% Mahābhārata: Karṇaparvan % Last updated: Mon Jul 29 2019 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 08001001 vaiśaṁpāyana uvāca 08001001a tato droṇe hate rājan duryodhanamukhā nr̥pāḥ 08001001c bhr̥śam udvignamanaso droṇaputram upāgaman 08001002a te droṇam upaśocantaḥ kaśmalābhihataujasaḥ 08001002c paryupāsanta śokārtās tataḥ śāradvatīsutam 08001003a muhūrtaṁ te samāśvāsya hetubhiḥ śāstrasaṁmitaiḥ 08001003c rātryāgame mahīpālāḥ svāni veśmāni bhejire 08001004a viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ 08001004c duḥśāsano ’tha śakunir na nidrām upalebhire 08001005a te veśmasv api kauravya pr̥thvīśā nāpnuvan sukham 08001005c cintayantaḥ kṣayaṁ tīvraṁ nidrāṁ naivopalebhire 08001006a sahitās te niśāyāṁ tu duryodhananiveśane 08001006c atipracaṇḍād vidveṣāt pāṇḍavānāṁ mahātmanām 08001007a yat tad dyūtaparikliṣṭāṁ kr̥ṣṇām āninyire sabhām 08001007c tat smaranto ’nvatapyanta bhr̥śam udvignacetasaḥ 08001008a cintayantaś ca pārthānāṁ tān kleśān dyūtakāritān 08001008c kr̥cchreṇa kṣaṇadāṁ rājan ninyur abdaśatopamām 08001009a tataḥ prabhāte vimale sthitā diṣṭasya śāsane 08001009c cakrur āvaśyakaṁ sarve vidhidr̥ṣṭena karmaṇā 08001010a te kr̥tvāvaśyakāryāṇi samāśvasya ca bhārata 08001010c yogam ājñāpayām āsur yuddhāya ca viniryayuḥ 08001011a karṇaṁ senāpatiṁ kr̥tvā kr̥takautukamaṅgalāḥ 08001011c vācayitvā dvijaśreṣṭhān dadhipātraghr̥tākṣataiḥ 08001012a niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ 08001012c vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ 08001013a tathaiva pāṇḍavā rājan kr̥tasarvāhṇikakriyāḥ 08001013c śibirān niryayū rājan yuddhāya kr̥taniścayāḥ 08001014a tataḥ pravavr̥te yuddhaṁ tumulaṁ romaharṣaṇam 08001014c kurūṇāṁ pāṇḍavānāṁ ca parasparavadhaiṣiṇām 08001015a tayor dve divase yuddhaṁ kurupāṇḍavasenayoḥ 08001015c karṇe senāpatau rājann abhūd adbhutadarśanam 08001016a tataḥ śatrukṣayaṁ kr̥tvā sumahāntaṁ raṇe vr̥ṣaḥ 08001016c paśyatāṁ dhārtarāṣṭrāṇāṁ phalgunena nipātitaḥ 08001017a tatas tat saṁjayaḥ sarvaṁ gatvā nāgāhvayaṁ puram 08001017c ācakhyau dhr̥tarāṣṭrāya yad vr̥ttaṁ kurujāṅgale 08001018 janamejaya uvāca 08001018a āpageyaṁ hataṁ śrutvā droṇaṁ ca samare paraiḥ 08001018c yo jagāma parām ārtiṁ vr̥ddho rājāmbikāsutaḥ 08001019a sa śrutvā nihataṁ karṇaṁ duryodhanahitaiṣiṇam 08001019c kathaṁ dvijavara prāṇān adhārayata duḥkhitaḥ 08001020a yasmiñ jayāśāṁ putrāṇām amanyata sa pārthivaḥ 08001020c tasmin hate sa kauravyaḥ kathaṁ prāṇān adhārayat 08001021a durmaraṁ bata manye ’haṁ nr̥ṇāṁ kr̥cchre ’pi vartatām 08001021c yatra karṇaṁ hataṁ śrutvā nātyajaj jīvitaṁ nr̥paḥ 08001022a tathā śāṁtanavaṁ vr̥ddhaṁ brahman bāhlikam eva ca 08001022c droṇaṁ ca somadattaṁ ca bhūriśravasam eva ca 08001023a tathaiva cānyān suhr̥daḥ putrapautrāṁś ca pātitān 08001023c śrutvā yan nājahāt prāṇāṁs tan manye duṣkaraṁ dvija 08001024a etan me sarvam ācakṣva vistareṇa tapodhana 08001024c na hi tr̥pyāmi pūrveṣāṁ śr̥ṇvānaś caritaṁ mahat 08001025 vaiśaṁpāyana uvāca 08001025a hate karṇe mahārāja niśi gāvalgaṇis tadā 08001025c dīno yayau nāgapuram aśvair vātasamair jave 08001026a sa hāstinapuraṁ gatvā bhr̥śam udvignamānasaḥ 08001026c jagāma dhr̥tarāṣṭrasya kṣayaṁ prakṣīṇabāndhavam 08001027a sa samudvīkṣya rājānaṁ kaśmalābhihataujasam 08001027c vavande prāñjalir bhūtvā mūrdhnā pādau nr̥pasya ha 08001028a saṁpūjya ca yathānyāyaṁ dhr̥tarāṣṭraṁ mahīpatim 08001028c hā kaṣṭam iti coktvā sa tato vacanam ādade 08001029a saṁjayo ’haṁ kṣitipate kaccid āste sukhaṁ bhavān 08001029c svadoṣeṇāpadaṁ prāpya kaccin nādya vimuhyasi 08001030a hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ 08001030c agr̥hītāny anusmr̥tya kaccin na kuruṣe vyathām 08001031a rāmanāradakaṇvaiś ca hitam uktaṁ sabhātale 08001031c nagr̥hītam anusmr̥tya kaccin na kuruṣe vyathām 08001032a suhr̥das tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ 08001032c nihatān yudhi saṁsmr̥tya kaccin na kuruṣe vyathām 08001033a tam evaṁvādinaṁ rājā sūtaputraṁ kr̥tāñjalim 08001033c sudīrgham abhiniḥśvasya duḥkhārta idam abravīt 08001034a gāṅgeye nihate śūre divyāstravati saṁjaya 08001034c droṇe ca parameṣvāse bhr̥śaṁ me vyathitaṁ manaḥ 08001035a yo rathānāṁ sahasrāṇi daṁśitānāṁ daśaiva hi 08001035c ahany ahani tejasvī nijaghne vasusaṁbhavaḥ 08001036a sa hato yajñasenasya putreṇeha śikhaṇḍinā 08001036c pāṇḍaveyābhiguptena bhr̥śaṁ me vyathitaṁ manaḥ 08001037a bhārgavaḥ pradadau yasmai paramāstraṁ mahātmane 08001037c sākṣād rāmeṇa yo bālye dhanurveda upākr̥taḥ 08001038a yasya prasādāt kaunteyā rājaputrā mahābalāḥ 08001038c mahārathatvaṁ saṁprāptās tathānye vasudhādhipāḥ 08001039a taṁ droṇaṁ nihataṁ śrutvā dhr̥ṣṭadyumnena saṁyuge 08001039c satyasaṁdhaṁ maheṣvāsaṁ bhr̥śaṁ me vyathitaṁ manaḥ 08001040a trailokye yasya śāstreṣu na pumān vidyate samaḥ 08001040c taṁ droṇaṁ nihataṁ śrutvā kim akurvata māmakāḥ 08001041a saṁśaptakānāṁ ca bale pāṇḍavena mahātmanā 08001041c dhanaṁjayena vikramya gamite yamasādanam 08001042a nārāyaṇāstre nihate droṇaputrasya dhīmataḥ 08001042c hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ 08001043a vipradrutān ahaṁ manye nimagnaḥ śokasāgare 08001043c plavamānān hate droṇe sannanaukān ivārṇave 08001044a duryodhanasya karṇasya bhojasya kr̥tavarmaṇaḥ 08001044c madrarājasya śalyasya drauṇeś caiva kr̥pasya ca 08001045a matputraśeṣasya tathā tathānyeṣāṁ ca saṁjaya 08001045c viprakīrṇeṣv anīkeṣu mukhavarṇo ’bhavat katham 08001046a etat sarvaṁ yathā vr̥ttaṁ tattvaṁ gāvalgaṇe raṇe 08001046c ācakṣva pāṇḍaveyānāṁ māmakānāṁ ca sarvaśaḥ 08001047 saṁjaya uvāca 08001047a pāṇḍaveyair hi yad vr̥ttaṁ kauraveyeṣu māriṣa 08001047c tac chrutvā mā vyathāṁ kārṣīr diṣṭe na vyathate manaḥ 08001048a yasmād abhāvī bhāvī vā bhaved artho naraṁ prati 08001048c aprāptau tasya vā prāptau na kaś cid vyathate budhaḥ 08001049 dhr̥tarāṣṭra uvāca 08001049a na vyathā śr̥ṇvataḥ kā cid vidyate mama saṁjaya 08001049c diṣṭam etat purā manye kathayasva yathecchakam 08002001 saṁjaya uvāca 08002001a hate droṇe maheṣvāse tava putrā mahārathāḥ 08002001c babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ 08002002a avāṅmukhāḥ śastrabhr̥taḥ sarva eva viśāṁ pate 08002002c aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam 08002003a tān dr̥ṣṭvā vyathitākārān sainyāni tava bhārata 08002003c ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ 08002004a śastrāṇy eṣāṁ ca rājendra śoṇitāktāny aśeṣataḥ 08002004c prābhraśyanta karāgrebhyo dr̥ṣṭvā droṇaṁ nipātitam 08002005a tāni baddhāny aniṣṭāni lambamānāni bhārata 08002005c adr̥śyanta mahārāja nakṣatrāṇi yathā divi 08002006a tathārtaṁ stimitaṁ dr̥ṣṭvā gatasattvam iva sthitam 08002006c svaṁ balaṁ tan mahārāja rājā duryodhano ’bravīt 08002007a bhavatāṁ bāhuvīryaṁ hi samāśritya mayā yudhi 08002007c pāṇḍaveyāḥ samāhūtā yuddhaṁ cedaṁ pravartitam 08002008a tad idaṁ nihate droṇe viṣaṇṇam iva lakṣyate 08002008c yudhyamānāś ca samare yodhā vadhyanti sarvataḥ 08002009a jayo vāpi vadho vāpi yudhyamānasya saṁyuge 08002009c bhavet kim atra citraṁ vai yudhyadhvaṁ sarvatomukhāḥ 08002010a paśyadhvaṁ ca mahātmānaṁ karṇaṁ vaikartanaṁ yudhi 08002010c pracarantaṁ maheṣvāsaṁ divyair astrair mahābalam 08002011a yasya vai yudhi saṁtrāsāt kuntīputro dhanaṁjayaḥ 08002011c nivartate sadāmarṣāt siṁhāt kṣudramr̥go yathā 08002012a yena nāgāyutaprāṇo bhīmaseno mahābalaḥ 08002012c mānuṣeṇaiva yuddhena tām avasthāṁ praveśitaḥ 08002013a yena divyāstravic chūro māyāvī sa ghaṭotkacaḥ 08002013c amoghayā raṇe śaktyā nihato bhairavaṁ nadan 08002014a tasya duṣpāravīryasya satyasaṁdhasya dhīmataḥ 08002014c bāhvor draviṇam akṣayyam adya drakṣyatha saṁyuge 08002015a droṇaputrasya vikrāntaṁ rādheyasyaiva cobhayoḥ 08002015c pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ 08002016a sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ 08002016c śīlavantaḥ kr̥tāstrāś ca drakṣyathādya parasparam 08002017a evam ukte mahārāja karṇo vaikartano nr̥paḥ 08002017c siṁhanādaṁ vinadyoccaiḥ prāyudhyata mahābalaḥ 08002018a sa sr̥ñjayānāṁ sarveṣāṁ pāñcālānāṁ ca paśyatām 08002018c kekayānāṁ videhānām akarot kadanaṁ mahat 08002019a tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt 08002019c agre puṅkhe ca saṁsaktā yathā bhramarapaṅktayaḥ 08002020a sa pīḍayitvā pāñcālān pāṇḍavāṁś ca tarasvinaḥ 08002020c hatvā sahasraśo yodhān arjunena nipātitaḥ 08003001 vaiśaṁpāyana uvāca 08003001a etac chrutvā mahārāja dhr̥tarāṣṭro ’mbikāsutaḥ 08003001c śokasyāntam apaśyan vai hataṁ matvā suyodhanam 08003001e vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ 08003002a tasmin nipatite bhūmau vihvale rājasattame 08003002c ārtanādo mahān āsīt strīṇāṁ bharatasattama 08003003a sa śabdaḥ pr̥thivīṁ sarvāṁ pūrayām āsa sarvaśaḥ 08003003c śokārṇave mahāghore nimagnā bharatastriyaḥ 08003004a rājānaṁ ca samāsādya gāndhārī bharatarṣabha 08003004c niḥsaṁjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca 08003005a tatas tāḥ saṁjayo rājan samāśvāsayad āturāḥ 08003005c muhyamānāḥ subahuśo muñcantyo vāri netrajam 08003006a samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ 08003006c kadalya iva vātena dhūyamānāḥ samantataḥ 08003007a rājānaṁ viduraś cāpi prajñācakṣuṣam īśvaram 08003007c āśvāsayām āsa tadā siñcaṁs toyena kauravam 08003008a sa labdhvā śanakaiḥ saṁjñāṁ tāś ca dr̥ṣṭvā striyo nr̥pa 08003008c unmatta iva rājā sa sthitas tūṣṇīṁ viśāṁ pate 08003009a tato dhyātvā ciraṁ kālaṁ niḥśvasaṁś ca punaḥ punaḥ 08003009c svān putrān garhayām āsa bahu mene ca pāṇḍavān 08003010a garhayitvātmano buddhiṁ śakuneḥ saubalasya ca 08003010c dhyātvā ca suciraṁ kālaṁ vepamāno muhur muhuḥ 08003011a saṁstabhya ca mano bhūyo rājā dhairyasamanvitaḥ 08003011c punar gāvalgaṇiṁ sūtaṁ paryapr̥cchata saṁjayam 08003012a yat tvayā kathitaṁ vākyaṁ śrutaṁ saṁjaya tan mayā 08003012c kaccid duryodhanaḥ sūta na gato vai yamakṣayam 08003012e brūhi saṁjaya tattvena punar uktāṁ kathām imām 08003013a evam ukto ’bravīt sūto rājānaṁ janamejaya 08003013c hato vaikartano rājan saha putrair mahārathaiḥ 08003013e bhrātr̥bhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ 08003014a duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā 08003014c pītaṁ ca rudhiraṁ kopād bhīmasenena saṁyuge 08004001 vaiśaṁpāyana uvāca 08004001a etac chrutvā mahārāja dhr̥tarāṣṭro ’mbikāsutaḥ 08004001c abravīt saṁjayaṁ sūtaṁ śokavyākulacetanaḥ 08004002a duṣpraṇītena me tāta manasābhiplutātmanaḥ 08004002c hataṁ vaikartanaṁ śrutvā śoko marmāṇi kr̥ntati 08004003a kr̥tāstraparamāḥ śalye duḥkhapāraṁ titīrṣavaḥ 08004003c kurūṇāṁ sr̥ñjayānāṁ ca ke nu jīvanti ke mr̥tāḥ 08004004 saṁjaya uvāca 08004004a hataḥ śāṁtanavo rājan durādharṣaḥ pratāpavān 08004004c hatvā pāṇḍavayodhānām arbudaṁ daśabhir dinaiḥ 08004005a tato droṇo maheṣvāsaḥ pāñcālānāṁ rathavrajān 08004005c nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ 08004006a hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā 08004006c ardhaṁ nihatya sainyasya karṇo vaikartano hataḥ 08004007a viviṁśatir mahārāja rājaputro mahābalaḥ 08004007c ānartayodhāñ śataśo nihatya nihato raṇe 08004008a atha putro vikarṇas te kṣatravratam anusmaran 08004008c kṣīṇavāhāyudhaḥ śūraḥ sthito ’bhimukhataḥ parān 08004009a ghorarūpān parikleśān duryodhanakr̥tān bahūn 08004009c pratijñāṁ smaratā caiva bhīmasenena pātitaḥ 08004010a vindānuvindāv āvantyau rājaputrau mahābalau 08004010c kr̥tvā nasukaraṁ karma gatau vaivasvatakṣayam 08004011a sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai 08004011c vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane 08004012a akṣauhiṇīr daśaikāṁ ca nirjitya niśitaiḥ śaraiḥ 08004012c arjunena hato rājan mahāvīryo jayadrathaḥ 08004013a tathā duryodhanasutas tarasvī yuddhadurmadaḥ 08004013c vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ 08004014a tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ 08004014c draupadeyena vikramya gamito yamasādanam 08004015a kirātānām adhipatiḥ sāgarānūpavāsinām 08004015c devarājasya dharmātmā priyo bahumataḥ sakhā 08004016a bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā 08004016c dhanaṁjayena vikramya gamito yamasādanam 08004017a tathā kauravadāyādaḥ saumadattir mahāyaśāḥ 08004017c hato bhūriśravā rājañ śūraḥ sātyakinā yudhi 08004018a śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṁ dhanurdharaḥ 08004018c carann abhītavat saṁkhye nihataḥ savyasācinā 08004019a tava putraḥ sadā saṁkhye kr̥tāstro yuddhadurmadaḥ 08004019c duḥśāsano mahārāja bhīmasenena pātitaḥ 08004020a yasya rājan gajānīkaṁ bahusāhasram adbhutam 08004020c sudakṣiṇaḥ sa saṁgrāme nihataḥ savyasācinā 08004021a kosalānām adhipatir hatvā bahuśatān parān 08004021c saubhadreṇa hi vikramya gamito yamasādanam 08004022a bahuśo yodhayitvā ca bhīmasenaṁ mahārathaḥ 08004022c citrasenas tava suto bhīmasenena pātitaḥ 08004023a madrarājātmajaḥ śūraḥ pareṣāṁ bhayavardhanaḥ 08004023c asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ 08004024a samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ 08004024c vr̥ṣaseno mahātejāḥ śīghrāstraḥ kr̥taniścayaḥ 08004025a abhimanyor vadhaṁ smr̥tvā pratijñām api cātmanaḥ 08004025c dhanaṁjayena vikramya gamito yamasādanam 08004026a nityaprasaktavairo yaḥ pāṇḍavaiḥ pr̥thivīpatiḥ 08004026c viśrāvya vairaṁ pārthena śrutāyuḥ sa nipātitaḥ 08004027a śalyaputras tu vikrāntaḥ sahadevena māriṣa 08004027c hato rukmaratho rājan bhrātā mātulajo yudhi 08004028a rājā bhagīratho vr̥ddho br̥hatkṣatraś ca kekayaḥ 08004028c parākramantau vikrāntau nihatau vīryavattarau 08004029a bhagadattasuto rājan kr̥taprajño mahābalaḥ 08004029c śyenavac caratā saṁkhye nakulena nipātitaḥ 08004030a pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ 08004030c bhīmasenena vikramya gamito yamasādanam 08004031a jayatsenas tathā rājañ jārāsaṁdhir mahābalaḥ 08004031c māgadho nihataḥ saṁkhye saubhadreṇa mahātmanā 08004032a putras te durmukho rājan duḥsahaś ca mahārathaḥ 08004032c gadayā bhīmasenena nihatau śūramāninau 08004033a durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ 08004033c kr̥tvā nasukaraṁ karma gatā vaivasvatakṣayam 08004034a sacivo vr̥ṣavarmā te sūtaḥ paramavīryavān 08004034c bhīmasenena vikramya gamito yamasādanam 08004035a nāgāyutabalo rājā nāgāyutabalo mahān 08004035c sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā 08004036a vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ 08004036c śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ 08004037a abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ 08004037c śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ 08004038a gokule nityasaṁvr̥ddhā yuddhe paramakovidāḥ 08004038c śreṇayo bahusāhasrāḥ saṁśaptakagaṇāś ca ye 08004038e te sarve pārtham āsādya gatā vaivasvatakṣayam 08004039a syālau tava mahārāja rājānau vr̥ṣakācalau 08004039c tvadarthe saṁparākrāntau nihatau savyasācinā 08004040a ugrakarmā maheṣvāso nāmataḥ karmatas tathā 08004040c śālvarājo mahārāja bhīmasenena pātitaḥ 08004041a oghavāṁś ca mahārāja br̥hantaḥ sahito raṇe 08004041c parākramantau mitrārthe gatau vaivasvatakṣayam 08004042a tathaiva rathināṁ śreṣṭhaḥ kṣemadhūrtir viśāṁ pate 08004042c nihato gadayā rājan bhīmasenena saṁyuge 08004043a tathā rājā maheṣvāso jalasaṁdho mahābalaḥ 08004043c sumahat kadanaṁ kr̥tvā hataḥ sātyakinā raṇe 08004044a alāyudho rākṣasendraḥ kharabandhurayānagaḥ 08004044c ghaṭotkacena vikramya gamito yamasādanam 08004045a rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ 08004045c kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā 08004046a mālavā madrakāś caiva draviḍāś cogravikramāḥ 08004046c yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ 08004047a māvellakās tuṇḍikerāḥ sāvitrīputrakāñcalāḥ 08004047c prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa 08004048a pattīnāṁ nihatāḥ saṁghā hayānām ayutāni ca 08004048c rathavrajāś ca nihatā hatāś ca varavāraṇāḥ 08004049a sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ 08004049c kālena mahatā yattāḥ kule ye ca vivardhitāḥ 08004050a te hatāḥ samare rājan pārthenākliṣṭakarmaṇā 08004050c anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ 08004051a ete cānye ca bahavo rājānaḥ sagaṇā raṇe 08004051c hatāḥ sahasraśo rājan yan māṁ tvaṁ paripr̥cchasi 08004051e evam eṣa kṣayo vr̥ttaḥ karṇārjunasamāgame 08004052a mahendreṇa yathā vr̥tro yathā rāmeṇa rāvaṇaḥ 08004052c yathā kr̥ṣṇena nihato muro raṇanipātitaḥ 08004052e kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā 08004053a sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ 08004053c raṇe kr̥tvā mahāyuddhaṁ ghoraṁ trailokyaviśrutam 08004054a tathārjunena nihato dvairathe yuddhadurmadaḥ 08004054c sāmātyabāndhavo rājan karṇaḥ praharatāṁ varaḥ 08004055a jayāśā dhārtarāṣṭrāṇāṁ vairasya ca mukhaṁ yataḥ 08004055c tīrṇaṁ tat pāṇḍavai rājan yat purā nāvabudhyase 08004056a ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ 08004056c tad idaṁ samanuprāptaṁ vyasanaṁ tvāṁ mahātyayam 08004057a putrāṇāṁ rājyakāmānāṁ tvayā rājan hitaiṣiṇā 08004057c ahitānīva cīrṇāni teṣāṁ te phalam āgatam 08004058 dhr̥tarāṣṭra uvāca 08004058a ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ 08004058c nihatān pāṇḍaveyānāṁ māmakair brūhi saṁjaya 08004059 saṁjaya uvāca 08004059a kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ 08004059c sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ 08004060a samaḥ kirīṭinā saṁkhye vīryeṇa ca balena ca 08004060c satyajit satyasaṁdhena droṇena nihato raṇe 08004061a tathā virāṭadrupadau vr̥ddhau sahasutau nr̥pau 08004061c parākramantau mitrārthe droṇena nihatau raṇe 08004062a yo bāla eva samare saṁmitaḥ savyasācinā 08004062c keśavena ca durdharṣo baladevena cābhibhūḥ 08004063a sa eṣa kadanaṁ kr̥tvā mahad raṇaviśāradaḥ 08004063c parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ 08004063e aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ 08004064a taṁ kr̥taṁ virathaṁ vīraṁ kṣatradharme vyavasthitam 08004064c dauḥśāsanir mahārāja saubhadraṁ hatavān raṇe 08004065a br̥hantas tu maheṣvāsaḥ kr̥tāstro yuddhadurmadaḥ 08004065c duḥśāsanena vikramya gamito yamasādanam 08004066a maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau 08004066c parākramantau mitrārthe droṇena vinipātitau 08004067a aṁśumān bhojarājas tu sahasainyo mahārathaḥ 08004067c bhāradvājena vikramya gamito yamasādanam 08004068a citrāyudhaś citrayodhī kr̥tvā tau kadanaṁ mahat 08004068c citramārgeṇa vikramya karṇena nihatau yudhi 08004069a vr̥kodarasamo yuddhe dr̥ḍhaḥ kekayajo yudhi 08004069c kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ 08004070a janamejayo gadāyodhī pārvatīyaḥ pratāpavān 08004070c durmukhena mahārāja tava putreṇa pātitaḥ 08004071a rocamānau naravyāghrau rocamānau grahāv iva 08004071c droṇena yugapad rājan divaṁ saṁpreṣitau śaraiḥ 08004072a nr̥pāś ca pratiyudhyantaḥ parākrāntā viśāṁ pate 08004072c kr̥tvā nasukaraṁ karma gatā vaivasvatakṣayam 08004073a purujit kuntibhojaś ca mātulaḥ savyasācinaḥ 08004073c saṁgrāmanirjitām̐l lokān gamito droṇasāyakaiḥ 08004074a abhibhūḥ kāśirājaś ca kāśikair bahubhir vr̥taḥ 08004074c vasudānasya putreṇa nyāsito deham āhave 08004075a amitaujā yudhāmanyur uttamaujāś ca vīryavān 08004075c nihatya śataśaḥ śūrān parair vinihatau raṇe 08004076a kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa 08004076c droṇena parameṣvāsau gamitau yamasādanam 08004077a śikhaṇḍitanayo yuddhe kṣatradevo yudhāṁ patiḥ 08004077c lakṣmaṇena hato rājaṁs tava pautreṇa bhārata 08004078a sucitraś citradharmā ca pitāputrau mahārathau 08004078c pracarantau mahāvīryau droṇena nihatau raṇe 08004079a vārdhakṣemir mahārāja kr̥tvā kadanam āhave 08004079c bāhlikena mahārāja kauraveṇa nipātitaḥ 08004080a dhr̥ṣṭaketur mahārāja cedīnāṁ pravaro rathaḥ 08004080c kr̥tvā nasukaraṁ karma gato vaivasvatakṣayam 08004081a tathā satyadhr̥tis tāta kr̥tvā kadanam āhave 08004081c pāṇḍavārthe parākrānto gamito yamasādanam 08004082a putras tu śiśupālasya suketuḥ pr̥thivīpate 08004082c nihatya śātravān saṁkhye droṇena nihato yudhi 08004083a tathā satyadhr̥tir vīro madirāśvaś ca vīryavān 08004083c sūryadattaś ca vikrānto nihato droṇasāyakaiḥ 08004084a śreṇimāṁś ca mahārāja yudhyamānaḥ parākramī 08004084c kr̥tvā nasukaraṁ karma gato vaivasvatakṣayam 08004085a tathaiva yudhi vikrānto māgadhaḥ paravīrahā 08004085c bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī 08004086a vasudānaś ca kadanaṁ kurvāṇo ’tīva saṁyuge 08004086c bhāradvājena vikramya gamito yamasādanam 08004087a ete cānye ca bahavaḥ pāṇḍavānāṁ mahārathāḥ 08004087c hatā droṇena vikramya yan māṁ tvaṁ paripr̥cchasi 08004088 dhr̥tarāṣṭra uvāca 08004088a hatapravīre sainye ’smin māmake vadatāṁ vara 08004088c ahatāñ śaṁsa me sūta ye ’tra jīvanti ke cana 08004089a eteṣu nihateṣv adya ye tvayā parikīrtitāḥ 08004089c ahatān manyase yāṁs tvaṁ te ’pi svargajito matāḥ 08004090 saṁjaya uvāca 08004090a yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni 08004090c divyāni rājan nihitāni caiva; droṇena vīradvijasattamena 08004091a mahārathaḥ kr̥timān kṣiprahasto; dr̥ḍhāyudho dr̥ḍhamuṣṭir dr̥ḍheṣuḥ 08004091c sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe 08004092a ānartavāsī hr̥dikātmajo ’sau; mahārathaḥ sātvatānāṁ variṣṭhaḥ 08004092c svayaṁ bhojaḥ kr̥tavarmā kr̥tāstro; vyavasthito yoddhukāmas tvadarthe 08004093a śāradvato gautamaś cāpi rājan; mahābalo bahucitrāstrayodhī 08004093c dhanuś citraṁ sumahad bhārasāhaṁ; vyavasthito yotsyamānaḥ pragr̥hya 08004094a ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām 08004094c svasreyāṁs tān pāṇḍaveyān visr̥jya; satyāṁ vācaṁ tāṁ cikīrṣus tarasvī 08004095a tejovadhaṁ sūtaputrasya saṁkhye; pratiśrutvājātaśatroḥ purastāt 08004095c durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yoddhukāmas tvadarthe 08004096a ājāneyaiḥ saindhavaiḥ pārvatīyair; nadījakāmbojavanāyubāhlikaiḥ 08004096c gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe 08004097a tathā sutas te jvalanārkavarṇaṁ; rathaṁ samāsthāya kurupravīra 08004097c vyavasthitaḥ kurumitro narendra; vyabhre sūryo bhrājamāno yathā vai 08004098a duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ 08004098c rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ 08004099a sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā 08004099c padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ 08004100a tathā suṣeṇo ’py asicarmapāṇis; tavātmajaḥ satyasenaś ca vīraḥ 08004100c vyavasthitau citrasenena sārdhaṁ; hr̥ṣṭātmānau samare yoddhukāmau 08004101a hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca 08004101c śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ 08004102a kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ 08004102c patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe 08004103a vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ 08004103c vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṁdhāḥ 08004104a karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ 08004104c athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra 08004104e balaṁ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe 08004105a etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ 08004105c vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya 08004106 dhr̥tarāṣṭra uvāca 08004106a ākhyātā jīvamānā ye parebhyo ’nye yathātatham 08004106c itīdam abhigacchāmi vyaktam arthābhipattitaḥ 08004107 vaiśaṁpāyana uvāca 08004107a evaṁ bruvann eva tadā dhr̥tarāṣṭro ’mbikāsutaḥ 08004107c hatapravīraṁ vidhvastaṁ kiṁciccheṣaṁ svakaṁ balam 08004107e śrutvā vyāmoham agamac chokavyākulitendriyaḥ 08004108a muhyamāno ’bravīc cāpi muhūrtaṁ tiṣṭha saṁjaya 08004108c vyākulaṁ me manas tāta śrutvā sumahad apriyam 08004108e naṣṭacittas tataḥ so ’tha babhūva jagatīpatiḥ 08005001 janamejaya uvāca 08005001a śrutvā karṇaṁ hataṁ yuddhe putrāṁś caivāpalāyinaḥ 08005001c narendraḥ kiṁ cid āśvasto dvijaśreṣṭha kim abravīt 08005002a prāptavān paramaṁ duḥkhaṁ putravyasanajaṁ mahat 08005002c tasmin yad uktavān kāle tan mamācakṣva pr̥cchataḥ 08005003 vaiśaṁpāyana uvāca 08005003a śrutvā karṇasya nidhanam aśraddheyam ivādbhutam 08005003c bhūtasaṁmohanaṁ bhīmaṁ meroḥ paryasanaṁ yathā 08005004a cittamoham ivāyuktaṁ bhārgavasya mahāmateḥ 08005004c parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ 08005005a divaḥ prapatanaṁ bhānor urvyām iva mahādyuteḥ 08005005c saṁśoṣaṇam ivācintyaṁ samudrasyākṣayāmbhasaḥ 08005006a mahīviyaddigīśānāṁ sarvanāśam ivādbhutam 08005006c karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ 08005007a saṁcintya nipuṇaṁ buddhyā dhr̥tarāṣṭro janeśvaraḥ 08005007c nedam astīti saṁcintya karṇasya nidhanaṁ prati 08005008a prāṇinām etad ātmatvāt syād apīti vināśanam 08005008c śokāgninā dahyamāno dhamyamāna ivāśayaḥ 08005009a vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ 08005009c vilalāpa mahārāja dhr̥tarāṣṭro ’mbikāsutaḥ 08005010 dhr̥tarāṣṭra uvāca 08005010a saṁjayādhiratho vīraḥ siṁhadviradavikramaḥ 08005010c vr̥ṣam apratimaskandho vr̥ṣabhākṣagatisvanaḥ 08005011a vr̥ṣabho vr̥ṣabhasyeva yo yuddhe na nivartate 08005011c śatror api mahendrasya vajrasaṁhanano yuvā 08005012a yasya jyātalaśabdena śaravr̥ṣṭiraveṇa ca 08005012c rathāśvanaramātaṅgā nāvatiṣṭhanti saṁyuge 08005013a yam āśritya mahābāhuṁ dviṣatsaṁghaghnam acyutam 08005013c duryodhano ’karod vairaṁ pāṇḍuputrair mahābalaiḥ 08005014a sa kathaṁ rathināṁ śreṣṭhaḥ karṇaḥ pārthena saṁyuge 08005014c nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ 08005015a yo nāmanyata vai nityam acyutaṁ na dhanaṁjayam 08005015c na vr̥ṣṇīn api tān anyān svabāhubalam āśritaḥ 08005016a śārṅgagāṇḍīvadhanvānau sahitāv aparājitau 08005016c ahaṁ divyād rathād ekaḥ pātayiṣyāmi saṁyuge 08005017a iti yaḥ satataṁ mandam avocal lobhamohitam 08005017c duryodhanam apādīnaṁ rājyakāmukam āturam 08005018a yaś cājaiṣīd atibalān amitrān api durjayān 08005018c gāndhārān madrakān matsyāṁs trigartāṁs taṅgaṇāñ śakān 08005019a pāñcālāṁś ca videhāṁś ca kuṇindān kāśikosalān 08005019c suhmān aṅgāṁś ca puṇḍrāṁś ca niṣādān vaṅgakīcakān 08005020a vatsān kaliṅgāṁs taralān aśmakān r̥ṣikāṁs tathā 08005020c yo jitvā samare vīraś cakre balibhr̥taḥ purā 08005021a uccaiḥśravā varo ’śvānāṁ rājñāṁ vaiśravaṇo varaḥ 08005021c varo mahendro devānāṁ karṇaḥ praharatāṁ varaḥ 08005022a yaṁ labdhvā māgadho rājā sāntvamānārthagauravaiḥ 08005022c arautsīt pārthivaṁ kṣatram r̥te kauravayādavān 08005023a taṁ śrutvā nihataṁ karṇaṁ dvairathe savyasācinā 08005023c śokārṇave nimagno ’ham aplavaḥ sāgare yathā 08005024a īdr̥śair yady ahaṁ duḥkhair na vinaśyāmi saṁjaya 08005024c vajrād dr̥ḍhataraṁ manye hr̥dayaṁ mama durbhidam 08005025a jñātisaṁbandhimitrāṇām imaṁ śrutvā parājayam 08005025c ko mad anyaḥ pumām̐l loke na jahyāt sūta jīvitam 08005026a viṣam agniṁ prapātaṁ vā parvatāgrād ahaṁ vr̥ṇe 08005026c na hi śakṣyāmi duḥkhāni soḍhuṁ kaṣṭāni saṁjaya 08005027 saṁjaya uvāca 08005027a śriyā kulena yaśasā tapasā ca śrutena ca 08005027c tvām adya santo manyante yayātim iva nāhuṣam 08005028a śrute maharṣipratimaḥ kr̥takr̥tyo ’si pārthiva 08005028c paryavasthāpayātmānaṁ mā viṣāde manaḥ kr̥thāḥ 08005029 dhr̥tarāṣṭra uvāca 08005029a daivam eva paraṁ manye dhik pauruṣam anarthakam 08005029c yatra rāmapratīkāśaḥ karṇo ’hanyata saṁyuge 08005030a hatvā yudhiṣṭhirānīkaṁ pāñcālānāṁ rathavrajān 08005030c pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ 08005031a mohayitvā