣabha 11002011a na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā 11002011c svargaṁ yānti tathā martyā yathā śūrā raṇe hatāḥ 11002012a mātāpitr̥sahasrāṇi putradāraśatāni ca 11002012c saṁsāreṣv anubhūtāni kasya te kasya vā vayam 11002013a śokasthānasahasrāṇi bhayasthānaśatāni ca 11002013c divase divase mūḍham āviśanti na paṇḍitam 11002014a na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama 11002014c na madhyasthaḥ kva cit kālaḥ sarvaṁ kālaḥ prakarṣati 11002015a anityaṁ jīvitaṁ rūpaṁ yauvanaṁ dravyasaṁcayaḥ 11002015c ārogyaṁ priyasaṁvāso gr̥dhyed eṣu na paṇḍitaḥ 11002016a na jānapadikaṁ duḥkham ekaḥ śocitum arhasi 11002016c apy abhāvena yujyeta tac cāsya na nivartate 11002017a aśocan pratikurvīta yadi paśyet parākramam 11002017c bhaiṣajyam etad duḥkhasya yad etan nānucintayet 11002017e cintyamānaṁ hi na vyeti bhūyaś cāpi vivardhate 11002018a aniṣṭasaṁprayogāc ca viprayogāt priyasya ca 11002018c manuṣyā mānasair duḥkhair yujyante ye ’lpabuddhayaḥ 11002019a nārtho na dharmo na sukhaṁ yad etad anuśocasi 11002019c na ca nāpaiti kāryārthāt trivargāc caiva bhraśyate 11002020a anyām anyāṁ dhanāvasthāṁ prāpya vaiśeṣikīṁ narāḥ 11002020c asaṁtuṣṭāḥ pramuhyanti saṁtoṣaṁ yānti paṇḍitāḥ 11002021a prajñayā mānasaṁ duḥkhaṁ hanyāc chārīram auṣadhaiḥ 11002021c etaj jñānasya sāmarthyaṁ na bālaiḥ samatām iyāt 11002022a śayānaṁ cānuśayati tiṣṭhantaṁ cānutiṣṭhati 11002022c anudhāvati dhāvantaṁ karma pūrvakr̥taṁ naram 11002023a yasyāṁ yasyām avasthāyāṁ yat karoti śubhāśubham 11002023c tasyāṁ tasyām avasthāyāṁ tat tat phalam upāśnute 11003001 dhr̥tarāṣṭra uvāca 11003001a subhāṣitair mahāprājña śoko ’yaṁ vigato mama 11003001c bhuya eva tu vākyāni śrotum icchāmi tattvataḥ 11003002a aniṣṭānāṁ ca saṁsargād iṣṭānāṁ ca vivarjanāt 11003002c kathaṁ hi mānasair duḥkhaiḥ pramucyante ’tra paṇḍitāḥ 11003003 vidura uvāca 11003003a yato yato mano duḥkhāt sukhād vāpi pramucyate 11003003c tatas tataḥ śamaṁ labdhvā sugatiṁ vindate budhaḥ 11003004a aśāśvatam idaṁ sarvaṁ cintyamānaṁ nararṣabha 11003004c kadalīsaṁnibho lokaḥ sāro hy asya na vidyate 11003005a gr̥hāṇy eva hi martyānām āhur dehāni paṇḍitāḥ 11003005c kālena viniyujyante sattvam ekaṁ tu śobhanam 11003006a yathā jīrṇam ajīrṇaṁ vā vastraṁ tyaktvā tu vai naraḥ 11003006c anyad rocayate vastram evaṁ dehāḥ śarīriṇām 11003007a vaicitravīrya vāsaṁ hi duḥkhaṁ vā yadi vā sukham 11003007c prāpnuvantīha bhūtāni svakr̥tenaiva karmaṇā 11003008a karmaṇā prāpyate svargaṁ sukhaṁ duḥkhaṁ ca bhārata 11003008c tato vahati taṁ bhāram avaśaḥ svavaśo ’pi vā 11003009a yathā ca mr̥nmayaṁ bhāṇḍaṁ cakrārūḍhaṁ vipadyate 11003009c kiṁ cit prakriyamāṇaṁ vā kr̥tamātram athāpi vā 11003010a chinnaṁ vāpy avaropyantam avatīrṇam athāpi vā 11003010c ārdraṁ vāpy atha vā śuṣkaṁ pacyamānam athāpi vā 11003011a avatāryamāṇam āpākād uddhr̥taṁ vāpi bhārata 11003011c atha vā paribhujyantam evaṁ dehāḥ śarīriṇām 11003012a garbhastho vā prasūto vāpy atha vā divasāntaraḥ 11003012c ardhamāsagato vāpi māsamātragato ’pi vā 11003013a saṁvatsaragato vāpi dvisaṁvatsara eva vā 11003013c yauvanastho ’pi madhyastho vr̥ddho vāpi vipadyate 11003014a prākkarmabhis tu bhūtāni bhavanti na bhavanti ca 11003014c evaṁ sāṁsiddhike loke kimartham anutapyase 11003015a yathā ca salile rājan krīḍārtham anusaṁcaran 11003015c unmajjec ca nimajjec ca kiṁ cit sattvaṁ narādhipa 11003016a evaṁ saṁsāragahanād unmajjananimajjanāt 11003016c karmabhogena badhyantaḥ kliśyante ye ’lpabuddhayaḥ 11003017a ye tu prājñāḥ sthitāḥ satye saṁsārāntagaveṣiṇaḥ 11003017c samāgamajñā bhūtānāṁ te yānti paramāṁ gatim 11004001 dhr̥tarāṣṭra uvāca 11004001a kathaṁ saṁsāragahanaṁ vijñeyaṁ vadatāṁ vara 11004001c etad icchāmy ahaṁ śrotuṁ tattvam ākhyāhi pr̥cchataḥ 11004002 vidura uvāca 11004002a janmaprabhr̥ti bhūtānāṁ kriyāḥ sarvāḥ śr̥ṇu prabho 11004002c pūrvam eveha kalale vasate kiṁ cid antaram 11004003a tataḥ sa pañcame ’tīte māse māṁsaṁ prakalpayet 11004003c tataḥ sarvāṅgasaṁpūrṇo garbho māse prajāyate 11004004a amedhyamadhye vasati māṁsaśoṇitalepane 11004004c tatas tu vāyuvegena ūrdhvapādo hy adhaḥśirāḥ 11004005a yonidvāram upāgamya bahūn kleśān samr̥cchati 11004005c yonisaṁpīḍanāc caiva pūrvakarmabhir anvitaḥ 11004006a tasmān muktaḥ sa saṁsārād anyān paśyaty upadravān 11004006c grahās tam upasarpanti sārameyā ivāmiṣam 11004007a tataḥ prāptottare kāle vyādhayaś cāpi taṁ tathā 11004007c upasarpanti jīvantaṁ badhyamānaṁ svakarmabhiḥ 11004008a baddham indriyapāśais taṁ saṅgasvādubhir āturam 11004008c vyasanāny upavartante vividhāni narādhipa 11004008e badhyamānaś ca tair bhūyo naiva tr̥ptim upaiti saḥ 11004009a ayaṁ na budhyate tāvad yamalokam athāgatam 11004009c yamadūtair vikr̥ṣyaṁś ca mr̥tyuṁ kālena gacchati 11004010a vāgghīnasya ca yanmātram iṣṭāniṣṭaṁ kr̥taṁ mukhe 11004010c bhūya evātmanātmānaṁ badhyamānam upekṣate 11004011a aho vinikr̥to loko lobhena ca vaśīkr̥taḥ 11004011c lobhakrodhamadonmatto nātmānam avabudhyate 11004012a kulīnatvena ramate duṣkulīnān vikutsayan 11004012c dhanadarpeṇa dr̥ptaś ca daridrān parikutsayan 11004013a mūrkhān iti parān āha nātmānaṁ samavekṣate 11004013c śikṣāṁ kṣipati cānyeṣāṁ nātmānaṁ śāstum icchati 11004014a adhruve jīvaloke ’smin yo dharmam anupālayan 11004014c janmaprabhr̥ti varteta prāpnuyāt paramāṁ gatim 11004015a evaṁ sarvaṁ viditvā vai yas tattvam anuvartate 11004015c sa pramokṣāya labhate panthānaṁ manujādhipa 11005001 dhr̥tarāṣṭra uvāca 11005001a yad idaṁ dharmagahanaṁ buddhyā samanugamyate 11005001c etad vistaraśaḥ sarvaṁ buddhimārgaṁ praśaṁsa me 11005002 vidura uvāca 11005002a atra te vartayiṣyāmi namaskr̥tvā svayaṁbhuve 11005002c yathā saṁsāragahanaṁ vadanti paramarṣayaḥ 11005003a kaś cin mahati saṁsāre vartamāno dvijaḥ kila 11005003c vanaṁ durgam anuprāpto mahat kravyādasaṁkulam 11005004a siṁhavyāghragajākārair atighorair mahāśanaiḥ 11005004c samantāt saṁparikṣiptaṁ mr̥tyor api bhayapradam 11005005a tad asya dr̥ṣṭvā hr̥dayam udvegam agamat param 11005005c abhyucchrayaś ca romṇāṁ vai vikriyāś ca paraṁtapa 11005006a sa tad vanaṁ vyanusaran vipradhāvan itas tataḥ 11005006c vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṁ kva bhaved iti 11005007a sa teṣāṁ chidram anvicchan pradruto bhayapīḍitaḥ 11005007c na ca niryāti vai dūraṁ na ca tair viprayujyate 11005008a athāpaśyad vanaṁ ghoraṁ samantād vāgurāvr̥tam 11005008c bāhubhyāṁ saṁpariṣvaktaṁ striyā paramaghorayā 11005009a pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ 11005009c nabhaḥspr̥śair mahāvr̥kṣaiḥ parikṣiptaṁ mahāvanam 11005010a vanamadhye ca tatrābhūd udapānaḥ samāvr̥taḥ 11005010c vallībhis tr̥ṇachannābhir gūḍhābhir abhisaṁvr̥taḥ 11005011a papāta sa dvijas tatra nigūḍhe salilāśaye 11005011c vilagnaś cābhavat tasmim̐l latāsaṁtānasaṁkaṭe 11005012a panasasya yathā jātaṁ vr̥ntabaddhaṁ mahāphalam 11005012c sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ 11005013a atha tatrāpi cānyo ’sya bhūyo jāta upadravaḥ 11005013c kūpavīnāhavelāyām apaśyata mahāgajam 11005014a ṣaḍvaktraṁ kr̥ṣṇaśabalaṁ dviṣaṭkapadacāriṇam 11005014c krameṇa parisarpantaṁ vallīvr̥kṣasamāvr̥tam 11005015a tasya cāpi praśākhāsu vr̥kṣaśākhāvalambinaḥ 11005015c nānārūpā madhukarā ghorarūpā bhayāvahāḥ 11005015e āsate madhu saṁbhr̥tya pūrvam eva niketajāḥ 11005016a bhūyo bhūyaḥ samīhante madhūni bharatarṣabha 11005016c svādanīyāni bhūtānāṁ na yair bālo ’pi tr̥pyate 11005017a teṣāṁ madhūnāṁ bahudhā dhārā prasravate sadā 11005017c tāṁ lambamānaḥ sa pumān dhārāṁ pibati sarvadā 11005017e na cāsya tr̥ṣṇā viratā pibamānasya saṁkaṭe 11005018a abhīpsati ca tāṁ nityam atr̥ptaḥ sa punaḥ punaḥ 11005018c na cāsya jīvite rājan nirvedaḥ samajāyata 11005019a tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā 11005019c kr̥ṣṇāḥ śvetāś ca taṁ vr̥kṣaṁ kuṭṭayanti sma mūṣakāḥ 11005020a vyālaiś ca vanadurgānte striyā ca paramograyā 11005020c kūpādhastāc ca nāgena vīnāhe kuñjareṇa ca 11005021a vr̥kṣaprapātāc ca bhayaṁ mūṣakebhyaś ca pañcamam 11005021c madhulobhān madhukaraiḥ ṣaṣṭham āhur mahad bhayam 11005022a evaṁ sa vasate tatra kṣiptaḥ saṁsārasāgare 11005022c na caiva jīvitāśāyāṁ nirvedam upagacchati 11006001 dhr̥tarāṣṭra uvāca 11006001a aho khalu mahad duḥkhaṁ kr̥cchravāsaṁ vasaty asau 11006001c kathaṁ tasya ratis tatra tuṣṭir vā vadatāṁ vara 11006002a sa deśaḥ kva nu yatrāsau vasate dharmasaṁkaṭe 11006002c kathaṁ vā sa vimucyeta naras tasmān mahābhayāt 11006003a etan me sarvam ācakṣva sādhu ceṣṭāmahe tathā 11006003c kr̥pā me mahatī jātā tasyābhyuddharaṇena hi 11006004 vidura uvāca 11006004a upamānam idaṁ rājan mokṣavidbhir udāhr̥tam 11006004c sugatiṁ vindate yena paralokeṣu mānavaḥ 11006005a yat tad ucyati kāntāraṁ mahat saṁsāra eva saḥ 11006005c vanaṁ durgaṁ hi yat tv etat saṁsāragahanaṁ hi tat 11006006a ye ca te kathitā vyālā vyādhayas te prakīrtitāḥ 11006006c yā sā nārī br̥hatkāyā adhitiṣṭhati tatra vai 11006006e tām āhus tu jarāṁ prājñā varṇarūpavināśinīm 11006007a yas tatra kūpo nr̥pate sa tu dehaḥ śarīriṇām 11006007c yas tatra vasate ’dhastān mahāhiḥ kāla eva saḥ 11006007e antakaḥ sarvabhūtānāṁ dehināṁ sarvahāry asau 11006008a kūpamadhye ca yā jātā vallī yatra sa mānavaḥ 11006008c pratāne lambate sā tu jīvitāśā śarīriṇām 11006009a sa yas tu kūpavīnāhe taṁ vr̥kṣaṁ parisarpati 11006009c ṣaḍvaktraḥ kuñjaro rājan sa tu saṁvatsaraḥ smr̥taḥ 11006009e mukhāni r̥tavo māsāḥ pādā dvādaśa kīrtitāḥ 11006010a ye tu vr̥kṣaṁ nikr̥ntanti mūṣakāḥ satatotthitāḥ 11006010c rātryahāni tu tāny āhur bhūtānāṁ paricintakāḥ 11006010e ye te madhukarās tatra kāmās te parikīrtitāḥ 11006011a yās tu tā bahuśo dhārāḥ sravanti madhunisravam 11006011c tāṁs tu kāmarasān vidyād yatra majjanti mānavāḥ 11006012a evaṁ saṁsāracakrasya parivr̥ttiṁ sma ye viduḥ 11006012c te vai saṁsāracakrasya pāśāṁś chindanti vai budhāḥ 11007001 dhr̥tarāṣṭra uvāca 11007001a aho ’bhihitam ākhyānaṁ bhavatā tattvadarśinā 11007001c bhūya eva tu me harṣaḥ śrotuṁ vāgamr̥taṁ tava 11007002 vidura uvāca 11007002a śr̥ṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram 11007002c yac chrutvā vipramucyante saṁsārebhyo vicakṣaṇāḥ 11007003a yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ 11007003c kva cit kva cic chramāt sthātā kurute vāsam eva vā 11007004a evaṁ saṁsāraparyāye garbhavāseṣu bhārata 11007004c kurvanti durbudhā vāsaṁ mucyante tatra paṇḍitāḥ 11007005a tasmād adhvānam evaitam āhuḥ śāstravido janāḥ 11007005c yat tu saṁsāragahanaṁ vanam āhur manīṣiṇaḥ 11007006a so ’yaṁ lokasamāvarto martyānāṁ bharatarṣabha 11007006c carāṇāṁ sthāvarāṇāṁ ca gr̥dhyet tatra na paṇḍitaḥ 11007007a śārīrā mānasāś caiva martyānāṁ ye tu vyādhayaḥ 11007007c pratyakṣāś ca parokṣāś ca te vyālāḥ kathitā budhaiḥ 11007008a kliśyamānāś ca tair nityaṁ hanyamānāś ca bhārata 11007008c svakarmabhir mahāvyālair nodvijanty alpabuddhayaḥ 11007009a athāpi tair vimucyeta vyādhibhiḥ puruṣo nr̥pa 11007009c āvr̥ṇoty eva taṁ paścāj jarā rūpavināśinī 11007010a śabdarūparasasparśair gandhaiś ca vividhair api 11007010c majjamānaṁ mahāpaṅke nirālambe samantataḥ 11007011a saṁvatsarartavo māsāḥ pakṣāhorātrasaṁdhayaḥ 11007011c krameṇāsya pralumpanti rūpam āyus tathaiva ca 11007012a ete kālasya nidhayo naitāñ jānanti durbudhāḥ 11007012c atrābhilikhitāny āhuḥ sarvabhūtāni karmaṇā 11007013a rathaṁ śarīraṁ bhūtānāṁ sattvam āhus tu sārathim 11007013c indriyāṇi hayān āhuḥ karma buddhiś ca raśmayaḥ 11007014a teṣāṁ hayānāṁ yo vegaṁ dhāvatām anudhāvati 11007014c sa tu saṁsāracakre ’smiṁś cakravat parivartate 11007015a yas tān yamayate buddhyā sa yantā na nivartate 11007015c yāmyam āhū rathaṁ hy enaṁ muhyante yena durbudhāḥ 11007016a sa caitat prāpnute rājan yat tvaṁ prāpto narādhipa 11007016c rājyanāśaṁ suhr̥nnāśaṁ sutanāśaṁ ca bhārata 11007017a anutarṣulam evaitad duḥkhaṁ bhavati bhārata 11007017c sādhuḥ paramaduḥkhānāṁ duḥkhabhaiṣajyam ācaret 11007018a na vikramo na cāpy artho na mitraṁ na suhr̥jjanaḥ 11007018c tathonmocayate duḥkhād yathātmā sthirasaṁyamaḥ 11007019a tasmān maitraṁ samāsthāya śīlam āpadya bhārata 11007019c damas tyāgo ’pramādaś ca te trayo brahmaṇo hayāḥ 11007020a śīlaraśmisamāyukte sthito yo mānase rathe 11007020c tyaktvā mr̥tyubhayaṁ rājan brahmalokaṁ sa gacchati 11008001 vaiśaṁpāyana uvāca 11008001a vidurasya tu tad vākyaṁ niśamya kurusattamaḥ 11008001c putraśokābhisaṁtaptaḥ papāta bhuvi mūrchitaḥ 11008002a taṁ tathā patitaṁ bhūmau niḥsaṁjñaṁ prekṣya bāndhavāḥ 11008002c kr̥ṣṇadvaipāyanaś caiva kṣattā ca viduras tathā 11008003a saṁjayaḥ suhr̥daś cānye dvāḥsthā ye cāsya saṁmatāḥ 11008003c jalena sukhaśītena tālavr̥ntaiś ca bhārata 11008004a paspr̥śuś ca karair gātraṁ vījamānāś ca yatnataḥ 11008004c anvāsan suciraṁ kālaṁ dhr̥tarāṣṭraṁ tathāgatam 11008005a atha dīrghasya kālasya labdhasaṁjño mahīpatiḥ 11008005c vilalāpa ciraṁ kālaṁ putrādhibhir abhiplutaḥ 11008006a dhig astu khalu mānuṣyaṁ mānuṣye ca parigraham 11008006c yatomūlāni duḥkhāni saṁbhavanti muhur muhuḥ 11008007a putranāśe ’rthanāśe ca jñātisaṁbandhinām api 11008007c prāpyate sumahad duḥkhaṁ viṣāgnipratimaṁ vibho 11008008a yena dahyanti gātrāṇi yena prajñā vinaśyati 11008008c yenābhibhūtaḥ puruṣo maraṇaṁ bahu manyate 11008009a tad idaṁ vyasanaṁ prāptaṁ mayā bhāgyaviparyayāt 11008009c tac caivāhaṁ kariṣyāmi adyaiva dvijasattama 11008010a ity uktvā tu mahātmānaṁ pitaraṁ brahmavittamam 11008010c dhr̥tarāṣṭro ’bhavan mūḍhaḥ śokaṁ ca paramaṁ gataḥ 11008010e abhūc ca tūṣṇīṁ rājāsau dhyāyamāno mahīpate 11008011a tasya tad vacanaṁ śrutvā kr̥ṣṇadvaipāyanaḥ prabhuḥ 11008011c putraśokābhisaṁtaptaṁ putraṁ vacanam abravīt 11008012a dhr̥tarāṣṭra mahābāho yat tvāṁ vakṣyāmi tac chr̥ṇu 11008012c śrutavān asi medhāvī dharmārthakuśalas tathā 11008013a na te ’sty aviditaṁ kiṁ cid veditavyaṁ paraṁtapa 11008013c anityatāṁ hi martyānāṁ vijānāsi na saṁśayaḥ 11008014a adhruve jīvaloke ca sthāne vāśāśvate sati 11008014c jīvite maraṇānte ca kasmāc chocasi bhārata 11008015a pratyakṣaṁ tava rājendra vairasyāsya samudbhavaḥ 11008015c putraṁ te kāraṇaṁ kr̥tvā kālayogena kāritaḥ 11008016a avaśyaṁ bhavitavye ca kurūṇāṁ vaiśase nr̥pa 11008016c kasmāc chocasi tāñ śūrān gatān paramikāṁ gatim 11008017a jānatā ca mahābāho vidureṇa mahātmanā 11008017c yatitaṁ sarvayatnena śamaṁ prati janeśvara 11008018a na ca daivakr̥to mārgaḥ śakyo bhūtena kena cit 11008018c ghaṭatāpi ciraṁ kālaṁ niyantum iti me matiḥ 11008019a devatānāṁ hi yat kāryaṁ mayā pratyakṣataḥ śrutam 11008019c tat te ’haṁ saṁpravakṣyāmi kathaṁ sthairyaṁ bhavet tava 11008020a purāhaṁ tvarito yātaḥ sabhām aindrīṁ jitaklamaḥ 11008020c apaśyaṁ tatra ca tadā samavetān divaukasaḥ 11008020e nāradapramukhāṁś cāpi sarvān devar̥ṣīṁs tathā 11008021a tatra cāpi mayā dr̥ṣṭā pr̥thivī pr̥thivīpate 11008021c kāryārtham upasaṁprāptā devatānāṁ samīpataḥ 11008022a upagamya tadā dhātrī devān āha samāgatān 11008022c yat kāryaṁ mama yuṣmābhir brahmaṇaḥ sadane tadā 11008022e pratijñātaṁ mahābhāgās tac chīghraṁ saṁvidhīyatām 11008023a tasyās tad vacanaṁ śrutvā viṣṇur lokanamaskr̥taḥ 11008023c uvāca prahasan vākyaṁ pr̥thivīṁ devasaṁsadi 11008024a dhr̥tarāṣṭrasya putrāṇāṁ yas tu jyeṣṭhaḥ śatasya vai 11008024c duryodhana iti khyātaḥ sa te kāryaṁ kariṣyati 11008024e taṁ ca prāpya mahīpālaṁ kr̥takr̥tyā bhaviṣyasi 11008025a tasyārthe pr̥thivīpālāḥ kurukṣetre samāgatāḥ 11008025c anyonyaṁ ghātayiṣyanti dr̥ḍhaiḥ śastraiḥ prahāriṇaḥ 11008026a tatas te bhavitā devi bhārasya yudhi nāśanam 11008026c gaccha śīghraṁ svakaṁ sthānaṁ lokān dhāraya śobhane 11008027a sa eṣa te suto rājam̐l lokasaṁhārakāraṇāt 11008027c kaler aṁśaḥ samutpanno gāndhāryā jaṭhare nr̥pa 11008028a amarṣī capalaś cāpi krodhano duṣprasādhanaḥ 11008028c daivayogāt samutpannā bhrātaraś cāsya tādr̥śāḥ 11008029a śakunir mātulaś caiva karṇaś ca paramaḥ sakhā 11008029c samutpannā vināśārthaṁ pr̥thivyāṁ sahitā nr̥pāḥ 11008029e etam arthaṁ mahābāho nārado veda tattvataḥ 11008030a ātmāparādhāt putrās te vinaṣṭāḥ pr̥thivīpate 11008030c mā tāñ śocasva rājendra na hi śoke ’sti kāraṇam 11008031a na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata 11008031c putrās tava durātmāno yair iyaṁ ghātitā mahī 11008032a nāradena ca bhadraṁ te pūrvam eva na saṁśayaḥ 11008032c yudhiṣṭhirasya samitau rājasūye niveditam 11008033a pāṇḍavāḥ kauravāś caiva samāsādya parasparam 11008033c na bhaviṣyanti kaunteya yat te kr̥tyaṁ tad ācara 11008034a nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ 11008034c etat te sarvam ākhyātaṁ devaguhyaṁ sanātanam 11008035a kathaṁ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho 11008035c snehaś ca pāṇḍuputreṣu jñātvā daivakr̥taṁ vidhim 11008036a eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ 11008036c kathito dharmarājasya rājasūye kratūttame 11008037a yatitaṁ dharmaputreṇa mayā guhye nivedite 11008037c avigrahe kauravāṇāṁ daivaṁ tu balavattaram 11008038a anatikramaṇīyo hi vidhī rājan kathaṁ cana 11008038c kr̥tāntasya hi bhūtena sthāvareṇa trasena ca 11008039a bhavān dharmaparo yatra buddhiśreṣṭhaś ca bhārata 11008039c muhyate prāṇināṁ jñātvā gatiṁ cāgatim eva ca 11008040a tvāṁ tu śokena saṁtaptaṁ muhyamānaṁ muhur muhuḥ 11008040c jñātvā yudhiṣṭhiro rājā prāṇān api parityajet 11008041a kr̥pālur nityaśo vīras tiryagyonigateṣv api 11008041c sa kathaṁ tvayi rājendra kr̥pāṁ vai na kariṣyati 11008042a mama caiva niyogena vidheś cāpy anivartanāt 11008042c pāṇḍavānāṁ ca kāruṇyāt prāṇān dhāraya bhārata 11008043a evaṁ te vartamānasya loke kīrtir bhaviṣyati 11008043c dharmaś ca sumahāṁs tāta taptaṁ syāc ca tapaś cirāt 11008044a putraśokasamutpannaṁ hutāśaṁ jvalitaṁ yathā 11008044c prajñāmbhasā mahārāja nirvāpaya sadā sadā 11008045a etac chrutvā tu vacanaṁ vyāsasyāmitatejasaḥ 11008045c muhūrtaṁ samanudhyāya dhr̥tarāṣṭro ’bhyabhāṣata 11008046a mahatā śokajālena praṇunno ’smi dvijottama 11008046c nātmānam avabudhyāmi muhyamāno muhur muhuḥ 11008047a idaṁ tu vacanaṁ śrutvā tava daivaniyogajam 11008047c dhārayiṣyāmy ahaṁ prāṇān yatiṣye ca naśocitum 11008048a etac chrutvā tu vacanaṁ vyāsaḥ satyavatīsutaḥ 11008048c dhr̥tarāṣṭrasya rājendra tatraivāntaradhīyata 11009001 janamejaya uvāca 11009001a gate bhagavati vyāse dhr̥tarāṣṭro mahīpatiḥ 11009001c kim aceṣṭata viprarṣe tan me vyākhyātum arhasi 11009002 vaiśaṁpāyana uvāca 11009002a etac chrutvā naraśreṣṭha ciraṁ dhyātvā tv acetanaḥ 11009002c saṁjayaṁ yojayety uktvā viduraṁ pratyabhāṣata 11009003a kṣipram ānaya gāndhārīṁ sarvāś ca bharatastriyaḥ 11009003c vadhūṁ kuntīm upādāya yāś cānyās tatra yoṣitaḥ 11009004a evam uktvā sa dharmātmā viduraṁ dharmavittamam 11009004c śokaviprahatajñāno yānam evānvapadyata 11009005a gāndhārī caiva śokārtā bhartur vacanacoditā 11009005c saha kuntyā yato rājā saha strībhir upādravat 11009006a tāḥ samāsādya rājānaṁ bhr̥śaṁ śokasamanvitāḥ 11009006c āmantryānyonyam īyuḥ sma bhr̥śam uccukruśus tataḥ 11009007a tāḥ samāśvāsayat kṣattā tābhyaś cārtataraḥ svayam 11009007c aśrukaṇṭhīḥ samāropya tato ’sau niryayau purāt 11009008a tataḥ praṇādaḥ saṁjajñe sarveṣu kuruveśmasu 11009008c ākumāraṁ puraṁ sarvam abhavac chokakarśitam 11009009a adr̥ṣṭapūrvā yā nāryaḥ purā devagaṇair api 11009009c pr̥thagjanena dr̥śyanta tās tadā nihateśvarāḥ 11009010a prakīrya keśān suśubhān bhūṣaṇāny avamucya ca 11009010c ekavastradharā nāryaḥ paripetur anāthavat 11009011a śvetaparvatarūpebhyo gr̥hebhyas tās tv apākraman 11009011c guhābhya iva śailānāṁ pr̥ṣatyo hatayūthapāḥ 11009012a tāny udīrṇāni nārīṇāṁ tadā vr̥ndāny anekaśaḥ 11009012c śokārtāny adravan rājan kiśorīṇām ivāṅgane 11009013a pragr̥hya bāhūn krośantyaḥ putrān bhrātr̥̄n pitr̥̄n api 11009013c darśayantīva tā ha sma yugānte lokasaṁkṣayam 11009014a vilapantyo rudantyaś ca dhāvamānās tatas tataḥ 11009014c śokenābhyāhatajñānāḥ kartavyaṁ na prajajñire 11009015a vrīḍāṁ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ 11009015c tā ekavastrā nirlajjāḥ śvaśrūṇāṁ purato ’bhavan 11009016a parasparaṁ susūkṣmeṣu śokeṣv āśvāsayan sma yāḥ 11009016c tāḥ śokavihvalā rājann upaikṣanta parasparam 11009017a tābhiḥ parivr̥to rājā rudatībhiḥ sahasraśaḥ 11009017c niryayau nagarād dīnas tūrṇam āyodhanaṁ prati 11009018a śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ 11009018c te pārthivaṁ puraskr̥tya niryayur nagarād bahiḥ 11009019a tāsāṁ vikrośamānānām ārtānāṁ kurusaṁkṣaye 11009019c prādurāsīn mahāñ śabdo vyathayan bhuvanāny uta 11009020a yugāntakāle saṁprāpte bhūtānāṁ dahyatām iva 11009020c abhāvaḥ syād ayaṁ prāpta iti bhūtāni menire 11009021a bhr̥śam udvignamanasas te paurāḥ kurusaṁkṣaye 11009021c prākrośanta mahārāja svanuraktās tadā bhr̥śam 11010001 vaiśaṁpāyana