raṇe pārthān vajrahasta ivāsurān 08005031c sa kathaṁ nihataḥ śete vātarugṇa iva drumaḥ 08005032a śokasyāntaṁ na paśyāmi samudrasyeva viplukāḥ 08005032c cintā me vardhate tīvrā mumūrṣā cāpi jāyate 08005033a karṇasya nidhanaṁ śrutvā vijayaṁ phalgunasya ca 08005033c aśraddheyam ahaṁ manye vadhaṁ karṇasya saṁjaya 08005034a vajrasāramayaṁ nūnaṁ hr̥dayaṁ sudr̥ḍhaṁ mama 08005034c yac chrutvā puruṣavyāghraṁ hataṁ karṇaṁ na dīryate 08005035a āyur nūnaṁ sudīrghaṁ me vihitaṁ daivataiḥ purā 08005035c yatra karṇaṁ hataṁ śrutvā jīvāmīha suduḥkhitaḥ 08005036a dhig jīvitam idaṁ me ’dya suhr̥d dhīnasya saṁjaya 08005036c adya cāhaṁ daśām etāṁ gataḥ saṁjaya garhitām 08005036e kr̥paṇaṁ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ 08005037a aham eva purā bhūtvā sarvalokasya satkr̥taḥ 08005037c paribhūtaḥ kathaṁ sūta punaḥ śakṣyāmi jīvitum 08005037e duḥkhāt suduḥkhaṁ vyasanaṁ prāptavān asmi saṁjaya 08005038a tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ 08005038c nātra śeṣaṁ prapaśyāmi sūtaputre hate yudhi 08005039a sa hi pāraṁ mahān āsīt putrāṇāṁ mama saṁjaya 08005039c yuddhe vinihataḥ śūro visr̥jan sāyakān bahūn 08005040a ko hi me jīvitenārthas tam r̥te puruṣarṣabham 08005040c rathād atiratho nūnam apatat sāyakārditaḥ 08005041a parvatasyeva śikharaṁ vajrapātavidāritam 08005041c śayīta pr̥thivīṁ nūnaṁ śobhayan rudhirokṣitaḥ 08005041e mātaṅga iva mattena mātaṅgena nipātitaḥ 08005042a yad balaṁ dhārtarāṣṭrāṇāṁ pāṇḍavānāṁ yato bhayam 08005042c so ’rjunena hataḥ karṇaḥ pratimānaṁ dhanuṣmatām 08005043a sa hi vīro maheṣvāsaḥ putrāṇām abhayaṁkaraḥ 08005043c śete vinihato vīraḥ śakreṇeva yathā balaḥ 08005044a paṅgor ivādhvagamanaṁ daridrasyeva kāmitam 08005044c duryodhanasya cākūtaṁ tr̥ṣitasyeva piplukāḥ 08005045a anyathā cintitaṁ kāryam anyathā tat tu jāyate 08005045c aho nu balavad daivaṁ kālaś ca duratikramaḥ 08005046a palāyamānaḥ kr̥paṇaṁ dīnātmā dīnapauruṣaḥ 08005046c kaccin na nihataḥ sūta putro duḥśāsano mama 08005047a kaccin na nīcācaritaṁ kr̥tavāṁs tāta saṁyuge 08005047c kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ 08005048a yudhiṣṭhirasya vacanaṁ mā yuddham iti sarvadā 08005048c duryodhano nābhyagr̥hṇān mūḍhaḥ pathyam ivauṣadham 08005049a śaratalpe śayānena bhīṣmeṇa sumahātmanā 08005049c pānīyaṁ yācitaḥ pārthaḥ so ’vidhyan medinītalam 08005050a jalasya dhārāṁ vihitāṁ dr̥ṣṭvā tāṁ pāṇḍavena ha 08005050c abravīt sa mahābāhus tāta saṁśāmya pāṇḍavaiḥ 08005051a praśamād dhi bhavec chāntir madantaṁ yuddham astu ca 08005051c bhrātr̥bhāvena pr̥thivīṁ bhuṅkṣva pāṇḍusutaiḥ saha 08005052a akurvan vacanaṁ tasya nūnaṁ śocati me sutaḥ 08005052c tad idaṁ samanuprāptaṁ vacanaṁ dīrghadarśinaḥ 08005053a ahaṁ tu nihatāmātyo hataputraś ca saṁjaya 08005053c dyūtataḥ kr̥cchram āpanno lūnapakṣa iva dvijaḥ 08005054a yathā hi śakuniṁ gr̥hya chittvā pakṣau ca saṁjaya 08005054c visarjayanti saṁhr̥ṣṭāḥ krīḍamānāḥ kumārakāḥ 08005055a chinnapakṣatayā tasya gamanaṁ nopapadyate 08005055c tathāham api saṁprāpto lūnapakṣa iva dvijaḥ 08005056a kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ 08005056c kāṁ diśaṁ pratipatsyāmi dīnaḥ śatruvaśaṁ gataḥ 08005057a duryodhanasya vr̥ddhyarthaṁ pr̥thivīṁ yo ’jayat prabhuḥ 08005057c sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ 08005058a tasmin hate maheṣvāse karṇe yudhi kirīṭinā 08005058c ke vīrāḥ paryavartanta tan mamācakṣva saṁjaya 08005059a kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe 08005059c uktaṁ tvayā purā vīra yathā vīrā nipātitāḥ 08005060a bhīṣmam apratiyudhyantaṁ śikhaṇḍī sāyakottamaiḥ 08005060c pātayām āsa samare sarvaśastrabhr̥tāṁ varam 08005061a tathā draupadinā droṇo nyastasarvāyudho yudhi 08005061c yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ 08005061e nihataḥ khaḍgam udyamya dhr̥ṣṭadyumnena saṁjaya 08005062a antareṇa hatāv etau chalena ca viśeṣataḥ 08005062c aśrauṣam aham etad vai bhīṣmadroṇau nipātitau 08005063a bhīṣmadroṇau hi samare na hanyād vajrabhr̥t svayam 08005063c nyāyena yudhyamānau hi tad vai satyaṁ bravīmi te 08005064a karṇaṁ tv asyantam astrāṇi divyāni ca bahūni ca 08005064c katham indropamaṁ vīraṁ mr̥tyur yuddhe samaspr̥śat 08005065a yasya vidyutprabhāṁ śaktiṁ divyāṁ kanakabhūṣaṇām 08005065c prāyacchad dviṣatāṁ hantrīṁ kuṇḍalābhyāṁ puraṁdaraḥ 08005066a yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ 08005066c aśeta nihataḥ patrī candaneṣv arisūdanaḥ 08005067a bhīṣmadroṇamukhān vīrān yo ’vamanya mahārathān 08005067c jāmadagnyān mahāghoraṁ brāhmam astram aśikṣata 08005068a yaś ca droṇamukhān dr̥ṣṭvā vimukhān arditāñ śaraiḥ 08005068c saubhadrasya mahābāhur vyadhamat kārmukaṁ śaraiḥ 08005069a yaś ca nāgāyutaprāṇaṁ vātaraṁhasam acyutam 08005069c virathaṁ bhrātaraṁ kr̥tvā bhīmasenam upāhasat 08005070a sahadevaṁ ca nirjitya śaraiḥ saṁnataparvabhiḥ 08005070c kr̥payā virathaṁ kr̥tvā nāhanad dharmavittayā 08005071a yaś ca māyāsahasrāṇi dhvaṁsayitvā raṇotkaṭam 08005071c ghaṭotkacaṁ rākṣasendraṁ śakraśaktyābhijaghnivān 08005072a etāni divasāny asya yuddhe bhīto dhanaṁjayaḥ 08005072c nāgamad dvairathaṁ vīraḥ sa kathaṁ nihato raṇe 08005073a rathasaṅgo na cet tasya dhanur vā na vyaśīryata 08005073c na ced astrāṇi nirṇeśuḥ sa kathaṁ nihataḥ paraiḥ 08005074a ko hi śakto raṇe karṇaṁ vidhunvānaṁ mahad dhanuḥ 08005074c vimuñcantaṁ śarān ghorān divyāny astrāṇi cāhave 08005074e jetuṁ puruṣaśārdūlaṁ śārdūlam iva vegitam 08005075a dhruvaṁ tasya dhanuś chinnaṁ ratho vāpi gato mahīm 08005075c astrāṇi vā pranaṣṭāni yathā śaṁsasi me hatam 08005075e na hy anyad anupaśyāmi kāraṇaṁ tasya nāśane 08005076a na hanyām arjunaṁ yāvat tāvat pādau na dhāvaye 08005076c iti yasya mahāghoraṁ vratam āsīn mahātmanaḥ 08005077a yasya bhīto vane nityaṁ dharmarājo yudhiṣṭhiraḥ 08005077c trayodaśa samā nidrāṁ na lebhe puruṣarṣabhaḥ 08005078a yasya vīryavato vīryaṁ samāśritya mahātmanaḥ 08005078c mama putraḥ sabhāṁ bhāryāṁ pāṇḍūnāṁ nītavān balāt 08005079a tatra cāpi sabhāmadhye pāṇḍavānāṁ ca paśyatām 08005079c dāsabhāryeti pāñcālīm abravīt kurusaṁsadi 08005080a yaś ca gāṇḍīvamuktānāṁ sparśam ugram acintayan 08005080c apatir hy asi kr̥ṣṇeti bruvan pārthān avaikṣata 08005081a yasya nāsīd bhayaṁ pārthaiḥ saputraiḥ sajanārdanaiḥ 08005081c svabāhubalam āśritya muhūrtam api saṁjaya 08005082a tasya nāhaṁ vadhaṁ manye devair api savāsavaiḥ 08005082c pratīpam upadhāvadbhiḥ kiṁ punas tāta pāṇḍavaiḥ 08005083a na hi jyāṁ spr̥śamānasya talatre cāpi gr̥hṇataḥ 08005083c pumān ādhiratheḥ kaś cit pramukhe sthātum arhati 08005084a api syān medinī hīnā somasūryaprabhāṁśubhiḥ 08005084c na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ 08005085a yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca 08005085c vāsudevasya durbuddhiḥ pratyākhyānam arocayat 08005086a sa nūnam r̥ṣabhaskandhaṁ dr̥ṣṭvā karṇaṁ nipātitam 08005086c duḥśāsanaṁ ca nihataṁ manye śocati putrakaḥ 08005087a hataṁ vaikartanaṁ śrutvā dvairathe savyasācinā 08005087c jayataḥ pāṇḍavān dr̥ṣṭvā kiṁ svid duryodhano ’bravīt 08005088a durmarṣaṇaṁ hataṁ śrutvā vr̥ṣasenaṁ ca saṁyuge 08005088c prabhagnaṁ ca balaṁ dr̥ṣṭvā vadhyamānaṁ mahārathaiḥ 08005089a parāṅmukhāṁs tathā rājñaḥ palāyanaparāyaṇān 08005089c vidrutān rathino dr̥ṣṭvā manye śocati putrakaḥ 08005090a aneyaś cābhimānena bālabuddhir amarṣaṇaḥ 08005090c hatotsāhaṁ balaṁ dr̥ṣṭvā kiṁ svid duryodhano ’bravīt 08005091a bhrātaraṁ nihataṁ dr̥ṣṭvā bhīmasenena saṁyuge 08005091c rudhiraṁ pīyamānena kiṁ svid duryodhano ’bravīt 08005092a saha gāndhārarājena sabhāyāṁ yad abhāṣata 08005092c karṇo ’rjunaṁ raṇe hantā hate tasmin kim abravīt 08005093a dyūtaṁ kr̥tvā purā hr̥ṣṭo vañcayitvā ca pāṇḍavān 08005093c śakuniḥ saubalas tāta hate karṇe kim abravīt 08005094a kr̥tavarmā maheṣvāsaḥ sātvatānāṁ mahārathaḥ 08005094c karṇaṁ vinihataṁ dr̥ṣṭvā hārdikyaḥ kim abhāṣata 08005095a brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate 08005095c dhanurvedaṁ cikīrṣanto droṇaputrasya dhīmataḥ 08005096a yuvā rūpeṇa saṁpanno darśanīyo mahāyaśāḥ 08005096c aśvatthāmā hate karṇe kim abhāṣata saṁjaya 08005097a ācāryatvaṁ dhanurvede gataḥ paramatattvavit 08005097c kr̥paḥ śāradvatas tāta hate karṇe kim abravīt 08005098a madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ 08005098c diṣṭaṁ tena hi tat sarvaṁ yathā karṇo nipātitaḥ 08005099a ye ca ke cana rājānaḥ pr̥thivyāṁ yoddhum āgatāḥ 08005099c vaikartanaṁ hataṁ dr̥ṣṭvā kim abhāṣanta saṁjaya 08005100a karṇe tu nihate vīre rathavyāghre nararṣabhe 08005100c kiṁ vo mukham anīkānām āsīt saṁjaya bhāgaśaḥ 08005101a madrarājaḥ kathaṁ śalyo niyukto rathināṁ varaḥ 08005101c vaikartanasya sārathye tan mamācakṣva saṁjaya 08005102a ke ’rakṣan dakṣiṇaṁ cakraṁ sūtaputrasya saṁyuge 08005102c vāmaṁ cakraṁ rarakṣur vā ke vā vīrasya pr̥ṣṭhataḥ 08005103a ke karṇaṁ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt 08005103c kathaṁ ca vaḥ sametānāṁ hataḥ karṇo mahārathaḥ 08005104a pāṇḍavāś ca kathaṁ śūrāḥ pratyudīyur mahāratham 08005104c sr̥jantaṁ śaravarṣāṇi vāridhārā ivāmbudam 08005105a sa ca sarpamukho divyo maheṣupravaras tadā 08005105c vyarthaḥ kathaṁ samabhavat tan mamācakṣva saṁjaya 08005106a māmakasyāsya sainyasya hr̥totsedhasya saṁjaya 08005106c avaśeṣaṁ na paśyāmi kakude mr̥dite sati 08005107a tau hi vīrau maheṣvāsau madarthe kurusattamau 08005107c bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me 08005108a na mr̥ṣyāmi ca rādheyaṁ hatam āhavaśobhinam 08005108c yasya bāhvor balaṁ tulyaṁ kuñjarāṇāṁ śataṁ śatam 08005109a droṇe hate ca yad vr̥ttaṁ kauravāṇāṁ paraiḥ saha 08005109c saṁgrāme naravīrāṇāṁ tan mamācakṣva saṁjaya 08005110a yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat 08005110c yathā ca dviṣatāṁ hantā raṇe śāntas tad ucyatām 08006001 saṁjaya uvāca 08006001a hate droṇe maheṣvāse tasminn ahani bhārata 08006001c kr̥te ca moghasaṁkalpe droṇaputre mahārathe 08006002a dravamāṇe mahārāja kauravāṇāṁ bale tathā 08006002c vyūhya pārthaḥ svakaṁ sainyam atiṣṭhad bhrātr̥bhiḥ saha 08006003a tam avasthitam ājñāya putras te bharatarṣabha 08006003c dravac ca svabalaṁ dr̥ṣṭvā pauruṣeṇa nyavārayat 08006004a svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ 08006004c yuddhvā ca suciraṁ kālaṁ pāṇḍavaiḥ saha bhārata 08006005a labdhalakṣaiḥ parair hr̥ṣṭair vyāyacchadbhiś ciraṁ tadā 08006005c saṁdhyākālaṁ samāsādya pratyāhāram akārayat 08006006a kr̥tvāvahāraṁ sainyānāṁ praviśya śibiraṁ svakam 08006006c kuravo ’’tmahitaṁ mantraṁ mantrayāṁ cakrire tadā 08006007a paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca 08006007c varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ 08006008a tato duryodhano rājā sāmnā paramavalgunā 08006008c tān ābhāṣya maheṣvāsān prāptakālam abhāṣata 08006009a matiṁ matimatāṁ śreṣṭhāḥ sarve prabrūta māciram 08006009c evaṁ gate tu yat kāryaṁ bhavet kāryakaraṁ nr̥pāḥ 08006010a evam ukte narendreṇa narasiṁhā yuyutsavaḥ 08006010c cakrur nānāvidhāś ceṣṭāḥ siṁhāsanagatās tadā 08006011a teṣāṁ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām 08006011c samudvīkṣya mukhaṁ rājño bālārkasamavarcasaḥ 08006011e ācāryaputro medhāvī vākyajño vākyam ādade 08006012a rāgo yogas tathā dākṣyaṁ nayaś cety arthasādhakāḥ 08006012c upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ 08006013a lokapravīrā ye ’smākaṁ devakalpā mahārathāḥ 08006013c nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ 08006014a na tv eva kāryaṁ nairāśyam asmābhir vijayaṁ prati 08006014c sunītair iha sarvārthair daivam apy anulomyate 08006015a te vayaṁ pravaraṁ nr̥̄ṇāṁ sarvair guṇagaṇair yutam 08006015c karṇaṁ senāpatiṁ kr̥tvā pramathiṣyāmahe ripūn 08006016a tato duryodhanaḥ prītaḥ priyaṁ śrutvā vacas tadā 08006016c prītisaṁskārasaṁyuktaṁ tathyam ātmahitaṁ śubham 08006017a svaṁ manaḥ samavasthāpya bāhuvīryam upāśritaḥ 08006017c duryodhano mahārāja rādheyam idam abravīt 08006018a karṇa jānāmi te vīryaṁ sauhr̥daṁ ca paraṁ mayi 08006018c tathāpi tvāṁ mahābāho pravakṣyāmi hitaṁ vacaḥ 08006019a śrutvā yatheṣṭaṁ ca kuru vīra yat tava rocate 08006019c bhavān prājñatamo nityaṁ mama caiva parā gatiḥ 08006020a bhīṣmadroṇāv atirathau hatau senāpatī mama 08006020c senāpatir bhavān astu tābhyāṁ draviṇavattaraḥ 08006021a vr̥ddhau ca tau maheṣvāsau sāpekṣau ca dhanaṁjaye 08006021c mānitau ca mayā vīrau rādheya vacanāt tava 08006022a pitāmahatvaṁ saṁprekṣya pāṇḍuputrā mahāraṇe 08006022c rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha 08006023a nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ 08006023c śikhaṇḍinaṁ puraskr̥tya phalgunena mahāhave 08006024a hate tasmin mahābhāge śaratalpagate tadā 08006024c tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ 08006025a tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṁyuge 08006025c sa cāpi nihato vr̥ddho dhr̥ṣṭadyumnena satvaram 08006026a nihatābhyāṁ pradhānābhyāṁ tābhyām amitavikrama 08006026c tvatsamaṁ samare yodhaṁ nānyaṁ paśyāmi cintayan 08006027a bhavān eva tu naḥ śakto vijayāya na saṁśayaḥ 08006027c pūrvaṁ madhye ca paścāc ca tavaiva viditaṁ hi tat 08006028a sa bhavān dhuryavat saṁkhye dhuram udvoḍhum arhasi 08006028c abhiṣecaya senānye svayam ātmānam ātmanā 08006029a devatānāṁ yathā skandaḥ senānīḥ prabhur avyayaḥ 08006029c tathā bhavān imāṁ senāṁ dhārtarāṣṭrīṁ bibhartu me 08006029e jahi śatrugaṇān sarvān mahendra iva dānavān 08006030a avasthitaṁ raṇe jñātvā pāṇḍavās tvāṁ mahāratham 08006030c draviṣyanti sapāñcālā viṣṇuṁ dr̥ṣṭveva dānavāḥ 08006030e tasmāt tvaṁ puruṣavyāghra prakarṣethā mahācamūm 08006031a bhavaty avasthite yat te pāṇḍavā gatacetasaḥ 08006031c bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sr̥ñjayaiḥ saha 08006032a yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā 08006032c vyapohati tamas tīvraṁ tathā śatrūn vyapoha naḥ 08006033 karṇa uvāca 08006033a uktam etan mayā pūrvaṁ gāndhāre tava saṁnidhau 08006033c jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān 08006034a senāpatir bhaviṣyāmi tavāhaṁ nātra saṁśayaḥ 08006034c sthiro bhava mahārāja jitān viddhi ca pāṇḍavān 08006035 saṁjaya uvāca 08006035a evam ukto mahātejās tato duryodhano nr̥paḥ 08006035c uttasthau rājabhiḥ sārdhaṁ devair iva śatakratuḥ 08006035e senāpatyena satkartuṁ karṇaṁ skandam ivāmarāḥ 08006036a tato ’bhiṣiṣicus tūrṇaṁ vidhidr̥ṣṭena karmaṇā 08006036c duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ 08006036e śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ 08006037a toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ 08006037c maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ 08006038a audumbare samāsīnam āsane kṣaumasaṁvr̥tam 08006038c śāstradr̥ṣṭena vidhinā saṁbhāraiś ca susaṁbhr̥taiḥ 08006039a jaya pārthān sagovindān sānugāṁs tvaṁ mahāhave 08006039c iti taṁ bandinaḥ prāhur dvijāś ca bharatarṣabha 08006040a jahi pārthān sapāñcālān rādheya vijayāya naḥ 08006040c udyann iva sadā bhānus tamāṁsy ugrair gabhastibhiḥ 08006041a na hy alaṁ tvad visr̥ṣṭānāṁ śarāṇāṁ te sakeśavāḥ 08006041c kr̥taghnāḥ sūryaraśmīnāṁ jvalatām iva darśane 08006042a na hi pārthāḥ sapāñcālāḥ sthātuṁ śaktās tavāgrataḥ 08006042c āttaśastrasya samare mahendrasyeva dānavāḥ 08006043a abhiṣiktas tu rādheyaḥ prabhayā so ’mitaprabhaḥ 08006043c vyatyaricyata rūpeṇa divākara ivāparaḥ 08006044a senāpatyena rādheyam abhiṣicya sutas tava 08006044c amanyata tadātmānaṁ kr̥tārthaṁ kālacoditaḥ 08006045a karṇo ’pi rājan saṁprāpya senāpatyam ariṁdamaḥ 08006045c yogam ājñāpayām āsa sūryasyodayanaṁ prati 08006046a tava putrair vr̥taḥ karṇaḥ śuśubhe tatra bhārata 08006046c devair iva yathā skandaḥ saṁgrāme tārakāmaye 08007001 dhr̥tarāṣṭra uvāca 08007001a senāpatyaṁ tu saṁprāpya karṇo vaikartanas tadā 08007001c tathoktaś ca svayaṁ rājñā snigdhaṁ bhrātr̥samaṁ vacaḥ 08007002a yogam ājñāpya senāyā āditye ’bhyudite tadā 08007002c akarot kiṁ mahāprājñas tan mamācakṣva saṁjaya 08007003 saṁjaya uvāca 08007003a karṇasya matam ājñāya putras te bharatarṣabha 08007003c yogam ājñāpayām āsa nāndītūryapuraḥsaram 08007004a mahaty apararātre tu tava putrasya māriṣa 08007004c yogo yogeti sahasā prādurāsīn mahāsvanaḥ 08007005a nāgānāṁ kalpamānānāṁ rathānāṁ ca varūthinām 08007005c saṁnahyatāṁ padātīnāṁ vājināṁ ca viśāṁ pate 08007006a krośatāṁ cāpi yodhānāṁ tvaritānāṁ parasparam 08007006c babhūva tumulaḥ śabdo divaspr̥k sumahāṁs tadā 08007007a tataḥ śvetapatākena bālārkākāravājinā 08007007c hemapr̥ṣṭhena dhanuṣā hastikakṣyeṇa ketunā 08007008a tūṇena śarapūrṇena sāṅgadena varūthinā 08007008c śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā 08007009a kārmukeṇopapannena vimalādityavarcasā 08007009c rathenātipatākena sūtaputro vyadr̥śyata 08007010a dhamantaṁ vārijaṁ tāta hemajālavibhūṣitam 08007010c vidhunvānaṁ mahac cāpaṁ kārtasvaravibhūṣitam 08007011a dr̥ṣṭvā karṇaṁ maheṣvāsaṁ rathasthaṁ rathināṁ varam 08007011c bhānumantam ivodyantaṁ tamo ghnantaṁ sahasraśaḥ 08007012a na bhīṣmavyasanaṁ ke cin nāpi droṇasya māriṣa 08007012c nānyeṣāṁ puruṣavyāghra menire tatra kauravāḥ 08007013a tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa 08007013c karṇo niṣkāsayām āsa kauravāṇāṁ varūthinīm 08007014a vyūhaṁ vyūhya maheṣvāso mākaraṁ śatrutāpanaḥ 08007014c pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā 08007015a makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ 08007015c netrābhyāṁ śakuniḥ śūra ulūkaś ca mahārathaḥ 08007016a droṇaputras tu śirasi grīvāyāṁ sarvasodarāḥ 08007016c madhye duryodhano rājā balena mahatā vr̥taḥ 08007017a vāme pāde tu rājendra kr̥tavarmā vyavasthitaḥ 08007017c nārāyaṇabalair yukto gopālair yuddhadurmadaḥ 08007018a pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ 08007018c trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṁvr̥taḥ 08007019a anupādas tu yo vāmas tatra śalyo vyavasthitaḥ 08007019c mahatyā senayā sārdhaṁ madradeśasamutthayā 08007020a dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṁgaraḥ 08007020c vr̥to rathasahasraiś ca dantināṁ ca śatais tathā 08007021a pucche āstāṁ mahāvīrau bhrātarau pārthivau tadā 08007021c citrasenaś ca citraś ca mahatyā senayā vr̥tau 08007022a tataḥ prayāte rājendra karṇe naravarottame 08007022c dhanaṁjayam abhiprekṣya dharmarājo ’bravīd idam 08007023a paśya pārtha mahāsenāṁ dhārtarāṣṭrasya saṁyuge 08007023c karṇena nirmitāṁ vīra guptāṁ vīrair mahārathaiḥ 08007024a hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ 08007024c phalguśeṣā mahābāho tr̥ṇais tulyā matā mama 08007025a eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ 08007025c sadevāsuragandharvaiḥ sakiṁnaramahoragaiḥ 08007025e carācarais tribhir lokair yo ’jayyo rathināṁ varaḥ 08007026a taṁ hatvādya mahābāho vijayas tava phalguna 08007026c uddhr̥taś ca bhavec chalyo mama dvādaśavārṣikaḥ 08007026e evaṁ jñātvā mahābāho vyūhaṁ vyūha yathecchasi 08007027a bhrātus tad vacanaṁ śrutvā pāṇḍavaḥ śvetavāhanaḥ 08007027c ardhacandreṇa vyūhena pratyavyūhata tāṁ camūm 08007028a vāmapārśve ’bhavad rājan bhīmaseno vyavasthitaḥ 08007028c dakṣiṇe ca maheṣvāso dhr̥ṣṭadyumno mahābalaḥ 08007029a madhye vyūhasya sākṣāt tu pāṇḍavaḥ kr̥ṣṇasārathiḥ 08007029c nakulaḥ sahadevaś ca dharmarājaś ca pr̥ṣṭhataḥ 08007030a cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau 08007030c nārjunaṁ jahatur yuddhe pālyamānau kirīṭinā 08007031a śeṣā nr̥patayo vīrāḥ sthitā vyūhasya daṁśitāḥ 08007031c yathābhāvaṁ yathotsāhaṁ yathāsattvaṁ ca bhārata 08007032a evam etan mahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ 08007032c tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ 08007033a dr̥ṣṭvā vyūḍhāṁ tava camūṁ sūtaputreṇa saṁyuge 08007033c nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ 08007034a tathaiva pāṇḍavīṁ senāṁ vyūḍhāṁ dr̥ṣṭvā yudhiṣṭhiraḥ 08007034c dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa 08007035a tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ 08007035c sahasaivābhyahanyanta saśabdāś ca samantataḥ 08007036a senayor ubhayo rājan prāvādyanta mahāsvanāḥ 08007036c siṁhanādaś ca saṁjajñe śūrāṇāṁ jayagr̥ddhinām 08007037a hayaheṣitaśabdāś ca vāraṇānāṁ ca br̥ṁhitam 08007037c rathanemisvanāś cogrāḥ saṁbabhūvur janādhipa 08007038a na droṇavyasanaṁ kaś cij jānīte bharatarṣabha 08007038c dr̥ṣṭvā karṇaṁ maheṣvāsaṁ mukhe vyūhasya daṁśitam 08007039a ubhe sene mahāsattve prahr̥ṣṭanarakuñjare 08007039c yoddhukāme sthite rājan hantum anyonyam añjasā 08007040a tatra yattau susaṁrabdhau dr̥ṣṭvānyonyaṁ vyavasthitau 08007040c anīkamadhye rājendra rejatuḥ karṇapāṇḍavau 08007041a nr̥tyamāne tu te sene sameyātāṁ parasparam 08007041c tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ 08007042a tataḥ pravavr̥te yuddhaṁ naravāraṇavājinām 08007042c rathināṁ ca mahārāja anyonyaṁ nighnatāṁ dr̥ḍham 08008001 saṁjaya uvāca 08008001a te sene ’nyonyam āsādya prahr̥ṣṭāśvanaradvipe 08008001c br̥hatyau saṁprajahrāte devāsuracamūpame 08008002a tato gajā rathāś cāśvāḥ pattayaś ca mahāhave 08008002c saṁprahāraṁ paraṁ cakrur dehapāpmapraṇāśanam 08008003a pūrṇacandrārkapadmānāṁ kāntitviḍgandhataḥ samaiḥ 08008003c uttamāṅgair nr̥siṁhānāṁ nr̥siṁhās tastarur mahīm 08008004a ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ 08008004c paraśvadhaiś cāpy akr̥ntann uttamāṅgāni yudhyatām 08008005a vyāyatāyatabāhūnāṁ vyāyatāyatabāhubhiḥ 08008005c vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ 08008006a taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā 08008006c garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ 08008007a hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ 08008007c vimānebhyo yathā kṣīṇe puṇye svargasadas tathā 08008008a gadābhir anyair gurvībhiḥ parighair musalair api 08008008c pothitāḥ śataśaḥ petur vīrā vīratarai raṇe 08008009a rathā rathair vinihatā mattā mattair dvipair dvipāḥ 08008009c sādinaḥ sādibhiś caiva tasmin paramasaṁkule 08008010a rathā vararathair nāgair aśvārohāś ca pattibhiḥ 08008010c aśvārohaiḥ padātāś ca nihatā yudhi śerate 08008011a rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ 08008011c rathapattidvipāś cāśvair nr̥bhiś cāśvarathadvipāḥ 08008012a rathāśvebhanarāṇāṁ ca narāśvebharathaiḥ kr̥tam 08008012c pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṁ mahat 08008013a tathā tasmin bale śūrair vadhyamāne hate ’pi ca 08008013c asmān abhyāgaman pārthā vr̥kodarapurogamāḥ 08008014a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ 08008014c sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha 08008015a bhr̥tā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ 08008015c vyūḍhoraskā dīrghabhujāḥ prāṁśavaḥ priyadarśanāḥ 08008016a āpīḍino raktadantā mattamātaṅgavikramāḥ 08008016c nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ 08008017a baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ 08008017c samānamr̥tyavo rājann anīkasthāḥ parasparam 08008018a kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ 08008018c pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ 08008019a athāpare punaḥ śūrāś cedipāñcālakekayāḥ 08008019c karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ 08008020a teṣāṁ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ 08008020c nānāvidharavair hr̥ṣṭā nr̥tyanti ca hasanti ca 08008021a tasya sainyasya mahato mahāmātravarair vr̥taḥ 08008021c madhyaṁ vr̥kodaro ’bhyāgāt tvadīyaṁ nāgadhūrgataḥ 08008022a sa nāgapravaro ’tyugro vidhivat kalpito babhau 08008022c udayādryagryabhavanaṁ yathābhyuditabhāskaram 08008023a tasyāyasaṁ varmavaraṁ vararatnavibhūṣitam 08008023c tārodbhāsasya nabhasaḥ śāradasya samatviṣam 08008024a sa tomaraprāsakaraś cārumauliḥ svalaṁkr̥taḥ 08008024c caran madhyaṁdinārkābhas tejasā vyadahad ripūn 08008025a taṁ dr̥ṣṭvā dviradaṁ dūrāt kṣemadhūrtir dvipasthitaḥ 08008025c āhvayāno ’bhidudrāva pramanāḥ pramanastaram 08008026a tayoḥ samabhavad yuddhaṁ dvipayor ugrarūpayoḥ 08008026c yadr̥cchayā drumavator mahāparvatayor iva 08008027a saṁsaktanāgau tau vīrau tomarair itaretaram 08008027c balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ 08008028a vyapasr̥tya tu nāgābhyāṁ maṇḍalāni viceratuḥ 08008028c pragr̥hya caiva dhanuṣī jaghnatur vai parasparam 08008029a kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ 08008029c tau janān harṣayitvā ca siṁhanādān pracakratuḥ 08008030a samudyatakarābhyāṁ tau dvipābhyāṁ kr̥tināv ubhau 08008030c vātoddhūtapatākābhyāṁ yuyudhāte mahābalau 08008031a tāv anyonyasya dhanuṣī chittvānyonyaṁ vinedatuḥ 08008031c śaktitomaravarṣeṇa prāvr̥ṇmeghāv ivāmbubhiḥ 08008032a kṣemadhūrtis tadā bhīmaṁ tomareṇa stanāntare 08008032c nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan 08008033a sa bhīmasenaḥ śuśubhe tomarair aṅgam āśritaiḥ 08008033c krodhadīptavapur meghaiḥ saptasaptir ivāṁśumān 08008034a tato bhāskaravarṇābham añjogatimayasmayam 08008034c sasarja tomaraṁ bhīmaḥ pratyamitrāya yatnavān 08008035a tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ 08008035c daśabhis tomaraṁ chittvā śaktyā vivyādha pāṇḍavam 08008036a atha kārmukam ādāya mahājaladanisvanam 08008036c ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ 08008037a sa śaraughārdito nāgo bhīmasenena saṁyuge 08008037c nigr̥hyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ 08008038a tām abhyadhāvad dviradaṁ bhīmasenasya nāgarāṭ 08008038c mahāvāteritaṁ meghaṁ vātoddhūta ivāmbudaḥ 08008039a saṁnivartyātmano nāgaṁ kṣemadhūrtiḥ prayatnataḥ 08008039c vivyādhābhidrutaṁ bāṇair bhīmasenaṁ sakuñjaram 08008040a tataḥ sādhuvisr̥ṣṭena kṣureṇa puruṣarṣabhaḥ 08008040c chittvā śarāsanaṁ śatror nāgam āmitram ārdayat 08008041a tataḥ khajākayā bhīmaṁ kṣemadhūrtiḥ parābhinat 08008041c jaghāna cāsya dviradaṁ nārācaiḥ sarvamarmasu 08008042a purā nāgasya patanād avaplutya sthito mahīm 08008042c bhīmaseno ripor nāgaṁ gadayā samapothayat 08008043a tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam 08008043c udyatāsim upāyāntaṁ gadayāhan vr̥kodaraḥ 08008044a sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam 08008044c vajraprarugṇam acalaṁ siṁho vajrahato yathā 08008045a nihataṁ nr̥patiṁ dr̥ṣṭvā kulūtānāṁ yaśaskaram 08008045c prādravad vyathitā senā tvadīyā bharatarṣabha 08009001 saṁjaya uvāca 08009001a tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm 08009001c jaghāna samare śūraḥ śaraiḥ saṁnataparvabhiḥ 08009002a tathaiva pāṇḍavā rājaṁs tava putrasya vāhinīm 08009002c karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ 08009003a karṇo rājan mahābāhur nyavadhīt pāṇḍavīṁ camūm 08009003c nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ 08009004a tatra bhārata karṇena nārācais tāḍitā gajāḥ 08009004c neduḥ seduś ca mamluś ca babhramuś ca diśo daśa 08009005a vadhyamāne bale tasmin sūtaputreṇa māriṣa 08009005c nakulo ’bhyadravat tūrṇaṁ sūtaputraṁ mahāraṇe 08009006a bhīmasenas tathā drauṇiṁ kurvāṇaṁ karma duṣkaram 08009006c vindānuvindau kaikeyau sātyakiḥ samavārayat 08009007a śrutakarmāṇam āyāntaṁ citraseno mahīpatiḥ 08009007c prativindhyaṁ tathā citraś citraketanakārmukaḥ 08009008a duryodhanas tu rājānaṁ dharmaputraṁ yudhiṣṭhiram 08009008c saṁśaptakagaṇān kruddho abhyadhāvad dhanaṁjayaḥ 08009009a dhr̥ṣṭadyumnaḥ kr̥paṁ cātha tasmin vīravarakṣaye 08009009c śikhaṇḍī kr̥tavarmāṇaṁ samāsādayad acyutam 08009010a śrutakīrtis tathā śalyaṁ mādrīputraḥ sutaṁ tava 08009010c duḥśāsanaṁ mahārāja sahadevaḥ pratāpavān 08009011a kekayau sātyakiṁ yuddhe śaravarṣeṇa bhāsvatā 08009011c sātyakiḥ kekayau caiva chādayām āsa bhārata 08009012a tāv enaṁ bhrātarau vīraṁ jaghnatur hr̥daye bhr̥śam 08009012c viṣāṇābhyāṁ yathā nāgau pratināgaṁ mahāhave 08009013a śarasaṁbhinnavarmāṇau tāv ubhau bhrātarau raṇe 08009013c sātyakiṁ satyakarmāṇaṁ rājan vivyadhatuḥ śaraiḥ 08009014a tau sātyakir mahārāja prahasan sarvatodiśam 08009014c chādayañ śaravarṣeṇa vārayām āsa bhārata 08009015a vāryamāṇau tatas tau tu śaineyaśaravr̥ṣṭibhiḥ 08009015c śaineyasya rathaṁ tūrṇaṁ chādayām āsatuḥ śaraiḥ 08009016a tayos tu dhanuṣī citre chittvā śaurir mahāhave 08009016c atha tau sāyakais tīkṣṇaiś chādayām āsa duḥsahaiḥ 08009017a athānye dhanuṣī mr̥ṣṭe pragr̥hya ca mahāśarān 08009017c sātyakiṁ pūrayantau tau ceratur laghu suṣṭhu ca 08009018a tābhyāṁ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ 08009018c dyotayanto diśaḥ sarvāḥ saṁpetuḥ svarṇabhūṣaṇāḥ 08009019a bāṇāndhakāram abhavat tayo rājan mahāhave 08009019c anyonyasya dhanuś caiva cicchidus te mahārathāḥ 08009020a tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ 08009020c dhanur anyat samādāya sajyaṁ kr̥tvā ca saṁyuge 08009020e kṣurapreṇa sutīkṣṇena anuvindaśiro ’harat 08009021a tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṁ mahat 08009021c śambarasya śiro yadvan nihatasya mahāraṇe 08009021e śoṣayan kekayān sarvāñ jagāmāśu vasuṁdharām 08009022a taṁ dr̥ṣṭvā nihataṁ śūraṁ bhrātā tasya mahārathaḥ 08009022c sajyam anyad dhanuḥ kr̥tvā śaineyaṁ pratyavārayat 08009023a sa śaktyā sātyakiṁ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ 08009023c nanāda balavan nādaṁ tiṣṭha tiṣṭheti cābravīt 08009024a sa sātyakiṁ punaḥ kruddhaḥ kekayānāṁ mahārathaḥ 08009024c śarair agniśikhākārair bāhvor urasi cārdayat 08009025a sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ 08009025c rarāja samare rājan sapatra iva kiṁśukaḥ 08009026a sātyakiḥ samare viddhaḥ kekayena mahātmanā 08009026c kekayaṁ pañcaviṁśatyā vivyādha prahasann iva 08009027a śatacandracite gr̥hya carmaṇī subhujau tu tau 08009027c vyarocetāṁ mahāraṅge nistriṁśavaradhāriṇau 08009027e yathā devāsure yuddhe jambhaśakrau mahābalau 08009028a maṇḍalāni tatas tau ca vicarantau mahāraṇe 08009028c anyonyam asibhis tūrṇaṁ samājaghnatur āhave 08009029a kekayasya tataś carma dvidhā ciccheda sātvataḥ 08009029c sātyakeś ca tathaivāsau carma ciccheda pārthivaḥ 08009030a carma cchittvā tu kaikeyas tārāgaṇaśatair vr̥tam 08009030c cacāra maṇḍalāny eva gatapratyāgatāni ca 08009031a taṁ carantaṁ mahāraṅge nistriṁśavaradhāriṇam 08009031c apahastena ciccheda śaineyas tvarayānvitaḥ 08009032a savarmā kekayo rājan dvidhā chinno mahāhave 08009032c nipapāta maheṣvāso vajranunna ivācalaḥ 08009033a taṁ nihatya raṇe śūraḥ śaineyo rathasattamaḥ 08009033c yudhāmanyo rathaṁ tūrṇam āruroha paraṁtapaḥ 08009034a tato ’nyaṁ ratham āsthāya vidhivat kalpitaṁ punaḥ 08009034c kekayānāṁ mahat sainyaṁ vyadhamat sātyakiḥ śaraiḥ 08009035a sā vadhyamānā samare kekayasya mahācamūḥ 08009035c tam utsr̥jya rathaṁ śatruṁ pradudrāva diśo daśa 08010001 saṁjaya uvāca 08010001a śrutakarmā mahārāja citrasenaṁ mahīpatim 08010001c ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ 08010002a abhisāras tu taṁ rājā navabhir niśitaiḥ śaraiḥ 08010002c śrutakarmāṇam āhatya sūtaṁ vivyādha pañcabhiḥ 08010003a śrutakarmā tataḥ kruddhaś citrasenaṁ camūmukhe 08010003c nārācena sutīkṣṇena marmadeśe samardayat 08010004a etasminn antare cainaṁ śrutakīrtir mahāyaśāḥ 08010004c navatyā jagatīpālaṁ chādayām āsa patribhiḥ 08010005a pratilabhya tataḥ saṁjñāṁ citraseno mahārathaḥ 08010005c dhanuś ciccheda bhallena taṁ ca vivyādha saptabhiḥ 08010006a so ’nyat kārmukam ādāya vegaghnaṁ rukmabhūṣaṇam 08010006c citrarūpataraṁ cakre citrasenaṁ śarormibhiḥ 08010007a sa śaraiś citrito rājaṁś citramālyadharo yuvā 08010007c yuveva samaśobhat sa goṣṭhīmadhye svalaṁkr̥taḥ 08010008a śrutakarmāṇam atha vai nārācena stanāntare 08010008c bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt 08010009a śrutakarmāpi samare nārācena samarditaḥ 08010009c susrāva rudhiraṁ bhūri gairikāmbha ivācalaḥ 08010010a tataḥ sa rudhirāktāṅgo rudhireṇa kr̥tacchaviḥ 08010010c rarāja samare rājan sapuṣpa iva kiṁśukaḥ 08010011a śrutakarmā tato rājañ śatrūṇāṁ samabhidrutaḥ 08010011c śatrusaṁvaraṇaṁ kr̥tvā dvidhā ciccheda kārmukam 08010012a athainaṁ chinnadhanvānaṁ nārācānāṁ tribhiḥ śataiḥ 08010012c vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ 08010013a tato ’pareṇa bhallena bhr̥śaṁ tīkṣṇena satvaraḥ 08010013c jahāra saśirastrāṇaṁ śiras tasya mahātmanaḥ 08010014a tac chiro nyapatad bhūmau sumahac citravarmaṇaḥ 08010014c yadr̥cchayā yathā candraś cyutaḥ svargān mahītale 08010015a rājānaṁ nihataṁ dr̥ṣṭvā abhisāraṁ ca māriṣa 08010015c abhyadravanta vegena citrasenasya sainikāḥ 08010016a tataḥ kruddho maheṣvāsas tat sainyaṁ prādravac charaiḥ 08010016c antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ 08010016e drāvayann iṣubhis tūrṇaṁ śrutakarmā vyarocata 08010017a prativindhyas tataś citraṁ bhittvā pañcabhir āśugaiḥ 08010017c sārathiṁ tribhir ānarcchad dhvajam ekeṣuṇā tataḥ 08010018a taṁ citro navabhir bhallair bāhvor urasi cārdayat 08010018c svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ 08010019a prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ 08010019c pañcabhir niśitair bāṇair athainaṁ saṁprajaghnivān 08010020a tataḥ śaktiṁ mahārāja hemadaṇḍāṁ durāsadām 08010020c prāhiṇot tava putrāya ghorām agniśikhām iva 08010021a tām āpatantīṁ sahasā śaktim ulkām ivāmbarāt 08010021c dvidhā ciccheda samare prativindhyo hasann iva 08010022a sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ 08010022c yugānte sarvabhūtāni trāsayantī yathāśaniḥ 08010023a śaktiṁ tāṁ prahatāṁ dr̥ṣṭvā citro gr̥hya mahāgadām 08010023c prativindhyāya cikṣepa rukmajālavibhūṣitām 08010024a sā jaghāna hayāṁs tasya sārathiṁ ca mahāraṇe 08010024c rathaṁ pramr̥dya vegena dharaṇīm anvapadyata 08010025a etasminn eva kāle tu rathād āplutya bhārata 08010025c śaktiṁ cikṣepa citrāya svarṇaghaṇṭām alaṁkr̥tām 08010026a tām āpatantīṁ jagrāha citro rājan mahāmanāḥ 08010026c tatas tām eva cikṣepa prativindhyāya bhārata 08010027a samāsādya raṇe śūraṁ prativindhyaṁ mahāprabhā 08010027c nirbhidya dakṣiṇaṁ bāhuṁ nipapāta mahītale 08010027e patitābhāsayac caiva taṁ deśam aśanir yathā 08010028a prativindhyas tato rājaṁs tomaraṁ hemabhūṣitam 08010028c preṣayām āsa saṁkruddhaś citrasya vadhakāmyayā 08010029a sa tasya devāvaraṇaṁ bhittvā hr̥dayam eva ca 08010029c jagāma dharaṇīṁ tūrṇaṁ mahoraga ivāśayam 08010030a sa papāta tadā rājaṁs tomareṇa samāhataḥ 08010030c prasārya vipulau bāhū pīnau parighasaṁnibhau 08010031a citraṁ saṁprekṣya nihataṁ tāvakā raṇaśobhinaḥ 08010031c abhyadravanta vegena prativindhyaṁ samantataḥ 08010032a sr̥janto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ 08010032c ta enaṁ chādayām āsuḥ sūryam abhragaṇā iva 08010033a tān apāsya mahābāhuḥ śarajālena saṁyuge 08010033c vyadrāvayat tava camūṁ vajrahasta ivāsurīm 08010034a te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nr̥pa 08010034c viprakīryanta sahasā vātanunnā ghanā iva 08010035a vipradrute bale tasmin vadhyamāne samantataḥ 08010035c drauṇir eko ’bhyayāt tūrṇaṁ bhīmasenaṁ mahābalam 08010036a tataḥ samāgamo ghoro babhūva sahasā tayoḥ 08010036c yathā devāsure yuddhe vr̥travāsavayor abhūt 08011001 saṁjaya uvāca 08011001a bhīmasenaṁ tato drauṇī rājan vivyādha patriṇā 08011001c tvarayā parayā yukto darśayann astralāghavam 08011002a athainaṁ punar ājaghne navatyā niśitaiḥ śaraiḥ 08011002c sarvamarmāṇi saṁprekṣya marmajño laghuhastavat 08011003a bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ 08011003c rarāja samare rājan raśmivān iva bhāskaraḥ 08011004a tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ 08011004c droṇaputram avacchādya siṁhanādam amuñcata 08011005a śaraiḥ śarāṁs tato drauṇiḥ saṁvārya yudhi pāṇḍavam 08011005c lalāṭe ’bhyahanad rājan nārācena smayann iva 08011006a lalāṭasthaṁ tato bāṇaṁ dhārayām āsa pāṇḍavaḥ 08011006c yathā śr̥ṅgaṁ vane dr̥ptaḥ khaḍgo dhārayate nr̥pa 08011007a tato drauṇiṁ raṇe bhīmo yatamānaṁ parākramī 08011007c tribhir vivyādha nārācair lalāṭe vismayann iva 08011008a lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata 08011008c prāvr̥ṣīva yathā siktas triśr̥ṅgaḥ parvatottamaḥ 08011009a tataḥ śaraśatair drauṇim ardayām āsa pāṇḍavaḥ 08011009c na cainaṁ kampayām āsa mātariśveva parvatam 08011010a tathaiva pāṇḍavaṁ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ 08011010c nākampayata saṁhr̥ṣṭo vāryogha iva parvatam 08011011a tāv anyonyaṁ śarair ghoraiś chādayānau mahārathau 08011011c rathacaryāgatau śūrau śuśubhāte raṇotkaṭau 08011012a ādityāv iva saṁdīptau lokakṣayakarāv ubhau 08011012c svaraśmibhir ivānyonyaṁ tāpayantau śarottamaiḥ 08011013a kr̥tapratikr̥te yatnaṁ kurvāṇau ca mahāraṇe 08011013c kr̥tapratikr̥te yatnaṁ cakrāte tāv abhītavat 08011014a vyāghrāv iva ca saṁgrāme ceratus tau mahārathau 08011014c śaradaṁṣṭrau durādharṣau cāpavyāttau bhayānakau 08011015a abhūtāṁ tāv adr̥śyau ca śarajālaiḥ samantataḥ 08011015c meghajālair iva cchannau gagane candrabhāskarau 08011016a prakāśau ca muhūrtena tatraivāstām ariṁdamau 08011016c vimuktau meghajālena śaśisūryau yathā divi 08011017a apasavyaṁ tataś cakre drauṇis tatra vr̥kodaram 08011017c kirañ śaraśatair ugrair dhārābhir iva parvatam 08011018a na tu tan mamr̥ṣe bhīmaḥ śatror vijayalakṣaṇam 08011018c praticakre ca taṁ rājan pāṇḍavo ’py apasavyataḥ 08011019a maṇḍalānāṁ vibhāgeṣu gatapratyāgateṣu ca 08011019c babhūva tumulaṁ yuddhaṁ tayos tatra mahāmr̥dhe 08011020a caritvā vividhān mārgān maṇḍalaṁ sthānam eva ca 08011020c śaraiḥ pūrṇāyatotsr̥ṣṭair anyonyam abhijaghnatuḥ 08011021a anyonyasya vadhe yatnaṁ cakratus tau mahārathau 08011021c īṣatur virathaṁ caiva kartum anyonyam āhave 08011022a tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ 08011022c tāny astrair eva samare pratijaghne ’sya pāṇḍavaḥ 08011023a tato ghoraṁ mahārāja astrayuddham avartata 08011023c grahayuddhaṁ yathā ghoraṁ prajāsaṁharaṇe abhūt 08011024a te bāṇāḥ samasajjanta kṣiptās tābhyāṁ tu bhārata 08011024c dyotayanto diśaḥ sarvās tac ca sainyaṁ samantataḥ 08011025a bāṇasaṁghāvr̥taṁ ghoram ākāśaṁ samapadyata 08011025c uklāpātakr̥taṁ yadvat prajānāṁ saṁkṣaye nr̥pa 08011026a bāṇābhighātāt saṁjajñe tatra bhārata pāvakaḥ 08011026c savisphuliṅgo dīptārciḥ so ’dahad vāhinīdvayam 08011027a tatra siddhā mahārāja saṁpatanto ’bruvan vacaḥ 08011027c ati yuddhāni sarvāṇi yuddham etat tato ’dhikam 08011028a sarvayuddhāni caitasya kalāṁ nārhanti ṣoḍaśīm 08011028c naitādr̥śaṁ punar yuddhaṁ na bhūtaṁ na bhaviṣyati 08011029a aho jñānena saṁyuktāv ubhau cograparākramau 08011029c aho bhīme balaṁ bhīmam etayoś ca kr̥tāstratā 08011030a aho vīryasya sāratvam aho sauṣṭhavam etayoḥ 08011030c sthitāv etau hi samare kālāntakayamopamau 08011031a rudrau dvāv iva saṁbhūtau yathā dvāv iva bhāskarau 08011031c yamau vā puruṣavyāghrau ghorarūpāv imau raṇe 08011032a śrūyante sma tadā vācaḥ siddhānāṁ vai muhur muhuḥ 08011032c siṁhanādaś ca saṁjajñe sametānāṁ divaukasām 08011032e adbhutaṁ cāpy acintyaṁ ca dr̥ṣṭvā karma tayor mr̥dhe 08011033a tau śūrau samare rājan parasparakr̥tāgasau 08011033c parasparam udaikṣetāṁ krodhād udvr̥tya cakṣuṣī 08011034a krodharaktekṣaṇau tau tu krodhāt prasphuritādharau 08011034c krodhāt saṁdaṣṭadaśanau saṁdaṣṭadaśanacchadau 08011035a anyonyaṁ chādayantau sma śaravr̥ṣṭyā mahārathau 08011035c śarāmbudhārau samare śastravidyutprakāśinau 08011036a tāv anyonyaṁ dhvajau viddhvā sārathī ca mahārathau 08011036c anyonyasya hayān viddhvā bibhidāte parasparam 08011037a tataḥ kruddhau mahārāja bāṇau gr̥hya mahāhave 08011037c ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau 08011038a tau sāyakau mahārāja dyotamānau camūmukhe 08011038c ājaghnāte samāsādya vajravegau durāsadau 08011039a tau parasparavegāc ca śarābhyāṁ ca bhr̥śāhatau 08011039c nipetatur mahāvīrau svarathopasthayos tadā 08011040a tatas tu sārathir jñātvā droṇaputram acetanam 08011040c apovāha raṇād rājan sarvakṣatrasya paśyataḥ 08011041a tathaiva pāṇḍavaṁ rājan vihvalantaṁ muhur muhuḥ 08011041c apovāha rathenājau sārathiḥ śatrutāpanam 08012001 dhr̥tarāṣṭra uvāca 08012001a yathā saṁśaptakaiḥ sārdham arjunasyābhavad raṇaḥ 08012001c anyeṣāṁ ca madīyānāṁ pāṇḍavais tad bravīhi me 08012002 saṁjaya uvāca 08012002a śr̥ṇu rājan yathāvr̥ttaṁ saṁgrāmaṁ bruvato mama 08012002c vīrāṇāṁ śatrubhiḥ sārdhaṁ dehapāpmapraṇāśanam 08012003a pārthaḥ saṁśaptakagaṇaṁ praviśyārṇavasaṁnibham 08012003c vyakṣobhayad amitraghno mahāvāta ivārṇavam 08012004a śirāṁsy unmathya vīrāṇāṁ śitair bhallair dhanaṁjayaḥ 08012004c pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca 08012004e saṁtastāra kṣitiṁ kṣipraṁ vinālair nalinair iva 08012005a suvr̥ttān āyatān puṣṭāṁś candanāgurubhūṣitān 08012005c sāyudhān satanutrāṇān pañcāsyoragasaṁnibhān 08012005e bāhūn kṣurair amitrāṇāṁ vicakartārjuno raṇe 08012006a dhuryān dhuryatarān sūtān dhvajāṁś cāpāni sāyakān 08012006c pāṇīn aratnīn asakr̥d bhallaiś ciccheda pāṇḍavaḥ 08012007a dvipān hayān rathāṁś caiva sārohān arjuno raṇe 08012007c śarair anekasāhasrai rājan ninye yamakṣayam 08012008a taṁ pravīraṁ pratīyātā nardamānā ivarṣabhāḥ 08012008c vāśitārtham abhikruddhā huṁkr̥tvā cābhidudruvuḥ 08012008e nighnantam abhijaghnus te śaraiḥ śr̥ṅgair ivarṣabhāḥ 08012009a tasya teṣāṁ ca tad yuddham abhaval lomaharṣaṇam 08012009c trailokyavijaye yādr̥g daityānāṁ saha vajriṇā 08012010a astrair astrāṇi saṁvārya dviṣatāṁ sarvato ’rjunaḥ 08012010c iṣubhir bahubhis tūrṇaṁ viddhvā prāṇān rarāsa saḥ 08012011a chinnatriveṇucakrākṣān hatayodhāśvasārathīn 08012011c vidhvastāyudhatūṇīrān samunmathitaketanān 08012012a saṁchinnayoktraraśmīkān vitriveṇūn vikūbarān 08012012c vidhvastabandhurayugān viśastāyudhamaṇḍalān 08012012e rathān viśakalīkurvan mahābhrāṇīva mārutaḥ 08012013a vismāpayan prekṣaṇīyaṁ dviṣātāṁ bhayavardhanam 08012013c mahārathasahasrasya samaṁ karmārjuno ’karot 08012014a siddhadevarṣisaṁghāś ca cāraṇāś caiva tuṣṭuvuḥ 08012014c devadundubhayo neduḥ puṣpavarṣāṇi cāpatan 08012014e keśavārjunayor mūrdhni prāha vāk cāśarīriṇī 08012015a candrārkānilavahnīnāṁ kāntidīptibaladyutīḥ 08012015c yau sadā bibhratur vīrau tāv imau keśavārjunau 08012016a brahmeśānāv ivājayyau vīrāv ekarathe sthitau 08012016c sarvabhūtavarau vīrau naranārāyaṇāv ubhau 08012017a ity etan mahad āścaryaṁ dr̥ṣṭvā śrutvā ca bhārata 08012017c aśvatthāmā susaṁyattaḥ kr̥ṣṇāv abhyadravad raṇe 08012018a atha pāṇḍavam asyantaṁ yamakālāntakāñ śarān 08012018c seṣuṇā pāṇināhūya hasan drauṇir athābravīt 08012019a yadi māṁ manyase vīra prāptam arham ivātithim 08012019c tataḥ sarvātmanādya tvaṁ yuddhātithyaṁ prayaccha me 08012020a evam ācāryaputreṇa samāhūto yuyutsayā 08012020c bahu mene ’rjuno ’’tmānam idaṁ cāha janārdanam 08012021a saṁśaptakāś ca me vadhyā drauṇir āhvayate ca mām 08012021c yad atrānantaraṁ prāptaṁ praśādhi tvaṁ mahābhuja 08012022a evam ukto ’vahat pārthaṁ kr̥ṣṇo droṇātmajāntikam 08012022c jaitreṇa vidhināhūtaṁ vāyur indram ivādhvare 08012023a tam āmantryaikamanasā keśavo drauṇim abravīt 08012023c aśvatthāman sthiro bhūtvā praharāśu sahasva ca 08012024a nirveṣṭuṁ bhartr̥piṇḍaṁ hi kālo ’yam upajīvinām 08012024c sūkṣmo vivādo viprāṇāṁ sthūlau kṣātrau jayājayau 08012025a yāṁ na saṁkṣamase mohād divyāṁ pārthasya satkriyām 08012025c tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam 08012026a ity ukto vāsudevena tathety uktvā dvijottamaḥ 08012026c vivyādha keśavaṁ ṣaṣṭyā nārācair arjunaṁ tribhiḥ 08012027a tasyārjunaḥ susaṁkruddhas tribhir bhallaiḥ śarāsanam 08012027c cicchedāthānyad ādatta drauṇir ghorataraṁ dhanuḥ 08012028a sajyaṁ kr̥tvā nimeṣāt tad vivyādhārjunakeśavau 08012028c tribhiḥ śarair vāsudevaṁ sahasreṇa ca pāṇḍavam 08012029a tataḥ śarasahasrāṇi prayutāny arbudāni ca 08012029c sasr̥je drauṇir āyastaḥ saṁstabhya ca raṇe ’rjunam 08012030a iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa 08012030c bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ 08012031a karṇābhyāṁ śiraso ’ṅgebhyo lomavartmabhya eva ca 08012031c rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ 08012032a śarajālena mahatā viddhvā keśavapāṇḍavau 08012032c nanāda mudito drauṇir mahāmeghaughanisvanaḥ 08012033a tasya nānadataḥ śrutvā pāṇḍavo ’cyutam abravīt 08012033c paśya mādhava daurātmyaṁ droṇaputrasya māṁ prati 08012034a vadhaprāptau manyate nau praveśya śaraveśmani 08012034c eṣo ’sya hanmi saṁkalpaṁ śikṣayā ca balena ca 08012035a aśvatthāmnaḥ śarān astāṁś chittvaikaikaṁ tridhā tridhā 08012035c vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ 08012036a tataḥ saṁśaptakān bhūyaḥ sāśvasūtarathadvipān 08012036c dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ 08012037a ye ye dadr̥śire tatra yad yad rūpaṁ yathā yathā 08012037c te te tat tac charair vyāptaṁ menire ’’tmānam eva ca 08012038a te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ 08012038c krośe sāgre sthitān ghnanti dvipāṁś ca puruṣān raṇe 08012039a bhallaiś chinnāḥ karāḥ petuḥ kariṇāṁ madakarṣiṇām 08012039c chinnā yathā paraśubhiḥ pravr̥ddhāḥ śaradi drumāḥ 08012040a paścāt tu śailavat petus te gajāḥ saha sādibhiḥ 08012040c vajrivajrapramathitā yathaivādricayās tathā 08012041a gandharvanagarākārān vidhivat kalpitān rathān 08012041c vinītajavanāny uktān āsthitān yuddhadurmadān 08012042a śarair viśakalīkurvann amitrān abhyavīvr̥ṣat 08012042c alaṁkr̥tān aśvasādīn pattīṁś cāhan dhanaṁjayaḥ 08012043a dhanaṁjayayugāntārkaḥ saṁśaptakamahārṇavam 08012043c vyaśoṣayata duḥśoṣaṁ tīvraiḥ śaragabhastibhiḥ 08012044a punar drauṇimahāśailaṁ nārācaiḥ sūryasaṁnibhaiḥ 08012044c nirbibheda mahāvegais tvaran vajrīva parvatam 08012045a tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ 08012045c yuyutsur nāśakad yoddhuṁ pārthas tān antarācchinat 08012046a tataḥ paramasaṁkruddhaḥ kāṇḍakośān avāsr̥jat 08012046c aśvatthāmābhirūpāya gr̥hān atithaye yathā 08012047a atha saṁśaptakāṁs tyaktvā pāṇḍavo drauṇim abhyayāt 08012047c apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam 08012048a tataḥ samabhavad yuddhaṁ śukrāṅgirasavarcasoḥ 08012048c nakṣatram abhito vyomni śukrāṅgirasayor iva 08012049a saṁtāpayantāv anyonyaṁ dīptaiḥ śaragabhastibhiḥ 08012049c lokatrāsakarāv āstāṁ vimārgasthau grahāv iva 08012050a tato ’vidhyad bhruvor madhye nārācenārjuno bhr̥śam 08012050c sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ 08012051a atha kr̥ṣṇau śaraśatair aśvatthāmnārditau bhr̥śam 08012051c saraśmijālanikarau yugāntārkāv ivāsatuḥ 08012052a tato ’rjunaḥ sarvatodhāram astram; avāsr̥jad vāsudevābhiguptaḥ 08012052c drauṇāyaniṁ cābhyahanat pr̥ṣatkair; vajrāgnivaivasvatadaṇḍakalpaiḥ 08012053a sa keśavaṁ cārjunaṁ cātitejā; vivyādha marmasv atiraudrakarmā 08012053c bāṇaiḥ sumuktair atitīvravegair; yair āhato mr̥tyur api vyatheta 08012054a drauṇer iṣūn arjunaḥ saṁnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ 08012054c taṁ sāśvasūtadhvajam ekavīram; āvr̥tya saṁśaptakasainyam ārchat 08012055a dhanūṁṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṁ ca śastram 08012055c chatrāṇi ketūṁs turagān athaiṣāṁ; vastrāṇi mālyāny atha bhūṣaṇāni 08012056a carmāṇi varmāṇi manorathāṁś ca; priyāṇi sarvāṇi śirāṁsi caiva 08012056c ciccheda pārtho dviṣatāṁ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām 08012057a sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kr̥tayatnair nr̥vīraiḥ 08012057c pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṁ nr̥varair nipetuḥ 08012058a padmārkapūrṇendusamānanāni; kirīṭamālāmukuṭotkaṭāni 08012058c bhallārdhacandrakṣurahiṁsitāni; prapetur urvyāṁ nr̥śirāṁsy ajasram 08012059a atha dvipair devapatidvipābhair; devāridarpolbaṇamanyudarpaiḥ 08012059c kaliṅgavaṅgāṅganiṣādavīrā; jighāṁsavaḥ pāṇḍavam abhyadhāvan 08012060a teṣāṁ dvipānāṁ vicakarta pārtho; varmāṇi marmāṇi karān niyantr̥̄n 08012060c dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṁsi 08012061a teṣu prarugṇeṣu guros tanūjaṁ; bāṇaiḥ kirīṭī navasūryavarṇaiḥ 08012061c pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṁśumantam 08012062a tato ’rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjunavāsudevau 08012062c pracchādayitva divi candrasūryau; nanāda so ’mbhoda ivātapānte 08012063a tam arjunas tāṁś ca punas tvadīyān; abhyarditas tair avikr̥ttaśastraiḥ 08012063c bāṇāndhakāraṁ sahasaiva kr̥tvā; vivyādha sarvān iṣubhiḥ supuṅkhaiḥ 08012064a nāpy ādadat saṁdadhan naiva muñcan; bāṇān raṇe ’dr̥śyata savyasācī 08012064c hatāṁś ca nāgāṁs turagān padātīn; saṁsyūtadehān dadr̥śū rathāṁś ca 08012065a saṁdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja 08012065c teṣāṁ ca pañcārjunam abhyavidhyan; pañcācyutaṁ nirbibhiduḥ sumuktāḥ 08012066a tair āhatau sarvamanuṣyamukhyāv; asr̥kkṣarantau dhanadendrakalpau 08012066c samāptavidyena yathābhibhūtau; hatau svid etau kim u menire ’nye 08012067a athārjunaṁ prāha daśārhanāthaḥ; pramādyase kiṁ jahi yodham etam 08012067c kuryād dhi doṣaṁ samupekṣito ’sau; kaṣṭo bhaved vyādhir ivākriyāvān 08012068a tatheti coktvācyutam apramādī; drauṇiṁ prayatnād iṣubhis tatakṣa 08012068c chittvāśvaraśmīṁs turagān avidhyat; te taṁ raṇād ūhur atīva dūram 08012069a āvr̥tya neyeṣa punas tu yuddhaṁ; pārthena sārdhaṁ matimān vimr̥śya 08012069c jānañ jayaṁ niyataṁ vr̥ṣṇivīre; dhanaṁjaye cāṅgirasāṁ variṣṭhaḥ 08012070a pratīpakāye tu raṇād aśvatthāmni hr̥te hayaiḥ 08012070c mantrauṣadhikriyādānair vyādhau dehād ivāhr̥te 08012071a saṁśaptakān abhimukhau prayātau keśavārjunau 08012071c vātoddhūtapatākena syandanenaughanādinā 08013001 saṁjaya uvāca 08013001a athottareṇa pāṇḍūnāṁ senāyāṁ dhvanir utthitaḥ 08013001c rathanāgāśvapattīnāṁ daṇḍadhāreṇa vadhyatām 08013002a nivartayitvā tu rathaṁ keśavo ’rjunam abravīt 08013002c vāhayann eva turagān garuḍānilaraṁhasaḥ 08013003a māgadho ’thāpy atikrānto dviradena pramāthinā 08013003c bhagadattād anavaraḥ śikṣayā ca balena ca 08013004a enaṁ hatvā nihantāsi punaḥ saṁśaptakān iti 08013004c vākyānte prāpayat pārthaṁ daṇḍadhārāntikaṁ prati 08013005a sa māgadhānāṁ pravaro ’ṅkuśagraho; graheṣv asahyo vikaco yathā grahaḥ 08013005c sapatnasenāṁ pramamātha dāruṇo; mahīṁ samagrāṁ vikaco yathā grahaḥ 08013006a sukalpitaṁ dānavanāgasaṁnibhaṁ; mahābhrasaṁhrādam amitramardanam 08013006c rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api 08013007a rathān adhiṣṭhāya savājisārathīn; rathāṁś ca padbhis tvarito vyapothayat 08013007c dvipāṁś ca padbhyāṁ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat 08013008a narāṁś ca kārṣṇāyasavarmabhūṣaṇān; nipātya sāśvān api pattibhiḥ saha 08013008c vyapothayad dantivareṇa śuṣmiṇā; saśabdavat sthūlanaḍān yathā tathā 08013009a athārjuno jyātalaneminisvane; mr̥daṅgabherībahuśaṅkhanādite 08013009c narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam 08013010a tato ’rjunaṁ dvādaśabhiḥ śarottamair; janārdanaṁ ṣoḍaśabhiḥ samārdayat 08013010c sa daṇḍadhāras turagāṁs tribhis tribhis; tato nanāda prajahāsa cāsakr̥t 08013011a tato ’sya pārthaḥ saguṇeṣukārmukaṁ; cakarta bhallair dhvajam apy alaṁkr̥tam 08013011c punar niyantr̥̄n saha pādagoptr̥bhis; tatas tu cukrodha girivrajeśvaraḥ 08013012a tato ’rjunaṁ bhinnakaṭena dantinā; ghanāghanenānilatulyaraṁhasā 08013012c atīva cukṣobhayiṣur janārdanaṁ; dhanaṁjayaṁ cābhijaghāna tomaraiḥ 08013013a athāsya bāhū dvipahastasaṁnibhau; śiraś ca pūrṇendunibhānanaṁ tribhiḥ 08013013c kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṁ bāṇaśataiḥ samārdayat 08013014a sa pārthabāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarmabhr̥d dvipaḥ 08013014c tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhidrumaḥ 08013015a sa vedanārto ’mbudanisvano nadaṁś; calan bhraman praskhalito ’’turo dravan 08013015c papāta rugṇaḥ saniyantr̥kas tathā; yathā girir vajranipātacūrṇitaḥ 08013016a himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā 08013016c hate raṇe bhrātari daṇḍa āvrajaj; jighāṁsur indrāvarajaṁ dhanaṁjayam 08013017a sa tomarair arkakaraprabhais tribhir; janārdanaṁ pañcabhir eva cārjunam 08013017c samarpayitvā vinanāda cārdayaṁs; tato ’sya bāhū vicakarta pāṇḍavaḥ 08013018a kṣuraprakr̥ttau subhr̥śaṁ satomarau; cyutāṅgadau candanarūṣitau bhujau 08013018c gajāt patantau yugapad virejatur; yathādriśr̥ṅgāt patitau mahoragau 08013019a athārdhacandreṇa hr̥taṁ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṁ dvipāt 08013019c tac choṇitābhaṁ nipatad vireje; divākaro ’stād iva paścimāṁ diśam 08013020a atha dvipaṁ śvetanagāgrasaṁnibhaṁ; divākarāṁśupratimaiḥ śarottamaiḥ 08013020c bibheda pārthaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā 08013021a tato ’pare tatpratimā gajottamā; jigīṣavaḥ saṁyati savyasācinam 08013021c tathā kr̥tās tena yathaiva tau dvipau; tataḥ prabhagnaṁ sumahad ripor balam 08013022a gajā rathāśvāḥ puruṣāś ca saṁghaśaḥ; parasparaghnāḥ paripetur āhave 08013022c parasparapraskhalitāḥ samāhatā; bhr̥śaṁ ca tat tat kulabhāṣiṇo hatāḥ 08013023a athārjunaṁ sve parivārya sainikāḥ; puraṁdaraṁ devagaṇā ivābruvan 08013023c abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ 08013024a na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṁ balibhiḥ prapīḍitān 08013024c tathābhaviṣyad dviṣatāṁ pramodanaṁ; yathā hateṣv eṣv iha no ’riṣu tvayā 08013025a itīva bhūyaś ca suhr̥dbhir īritā; niśamya vācaḥ sumanās tato ’rjunaḥ 08013025c yathānurūpaṁ pratipūjya taṁ janaṁ; jagāma saṁśaptakasaṁghahā punaḥ 08014001 saṁjaya uvāca 08014001a pratyāgatya punar jiṣṇur ahan saṁśaptakān bahūn 08014001c vakrānuvakragamanād aṅgāraka iva grahaḥ 08014002a pārthabāṇahatā rājan narāśvarathakuñjarāḥ 08014002c vicelur babhramur neduḥ petur mamluś ca māriṣa 08014003a dhuryaṁ dhuryatarān sūtān rathāṁś ca parisaṁkṣipan 08014003c pāṇīn pāṇigataṁ śastraṁ bāhūn api śirāṁsi ca 08014004a bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ 08014004c cicchedāmitravīrāṇāṁ samare pratiyudhyatām 08014005a vāśitārthe yuyutsanto vr̥ṣabhā vr̥ṣabhaṁ yathā 08014005c āpatanty arjunaṁ śūrāḥ śataśo ’tha sahasraśaḥ 08014006a teṣāṁ tasya ca tad yuddham abhaval lomaharṣaṇam 08014006c trailokyavijaye yādr̥g daityānāṁ saha vajriṇā 08014007a tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ 08014007c ugrāyudhas tatas tasya śiraḥ kāyād apāharat 08014008a te ’rjunaṁ sarvataḥ kruddhā nānāśastrair avīvr̥ṣan 08014008c marudbhiḥ preṣitā meghā himavantam ivoṣṇage 08014009a astrair astrāṇi saṁvārya dviṣatāṁ sarvato ’rjunaḥ 08014009c samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn 08014010a chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn 08014010c saṁchinnaraśmiyoktrākṣān vyanukarṣayugān rathān 08014010e vidhvastasarvasaṁnāhān bāṇaiś cakre ’rjunas tvaran 08014011a te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ 08014011c dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ 08014012a dvipāḥ saṁbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ 08014012c petur giryagraveśmāni vajravātāgnibhir yathā 08014013a sārohās turagāḥ petur bahavo ’rjunatāḍitāḥ 08014013c nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdr̥śaḥ 08014014a narāśvanāgā nārācaiḥ saṁsyūtāḥ savyasācinā 08014014c babhramuś caskhaluḥ petur nedur mamluś ca māriṣa 08014015a aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ 08014015c śarair nijaghnivān pārtho mahendra iva dānavān 08014016a mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ 08014016c sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate 08014017a vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ 08014017c gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam 08014018a athārjunarathaṁ vīrās tvadīyāḥ samupādravan 08014018c nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ 08014019a uhyamānā rathāśvais te pattayaś ca jighāṁsavaḥ 08014019c samabhyadhāvann asyanto vividhaṁ kṣipram āyudham 08014020a tadāyudhamahāvarṣaṁ kṣiptaṁ yodhamahāmbudaiḥ 08014020c vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ 08014021a sāśvapattidviparathaṁ mahāśastraugham aplavam 08014021c sahasā saṁtitīrṣantaṁ pārthaṁ śastrāstrasetunā 08014022a athābravīd vāsudevaḥ pārthaṁ kiṁ krīḍase ’nagha 08014022c saṁśaptakān pramathyaitāṁs tataḥ karṇavadhe tvara 08014023a tathety uktvārjunaḥ kṣipraṁ śiṣṭān saṁśaptakāṁs tadā 08014023c ākṣipya śastreṇa balād daityān indra ivāvadhīt 08014024a ādadhat saṁdadhan neṣūn dr̥ṣṭaḥ kaiś cid raṇe ’rjunaḥ 08014024c vimuñcan vā śarāñ śīghraṁ dr̥śyate sma hi kair api 08014025a āścaryam iti govindo bruvann aśvān acodayat 08014025c haṁsāṁsagaurās te senāṁ haṁsāḥ sara ivāviśan 08014026a tataḥ saṁgrāmabhūmiṁ tāṁ vartamāne janakṣaye 08014026c avekṣamāṇo govindaḥ savyasācinam abravīt 08014027a eṣa pārtha mahāraudro vartate bharatakṣayaḥ 08014027c pr̥thivyāṁ pārthivānāṁ vai duryodhanakr̥te mahān 08014028a paśya bhārata cāpāni rukmapr̥ṣṭhāni dhanvinām 08014028c mahatām apaviddhāni kalāpān iṣudhīs tathā 08014029a jātarūpamayaiḥ puṅkhaiḥ śarāṁś ca nataparvaṇaḥ 08014029c tailadhautāṁś ca nārācān nirmuktān iva pannagān 08014030a hastidantatsarūn khaḍgāñ jātarūpapariṣkr̥tān 08014030c ākīrṇāṁs tomarāṁś cāpāṁś citrān hemavibhūṣitān 08014031a varmāṇi cāpaviddhāni rukmapr̥ṣṭhāni bhārata 08014031c suvarṇavikr̥tān prāsāñ śaktīḥ kanakabhūṣitāḥ 08014032a jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ 08014032c jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān 08014033a daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān 08014033c ayaskuśāntān patitān musalāni gurūṇi ca 08014034a śataghnīḥ paśya citrāś ca vipulān parighāṁs tathā 08014034c cakrāṇi cāpaviddhāni mudgarāṁś ca bahūn raṇe 08014035a nānāvidhāni śastrāṇi pragr̥hya jayagr̥ddhinaḥ 08014035c jīvanta iva lakṣyante gatasattvās tarasvinaḥ 08014036a gadāvimathitair gātrair musalair bhinnamastakān 08014036c gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ 08014037a manuṣyagajavājīnāṁ śaraśaktyr̥ṣṭitomaraiḥ 08014037c nistriṁśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api 08014038a śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ 08014038c gatāsubhir amitraghna saṁvr̥tā raṇabhūmayaḥ 08014039a bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ 08014039c satalatraiḥ sakeyūrair bhāti bhārata medinī 08014040a sāṅgulitrair bhujāgraiś ca vipraviddhair alaṁkr̥taiḥ 08014040c hastihastopamaiś chinnair ūrubhiś ca tarasvinām 08014041a baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ 08014041c nikr̥ttair vr̥ṣabhākṣāṇāṁ virājati vasuṁdharā 08014042a kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ 08014042c bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ 08014043a rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān 08014043c aśvāṁś ca bahudhā paśya śoṇitena pariplutān 08014044a yodhānāṁ ca mahāśaṅkhān pāṇḍurāṁś ca prakīrṇakān 08014044c nirastajihvān mātaṅgāñ śayānān parvatopamān 08014045a vaijayantīvicitrāṁś ca hatāṁś ca gajayodhinaḥ 08014045c vāraṇānāṁ paristomān suyuktāmbarakambalān 08014046a vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā 08014046c bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ 08014047a vaiḍūryamaṇidaṇḍāṁś ca patitān aṅkuśān bhuvi 08014047c baddhāḥ sādidhvajāgreṣu suvarṇavikr̥tāḥ kaśāḥ 08014048a vicitrān maṇicitrāṁś ca jātarūpapariṣkr̥tān 08014048c aśvāstaraparistomān rāṅkavān patitān bhuvi 08014049a cūḍāmaṇīn narendrāṇāṁ vicitrāḥ kāñcanasrajaḥ 08014049c chatrāṇi cāpaviddhāni cāmaravyajanāni ca 08014050a candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ 08014050c kl̥ptaśmaśrubhir atyarthaṁ vīrāṇāṁ samalaṁkr̥taiḥ 08014050e vadanaiḥ paśya saṁchannāṁ mahīṁ śoṇitakardamām 08014051a sajīvāṁś ca narān paśya kūjamānān samantataḥ 08014051c upāsyamānān bahubhir nyastaśastrair viśāṁ pate 08014052a jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ 08014052c vyutkrāntān aparān yodhāṁś chādayitvā tarasvinaḥ 08014052e punar yuddhāya gacchanti jayagr̥ddhāḥ pramanyavaḥ 08014053a apare tatra tatraiva paridhāvanti māninaḥ 08014053c jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam 08014054a jalārthaṁ ca gatāḥ ke cin niṣprāṇā bahavo ’rjuna 08014054c saṁnivr̥ttāś ca te śūrās tān dr̥ṣṭvaiva vicetasaḥ 08014055a jalaṁ dr̥ṣṭvā pradhāvanti krośamānāḥ parasparam 08014055c jalaṁ pītvā mr̥tān paśya pibato ’nyāṁś ca bhārata 08014056a parityajya priyān anye bāndhavān bāndhavapriya 08014056c vyutkrāntāḥ samadr̥śyanta tatra tatra mahāraṇe 08014057a paśyāparān naraśreṣṭha saṁdaṣṭauṣṭhapuṭān punaḥ 08014057c bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ 08014058a etat tavaivānurūpaṁ karmārjuna mahāhave 08014058c divi vā devarājasya tvayā yat kr̥tam āhave 08014059a evaṁ tāṁ darśayan kr̥ṣṇo yuddhabhūmiṁ kirīṭine 08014059c gacchann evāśr̥ṇoc chabdaṁ duryodhanabale mahat 08014060a śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān 08014060c rathāśvagajanādāṁś ca śastraśabdāṁś ca dāruṇān 08014061a praviśya tad balaṁ kr̥ṣṇas turagair vātavegibhiḥ 08014061c pāṇḍyenābhyarditāṁ senāṁ tvadīyāṁ vīkṣya dhiṣṭhitaḥ 08014062a sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi 08014062c nyahanad dviṣatāṁ vrātān gatāsūn antako yathā 08014063a gajavājimanuṣyāṇāṁ śarīrāṇi śitaiḥ śaraiḥ 08014063c bhittvā praharatāṁ śreṣṭho videhāsūṁś cakāra saḥ 08014064a śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ 08014064c bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān 08015001 dhr̥tarāṣṭra uvāca 08015001a proktas tvayā pūrvam eva pravīro lokaviśrutaḥ 08015001c na tv asya karma saṁgrāme tvayā saṁjaya kīrtitam 08015002a tasya vistarato brūhi pravīrasyādya vikramam 08015002c śikṣāṁ prabhāvaṁ vīryaṁ ca pramāṇaṁ darpam eva ca 08015003 saṁjaya uvāca 08015003a droṇabhīṣmakr̥padrauṇikarṇārjunajanārdanān 08015003c samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi 08015004a tulyatā karṇabhīṣmābhyām ātmano yena dr̥śyate 08015004c vāsudevārjunābhyāṁ ca nyūnatāṁ nātmanīcchati 08015005a sa pāṇḍyo nr̥patiśreṣṭhaḥ sarvaśastrabhr̥tāṁ varaḥ 08015005c karṇasyānīkam avadhīt paribhūta ivāntakaḥ 08015006a tad udīrṇarathāśvaṁ ca pattipravarakuñjaram 08015006c kulālacakravad bhrāntaṁ pāṇḍyenādhiṣṭhitaṁ balam 08015007a vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn 08015007c samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat 08015008a dviradān prahataprothān vipatākadhvajāyudhān 08015008c sapādarakṣān avadhīd vajreṇārīn ivārihā 08015009a saśaktiprāsatūṇīrān aśvārohān hayān api 08015009c pulindakhaśabāhlīkān niṣādāndhrakataṅgaṇān 08015010a dākṣiṇātyāṁś ca bhojāṁś ca krūrān saṁgrāmakarkaśān 08015010c viśastrakavacān bāṇaiḥ kr̥tvā pāṇḍyo ’karod vyasūn 08015011a caturaṅgaṁ balaṁ bāṇair nighnantaṁ pāṇḍyam āhave 08015011c dr̥ṣṭvā drauṇir asaṁbhrāntam asaṁbhrāntataro ’bhyayāt 08015012a ābhāṣya cainaṁ madhuram abhi nr̥tyann abhītavat 08015012c prāha praharatāṁ śreṣṭhaḥ smitapūrvaṁ samāhvayan 08015013a rājan kamalapatrākṣa pradhānāyudhavāhana 08015013c vajrasaṁhananaprakhya pradhānabalapauruṣa 08015014a muṣṭiśliṣṭāyudhābhyāṁ ca vyāyatābhyāṁ mahad dhanuḥ 08015014c dorbhyāṁ visphārayan bhāsi mahājaladavad bhr̥śam 08015015a śaravarṣair mahāvegair amitrān abhivarṣataḥ 08015015c mad anyaṁ nānupaśyāmi prativīraṁ tavāhave 08015016a rathadviradapattyaśvān ekaḥ pramathase bahūn 08015016c mr̥gasaṁghān ivāraṇye vibhīr bhīmabalo hariḥ 08015017a mahatā rathaghoṣeṇa divaṁ bhūmiṁ ca nādayan 08015017c varṣānte sasyahā pītho bhābhir āpūrayann iva 08015018a saṁspr̥śānaḥ śarāṁs tīkṣṇāṁs tūṇād āśīviṣopamān 08015018c mayaivaikena yudhyasva tryambakeṇāndhako yathā 08015019a evam uktas tathety uktvā prahareti ca tāḍitaḥ 08015019c karṇinā droṇatanayaṁ vivyādha malayadhvajaḥ 08015020a marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ 08015020c smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ 08015021a tato navāparāṁs tīkṣṇān nārācān kaṅkavāsasaḥ 08015021c gatyā daśamyā saṁyuktān aśvatthāmā vyavāsr̥jat 08015022a teṣāṁ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ 08015022c catvāro ’bhyāhanan vāhān āśu te vyasavo ’bhavan 08015023a atha droṇasutasyeṣūṁs tāṁś chittvā niśitaiḥ śaraiḥ 08015023c dhanurjyāṁ vitatāṁ pāṇḍyaś cicchedādityavarcasaḥ 08015024a vijyaṁ dhanur athādhijyaṁ kr̥tvā drauṇir amitrahā 08015024c tataḥ śarasahasrāṇi preṣayām āsa pāṇḍyataḥ 08015024e iṣusaṁbādham ākāśam akarod diśa eva ca 08015025a tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ 08015025c jānāno ’py akṣayān pāṇḍyo ’śātayat puruṣarṣabhaḥ 08015026a prahitāṁs tān prayatnena chittvā drauṇer iṣūn ariḥ 08015026c cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ 08015027a athārer lāghavaṁ dr̥ṣṭvā maṇḍalīkr̥takārmukaḥ 08015027c prāsyad droṇasuto bāṇān vr̥ṣṭiṁ pūṣānujo yathā 08015028a aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham 08015028c ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa 08015029a tam antakam iva kruddham antakālāntakopamam 08015029c ye ye dadr̥śire tatra visaṁjñāḥ prāyaśo ’bhavan 08015030a parjanya iva gharmānte vr̥ṣṭyā sādridrumāṁ mahīm 08015030c ācāryaputras tāṁ senāṁ bāṇavr̥ṣṭyābhyavīvr̥ṣat 08015031a drauṇiparjanyamuktāṁ tāṁ bāṇavr̥ṣṭiṁ suduḥsahām 08015031c vāyavyāstreṇa sa kṣipraṁ ruddhvā pāṇḍyānilo ’nadat 08015032a tasya nānadataḥ ketuṁ candanāgurubhūṣitam 08015032c malayapratimaṁ drauṇiś chittvāśvāṁś caturo ’hanat 08015033a sūtam ekeṣuṇā hatvā mahājaladanisvanam 08015033c dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham 08015034a astrair astrāṇi saṁvārya chittvā sarvāyudhāni ca 08015034c prāptam apy ahitaṁ drauṇir na jaghāna raṇepsayā 08015035a hateśvaro dantivaraḥ sukalpitas; tvarābhisr̥ṣṭaḥ pratiśarmago balī 08015035c tam adhyatiṣṭhan malayeśvaro mahān; yathādriśr̥ṅgaṁ harir unnadaṁs tathā 08015036a sa tomaraṁ bhāskararaśmisaṁnibhaṁ; balāstrasargottamayatnamanyubhiḥ 08015036c sasarja śīghraṁ pratipīḍayan gajaṁ; guroḥ sutāyādripatīśvaro nadan 08015037a maṇipratānottamavajrahāṭakair; alaṁkr̥taṁ cāṁśukamālyamauktikaiḥ 08015037c hato ’sy asāv ity asakr̥n mudā nadan; parābhinad drauṇivarāṅgabhūṣaṇam 08015038a tad arkacandragrahapāvakatviṣaṁ; bhr̥śābhighātāt patitaṁ vicūrṇitam 08015038c mahendravajrābhihataṁ mahāvanaṁ; yathādriśr̥ṅgaṁ dharaṇītale tathā 08015039a tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatir yathā tathā 08015039c samādadhe cāntakadaṇḍasaṁnibhān; iṣūn amitrāntakarāṁś caturdaśa 08015040a dvipasya pādāgrakarān sa pañcabhir; nr̥pasya bāhū ca śiro ’tha ca tribhiḥ 08015040c jaghāna ṣaḍbhiḥ ṣaḍ r̥tūttamatviṣaḥ; sa pāṇḍyarājānucarān mahārathān 08015041a sudīrghavr̥ttau varacandanokṣitau; suvarṇamuktāmaṇivajrabhūṣitau 08015041c bhujau dharāyāṁ patitau nr̥pasya tau; viveṣṭatus tārkṣyahatāv ivoragau 08015042a śiraś ca tat pūrṇaśaśiprabhānanaṁ; saroṣatāmrāyatanetram unnasam 08015042c kṣitau vibabhrāja patat sakuṇḍalaṁ; viśākhayor madhyagataḥ śaśī yathā 08015043a samāptavidyaṁ tu guroḥ sutaṁ nr̥paḥ; samāptakarmāṇam upetya te sutaḥ 08015043c suhr̥dvr̥to ’tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvaraḥ 08016001 dhr̥tarāṣṭra uvāca 08016001a pāṇḍye hate kim akarod arjuno yudhi saṁjaya 08016001c ekavīreṇa karṇena drāviteṣu pareṣu ca 08016002a samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ 08016002c sarvabhūteṣv anujñātaḥ śaṁkareṇa mahātmanā 08016003a tasmān mahad bhayaṁ tīvram amitraghnād dhanaṁjayāt 08016003c sa yat tatrākarot pārthas tan mamācakṣva saṁjaya 08016004 saṁjaya uvāca 08016004a hate pāṇḍye ’rjunaṁ kr̥ṣṇas tvarann āha vaco hitam 08016004c paśyātimānyaṁ rājānam apayātāṁś ca pāṇḍavān 08016005a aśvatthāmnaś ca saṁkalpād dhatāḥ karṇena sr̥ñjayāḥ 08016005c tathāśvanaranāgānāṁ kr̥taṁ ca kadanaṁ mahat 08016005e ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine 08016006a etac chrutvā ca dr̥ṣṭvā ca bhrātur ghoraṁ mahad bhayam 08016006c vāhayāśvān hr̥ṣīkeśa kṣipram ity āha pāṇḍavaḥ 08016007a tataḥ prāyād dhr̥ṣīkeśo rathenāpratiyodhinā 08016007c dāruṇaś ca punas tatra prādurāsīt samāgamaḥ 08016008a tataḥ pravavr̥te bhūyaḥ saṁgrāmo rājasattama 08016008c karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ 08016009a dhanūṁṣi bāṇān parighān asitomarapaṭṭiśān 08016009c musalāni bhuśuṇḍīś ca śaktir̥ṣṭiparaśvadhān 08016010a gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān 08016010c pragr̥hya kṣipram āpetuḥ parasparajigīṣayā 08016011a bāṇajyātalaśabdena dyāṁ diśaḥ pradiśo viyat 08016011c pr̥thivīṁ nemighoṣeṇa nādayanto ’bhyayuḥ parān 08016012a tena śabdena mahatā saṁhr̥ṣṭāś cakrur āhavam 08016012c vīrā vīrair mahāghoraṁ kalahāntaṁ titīrṣavaḥ 08016013a jyātalatradhanuḥśabdāḥ kuñjarāṇāṁ ca br̥ṁhitam 08016013c tāḍitānāṁ ca patatāṁ ninādaḥ sumahān abhūt 08016014a bāṇaśabdāṁś ca vividhāñ śūrāṇām abhigarjatām 08016014c śrutvā śabdaṁ bhr̥śaṁ tresur jaghnur mamluś ca bhārata 08016015a teṣāṁ nānadyatāṁ caiva śastravr̥ṣṭiṁ ca muñcatām 08016015c bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ 08016016a pañca pāñcālavīrāṇāṁ rathān daśa ca pañca ca 08016016c sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam 08016017a yodhamukhyā mahāvīryāḥ pāṇḍūnāṁ karṇam āhave 08016017c śīghrāstrā divam āvr̥tya parivavruḥ samantataḥ 08016018a tataḥ karṇo dviṣatsenāṁ śaravarṣair viloḍayan 08016018c vijagāhe ’ṇḍajāpūrṇāṁ padminīm iva yūthapaḥ 08016019a dviṣanmadhyam avaskandya rādheyo dhanur uttamam 08016019c vidhunvānaḥ śitair bāṇaiḥ śirāṁsy unmathya pātayat 08016020a carmavarmāṇi saṁchindya nirvāpam iva dehinām 08016020c viṣehur nāsya saṁparkaṁ dvitīyasya patatriṇaḥ 08016021a varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ 08016021c maurvyā talatrair nyavadhīt kaśayā vājino yathā 08016022a pāṇḍusr̥ñjayapāñcālāñ śaragocaram ānayat 08016022c mamarda karṇas tarasā siṁho mr̥gagaṇān iva 08016023a tataḥ pāñcālaputrāś ca draupadeyāś ca māriṣa 08016023c yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ 08016024a vyāyacchamānāḥ subhr̥śaṁ kurupāṇḍavasr̥ñjayāḥ 08016024c priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam 08016025a susaṁnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ 08016025c gadābhir musalaiś cānye parighaiś ca mahārathāḥ 08016026a samabhyadhāvanta bhr̥śaṁ devā daṇḍair ivodyataiḥ 08016026c nadantaś cāhvayantaś ca pravalgantaś ca māriṣa 08016027a tato nijaghnur anyonyaṁ petuś cāhavatāḍitāḥ 08016027c vamanto rudhiraṁ gātrair vimastiṣkekṣaṇā yudhi 08016028a dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṁnibhaiḥ 08016028c jīvanta iva cāpy ete tasthuḥ śastropabr̥ṁhitāḥ 08016029a parasparaṁ cāpy apare paṭṭiśair asibhis tathā 08016029c śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ 08016030a tatakṣuś cicchiduś cānye bibhiduś cikṣipus tathā 08016030c saṁcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha 08016031a petur anyonyanihatā vyasavo rudhirokṣitāḥ 08016031c kṣarantaḥ svarasaṁ raktaṁ prakr̥tāś candanā iva 08016032a rathai rathā vinihatā hastinaś cāpi hastibhiḥ 08016032c narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ 08016033a dhvajāḥ śirāṁsi cchatrāṇi dvipahastā nr̥ṇāṁ bhujāḥ 08016033c kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ 08016034a narāṁś ca nāgāṁś ca rathān hayān mamr̥dur āhave 08016034c aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ 08016035a sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ 08016035c pattibhiś ca samāplutya dviradāḥ syandanās tathā 08016036a prahatā hanyamānāś ca patitāś caiva sarvaśaḥ 08016036c aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ 08016036e sādibhiḥ pattisaṁghāś ca nihatā yudhi śerate 08016037a mr̥ditānīva padmāni pramlānā iva ca srajaḥ 08016037c hatānāṁ vadanāny āsan gātrāṇi ca mahāmate 08016038a rūpāṇy atyarthakāmyāni dviradāśvanr̥ṇāṁ nr̥pa 08016038c samunnānīva vastrāṇi prāpur durdarśatāṁ param 08017001 saṁjaya uvāca 08017001a hastibhis tu mahāmātrās tava putreṇa coditāḥ 08017001c dhr̥ṣṭadyumnaṁ jighāṁsantaḥ kruddhāḥ pārṣatam abhyayuḥ 08017002a prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ 08017002c aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ 08017003a mekalāḥ kośalā madrā daśārṇā niṣadhās tathā 08017003c gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata 08017004a śaratomaranārācair vr̥ṣṭimanta ivāmbudāḥ 08017004c siṣicus te tataḥ sarve pāñcālācalam āhave 08017005a tān saṁmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhr̥śam 08017005c pothitān pārṣato bāṇair nārācaiś cābhyavīvr̥ṣat 08017006a ekaikaṁ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata 08017006c dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ 08017006e pracchādyamāno dviradair meghair iva divākaraḥ 08017007a paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ 08017007c tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ 08017008a nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ 08017008c sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān 08017009a te mlecchaiḥ preṣitā nāgā narān aśvān rathān api 08017009c hastair ākṣipya mamr̥duḥ padbhiś cāpy atimanyavaḥ 08017010a bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ 08017010c viṣāṇalagnaiś cāpy anye paripetur vibhīṣaṇāḥ 08017011a pramukhe vartamānaṁ tu dvipaṁ vaṅgasya sātyakiḥ 08017011c nārācenogravegena bhittvā marmaṇy apātayat 08017012a tasyāvarjitanāgasya dviradād utpatiṣyataḥ 08017012c nārācenābhinad vakṣaḥ so ’patad bhuvi sātyakeḥ 08017013a puṇḍrasyāpatato nāgaṁ calantam iva parvatam 08017013c sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ 08017014a vipatākaṁ viyantāraṁ vivarmadhvajajīvitam 08017014c taṁ kr̥tvā dviradaṁ bhūyaḥ sahadevo ’ṅgam abhyagāt 08017015a sahadevaṁ tu nakulo vārayitvāṅgam ārdayat 08017015c nārācair yamadaṇḍābhais tribhir nāgaṁ śatena ca 08017016a divākarakaraprakhyān aṅgaś cikṣepa tomarān 08017016c nakulāya śatāny aṣṭau tridhaikaikaṁ tu so ’cchinat 08017017a tathārdhacandreṇa śiras tasya ciccheda pāṇḍavaḥ 08017017c sa papāta hato mlecchas tenaiva saha dantinā 08017018a ācāryaputre nihate hastiśikṣāviśārade 08017018c aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ 08017019a calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ 08017019c mimardiṣantas tvaritāḥ pradīptair iva parvataiḥ 08017020a mekalotkalakāliṅgā niṣādās tāmraliptakāḥ 08017020c śaratomaravarṣāṇi vimuñcanto jighāṁsavaḥ 08017021a taiś chādyamānaṁ nakulaṁ divākaram ivāmbudaiḥ 08017021c pari petuḥ susaṁrabdhāḥ pāṇḍupāñcālasomakāḥ 08017022a tatas tad abhavad yuddhaṁ rathināṁ hastibhiḥ saha 08017022c sr̥jatāṁ śaravarṣāṇi tomarāṁś ca sahasraśaḥ 08017023a nāgānāṁ prasphuṭuḥ kumbhā marmāṇi vividhāni ca 08017023c dantāś caivātividdhānāṁ nārācair bhūṣaṇāni ca 08017024a teṣām aṣṭau mahānāgāṁś catuḥṣaṣṭyā sutejanaiḥ 08017024c sahadevo jaghānāśu te petuḥ saha sādibhiḥ 08017025a añjogatibhir āyamya prayatnād dhanur uttamam 08017025c nārācair ahanan nāgān nakulaḥ kurunandana 08017026a tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ 08017026c śikhaṇḍī ca mahānāgān siṣicuḥ śaravr̥ṣṭibhiḥ 08017027a te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ 08017027c bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ 08017028a evaṁ hatvā tava gajāṁs te pāṇḍunarakuñjarāḥ 08017028c drutaṁ senām avaikṣanta bhinnakūlām ivāpagām 08017029a te tāṁ senām avālokya pāṇḍuputrasya sainikāḥ 08017029c vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ 08017030a sahadevaṁ tataḥ kruddhaṁ dahantaṁ tava vāhinīm 08017030c duḥśāsano mahārāja bhrātā bhrātaram abhyayāt 08017031a tau sametau mahāyuddhe dr̥ṣṭvā tatra narādhipāḥ 08017031c siṁhanādaravāṁś cakrur vāsāṁsy ādudhuvuś ca ha 08017032a tato bhārata kruddhena tava putreṇa dhanvinā 08017032c pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī 08017033a sahadevas tato rājan nārācena tavātmajam 08017033c viddhvā vivyādha saptatyā sārathiṁ ca tribhis tribhiḥ 08017034a duḥśāsanas tadā rājaṁś chittvā cāpaṁ mahāhave 08017034c sahadevaṁ trisaptatyā bāhvor urasi cārdayat 08017035a sahadevas tataḥ kruddhaḥ khaḍgaṁ gr̥hya mahāhave 08017035c vyāvidhyata yudhāṁ śreṣṭhaḥ śrīmāṁs tava sutaṁ prati 08017036a samārgaṇagaṇaṁ cāpaṁ chittvā tasya mahān asiḥ 08017036c nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt 08017037a athānyad dhanur ādāya sahadevaḥ pratāpavān 08017037c duḥśāsanāya cikṣepa bāṇam antakaraṁ tataḥ 08017038a tam āpatantaṁ viśikhaṁ yamadaṇḍopamatviṣam 08017038c khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ 08017039a tam āpatantaṁ sahasā nistriṁśaṁ niśitaiḥ śaraiḥ 08017039c pātayām āsa samare sahadevo hasann iva 08017040a tato bāṇāṁś catuḥṣaṣṭiṁ tava putro mahāraṇe 08017040c sahadevarathe tūrṇaṁ pātayām āsa bhārata 08017041a tāñ śarān samare rājan vegenāpatato bahūn 08017041c ekaikaṁ pañcabhir bāṇaiḥ sahadevo nyakr̥ntata 08017042a sa nivārya mahābāṇāṁs tava putreṇa preṣitān 08017042c athāsmai subahūn bāṇān mādrīputraḥ samācinot 08017043a tataḥ kruddho mahārāja sahadevaḥ pratāpavān 08017043c samādhatta śaraṁ ghoraṁ mr̥tyukālāntakopamam 08017043e vikr̥ṣya balavac cāpaṁ tava putrāya so ’sr̥jat 08017044a sa taṁ nirbhidya vegena bhittvā ca kavacaṁ mahat 08017044c prāviśad dharaṇīṁ rājan valmīkam iva pannagaḥ 08017044e tataḥ sa mumuhe rājaṁs tava putro mahārathaḥ 08017045a mūḍhaṁ cainaṁ samālakṣya sārathis tvarito ratham 08017045c apovāha bhr̥śaṁ trasto vadhyamānaṁ śitaiḥ śaraiḥ 08017046a parājitya raṇe taṁ tu pāṇḍavaḥ pāṇḍupūrvaja 08017046c duryodhanabalaṁ hr̥ṣṭaḥ prāmathad vai samantataḥ 08017047a pipīlikāpuṭaṁ rājan yathāmr̥dnān naro ruṣā 08017047c tathā sā kauravī senā mr̥ditā tena bhārata 08017048a nakulaṁ rabhasaṁ yuddhe dārayantaṁ varūthinīm 08017048c karṇo vaikartano rājan vārayām āsa vai tadā 08017049a nakulaś ca tadā karṇaṁ prahasann idam abravīt 08017049c cirasya bata dr̥ṣṭo ’haṁ daivataiḥ saumyacakṣuṣā 08017050a yasya me tvaṁ raṇe pāpa cakṣurviṣayam āgataḥ 08017050c tvaṁ hi mūlam anarthānāṁ vairasya kalahasya ca 08017051a tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam 08017051c tvām adya samare hatvā kr̥takr̥tyo ’smi vijvaraḥ 08017052a evam uktaḥ pratyuvāca nakulaṁ sūtanandanaḥ 08017052c sadr̥śaṁ rājaputrasya dhanvinaś ca viśeṣataḥ 08017053a praharasva raṇe bāla paśyāmas tava pauruṣam 08017053c karma kr̥tvā raṇe śūra tataḥ katthitum arhasi 08017054a anuktvā samare tāta śūrā yudhyanti śaktitaḥ 08017054c sa yudhyasva mayā śaktyā vineṣye darpam adya te 08017055a ity uktvā prāharat tūrṇaṁ pāṇḍuputrāya sūtajaḥ 08017055c vivyādha cainaṁ samare trisaptatyā śilīmukhaiḥ 08017056a nakulas tu tato viddhaḥ sūtaputreṇa bhārata 08017056c aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata 08017057a tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ 08017057c triṁśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat 08017058a te tasya kavacaṁ bhittvā papuḥ śoṇitam āhave 08017058c āśīviṣā yathā nāgā bhittvā gāṁ salilaṁ papuḥ 08017059a athānyad dhanur ādāya hemapr̥ṣṭhaṁ durāsadam 08017059c karṇaṁ vivyādha viṁśatyā sārathiṁ ca tribhiḥ śaraiḥ 08017060a tataḥ kruddho mahārāja nakulaḥ paravīrahā 08017060c kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat 08017061a athainaṁ chinnadhanvānaṁ sāyakānāṁ śatais tribhiḥ 08017061c ājaghne prahasan vīraḥ sarvalokamahāratham 08017062a karṇam abhyarditaṁ dr̥ṣṭvā pāṇḍuputreṇa māriṣa 08017062c vismayaṁ paramaṁ jagmū rathinaḥ saha daivataiḥ 08017063a athānyad dhanur ādāya karṇo vaikartanas tadā 08017063c nakulaṁ pañcabhir bāṇair jatrudeśe samārdayat 08017064a uraḥsthair atha tair bāṇair mādrīputro vyarocata 08017064c svaraśmibhir ivādityo bhuvane visr̥jan prabhām 08017065a nakulas tu tataḥ karṇaṁ viddhvā saptabhir āyasaiḥ 08017065c athāsya dhanuṣaḥ koṭiṁ punaś ciccheda māriṣa 08017066a so ’nyat kārmukam ādāya samare vegavattaram 08017066c nakulasya tato bāṇaiḥ sarvato ’vārayad diśaḥ 08017067a saṁchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ 08017067c ciccheda sa śarāṁs tūrṇaṁ śarair eva mahārathaḥ 08017068a tato bāṇamayaṁ jālaṁ vitataṁ vyomny adr̥śyata 08017068c khadyotānāṁ gaṇair eva saṁpatadbhir yathā nabhaḥ 08017069a tair vimuktaiḥ śaraśataiś chāditaṁ gaganaṁ tadā 08017069c śalabhānāṁ yathā vrātais tadvad āsīt samākulam 08017070a te śarā hemavikr̥tāḥ saṁpatanto muhur muhuḥ 08017070c śreṇīkr̥tā abhāsanta haṁsāḥ śreṇīgatā iva 08017071a bāṇajālāvr̥te vyomni chādite ca divākare 08017071c samasarpat tato bhūtaṁ kiṁ cid eva viśāṁ pate 08017072a niruddhe tatra mārge tu śarasaṁghaiḥ samantataḥ 08017072c vyarocatāṁ mahābhāgau bālasūryāv ivoditau 08017073a karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ 08017073c avālīyanta rājendra vedanārtāḥ śarārditāḥ 08017074a nakulasya tathā bāṇair vadhyamānā camūs tava 08017074c vyaśīryata diśo rājan vātanunnā ivāmbudāḥ 08017075a te sene vadhyamāne tu tābhyāṁ divyair mahāśaraiḥ 08017075c śarapātam apakramya tataḥ prekṣakavat sthite 08017076a protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ 08017076c vivyādhāte mahātmānāv anyonyaṁ śaravr̥ṣṭibhiḥ 08017077a nidarśayantau tv astrāṇi divyāni raṇamūrdhani 08017077c chādayantau ca sahasā parasparavadhaiṣiṇau 08017078a nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ 08017078c te tu karṇam avacchādya vyatiṣṭhanta yathā pare 08017079a śaraveśmapraviṣṭau tau dadr̥śāte na kaiś cana 08017079c candrasūryau yathā rājaṁś chādyamānau jalāgame 08017080a tataḥ kruddho raṇe karṇaḥ kr̥tvā ghorataraṁ vapuḥ 08017080c pāṇḍavaṁ chādayām āsa samantāc charavr̥ṣṭibhiḥ 08017081a sa cchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ 08017081c na cakāra vyathāṁ rājan bhāskaro jaladair yathā 08017082a tataḥ prahasyādhirathiḥ śarajālāni māriṣa 08017082c preṣayām āsa samare śataśo ’tha sahasraśaḥ 08017083a ekacchāyam abhūt sarvaṁ tasya bāṇair mahātmanaḥ 08017083c abhracchāyeva saṁjajñe saṁpatadbhiḥ śarottamaiḥ 08017084a tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ 08017084c sārathiṁ pātayām āsa rathanīḍād dhasann iva 08017085a tathāśvāṁś caturaś cāsya caturbhir niśitaiḥ śaraiḥ 08017085c yamasya sadanaṁ tūrṇaṁ preṣayām āsa bhārata 08017086a athāsya taṁ rathaṁ tūrṇaṁ tilaśo vyadhamac charaiḥ 08017086c patākāṁ cakrarakṣau ca dhvajaṁ khaḍgaṁ ca māriṣa 08017086e śatacandraṁ tataś carma sarvopakaraṇāni ca 08017087a hatāśvo virathaś caiva vivarmā ca viśāṁ pate 08017087c avatīrya rathāt tūrṇaṁ parighaṁ gr̥hya viṣṭhitaḥ 08017088a tam udyataṁ mahāghoraṁ parighaṁ tasya sūtajaḥ 08017088c vyahanat sāyakai rājañ śataśo ’tha sahasraśaḥ 08017089a vyāyudhaṁ cainam ālakṣya śaraiḥ saṁnataparvabhiḥ 08017089c ārdayad bahuśaḥ karṇo na cainaṁ samapīḍayat 08017090a sa vadhyamānaḥ samare kr̥tāstreṇa balīyasā 08017090c prādravat sahasā rājan nakulo vyākulendriyaḥ 08017091a tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ 08017091c sajyam asya dhanuḥ kaṇṭhe so ’vāsr̥jata bhārata 08017092a tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ 08017092c pariveṣam anuprāpto yathā syād vyomni candramāḥ 08017092e yathaiva ca sito meghaḥ śakracāpena śobhitaḥ 08017093a tam abravīt tadā karṇo vyarthaṁ vyāhr̥tavān asi 08017093c vadedānīṁ punar hr̥ṣṭo vadhyaṁ māṁ tvaṁ punaḥ punaḥ 08017094a mā yotsīr gurubhiḥ sārdhaṁ balavadbhiś ca pāṇḍava 08017094c sadr̥śais tāta yudhyasva vrīḍāṁ mā kuru pāṇḍava 08017094e gr̥haṁ vā gaccha mādreya yatra vā kr̥ṣṇaphalgunau 08017095a evam uktvā mahārāja vyasarjayata taṁ tataḥ 08017095c vadhaprāptaṁ tu taṁ rājan nāvadhīt sūtanandanaḥ 08017095e smr̥tvā kuntyā vaco rājaṁs tata enaṁ vyasarjayat 08017096a visr̥ṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā 08017096c vrīḍann iva jagāmātha yudhiṣṭhirarathaṁ prati 08017097a āruroha rathaṁ cāpi sūtaputrapratāpitaḥ 08017097c niḥśvasan duḥkhasaṁtaptaḥ kumbhe kṣipta ivoragaḥ 08017098a taṁ visr̥jya raṇe karṇaḥ pāñcālāṁs tvarito yayau 08017098c rathenātipatākena candravarṇahayena ca 08017099a tatrākrando mahān āsīt pāṇḍavānāṁ viśāṁ pate 08017099c dr̥ṣṭvā senāpatiṁ yāntaṁ pāñcālānāṁ rathavrajān 08017100a tatrākaron mahārāja kadanaṁ sūtanandanaḥ 08017100c madhyaṁ gate dinakare cakravat pracaran prabhuḥ 08017101a bhagnacakrai rathaiḥ ke cic chinnadhvajapatākibhiḥ 08017101c sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa 08017101e hriyamāṇān apaśyāma pāñcālānāṁ rathavrajān 08017102a tatra tatra ca saṁbhrāntā vicerur mattakuñjarāḥ 08017102c davāgninā parītāṅgā yathaiva syur mahāvane 08017103a bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ 08017103c bhinnagātravarāś caiva cchinnavālāś ca māriṣa 08017103e chinnābhrāṇīva saṁpetur vadhyamānā mahātmanā 08017104a apare trāsitā nāgā nārācaśatatomaraiḥ 08017104c tam evābhimukhā yānti śalabhā iva pāvakam 08017105a apare niṣṭanantaḥ sma vyadr̥śyanta mahādvipāḥ 08017105c kṣarantaḥ śoṇitaṁ gātrair nagā iva jalaplavam 08017106a uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ 08017106c rājataiś ca tathā kāṁsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ 08017107a hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ 08017107c cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api 08017108a nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ 08017108c apaśyāma raṇe tatra bhrāmyamāṇān hayottamān 08017109a prāsaiḥ khaḍgaiś ca saṁsyūtān r̥ṣṭibhiś ca narādhipa 08017109c hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ 08017110a rathān hemapariṣkārān suyuktāñ javanair hayaiḥ 08017110c bhramamāṇān apaśyāma hateṣu rathiṣu drutam 08017111a bhagnākṣakūbarān kāṁś cic chinnacakrāṁś ca māriṣa 08017111c vipatākādhvajāṁś cānyāñ chinneṣāyugabandhurān 08017112a vihīnān rathinas tatra dhāvamānān samantataḥ 08017112c sūryaputraśarais trastān apaśyāma viśāṁ pate 08017113a viśastrāṁś ca tathaivānyān saśastrāṁś ca bahūn hatān 08017113c tāvakāñ jālasaṁchannān uroghaṇṭāvibhūṣitān 08017114a nānāvarṇavicitrābhiḥ patākābhir alaṁkr̥tān 08017114c padātīn anvapaśyāma dhāvamānān samantataḥ 08017115a śirāṁsi bāhūn ūrūṁś ca chinnān anyāṁs tathā yudhi 08017115c karṇacāpacyutair bāṇair apaśyāma vinākr̥tān 08017116a mahān vyatikaro raudro yodhānām anvadr̥śyata 08017116c karṇasāyakanunnānāṁ hatānāṁ niśitaiḥ śaraiḥ 08017117a te vadhyamānāḥ samare sūtaputreṇa sr̥ñjayāḥ 08017117c tam evābhimukhā yānti pataṁgā iva pāvakam 08017118a taṁ dahantam anīkāni tatra tatra mahāratham 08017118c kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam 08017119a hataśeṣās tu ye vīrāḥ pāñcālānāṁ mahārathāḥ 08017119c tān prabhagnān drutān karṇaḥ pr̥ṣṭhato vikirañ śaraiḥ 08017119e abhyadhāvata tejasvī viśīrṇakavacadhvajān 08017120a tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ 08017120c madhyaṁdinam anuprāpto bhūtānīva tamonudaḥ 08018001 saṁjaya uvāca 08018001a yuyutsuṁ tava putraṁ tu prādravantaṁ mahad balam 08018001c ulūko ’bhyapatat tūrṇaṁ tiṣṭha tiṣṭheti cābravīt 08018002a yuyutsus tu tato rājañ śitadhāreṇa patriṇā 08018002c ulūkaṁ tāḍayām āsa vajreṇendra ivācalam 08018003a ulūkas tu tataḥ kruddhas tava putrasya saṁyuge 08018003c kṣurapreṇa dhanuś chittvā tāḍayām āsa karṇinā 08018004a tad apāsya dhanuś chinnaṁ yuyutsur vegavattaram 08018004c anyad ādatta sumahac cāpaṁ saṁraktalocanaḥ 08018005a śākuniṁ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha 08018005c sārathiṁ tribhir ānarchat taṁ ca bhūyo vyavidhyata 08018006a ulūkas taṁ tu viṁśatyā viddhvā hemavibhūṣitaiḥ 08018006c athāsya samare kruddho dhvajaṁ ciccheda kāñcanam 08018007a sa cchinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ 08018007c papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ 08018008a dhvajam unmathitaṁ dr̥ṣṭvā yuyutsuḥ krodhamūrchitaḥ 08018008c ulūkaṁ pañcabhir bāṇair ājaghāna stanāntare 08018009a ulūkas tasya bhallena tailadhautena māriṣa 08018009c śiraś ciccheda sahasā yantur bharatasattama 08018010a jaghāna caturo ’śvāṁś ca taṁ ca vivyādha pañcabhiḥ 08018010c so ’tividdho balavatā pratyapāyād rathāntaram 08018011a taṁ nirjitya raṇe rājann ulūkas tvarito yayau 08018011c pāñcālān sr̥ñjayāṁś caiva vinighnan niśitaiḥ śaraiḥ 08018012a śatānīkaṁ mahārāja śrutakarmā sutas tava 08018012c vyaśvasūtarathaṁ cakre nimeṣārdhād asaṁbhramam 08018013a hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ 08018013c gadāṁ cikṣepa saṁkruddhas tava putrasya māriṣa 08018014a sā kr̥tvā syandanaṁ bhasma hayāṁś caiva sasārathīn 08018014c papāta dharaṇīṁ tūrṇaṁ dārayantīva bhārata 08018015a tāv ubhau virathau vīrau kurūṇāṁ kīrtivardhanau 08018015c apākrametāṁ yuddhārtau prekṣamāṇau parasparam 08018016a putras tu tava saṁbhrānto vivitso ratham āviśat 08018016c śatānīko ’pi tvaritaḥ prativindhyarathaṁ gataḥ 08018017a sutasomas tu śakuniṁ vivyādha niśitaiḥ śaraiḥ 08018017c nākampayata saṁrabdho vāryogha iva parvatam 08018018a sutasomas tu taṁ dr̥ṣṭvā pitur atyantavairiṇam 08018018c śarair anekasāhasraiś chādayām āsa bhārata 08018019a tāñ śarāñ śakunis tūrṇaṁ cicchedānyaiḥ patatribhiḥ 08018019c laghvastraś citrayodhī ca jitakāśī ca saṁyuge 08018020a nivārya samare cāpi śarāṁs tān niśitaiḥ śaraiḥ 08018020c ājaghāna susaṁkruddhaḥ sutasomaṁ tribhiḥ śaraiḥ 08018021a tasyāśvān ketanaṁ sūtaṁ tilaśo vyadhamac charaiḥ 08018021c syālas tava mahāvīryas tatas te cukruśur janāḥ 08018022a hatāśvo virathaś caiva chinnadhanvā ca māriṣa 08018022c dhanvī dhanurvaraṁ gr̥hya rathād bhūmāv atiṣṭhata 08018022e vyasr̥jat sāyakāṁś caiva svarṇapuṅkhāñ śilāśitān 08018023a chādayām āsur atha te tava syālasya taṁ ratham 08018023c pataṁgānām iva vrātāḥ śaravrātā mahāratham 08018024a rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ 08018024c pramr̥dnaṁś ca śarāṁs tāṁs tāñ śaravrātair mahāyaśāḥ 08018025a tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ 08018025c sutasomasya tat karma dr̥ṣṭvāśraddheyam adbhutam 08018025e rathasthaṁ nr̥patiṁ taṁ tu padātiḥ sann ayodhayat 08018026a tasya tīkṣṇair mahāvegair bhallaiḥ saṁnataparvabhiḥ 08018026c vyahanat kārmukaṁ rājā tūṇīraṁ caiva sarvaśaḥ 08018027a sa cchinnadhanvā samare khaḍgam udyamya nānadan 08018027c vaiḍūryotpalavarṇābhaṁ hastidantamayatsarum 08018028a bhrāmyamāṇaṁ tatas taṁ tu vimalāmbaravarcasam 08018028c kālopamaṁ tato mene sutasomasya dhīmataḥ 08018029a so ’carat sahasā khaḍgī maṇḍalāni sahasraśaḥ 08018029c caturviṁśan mahārāja śikṣābalasamanvitaḥ 08018030a saubalas tu tatas tasya śarāṁś cikṣepa vīryavān 08018030c tān āpatata evāśu ciccheda paramāsinā 08018031a tataḥ kruddho mahārāja saubalaḥ paravīrahā 08018031c prāhiṇot sutasomasya śarān āśīviṣopamān 08018032a ciccheda tāṁś ca khaḍgena śikṣayā ca balena ca 08018032c darśayam̐l lāghavaṁ yuddhe tārkṣyavīryasamadyutiḥ 08018033a tasya saṁcarato rājan maṇḍalāvartane tadā 08018033c kṣurapreṇa sutīkṣṇena khaḍgaṁ ciccheda suprabham 08018034a sa cchinnaḥ sahasā bhūmau nipapāta mahān asiḥ 08018034c avaśasya sthitaṁ haste taṁ khaḍgaṁ satsaruṁ tadā 08018035a chinnam ājñāya nistriṁśam avaplutya padāni ṣaṭ 08018035c prāvidhyata tataḥ śeṣaṁ sutasomo mahārathaḥ 08018036a sa cchittvā saguṇaṁ cāpaṁ raṇe tasya mahātmanaḥ 08018036c papāta dharaṇīṁ tūrṇaṁ svarṇavajravibhūṣitaḥ 08018036e sutasomas tato ’gacchac chrutakīrter mahāratham 08018037a saubalo ’pi dhanur gr̥hya ghoram anyat suduḥsaham 08018037c abhyayāt pāṇḍavānīkaṁ nighnañ śatrugaṇān bahūn 08018038a tatra nādo mahān āsīt pāṇḍavānāṁ viśāṁ pate 08018038c saubalaṁ samare dr̥ṣṭvā vicarantam abhītavat 08018039a tāny anīkāni dr̥ptāni śastravanti mahānti ca 08018039c drāvyamāṇāny adr̥śyanta saubalena mahātmanā 08018040a yathā daityacamūṁ rājan devarājo mamarda ha 08018040c tathaiva pāṇḍavīṁ senāṁ saubaleyo vyanāśayat 08018041a dhr̥ṣṭadyumnaṁ kr̥po rājan vārayām āsa saṁyuge 08018041c yathā dr̥ptaṁ vane nāgaṁ śarabho vārayed yudhi 08018042a niruddhaḥ pārṣatas tena gautamena balīyasā 08018042c padāt padaṁ vicalituṁ nāśaknot tatra bhārata 08018043a gautamasya vapur dr̥ṣṭvā dhr̥ṣṭadyumnarathaṁ prati 08018043c vitresuḥ sarvabhūtāni kṣayaṁ prāptaṁ ca menire 08018044a tatrāvocan vimanaso rathinaḥ sādinas tathā 08018044c droṇasya nidhane nūnaṁ saṁkruddho dvipadāṁ varaḥ 08018045a śāradvato mahātejā divyāstravid udāradhīḥ 08018045c api svasti bhaved adya dhr̥ṣṭadyumnasya gautamāt 08018046a apīyaṁ vāhinī kr̥tsnā mucyeta mahato bhayāt 08018046c apy ayaṁ brāhmaṇaḥ sarvān na no hanyāt samāgatān 08018047a yādr̥śaṁ dr̥śyate rūpam antakapratimaṁ bhr̥śam 08018047c gamiṣyaty adya padavīṁ bhāradvājasya saṁyuge 08018048a ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi 08018048c astravān vīryasaṁpannaḥ krodhena ca samanvitaḥ 08018049a pārṣataś ca bhr̥śaṁ yuddhe vimukho ’dyāpi lakṣyate 08018049c ity evaṁ vividhā vācas tāvakānāṁ paraiḥ saha 08018050a viniḥśvasya tataḥ kruddhaḥ kr̥paḥ śāradvato nr̥pa 08018050c pārṣataṁ chādayām āsa niśceṣṭaṁ sarvamarmasu 08018051a sa vadhyamānaḥ samare gautamena mahātmanā 08018051c kartavyaṁ na prajānāti mohitaḥ paramāhave 08018052a tam abravīt tato yantā kaccit kṣemaṁ nu pārṣata 08018052c īdr̥śaṁ vyasanaṁ yuddhe na te dr̥ṣṭaṁ kadā cana 08018053a daivayogāt tu te bāṇā nātaran marmabhedinaḥ 08018053c preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ 08018054a vyāvartaye tatra rathaṁ nadīvegam ivārṇavāt 08018054c avadhyaṁ brāhmaṇaṁ manye yena te vikramo hataḥ 08018055a dhr̥ṣṭadyumnas tato rājañ śanakair abravīd vacaḥ 08018055c muhyate me manas tāta gātre svedaś ca jāyate 08018056a vepathuṁ ca śarīre me romaharṣaṁ ca paśya vai 08018056c varjayan brāhmaṇaṁ yuddhe śanair yāhi yato ’cyutaḥ 08018057a arjunaṁ bhīmasenaṁ vā samare prāpya sārathe 08018057c kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ 08018058a tataḥ prāyān mahārāja sārathis tvarayan hayān 08018058c yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ 08018059a pradrutaṁ tu rathaṁ dr̥ṣṭvā dhr̥ṣṭadyumnasya māriṣa 08018059c kirañ śaraśatāny eva gautamo ’nuyayau tadā 08018060a śaṅkhaṁ ca pūrayām āsa muhur muhur ariṁdamaḥ 08018060c pārṣataṁ prādravad yantaṁ mahendra iva śambaram 08018061a śikhaṇḍinaṁ tu samare bhīṣmamr̥tyuṁ durāsadam 08018061c hārdikyo vārayām āsa smayann iva muhur muhuḥ 08018062a śikhaṇḍī ca samāsādya hr̥dikānāṁ mahāratham 08018062c pañcabhir niśitair bhallair jatrudeśe samārdayat 08018063a kr̥tavarmā tu saṁkruddho bhittvā ṣaṣṭibhir āśugaiḥ 08018063c dhanur ekena ciccheda hasan rājan mahārathaḥ 08018064a athānyad dhanur ādāya drupadasyātmajo balī 08018064c tiṣṭha tiṣṭheti saṁkruddho hārdikyaṁ pratyabhāṣata 08018065a tato ’sya navatiṁ bāṇān rukmapuṅkhān sutejanān 08018065c preṣayām āsa rājendra te ’syābhraśyanta varmaṇaḥ 08018066a vitathāṁs tān samālakṣya patitāṁś ca mahītale 08018066c kṣurapreṇa sutīkṣṇena kārmukaṁ cicchide balī 08018067a athainaṁ chinnadhanvānaṁ bhagnaśr̥ṅgam ivarṣabham 08018067c aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat 08018068a kr̥tavarmā tu saṁkruddho mārgaṇaiḥ kr̥tavikṣataḥ 08018068c dhanur anyat samādāya samārgaṇagaṇaṁ prabho 08018068e śikhaṇḍinaṁ bāṇavaraiḥ skandhadeśe ’bhyatāḍayat 08018069a skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha 08018069c śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ 08018070a tāv anyonyaṁ bhr̥śaṁ viddhvā rudhireṇa samukṣitau 08018070c anyonyaśr̥ṅgābhihatau rejatur vr̥ṣabhāv iva 08018071a anyonyasya vadhe yatnaṁ kurvāṇau tau mahārathau 08018071c rathābhyāṁ ceratus tatra maṇḍalāni sahasraśaḥ 08018072a kr̥tavarmā mahārāja pārṣataṁ niśitaiḥ śaraiḥ 08018072c raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ 08018073a tato ’sya samare bāṇaṁ bhojaḥ praharatāṁ varaḥ 08018073c jīvitāntakaraṁ ghoraṁ vyasr̥jat tvarayānvitaḥ 08018074a sa tenābhihato rājan mūrchām āśu samāviśat 08018074c dhvajayaṣṭiṁ ca sahasā śiśriye kaśmalāvr̥taḥ 08018075a apovāha raṇāt taṁ tu sārathī rathināṁ varam 08018075c hārdikyaśarasaṁtaptaṁ niḥśvasantaṁ punaḥ punaḥ 08018076a parājite tataḥ śūre drupadasya sute prabho 08018076c prādravat pāṇḍavī senā vadhyamānā samantataḥ 08019001 saṁjaya uvāca 08019001a śvetāśvo ’pi mahārāja vyadhamat tāvakaṁ balam 08019001c yathā vāyuḥ samāsādya tūlarāśiṁ samantataḥ 08019002a pratyudyayus trigartās taṁ śibayaḥ kauravaiḥ saha 08019002c śālvāḥ saṁśaptakāś caiva nārāyaṇabalaṁ ca yat 08019003a satyasenaḥ satyakīrtir mitradevaḥ śrutaṁjayaḥ 08019003c sauśrutiś citrasenaś ca mitravarmā ca bhārata 08019004a trigartarājaḥ samare bhrātr̥bhiḥ parivāritaḥ 08019004c putraiś caiva maheṣvāsair nānāśastradharair yudhi 08019005a te sr̥jantaḥ śaravrātān kiranto ’rjunam āhave 08019005c abhyadravanta samare vāryoghā iva sāgaram 08019006a te tv arjunaṁ samāsādya yodhāḥ śatasahasraśaḥ 08019006c agacchan vilayaṁ sarve tārkṣyaṁ dr̥ṣṭveva pannagāḥ 08019007a te vadhyamānāḥ samare nājahuḥ pāṇḍavaṁ tadā 08019007c dahyamānā yathā rājañ śalabhā iva pāvakam 08019008a satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam 08019008c mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ 08019009a mitravarmā trisaptatyā sauśrutiś cāpi pañcabhiḥ 08019009c śatruṁjayaś ca viṁśatyā suśarmā navabhiḥ śaraiḥ 08019010a śatruṁjayaṁ ca rājānaṁ hatvā tatra śilāśitaiḥ 08019010c sauśruteḥ saśirastrāṇaṁ śiraḥ kāyād apāharat 08019010e tvaritaś candradevaṁ ca śarair ninye yamakṣayam 08019011a athetarān mahārāja yatamānān mahārathān 08019011c pañcabhiḥ pañcabhir bāṇair ekaikaṁ pratyavārayat 08019012a satyasenas tu saṁkruddhas tomaraṁ vyasr̥jan mahat 08019012c samuddiśya raṇe kr̥ṣṇaṁ siṁhanādaṁ nanāda ca 08019013a sa nirbhidya bhujaṁ savyaṁ mādhavasya mahātmanaḥ 08019013c ayasmayo mahācaṇḍo jagāma dharaṇīṁ tadā 08019014a mādhavasya tu viddhasya tomareṇa mahāraṇe 08019014c pratodaḥ prāpatad dhastād raśmayaś ca viśāṁ pate 08019015a sa pratodaṁ punar gr̥hya raśmīṁś caiva mahāyaśāḥ 08019015c vāhayām āsa tān aśvān satyasenarathaṁ prati 08019016a viṣvaksenaṁ tu nirbhinnaṁ prekṣya pārtho dhanaṁjayaḥ 08019016c satyasenaṁ śarais tīkṣṇair dārayitvā mahābalaḥ 08019017a tataḥ suniśitair bāṇai rājñas tasya mahac chiraḥ 08019017c kuṇḍalopacitaṁ kāyāc cakarta pr̥tanāntare 08019018a taṁ nihatya śitair bāṇair mitravarmāṇam ākṣipat 08019018c vatsadantena tīkṣṇena sārathiṁ cāsya māriṣa 08019019a tataḥ śaraśatair bhūyaḥ saṁśaptakagaṇān vaśī 08019019c pātayām āsa saṁkruddhaḥ śataśo ’tha sahasraśaḥ 08019020a tato rajatapuṅkhena rājñaḥ śīrṣaṁ mahātmanaḥ 08019020c mitradevasya ciccheda kṣurapreṇa mahāyaśāḥ 08019020e suśarmāṇaṁ ca saṁkruddho jatrudeśe samārdayat 08019021a tataḥ saṁśaptakāḥ sarve parivārya dhanaṁjayam 08019021c śastraughair mamr̥duḥ kruddhā nādayanto diśo daśa 08019022a abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ 08019022c aindram astram ameyātmā prāduścakre mahārathaḥ 08019022e tataḥ śarasahasrāṇi prādurāsan viśāṁ pate 08019023a dhvajānāṁ chidyamānānāṁ kārmukāṇāṁ ca saṁyuge 08019023c rathānāṁ sapatākānāṁ tūṇīrāṇāṁ śaraiḥ saha 08019024a akṣāṇām atha yoktrāṇāṁ cakrāṇāṁ raśmibhiḥ saha 08019024c kūbarāṇāṁ varūthānāṁ pr̥ṣatkānāṁ ca saṁyuge 08019025a aśmanāṁ patatāṁ caiva prāsānām r̥ṣṭibhiḥ saha 08019025c gadānāṁ parighāṇāṁ ca śaktīnāṁ tomaraiḥ saha 08019026a śataghnīnāṁ sacakrāṇāṁ bhujānām ūrubhiḥ saha 08019026c kaṇṭhasūtrāṅgadānāṁ ca keyūrāṇāṁ ca māriṣa 08019027a hārāṇām atha niṣkāṇāṁ tanutrāṇāṁ ca bhārata 08019027c chatrāṇāṁ vyajanānāṁ ca śirasāṁ mukuṭaiḥ saha 08019027e aśrūyata mahāñ śabdas tatra tatra viśāṁ pate 08019028a sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca 08019028c śirāṁsy urvyām adr̥śyanta tārāgaṇa ivāmbare 08019029a susragvīṇi suvāsāṁsi candanenokṣitāni ca 08019029c śarīrāṇi vyadr̥śyanta hatānāṁ ca mahītale 08019029e gandharvanagarākāraṁ ghoram āyodhanaṁ tadā 08019030a nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ 08019030c hastibhiḥ patitaiś caiva turagaiś cābhavan mahī 08019030e agamyamārgā samare viśīrṇair iva parvataiḥ 08019031a nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ 08019031c nighnataḥ śātravān bhallair hastyaśvaṁ cāmitaṁ mahat 08019032a ā tumbād avasīdanti rathacakrāṇi māriṣa 08019032c raṇe vicaratas tasya tasmim̐l lohitakardame 08019033a sīdamānāni cakrāṇi samūhus turagā bhr̥śam 08019033c śrameṇa mahatā yuktā manomārutaraṁhasaḥ 08019034a vadhyamānaṁ tu tat sainyaṁ pāṇḍuputreṇa dhanvinā 08019034c prāyaśo vimukhaṁ sarvaṁ nāvatiṣṭhata saṁyuge 08019035a tāñ jitvā samare jiṣṇuḥ saṁśaptakagaṇān bahūn 08019035c rarāja sa mahārāja vidhūmo ’gnir iva jvalan 08019036a yudhiṣṭhiraṁ mahārāja visr̥jantaṁ śarān bahūn 08019036c svayaṁ duryodhano rājā pratyagr̥hṇād abhītavat 08019037a tam āpatantaṁ sahasā tava putraṁ mahābalam 08019037c dharmarājo drutaṁ viddhvā tiṣṭha tiṣṭheti cābravīt 08019038a sa ca taṁ prativivyādha navabhir niśitaiḥ śaraiḥ 08019038c sārathiṁ cāsya bhallena bhr̥śaṁ kruddho ’bhyatāḍayat 08019039a tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān 08019039c duryodhanāya cikṣepa trayodaśa śilāśitān 08019040a caturbhiś caturo vāhāṁs tasya hatvā mahārathaḥ 08019040c pañcamena śiraḥ kāyāt sārathes tu samākṣipat 08019041a ṣaṣṭhena ca dhvajaṁ rājñaḥ saptamena ca kārmukam 08019041c aṣṭamena tathā khaḍgaṁ pātayām āsa bhūtale 08019041e pañcabhir nr̥patiṁ cāpi dharmarājo ’rdayad bhr̥śam 08019042a hatāśvāt tu rathāt tasmād avaplutya sutas tava 08019042c uttamaṁ vyasanaṁ prāpto bhūmāv eva vyatiṣṭhata 08019043a taṁ tu kr̥cchragataṁ dr̥ṣṭvā karṇadrauṇikr̥pādayaḥ 08019043c abhyavartanta sahitāḥ parīpsanto narādhipam 08019044a atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram 08019044c abhyayuḥ samare rājaṁs tato yuddham avartata 08019045a atha tūryasahasrāṇi prāvādyanta mahāmr̥dhe 08019045c kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate 08019045e yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha 08019046a narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ 08019046c rathāś ca rathibhiḥ sārdhaṁ hayāś ca hayasādibhiḥ 08019047a dvaṁdvāny āsan mahārāja prekṣaṇīyāni saṁyuge 08019047c vismāpanāny acintyāni śastravanty uttamāni ca 08019048a ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ 08019048c anyonyaṁ samare jaghnur yodhavratam anuṣṭhitāḥ 08019048e na hi te samaraṁ cakruḥ pr̥ṣṭhato vai kathaṁ cana 08019049a muhūrtam eva tad yuddham āsīn madhuradarśanam 08019049c tata unmattavad rājan nirmaryādam avartata 08019050a rathī nāgaṁ samāsādya vicaran raṇamūrdhani 08019050c preṣayām āsa kālāya śaraiḥ saṁnataparvabhiḥ 08019051a nāgā hayān samāsādya vikṣipanto bahūn atha 08019051c drāvayām āsur atyugrās tatra tatra tadā tadā 08019052a vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ 08019052c viṣāṇaiś cāpare jaghnur mamr̥duś cāpare bhr̥śam 08019053a sāśvārohāṁś ca turagān viṣāṇair bibhidū raṇe 08019053c aparāṁś cikṣipur vegāt pragr̥hyātibalās tathā 08019054a pādātair āhatā nāgā vivareṣu samantataḥ 08019054c cakrur ārtasvaraṁ ghoraṁ vyadravanta diśo daśa 08019055a padātīnāṁ tu sahasā pradrutānāṁ mahāmr̥dhe 08019055c utsr̥jyābharaṇaṁ tūrṇam avaplutya raṇājire 08019056a nimittaṁ manyamānās tu pariṇamya mahāgajāḥ 08019056c jagr̥hur bibhiduś caiva citrāṇy ābharaṇāni ca 08019057a pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare 08019057c nigr̥hītā bhr̥śaṁ nāgāḥ prāsatomaraśaktibhiḥ 08019058a nigr̥hya ca gadāḥ ke cit pārśvasthair bhr̥śadāruṇaiḥ 08019058c rathāśvasādibhis tatra saṁbhinnā nyapatan bhuvi 08019059a sarathaṁ sādinaṁ tatra apare tu mahāgajāḥ 08019059c bhūmāv amr̥dnan vegena savarmāṇaṁ patākinam 08019060a rathaṁ nāgāḥ samāsādya dhuri gr̥hya ca māriṣa 08019060c vyākṣipan sahasā tatra ghorarūpe mahāmr̥dhe 08019061a nārācair nihataś cāpi nipapāta mahāgajaḥ 08019061c parvatasyeva śikharaṁ vajrabhagnaṁ mahītale 08019062a yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi 08019062c keśeṣv anyonyam ākṣipya cicchidur bibhiduḥ saha 08019063a udyamya ca bhujāv anyo nikṣipya ca mahītale 08019063c padā coraḥ samākramya sphurato vyahanac chiraḥ 08019064a mr̥tam anyo mahārāja padbhyāṁ tāḍitavāṁs tadā 08019064c jīvataś ca tathaivānyaḥ śastraṁ kāye nyamajjayat 08019065a muṣṭiyuddhaṁ mahac cāsīd yodhānāṁ tatra bhārata 08019065c tathā keśagrahaś cogro bāhuyuddhaṁ ca kevalam 08019066a samāsaktasya cānyena avijñātas tathāparaḥ 08019066c jahāra samare prāṇān nānāśastrair anekadhā 08019067a saṁsakteṣu ca yodheṣu vartamāne ca saṁkule 08019067c kabandhāny utthitāni sma śataśo ’tha sahasraśaḥ 08019068a lohitaiḥ sicyamānāni śastrāṇi kavacāni ca 08019068c mahāraṅgānuraktāni vastrāṇīva cakāśire 08019069a evam etan mahāyuddhaṁ dāruṇaṁ bhr̥śasaṁkulam 08019069c unmattaraṅgapratimaṁ śabdenāpūrayaj jagat 08019070a naiva sve na pare rājan vijñāyante śarāturāḥ 08019070c yoddhavyam iti yudhyante rājāno jayagr̥ddhinaḥ 08019071a svān sve jaghnur mahārāja parāṁś caiva samāgatān 08019071c ubhayoḥ senayor vīrair vyākulaṁ samapadyata 08019072a rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ 08019072c hayaiś ca patitais tatra naraiś ca vinipātitaiḥ 08019073a agamyarūpā pr̥thivī māṁsaśoṇitakardamā 08019073c kṣaṇenāsīn mahārāja kṣatajaughapravartinī 08019074a pāñcālān avadhīt karṇas trigartāṁś ca dhanaṁjayaḥ 08019074c bhīmasenaḥ kurūn rājan hastyanīkaṁ ca sarvaśaḥ 08019075a evam eṣa kṣayo vr̥ttaḥ kurupāṇḍavasenayoḥ 08019075c aparāhṇe mahārāja kāṅkṣantyor vipulaṁ jayam 08020001 dhr̥tarāṣṭra uvāca 08020001a atitīvrāṇi duḥkhāni duḥsahāni bahūni ca 08020001c tavāhaṁ saṁjayāśrauṣaṁ putrāṇāṁ mama saṁkṣayam 08020002a tathā tu me kathayase yathā yuddhaṁ tu vartate 08020002c na santi sūta kauravyā iti me naiṣṭhikī matiḥ 08020003a duryodhanas tu virathaḥ kr̥tas tatra mahāraṇe 08020003c dharmaputraḥ kathaṁ cakre tasmin vā nr̥patiḥ katham 08020004a aparāhṇe kathaṁ yuddham abhaval lomaharṣaṇam 08020004c tan mamācakṣva tattvena kuśalo hy asi saṁjaya 08020005 saṁjaya uvāca 08020005a saṁsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ 08020005c ratham anyaṁ samāsthāya putras tava viśāṁ pate 08020006a krodhena mahatāviṣṭaḥ saviṣo bhujago yathā 08020006c duryodhanas tu dr̥ṣṭvā vai dharmarājaṁ yudhiṣṭhiram 08020006e uvāca sūta tvaritaṁ yāhi yāhīti bhārata 08020007a atra māṁ prāpaya kṣipraṁ sārathe yatra pāṇḍavaḥ 08020007c dhriyamāṇena chatreṇa rājā rājati daṁśitaḥ 08020008a sa sūtaś codito rājñā rājñaḥ syandanam uttamam 08020008c yudhiṣṭhirasyābhimukhaṁ preṣayām āsa saṁyuge 08020009a tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ 08020009c sārathiṁ codayām āsa yāhi yatra suyodhanaḥ 08020010a tau samājagmatur vīrau bhrātarau rathasattamau 08020010c sametya ca mahāvīryau saṁnaddhau yuddhadurmadau 08020010e tatakṣatur maheṣvāsau śarair anyonyam āhave 08020011a tato duryodhano rājā dharmaśīlasya māriṣa 08020011c śilāśitena bhallena dhanuś ciccheda saṁyuge 08020011e taṁ nāmr̥ṣyata saṁkruddho vyavasāyaṁ yudhiṣṭhiraḥ 08020012a apavidhya dhanuś chinnaṁ krodhasaṁraktalocanaḥ 08020012c anyat kārmukam ādāya dharmaputraś camūmukhe 08020013a duryodhanasya ciccheda dhvajaṁ kārmukam eva ca 08020013c athānyad dhanur ādāya pratyavidhyata pāṇḍavam 08020014a tāv anyonyaṁ susaṁrabdhau śaravarṣāṇy amuñcatām 08020014c siṁhāv iva susaṁkruddhau parasparajigīṣayā 08020015a anyonyaṁ jaghnatuś caiva nardamānau vr̥ṣāv iva 08020015c anyonyaṁ prekṣamāṇau ca ceratus tau mahārathau 08020016a tataḥ pūrṇāyatotsr̥ṣṭair anyonyaṁ sukr̥tavraṇau 08020016c virejatur mahārāja puṣpitāv iva kiṁśukau 08020017a tato rājan pratibhayān siṁhanādān muhur muhuḥ 08020017c talayoś ca tathā śabdān dhanuṣoś ca mahāhave 08020018a śaṅkhaśabdaravāṁś caiva cakratus tau rathottamau 08020018c anyonyaṁ ca mahārāja pīḍayāṁ cakratur bhr̥śam 08020019a tato yudhiṣṭhiro rājā tava putraṁ tribhiḥ śaraiḥ 08020019c ājaghānorasi kruddho vajravego durāsadaḥ 08020020a prativivyādha taṁ tūrṇaṁ tava putro mahīpatim 08020020c pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ 08020021a tato duryodhano rājā śaktiṁ cikṣepa bhārata 08020021c sarvapāraśavīṁ tīkṣṇāṁ maholkāpratimāṁ tadā 08020022a tām āpatantīṁ sahasā dharmarājaḥ śilāśitaiḥ 08020022c tribhiś ciccheda sahasā taṁ ca vivyādha saptabhiḥ 08020023a nipapāta tataḥ sātha hemadaṇḍā mahāghanā 08020023c nipatantī maholkeva vyarājac chikhisaṁnibhā 08020024a śaktiṁ vinihatāṁ dr̥ṣṭvā putras tava viśāṁ pate 08020024c navabhir niśitair bhallair nijaghāna yudhiṣṭhiram 08020025a so ’tividdho balavatām agraṇīḥ śatrutāpanaḥ 08020025c duryodhanaṁ samuddiśya bāṇaṁ jagrāha satvaraḥ 08020026a samādhatta ca taṁ bāṇaṁ dhanuṣy ugraṁ mahābalaḥ 08020026c cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī 08020027a sa tu bāṇaḥ samāsādya tava putraṁ mahāratham 08020027c vyamohayata rājānaṁ dharaṇīṁ ca jagāma ha 08020028a tato duryodhanaḥ kruddho gadām udyamya vegitaḥ 08020028c vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam 08020029a tam ālakṣyodyatagadaṁ daṇḍahastam ivāntakam 08020029c dharmarājo mahāśaktiṁ prāhiṇot tava sūnave 08020029e dīpyamānāṁ mahāvegāṁ maholkāṁ jvalitām iva 08020030a rathasthaḥ sa tayā viddho varma bhittvā mahāhave 08020030c bhr̥śaṁ saṁvignahr̥dayaḥ papāta ca mumoha ca 08020031a tatas tvaritam āgatya kr̥tavarmā tavātmajam 08020031c pratyapadyata rājānaṁ magnaṁ vai vyasanārṇave 08020032a bhīmo ’pi mahatīṁ gr̥hya gadāṁ hemapariṣkr̥tām 08020032c abhidudrāva vegena kr̥tavarmāṇam āhave 08020032e evaṁ tad abhavad yuddhaṁ tvadīyānāṁ paraiḥ saha 08021001 saṁjaya uvāca 08021001a tataḥ karṇaṁ puraskr̥tya tvadīyā yuddhadurmadāḥ 08021001c punar āvr̥tya saṁgrāmaṁ cakrur devāsuropamam 08021002a dviradarathanarāśvaśaṅkhaśabdaiḥ; parihr̥ṣitā vividhaiś ca śastrapātaiḥ 08021002c dviradarathapadātisārthavāhāḥ; paripatitābhimukhāḥ prajahrire te 08021003a śaraparaśuvarāsipaṭṭiśair; iṣubhir anekavidhaiś ca sāditāḥ 08021003c dviradarathahayā mahāhave; varapuruṣaiḥ puruṣāś ca vāhanaiḥ 08021004a kamaladinakarendusaṁnibhaiḥ; sitadaśanaiḥ sumukhākṣināsikaiḥ 08021004c ruciramukuṭakuṇḍalair mahī; puruṣaśirobhir avastr̥tā babhau 08021005a parighamusalaśaktitomarair; nakharabhuśuṇḍigadāśatair drutāḥ 08021005c dviradanarahayāḥ sahasraśo; rudhiranadīpravahās tadābhavan 08021006a prahatanararathāśvakuñjaraṁ; pratibhayadarśanam ulbaṇaṁ tadā 08021006c tad ahitanihataṁ babhau balaṁ; pitr̥patirāṣṭram iva prajākṣaye 08021007a atha tava naradeva sainikās; tava ca sutāḥ surasūnusaṁnibhāḥ 08021007c amitabalapuraḥsarā raṇe; kuruvr̥ṣabhāḥ śiniputram abhyayuḥ 08021008a tad atirucirabhīmam ābabhau; puruṣavarāśvarathadvipākulam 08021008c lavaṇajalasamuddhatasvanaṁ; balam amarāsurasainyasaṁnibham 08021009a surapatisamavikramas tatas; tridaśavarāvarajopamaṁ yudhi 08021009c dinakarakiraṇaprabhaiḥ pr̥ṣatkai; ravitanayo ’bhyahanac chinipravīram 08021010a tam api sarathavājisārathiṁ; śinivr̥ṣabho