uvāca 11010001a krośamātraṁ tato gatvā dadr̥śus tān mahārathān 11010001c śāradvataṁ kr̥paṁ drauṇiṁ kr̥tavarmāṇam eva ca 11010002a te tu dr̥ṣṭvaiva rājānaṁ prajñācakṣuṣam īśvaram 11010002c aśrukaṇṭhā viniḥśvasya rudantam idam abruvan 11010003a putras tava mahārāja kr̥tvā karma suduṣkaram 11010003c gataḥ sānucaro rājañ śakralokaṁ mahīpatiḥ 11010004a duryodhanabalān muktā vayam eva trayo rathāḥ 11010004c sarvam anyat parikṣīṇaṁ sainyaṁ te bharatarṣabha 11010005a ity evam uktvā rājānaṁ kr̥paḥ śāradvatas tadā 11010005c gāndhārīṁ putraśokārtām idaṁ vacanam abravīt 11010006a abhītā yudhyamānās te ghnantaḥ śatrugaṇān bahūn 11010006c vīrakarmāṇi kurvāṇāḥ putrās te nidhanaṁ gatāḥ 11010007a dhruvaṁ saṁprāpya lokāṁs te nirmalāñ śastranirjitān 11010007c bhāsvaraṁ deham āsthāya viharanty amarā iva 11010008a na hi kaś cid dhi śūrāṇāṁ yudhyamānaḥ parāṅmukhaḥ 11010008c śastreṇa nidhanaṁ prāpto na ca kaś cit kr̥tāñjaliḥ 11010009a etāṁ tāṁ kṣatriyasyāhuḥ purāṇāṁ paramāṁ gatim 11010009c śastreṇa nidhanaṁ saṁkhye tān na śocitum arhasi 11010010a na cāpi śatravas teṣām r̥dhyante rājñi pāṇḍavāḥ 11010010c śr̥ṇu yat kr̥tam asmābhir aśvatthāmapurogamaiḥ 11010011a adharmeṇa hataṁ śrutvā bhīmasenena te sutam 11010011c suptaṁ śibiram āviśya pāṇḍūnāṁ kadanaṁ kr̥tam 11010012a pāñcālā nihatāḥ sarve dhr̥ṣṭadyumnapurogamāḥ 11010012c drupadasyātmajāś caiva draupadeyāś ca pātitāḥ 11010013a tathā viśasanaṁ kr̥tvā putraśatrugaṇasya te 11010013c prādravāma raṇe sthātuṁ na hi śakyāmahe trayaḥ 11010014a te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ 11010014c amarṣavaśam āpannā vairaṁ pratijihīrṣavaḥ 11010015a nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ 11010015c ninīṣantaḥ padaṁ śūrāḥ kṣipram eva yaśasvini 11010016a pāṇḍūnāṁ kilbiṣaṁ kr̥tvā saṁsthātuṁ notsahāmahe 11010016c anujānīhi no rājñi mā ca śoke manaḥ kr̥thāḥ 11010017a rājaṁs tvam anujānīhi dhairyam ātiṣṭha cottamam 11010017c niṣṭhāntaṁ paśya cāpi tvaṁ kṣatradharmaṁ ca kevalam 11010018a ity evam uktvā rājānaṁ kr̥tvā cābhipradakṣiṇam 11010018c kr̥paś ca kr̥tavarmā ca droṇaputraś ca bhārata 11010019a avekṣamāṇā rājānaṁ dhr̥tarāṣṭraṁ manīṣiṇam 11010019c gaṅgām anu mahātmānas tūrṇam aśvān acodayan 11010020a apakramya tu te rājan sarva eva mahārathāḥ 11010020c āmantryānyonyam udvignās tridhā te prayayus tataḥ 11010021a jagāma hāstinapuraṁ kr̥paḥ śāradvatas tadā 11010021c svam eva rāṣṭraṁ hārdikyo drauṇir vyāsāśramaṁ yayau 11010022a evaṁ te prayayur vīrā vīkṣamāṇāḥ parasparam 11010022c bhayārtāḥ pāṇḍuputrāṇām āgaskr̥tvā mahātmanām 11010023a sametya vīrā rājānaṁ tadā tv anudite ravau 11010023c viprajagmur mahārāja yathecchakam ariṁdamāḥ 11011001 vaiśaṁpāyana uvāca 11011001a hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ 11011001c śuśruve pitaraṁ vr̥ddhaṁ niryātaṁ gajasāhvayāt 11011002a so ’bhyayāt putraśokārtaḥ putraśokapariplutam 11011002c śocamāno mahārāja bhrātr̥bhiḥ sahitas tadā 11011003a anvīyamāno vīreṇa dāśārheṇa mahātmanā 11011003c yuyudhānena ca tathā tathaiva ca yuyutsunā 11011004a tam anvagāt suduḥkhārtā draupadī śokakarśitā 11011004c saha pāñcālayoṣidbhir yās tatrāsan samāgatāḥ 11011005a sa gaṅgām anu vr̥ndāni strīṇāṁ bharatasattama 11011005c kurarīṇām ivārtānāṁ krośantīnāṁ dadarśa ha 11011006a tābhiḥ parivr̥to rājā rudatībhiḥ sahasraśaḥ 11011006c ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye 11011007a kva nu dharmajñatā rājñaḥ kva nu sādyānr̥śaṁsatā 11011007c yadāvadhīt pitr̥̄n bhrātr̥̄n gurūn putrān sakhīn api 11011008a ghātayitvā kathaṁ droṇaṁ bhīṣmaṁ cāpi pitāmaham 11011008c manas te ’bhūn mahābāho hatvā cāpi jayadratham 11011009a kiṁ nu rājyena te kāryaṁ pitr̥̄n bhrātr̥̄n apaśyataḥ 11011009c abhimanyuṁ ca durdharṣaṁ draupadeyāṁś ca bhārata 11011010a atītya tā mahābāhuḥ krośantīḥ kurarīr iva 11011010c vavande pitaraṁ jyeṣṭhaṁ dharmarājo yudhiṣṭhiraḥ 11011011a tato ’bhivādya pitaraṁ dharmeṇāmitrakarśanāḥ 11011011c nyavedayanta nāmāni pāṇḍavās te ’pi sarvaśaḥ 11011012a tam ātmajāntakaraṇaṁ pitā putravadhārditaḥ 11011012c aprīyamāṇaḥ śokārtaḥ pāṇḍavaṁ pariṣasvaje 11011013a dharmarājaṁ pariṣvajya sāntvayitvā ca bhārata 11011013c duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ 11011014a sa kopapāvakas tasya śokavāyusamīritaḥ 11011014c bhīmasenamayaṁ dāvaṁ didhakṣur iva dr̥śyate 11011015a tasya saṁkalpam ājñāya bhīmaṁ praty aśubhaṁ hariḥ 11011015c bhīmam ākṣipya pāṇibhyāṁ pradadau bhīmam āyasam 11011016a prāg eva tu mahābuddhir buddhvā tasyeṅgitaṁ hariḥ 11011016c saṁvidhānaṁ mahāprājñas tatra cakre janārdanaḥ 11011017a taṁ tu gr̥hyaiva pāṇibhyāṁ bhīmasenam ayasmayam 11011017c babhañja balavān rājā manyamāno vr̥kodaram 11011018a nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam 11011018c bhaṅktvā vimathitoraskaḥ susrāva rudhiraṁ mukhāt 11011019a tataḥ papāta medinyāṁ tathaiva rudhirokṣitaḥ 11011019c prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ 11011020a paryagr̥hṇata taṁ vidvān sūto gāvalgaṇis tadā 11011020c maivam ity abravīc cainaṁ śamayan sāntvayann iva 11011021a sa tu kopaṁ samutsr̥jya gatamanyur mahāmanāḥ 11011021c hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ 11011022a taṁ viditvā gatakrodhaṁ bhīmasenavadhārditam 11011022c vāsudevo varaḥ puṁsām idaṁ vacanam abravīt 11011023a mā śuco dhr̥tarāṣṭra tvaṁ naiṣa bhīmas tvayā hataḥ 11011023c āyasī pratimā hy eṣā tvayā rājan nipātitā 11011024a tvāṁ krodhavaśam āpannaṁ viditvā bharatarṣabha 11011024c mayāpakr̥ṣṭaḥ kaunteyo mr̥tyor daṁṣṭrāntaraṁ gataḥ 11011025a na hi te rājaśārdūla bale tulyo ’sti kaś cana 11011025c kaḥ saheta mahābāho bāhvor nigrahaṇaṁ naraḥ 11011026a yathāntakam anuprāpya jīvan kaś cin na mucyate 11011026c evaṁ bāhvantaraṁ prāpya tava jīven na kaś cana 11011027a tasmāt putreṇa yā sā te pratimā kāritāyasī 11011027c bhīmasya seyaṁ kauravya tavaivopahr̥tā mayā 11011028a putraśokābhisaṁtāpād dharmād apahr̥taṁ manaḥ 11011028c tava rājendra tena tvaṁ bhīmasenaṁ jighāṁsasi 11011029a na ca te tat kṣamaṁ rājan hanyās tvaṁ yad vr̥kodaram 11011029c na hi putrā mahārāja jīveyus te kathaṁ cana 11011030a tasmād yat kr̥tam asmābhir manyamānaiḥ kṣamaṁ prati 11011030c anumanyasva tat sarvaṁ mā ca śoke manaḥ kr̥thāḥ 11012001 vaiśaṁpāyana uvāca 11012001a tata enam upātiṣṭhañ śaucārthaṁ paricārakāḥ 11012001c kr̥taśaucaṁ punaś cainaṁ provāca madhusūdanaḥ 11012002a rājann adhītā vedās te śāstrāṇi vividhāni ca 11012002c śrutāni ca purāṇāni rājadharmāś ca kevalāḥ 11012003a evaṁ vidvān mahāprājña nākārṣīr vacanaṁ tadā 11012003c pāṇḍavān adhikāñ jānan bale śaurye ca kaurava 11012004a rājā hi yaḥ sthiraprajñaḥ svayaṁ doṣān avekṣate 11012004c deśakālavibhāgaṁ ca paraṁ śreyaḥ sa vindati 11012005a ucyamānaṁ ca yaḥ śreyo gr̥hṇīte no hitāhite 11012005c āpadaṁ samanuprāpya sa śocaty anaye sthitaḥ 11012006a tato ’nyavr̥ttam ātmānaṁ samavekṣasva bhārata 11012006c rājaṁs tvaṁ hy avidheyātmā duryodhanavaśe sthitaḥ 11012007a ātmāparādhād āyastas tat kiṁ bhīmaṁ jighāṁsasi 11012007c tasmāt saṁyaccha kopaṁ tvaṁ svam anusmr̥tya duṣkr̥tam 11012008a yas tu tāṁ spardhayā kṣudraḥ pāñcālīm ānayat sabhām 11012008c sa hato bhīmasenena vairaṁ praticikīrṣatā 11012009a ātmano ’tikramaṁ paśya putrasya ca durātmanaḥ 11012009c yad anāgasi pāṇḍūnāṁ parityāgaḥ paraṁtapa 11012010a evam uktaḥ sa kr̥ṣṇena sarvaṁ satyaṁ janādhipa 11012010c uvāca devakīputraṁ dhr̥tarāṣṭro mahīpatiḥ 11012011a evam etan mahābāho yathā vadasi mādhava 11012011c putrasnehas tu dharmātman dhairyān māṁ samacālayat 11012012a diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ 11012012c tvadgupto nāgamat kr̥ṣṇa bhīmo bāhvantaraṁ mama 11012013a idānīṁ tv aham ekāgro gatamanyur gatajvaraḥ 11012013c madhyamaṁ pāṇḍavaṁ vīraṁ spraṣṭum icchāmi keśava 11012014a hateṣu pārthivendreṣu putreṣu nihateṣu ca 11012014c pāṇḍuputreṣu me śarma prītiś cāpy avatiṣṭhate 11012015a tataḥ sa bhīmaṁ ca dhanaṁjayaṁ ca; mādryāś ca putrau puruṣapravīrau 11012015c pasparśa gātraiḥ prarudan sugātrān; āśvāsya kalyāṇam uvāca cainān 11013001 vaiśaṁpāyana uvāca 11013001a dhr̥tarāṣṭrābhyanujñātās tatas te kurupuṁgavāḥ 11013001c abhyayur bhrātaraḥ sarve gāndhārīṁ sahakeśavāḥ 11013002a tato jñātvā hatāmitraṁ dharmarājaṁ yudhiṣṭhiram 11013002c gāndhārī putraśokārtā śaptum aicchad aninditā 11013003a tasyāḥ pāpam abhiprāyaṁ viditvā pāṇḍavān prati 11013003c r̥ṣiḥ satyavatīputraḥ prāg eva samabudhyata 11013004a sa gaṅgāyām upaspr̥śya puṇyagandhaṁ payaḥ śuci 11013004c taṁ deśam upasaṁpede paramarṣir manojavaḥ 11013005a divyena cakṣuṣā paśyan manasānuddhatena ca 11013005c sarvaprāṇabhr̥tāṁ bhāvaṁ sa tatra samabudhyata 11013006a sa snuṣām abravīt kāle kalyavādī mahātapāḥ 11013006c śāpakālam avākṣipya śamakālam udīrayan 11013007a na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi 11013007c rajo nigr̥hyatām etac chr̥ṇu cedaṁ vaco mama 11013008a uktāsy aṣṭādaśāhāni putreṇa jayam icchatā 11013008c śivam āśāssva me mātar yudhyamānasya śatrubhiḥ 11013009a sā tathā yācyamānā tvaṁ kāle kāle jayaiṣiṇā 11013009c uktavaty asi gāndhāri yato dharmas tato jayaḥ 11013010a na cāpy atītāṁ gāndhāri vācaṁ te vitathām aham 11013010c smarāmi bhāṣamāṇāyās tathā praṇihitā hy asi 11013011a sā tvaṁ dharmaṁ parismr̥tya vācā coktvā manasvini 11013011c kopaṁ saṁyaccha gāndhāri maivaṁ bhūḥ satyavādini 11013012 gāndhāry uvāca 11013012a bhagavan nābhyasūyāmi naitān icchāmi naśyataḥ 11013012c putraśokena tu balān mano vihvalatīva me 11013013a yathaiva kuntyā kaunteyā rakṣitavyās tathā mayā 11013013c yathaiva dhr̥tarāṣṭreṇa rakṣitavyās tathā mayā 11013014a duryodhanāparādhena śakuneḥ saubalasya ca 11013014c karṇaduḥśāsanābhyāṁ ca vr̥tto ’yaṁ kurusaṁkṣayaḥ 11013015a nāparādhyati bībhatsur na ca pārtho vr̥kodaraḥ 11013015c nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ 11013016a yudhyamānā hi kauravyāḥ kr̥ntamānāḥ parasparam 11013016c nihatāḥ sahitāś cānyais tatra nāsty apriyaṁ mama 11013017a yat tu karmākarod bhīmo vāsudevasya paśyataḥ 11013017c duryodhanaṁ samāhūya gadāyuddhe mahāmanāḥ 11013018a śikṣayābhyadhikaṁ jñātvā carantaṁ bahudhā raṇe 11013018c adho nābhyāṁ prahr̥tavāṁs tan me kopam avardhayat 11013019a kathaṁ nu dharmaṁ dharmajñaiḥ samuddiṣṭaṁ mahātmabhiḥ 11013019c tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṁ cana 11014001 vaiśaṁpāyana uvāca 11014001a tac chrutvā vacanaṁ tasyā bhīmaseno ’tha bhītavat 11014001c gāndhārīṁ pratyuvācedaṁ vacaḥ sānunayaṁ tadā 11014002a adharmo yadi vā dharmas trāsāt tatra mayā kr̥taḥ 11014002c ātmānaṁ trātukāmena tan me tvaṁ kṣantum arhasi 11014003a na hi yuddhena putras te dharmeṇa sa mahābalaḥ 11014003c śakyaḥ kena cid udyantum ato viṣamam ācaram 11014004a sainyasyaiko ’vaśiṣṭo ’yaṁ gadāyuddhe ca vīryavān 11014004c māṁ hatvā na hared rājyam iti caitat kr̥taṁ mayā 11014005a rājaputrīṁ ca pāñcālīm ekavastrāṁ rajasvalām 11014005c bhavatyā viditaṁ sarvam uktavān yat sutas tava 11014006a suyodhanam asaṁgr̥hya na śakyā bhūḥ sasāgarā 11014006c kevalā bhoktum asmābhir ataś caitat kr̥taṁ mayā 11014007a tac cāpy apriyam asmākaṁ putras te samupācarat 11014007c draupadyā yat sabhāmadhye savyam ūrum adarśayat 11014008a tatraiva vadhyaḥ so ’smākaṁ durācāro ’mba te sutaḥ 11014008c dharmarājājñayā caiva sthitāḥ sma samaye tadā 11014009a vairam uddhukṣitaṁ rājñi putreṇa tava tan mahat 11014009c kleśitāś ca vane nityaṁ tata etat kr̥taṁ mayā 11014010a vairasyāsya gataḥ pāraṁ hatvā duryodhanaṁ raṇe 11014010c rājyaṁ yudhiṣṭhiraḥ prāpto vayaṁ ca gatamanyavaḥ 11014011 gāndhāry uvāca 11014011a na tasyaiṣa vadhas tāta yat praśaṁsasi me sutam 11014011c kr̥tavāṁś cāpi tat sarvaṁ yad idaṁ bhāṣase mayi 11014012a hatāśve nakule yat tad vr̥ṣasenena bhārata 11014012c apibaḥ śoṇitaṁ saṁkhye duḥśāsanaśarīrajam 11014013a sadbhir vigarhitaṁ ghoram anāryajanasevitam 11014013c krūraṁ karmākaroḥ kasmāt tad ayuktaṁ vr̥kodara 11014014 bhīmasena uvāca 11014014a anyasyāpi na pātavyaṁ rudhiraṁ kiṁ punaḥ svakam 11014014c yathaivātmā tathā bhrātā viśeṣo nāsti kaś cana 11014015a rudhiraṁ na vyatikrāmad dantoṣṭhaṁ me ’mba mā śucaḥ 11014015c vaivasvatas tu tad veda hastau me rudhirokṣitau 11014016a hatāśvaṁ nakulaṁ dr̥ṣṭvā vr̥ṣasenena saṁyuge 11014016c bhrātr̥̄ṇāṁ saṁprahr̥ṣṭānāṁ trāsaḥ saṁjanito mayā 11014017a keśapakṣaparāmarśe draupadyā dyūtakārite 11014017c krodhād yad abruvaṁ cāhaṁ tac ca me hr̥di vartate 11014018a kṣatradharmāc cyuto rājñi bhaveyaṁ śāśvatīḥ samāḥ 11014018c pratijñāṁ tām anistīrya tatas tat kr̥tavān aham 11014019a na mām arhasi gāndhāri doṣeṇa pariśaṅkitum 11014019c anigr̥hya purā putrān asmāsv anapakāriṣu 11014020 gāndhāry uvāca 11014020a vr̥ddhasyāsya śataṁ putrān nighnaṁs tvam aparājitaḥ 11014020c kasmān na śeṣayaḥ kaṁ cid yenālpam aparādhitam 11014021a saṁtānam āvayos tāta vr̥ddhayor hr̥tarājyayoḥ 11014021c katham andhadvayasyāsya yaṣṭir ekā na varjitā 11014022a śeṣe hy avasthite tāta putrāṇām antake tvayi 11014022c na me duḥkhaṁ bhaved etad yadi tvaṁ dharmam ācaraḥ 11015001 vaiśaṁpāyana uvāca 11015001a evam uktvā tu gāndhārī yudhiṣṭhiram apr̥cchata 11015001c kva sa rājeti sakrodhā putrapautravadhārditā 11015002a tām abhyagacchad rājendro vepamānaḥ kr̥tāñjaliḥ 11015002c yudhiṣṭhira idaṁ caināṁ madhuraṁ vākyam abravīt 11015003a putrahantā nr̥śaṁso ’haṁ tava devi yudhiṣṭhiraḥ 11015003c śāpārhaḥ pr̥thivīnāśe hetubhūtaḥ śapasva mām 11015004a na hi me jīvitenārtho na rājyena dhanena vā 11015004c tādr̥śān suhr̥do hatvā mūḍhasyāsya suhr̥ddruhaḥ 11015005a tam evaṁvādinaṁ bhītaṁ saṁnikarṣagataṁ tadā 11015005c novāca kiṁ cid gāndhārī niḥśvāsaparamā bhr̥śam 11015006a tasyāvanatadehasya pādayor nipatiṣyataḥ 11015006c yudhiṣṭhirasya nr̥pater dharmajñā dharmadarśinī 11015006e aṅgulyagrāṇi dadr̥śe devī paṭṭāntareṇa sā 11015007a tataḥ sa kunakhībhūto darśanīyanakho nr̥paḥ 11015007c taṁ dr̥ṣṭvā cārjuno ’gacchad vāsudevasya pr̥ṣṭhataḥ 11015008a evaṁ saṁceṣṭamānāṁs tān itaś cetaś ca bhārata 11015008c gāndhārī vigatakrodhā sāntvayām āsa mātr̥vat 11015009a tayā te samanujñātā mātaraṁ vīramātaram 11015009c abhyagacchanta sahitāḥ pr̥thāṁ pr̥thulavakṣasaḥ 11015010a cirasya dr̥ṣṭvā putrān sā putrādhibhir abhiplutā 11015010c bāṣpam āhārayad devī vastreṇāvr̥tya vai mukham 11015011a tato bāṣpaṁ samutsr̥jya saha putrais tathā pr̥thā 11015011c apaśyad etāñ śastraughair bahudhā parivikṣatān 11015012a sā tān ekaikaśaḥ putrān saṁspr̥śantī punaḥ punaḥ 11015012c anvaśocanta duḥkhārtā draupadīṁ ca hatātmajām 11015012e rudatīm atha pāñcālīṁ dadarśa patitāṁ bhuvi 11015013 draupady uvāca 11015013a ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ 11015013c na tvāṁ te ’dyābhigacchanti ciradr̥ṣṭāṁ tapasvinīm 11015013e kiṁ nu rājyena vai kāryaṁ vihīnāyāḥ sutair mama 11015014 vaiśaṁpāyana uvāca 11015014a tāṁ samāśvāsayām āsa pr̥thā pr̥thulalocanā 11015014c utthāpya yājñasenīṁ tu rudatīṁ śokakarśitām 11015015a tayaiva sahitā cāpi putrair anugatā pr̥thā 11015015c abhyagacchata gāndhārīm ārtām ārtatarā svayam 11015016a tām uvācātha gāndhārī saha vadhvā yaśasvinīm 11015016c maivaṁ putrīti śokārtā paśya mām api duḥkhitām 11015017a manye lokavināśo ’yaṁ kālaparyāyacoditaḥ 11015017c avaśyabhāvī saṁprāptaḥ svabhāvāl lomaharṣaṇaḥ 11015018a idaṁ tat samanuprāptaṁ vidurasya vaco mahat 11015018c asiddhānunaye kr̥ṣṇe yad uvāca mahāmatiḥ 11015019a tasminn aparihārye ’rthe vyatīte ca viśeṣataḥ 11015019c mā śuco na hi śocyās te saṁgrāme nidhanaṁ gatāḥ 11015020a yathaiva tvaṁ tathaivāhaṁ ko vā māśvāsayiṣyati 11015020c mamaiva hy aparādhena kulam agryaṁ vināśitam 11016001 vaiśaṁpāyana uvāca 11016001a evam uktvā tu gāndhārī kurūṇām āvikartanam 11016001c apaśyat tatra tiṣṭhantī sarvaṁ divyena cakṣuṣā 11016002a pativratā mahābhāgā samānavratacāriṇī 11016002c ugreṇa tapasā yuktā satataṁ satyavādinī 11016003a varadānena kr̥ṣṇasya maharṣeḥ puṇyakarmaṇaḥ 11016003c divyajñānabalopetā vividhaṁ paryadevayat 11016004a dadarśa sā buddhimatī dūrād api yathāntike 11016004c raṇājiraṁ nr̥vīrāṇām adbhutaṁ lomaharṣaṇam 11016005a asthikeśaparistīrṇaṁ śoṇitaughapariplutam 11016005c śarīrair bahusāhasrair vinikīrṇaṁ samantataḥ 11016006a gajāśvarathayodhānām āvr̥taṁ rudhirāvilaiḥ 11016006c śarīrair aśiraskaiś ca videhaiś ca śirogaṇaiḥ 11016007a gajāśvanaravīrāṇāṁ niḥsattvair abhisaṁvr̥tam 11016007c sr̥gālabaḍakākolakaṅkakākaniṣevitam 11016008a rakṣasāṁ puruṣādānāṁ modanaṁ kurarākulam 11016008c aśivābhiḥ śivābhiś ca nāditaṁ gr̥dhrasevitam 11016009a tato vyāsābhyanujñāto dhr̥tarāṣṭro mahīpatiḥ 11016009c pāṇḍuputrāś ca te sarve yudhiṣṭhirapurogamāḥ 11016010a vāsudevaṁ puraskr̥tya hatabandhuṁ ca pārthivam 11016010c kurustriyaḥ samāsādya jagmur āyodhanaṁ prati 11016011a samāsādya kurukṣetraṁ tāḥ striyo nihateśvarāḥ 11016011c apaśyanta hatāṁs tatra putrān bhrātr̥̄n pitr̥̄n patīn 11016012a kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ 11016012c bhūtaiḥ piśācai rakṣobhir vividhaiś ca niśācaraiḥ 11016013a rudrākrīḍanibhaṁ dr̥ṣṭvā tadā viśasanaṁ striyaḥ 11016013c mahārhebhyo ’tha yānebhyo vikrośantyo nipetire 11016014a adr̥ṣṭapūrvaṁ paśyantyo duḥkhārtā bharatastriyaḥ 11016014c śarīreṣv askhalann anyā nyapataṁś cāparā bhuvi 11016015a śrāntānāṁ cāpy anāthānāṁ nāsīt kā cana cetanā 11016015c pāñcālakuruyoṣāṇāṁ kr̥paṇaṁ tad abhūn mahat 11016016a duḥkhopahatacittābhiḥ samantād anunāditam 11016016c dr̥ṣṭvāyodhanam atyugraṁ dharmajñā subalātmajā 11016017a tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam 11016017c kurūṇāṁ vaiśasaṁ dr̥ṣṭvā duḥkhād vacanam abravīt 11016018a paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ 11016018c prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava 11016019a amūs tv abhisamāgamya smarantyo bharatarṣabhān 11016019c pr̥thag evābhyadhāvanta putrān bhrātr̥̄n pitr̥̄n patīn 11016020a vīrasūbhir mahābāho hataputrābhir āvr̥tam 11016020c kva cic ca vīrapatnībhir hatavīrābhir ākulam 11016021a śobhitaṁ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ 11016021c droṇadrupadaśalyaiś ca jvaladbhir iva pāvakaiḥ 11016022a kāñcanaiḥ kavacair niṣkair maṇibhiś ca mahātmanām 11016022c aṅgadair hastakeyūraiḥ sragbhiś ca samalaṁkr̥tam 11016023a vīrabāhuvisr̥ṣṭābhiḥ śaktibhiḥ parighair api 11016023c khaḍgaiś ca vimalais tīkṣṇaiḥ saśaraiś ca śarāsanaiḥ 11016024a kravyādasaṁghair muditais tiṣṭhadbhiḥ sahitaiḥ kva cit 11016024c kva cid ākrīḍamānaiś ca śayānair aparaiḥ kva cit 11016025a etad evaṁvidhaṁ vīra saṁpaśyāyodhanaṁ vibho 11016025c paśyamānā ca dahyāmi śokenāhaṁ janārdana 11016026a pāñcālānāṁ kurūṇāṁ ca vināśaṁ madhusūdana 11016026c pañcānām iva bhūtānāṁ nāhaṁ vadham acintayam 11016027a tān suparṇāś ca gr̥dhrāś ca niṣkarṣanty asr̥gukṣitān 11016027c nigr̥hya kavaceṣūgrā bhakṣayanti sahasraśaḥ 11016028a jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ 11016028c abhimanyor vināśaṁ ca kaś cintayitum arhati 11016029a avadhyakalpān nihatān dr̥ṣṭvāhaṁ madhusūdana 11016029c gr̥dhrakaṅkabaḍaśyenaśvasr̥gālādanīkr̥tān 11016030a amarṣavaśam āpannān duryodhanavaśe sthitān 11016030c paśyemān puruṣavyāghrān saṁśāntān pāvakān iva 11016031a śayanāny ucitāḥ sarve mr̥dūni vimalāni ca 11016031c vipannās te ’dya vasudhāṁ vivr̥tām adhiśerate 11016032a bandibhiḥ satataṁ kāle stuvadbhir abhinanditāḥ 11016032c śivānām aśivā ghorāḥ śr̥ṇvanti vividhā giraḥ 11016033a ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ 11016033c candanāgurudigdhāṅgās te ’dya pāṁsuṣu śerate 11016034a teṣām ābharaṇāny ete gr̥dhragomāyuvāyasāḥ 11016034c ākṣipanty aśivā ghorā vinadantaḥ punaḥ punaḥ 11016035a cāpāni viśikhān pītān nistriṁśān vimalā gadāḥ 11016035c yuddhābhimāninaḥ prītā jīvanta iva bibhrati 11016036a surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ 11016036c r̥ṣabhapratirūpākṣāḥ śerate haritasrajaḥ 11016037a apare punar āliṅgya gadāḥ parighabāhavaḥ 11016037c śerate ’bhimukhāḥ śūrā dayitā iva yoṣitaḥ 11016038a bibhrataḥ kavacāny anye vimalāny āyudhāni ca 11016038c na dharṣayanti kravyādā jīvantīti janārdana 11016039a kravyādaiḥ kr̥ṣyamāṇānām apareṣāṁ mahātmanām 11016039c śātakaumbhyaḥ srajaś citrā viprakīrṇāḥ samantataḥ 11016040a ete gomāyavo bhīmā nihatānāṁ yaśasvinām 11016040c kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ 11016041a sarveṣv apararātreṣu yān anandanta bandinaḥ 11016041c stutibhiś ca parārdhyābhir upacāraiś ca śikṣitāḥ 11016042a tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ 11016042c kr̥paṇaṁ vr̥ṣṇiśārdūla duḥkhaśokārditā bhr̥śam 11016043a raktotpalavanānīva vibhānti rucirāṇi vai 11016043c mukhāni paramastrīṇāṁ pariśuṣkāṇi keśava 11016044a ruditoparatā hy etā dhyāyantyaḥ saṁpariplutāḥ 11016044c kurustriyo ’bhigacchanti tena tenaiva duḥkhitāḥ 11016045a etāny ādityavarṇāni tapanīyanibhāni ca 11016045c roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām 11016046a āsām aparipūrṇārthaṁ niśamya paridevitam 11016046c itaretarasaṁkrandān na vijānanti yoṣitaḥ 11016047a etā dīrgham ivocchvasya vikruśya ca vilapya ca 11016047c vispandamānā duḥkhena vīrā jahati jīvitam 11016048a bahvyo dr̥ṣṭvā śarīrāṇi krośanti vilapanti ca 11016048c pāṇibhiś cāparā ghnanti śirāṁsi mr̥dupāṇayaḥ 11016049a śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kr̥taiḥ 11016049c itaretarasaṁpr̥ktair ākīrṇā bhāti medinī 11016050a viśiraskān atho kāyān dr̥ṣṭvā ghorābhinandinaḥ 11016050c muhyanty anucitā nāryo videhāni śirāṁsi ca 11016051a śiraḥ kāyena saṁdhāya prekṣamāṇā vicetasaḥ 11016051c apaśyantyo paraṁ tatra nedam asyeti duḥkhitāḥ 11016052a bāhūrucaraṇān anyān viśikhonmathitān pr̥thak 11016052c saṁdadhatyo ’sukhāviṣṭā mūrchanty etāḥ punaḥ punaḥ 11016053a utkr̥ttaśirasaś cānyān vijagdhān mr̥gapakṣibhiḥ 11016053c dr̥ṣṭvā kāś cin na jānanti bhartr̥̄n bharatayoṣitaḥ 11016054a pāṇibhiś cāparā ghnanti śirāṁsi madhusūdana 11016054c prekṣya bhrātr̥̄n pitr̥̄n putrān patīṁś ca nihatān paraiḥ 11016055a bāhubhiś ca sakhaḍgaiś ca śirobhiś ca sakuṇḍalaiḥ 11016055c agamyakalpā pr̥thivī māṁsaśoṇitakardamā 11016056a na duḥkheṣūcitāḥ pūrvaṁ duḥkhaṁ gāhanty aninditāḥ 11016056c bhrātr̥bhiḥ pitr̥bhiḥ putrair upakīrṇāṁ vasuṁdharām 11016057a yūthānīva kiśorīṇāṁ sukeśīnāṁ janārdana 11016057c snuṣāṇāṁ dhr̥tarāṣṭrasya paśya vr̥ndāny anekaśaḥ 11016058a ato duḥkhataraṁ kiṁ nu keśava pratibhāti me 11016058c yad imāḥ kurvate sarvā rūpam uccāvacaṁ striyaḥ 11016059a nūnam ācaritaṁ pāpaṁ mayā pūrveṣu janmasu 11016059c yā paśyāmi hatān putrān pautrān bhrātr̥̄ṁś ca keśava 11016059e evam ārtā vilapatī dadarśa nihataṁ sutam 11017001 vaiśaṁpāyana uvāca 11017001a tato duryodhanaṁ dr̥ṣṭvā gāndhārī śokakarśitā 11017001c sahasā nyapatad bhūmau chinneva kadalī vane 11017002a sā tu labdhvā punaḥ saṁjñāṁ vikruśya ca punaḥ punaḥ 11017002c duryodhanam abhiprekṣya śayānaṁ rudhirokṣitam 11017003a pariṣvajya ca gāndhārī kr̥paṇaṁ paryadevayat 11017003c hā hā putreti śokārtā vilalāpākulendriyā 11017004a sugūḍhajatru vipulaṁ hāraniṣkaniṣevitam 11017004c vāriṇā netrajenoraḥ siñcantī śokatāpitā 11017004e samīpasthaṁ hr̥ṣīkeśam idaṁ vacanam abravīt 11017005a upasthite ’smin saṁgrāme jñātīnāṁ saṁkṣaye vibho 11017005c mām ayaṁ prāha vārṣṇeya prāñjalir nr̥pasattamaḥ 11017005e asmiñ jñātisamuddharṣe jayam ambā bravītu me 11017006a ity ukte jānatī sarvam ahaṁ svaṁ vyasanāgamam 11017006c abruvaṁ puruṣavyāghra yato dharmas tato jayaḥ 11017007a yathā na yudhyamānas tvaṁ saṁpramuhyasi putraka 11017007c dhruvaṁ śastrajitām̐l lokān prāptāsy amaravad vibho 11017008a ity evam abruvaṁ pūrvaṁ nainaṁ śocāmi vai prabho 11017008c dhr̥tarāṣṭraṁ tu śocāmi kr̥paṇaṁ hatabāndhavam 11017009a amarṣaṇaṁ yudhāṁ śreṣṭhaṁ kr̥tāstraṁ yuddhadurmadam 11017009c śayānaṁ vīraśayane paśya mādhava me sutam 11017010a yo ’yaṁ mūrdhāvasiktānām agre yāti paraṁtapaḥ 11017010c so ’yaṁ pāṁsuṣu śete ’dya paśya kālasya paryayam 11017011a dhruvaṁ duryodhano vīro gatiṁ nasulabhāṁ gataḥ 11017011c tathā hy abhimukhaḥ śete śayane vīrasevite 11017012a yaṁ purā paryupāsīnā ramayanti mahīkṣitaḥ 11017012c mahītalasthaṁ nihataṁ gr̥dhrās taṁ paryupāsate 11017013a yaṁ purā vyajanair agryair upavījanti yoṣitaḥ 11017013c tam adya pakṣavyajanair upavījanti pakṣiṇaḥ 11017014a eṣa śete mahābāhur balavān satyavikramaḥ 11017014c siṁheneva dvipaḥ saṁkhye bhīmasenena pātitaḥ 11017015a paśya duryodhanaṁ kr̥ṣṇa śayānaṁ rudhirokṣitam 11017015c nihataṁ bhīmasenena gadām udyamya bhārata 11017016a akṣauhiṇīr mahābāhur daśa caikāṁ ca keśava 11017016c anayad yaḥ purā saṁkhye so ’nayān nidhanaṁ gataḥ 11017017a eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ 11017017c śārdūla iva siṁhena bhīmasenena pātitaḥ 11017018a viduraṁ hy avamanyaiṣa pitaraṁ caiva mandabhāk 11017018c bālo vr̥ddhāvamānena mando mr̥tyuvaśaṁ gataḥ 11017019a niḥsapatnā mahī yasya trayodaśa samāḥ sthitā 11017019c sa śete nihato bhūmau putro me pr̥thivīpatiḥ 11017020a apaśyaṁ kr̥ṣṇa pr̥thivīṁ dhārtarāṣṭrānuśāsanāt 11017020c pūrṇāṁ hastigavāśvasya vārṣṇeya na tu tac ciram 11017021a tām evādya mahābāho paśyāmy anyānuśāsanāt 11017021c hīnāṁ hastigavāśvena kiṁ nu jīvāmi mādhava 11017022a idaṁ kr̥cchrataraṁ paśya putrasyāpi vadhān mama 11017022c yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ 11017023a prakīrṇakeśāṁ suśroṇīṁ duryodhanabhujāṅkagām 11017023c rukmavedīnibhāṁ paśya kr̥ṣṇa lakṣmaṇamātaram 11017024a nūnam eṣā purā bālā jīvamāne mahābhuje 11017024c bhujāv āśritya ramate subhujasya manasvinī 11017025a kathaṁ tu śatadhā nedaṁ hr̥dayaṁ mama dīryate 11017025c paśyantyā nihataṁ putraṁ putreṇa sahitaṁ raṇe 11017026a putraṁ rudhirasaṁsiktam upajighraty aninditā 11017026c duryodhanaṁ tu vāmorūḥ pāṇinā parimārjati 11017027a kiṁ nu śocati bhartāraṁ putraṁ caiṣā manasvinī 11017027c tathā hy avasthitā bhāti putraṁ cāpy abhivīkṣya sā 11017028a svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā 11017028c pataty urasi vīrasya kururājasya mādhava 11017029a puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā 11017029c mukhaṁ vimr̥jya putrasya bhartuś caiva tapasvinī 11017030a yadi cāpy āgamāḥ santi yadi vā śrutayas tathā 11017030c dhruvaṁ lokān avāpto ’yaṁ nr̥po bāhubalārjitān 11018001 gāndhāry uvāca 11018001a paśya mādhava putrān me śatasaṁkhyāñ jitaklamān 11018001c gadayā bhīmasenena bhūyiṣṭhaṁ nihatān raṇe 11018002a idaṁ duḥkhataraṁ me ’dya yad imā muktamūrdhajāḥ 11018002c hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ 11018003a prāsādatalacāriṇyaś caraṇair bhūṣaṇānvitaiḥ 11018003c āpannā yat spr̥śantīmā rudhirārdrāṁ vasuṁdharām 11018004a gr̥dhrān utsārayantyaś ca gomāyūn vāyasāṁs tathā 11018004c śokenārtā vighūrṇantyo mattā iva caranty uta 11018005a eṣānyā tv anavadyāṅgī karasaṁmitamadhyamā 11018005c ghoraṁ tad vaiśasaṁ dr̥ṣṭvā nipataty atiduḥkhitā 11018006a dr̥ṣṭvā me pārthivasutām etāṁ lakṣmaṇamātaram 11018006c rājaputrīṁ mahābāho mano na vyupaśāmyati 11018007a bhrātr̥̄ṁś cānyāḥ patīṁś cānyāḥ putrāṁś ca nihatān bhuvi 11018007c dr̥ṣṭvā paripatanty etāḥ pragr̥hya subhujā bhujān 11018008a madhyamānāṁ tu nārīṇāṁ vr̥ddhānāṁ cāparājita 11018008c ākrandaṁ hatabandhūnāṁ dāruṇe vaiśase śr̥ṇu 11018009a rathanīḍāni dehāṁś ca hatānāṁ gajavājinām 11018009c āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala 11018010a anyā cāpahr̥taṁ kāyāc cārukuṇḍalam unnasam 11018010c svasya bandhoḥ śiraḥ kr̥ṣṇa gr̥hītvā paśya tiṣṭhati 11018011a pūrvajātikr̥taṁ pāpaṁ manye nālpam ivānagha 11018011c etābhir anavadyābhir mayā caivālpamedhayā 11018012a tad idaṁ dharmarājena yātitaṁ no janārdana 11018012c na hi nāśo ’sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ 11018013a pratyagravayasaḥ paśya darśanīyakucodarāḥ 11018013c kuleṣu jātā hrīmatyaḥ kr̥ṣṇapakṣākṣimūrdhajāḥ 11018014a haṁsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ 11018014c sārasya iva vāśantyaḥ patitāḥ paśya mādhava 11018015a phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām 11018015c anavadyāni vaktrāṇi tapaty asukharaśmivān 11018016a īrṣūṇāṁ mama putrāṇāṁ vāsudevāvarodhanam 11018016c mattamātaṅgadarpāṇāṁ paśyanty adya pr̥thagjanāḥ 11018017a śatacandrāṇi carmāṇi dhvajāṁś cādityasaṁnibhān 11018017c raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān 11018018a śīrṣatrāṇāni caitāni putrāṇāṁ me mahītale 11018018c paśya dīptāni govinda pāvakān suhutān iva 11018019a eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā 11018019c pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ 11018020a gadayā vīraghātinyā paśya mādhava me sutam 11018020c dyūtakleśān anusmr̥tya draupadyā coditena ca 11018021a uktā hy anena pāñcālī sabhāyāṁ dyūtanirjitā 11018021c priyaṁ cikīrṣatā bhrātuḥ karṇasya ca janārdana 11018022a sahaiva sahadevena nakulenārjunena ca 11018022c dāsabhāryāsi pāñcāli kṣipraṁ praviśa no gr̥hān 11018023a tato ’ham abruvaṁ kr̥ṣṇa tadā duryodhanaṁ nr̥pam 11018023c mr̥tyupāśaparikṣiptaṁ śakuniṁ putra varjaya 11018024a nibodhainaṁ sudurbuddhiṁ mātulaṁ kalahapriyam 11018024c kṣipram enaṁ parityajya putra śāmyasva pāṇḍavaiḥ 11018025a na budhyase tvaṁ durbuddhe bhīmasenam amarṣaṇam 11018025c vāṅnārācais tudaṁs tīkṣṇair ulkābhir iva kuñjaram 11018026a tān eṣa rabhasaḥ krūro vākśalyān avadhārayan 11018026c utsasarja viṣaṁ teṣu sarpo govr̥ṣabheṣv iva 11018027a eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau 11018027c nihato bhīmasenena siṁheneva maharṣabhaḥ 11018028a atyartham akarod raudraṁ bhīmaseno ’tyamarṣaṇaḥ 11018028c duḥśāsanasya yat kruddho ’pibac choṇitam āhave 11019001 gāndhāry uvāca 11019001a eṣa mādhava putro me vikarṇaḥ prājñasaṁmataḥ 11019001c bhūmau vinihataḥ śete bhīmena śatadhā kr̥taḥ 11019002a gajamadhyagataḥ śete vikarṇo madhusūdana 11019002c nīlameghaparikṣiptaḥ śaradīva divākaraḥ 11019003a asya cāpagraheṇaiṣa pāṇiḥ kr̥takiṇo mahān 11019003c kathaṁ cic chidyate gr̥dhrair attukāmais talatravān 11019004a asya bhāryāmiṣaprepsūn gr̥dhrān etāṁs tapasvinī 11019004c vārayaty aniśaṁ bālā na ca śaknoti mādhava 11019005a yuvā vr̥ndārakaḥ śūro vikarṇaḥ puruṣarṣabha 11019005c sukhocitaḥ sukhārhaś ca śete pāṁsuṣu mādhava 11019006a karṇinālīkanārācair bhinnamarmāṇam āhave 11019006c adyāpi na jahāty enaṁ lakṣmīr bharatasattamam 11019007a eṣa saṁgrāmaśūreṇa pratijñāṁ pālayiṣyatā 11019007c durmukho ’bhimukhaḥ śete hato ’rigaṇahā raṇe 11019008a tasyaitad vadanaṁ kr̥ṣṇa śvāpadair ardhabhakṣitam 11019008c vibhāty abhyadhikaṁ tāta saptamyām iva candramāḥ 11019009a śūrasya hi raṇe kr̥ṣṇa yasyānanam athedr̥śam 11019009c sa kathaṁ nihato ’mitraiḥ pāṁsūn grasati me sutaḥ 11019010a yasyāhavamukhe saumya sthātā naivopapadyate 11019010c sa kathaṁ durmukho ’mitrair hato vibudhalokajit 11019011a citrasenaṁ hataṁ bhūmau śayānaṁ madhusūdana 11019011c dhārtarāṣṭram imaṁ paśya pratimānaṁ danuṣmatām 11019012a taṁ citramālyābharaṇaṁ yuvatyaḥ śokakarśitāḥ 11019012c kravyādasaṁghaiḥ sahitā rudantyaḥ paryupāsate 11019013a strīṇāṁ ruditanirghoṣaḥ śvāpadānāṁ ca garjitam 11019013c citrarūpam idaṁ kr̥ṣṇa vicitraṁ pratibhāti me 11019014a yuvā vr̥ndārako