vividhaiḥ śarais tvaran 08021010c bhujagaviṣasamaprabhai raṇe; puruṣavaraṁ samavāstr̥ṇot tadā 08021011a śinivr̥ṣabhaśaraprapīḍitaṁ; tava suhr̥do vasuṣeṇam abhyayuḥ 08021011c tvaritam atirathā ratharṣabhaṁ; dviradarathāśvapadātibhiḥ saha 08021012a tam udadhinibham ādravad balī; tvaritataraiḥ samabhidrutaṁ paraiḥ 08021012c drupadasutasakhas tadākarot; puruṣarathāśvagajakṣayaṁ mahat 08021013a atha puruṣavarau kr̥tāhnikau; bhavam abhipūjya yathāvidhi prabhum 08021013c arivadhakr̥taniścayau drutaṁ; tava balam arjunakeśavau sr̥tau 08021014a jaladaninadanisvanaṁ rathaṁ; pavanavidhūtapatākaketanam 08021014c sitahayam upayāntam antikaṁ; hr̥tamanaso dadr̥śus tadārayaḥ 08021015a atha visphārya gāṇḍīvaṁ raṇe nr̥tyann ivārjunaḥ 08021015c śarasaṁbādham akarot khaṁ diśaḥ pradiśas tathā 08021016a rathān vimānapratimān sajjayantrāyudhadhvajān 08021016c sasārathīṁs tadā bāṇair abhrāṇīvānilo ’vadhīt 08021017a gajān gajaprayantr̥̄ṁś ca vaijayantyāyudhadhvajān 08021017c sādino ’śvāṁś ca pattīṁś ca śarair ninye yamakṣayam 08021018a tam antakam iva kruddham anivāryaṁ mahāratham 08021018c duryodhano ’bhyayād eko nighnan bāṇaiḥ pr̥thagvidhaiḥ 08021019a tasyārjuno dhanuḥ sūtaṁ ketum aśvāṁś ca sāyakaiḥ 08021019c hatvā saptabhir ekaikaṁ chatraṁ ciccheda patriṇā 08021020a navamaṁ ca samāsādya vyasr̥jat pratighātinam 08021020c duryodhanāyeṣuvaraṁ taṁ drauṇiḥ saptadhācchinat 08021021a tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ 08021021c kr̥pasyāpi tathātyugraṁ dhanuś ciccheda pāṇḍavaḥ 08021022a hārdikyasya dhanuś chittvā dhvajaṁ cāśvaṁ tathāvadhīt 08021022c duḥśāsanasyeṣuvaraṁ chittvā rādheyam abhyayāt 08021023a atha sātyakim utsr̥jya tvaran karṇo ’rjunaṁ tribhiḥ 08021023c viddhvā vivyādha viṁśatyā kr̥ṣṇaṁ pārthaṁ punas tribhiḥ 08021024a atha sātyakir āgatya karṇaṁ viddhvā śitaiḥ śaraiḥ 08021024c navatyā navabhiś cograiḥ śatena punar ārdayat 08021025a tataḥ pravīrāḥ pāṇḍūnāṁ sarve karṇam apīḍayan 08021025c yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ 08021026a uttamaujā yuyutsuś ca yamau pārṣata eva ca 08021026c cedikārūṣamatsyānāṁ kekayānāṁ ca yad balam 08021026e cekitānaś ca balavān dharmarājaś ca suvrataḥ 08021027a ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ 08021027c parivārya raṇe karṇaṁ nānāśastrair avākiran 08021027e bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vr̥tāḥ 08021028a tāṁ śastravr̥ṣṭiṁ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ 08021028c apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ 08021029a rathinaḥ samahāmātrān gajān aśvān sasādinaḥ 08021029c śaravrātāṁś ca saṁkruddho nighnan karṇo vyadr̥śyata 08021030a tad vadhyamānaṁ pāṇḍūnāṁ balaṁ karṇāstratejasā 08021030c viśastrakṣatadehaṁ ca prāya āsīt parāṅmukham 08021031a atha karṇāstram astreṇa pratihatyārjunaḥ svayam 08021031c diśaḥ khaṁ caiva bhūmiṁ ca prāvr̥ṇoc charavr̥ṣṭibhiḥ 08021032a musalānīva niṣpetuḥ parighā iva ceṣavaḥ 08021032c śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare 08021033a tair vadhyamānaṁ tat sainyaṁ sapattyaśvarathadvipam 08021033c nimīlitākṣam atyartham udabhrāmyat samantataḥ 08021034a niṣkaivalyaṁ tadā yuddhaṁ prāpur aśvanaradvipāḥ 08021034c vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ 08021035a evaṁ teṣāṁ tadā yuddhe saṁsaktānāṁ jayaiṣiṇām 08021035c girim astaṁ samāsādya pratyapadyata bhānumān 08021036a tamasā ca mahārāja rajasā ca viśeṣataḥ 08021036c na kiṁ cit pratyapaśyāma śubhaṁ vā yadi vāśubham 08021037a te trasanto maheṣvāsā rātriyuddhasya bhārata 08021037c apayānaṁ tataś cakruḥ sahitāḥ sarvavājibhiḥ 08021038a kauraveṣu ca yāteṣu tadā rājan dinakṣaye 08021038c jayaṁ sumanasaḥ prāpya pārthāḥ svaśibiraṁ yayuḥ 08021039a vāditraśabdair vividhaiḥ siṁhanādaiś ca nartitaiḥ 08021039c parān avahasantaś ca stuvantaś cācyutārjunau 08021040a kr̥te ’vahāre tair vīraiḥ sainikāḥ sarva eva te 08021040c āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ 08021041a tataḥ kr̥te ’vahāre ca prahr̥ṣṭāḥ kurupāṇḍavāḥ 08021041c niśāyāṁ śibiraṁ gatvā nyaviśanta nareśvarāḥ 08021042a yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṁghaśaḥ 08021042c jagmur āyodhanaṁ ghoraṁ rudrasyānartanopamam 08022001 dhr̥tarāṣṭra uvāca 08022001a svena cchandena naḥ sarvān nāvadhīd vyaktam arjunaḥ 08022001c na hy asya samare mucyetāntako ’py ātatāyinaḥ 08022002a pārtho hy eko ’harad bhadrām ekaś cāgnim atarpayat 08022002c ekaś cemāṁ mahīṁ jitvā cakre balibhr̥to nr̥pān 08022003a eko nivātakavacān avadhīd divyakārmukaḥ 08022003c ekaḥ kirātarūpeṇa sthitaṁ śarvam ayodhayat 08022004a eko ’bhyarakṣad bharatān eko bhavam atoṣayat 08022004c tenaikena jitāḥ sarve madīyā ugratejasaḥ 08022004e te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat 08022005 saṁjaya uvāca 08022005a hataprahatavidhvastā vivarmāyudhavāhanāḥ 08022005c dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ 08022006a śibirasthāḥ punar mantraṁ mantrayanti sma kauravāḥ 08022006c bhagnadaṁṣṭrā hataviṣāḥ padākrāntā ivoragāḥ 08022007a tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan 08022007c karaṁ kareṇābhipīḍya prekṣamāṇas tavātmajam 08022008a yatto dr̥ḍhaś ca dakṣaś ca dhr̥timān arjunaḥ sadā 08022008c sa bodhayati cāpy enaṁ prāptakālam adhokṣajaḥ 08022009a sahasāstravisargeṇa vayaṁ tenādya vañcitāḥ 08022009c śvas tv ahaṁ tasya saṁkalpaṁ sarvaṁ hantā mahīpate 08022010a evam uktas tathety uktvā so ’nujajñe nr̥pottamān 08022010c sukhoṣitās te rajanīṁ hr̥ṣṭā yuddhāya niryayuḥ 08022011a te ’paśyan vihitaṁ vyūhaṁ dharmarājena durjayam 08022011c prayatnāt kurumukhyena br̥haspatyuśanomatāt 08022012a atha pratīpakartāraṁ satataṁ vijitātmanām 08022012c sasmāra vr̥ṣabhaskandhaṁ karṇaṁ duryodhanas tadā 08022013a puraṁdarasamaṁ yuddhe marudgaṇasamaṁ bale 08022013c kārtavīryasamaṁ vīrye karṇaṁ rājño ’gaman manaḥ 08022013e sūtaputraṁ maheṣvāsaṁ bandhum ātyayikeṣv iva 08022014 dhr̥tarāṣṭra uvāca 08022014a yad vo ’gaman mano mandāḥ karṇaṁ vaikartanaṁ tadā 08022014c apy adrākṣata taṁ yūyaṁ śītārtā iva bhāskaram 08022015a kr̥te ’vahāre sainyānāṁ pravr̥tte ca raṇe punaḥ 08022015c kathaṁ vaikartanaḥ karṇas tatrāyudhyata saṁjaya 08022015e kathaṁ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam 08022016a karṇo hy eko mahābāhur hanyāt pārthān sasomakān 08022016c karṇasya bhujayor vīryaṁ śakraviṣṇusamaṁ matam 08022016e tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ 08022017a duryodhanaṁ tadā dr̥ṣṭvā pāṇḍavena bhr̥śārditam 08022017c parākrāntān pāṇḍusutān dr̥ṣṭvā cāpi mahāhave 08022018a karṇam āśritya saṁgrāme darpo duryodhane punaḥ 08022018c jetum utsahate pārthān saputrān sahakeśavān 08022019a aho bata mahad duḥkhaṁ yatra pāṇḍusutān raṇe 08022019c nātarad rabhasaḥ karṇo daivaṁ nūnaṁ parāyaṇam 08022019e aho dyūtasya niṣṭheyaṁ ghorā saṁprati vartate 08022020a aho duḥkhāni tīvrāṇi duryodhanakr̥tāny aham 08022020c sahiṣyāmi sughorāṇi śalyabhūtāni saṁjaya 08022021a saubalaṁ ca tathā tāta nītimān iti manyate 08022022a yuddheṣu nāma divyeṣu vartamāneṣu saṁjaya 08022022c aśrauṣaṁ nihatān putrān nityam eva ca nirjitān 08022023a na pāṇḍavānāṁ samare kaś cid asti nivārakaḥ 08022023c strīmadhyam iva gāhanti daivaṁ hi balavattaram 08022024 saṁjaya uvāca 08022024a atikrāntaṁ hi yat kāryaṁ paścāc cintayatīti ca 08022024c tac cāsya na bhavet kāryaṁ cintayā ca vinaśyati 08022025a tad idaṁ tava kāryaṁ tu dūraprāptaṁ vijānatā 08022025c na kr̥taṁ yat tvayā pūrvaṁ prāptāprāptavicāraṇe 08022026a ukto ’si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ 08022026c gr̥hṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṁ pate 08022027a tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu 08022027c tvatkr̥te vartate ghoraḥ pārthivānāṁ janakṣayaḥ 08022028a tat tv idānīm atikramya mā śuco bharatarṣabha 08022028c śr̥ṇu sarvaṁ yathāvr̥ttaṁ ghoraṁ vaiśasam acyuta 08022029a prabhātāyāṁ rajanyāṁ tu karṇo rājānam abhyayāt 08022029c sametya ca mahābāhur duryodhanam abhāṣata 08022030a adya rājan sameṣyāmi pāṇḍavena yaśasvinā 08022030c haniṣyāmi ca taṁ vīraṁ sa vā māṁ nihaniṣyati 08022031a bahutvān mama kāryāṇāṁ tathā pārthasya pārthiva 08022031c nābhūt samāgamo rājan mama caivārjunasya ca 08022032a idaṁ tu me yathāprajñaṁ śr̥ṇu vākyaṁ viśāṁ pate 08022032c anihatya raṇe pārthaṁ nāham eṣyāmi bhārata 08022033a hatapravīre sainye ’smin mayi caiva sthite yudhi 08022033c abhiyāsyati māṁ pārthaḥ śakraśaktyā vinākr̥tam 08022034a tataḥ śreyaskaraṁ yat te tan nibodha janeśvara 08022034c āyudhānāṁ ca yad vīryaṁ dravyāṇām arjunasya ca 08022035a kāyasya mahato bhede lāghave dūrapātane 08022035c sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ 08022036a sarvāyudhamahāmātraṁ vijayaṁ nāma tad dhanuḥ 08022036c indrārtham abhikāmena nirmitaṁ viśvakarmaṇā 08022037a yena daityagaṇān rājañ jitavān vai śatakratuḥ 08022037c yasya ghoṣeṇa daityānāṁ vimuhyanti diśo daśa 08022037e tad bhārgavāya prāyacchac chakraḥ paramasaṁmatam 08022038a tad divyaṁ bhārgavo mahyam adadād dhanur uttamam 08022038c yena yotsye mahābāhum arjunaṁ jayatāṁ varam 08022038e yathendraḥ samare sarvān daiteyān vai samāgatān 08022039a dhanur ghoraṁ rāmadattaṁ gāṇḍīvāt tad viśiṣyate 08022039c triḥsaptakr̥tvaḥ pr̥thivī dhanuṣā tena nirjitā 08022040a dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ 08022040c tad rāmo hy adadān mahyaṁ yena yotsyāmi pāṇḍavam 08022041a adya duryodhanāhaṁ tvāṁ nandayiṣye sabāndhavam 08022041c nihatya samare vīram arjunaṁ jayatāṁ varam 08022042a saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā 08022042c putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva 08022043a nāsādhyaṁ vidyate me ’dya tvatpriyārthaṁ viśeṣataḥ 08022043c samyag dharmānuraktasya siddhir ātmavato yathā 08022044a na hi māṁ samare soḍhuṁ sa śakto ’gniṁ tarur yathā 08022044c avaśyaṁ tu mayā vācyaṁ yena hīno ’smi phalgunāt 08022045a jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī 08022045c tasya divyaṁ dhanuḥ śreṣṭhaṁ gāṇḍīvam ajaraṁ yudhi 08022046a vijayaṁ ca mahad divyaṁ mamāpi dhanur uttamam 08022046c tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva 08022047a mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me 08022047c raśmigrāhaś ca dāśārhaḥ sarvalokanamaskr̥taḥ 08022048a agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ 08022048c acchedyaḥ sarvato vīra vājinaś ca manojavāḥ 08022048e dhvajaś ca divyo dyutimān vānaro vismayaṁkaraḥ 08022049a kr̥ṣṇaś ca sraṣṭā jagato rathaṁ tam abhirakṣati 08022049c ebhir dravyair ahaṁ hīno yoddhum icchāmi pāṇḍavam 08022050a ayaṁ tu sadr̥śo vīraḥ śalyaḥ samitiśobhanaḥ 08022050c sārathyaṁ yadi me kuryād dhruvas te vijayo bhavet 08022051a tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ 08022051c nārācān gārdhrapatrāṁś ca śakaṭāni vahantu me 08022052a rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ 08022052c āyāntu paścāt satataṁ mām eva bharatarṣabha 08022053a evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham 08022053c śalyo hy abhyadhikaḥ kr̥ṣṇād arjunād adhiko hy aham 08022054a yathāśvahr̥dayaṁ veda dāśārhaḥ paravīrahā 08022054c tathā śalyo ’pi jānīte hayānāṁ vai mahārathaḥ 08022055a bāhuvīrye samo nāsti madrarājasya kaś cana 08022055c tathāstrair matsamo nāsti kaś cid eva dhanurdharaḥ 08022056a tathā śalyasamo nāsti hayayāne ha kaś cana 08022056c so ’yam abhyadhikaḥ pārthād bhaviṣyati ratho mama 08022057a etat kr̥taṁ mahārāja tvayecchāmi paraṁtapa 08022057c evaṁ kr̥te kr̥taṁ mahyaṁ sarvakāmair bhaviṣyati 08022058a tato draṣṭāsi samare yat kariṣyāmi bhārata 08022058c sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān 08022059 duryodhana uvāca 08022059a sarvam etat kariṣyāmi yathā tvaṁ karṇa manyase 08022059c sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja 08022060a nārācān gārdhrapakṣāṁś ca śakaṭāni vahantu te 08022060c anuyāsyāma karṇa tvāṁ vayaṁ sarve ca pārthivāḥ 08022061 saṁjaya uvāca 08022061a evam uktvā mahārāja tava putrāḥ pratāpavān 08022061c abhigamyābravīd rājā madrarājam idaṁ vacaḥ 08023001 saṁjaya uvāca 08023001a putras tava mahārāja madrarājam idaṁ vacaḥ 08023001c vinayenopasaṁgamya praṇayād vākyam abravīt 08023002a satyavrata mahābhāga dviṣatām aghavardhana 08023002c madreśvara raṇe śūra parasainyabhayaṁkara 08023003a śrutavān asi karṇasya bruvato vadatāṁ vara 08023003c yathā nr̥patisiṁhānāṁ madhye tvāṁ varayaty ayam 08023004a tasmāt pārthavināśārthaṁ hitārthaṁ mama caiva hi 08023004c sārathyaṁ rathināṁ śreṣṭha sumanāḥ kartum arhasi 08023005a asyābhīśugraho loke nānyo ’sti bhavatā samaḥ 08023005c sa pātu sarvataḥ karṇaṁ bhavān brahmeva śaṁkaram 08023006a pārthasya sacivaḥ kr̥ṣṇo yathābhīśugraho varaḥ 08023006c tathā tvam api rādheyaṁ sarvataḥ paripālaya 08023007a bhīṣmo droṇaḥ kr̥paḥ karṇo bhavān bhojaś ca vīryavān 08023007c śakuniḥ saubalo drauṇir aham eva ca no balam 08023007e eṣām eva kr̥to bhāgo navadhā pr̥tanāpate 08023008a naiva bhāgo ’tra bhīṣmasya droṇasya ca mahātmanaḥ 08023008c tābhyām atītya tau bhāgau nihatā mama śatravaḥ 08023009a vr̥ddhau hi tau naravyāghrau chalena nihatau ca tau 08023009c kr̥tvā nasukaraṁ karma gatau svargam ito ’nagha 08023010a tathānye puruṣavyāghrāḥ parair vinihatā yudhi 08023010c asmadīyāś ca bahavaḥ svargāyopagatā raṇe 08023010e tyaktvā prāṇān yathāśakti ceṣṭāḥ kr̥tvā ca puṣkalāḥ 08023011a karṇo hy eko mahābāhur asmatpriyahite rataḥ 08023011c bhavāṁś ca puruṣavyāghra sarvalokamahārathaḥ 08023011e tasmiñ jayāśā vipulā mama madrajanādhipa 08023012a pārthasya samare kr̥ṣṇo yathābhīśuvaragrahaḥ 08023012c tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva 08023012e yāni karmāṇi kurute pratyakṣāṇi tathaiva te 08023013a pūrvaṁ na samare hy evam avadhīd arjuno ripūn 08023013c ahany ahani madreśa drāvayan dr̥śyate yudhi 08023014a bhāgo ’vaśiṣṭaḥ karṇasya tava caiva mahādyute 08023014c taṁ bhāgaṁ saha karṇena yugapan nāśayāhave 08023015a sūryāruṇau yathā dr̥ṣṭvā tamo naśyati māriṣa 08023015c tathā naśyantu kaunteyāḥ sapāñcālāḥ sasr̥ñjayāḥ 08023016a rathānāṁ pravaraḥ karṇo yantr̥̄ṇāṁ pravaro bhavān 08023016c saṁnipātaḥ samo loke bhavator nāsti kaś cana 08023017a yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam 08023017c tathā bhavān paritrātu karṇaṁ vaikartanaṁ raṇe 08023018a tvayā sārathinā hy eṣa apradhr̥ṣyo bhaviṣyati 08023018c devatānām api raṇe saśakrāṇāṁ mahīpate 08023018e kiṁ punaḥ pāṇḍaveyānāṁ mātiśaṅkīr vaco mama 08023019a duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ 08023019c triśikhāṁ bhrukuṭīṁ kr̥tvā dhunvan hastau punaḥ punaḥ 08023020a krodharakte mahānetre parivartya mahābhujaḥ 08023020c kulaiśvaryaśrutibalair dr̥ptaḥ śalyo ’bravīd idam 08023021a avamanyase māṁ gāndhāre dhruvaṁ māṁ pariśaṅkase 08023021c yan māṁ bravīṣi visrabdhaṁ sārathyaṁ kriyatām iti 08023022a asmatto ’bhyadhikaṁ karṇaṁ manyamānaḥ praśaṁsasi 08023022c na cāhaṁ yudhi rādheyaṁ gaṇaye tulyam ātmanā 08023023a ādiśyatām abhyadhiko mamāṁśaḥ pr̥thivīpate 08023023c tam ahaṁ samare hatvā gamiṣyāmi yathāgatam 08023024a atha vāpy eka evāhaṁ yotsyāmi kurunandana 08023024c paśya vīryaṁ mamādya tvaṁ saṁgrāme dahato ripūn 08023025a na cābhikāmān kauravya vidhāya hr̥daye pumān 08023025c asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ 08023026a yudhi cāpy avamāno me na kartavyaḥ kathaṁ cana 08023026c paśya hīmau mama bhujau vajrasaṁhananopamau 08023027a dhanuḥ paśya ca me citraṁ śarāṁś cāśīviṣopamān 08023027c rathaṁ paśya ca me kl̥ptaṁ sadaśvair vātavegitaiḥ 08023027e gadāṁ ca paśya gāndhāre hemapaṭṭavibhūṣitām 08023028a dārayeyaṁ mahīṁ kruddho vikireyaṁ ca parvatān 08023028c śoṣayeyaṁ samudrāṁś ca tejasā svena pārthiva 08023029a tan mām evaṁvidhaṁ jānan samartham arinigrahe 08023029c kasmād yunakṣi sārathye nyūnasyādhirather nr̥pa 08023030a na nāma dhuri rājendra prayoktuṁ tvam ihārhasi 08023030c na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe 08023031a yo hy abhyupagataṁ prītyā garīyāṁsaṁ vaśe sthitam 08023031c vaśe pāpīyaso dhatte tat pāpam adharottaram 08023032a brāhmaṇā brahmaṇā sr̥ṣṭā mukhāt kṣatram athorasaḥ 08023032c ūrubhyām asr̥jad vaiśyāñ śūdrān padbhyām iti śrutiḥ 08023032e tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ 08023033a athānyonyasya saṁyogāc cāturvarṇyasya bhārata 08023033c goptāraḥ saṁgrahītāro dātāraḥ kṣatriyāḥ smr̥tāḥ 08023034a yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ 08023034c lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi 08023035a kr̥ṣiś ca pāśupālyaṁ ca viśāṁ dānaṁ ca sarvaśaḥ 08023035c brahmakṣatraviśāṁ śūdrā vihitāḥ paricārakāḥ 08023036a brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ 08023036c na viṭśūdrasya tatraiva śr̥ṇu vākyaṁ mamānagha 08023037a so ’haṁ mūrdhāvasiktaḥ san rājarṣikulasaṁbhavaḥ 08023037c mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām 08023038a so ’ham etādr̥śo bhūtvā nehārikulamardana 08023038c sūtaputrasya saṁgrāme sārathyaṁ kartum utsahe 08023039a avamānam ahaṁ prāpya na yotsyāmi kathaṁ cana 08023039c āpr̥cchya tvādya gāndhāre gamiṣyāmi yathāgatam 08023040a evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ 08023040c utthāya prayayau tūrṇaṁ rājamadhyād amarṣitaḥ 08023041a praṇayād bahumānāc ca taṁ nigr̥hya sutas tava 08023041c abravīn madhuraṁ vākyaṁ sāma sarvārthasādhakam 08023042a yathā śalya tvam ātthedam evam etad asaṁśayam 08023042c abhiprāyas tu me kaś cit taṁ nibodha janeśvara 08023043a na karṇo ’bhyadhikas tvattaḥ śaṅke naiva kathaṁ cana 08023043c na hi madreśvaro rājā kuryād yad anr̥taṁ bhavet 08023044a r̥tam eva hi pūrvās te vahanti puruṣottamāḥ 08023044c tasmād ārtāyaniḥ prokto bhavān iti matir mama 08023045a śalyabhūtaś ca śatrūṇāṁ yasmāt tvaṁ bhuvi mānada 08023045c tasmāc chalyeti te nāma kathyate pr̥thivīpate 08023046a yad eva vyāhr̥taṁ pūrvaṁ bhavatā bhūridakṣiṇa 08023046c tad eva kuru dharmajña madarthaṁ yad yad ucyase 08023047a na ca tvatto hi rādheyo na cāham api vīryavān 08023047c vr̥ṇīmas tvāṁ hayāgryāṇāṁ yantāram iti saṁyuge 08023048a yathā hy abhyadhikaṁ karṇaṁ guṇais tāta dhanaṁjayāt 08023048c vāsudevād api tvāṁ ca loko ’yam iti manyate 08023049a karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha 08023049c bhavān apy adhikaḥ kr̥ṣṇād aśvayāne bale tathā 08023050a yathāśvahr̥dayaṁ veda vāsudevo mahāmanāḥ 08023050c dviguṇaṁ tvaṁ tathā vettha madrarāja na saṁśayaḥ 08023051 śalya uvāca 08023051a yan mā bravīṣi gāndhāre madhye sainyasya kaurava 08023051c viśiṣṭaṁ devakīputrāt prītimān asmy ahaṁ tvayi 08023052a eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ 08023052c yudhyataḥ pāṇḍavāgryeṇa yathā tvaṁ vīra manyase 08023053a samayaś ca hi me vīra kaś cid vaikartanaṁ prati 08023053c utsr̥jeyaṁ yathāśraddham ahaṁ vāco ’sya saṁnidhau 08023054 saṁjaya uvāca 08023054a tatheti rājan putras te saha karṇena bhārata 08023054c abravīn madrarājasya sutaṁ bharatasattama 08024001 duryodhana uvāca 08024001a bhūya eva tu madreśa yat te vakṣyāmi tac chr̥ṇu 08024001c yathā purā vr̥ttam idaṁ yuddhe devāsure vibho 08024002a yad uktavān pitur mahyaṁ mārkaṇḍeyo mahān r̥ṣiḥ 08024002c tad aśeṣeṇa bruvato mama rājarṣisattama 08024002e tvaṁ nibodha na cāpy atra kartavyā te vicāraṇā 08024003a devānām asurāṇāṁ ca mahān āsīt samāgamaḥ 08024003c babhūva prathamo rājan saṁgrāmas tārakāmayaḥ 08024003e nirjitāś ca tadā daityā daivatair iti naḥ śrutam 08024004a nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ 08024004c tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva 08024005a tapa ugraṁ samāsthāya niyame parame sthitāḥ 08024005c tapasā karśayām āsur dehān svāñ śatrutāpana 08024006a damena tapasā caiva niyamena ca pārthiva 08024006c teṣāṁ pitāmahaḥ prīto varadaḥ pradadau varān 08024007a avadhyatvaṁ ca te rājan sarvabhūteṣu sarvadā 08024007c sahitā varayām āsuḥ sarvalokapitāmaham 08024008a tān abravīt tadā devo lokānāṁ prabhur īśvaraḥ 08024008c nāsti sarvāmaratvaṁ hi nivartadhvam ato ’surāḥ 08024008e varam anyaṁ vr̥ṇīdhvaṁ vai yādr̥śaṁ saṁprarocate 08024009a tatas te sahitā rājan saṁpradhāryāsakr̥d bahu 08024009c sarvalokeśvaraṁ vākyaṁ praṇamyainam athābruvan 08024010a asmākaṁ tvaṁ varaṁ deva prayacchemaṁ pitāmaha 08024010c vayaṁ purāṇi trīṇy eva samāsthāya mahīm imām 08024010e vicariṣyāma loke ’smiṁs tvatprasādapuraskr̥tāḥ 08024011a tato varṣasahasre tu sameṣyāmaḥ parasparam 08024011c ekībhāvaṁ gamiṣyanti purāṇy etāni cānagha 08024012a samāgatāni caitāni yo hanyād bhagavaṁs tadā 08024012c ekeṣuṇā devavaraḥ sa no mr̥tyur bhaviṣyati 08024012e evam astv iti tān devaḥ pratyuktvā prāviśad divam 08024013a te tu labdhavarāḥ prītāḥ saṁpradhārya parasparam 08024013c puratrayavisr̥ṣṭyarthaṁ mayaṁ vavrur mahāsuram 08024013e viśvakarmāṇam ajaraṁ daityadānavapūjitam 08024014a tato mayaḥ svatapasā cakre dhīmān purāṇi ha 08024014c trīṇi kāñcanam ekaṁ tu raupyaṁ kārṣṇāyasaṁ tathā 08024015a kāñcanaṁ divi tatrāsīd antarikṣe ca rājatam 08024015c āyasaṁ cābhavad bhūmau cakrasthaṁ pr̥thivīpate 08024016a ekaikaṁ yojanaśataṁ vistārāyāmasaṁmitam 08024016c gr̥hāṭṭāṭṭālakayutaṁ br̥hatprākāratoraṇam 08024017a guṇaprasavasaṁbādham asaṁbādham anāmayam 08024017c prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam 08024018a pureṣu cābhavan rājan rājāno vai pr̥thak pr̥thak 08024018c kāñcanaṁ tārakākṣasya citram āsīn mahātmanaḥ 08024018e rājataṁ kamalākṣasya vidyunmālina āyasam 08024019a trayas te daityarājānas trīm̐l lokān āśu tejasā 08024019c ākramya tasthur varṣāṇāṁ pūgān nāma prajāpatiḥ 08024020a teṣāṁ dānavamukhyānāṁ prayutāny arbudāni ca 08024020c koṭyaś cāprativīrāṇāṁ samājagmus tatas tataḥ 08024020e mahad aiśvaryam icchantas tripuraṁ durgam āśritāḥ 08024021a sarveṣāṁ ca punas teṣāṁ sarvayogavaho mayaḥ 08024021c tam āśritya hi te sarve avartantākutobhayāḥ 08024022a yo hi yaṁ manasā kāmaṁ dadhyau tripurasaṁśrayaḥ 08024022c tasmai kāmaṁ mayas taṁ taṁ vidadhe māyayā tadā 08024023a tārakākṣasutaś cāsīd dharir nāma mahābalaḥ 08024023c tapas tepe paramakaṁ yenātuṣyat pitāmahaḥ 08024024a sa tuṣṭam avr̥ṇod devaṁ vāpī bhavatu naḥ pure 08024024c śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ 08024025a sa tu labdhvā varaṁ vīras tārakākṣasuto hariḥ 08024025c sasr̥je tatra vāpīṁ tāṁ mr̥tānāṁ jīvanīṁ prabho 08024026a yena rūpeṇa daityas tu yena veṣeṇa caiva ha 08024026c mr̥tas tasyāṁ parikṣiptas tādr̥śenaiva jajñivān 08024027a tāṁ prāpya traipurasthās tu sarvām̐l lokān babādhire 08024027c mahatā tapasā siddhāḥ surāṇāṁ bhayavardhanāḥ 08024027e na teṣām abhavad rājan kṣayo yuddhe kathaṁ cana 08024028a tatas te lobhamohābhyām abhibhūtā vicetasaḥ 08024028c nirhrīkāḥ saṁsthitiṁ sarve sthāpitāṁ samalūlupan 08024029a vidrāvya sagaṇān devāṁs tatra tatra tadā tadā 08024029c viceruḥ svena kāmena varadānena darpitāḥ 08024030a devāraṇyāni sarvāṇi priyāṇi ca divaukasām 08024030c r̥ṣīṇām āśramān puṇyān yūpāñ janapadāṁs tathā 08024030e vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ 08024031a te devāḥ sahitāḥ sarve pitāmaham ariṁdama 08024031c abhijagmus tadākhyātuṁ viprakāraṁ suretaraiḥ 08024032a te tattvaṁ sarvam ākhyāya śirasābhipraṇamya ca 08024032c vadhopāyam apr̥cchanta bhagavantaṁ pitāmaham 08024033a śrutvā tad bhagavān devo devān idam uvāca ha 08024033c asurāś ca durātmānas te cāpi vibudhadviṣaḥ 08024033e aparādhyanti satataṁ ye yuṣmān pīḍayanty uta 08024034a ahaṁ hi tulyaḥ sarveṣāṁ bhūtānāṁ nātra saṁśayaḥ 08024034c adhārmikās tu hantavyā ity ahaṁ prabravīmi vaḥ 08024035a te yūyaṁ sthāṇum īśānaṁ jiṣṇum akliṣṭakāriṇam 08024035c yoddhāraṁ vr̥ṇutādityāḥ sa tān hantā suretarān 08024036a iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ 08024036c brahmāṇam agrataḥ kr̥tvā vr̥ṣāṅkaṁ śaraṇaṁ yayuḥ 08024037a tapaḥ paraṁ samātasthur gr̥ṇanto brahma śāśvatam 08024037c r̥ṣibhiḥ saha dharmajñā bhavaṁ sarvātmanā gatāḥ 08024038a tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakr̥ttamam 08024038c sarvātmānaṁ mahātmānaṁ yenāptaṁ sarvam ātmanā 08024039a tapoviśeṣair bahubhir yogaṁ yo veda cātmanaḥ 08024039c yaḥ sāṁkhyam ātmano veda yasya cātmā vaśe sadā 08024040a te taṁ dadr̥śur īśānaṁ tejorāśim umāpatim 08024040c ananyasadr̥śaṁ loke vratavantam akalmaṣam 08024041a ekaṁ ca bhagavantaṁ te nānārūpam akalpayan 08024041c ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani 08024041e parasparasya cāpaśyan sarve paramavismitāḥ 08024042a sarvabhūtamayaṁ ceśaṁ tam ajaṁ jagataḥ patim 08024042c devā brahmarṣayaś caiva śirobhir dharaṇīṁ gatāḥ 08024043a tān svastivākyenābhyarcya samutthāpya ca śaṁkaraḥ 08024043c brūta brūteti bhagavān smayamāno ’bhyabhāṣata 08024044a tryambakeṇābhyanujñātās tatas te ’svasthacetasaḥ 08024044c namo namas te ’stu vibho tata ity abruvan bhavam 08024045a namo devātidevāya dhanvine cātimanyave 08024045c prajāpatimakhaghnāya prajāpatibhir īḍyase 08024046a namaḥ stutāya stutyāya stūyamānāya mr̥tyave 08024046c vilohitāya rudrāya nīlagrīvāya śūline 08024047a amoghāya mr̥gākṣāya pravarāyudhayodhine 08024047c durvāraṇāya śukrāya brahmaṇe brahmacāriṇe 08024048a īśānāyāprameyāya niyantre carmavāsase 08024048c taponityāya piṅgāya vratine kr̥ttivāsase 08024049a kumārapitre tryakṣāya pravarāyudhadhāriṇe 08024049c prapannārtivināśāya brahmadviṭsaṁghaghātine 08024050a vanaspatīnāṁ pataye narāṇāṁ pataye namaḥ 08024050c gavāṁ ca pataye nityaṁ yajñānāṁ pataye namaḥ 08024051a namo ’stu te sasainyāya tryambakāyogratejase 08024051c manovākkarmabhir deva tvāṁ prapannān bhajasva naḥ 08024052a tataḥ prasanno bhagavān svāgatenābhinandya tān 08024052c provāca vyetu vastrāso brūta kiṁ karavāṇi vaḥ 08024053a pitr̥devarṣisaṁghebhyo vare datte mahātmanā 08024053c satkr̥tya śaṁkaraṁ prāha brahmā lokahitaṁ vacaḥ 08024054a tavātisargād deveśa prājāpatyam idaṁ padam 08024054c mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ 08024055a tān atikrāntamaryādān nānyaḥ saṁhartum arhati 08024055c tvām r̥te bhūtabhavyeśa tvaṁ hy eṣāṁ pratyarir vadhe 08024056a sa tvaṁ deva prapannānāṁ yācatāṁ ca divaukasām 08024056c kuru prasādaṁ deveśa dānavāñ jahi śūlabhr̥t 08024057 śrībhagavān uvāca 08024057a hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ 08024057c na tv eko ’haṁ vadhe teṣāṁ samartho vai suradviṣām 08024058a te yūyaṁ sahitāḥ sarve madīyenāstratejasā 08024058c jayadhvaṁ yudhi tāñ śatrūn saṁghāto hi mahābalaḥ 08024059 devā ūcuḥ 08024059a asmattejobalaṁ yāvat tāvad dviguṇam eva ca 08024059c teṣām iti ha manyāmo dr̥ṣṭatejobalā hi te 08024060 bhagavān uvāca 08024060a vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ 08024060c mama tejobalārdhena sarvāṁs tān ghnata śātravān 08024061 devā ūcuḥ 08024061a bibhartuṁ tejaso ’rdhaṁ te na śakṣyāmo maheśvara 08024061c sarveṣāṁ no balārdhena tvam eva jahi śātravān 08024062 duryodhana uvāca 08024062a tatas tatheti deveśas tair ukto rājasattama 08024062c ardham ādāya sarvebhyas tejasābhyadhiko ’bhavat 08024063a sa tu devo balenāsīt sarvebhyo balavattaraḥ 08024063c mahādeva iti khyātas tadāprabhr̥ti śaṁkaraḥ 08024064a tato ’bravīn mahādevo dhanur bāṇadharas tv aham 08024064c haniṣyāmi rathenājau tān ripūn vai divaukasaḥ 08024065a te yūyaṁ me rathaṁ caiva dhanur bāṇaṁ tathaiva ca 08024065c paśyadhvaṁ yāvad adyaitān pātayāmi mahītale 08024066 devā ūcuḥ 08024066a mūrtisarvasvam ādāya trailokyasya tatas tataḥ 08024066c rathaṁ te kalpayiṣyāma deveśvara mahaujasam 08024067a tathaiva buddhyā vihitaṁ viśvakarmakr̥taṁ śubham 08024067c tato vibudhaśārdūlās taṁ rathaṁ samakalpayan 08024068a vandhuraṁ pr̥thivīṁ devīṁ viśālapuramālinīm 08024068c saparvatavanadvīpāṁ cakrur bhūtadharāṁ tadā 08024069a mandaraṁ parvataṁ cākṣaṁ jaṅghās tasya mahānadīḥ 08024069c diśaś ca pradiśaś caiva parivāraṁ rathasya hi 08024070a anukarṣān grahān dīptān varūthaṁ cāpi tārakāḥ 08024070c dharmārthakāmasaṁyuktaṁ triveṇuṁ cāpi bandhuram 08024070e oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ 08024071a sūryācandramasau kr̥tvā cakre rathavarottame 08024071c pakṣau pūrvāparau tatra kr̥te rātryahanī śubhe 08024072a daśa nāgapatīn īṣāṁ dhr̥tarāṣṭramukhān dr̥ḍhām 08024072c dyāṁ yugaṁ yugacarmāṇi saṁvartakabalāhakān 08024073a śamyāṁ dhr̥tiṁ ca medhāṁ ca sthitiṁ saṁnatim eva ca 08024073c grahanakṣatratārābhiś carma citraṁ nabhastalam 08024074a surāmbupretavittānāṁ patīm̐l lokeśvarān hayān 08024074c sinīvālīm anumatiṁ kuhūṁ rākāṁ ca suvratām 08024074e yoktrāṇi cakrur vāhānāṁ rohakāṁś cāpi kaṇṭhakam 08024075a karma satyaṁ tapo ’rthaś ca vihitās tatra raśmayaḥ 08024075c adhiṣṭhānaṁ manas tv āsīt parirathyaṁ sarasvatī 08024076a nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ 08024076c vidyudindradhanurnaddhaṁ rathaṁ dīptaṁ vyadīpayat 08024077a evaṁ tasmin mahārāja kalpite rathasattame 08024077c devair manujaśārdūla dviṣatām abhimardane 08024078a svāny āyudhāni mukhyāni nyadadhāc chaṁkaro rathe 08024078c rathayaṣṭiṁ viyatkr̥ṣṭāṁ sthāpayām āsa govr̥ṣam 08024079a brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ 08024079c pariskandā rathasyāsya sarvatodiśam udyatāḥ 08024080a atharvāṅgirasāv āstāṁ cakrarakṣau mahātmanaḥ 08024080c r̥gvedaḥ sāmavedaś ca purāṇaṁ ca puraḥsarāḥ 08024081a itihāsayajurvedau pr̥ṣṭharakṣau babhūvatuḥ 08024081c divyā vācaś ca vidyāś ca paripārśvacarāḥ kr̥tāḥ 08024082a tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca 08024082c oṁkāraś ca mukhe rājann atiśobhākaro ’bhavat 08024083a vicitram r̥tubhiḥ ṣaḍbhiḥ kr̥tvā saṁvatsaraṁ dhanuḥ 08024083c tasmān nr̥̄ṇāṁ kālarātrir jyā kr̥tā dhanuṣo ’jarā 08024084a iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca 08024084c agnīṣomau jagat kr̥tsnaṁ vaiṣṇavaṁ cocyate jagat 08024085a viṣṇuś cātmā bhagavato bhavasyāmitatejasaḥ 08024085c tasmād dhanurjyāsaṁsparśaṁ na viṣehur harasya te 08024086a tasmiñ śare tigmamanyur mumocāviṣahaṁ prabhuḥ 08024086c bhr̥gvaṅgiromanyubhavaṁ krodhāgnim atiduḥsaham 08024087a sa nīlalohito dhūmraḥ kr̥ttivāsā bhayaṁkaraḥ 08024087c ādityāyutasaṁkāśas tejojvālāvr̥to jvalan 08024088a duścyāvaś cyāvano jetā hantā brahmadviṣāṁ haraḥ 08024088c nityaṁ trātā ca hantā ca dharmādharmāśritāñ janān 08024089a pramāthibhir ghorarūpair bhīmodagrair gaṇair vr̥taḥ 08024089c vibhāti bhagavān sthāṇus tair evātmaguṇair vr̥taḥ 08024090a tasyāṅgāni samāśritya sthitaṁ viśvam idaṁ jagat 08024090c jaṅgamājaṅgamaṁ rājañ śuśubhe ’dbhutadarśanam 08024091a dr̥ṣṭvā tu taṁ rathaṁ divyaṁ kavacī sa śarāsanī 08024091c bāṇam ādatta taṁ divyaṁ somaviṣṇvagnisaṁbhavam 08024092a tasya vājāṁs tato devāḥ kalpayāṁ cakrire vibhoḥ 08024092c puṇyagandhavahaṁ rājañ śvasanaṁ rājasattama 08024093a tam āsthāya mahādevas trāsayan daivatāny api 08024093c āruroha tadā yattaḥ kampayann iva rodasī 08024094a sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī 08024094c hasann ivābravīd devo sārathiḥ ko bhaviṣyati 08024095a tam abruvan devagaṇā yaṁ bhavān saṁniyokṣyate 08024095c sa bhaviṣyati deveśa sārathis te na saṁśayaḥ 08024096a tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ 08024096c taṁ sārathiṁ kurudhvaṁ me svayaṁ saṁcintya māciram 08024097a etac chrutvā tato devā vākyam uktaṁ mahātmanā 08024097c gatvā pitāmahaṁ devaṁ prasādyaivaṁ vaco ’bruvan 08024098a deva tvayedaṁ kathitaṁ tridaśārinibarhaṇam 08024098c tathā ca kr̥tam asmābhiḥ prasanno vr̥ṣabhadhvajaḥ 08024099a rathaś ca vihito ’smābhir vicitrāyudhasaṁvr̥taḥ 08024099c sārathiṁ tu na jānīmaḥ kaḥ syāt tasmin rathottame 08024100a tasmād vidhīyatāṁ kaś cit sārathir devasattama 08024100c saphalāṁ tāṁ giraṁ deva kartum arhasi no vibho 08024101a evam asmāsu hi purā bhagavann uktavān asi 08024101c hitaṁ kartāsmi bhavatām iti tat kartum arhasi 08024102a sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām 08024102c pinākapāṇir vihito ’tra yoddhā; vibhīṣayan dānavān udyato ’sau 08024103a tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman 08024103c nakṣatravaṁśo ’nugato varūthe; yasmin yoddhā sārathinābhirakṣyaḥ 08024104a tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān 08024104c tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca 08024104e kavacāni ca śastrāṇi kārmukaṁ ca pitāmaha 08024105a tvām r̥te sārathiṁ tatra nānyaṁ paśyāmahe vayam 08024105c tvaṁ hi sarvair guṇair yukto devatābhyo ’dhikaḥ prabho 08024105e sārathye tūrṇam āroha saṁyaccha paramān hayān 08024106a iti te śirasā natvā trilokeśaṁ pitāmaham 08024106c devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam 08024107 brahmovāca 08024107a nātra kiṁ cin mr̥ṣā vākyaṁ yad uktaṁ vo divaukasaḥ 08024107c saṁyacchāmi hayān eṣa yudhyato vai kapardinaḥ 08024108a tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ 08024108c sārathye kalpito devair īśānasya mahātmanaḥ 08024109a tasminn ārohati kṣipraṁ syandanaṁ lokapūjite 08024109c śirobhir agamaṁs tūrṇaṁ te hayā vātaraṁhasaḥ 08024110a maheśvare tv āruhati jānubhyām agaman mahīm 08024111a abhīśūn hi trilokeśaḥ saṁgr̥hya prapitāmahaḥ 08024111c tān aśvāṁś codayām āsa manomārutaraṁhasaḥ 08024112a tato ’dhirūḍhe varade prayāte cāsurān prati 08024112c sādhu sādhv iti viśveśaḥ smayamāno ’bhyabhāṣata 08024113a yāhi deva yato daityāś codayāśvān atandritaḥ 08024113c paśya bāhvor balaṁ me ’dya nighnataḥ śātravān raṇe 08024114a tatas tāṁś codayām āsa vāyuvegasamāñ jave 08024114c yena tat tripuraṁ rājan daityadānavarakṣitam 08024115a athādhijyaṁ dhanuḥ kr̥tvā śarvaḥ saṁdhāya taṁ śaram 08024115c yuktvā pāśupatāstreṇa tripuraṁ samacintayat 08024116a tasmin sthite tadā rājan kruddhe vidhr̥takārmuke 08024116c purāṇi tāni kālena jagmur ekatvatāṁ tadā 08024117a ekībhāvaṁ gate caiva tripure samupāgate 08024117c babhūva tumulo harṣo daivatānāṁ mahātmanām 08024118a tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ 08024118c jayeti vāco mumucuḥ saṁstuvanto mudānvitāḥ 08024119a tato ’grataḥ prādurabhūt tripuraṁ jaghnuṣo ’surān 08024119c anirdeśyogravapuṣo devasyāsahyatejasaḥ 08024120a sa tad vikr̥ṣya bhagavān divyaṁ lokeśvaro dhanuḥ 08024120c trailokyasāraṁ tam iṣuṁ mumoca tripuraṁ prati 08024120e tat sāsuragaṇaṁ dagdhvā prākṣipat paścimārṇave 08024121a evaṁ tat tripuraṁ dagdhaṁ dānavāś cāpy aśeṣataḥ 08024121c maheśvareṇa kruddhena trailokyasya hitaiṣiṇā 08024122a sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ 08024122c mā kārṣīr bhasmasāl lokān iti tryakṣo ’bravīc ca tam 08024123a tataḥ prakr̥tim āpannā devā lokās tatharṣayaḥ 08024123c tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam 08024124a te ’nujñātā bhagavatā jagmuḥ sarve yathāgatam 08024124c kr̥takāmāḥ prasannena prajāpatimukhāḥ surāḥ 08024125a yathaiva bhagavān brahmā lokadhātā pitāmahaḥ 08024125c saṁyaccha tvaṁ hayān asya rādheyasya mahātmanaḥ 08024126a tvaṁ hi kr̥ṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ 08024126c viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā 08024127a yuddhe hy ayaṁ rudrakalpas tvaṁ ca brahmasamo ’nagha 08024127c tasmāc chaktau yuvāṁ jetuṁ macchatrūṁs tāv ivāsurān 08024128a yathā śalyādya karṇo ’yaṁ śvetāśvaṁ kr̥ṣṇasārathim 08024128c pramathya hanyāt kaunteyaṁ tathā śīghraṁ vidhīyatām 08024128e tvayi karṇaś ca rājyaṁ ca vayaṁ caiva pratiṣṭhitāḥ 08024129a imaṁ cāpy aparaṁ bhūya itihāsaṁ nibodha me 08024129c pitur mama sakāśe yaṁ brāhmaṇaḥ prāha dharmavit 08024130a śrutvā caitad vacaś citraṁ hetukāryārthasaṁhitam 08024130c kuru śalya viniścitya mā bhūd atra vicāraṇā 08024131a bhārgavāṇāṁ kule jāto jamadagnir mahātapāḥ 08024131c tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ 08024132a sa tīvraṁ tapa āsthāya prasādayitavān bhavam 08024132c astrahetoḥ prasannātmā niyataḥ saṁyatendriyaḥ 08024133a tasya tuṣṭo mahādevo bhaktyā ca praśamena ca 08024133c hr̥dgataṁ cāsya vijñāya darśayām āsa śaṁkaraḥ 08024134 īśvara uvāca 08024134a rāma tuṣṭo ’smi bhadraṁ te viditaṁ me tavepsitam 08024134c kuruṣva pūtam ātmānaṁ sarvam etad avāpsyasi 08024135a dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi 08024135c apātram asamarthaṁ ca dahanty astrāṇi bhārgava 08024136a ity ukto jāmadagnyas tu devadevena śūlinā 08024136c pratyuvāca mahātmānaṁ śirasāvanataḥ prabhum 08024137a yadā jānāsi deveśa pātraṁ mām astradhāraṇe 08024137c tadā śuśrūṣate ’strāṇi bhavān me dātum arhati 08024138 duryodhana uvāca 08024138a tataḥ sa tapasā caiva damena niyamena ca 08024138c pūjopahārabalibhir homamantrapuraskr̥taiḥ 08024139a ārādhayitavāñ śarvaṁ bahūn varṣagaṇāṁs tadā 08024139c prasannaś ca mahādevo bhārgavasya mahātmanaḥ 08024140a abravīt tasya bahuśo guṇān devyāḥ samīpataḥ 08024140c bhaktimān eṣa satataṁ mayi rāmo dr̥ḍhavrataḥ 08024141a evaṁ tasya guṇān prīto bahuśo ’kathayat prabhuḥ 08024141c devatānāṁ pitr̥̄ṇāṁ ca samakṣam arisūdanaḥ 08024142a etasminn eva kāle tu daityā āsan mahābalāḥ 08024142c tais tadā darpamohāndhair abādhyanta divaukasaḥ 08024143a tataḥ saṁbhūya vibudhās tān hantuṁ kr̥taniścayāḥ 08024143c cakruḥ śatruvadhe yatnaṁ na śekur jetum eva te 08024144a abhigamya tato devā maheśvaram athābruvan 08024144c prasādayantas taṁ bhaktyā jahi śatrugaṇān iti 08024145a pratijñāya tato devo devatānāṁ ripukṣayam 08024145c rāmaṁ bhārgavam āhūya so ’bhyabhāṣata śaṁkaraḥ 08024146a ripūn bhārgava devānāṁ jahi sarvān samāgatān 08024146c lokānāṁ hitakāmārthaṁ matprītyarthaṁ tathaiva ca 08024147 rāma uvāca 08024147a akr̥tāstrasya deveśa kā śaktir me maheśvara 08024147c nihantuṁ dānavān sarvān kr̥tāstrān yuddhadurmadān 08024148 īśvara uvāca 08024148a gaccha tvaṁ madanudhyānān nihaniṣyasi dānavān 08024148c vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān 08024149 duryodhana uvāca 08024149a etac chrutvā ca vacanaṁ pratigr̥hya ca sarvaśaḥ 08024149c rāmaḥ kr̥tasvastyayanaḥ prayayau dānavān prati 08024150a avadhīd devaśatrūṁs tān madadarpabalānvitān 08024150c vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ 08024151a sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ 08024151c saṁspr̥ṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata 08024152a prītaś ca bhagavān devaḥ karmaṇā tena tasya vai 08024152c varān prādād brahmavide bhārgavāya mahātmane 08024153a uktaś ca devadevena prītiyuktena śūlinā 08024153c nipātāt tava śastrāṇāṁ śarīre yābhavad rujā 08024154a tayā te mānuṣaṁ karma vyapoḍhaṁ bhr̥gunandana 08024154c gr̥hāṇāstrāṇi divyāni matsakāśād yathepsitam 08024155a tato ’strāṇi samastāni varāṁś ca manasepsitān 08024155c labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam 08024156a anujñāṁ prāpya deveśāj jagāma sa mahātapāḥ 08024156c evam etat purāvr̥ttaṁ tadā kathitavān r̥ṣiḥ 08024157a bhārgavo ’py adadāt sarvaṁ dhanurvedaṁ mahātmane 08024157c karṇāya puruṣavyāghra suprītenāntarātmanā 08024158a vr̥jinaṁ hi bhavet kiṁ cid yadi karṇasya pārthiva 08024158c nāsmai hy astrāṇi divyāni prādāsyad bhr̥gunandanaḥ 08024159a nāpi sūtakule jātaṁ karṇaṁ manye kathaṁ cana 08024159c devaputram ahaṁ manye kṣatriyāṇāṁ kulodbhavam 08024160a sakuṇḍalaṁ sakavacaṁ dīrghabāhuṁ mahāratham 08024160c katham ādityasadr̥śaṁ mr̥gī vyāghraṁ janiṣyati 08024161a paśya hy asya bhujau pīnau nāgarājakaropamau 08024161c vakṣaḥ paśya viśālaṁ ca sarvaśatrunibarhaṇam 08025001 duryodhana uvāca 08025001a evaṁ sa bhagavān devaḥ sarvalokapitāmahaḥ 08025001c sārathyam akarot tatra yatra rudro ’bhavad rathī 08025002a rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ 08025002c tasmāt tvaṁ puruṣavyāghra niyaccha turagān yudhi 08025003 saṁjaya uvāca 08025003a tataḥ śalyaḥ pariṣvajya sutaṁ te vākyam abravīt 08025003c duryodhanam amitraghnaḥ prīto madrādhipas tadā 08025004a evaṁ cen manyase rājan gāndhāre priyadarśana 08025004c tasmāt te yat priyaṁ kiṁ cit tat sarvaṁ karavāṇy aham 08025005a yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhi cit 08025005c tatra sarvātmanā yukto vakṣye kāryadhuraṁ tava 08025006a yat tu karṇam ahaṁ brūyāṁ hitakāmaḥ priyāpriyam 08025006c mama tat kṣamatāṁ sarvaṁ bhavān karṇaś ca sarvaśaḥ 08025007 karṇa uvāca 08025007a īśānasya yathā brahmā yathā pārthasya keśavaḥ 08025007c tathā nityaṁ hite yukto madrarāja bhajasva naḥ 08025008 śalya uvāca 08025008a ātmanindātmapūjā ca paranindā parastavaḥ 08025008c anācaritam āryāṇāṁ vr̥ttam etac caturvidham 08025009a yat tu vidvan pravakṣyāmi pratyayārtham ahaṁ tava 08025009c ātmanaḥ stavasaṁyuktaṁ tan nibodha yathātatham 08025010a ahaṁ śakrasya sārathye yogyo mātalivat prabho 08025010c apramādaprayogāc ca jñānavidyācikitsitaiḥ 08025011a tataḥ pārthena saṁgrāme yudhyamānasya te ’nagha 08025011c vāhayiṣyāmi turagān vijvaro bhava sūtaja 08026001 duryodhana uvāca 08026001a ayaṁ te karṇa sārathyaṁ madrarājaḥ kariṣyati 08026001c kr̥ṣṇād abhyadhiko yantā devendrasyeva mātaliḥ 08026002a yathā harihayair yuktaṁ saṁgr̥hṇāti sa mātaliḥ 08026002c śalyas tava tathādyāyaṁ saṁyantā rathavājinām 08026003a yodhe tvayi rathasthe ca madrarāje ca sārathau 08026003c rathaśreṣṭho dhruvaṁ saṁkhye pārtho nābhibhaviṣyati 08026004 saṁjaya uvāca 08026004a tato duryodhano bhūyo madrarājaṁ tarasvinam 08026004c uvāca rājan saṁgrāme saṁyacchantaṁ hayottamān 08026005a tvayābhigupto rādheyo vijeṣyati dhanaṁjayam 08026005c ity ukto ratham āsthāya tatheti prāha bhārata 08026006a śalye ’bhyupagate karṇaḥ sārathiṁ sumano ’bravīt 08026006c svaṁ sūta syandanaṁ mahyaṁ kalpayety asakr̥t tvaran 08026007a tato jaitraṁ rathavaraṁ gandharvanagaropamam 08026007c vidhivat kalpitaṁ bhartre jayety uktvā nyavedayat 08026008a taṁ rathaṁ rathināṁ śreṣṭhaḥ karṇo ’bhyarcya yathāvidhi 08026008c saṁpāditaṁ brahmavidā pūrvam eva purodhasā 08026009a kr̥tvā pradakṣiṇaṁ yatnād upasthāya ca bhāskaram 08026009c samīpasthaṁ madrarājaṁ samāropayad agrataḥ 08026010a tataḥ karṇasya durdharṣaṁ syandanapravaraṁ mahat 08026010c āruroha mahātejāḥ śalyaḥ siṁha ivācalam 08026011a tataḥ śalyāsthitaṁ rājan karṇaḥ svaratham uttamam 08026011c adhyatiṣṭhad yathāmbhodaṁ vidyutvantaṁ divākaraḥ 08026012a tāv ekaratham ārūḍhāv ādityāgnisamatviṣau 08026012c vyabhrājetāṁ yathā meghaṁ sūryāgnī sahitau divi 08026013a saṁstūyamānau tau vīrau tadāstāṁ dyutimattarau 08026013c r̥tvik sadasyair indrāgnī hūyamānāv ivādhvare 08026014a sa śalyasaṁgr̥hītāśve rathe karṇaḥ sthito ’bhavat 08026014c dhanur visphārayan ghoraṁ pariveṣīva bhāskaraḥ 08026015a āsthitaḥ sa rathaśreṣṭhaṁ karṇaḥ śaragabhastimān 08026015c prababhau puruṣavyāghro mandarastha ivāṁśumān 08026016a taṁ rathasthaṁ mahāvīraṁ yāntaṁ cāmitatejasam 08026016c duryodhanaḥ sma rādheyam idaṁ vacanam abravīt 08026017a akr̥taṁ droṇabhīṣmābhyāṁ duṣkaraṁ karma saṁyuge 08026017c kuruṣvādhirathe vīra miṣatāṁ sarvadhanvinām 08026018a manogataṁ mama hy āsīd bhīṣmadroṇau mahārathau 08026018c arjunaṁ bhīmasenaṁ ca nihantārāv iti dhruvam 08026019a tābhyāṁ yad akr̥taṁ vīra vīrakarma mahāmr̥dhe 08026019c tat karma kuru rādheya vajrapāṇir ivāparaḥ 08026020a gr̥hāṇa dharmarājaṁ vā jahi vā tvaṁ dhanaṁjayam 08026020c bhīmasenaṁ ca rādheya mādrīputrau yamāv api 08026021a jayaś ca te ’stu bhadraṁ ca prayāhi puruṣarṣabha 08026021c pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt 08026022a tatas tūryasahasrāṇi bherīṇām ayutāni ca 08026022c vādyamānāny arocanta meghaśabdā yathā divi 08026023a pratigr̥hya tu tad vākyaṁ rathastho rathasattamaḥ 08026023c abhyabhāṣata rādheyaḥ śalyaṁ yuddhaviśāradam 08026024a codayāśvān mahābāho yāvad dhanmi dhanaṁjayam 08026024c bhīmasenaṁ yamau cobhau rājānaṁ ca yudhiṣṭhiram 08026025a adya paśyatu me śalya bāhuvīryaṁ dhanaṁjayaḥ 08026025c asyataḥ kaṅkapatrāṇāṁ sahasrāṇi śatāni ca 08026026a adya kṣepsyāmy ahaṁ śalya śarān paramatejanān 08026026c pāṇḍavānāṁ vināśāya duryodhanajayāya ca 08026027 śalya uvāca 08026027a sūtaputra kathaṁ nu tvaṁ pāṇḍavān avamanyase 08026027c sarvāstrajñān maheṣvāsān sarvān eva mahārathān 08026028a anivartino mahābhāgān ajeyān satyavikramān 08026028c api saṁjanayeyur ye bhayaṁ sākṣāc chatakratoḥ 08026029a yadā śroṣyasi nirghoṣaṁ visphūrjitam ivāśaneḥ 08026029c rādheya gāṇḍivasyājau tadā naivaṁ vadiṣyasi 08026030 saṁjaya uvāca 08026030a anādr̥tya tu tad vākyaṁ madrarājena bhāṣitam 08026030c drakṣyasy adyety avocad vai śalyaṁ karṇo nareśvara 08026031a dr̥ṣṭvā karṇaṁ maheṣvāsaṁ yuyutsuṁ samavasthitam 08026031c cukruśuḥ kuravaḥ sarve hr̥ṣṭarūpāḥ paraṁtapa 08026032a tato dundubhighoṣeṇa bherīṇāṁ ninadena ca 08026032c bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām 08026032e niryayus tāvakā yuddhe mr̥tyuṁ kr̥tvā nivartanam 08026033a prayāte tu tataḥ karṇe yodheṣu muditeṣu ca 08026033c cacāla pr̥thivī rājan rarāsa ca suvisvaram 08026034a niścaranto vyadr̥śyanta sūryāt sapta mahāgrahāḥ 08026034c ulkāpātaś ca saṁjajñe diśāṁ dāhas tathaiva ca 08026034e tathāśanyaś ca saṁpetur vavur vātāś ca dāruṇāḥ 08026035a mr̥gapakṣigaṇāś caiva bahuśaḥ pr̥tanāṁ tava 08026035c apasavyaṁ tadā cakrur vedayanto mahad bhayam 08026036a prasthitasya ca karṇasya nipetus turagā bhuvi 08026036c asthivarṣaṁ ca patitam antarikṣād bhayānakam 08026037a jajvaluś caiva śastrāṇi dhvajāś caiva cakampire 08026037c aśrūṇi ca vyamuñcanta vāhanāni viśāṁ pate 08026038a ete cānye ca bahava utpātās tatra māriṣa 08026038c samutpetur vināśāya kauravāṇāṁ sudāruṇāḥ 08026039a na ca tān gaṇayām āsuḥ sarve te daivamohitāḥ 08026039c prasthitaṁ sūtaputraṁ ca jayety ūcur narā bhuvi 08026039e nirjitān pāṇḍavāṁś caiva menire tava kauravāḥ 08026040a tato rathasthaḥ paravīrahantā; bhīṣmadroṇāv āttavīryau nirīkṣya 08026040c samajvalad bhārata pāvakābho; vaikartano ’sau rathakuñjaro vr̥ṣaḥ 08026041a sa śalyam ābhāṣya jagāda vākyaṁ; pārthasya karmāpratimaṁ ca dr̥ṣṭvā 08026041c mānena darpeṇa ca dahyamānaḥ; krodhena dīpyann iva niḥśvasitvā 08026042a nāhaṁ mahendrād api vajrapāṇeḥ; kruddhād bibhemy āttadhanū rathasthaḥ 08026042c dr̥ṣṭvā tu bhīṣmapramukhāñ śayānān; na tv eva māṁ sthiratā saṁjahāti 08026043a mahendraviṣṇupratimāv aninditau; rathāśvanāgapravarapramāthinau 08026043c avadhyakalpau nihatau yadā parais; tato mamādyāpi raṇe ’sti sādhvasam 08026044a samīkṣya saṁkhye ’tibalān narādhipair; narāśvamātaṅgarathāñ śarair hatān 08026044c kathaṁ na sarvān ahitān raṇe ’vadhīn; mahāstravid brāhmaṇapuṁgavo guruḥ 08026045a sa saṁsmaran droṇahavaṁ mahāhave; bravīmi satyaṁ kuravo nibodhata 08026045c na vo mad anyaḥ prasahed raṇe ’rjunaṁ; kramāgataṁ mr̥tyum ivograrūpiṇam 08026046a śikṣā prasādaś ca balaṁ dhr̥tiś ca; droṇe mahāstrāṇi ca saṁnatiś ca 08026046c sa ced agān mr̥tyuvaśaṁ mahātmā; sarvān anyān āturān adya manye 08026047a neha dhruvaṁ kiṁ cid api pracintyaṁ; vidur loke karmaṇo ’nityayogāt 08026047c sūryodaye ko hi vimuktasaṁśayo; garvaṁ kurvītādya gurau nipātite 08026048a na nūnam astrāṇi balaṁ parākramaḥ; kriyā sunītaṁ paramāyudhāni vā 08026048c alaṁ manuṣyasya sukhāya vartituṁ; tathā hi yuddhe nihataḥ parair guruḥ 08026049a hutāśanādityasamānatejasaṁ; parākrame viṣṇupuraṁdaropamam 08026049c naye br̥haspatyuśanaḥsamaṁ sadā; na cainam astraṁ tad apāt suduḥsaham 08026050a saṁprakruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre 08026050c mayā kr̥tyam iti jānāmi śalya; prayāhi tasmād dviṣatām anīkam 08026051a yatra rājā pāṇḍavaḥ satyasaṁdho; vyavasthito bhīmasenārjunau ca 08026051c vāsudevaḥ sr̥ñjayāḥ sātyakiś ca; yamau ca kas tau viṣahen mad anyaḥ 08026052a tasmāt kṣipraṁ madrapate prayāhi; raṇe pāñcālān pāṇḍavān sr̥ñjayāṁś ca 08026052c tān vā haniṣyāmi sametya saṁkhye; yāsyāmi vā droṇamukhāya manye 08026053a na tv evāhaṁ na gamiṣyāmi madhyaṁ; teṣāṁ śūrāṇām iti mā śalya viddhi 08026053c mitradroho marṣaṇīyo na me ’yaṁ; tyaktvā prāṇān anuyāsyāmi droṇam 08026054a prājñasya mūḍhasya ca jīvitānte; prāṇapramokṣo ’ntakavaktragasya 08026054c ato vidvann abhiyāsyāmi pārthaṁ; diṣṭaṁ na śakyaṁ vyativartituṁ vai 08026055a kalyāṇavr̥ttaḥ satataṁ hi rājan; vaicitravīryasya suto mamāsīt 08026055c tasyārthasiddhyartham ahaṁ tyajāmi; priyān bhogān dustyajaṁ jīvitaṁ ca 08026056a vaiyāghracarmāṇam akūjanākṣaṁ; haimatrikośaṁ rajatatriveṇum 08026056c rathaprabarhaṁ turagaprabarhair; yuktaṁ prādān mahyam idaṁ hi rāmaḥ 08026057a dhanūṁṣi citrāṇi nirīkṣya śalya; dhvajaṁ gadāṁ sāyakāṁś cograrūpān 08026057c asiṁ ca dīptaṁ paramāyudhaṁ ca; śaṅkhaṁ ca śubhraṁ svanavantam ugram 08026058a patākinaṁ vajranipātanisvanaṁ; sitāśvayuktaṁ śubhatūṇaśobhitam 08026058c imaṁ samāsthāya rathaṁ ratharṣabhaṁ; raṇe haniṣyāmy aham arjunaṁ balāt 08026059a taṁ cen mr̥tyuḥ sarvaharo ’bhirakṣate; sadāpramattaḥ samare pāṇḍuputram 08026059c taṁ vā haniṣyāmi sametya yuddhe; yāsyāmi vā bhīṣmamukho yamāya 08026060a yamavaruṇakuberavāsavā vā; yadi yugapat sagaṇā mahāhave 08026060c jugupiṣava ihaitya pāṇḍavaṁ; kim u bahunā saha tair jayāmi tam 08026061a iti raṇarabhasasya katthatas; tad upaniśamya vacaḥ sa madrarāṭ 08026061c avahasad avamanya vīryavān; pratiṣiṣidhe ca jagāda cottaram 08026062a virama virama karṇa katthanād; atirabhaso ’syati cāpy ayuktavāk 08026062c kva ca hi naravaro dhanaṁjayaḥ; kva punar iha tvam upāramābudha 08026063a yadusadanam upendrapālitaṁ; tridivam ivāmararājarakṣitam 08026063c prasabham iha vilokya ko haret; puruṣavarāvarajām r̥te ’rjunāt 08026064a tribhuvanasr̥jam īśvareśvaraṁ; ka iha pumān bhavam āhvayed yudhi 08026064c mr̥gavadhakalahe r̥te ’rjunāt; surapativīryasamaprabhāvataḥ 08026065a asurasuramahoragān narān; garuḍapiśācasayakṣarākṣasān 08026065c iṣubhir ajayad agnigauravāt; svabhilaṣitaṁ ca havir dadau jayaḥ 08026066a smarasi nanu yadā parair hr̥taḥ; sa ca dhr̥tarāṣṭrasuto vimokṣitaḥ 08026066c dinakaraja narottamair yadā; maruṣu bahūn vinihatya tān arīn 08026067a prathamam api palāyite tvayi; priyakalahā dhr̥tarāṣṭrasūnavaḥ 08026067c smarasi nanu yadā pramocitāḥ; khacaragaṇān avajitya pāṇḍavaiḥ 08026068a samuditabalavāhanāḥ punaḥ; puruṣavareṇa jitāḥ stha gograhe 08026068c sagurugurusutāḥ sabhīṣmakāḥ; kim u na jitaḥ sa tadā tvayārjunaḥ 08026069a idam aparam upasthitaṁ punas; tava nidhanāya suyuddham adya vai 08026069c yadi na ripubhayāt palāyase; samaragato ’dya hato ’si sūtaja 08026070 saṁjaya uvāca 08026070a iti bahuparuṣaṁ prabhāṣati; pramanasi madrapatau ripustavam 08026070c bhr̥śam atiruṣitaḥ paraṁ vr̥ṣaḥ; kurupr̥tanāpatir āha madrapam 08026071a bhavatu bhavatu kiṁ vikatthase; nanu mama tasya ca yuddham udyatam 08026071c yadi sa jayati māṁ mahāhave; tata idam astu sukatthitaṁ tava 08026072a evam astv iti madreśa uktvā nottaram uktavān 08026072c yāhi madreśa cāpy enaṁ karṇaḥ prāha yuyutsayā 08026073a sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ 08026073c nighnann amitrān samare tamo ghnan savitā yathā 08026074a tataḥ prāyāt prītimān vai rathena; vaiyāghreṇa śvetayujātha karṇaḥ 08026074c sa cālokya dhvajinīṁ pāṇḍavānāṁ; dhanaṁjayaṁ tvarayā paryapr̥cchat 08027001 saṁjaya uvāca 08027001a prayān eva tadā karṇo harṣayan vāhinīṁ tava 08027001c ekaikaṁ samare dr̥ṣṭvā pāṇḍavaṁ paryapr̥cchata 08027002a yo mamādya mahātmānaṁ darśayec chvetavāhanam 08027002c tasmai dadyām abhipretaṁ varaṁ yaṁ manasecchati 08027003a sa cet tad abhimanyeta tasmai dadyām ahaṁ punaḥ 08027003c śakaṭaṁ ratnasaṁpūrṇaṁ yo me brūyād dhanaṁjayam 08027004a sa cet tad abhimanyeta puruṣo ’rjunadarśivān 08027004c anyaṁ tasmai punar dadyāṁ sauvarṇaṁ hastiṣaḍgavam 08027005a tathā tasmai punar dadyāṁ strīṇāṁ śatam alaṁkr̥tam 08027005c śyāmānāṁ niṣkakaṇṭhīnāṁ gītavādyavipaścitām 08027006a sa cet tad abhimanyeta puruṣo ’rjunadarśivān 08027006c anyaṁ tasmai varaṁ dadyāṁ śvetān pañcaśatān hayān 08027007a hemabhāṇḍaparicchannān sumr̥ṣṭamaṇikuṇḍalān 08027007c sudāntān api caivāhaṁ dadyām aṣṭaśatān parān 08027008a rathaṁ ca śubhraṁ sauvarṇaṁ dadyāṁ tasmai svalaṁkr̥tam 08027008c yuktaṁ paramakāmbojair yo me brūyād dhanaṁjayam 08027009a anyaṁ tasmai varaṁ dadyāṁ kuñjarāṇāṁ śatāni ṣaṭ 08027009c kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ 08027009e utpannān aparānteṣu vinītān hastiśikṣakaiḥ 08027010a sa cet tad abhimanyeta puruṣo ’rjunadarśivān 08027010c anyaṁ tasmai varaṁ dadyāṁ yam asau kāmayet svayam 08027011a putradārān vihārāṁś ca yad anyad vittam asti me 08027011c tac ca tasmai punar dadyāṁ yad yat sa manasecchati 08027012a hatvā ca sahitau kr̥ṣṇau tayor vittāni sarvaśaḥ 08027012c tasmai dadyām ahaṁ yo me prabrūyāt keśavārjunau 08027013a etā vācaḥ subahuśaḥ karṇa uccārayan yudhi 08027013c dadhmau sāgarasaṁbhūtaṁ susvanaṁ śaṅkham uttamam 08027014a tā vācaḥ sūtaputrasya tathā yuktā niśamya tu 08027014c duryodhano mahārāja prahr̥ṣṭaḥ sānugo ’bhavat 08027015a tato dundubhinirghoṣo mr̥daṅgānāṁ ca sarvaśaḥ 08027015c siṁhanādaḥ savāditraḥ kuñjarāṇāṁ ca nisvanaḥ 08027016a prādurāsīt tadā rājaṁs tvatsainye bharatarṣabha 08027016c yodhānāṁ saṁprahr̥ṣṭānāṁ tathā samabhavat svanaḥ 08027017a tathā prahr̥ṣṭe sainye tu plavamānaṁ mahāratham 08027017c vikatthamānaṁ samare rādheyam arikarśanam 08027017e madrarājaḥ prahasyedaṁ vacanaṁ pratyabhāṣata 08027018a mā sūtaputra mānena sauvarṇaṁ hastiṣaḍgavam 08027018c prayaccha puruṣāyādya drakṣyasi tvaṁ dhanaṁjayam 08027019a bālyād iva tvaṁ tyajasi vasu vaiśravaṇo yathā 08027019c ayatnenaiva rādheya draṣṭāsy adya dhanaṁjayam 08027020a parāsr̥jasi mithyā kiṁ kiṁ ca tvaṁ bahu mūḍhavat 08027020c apātradāne ye doṣās tān mohān nāvabudhyase 08027021a yat pravedayase vittaṁ bahutvena khalu tvayā 08027021c śakyaṁ bahuvidhair yajñair yaṣṭuṁ sūta yajasva taiḥ 08027022a yac ca prārthayase hantuṁ kr̥ṣṇau mohān mr̥ṣaiva tat 08027022c na hi śuśruma saṁmarde kroṣṭrā siṁhau nipātitau 08027023a aprārthitaṁ prārthayase suhr̥do na hi santi te 08027023c ye tvāṁ na vārayanty āśu prapatantaṁ hutāśane 08027024a kālakāryaṁ na jānīṣe kālapakvo ’sy asaṁśayam 08027024c bahvabaddham akarṇīyaṁ ko hi brūyāj jijīviṣuḥ 08027025a samudrataraṇaṁ dorbhyāṁ kaṇṭhe baddhvā yathā śilām 08027025c giryagrād vā nipatanaṁ tādr̥k tava cikīrṣitam 08027026a sahitaḥ sarvayodhais tvaṁ vyūḍhānīkaiḥ surakṣitaḥ 08027026c dhanaṁjayena yudhyasva śreyaś cet prāptum icchasi 08027027a hitārthaṁ dhārtarāṣṭrasya bravīmi tvā na hiṁsayā 08027027c śraddhatsvaitan mayā proktaṁ yadi te ’sti jijīviṣā 08027028 karṇa uvāca 08027028a svavīrye ’haṁ parāśvasya prārthayāmy arjunaṁ raṇe 08027028c tvaṁ tu mitramukhaḥ śatrur māṁ bhīṣayitum icchasi 08027029a na mām asmād abhiprāyāt kaś cid adya nivartayet 08027029c apīndro vajram udyamya kiṁ nu martyaḥ kariṣyati 08027030 saṁjaya uvāca 08027030a iti karṇasya vākyānte śalyaḥ prāhottaraṁ vacaḥ 08027030c cukopayiṣur atyarthaṁ karṇaṁ madreśvaraḥ punaḥ 08027031a yadā vai tvāṁ phalgunaveganunnā; jyācoditā hastavatā visr̥ṣṭāḥ 08027031c anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt 08027032a yadā divyaṁ dhanur ādāya pārthaḥ; prabhāsayan pr̥tanāṁ savyasācī 08027032c tvām ardayeta niśitaiḥ pr̥ṣatkais; tadā paścāt tapsyase sūtaputra 08027033a bālaś candraṁ mātur aṅke śayāno; yathā kaś cit prārthayate ’pahartum 08027033c tadvan mohād yatamāno rathasthas; tvaṁ prārthayasy arjunam adya jetum 08027034a triśūlam āśliṣya sutīkṣṇadhāraṁ; sarvāṇi gātrāṇi nigharṣasi tvam 08027034c sutīkṣṇadhāropamakarmaṇā tvaṁ; yuyutsase yo ’rjunenādya karṇa 08027035a siddhaṁ siṁhaṁ kesariṇaṁ br̥hantaṁ; bālo mūḍhaḥ kṣudramr̥gas tarasvī 08027035c samāhvayet tadvad etat