nityaṁ pravarastrīniṣevitaḥ 11019014c viviṁśatir asau śete dhvastaḥ pāṁsuṣu mādhava 11019015a śarasaṁkr̥ttavarmāṇaṁ vīraṁ viśasane hatam 11019015c parivāryāsate gr̥dhrāḥ pariviṁśā viviṁśatim 11019016a praviśya samare vīraḥ pāṇḍavānām anīkinīm 11019016c āviśya śayane śete punaḥ satpuruṣocitam 11019017a smitopapannaṁ sunasaṁ subhru tārādhipopamam 11019017c atīva śubhraṁ vadanaṁ paśya kr̥ṣṇa viviṁśateḥ 11019018a yaṁ sma taṁ paryupāsante vasuṁ vāsavayoṣitaḥ 11019018c krīḍantam iva gandharvaṁ devakanyāḥ sahasraśaḥ 11019019a hantāraṁ vīrasenānāṁ śūraṁ samitiśobhanam 11019019c nibarhaṇam amitrāṇāṁ duḥsahaṁ viṣaheta kaḥ 11019020a duḥsahasyaitad ābhāti śarīraṁ saṁvr̥taṁ śaraiḥ 11019020c girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvr̥taḥ 11019021a śātakaumbhyā srajā bhāti kavacena ca bhāsvatā 11019021c agnineva giriḥ śveto gatāsur api duḥsahaḥ 11020001 gāndhāry uvāca 11020001a adhyardhaguṇam āhur yaṁ bale śaurye ca mādhava 11020001c pitrā tvayā ca dāśārha dr̥ptaṁ siṁham ivotkaṭam 11020002a yo bibheda camūm eko mama putrasya durbhidām 11020002c sa bhūtvā mr̥tyur anyeṣāṁ svayaṁ mr̥tyuvaśaṁ gataḥ 11020003a tasyopalakṣaye kr̥ṣṇa kārṣṇer amitatejasaḥ 11020003c abhimanyor hatasyāpi prabhā naivopaśāmyati 11020004a eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ 11020004c ārtā bālā patiṁ vīraṁ śocyā śocaty aninditā 11020005a tam eṣā hi samāsādya bhāryā bhartāram antike 11020005c virāṭaduhitā kr̥ṣṇa pāṇinā parimārjati 11020006a tasya vaktram upāghrāya saubhadrasya yaśasvinī 11020006c vibuddhakamalākāraṁ kambuvr̥ttaśirodharam 11020007a kāmyarūpavatī caiṣā pariṣvajati bhāminī 11020007c lajjamānā purevainaṁ mādhvīkamadamūrchitā 11020008a tasya kṣatajasaṁdigdhaṁ jātarūpapariṣkr̥tam 11020008c vimucya kavacaṁ kr̥ṣṇa śarīram abhivīkṣate 11020009a avekṣamāṇā taṁ bālā kr̥ṣṇa tvām abhibhāṣate 11020009c ayaṁ te puṇḍarīkākṣa sadr̥śākṣo nipātitaḥ 11020010a bale vīrye ca sadr̥śas tejasā caiva te ’nagha 11020010c rūpeṇa ca tavātyarthaṁ śete bhuvi nipātitaḥ 11020011a atyantasukumārasya rāṅkavājinaśāyinaḥ 11020011c kaccid adya śarīraṁ te bhūmau na paritapyate 11020012a mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau 11020012c kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau 11020013a vyāyamya bahudhā nūnaṁ sukhasuptaḥ śramād iva 11020013c evaṁ vilapatīm ārtāṁ na hi mām abhibhāṣase 11020014a āryām ārya subhadrāṁ tvam imāṁś ca tridaśopamān 11020014c pitr̥̄n māṁ caiva duḥkhārtāṁ vihāya kva gamiṣyasi 11020015a tasya śoṇitasaṁdigdhān keśān unnāmya pāṇinā 11020015c utsaṅge vaktram ādhāya jīvantam iva pr̥cchati 11020015e svasrīyaṁ vāsudevasya putraṁ gāṇḍīvadhanvanaḥ 11020016a kathaṁ tvāṁ raṇamadhyasthaṁ jaghnur ete mahārathāḥ 11020016c dhig astu krūrakartr̥̄ṁs tān kr̥pakarṇajayadrathān 11020017a droṇadrauṇāyanī cobhau yair asi vyasanīkr̥taḥ 11020017c ratharṣabhāṇāṁ sarveṣāṁ katham āsīt tadā manaḥ 11020018a bālaṁ tvāṁ parivāryaikaṁ mama duḥkhāya jaghnuṣām 11020018c kathaṁ nu pāṇḍavānāṁ ca pāñcālānāṁ ca paśyatām 11020018e tvaṁ vīra nidhanaṁ prāpto nāthavān sann anāthavat 11020019a dr̥ṣṭvā bahubhir ākrande nihataṁ tvām anāthavat 11020019c vīraḥ puruṣaśārdūlaḥ kathaṁ jīvati pāṇḍavaḥ 11020020a na rājyalābho vipulaḥ śatrūṇāṁ vā parābhavaḥ 11020020c prītiṁ dāsyati pārthānāṁ tvām r̥te puṣkarekṣaṇa 11020021a tava śastrajitām̐l lokān dharmeṇa ca damena ca 11020021c kṣipram anvāgamiṣyāmi tatra māṁ pratipālaya 11020022a durmaraṁ punar aprāpte kāle bhavati kena cit 11020022c yad ahaṁ tvāṁ raṇe dr̥ṣṭvā hataṁ jīvāmi durbhagā 11020023a kām idānīṁ naravyāghra ślakṣṇayā smitayā girā 11020023c pitr̥loke sametyānyāṁ mām ivāmantrayiṣyasi 11020024a nūnam apsarasāṁ svarge manāṁsi pramathiṣyasi 11020024c parameṇa ca rūpeṇa girā ca smitapūrvayā 11020025a prāpya puṇyakr̥tām̐l lokān apsarobhiḥ sameyivān 11020025c saubhadra viharan kāle smarethāḥ sukr̥tāni me 11020026a etāvān iha saṁvāso vihitas te mayā saha 11020026c ṣaṇmāsān saptame māsi tvaṁ vīra nidhanaṁ gataḥ 11020027a ity uktavacanām etām apakarṣanti duḥkhitām 11020027c uttarāṁ moghasaṁkalpāṁ matsyarājakulastriyaḥ 11020028a uttarām apakr̥ṣyainām ārtām ārtatarāḥ svayam 11020028c virāṭaṁ nihataṁ dr̥ṣṭvā krośanti vilapanti ca 11020029a droṇāstraśarasaṁkr̥ttaṁ śayānaṁ rudhirokṣitam 11020029c virāṭaṁ vitudanty ete gr̥dhragomāyuvāyasāḥ 11020030a vitudyamānaṁ vihagair virāṭam asitekṣaṇāḥ 11020030c na śaknuvanti vivaśā nivartayitum āturāḥ 11020031a āsām ātapataptānām āyāsena ca yoṣitām 11020031c śrameṇa ca vivarṇānāṁ rūpāṇāṁ vigataṁ vapuḥ 11020032a uttaraṁ cābhimanyuṁ ca kāmbojaṁ ca sudakṣiṇam 11020032c śiśūn etān hatān paśya lakṣmaṇaṁ ca sudarśanam 11020032e āyodhanaśiromadhye śayānaṁ paśya mādhava 11021001 gāndhāry uvāca 11021001a eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ 11021001c jvalitānalavat saṁkhye saṁśāntaḥ pārthatejasā 11021002a paśya vaikartanaṁ karṇaṁ nihatyātirathān bahūn 11021002c śoṇitaughaparītāṅgaṁ śayānaṁ patitaṁ bhuvi 11021003a amarṣī dīrgharoṣaś ca maheṣvāso mahārathaḥ 11021003c raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā 11021004a yaṁ sma pāṇḍavasaṁtrāsān mama putrā mahārathāḥ 11021004c prāyudhyanta puraskr̥tya mātaṅgā iva yūthapam 11021005a śārdūlam iva siṁhena samare savyasācinā 11021005c mātaṅgam iva mattena mātaṅgena nipātitam 11021006a sametāḥ puruṣavyāghra nihataṁ śūram āhave 11021006c prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate 11021007a udvignaḥ satataṁ yasmād dharmarājo yudhiṣṭhiraḥ 11021007c trayodaśa samā nidrāṁ cintayan nādhyagacchata 11021008a anādhr̥ṣyaḥ parair yuddhe śatrubhir maghavān iva 11021008c yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ 11021009a sa bhūtvā śaraṇaṁ vīro dhārtarāṣṭrasya mādhava 11021009c bhūmau vinihataḥ śete vātarugṇa iva drumaḥ 11021010a paśya karṇasya patnīṁ tvaṁ vr̥ṣasenasya mātaram 11021010c lālapyamānāḥ karuṇaṁ rudatīṁ patitāṁ bhuvi 11021011a ācāryaśāpo ’nugato dhruvaṁ tvāṁ; yad agrasac cakram iyaṁ dharā te 11021011c tataḥ śareṇāpahr̥taṁ śiras te; dhanaṁjayenāhave śatrumadhye 11021012a aho dhig eṣā patitā visaṁjñā; samīkṣya jāmbūnadabaddhaniṣkam 11021012c karṇaṁ mahābāhum adīnasattvaṁ; suṣeṇamātā rudatī bhr̥śārtā 11021013a alpāvaśeṣo hi kr̥to mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ 11021013c draṣṭuṁ na saṁprītikaraḥ śaśīva; kr̥ṣṇaśya pakṣasya caturdaśāhe 11021014a sāvartamānā patitā pr̥thivyām; utthāya dīnā punar eva caiṣā 11021014c karṇasya vaktraṁ parijighramāṇā; rorūyate putravadhābhitaptā 11022001 gāndhāry uvāca 11022001a āvantyaṁ bhīmasenena bhakṣayanti nipātitam 11022001c gr̥dhragomāyavaḥ śūraṁ bahubandhum abandhuvat 11022002a taṁ paśya kadanaṁ kr̥tvā śatrūṇāṁ madhusūdana 11022002c śayānaṁ vīraśayane rudhireṇa samukṣitam 11022003a taṁ sr̥gālāś ca kaṅkāś ca kravyādāś ca pr̥thagvidhāḥ 11022003c tena tena vikarṣanti paśya kālasya paryayam 11022004a śayānaṁ vīraśayane vīram ākrandasāriṇam 11022004c āvantyam abhito nāryo rudatyaḥ paryupāsate 11022005a prātipīyaṁ maheṣvāsaṁ hataṁ bhallena bāhlikam 11022005c prasuptam iva śārdūlaṁ paśya kr̥ṣṇa manasvinam 11022006a atīva mukhavarṇo ’sya nihatasyāpi śobhate 11022006c somasyevābhipūrṇasya paurṇamāsyāṁ samudyataḥ 11022007a putraśokābhitaptena pratijñāṁ parirakṣatā 11022007c pākaśāsaninā saṁkhye vārddhakṣatrir nipātitaḥ 11022008a ekādaśa camūr jitvā rakṣyamāṇaṁ mahātmanā 11022008c satyaṁ cikīrṣatā paśya hatam enaṁ jayadratham 11022009a sindhusauvīrabhartāraṁ darpapūrṇaṁ manasvinam 11022009c bhakṣayanti śivā gr̥dhrā janārdana jayadratham 11022010a saṁrakṣyamāṇaṁ bhāryābhir anuraktābhir acyuta 11022010c bhaṣanto vyapakarṣanti gahanaṁ nimnam antikāt 11022011a tam etāḥ paryupāsante rakṣamāṇā mahābhujam 11022011c sindhusauvīragāndhārakāmbojayavanastriyaḥ 11022012a yadā kr̥ṣṇām upādāya prādravat kekayaiḥ saha 11022012c tadaiva vadhyaḥ pāṇḍūnāṁ janārdana jayadrathaḥ 11022013a duḥśalāṁ mānayadbhis tu yadā mukto jayadrathaḥ 11022013c katham adya na tāṁ kr̥ṣṇa mānayanti sma te punaḥ 11022014a saiṣā mama sutā bālā vilapantī suduḥkhitā 11022014c pramāpayati cātmānam ākrośati ca pāṇḍavān 11022015a kiṁ nu duḥkhataraṁ kr̥ṣṇa paraṁ mama bhaviṣyati 11022015c yat sutā vidhavā bālā snuṣāś ca nihateśvarāḥ 11022016a aho dhig duḥśalāṁ paśya vītaśokabhayām iva 11022016c śiro bhartur anāsādya dhāvamānām itas tataḥ 11022017a vārayām āsa yaḥ sarvān pāṇḍavān putragr̥ddhinaḥ 11022017c sa hatvā vipulāḥ senāḥ svayaṁ mr̥tyuvaśaṁ gataḥ 11022018a taṁ mattam iva mātaṅgaṁ vīraṁ paramadurjayam 11022018c parivārya rudanty etāḥ striyaś candropamānanāḥ 11023001 gāndhāry uvāca 11023001a eṣa śalyo hataḥ śete sākṣān nakulamātulaḥ 11023001c dharmajñena satā tāta dharmarājena saṁyuge 11023002a yas tvayā spardhate nityaṁ sarvatra puruṣarṣabha 11023002c sa eṣa nihataḥ śete madrarājo mahārathaḥ 11023003a yena saṁgr̥hṇatā tāta ratham ādhirather yudhi 11023003c jayārthaṁ pāṇḍuputrāṇāṁ tathā tejovadhaḥ kr̥taḥ 11023004a aho dhik paśya śalyasya pūrṇacandrasudarśanam 11023004c mukhaṁ padmapalāśākṣaṁ vaḍair ādaṣṭam avraṇam 11023005a eṣā cāmīkarābhasya taptakāñcanasaprabhā 11023005c āsyād viniḥsr̥tā jihvā bhakṣyate kr̥ṣṇa pakṣibhiḥ 11023006a yudhiṣṭhireṇa nihataṁ śalyaṁ samitiśobhanam 11023006c rudantyaḥ paryupāsante madrarājakulastriyaḥ 11023007a etāḥ susūkṣmavasanā madrarājaṁ nararṣabham 11023007c krośanty abhisamāsādya kṣatriyāḥ kṣatriyarṣabham 11023008a śalyaṁ nipatitaṁ nāryaḥ parivāryābhitaḥ sthitāḥ 11023008c vāśitā gr̥ṣṭayaḥ paṅke parimagnam ivarṣabham 11023009a śalyaṁ śaraṇadaṁ śūraṁ paśyainaṁ rathasattamam 11023009c śayānaṁ vīraśayane śarair viśakalīkr̥tam 11023010a eṣa śailālayo rājā bhagadattaḥ pratāpavān 11023010c gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ 11023011a yasya rukmamayī mālā śirasy eṣā virājate 11023011c śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān 11023012a etena kila pārthasya yuddham āsīt sudāruṇam 11023012c lomaharṣaṇam atyugraṁ śakrasya balinā yathā 11023013a yodhayitvā mahābāhur eṣa pārthaṁ dhanaṁjayam 11023013c saṁśayaṁ gamayitvā ca kuntīputreṇa pātitaḥ 11023014a yasya nāsti samo loke śaurye vīrye ca kaś cana 11023014c sa eṣa nihataḥ śete bhīṣmo bhīṣmakr̥d āhave 11023015a paśya śāṁtanavaṁ kr̥ṣṇa śayānaṁ sūryavarcasam 11023015c yugānta iva kālena pātitaṁ sūryam ambarāt 11023016a eṣa taptvā raṇe śatrūñ śastratāpena vīryavān 11023016c narasūryo ’stam abhyeti sūryo ’stam iva keśava 11023017a śaratalpagataṁ vīraṁ dharme devāpinā samam 11023017c śayānaṁ vīraśayane paśya śūraniṣevite 11023018a karṇinālīkanārācair āstīrya śayanottamam 11023018c āviśya śete bhagavān skandaḥ śaravaṇaṁ yathā 11023019a atūlapūrṇaṁ gāṅgeyas tribhir bāṇaiḥ samanvitam 11023019c upadhāyopadhānāgryaṁ dattaṁ gāṇḍīvadhanvanā 11023020a pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ 11023020c eṣa śāṁtanavaḥ śete mādhavāpratimo yudhi 11023021a dharmātmā tāta dharmajñaḥ pāraṁparyeṇa nirṇaye 11023021c amartya iva martyaḥ sann eṣa prāṇān adhārayat 11023022a nāsti yuddhe kr̥tī kaś cin na vidvān na parākramī 11023022c yatra śāṁtanavo bhīṣmaḥ śete ’dya nihataḥ paraiḥ 11023023a svayam etena śūreṇa pr̥cchyamānena pāṇḍavaiḥ 11023023c dharmajñenāhave mr̥tyur ākhyātaḥ satyavādinā 11023024a pranaṣṭaḥ kuruvaṁśaś ca punar yena samuddhr̥taḥ 11023024c sa gataḥ kurubhiḥ sārdhaṁ mahābuddhiḥ parābhavam 11023025a dharmeṣu kuravaḥ kaṁ nu pariprakṣyanti mādhava 11023025c gate devavrate svargaṁ devakalpe nararṣabhe 11023026a arjunasya vinetāram ācāryaṁ sātyakes tathā 11023026c taṁ paśya patitaṁ droṇaṁ kurūṇāṁ gurusattamam 11023027a astraṁ caturvidhaṁ veda yathaiva tridaśeśvaraḥ 11023027c bhārgavo vā mahāvīryas tathā droṇo ’pi mādhava 11023028a yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram 11023028c cakāra sa hataḥ śete nainam astrāṇy apālayan 11023029a yaṁ purodhāya kurava āhvayanti sma pāṇḍavān 11023029c so ’yaṁ śastrabhr̥tāṁ śreṣṭho droṇaḥ śastraiḥ pr̥thak kr̥taḥ 11023030a yasya nirdahataḥ senāṁ gatir agner ivābhavat 11023030c sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ 11023031a dhanur muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava 11023031c droṇasya nihatasyāpi dr̥śyate jīvato yathā 11023032a vedā yasmāc ca catvāraḥ sarvāstrāṇi ca keśava 11023032c anapetāni vai śūrād yathaivādau prajāpateḥ 11023033a vandanārhāv imau tasya bandibhir vanditau śubhau 11023033c gomāyavo vikarṣanti pādau śiṣyaśatārcitau 11023034a droṇaṁ drupadaputreṇa nihataṁ madhusūdana 11023034c kr̥pī kr̥paṇam anvāste duḥkhopahatacetanā 11023035a tāṁ paśya rudatīm ārtāṁ muktakeśīm adhomukhīm 11023035c hataṁ patim upāsantīṁ droṇaṁ śastrabhr̥tāṁ varam 11023036a bāṇair bhinnatanutrāṇaṁ dhr̥ṣṭadyumnena keśava 11023036c upāste vai mr̥dhe droṇaṁ jaṭilā brahmacāriṇī 11023037a pretakr̥tye ca yatate kr̥pī kr̥paṇam āturā 11023037c hatasya samare bhartuḥ sukumārī yaśasvinī 11023038a agnīn āhr̥tya vidhivac citāṁ prajvālya sarvaśaḥ 11023038c droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ 11023039a kiranti ca citām ete jaṭilā brahmacāriṇaḥ 11023039c dhanurbhiḥ śaktibhiś caiva rathanīḍaiś ca mādhava 11023040a śastraiś ca vividhair anyair dhakṣyante bhūritejasam 11023040c ta ete droṇam ādhāya śaṁsanti ca rudanti ca 11023041a sāmabhis tribhir antaḥsthair anuśaṁsanti cāpare 11023041c agnāv agnim ivādhāya droṇaṁ hutvā hutāśane 11023042a gacchanty abhimukhā gaṅgāṁ droṇaśiṣyā dvijātayaḥ 11023042c apasavyāṁ citiṁ kr̥tvā puraskr̥tya kr̥pīṁ tadā 11024001 gāndhāry uvāca 11024001a somadattasutaṁ paśya yuyudhānena pātitam 11024001c vitudyamānaṁ vihagair bahubhir mādhavāntike 11024002a putraśokābhisaṁtaptaḥ somadatto janārdana 11024002c yuyudhānaṁ maheṣvāsaṁ garhayann iva dr̥śyate 11024003a asau tu bhūriśravaso mātā śokapariplutā 11024003c āśvāsayati bhartāraṁ somadattam aninditā 11024004a diṣṭyā nedaṁ mahārāja dāruṇaṁ bharatakṣayam 11024004c kurusaṁkrandanaṁ ghoraṁ yugāntam anupaśyasi 11024005a diṣṭyā yūpadhvajaṁ vīraṁ putraṁ bhūrisahasradam 11024005c anekakratuyajvānaṁ nihataṁ nādya paśyasi 11024006a diṣṭyā snuṣāṇām ākrande ghoraṁ vilapitaṁ bahu 11024006c na śr̥ṇoṣi mahārāja sārasīnām ivārṇave 11024007a ekavastrānusaṁvītāḥ prakīrṇāsitamūrdhajāḥ 11024007c snuṣās te paridhāvanti hatāpatyā hateśvarāḥ 11024008a śvāpadair bhakṣyamāṇaṁ tvam aho diṣṭyā na paśyasi 11024008c chinnabāhuṁ naravyāghram arjunena nipātitam 11024009a śalaṁ vinihataṁ saṁkhye bhūriśravasam eva ca 11024009c snuṣāś ca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi 11024010a diṣṭyā tat kāñcanaṁ chatraṁ yūpaketor mahātmanaḥ 11024010c vinikīrṇaṁ rathopasthe saumadatter na paśyasi 11024011a amūs tu bhūriśravaso bhāryāḥ sātyakinā hatam 11024011c parivāryānuśocanti bhartāram asitekṣaṇāḥ 11024012a etā vilapya bahulaṁ bhartr̥śokena karśitāḥ 11024012c patanty abhimukhā bhūmau kr̥paṇaṁ bata keśava 11024013a bībhatsur atibībhatsaṁ karmedam akarot katham 11024013c pramattasya yad acchaitsīd bāhuṁ śūrasya yajvanaḥ 11024014a tataḥ pāpataraṁ karma kr̥tavān api sātyakiḥ 11024014c yasmāt prāyopaviṣṭasya prāhārṣīt saṁśitātmanaḥ 11024015a eko dvābhyāṁ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ 11024015c iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava 11024016a bhāryā yūpadhvajasyaiṣā karasaṁmitamadhyamā 11024016c kr̥tvotsaṅge bhujaṁ bhartuḥ kr̥paṇaṁ paryadevayat 11024017a ayaṁ sa raśanotkarṣī pīnastanavimardanaḥ 11024017c nābhyūrujaghanasparśī nīvīvisraṁsanaḥ karaḥ 11024018a vāsudevasya sāṁnidhye pārthenākliṣṭakarmaṇā 11024018c yudhyataḥ samare ’nyena pramattasya nipātitaḥ 11024019a kiṁ nu vakṣyasi saṁsatsu kathāsu ca janārdana 11024019c arjunasya mahat karma svayaṁ vā sa kirīṭavān 11024020a ity evaṁ garhayitvaiṣā tūṣṇīm āste varāṅganā 11024020c tām etām anuśocanti sapatnyaḥ svām iva snuṣām 11024021a gāndhārarājaḥ śakunir balavān satyavikramaḥ 11024021c nihataḥ sahadevena bhāgineyena mātulaḥ 11024022a yaḥ purā hemadaṇḍābhyāṁ vyajanābhyāṁ sma vījyate 11024022c sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate 11024023a yaḥ sma rūpāṇi kurute śataśo ’tha sahasraśaḥ 11024023c tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā 11024024a māyayā nikr̥tiprajño jitavān yo yudhiṣṭhiram 11024024c sabhāyāṁ vipulaṁ rājyaṁ sa punar jīvitaṁ jitaḥ 11024025a śakuntāḥ śakuniṁ kr̥ṣṇa samantāt paryupāsate 11024025c kitavaṁ mama putrāṇāṁ vināśāyopaśikṣitam 11024026a etenaitan mahad vairaṁ prasaktaṁ pāṇḍavaiḥ saha 11024026c vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca 11024027a yathaiva mama putrāṇāṁ lokāḥ śastrajitāḥ prabho 11024027c evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ 11024028a kathaṁ ca nāyaṁ tatrāpi putrān me bhrātr̥bhiḥ saha 11024028c virodhayed r̥juprajñān anr̥jur madhusūdana 11025001 gāndhāry uvāca 11025001a kāmbojaṁ paśya durdharṣaṁ kāmbojāstaraṇocitam 11025001c śayānam r̥ṣabhaskandhaṁ hataṁ pāṁsuśu mādhava 11025002a yasya kṣatajasaṁdigdhau bāhū candanarūṣitau 11025002c avekṣya kr̥paṇaṁ bhāryā vilapaty atiduḥkhitā 11025003a imau tau parighaprakhyau bāhū śubhatalāṅgulī 11025003c yayor vivaram āpannāṁ na ratir māṁ purājahat 11025004a kāṁ gatiṁ nu gamiṣyāmi tvayā hīnā janeśvara 11025004c dūrabandhur anātheva atīva madhurasvarā 11025005a ātape klāmyamānānāṁ vividhānām iva srajām 11025005c klāntānām api nārīṇāṁ na śrīr jahati vai tanum 11025006a śayānam abhitaḥ śūraṁ kāliṅgaṁ madhusūdana 11025006c paśya dīptāṅgadayugapratibaddhamahābhujam 11025007a māgadhānām adhipatiṁ jayatsenaṁ janārdana 11025007c parivārya praruditā māgadhyaḥ paśya yoṣitaḥ 11025008a āsām āyatanetrāṇāṁ susvarāṇāṁ janārdana 11025008c manaḥśrutiharo nādo mano mohayatīva me 11025009a prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ 11025009c svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi 11025010a kosalānām adhipatiṁ rājaputraṁ br̥hadbalam 11025010c bhartāraṁ parivāryaitāḥ pr̥thak praruditāḥ striyaḥ 11025011a asya gātragatān bāṇān kārṣṇibāhubalārpitān 11025011c uddharanty asukhāviṣṭā mūrchamānāḥ punaḥ punaḥ 11025012a āsāṁ sarvānavadyānām ātapena pariśramāt 11025012c pramlānanalinābhāni bhānti vaktrāṇi mādhava 11025013a droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ 11025013c droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ 11025014a taptakāñcanavarmāṇas tāmradhvajarathasrajaḥ 11025014c bhāsayanti mahīṁ bhāsā jvalitā iva pāvakāḥ 11025015a droṇena drupadaṁ saṁkhye paśya mādhava pātitam 11025015c mahādvipam ivāraṇye siṁhena mahatā hatam 11025016a pāñcālarājño vipulaṁ puṇḍarīkākṣa pāṇḍuram 11025016c ātapatraṁ samābhāti śaradīva divākaraḥ 11025017a etās tu drupadaṁ vr̥ddhaṁ snuṣā bhāryāś ca duḥkhitāḥ 11025017c dagdhvā gacchanti pāñcālyaṁ rājānam apasavyataḥ 11025018a dhr̥ṣṭaketuṁ maheṣvāsaṁ cedipuṁgavam aṅganāḥ 11025018c droṇena nihataṁ śūraṁ haranti hr̥tacetasaḥ 11025019a droṇāstram abhihatyaiṣa vimarde madhusūdana 11025019c maheṣvāso hataḥ śete nadyā hr̥ta iva drumaḥ 11025020a eṣa cedipatiḥ śūro dhr̥ṣṭaketur mahārathaḥ 11025020c śete vinihataḥ saṁkhye hatvā śatrūn sahasraśaḥ 11025021a vitudyamānaṁ vihagais taṁ bhāryāḥ pratyupasthitāḥ 11025021c cedirājaṁ hr̥ṣīkeśa hataṁ sabalabāndhavam 11025022a dāśārhīputrajaṁ vīraṁ śayānaṁ satyavikramam 11025022c āropyāṅke rudanty etāś cedirājavarāṅganāḥ 11025023a asya putraṁ hr̥ṣīkeśa suvaktraṁ cārukuṇḍalam 11025023c droṇena samare paśya nikr̥ttaṁ bahudhā śaraiḥ 11025024a pitaraṁ nūnam ājisthaṁ yudhyamānaṁ paraiḥ saha 11025024c nājahāt pr̥ṣṭhato vīram adyāpi madhusūdana 11025025a evaṁ mamāpi putrasya putraḥ pitaram anvagāt 11025025c duryodhanaṁ mahābāho lakṣmaṇaḥ paravīrahā 11025026a vindānuvindāv āvantyau patitau paśya mādhava 11025026c himānte puṣpitau śālau marutā galitāv iva 11025027a kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau 11025027c r̥ṣabhapratirūpākṣau śayānau vimalasrajau 11025028a avadhyāḥ pāṇḍavāḥ kr̥ṣṇa sarva eva tvayā saha 11025028c ye muktā droṇabhīṣmābhyāṁ karṇād vaikartanāt kr̥pāt 11025029a duryodhanād droṇasutāt saindhavāc ca mahārathāt 11025029c somadattād vikarṇāc ca śūrāc ca kr̥tavarmaṇaḥ 11025029e ye hanyuḥ śastravegena devān api nararṣabhāḥ 11025030a ta ime nihatāḥ saṁkhye paśya kālasya paryayam 11025030c nātibhāro ’sti daivasya dhruvaṁ mādhava kaś cana 11025030e yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ 11025031a tadaiva nihatāḥ kr̥ṣṇa mama putrās tarasvinaḥ 11025031c yadaivākr̥takāmas tvam upaplavyaṁ gataḥ punaḥ 11025032a śaṁtanoś caiva putreṇa prājñena vidureṇa ca 11025032c tadaivoktāsmi mā snehaṁ kuruṣvātmasuteṣv iti 11025033a tayor na darśanaṁ tāta mithyā bhavitum arhati 11025033c acireṇaiva me putrā bhasmībhūtā janārdana 11025034 vaiśaṁpāyana uvāca 11025034a ity uktvā nyapatad bhūmau gāndhārī śokakarśitā 11025034c duḥkhopahatavijñānā dhairyam utsr̥jya bhārata 11025035a tataḥ kopaparītāṅgī putraśokapariplutā 11025035c jagāma śauriṁ doṣeṇa gāndhārī vyathitendriyā 11025036 gāndhāry uvāca 11025036a pāṇḍavā dhārtarāṣṭrāś ca drugdhāḥ kr̥ṣṇa parasparam 11025036c upekṣitā vinaśyantas tvayā kasmāj janārdana 11025037a śaktena bahubhr̥tyena vipule tiṣṭhatā bale 11025037c ubhayatra samarthena śrutavākyena caiva ha 11025038a icchatopekṣito nāśaḥ kurūṇāṁ madhusūdana 11025038c yasmāt tvayā mahābāho phalaṁ tasmād avāpnuhi 11025039a patiśuśrūṣayā yan me tapaḥ kiṁ cid upārjitam 11025039c tena tvāṁ duravāpātmañ śapsye cakragadādhara 11025040a yasmāt parasparaṁ ghnanto jñātayaḥ kurupāṇḍavāḥ 11025040c upekṣitās te govinda tasmāj jñātīn vadhiṣyasi 11025041a tvam apy upasthite varṣe ṣaṭtriṁśe madhusūdana 11025041c hatajñātir hatāmātyo hataputro vanecaraḥ 11025041e kutsitenābhyupāyena nidhanaṁ samavāpsyasi 11025042a tavāpy evaṁ hatasutā nihatajñātibāndhavāḥ 11025042c striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ 11025043 vaiśaṁpāyana uvāca 11025043a tac chrutvā vacanaṁ ghoraṁ vāsudevo mahāmanāḥ 11025043c uvāca devīṁ gāndhārīm īṣad abhyutsmayann iva 11025044a saṁhartā vr̥ṣṇicakrasya nānyo mad vidyate śubhe 11025044c jāne ’ham etad apy evaṁ cīrṇaṁ carasi kṣatriye 11025045a avadhyās te narair anyair api vā devadānavaiḥ 11025045c parasparakr̥taṁ nāśam ataḥ prāpsyanti yādavāḥ 11025046a ity uktavati dāśārhe pāṇḍavās trastacetasaḥ 11025046c babhūvur bhr̥śasaṁvignā nirāśāś cāpi jīvite 11026001 vāsudeva uvāca 11026001a uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kr̥thāḥ 11026001c tavaiva hy aparādhena kuravo nidhanaṁ gatāḥ 11026002a yā tvaṁ putraṁ durātmānam īrṣum atyantamāninam 11026002c duryodhanaṁ puraskr̥tya duṣkr̥taṁ sādhu manyase 11026003a niṣṭhuraṁ vairaparuṣaṁ vr̥ddhānāṁ śāsanātigam 11026003c katham ātmakr̥taṁ doṣaṁ mayy ādhātum ihecchasi 11026004a mr̥taṁ vā yadi vā naṣṭaṁ yo ’tītam anuśocati 11026004c duḥkhena labhate duḥkhaṁ dvāv anarthau prapadyate 11026005a taporthīyaṁ brāhmaṇī dhatta garbhaṁ; gaur voḍhāraṁ dhāvitāraṁ turaṁgī 11026005c śūdrā dāsaṁ paśupālaṁ tu vaiśyā; vadhārthīyaṁ tvadvidhā rājaputrī 11026006 vaiśaṁpāyana uvāca 11026006a tac chrutvā vāsudevasya punaruktaṁ vaco ’priyam 11026006c tūṣṇīṁ babhūva gāndhārī śokavyākulalocanā 11026007a dhr̥tarāṣṭras tu rājarṣir nigr̥hyābuddhijaṁ tamaḥ 11026007c paryapr̥cchata dharmātmā dharmarājaṁ yudhiṣṭhiram 11026008a jīvatāṁ parimāṇajñaḥ sainyānām asi pāṇḍava 11026008c hatānāṁ yadi jānīṣe parimāṇaṁ vadasva me 11026009 yudhiṣṭhira uvāca 11026009a daśāyutānām ayutaṁ sahasrāṇi ca viṁśatiḥ 11026009c koṭyaḥ ṣaṣṭiś ca ṣaṭ caiva ye ’smin rājamr̥dhe hatāḥ 11026010a alakṣyāṇāṁ tu vīrāṇāṁ sahasrāṇi caturdaśa 11026010c daśa cānyāni rājendra śataṁ ṣaṣṭiś ca pañca ca 11026011 dhr̥tarāṣṭra uvāca 11026011a yudhiṣṭhira gatiṁ kāṁ te gatāḥ puruṣasattamāḥ 11026011c ācakṣva me mahābāho sarvajño hy asi me mataḥ 11026012 yudhiṣṭhira uvāca 11026012a yair hutāni śarīrāṇi hr̥ṣṭaiḥ paramasaṁyuge 11026012c devarājasamām̐l lokān gatās te satyavikramāḥ 11026013a ye tv ahr̥ṣṭena manasā martavyam iti bhārata 11026013c yudhyamānā hatāḥ saṁkhye te gandharvaiḥ samāgatāḥ 11026014a ye tu saṁgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ 11026014c śastreṇa nidhanaṁ prāptā gatās te guhyakān prati 11026015a pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ 11026015c hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe 11026016a chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ 11026016c gatās te brahmasadanaṁ hatā vīrāḥ suvarcasaḥ 11026017a ye tatra nihatā rājann antar āyodhanaṁ prati 11026017c yathā kathaṁ cit te rājan saṁprāptā uttarān kurūn 11026018 dhr̥tarāṣṭra uvāca 11026018a kena jñānabalenaivaṁ putra paśyasi siddhavat 11026018c tan me vada mahābāho śrotavyaṁ yadi vai mayā 11026019 yudhiṣṭhira uvāca 11026019a nideśād bhavataḥ pūrvaṁ vane vicaratā mayā 11026019c tīrthayātrāprasaṅgena saṁprāpto ’yam anugrahaḥ 11026020a devarṣir lomaśo dr̥ṣṭas tataḥ prāpto ’smy anusmr̥tim 11026020c divyaṁ cakṣur api prāptaṁ jñānayogena vai purā 11026021 dhr̥tarāṣṭra uvāca 11026021a ye ’trānāthā janasyāsya sanāthā ye ca bhārata 11026021c kaccit teṣāṁ śarīrāṇi dhakṣyanti vidhipūrvakam 11026022a na yeṣāṁ santi kartāro na ca ye ’trāhitāgnayaḥ 11026022c vayaṁ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ 11026023a yān suparṇāś ca gr̥dhrāś ca vikarṣanti tatas tataḥ 11026023c teṣāṁ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira 11026024 vaiśaṁpāyana uvāca 11026024a evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ 11026024c ādideśa sudharmāṇaṁ dhaumyaṁ sūtaṁ ca saṁjayam 11026025a viduraṁ ca mahābuddhiṁ yuyutsuṁ caiva kauravam 11026025c indrasenamukhāṁś caiva bhr̥tyān sūtāṁś ca sarvaśaḥ 11026026a bhavantaḥ kārayantv eṣāṁ pretakāryāṇi sarvaśaḥ 11026026c yathā cānāthavat kiṁ cic charīraṁ na vinaśyati 11026027a śāsanād dharmarājasya kṣattā sūtaś ca saṁjayaḥ 11026027c sudharmā dhaumyasahita indrasenādayas tathā 11026028a candanāgurukāṣṭhāni tathā kālīyakāny uta 11026028c ghr̥taṁ tailaṁ ca gandhāṁś ca kṣaumāṇi vasanāni ca 11026029a samāhr̥tya mahārhāṇi dārūṇāṁ caiva saṁcayān 11026029c rathāṁś ca mr̥ditāṁs tatra nānāpraharaṇāni ca 11026030a citāḥ kr̥tvā prayatnena yathāmukhyān narādhipān 11026030c dāhayām āsur avyagrā vidhidr̥ṣṭena karmaṇā 11026031a duryodhanaṁ ca rājānaṁ bhrātr̥̄ṁś cāsya śatādhikān 11026031c śalyaṁ śalaṁ ca rājānaṁ bhūriśravasam eva ca 11026032a jayadrathaṁ ca rājānam abhimanyuṁ ca bhārata 11026032c dauḥśāsaniṁ lakṣmaṇaṁ ca dhr̥ṣṭaketuṁ ca pārthivam 11026033a br̥hantaṁ somadattaṁ ca sr̥ñjayāṁś ca śatādhikān 11026033c rājānaṁ kṣemadhanvānaṁ virāṭadrupadau tathā 11026034a śikhaṇḍinaṁ ca pāñcālyaṁ dhr̥ṣṭadyumnaṁ ca pārṣatam 11026034c yudhāmanyuṁ ca vikrāntam uttamaujasam eva ca 11026035a kausalyaṁ draupadeyāṁś ca śakuniṁ cāpi saubalam 11026035c acalaṁ vr̥ṣakaṁ caiva bhagadattaṁ ca pārthivam 11026036a karṇaṁ vaikartanaṁ caiva sahaputram amarṣaṇam 11026036c kekayāṁś ca maheṣvāsāṁs trigartāṁś ca mahārathān 11026037a ghaṭotkacaṁ rākṣasendraṁ bakabhrātaram eva ca 11026037c alambusaṁ ca rājānaṁ jalasaṁdhaṁ ca pārthivam 11026038a anyāṁś ca pārthivān rājañ śataśo ’tha sahasraśaḥ 11026038c ghr̥tadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan 11026039a pitr̥medhāś ca keṣāṁ cid avartanta mahātmanām 11026039c sāmabhiś cāpy agāyanta te ’nvaśocyanta cāparaiḥ 11026040a sāmnām r̥cāṁ ca nādena strīṇāṁ ca ruditasvanaiḥ 11026040c kaśmalaṁ sarvabhūtānāṁ niśāyāṁ samapadyata 11026041a te vidhūmāḥ pradīptāś ca dīpyamānāś ca pāvakāḥ 11026041c nabhasīvānvadr̥śyanta grahās tanvabhrasaṁvr̥tāḥ 11026042a ye cāpy anāthās tatrāsan nānādeśasamāgatāḥ 11026042c tāṁś ca sarvān samānāyya rāśīn kr̥tvā sahasraśaḥ 11026043a citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ 11026043c dāhayām āsa viduro dharmarājasya śāsanāt 11026044a kārayitvā kriyās teṣāṁ kururājo yudhiṣṭhiraḥ 11026044c dhr̥tarāṣṭraṁ puraskr̥tya gaṅgām abhimukho ’gamat 11027001 vaiśaṁpāyana uvāca 11027001a te samāsādya gaṅgāṁ tu śivāṁ puṇyajanocitām 11027001c hradinīṁ vaprasaṁpannāṁ mahānūpāṁ mahāvanām 11027002a bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca 11027002c tataḥ pitr̥̄ṇāṁ pautrāṇāṁ bhrātr̥̄ṇāṁ svajanasya ca 11027003a putrāṇām āryakāṇāṁ ca patīnāṁ ca kurustriyaḥ 11027003c udakaṁ cakrire sarvā rudantyo bhr̥śaduḥkhitāḥ 11027003e suhr̥dāṁ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ 11027004a udake kriyamāṇe tu vīrāṇāṁ vīrapatnibhiḥ 11027004c sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca 11027005a tan mahodadhisaṁkāśaṁ nirānandam anutsavam 11027005c vīrapatnībhir ākīrṇaṁ gaṅgātīram aśobhata 11027006a tataḥ kuntī mahārāja sahasā śokakarśitā 11027006c rudatī mandayā vācā putrān vacanam abravīt 11027007a yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ 11027007c arjunena hataḥ saṁkhye vīralakṣaṇalakṣitaḥ 11027008a yaṁ sūtaputraṁ manyadhvaṁ rādheyam iti pāṇḍavāḥ 11027008c yo vyarājac camūmadhye divākara iva prabhuḥ 11027009a pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān 11027009c duryodhanabalaṁ sarvaṁ yaḥ prakarṣan vyarocata 11027010a yasya nāsti samo vīrye pr̥thivyām api kaś cana 11027010c satyasaṁdhasya śūrasya saṁgrāmeṣv apalāyinaḥ 11027011a kurudhvam udakaṁ tasya bhrātur akliṣṭakarmaṇaḥ 11027011c sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata 11027011e kuṇḍalī kavacī śūro divākarasamaprabhaḥ 11027012a śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam 11027012c karṇam evānuśocanta bhūyaś cārtatarābhavan 11027013a tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ 11027013c uvāca mātaraṁ vīro niḥśvasann iva pannagaḥ 11027014a yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṁjayāt 11027014c kathaṁ putro bhavatyāṁ sa devagarbhaḥ purābhavat 11027015a yasya bāhupratāpena tāpitāḥ sarvato vayam 11027015c tam agnim iva vastreṇa kathaṁ chāditavaty asi 11027015e yasya bāhubalaṁ ghoraṁ dhārtarāṣṭrair upāsitam 11027016a nānyaḥ kuntīsutāt karṇād agr̥hṇād rathināṁ rathī 11027016c sa naḥ prathamajo bhrātā sarvaśastrabhr̥tāṁ varaḥ 11027016e asūta taṁ bhavaty agre katham adbhutavikramam 11027017a aho bhavatyā mantrasya pidhānena vayaṁ hatāḥ 11027017c nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ 11027018a abhimanyor vināśena draupadeyavadhena ca 11027018c pāñcālānāṁ ca nāśena kurūṇāṁ patanena ca 11027019a tataḥ śataguṇaṁ duḥkham idaṁ mām aspr̥śad bhr̥śam 11027019c karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ 11027020a na hi sma kiṁ cid aprāpyaṁ bhaved api divi sthitam 11027020c na ca sma vaiśasaṁ ghoraṁ kauravāntakaraṁ bhavet 11027021a evaṁ vilapya bahulaṁ dharmarājo yudhiṣṭhiraḥ 11027021c vinadañ śanakai rājaṁś cakārāsyodakaṁ prabhuḥ 11027022a tato vineduḥ sahasā strīpuṁsās tatra sarvaśaḥ 11027022c abhito ye sthitās tatra tasminn udakakarmaṇi 11027023a tata ānāyayām āsa karṇasya saparicchadam 11027023c striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ 11027024a sa tābhiḥ saha dharmātmā pretakr̥tyam anantaram 11027024c kr̥tvottatāra gaṅgāyāḥ salilād ākulendriyaḥ