tavādya; samāhvānaṁ sūtaputrārjunasya 08027036a mā sūtaputrāhvaya rājaputraṁ; mahāvīryaṁ kesariṇaṁ yathaiva 08027036c vane sr̥gālaḥ piśitasya tr̥pto; mā pārtham āsādya vinaṅkṣyasi tvam 08027037a īṣādantaṁ mahānāgaṁ prabhinnakaraṭāmukham 08027037c śaśakāhvayase yuddhe karṇa pārthaṁ dhanaṁjayam 08027038a bilasthaṁ kr̥ṣṇasarpaṁ tvaṁ bālyāt kāṣṭhena vidhyasi 08027038c mahāviṣaṁ pūrṇakośaṁ yat pārthaṁ yoddhum icchasi 08027039a siṁhaṁ kesariṇaṁ kruddham atikramyābhinardasi 08027039c sr̥gāla iva mūḍhatvān nr̥siṁhaṁ karṇa pāṇḍavam 08027040a suparṇaṁ patagaśreṣṭhaṁ vainateyaṁ tarasvinam 08027040c laṭvevāhvayase pāte karṇa pārthaṁ dhanaṁjayam 08027041a sarvāmbhonilayaṁ bhīmam ūrmimantaṁ jhaṣāyutam 08027041c candrodaye vivartantam aplavaḥ saṁtitīrṣasi 08027042a r̥ṣabhaṁ dundubhigrīvaṁ tīkṣṇaśr̥ṅgaṁ prahāriṇam 08027042c vatsa āhvayase yuddhe karṇa pārthaṁ dhanaṁjayam 08027043a mahāghoṣaṁ mahāmeghaṁ darduraḥ pratinardasi 08027043c kāmatoyapradaṁ loke naraparjanyam arjunam 08027044a yathā ca svagr̥hasthaḥ śvā vyāghraṁ vanagataṁ bhaṣet 08027044c tathā tvaṁ bhaṣase karṇa naravyāghraṁ dhanaṁjayam 08027045a sr̥gālo ’pi vane karṇa śaśaiḥ parivr̥to vasan 08027045c manyate siṁham ātmānaṁ yāvat siṁhaṁ na paśyati 08027046a tathā tvam api rādheya siṁham ātmānam icchasi 08027046c apaśyañ śatrudamanaṁ naravyāghraṁ dhanaṁjayam 08027047a vyāghraṁ tvaṁ manyase ’’tmānaṁ yāvat kr̥ṣṇau na paśyasi 08027047c samāsthitāv ekarathe sūryācandramasāv iva 08027048a yāvad gāṇḍīvanirghoṣaṁ na śr̥ṇoṣi mahāhave 08027048c tāvad eva tvayā karṇa śakyaṁ vaktuṁ yathecchasi 08027049a rathaśabdadhanuḥśabdair nādayantaṁ diśo daśa 08027049c nardantam iva śārdūlaṁ dr̥ṣṭvā kroṣṭā bhaviṣyasi 08027050a nityam eva sr̥gālas tvaṁ nityaṁ siṁho dhanaṁjayaḥ 08027050c vīrapradveṣaṇān mūḍha nityaṁ kroṣṭeva lakṣyase 08027051a yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale 08027051c yathā sr̥gālaḥ siṁhaś ca yathā ca śaśakuñjarau 08027052a yathānr̥taṁ ca satyaṁ ca yathā cāpi viṣāmr̥te 08027052c tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ 08027053 saṁjaya uvāca 08027053a adhikṣiptas tu rādheyaḥ śalyenāmitatejasā 08027053c śalyam āha susaṁkruddho vākśalyam avadhārayan 08027054a guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ 08027054c tvaṁ tu nityaṁ guṇair hīnaḥ kiṁ jñāsyasy aguṇo guṇān 08027055a arjunasya mahāstrāṇi krodhaṁ vīryaṁ dhanuḥ śarān 08027055c ahaṁ śalyābhijānāmi na tvaṁ jānāsi tat tathā 08027056a evam evātmano vīryam ahaṁ vīryaṁ ca pāṇḍave 08027056c jānann evāhvaye yuddhe śalya nāgniṁ pataṁgavat 08027057a asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ 08027057c ekatūṇīśayaḥ patrī sudhautaḥ samalaṁkr̥taḥ 08027058a śete candanapūrṇena pūjito bahulāḥ samāḥ 08027058c āheyo viṣavān ugro narāśvadvipasaṁghahā 08027059a ekavīro mahāraudras tanutrāsthividāraṇaḥ 08027059c nirbhindyāṁ yena ruṣṭo ’ham api meruṁ mahāgirim 08027060a tam ahaṁ jātu nāsyeyam anyasmin phalgunād r̥te 08027060c kr̥ṣṇād vā devakīputrāt satyaṁ cātra śr̥ṇuṣva me 08027061a tenāham iṣuṇā śalya vāsudevadhanaṁjayau 08027061c yotsye paramasaṁkruddhas tat karma sadr̥śaṁ mama 08027062a sarveṣāṁ vāsudevānāṁ kr̥ṣṇe lakṣmīḥ pratiṣṭhitā 08027062c sarveṣāṁ pāṇḍuputrāṇāṁ jayaḥ pārthe pratiṣṭhitaḥ 08027062e ubhayaṁ tat samāsādya ko ’tivartitum arhati 08027063a tāv etau puruṣavyāghrau sametau syandane sthitau 08027063c mām ekam abhisaṁyātau sujātaṁ śalya paśya me 08027064a pitr̥ṣvasāmātulajau bhrātarāv aparājitau 08027064c maṇī sūtra iva protau draṣṭāsi nihatau mayā 08027065a arjune gāṇḍivaṁ kr̥ṣṇe cakraṁ tārkṣyakapidhvajau 08027065c bhīrūṇāṁ trāsajananau śalya harṣakarau mama 08027066a tvaṁ tu duṣprakr̥tir mūḍho mahāyuddheṣv akovidaḥ 08027066c bhayāvatīrṇaḥ saṁtrāsād abaddhaṁ bahu bhāṣase 08027067a saṁstauṣi tvaṁ tu kenāpi hetunā tau kudeśaja 08027067c tau hatvā samare hantā tvām addhā sahabāndhavam 08027068a pāpadeśaja durbuddhe kṣudra kṣatriyapāṁsana 08027068c suhr̥d bhūtvā ripuḥ kiṁ māṁ kr̥ṣṇābhyāṁ bhīṣayann asi 08027069a tau vā mamādya hantārau hantāsmi samare sthitau 08027069c nāhaṁ bibhemi kr̥ṣṇābhyāṁ vijānann ātmano balam 08027070a vāsudevasahasraṁ vā phalgunānāṁ śatāni ca 08027070c aham eko haniṣyāmi joṣam āssva kudeśaja 08027071a striyo bālāś ca vr̥ddhāś ca prāyaḥ krīḍāgatā janāḥ 08027071c yā gāthāḥ saṁpragāyanti kurvanto ’dhyayanaṁ yathā 08027071e tā gāthāḥ śr̥ṇu me śalya madrakeṣu durātmasu 08027072a brāhmaṇaiḥ kathitāḥ pūrvaṁ yathāvad rājasaṁnidhau 08027072c śrutvā caikamanā mūḍha kṣama vā brūhi vottaram 08027073a mitradhruṅ madrako nityaṁ yo no dveṣṭi sa madrakaḥ 08027073c madrake saṁgataṁ nāsti kṣudravākye narādhame 08027074a durātmā madrako nityaṁ nityaṁ cānr̥tiko ’nr̥juḥ 08027074c yāvadantaṁ hi daurātmyaṁ madrakeṣv iti naḥ śrutam 08027075a pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ 08027075c jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ 08027076a vayasyābhyāgatāś cānye dāsīdāsaṁ ca saṁgatam 08027076c puṁbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā 08027077a yeṣāṁ gr̥heṣu śiṣṭānāṁ saktumanthāśināṁ sadā 08027077c pītvā sīdhuṁ sagomāṁsaṁ nardanti ca hasanti ca 08027078a yāni caivāpy abaddhāni pravartante ca kāmataḥ 08027078c kāmapralāpino ’nyonyaṁ teṣu dharmaḥ kathaṁ bhavet 08027079a madrakeṣu vilupteṣu prakhyātāśubhakarmasu 08027079c nāpi vairaṁ na sauhārdaṁ madrakeṣu samācaret 08027080a madrake saṁgataṁ nāsti madrako hi sacāpalaḥ 08027080c madrakeṣu ca duḥsparśaṁ śaucaṁ gāndhārakeṣu ca 08027081a rājayājakayājyena naṣṭaṁ dattaṁ havir bhavet 08027082a śūdrasaṁskārako vipro yathā yāti parābhavam 08027082c tathā brahmadviṣo nityaṁ gacchantīha parābhavam 08027083a madrake saṁgataṁ nāsti hataṁ vr̥ścikato viṣam 08027083c ātharvaṇena mantreṇa sarvā śāntiḥ kr̥tā bhavet 08027084a iti vr̥ścikadaṣṭasya nānāviṣahatasya ca 08027084c kurvanti bheṣajaṁ prājñāḥ satyaṁ tac cāpi dr̥śyate 08027084e evaṁ vidvañ joṣam āssva śr̥ṇu cātrottaraṁ vacaḥ 08027085a vāsāṁsy utsr̥jya nr̥tyanti striyo yā madyamohitāḥ 08027085c mithune ’saṁyatāś cāpi yathākāmacarāś ca tāḥ 08027085e tāsāṁ putraḥ kathaṁ dharmaṁ madrako vaktum arhati 08027086a yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake 08027086c tāsāṁ vibhraṣṭalajjānāṁ nirlajjānāṁ tatas tataḥ 08027086e tvaṁ putras tādr̥śīnāṁ hi dharmaṁ vaktum ihecchasi 08027087a suvīrakaṁ yācyamānā madrakā kaṣati sphijau 08027087c adātukāmā vacanam idaṁ vadati dāruṇam 08027088a mā mā suvīrakaṁ kaś cid yācatāṁ dayito mama 08027088c putraṁ dadyāṁ pratipadaṁ na tu dadyāṁ suvīrakam 08027089a nāryo br̥hatyo nirhrīkā madrakāḥ kambalāvr̥tāḥ 08027089c ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma 08027090a evamādi mayānyair vā śakyaṁ vaktuṁ bhaved bahu 08027090c ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu 08027091a madrakāḥ sindhusauvīrā dharmaṁ vidyuḥ kathaṁ tv iha 08027091c pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ 08027092a eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam 08027092c yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ 08027093a āyudhānāṁ saṁparāye yan mucyeyam ahaṁ tataḥ 08027093c na me sa prathamaḥ kalpo nidhane svargam icchataḥ 08027094a so ’haṁ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ 08027094c tadarthe hi mama prāṇā yac ca me vidyate vasu 08027095a vyaktaṁ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja 08027095c yathā hy amitravat sarvaṁ tvam asmāsu pravartase 08027096a kāmaṁ na khalu śakyo ’haṁ tvadvidhānāṁ śatair api 08027096c saṁgrāmād vimukhaḥ kartuṁ dharmajña iva nāstikaiḥ 08027097a sāraṅga iva gharmārtaḥ kāmaṁ vilapa śuṣya ca 08027097c nāhaṁ bhīṣayituṁ śakyaḥ kṣatravr̥tte vyavasthitaḥ 08027098a tanutyajāṁ nr̥siṁhānām āhaveṣv anivartinām 08027098c yā gatir guruṇā prāṅ me proktā rāmeṇa tāṁ smara 08027099a sveṣāṁ trāṇārtham udyuktaṁ vadhāya dviṣatām api 08027099c viddhi mām āsthitaṁ vr̥ttaṁ paurūravasam uttamam 08027100a na tad bhūtaṁ prapaśyāmi triṣu lokeṣu madraka 08027100c yo mām asmād abhiprāyād vārayed iti me matiḥ 08027101a evaṁ vidvañ joṣam āssva trāsāt kiṁ bahu bhāṣase 08027101c mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama 08027102a mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ 08027102c apavādatitikṣābhis tribhir etair hi jīvasi 08027103a punaś ced īdr̥śaṁ vākyaṁ madrarāja vadiṣyasi 08027103c śiras te pātayiṣyāmi gadayā vajrakalpayā 08027104a śrotāras tv idam adyeha draṣṭāro vā kudeśaja 08027104c karṇaṁ vā jaghnatuḥ kr̥ṣṇau karṇo vāpi jaghāna tau 08027105a evam uktvā tu rādheyaḥ punar eva viśāṁ pate 08027105c abravīn madrarājānaṁ yāhi yāhīty asaṁbhramam 08028001 saṁjaya uvāca 08028001a māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ 08028001c śalyo ’bravīt punaḥ karṇaṁ nidarśanam udāharan 08028002a yathaiva matto madyena tvaṁ tathā na ca vā tathā 08028002c tathāhaṁ tvāṁ pramādyantaṁ cikitsāmi suhr̥ttayā 08028003a imāṁ kākopamāṁ karṇa procyamānāṁ nibodha me 08028003c śrutvā yatheṣṭaṁ kuryās tvaṁ vihīna kulapāṁsana 08028004a nāham ātmani kiṁ cid vai kilbiṣaṁ karṇa saṁsmare 08028004c yena tvaṁ māṁ mahābāho hantum icchasy anāgasam 08028005a avaśyaṁ tu mayā vācyaṁ budhyatāṁ yadi te hitam 08028005c viśeṣato rathasthena rājñaś caiva hitaiṣiṇā 08028006a samaṁ ca viṣamaṁ caiva rathinaś ca balābalam 08028006c śramaḥ khedaś ca satataṁ hayānāṁ rathinā saha 08028007a āyudhasya parijñānaṁ rutaṁ ca mr̥gapakṣiṇām 08028007c bhāraś cāpy atibhāraś ca śalyānāṁ ca pratikriyā 08028008a astrayogaś ca yuddhaṁ ca nimittāni tathaiva ca 08028008c sarvam etan mayā jñeyaṁ rathasyāsya kuṭumbinā 08028008e atas tvāṁ kathaye karṇa nidarśanam idaṁ punaḥ 08028009a vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān 08028009c yajvā dānapatiḥ kṣāntaḥ svakarmastho ’bhavac chuciḥ 08028010a bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ 08028010c rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ 08028011a putrāṇāṁ tasya bālānāṁ kumārāṇāṁ yaśasvinām 08028011c kāko bahūnām abhavad ucchiṣṭakr̥tabhojanaḥ 08028012a tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ 08028012c māṁsodanaṁ dadhi kṣīraṁ pāyasaṁ madhusarpiṣī 08028013a sa cocchiṣṭabhr̥taḥ kāko vaiśyaputraiḥ kumārakaiḥ 08028013c sadr̥śān pakṣiṇo dr̥ptaḥ śreyasaś cāvamanyate 08028014a atha haṁsāḥ samudrānte kadā cid abhipātinaḥ 08028014c garuḍasya gatau tulyāś cakrāṅgā hr̥ṣṭacetasaḥ 08028015a kumārakās tato haṁsān dr̥ṣṭvā kākam athābruvan 08028015c bhavān eva viśiṣṭo hi patatribhyo vihaṁgama 08028016a pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ 08028016c tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate 08028017a tān so ’bhipatya jijñāsuḥ ka eṣāṁ śreṣṭhabhāg iti 08028017c ucchiṣṭadarpitaḥ kāko bahūnāṁ dūrapātinām 08028018a teṣāṁ yaṁ pravaraṁ mene haṁsānāṁ dūrapātinām 08028018c tam āhvayata durbuddhiḥ patāma iti pakṣiṇam 08028019a tac chrutvā prāhasan haṁsā ye tatrāsan samāgatāḥ 08028019c bhāṣato bahu kākasya balinaḥ patatāṁ varāḥ 08028019e idam ūcuś ca cakrāṅgā vacaḥ kākaṁ vihaṁgamāḥ 08028020a vayaṁ haṁsāś carāmemāṁ pr̥thivīṁ mānasaukasaḥ 08028020c pakṣiṇāṁ ca vayaṁ nityaṁ dūrapātena pūjitāḥ 08028021a kathaṁ nu haṁsaṁ balinaṁ vajrāṅgaṁ dūrapātinam 08028021c kāko bhūtvā nipatane samāhvayasi durmate 08028021e kathaṁ tvaṁ patanaṁ kāka sahāsmābhir bravīṣi tat 08028022a atha haṁsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ 08028022c prajagādottaraṁ kākaḥ katthano jātilāghavāt 08028023a śatam ekaṁ ca pātānāṁ patitāsmi na saṁśayaḥ 08028023c śatayojanam ekaikaṁ vicitraṁ vividhaṁ tathā 08028024a uḍḍīnam avaḍīnaṁ ca praḍīnaṁ ḍīnam eva ca 08028024c niḍīnam atha saṁḍīnaṁ tiryak cātigatāni ca 08028025a viḍīnaṁ pariḍīnaṁ ca parāḍīnaṁ suḍīnakam 08028025c atiḍīnaṁ mahāḍīnaṁ niḍīnaṁ pariḍīnakam 08028026a gatāgatapratigatā bahvīś ca nikuḍīnikāḥ 08028026c kartāsmi miṣatāṁ vo ’dya tato drakṣyatha me balam 08028027a evam ukte tu kākena prahasyaiko vihaṁgamaḥ 08028027c uvāca haṁsas taṁ kākaṁ vacanaṁ tan nibodha me 08028028a śatam ekaṁ ca pātānāṁ tvaṁ kāka patitā dhruvam 08028028c ekam eva tu ye pātaṁ viduḥ sarve vihaṁgamāḥ 08028029a tam ahaṁ patitā kāka nānyaṁ jānāmi kaṁ cana 08028029c pata tvam api raktākṣa yena vā tena manyase 08028030a atha kākāḥ prajahasur ye tatrāsan samāgatāḥ 08028030c katham ekena pātena haṁsaḥ pātaśataṁ jayet 08028031a ekenaiva śatasyaikaṁ pātenābhibhaviṣyati 08028031c haṁsasya patitaṁ kāko balavān āśuvikramaḥ 08028032a prapetatuḥ spardhayātha tatas tau haṁsavāyasau 08028032c ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca 08028033a petivān atha cakrāṅgaḥ petivān atha vāyasaḥ 08028033c visismāpayiṣuḥ pātair ācakṣāṇo ’’tmanaḥ kriyām 08028034a atha kākasya citrāṇi patitānītarāṇi ca 08028034c dr̥ṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ 08028035a haṁsāṁś cāvahasanti sma prāvadann apriyāṇi ca 08028035c utpatyotpatya ca prāhur muhūrtam iti ceti ca 08028036a vr̥kṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca 08028036c kurvāṇā vividhān rāvān āśaṁsantas tadā jayam 08028037a haṁsas tu mr̥dukenaiva vikrāntum upacakrame 08028037c pratyahīyata kākāc ca muhūrtam iva māriṣa 08028038a avamanya rayaṁ haṁsān idaṁ vacanam abravīt 08028038c yo ’sāv utpatito haṁsaḥ so ’sāv eva prahīyate 08028039a atha haṁsaḥ sa tac chrutvā prāpatat paścimāṁ diśam 08028039c upary upari vegena sāgaraṁ varuṇālayam 08028040a tato bhīḥ prāviśat kākaṁ tadā tatra vicetasam 08028040c dvīpadrumān apaśyantaṁ nipatantaṁ śramānvitam 08028040e nipateyaṁ kva nu śrānta iti tasmiñ jalārṇave 08028041a aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ 08028041c mahābhūtaśatodbhāsī nabhaso ’pi viśiṣyate 08028042a gāmbhīryād dhi samudrasya na viśeṣaḥ kulādhama 08028042c digambarāmbhasāṁ karṇa samudrasthā hi durjayāḥ 08028042e vidūrapātāt toyasya kiṁ punaḥ karṇa vāyasaḥ 08028043a atha haṁso ’bhyatikramya muhūrtam iti ceti ca 08028043c avekṣamāṇas taṁ kākaṁ nāśaknod vyapasarpitum 08028043e atikramya ca cakrāṅgaḥ kākaṁ taṁ samudaikṣata 08028044a taṁ tathā hīyamānaṁ ca haṁso dr̥ṣṭvābravīd idam 08028044c ujjihīrṣur nimajjantaṁ smaran satpuruṣavratam 08028045a bahūni patanāni tvam ācakṣāṇo muhur muhuḥ 08028045c patasy avyāharaṁś cedaṁ na no guhyaṁ prabhāṣase 08028046a kiṁ nāma patanaṁ kāka yat tvaṁ patasi sāṁpratam 08028046c jalaṁ spr̥śasi pakṣābhyāṁ tuṇḍena ca punaḥ punaḥ 08028047a sa pakṣābhyāṁ spr̥śann ārtas tuṇḍena jalam arṇave 08028047c kāko dr̥ḍhaṁ pariśrāntaḥ sahasā nipapāta ha 08028048 haṁsa uvāca 08028048a śatam ekaṁ ca pātānāṁ yat prabhāṣasi vāyasa 08028048c nānāvidhānīha purā tac cānr̥tam ihādya te 08028049 kāka uvāca 08028049a ucchiṣṭadarpito haṁsa manye ’’tmānaṁ suparṇavat 08028049c avamanya bahūṁś cāhaṁ kākān anyāṁś ca pakṣiṇaḥ 08028049e prāṇair haṁsa prapadye tvāṁ dvīpāntaṁ prāpayasva mām 08028050a yady ahaṁ svastimān haṁsa svadeśaṁ prāpnuyāṁ punaḥ 08028050c na kaṁ cid avamanyeyam āpado māṁ samuddhara 08028051a tam evaṁvādinaṁ dīnaṁ vilapantam acetanam 08028051c kāka kāketi vāśantaṁ nimajjantaṁ mahārṇave 08028052a tathaitya vāyasaṁ haṁso jalaklinnaṁ sudurdaśam 08028052c padbhyām utkṣipya vepantaṁ pr̥ṣṭham āropayac chanaiḥ 08028053a āropya pr̥ṣṭhaṁ kākaṁ taṁ haṁsaḥ karṇa vicetasam 08028053c ājagāma punar dvīpaṁ spardhayā petatur yataḥ 08028054a saṁsthāpya taṁ cāpi punaḥ samāśvāsya ca khecaram 08028054c gato yathepsitaṁ deśaṁ haṁso mana ivāśugaḥ 08028055a ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ 08028055c evaṁ tvam ucchiṣṭabhr̥to dhārtarāṣṭrair na saṁśayaḥ 08028055e sadr̥śāñ śreyasaś cāpi sarvān karṇātimanyase 08028056a droṇadrauṇikr̥pair gupto bhīṣmeṇānyaiś ca kauravaiḥ 08028056c virāṭanagare pārtham ekaṁ kiṁ nāvadhīs tadā 08028057a yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā 08028057c sr̥gālā iva siṁhena kva te vīryam abhūt tadā 08028058a bhrātaraṁ ca hataṁ dr̥ṣṭvā nirjitaḥ savyasācinā 08028058c paśyatāṁ kuruvīrāṇāṁ prathamaṁ tvaṁ palāyathāḥ 08028059a tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ 08028059c kurūn samagrān utsr̥jya prathamaṁ tvaṁ palāyathāḥ 08028060a hatvā jitvā ca gandharvāṁś citrasenamukhān raṇe 08028060c karṇa duryodhanaṁ pārthaḥ sabhāryaṁ samamocayat 08028061a punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca 08028061c kathitaḥ karṇa rāmeṇa sabhāyāṁ rājasaṁsadi 08028062a satataṁ ca tad aśrauṣīr vacanaṁ droṇabhīṣmayoḥ 08028062c avadhyau vadatoḥ kr̥ṣṇau saṁnidhau vai mahīkṣitām 08028063a kiyantaṁ tatra vakṣyāmi yena yena dhanaṁjayaḥ 08028063c tvatto ’tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā 08028064a idānīm eva draṣṭāsi pradhane syandane sthitau 08028064c putraṁ ca vasudevasya pāṇḍavaṁ ca dhanaṁjayam 08028065a devāsuramanuṣyeṣu prakhyātau yau nararṣabhau 08028065c prakāśenābhivikhyātau tvaṁ tu khadyotavan nr̥ṣu 08028066a evaṁ vidvān māvamaṁsthāḥ sūtaputrācyutārjunau 08028066c nr̥siṁhau tau naraśvā tvaṁ joṣam āssva vikatthana 08029001 saṁjaya uvāca 08029001a madrādhipasyādhirathis tadaivaṁ; vaco niśamyāpriyam apratītaḥ 08029001c uvāca śalyaṁ viditaṁ mamaitad; yathāvidhāv arjunavāsudevau 08029002a śaure rathaṁ vāhayato ’rjunasya; balaṁ mahāstrāṇi ca pāṇḍavasya 08029002c ahaṁ vijānāmi yathāvad adya; parokṣabhūtaṁ tava tat tu śalya 08029003a tau cāpradhr̥ṣyau śastrabhr̥tāṁ variṣṭhau; vyapetabhīr yodhayiṣyāmi kr̥ṣṇau 08029003c saṁtāpayaty abhyadhikaṁ tu rāmāc; chāpo ’dya māṁ brāhmaṇasattamāc ca 08029004a avātsaṁ vai brāhmaṇacchadmanāhaṁ; rāme purā divyam astraṁ cikīrṣuḥ 08029004c tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya 08029005a kr̥to ’vabhedena mamorum etya; praviśya kīṭasya tanuṁ virūpām 08029005c guror bhayāc cāpi na celivān ahaṁ; tac cāvabuddho dadr̥śe sa vipraḥ 08029006a pr̥ṣṭaś cāhaṁ tam avocaṁ maharṣiṁ; sūto ’ham asmīti sa māṁ śaśāpa 08029006c sūtopadhāv āptam idaṁ tvayāstraṁ; na karmakāle pratibhāsyati tvām 08029007a anyatra yasmāt tava mr̥tyukālād; abrāhmaṇe brahma na hi dhruvaṁ syāt 08029007c tad adya paryāptam atīva śastram; asmin saṁgrāme tumule tāta bhīme 08029008a apāṁ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām 08029008c mahānagaṁ yaḥ kurute samudraṁ; velaiva taṁ vārayaty aprameyam 08029009a pramuñcantaṁ bāṇasaṁghān amoghān; marmacchido vīrahaṇaḥ sapatrān 08029009c kuntīputraṁ pratiyotsyāmi yuddhe; jyākarṣiṇām uttamam adya loke 08029010a evaṁ balenātibalaṁ mahāstraṁ; samudrakalpaṁ sudurāpam ugram 08029010c śaraughiṇaṁ pārthivān majjayantaṁ; veleva pārtham iṣubhiḥ saṁsahiṣye 08029011a adyāhave yasya na tulyam anyaṁ; manye manuṣyaṁ dhanur ādadānam 08029011c surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṁ sughoram 08029012a atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ 08029012c tasyāstram astrair abhihatya saṁkhye; śarottamaiḥ pātayiṣyāmi pārtham 08029013a divākareṇāpi samaṁ tapantaṁ; samāptaraśmiṁ yaśasā jvalantam 08029013c tamonudaṁ megha ivātimātro; dhanaṁjayaṁ chādayiṣyāmi bāṇaiḥ 08029014a vaiśvānaraṁ dhūmaśikhaṁ jvalantaṁ; tejasvinaṁ lokam imaṁ dahantam 08029014c megho bhūtvā śaravarṣair yathāgniṁ; tathā pārthaṁ śamayiṣyāmi yuddhe 08029015a pramāthinaṁ balavantaṁ prahāriṇaṁ; prabhañjanaṁ mātariśvānam ugram 08029015c yuddhe sahiṣye himavān ivācalo; dhanaṁjayaṁ kruddham amr̥ṣyamāṇam 08029016a viśāradaṁ rathamārgeṣv asaktaṁ; dhuryaṁ nityaṁ samareṣu pravīram 08029016c loke varaṁ sarvadhanurdharāṇāṁ; dhanaṁjayaṁ saṁyuge saṁsahiṣye 08029017a adyāhave yasya na tulyam anyaṁ; madhyemanuṣyaṁ dhanur ādadānam 08029017c sarvām imāṁ yaḥ pr̥thivīṁ saheta; tathā vidvān yotsyamāno ’smi tena 08029018a yaḥ sarvabhūtāni sadevakāni; prasthe ’jayat khāṇḍave savyasācī 08029018c ko jīvitaṁ rakṣamāṇo hi tena; yuyutsate mām r̥te mānuṣo ’nyaḥ 08029019a ahaṁ tasya pauruṣaṁ pāṇḍavasya; brūyāṁ hr̥ṣṭaḥ samitau kṣatriyāṇām 08029019c kiṁ tvaṁ mūrkhaḥ prabhaṣan mūḍhacetā; mām avocaḥ pauruṣam arjunasya 08029020a apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān 08029020c hanyām ahaṁ tādr̥śānāṁ śatāni; kṣamāmi tvāṁ kṣamayā kālayogāt 08029021a avocas tvaṁ pāṇḍavārthe ’priyāṇi; pradharṣayan māṁ mūḍhavat pāpakarman 08029021c mayy ārjave jihmagatir hatas tvaṁ; mitradrohī saptapadaṁ hi mitram 08029022a kālas tv ayaṁ mr̥tyumayo ’tidāruṇo; duryodhano yuddham upāgamad yat 08029022c tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti 08029023a mitraṁ mider nandateḥ prīyater vā; saṁtrāyater mānada modater vā 08029023c bravīti tac cāmuta viprapūrvāt; tac cāpi sarvaṁ mama duryodhane ’sti 08029024a śatruḥ śadeḥ śāsateḥ śāyater vā; śr̥ṇāter vā śvayater vāpi sarge 08029024c upasargād bahudhā sūdateś ca; prāyeṇa sarvaṁ tvayi tac ca mahyam 08029025a duryodhanārthaṁ tava cāpriyārthaṁ; yaśortham ātmārtham apīśvarārtham 08029025c tasmād ahaṁ pāṇḍavavāsudevau; yotsye yatnāt karma tat paśya me ’dya 08029026a astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi 08029026c āsādayiṣyāmy aham ugravīryaṁ; dvipottamaṁ mattam ivābhimattaḥ 08029027a astraṁ brāhmaṁ manasā tad dhy ajayyaṁ; kṣepsye pārthāyāpratimaṁ jayāya 08029027c tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me ’dya cakram 08029028a vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ 08029028c sagadād vā dhanapateḥ savajrād vāpi vāsavāt 08029029a nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ 08029029c iti śalya vijānīhi yathā nāhaṁ bibhemy abhīḥ 08029030a tasmād bhayaṁ na me pārthān nāpi caiva janārdanāt 08029030c adya yuddhaṁ hi tābhyāṁ me saṁparāye bhaviṣyati 08029031a śvabhre te patatāṁ cakram iti me brāhmaṇo ’vadat 08029031c yudhyamānasya saṁgrāme prāptasyaikāyane bhayam 08029032a tasmād bibhemi balavad brāhmaṇavyāhr̥tād aham 08029032c ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ 08029033a homadhenvā vatsam asya pramatta iṣuṇāhanam 08029033c carantam ajane śalya brāhmaṇāt tapaso nidheḥ 08029034a īṣādantān saptaśatān dāsīdāsaśatāni ca 08029034c dadato dvijamukhyāya prasādaṁ na cakāra me 08029035a kr̥ṣṇānāṁ śvetavatsānāṁ sahasrāṇi caturdaśa 08029035c āharan na labhe tasmāt prasādaṁ dvijasattamāt 08029036a r̥ddhaṁ gehaṁ sarvakāmair yac ca me vasu kiṁ cana 08029036c tat sarvam asmai satkr̥tya prayacchāmi na cecchati 08029037a tato ’bravīn māṁ yācantam aparāddhaṁ prayatnataḥ 08029037c vyāhr̥taṁ yan mayā sūta tat tathā na tad anyathā 08029038a anr̥toktaṁ prajā hanyāt tataḥ pāpam avāpnuyāt 08029038c tasmād dharmābhirakṣārthaṁ nānr̥taṁ vaktum utsahe 08029039a mā tvaṁ brahmagatiṁ hiṁsyāḥ prāyaścittaṁ kr̥taṁ tvayā 08029039c madvākyaṁ nānr̥taṁ loke kaś cit kuryāt samāpnuhi 08029040a ity etat te mayā proktaṁ kṣiptenāpi suhr̥ttayā 08029040c jānāmi tvādhikṣipantaṁ joṣam āssvottaraṁ śr̥ṇu 08030001 saṁjaya uvāca 08030001a tataḥ punar mahārāja madrarājam ariṁdamam 08030001c abhyabhāṣata rādheyaḥ saṁnivāryottaraṁ vacaḥ 08030002a yat tvaṁ nidarśanārthaṁ māṁ śalya jalpitavān asi 08030002c nāhaṁ śakyas tvayā vācā vibhīṣayitum āhave 08030003a yadi māṁ devatāḥ sarvā yodhayeyuḥ savāsavāḥ 08030003c tathāpi me bhayaṁ na syāt kim u pārthāt sakeśavāt 08030004a nāhaṁ bhīṣayituṁ śakyo vāṅmātreṇa kathaṁ cana 08030004c anyaṁ jānīhi yaḥ śakyas tvayā bhīṣayituṁ raṇe 08030005a nīcasya balam etāvat pāruṣyaṁ yat tvam āttha mām 08030005c aśakto ’smadguṇān prāptuṁ valgase bahu durmate 08030006a na hi karṇaḥ samudbhūto bhayārtham iha māriṣa 08030006c vikramārtham ahaṁ jāto yaśorthaṁ ca tathaiva ca 08030007a idaṁ tu me tvam ekāgraḥ śr̥ṇu madrajanādhipa 08030007c saṁnidhau dhr̥tarāṣṭrasya procyamānaṁ mayā śrutam 08030008a deśāṁś ca vividhāṁś citrān pūrvavr̥ttāṁś ca pārthivān 08030008c brāhmaṇāḥ kathayantaḥ sma dhr̥tarāṣṭram upāsate 08030009a tatra vr̥ddhaḥ purāvr̥ttāḥ kathāḥ kāś cid dvijottamaḥ 08030009c bāhlīkadeśaṁ madrāṁś ca kutsayan vākyam abravīt 08030010a bahiṣkr̥tā himavatā gaṅgayā ca tiraskr̥tāḥ 08030010c sarasvatyā yamunayā kurukṣetreṇa cāpi ye 08030011a pañcānāṁ sindhuṣaṣṭhānāṁ nadīnāṁ ye ’ntar āśritāḥ 08030011c tān dharmabāhyān aśucīn bāhlīkān parivarjayet 08030012a govardhano nāma vaṭaḥ subhāṇḍaṁ nāma catvaram 08030012c etad rājakuladvāram ākumāraḥ smarāmy aham 08030013a kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṁ mayā 08030013c tata eṣāṁ samācāraḥ saṁvāsād vidito mama 08030014a śākalaṁ nāma nagaram āpagā nāma nimnagā 08030014c jartikā nāma bāhlīkās teṣāṁ vr̥ttaṁ suninditam 08030015a dhānāgauḍāsave pītvā gomāṁsaṁ laśunaiḥ saha 08030015c apūpamāṁsavāṭyānām āśinaḥ śīlavarjitāḥ 08030016a hasanti gānti nr̥tyanti strībhir mattā vivāsasaḥ 08030016c nagarāgāravapreṣu bahir mālyānulepanāḥ 08030017a mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ 08030017c āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ 08030018a hā hate hā hatety eva svāmibhartr̥hateti ca 08030018c ākrośantyaḥ pranr̥tyanti mandāḥ parvasv asaṁyatāḥ 08030019a teṣāṁ kilāvaliptānāṁ nivasan kurujāṅgale 08030019c kaś cid bāhlīkamukhyānāṁ nātihr̥ṣṭamanā jagau 08030020a sā nūnaṁ br̥hatī gaurī sūkṣmakambalavāsinī 08030020c mām anusmaratī śete bāhlīkaṁ kuruvāsinam 08030021a śatadrukanadīṁ tīrtvā tāṁ ca ramyām irāvatīm 08030021c gatvā svadeśaṁ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ 08030022a manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ 08030022c kevalājinasaṁvītāḥ kūrdantyaḥ priyadarśanāḥ 08030023a mr̥daṅgānakaśaṅkhānāṁ mardalānāṁ ca nisvanaiḥ 08030023c kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham 08030024a śamīpīlukarīrāṇāṁ vaneṣu sukhavartmasu 08030024c apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ 08030025a pathiṣu prabalā bhūtvā kadāsamr̥dite ’dhvani 08030025c khalopahāraṁ kurvāṇās tāḍayiṣyāma bhūyasaḥ 08030026a evaṁ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu 08030026c kaś cetayāno nivasen muhūrtam api mānavaḥ 08030027a īdr̥śā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ 08030027c yeṣāṁ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ 08030028a ity uktvā brāhmaṇaḥ sādhur uttaraṁ punar uktavān 08030028c bāhlīkeṣv avinīteṣu procyamānaṁ nibodhata 08030029a tatra sma rākṣasī gāti sadā kr̥ṣṇacaturdaśīm 08030029c nagare śākale sphīte āhatya niśi dundubhim 08030030a kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale 08030030c gavyasya tr̥ptā māṁsasya pītvā gauḍaṁ mahāsavam 08030031a gaurībhiḥ saha nārībhir br̥hatībhiḥ svalaṁkr̥tāḥ 08030031c palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn 08030032a vārāhaṁ kaukkuṭaṁ māṁsaṁ gavyaṁ gārdabham auṣṭrakam 08030032c aiḍaṁ ca ye na khādanti teṣāṁ janma nirarthakam 08030033a iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ 08030033c sabālavr̥ddhāḥ kūrdantas teṣu vr̥ttaṁ kathaṁ bhavet 08030034a iti śalya vijānīhi hanta bhūyo bravīmi te 08030034c yad anyo ’py uktavān asmān brāhmaṇaḥ kurusaṁsadi 08030035a pañca nadyo vahanty etā yatra pīluvanāny api 08030035c śatadruś ca vipāśā ca tr̥tīyerāvatī tathā 08030035e candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ 08030036a āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet 08030036c vrātyānāṁ dāsamīyānāṁ videhānām ayajvanām 08030037a na devāḥ pratigr̥hṇanti pitaro brāhmaṇās tathā 08030037c teṣāṁ pranaṣṭadharmāṇāṁ bāhlīkānām iti śrutiḥ 08030038a brāhmaṇena tathā proktaṁ viduṣā sādhusaṁsadi 08030038c kāṣṭhakuṇḍeṣu bāhlīkā mr̥ṇmayeṣu ca bhuñjate 08030038e saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghr̥ṇāḥ 08030039a āvikaṁ cauṣṭrikaṁ caiva kṣīraṁ gārdabham eva ca 08030039c tadvikārāṁś ca bāhlīkāḥ khādanti ca pibanti ca 08030040a putrasaṁkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ 08030040c āraṭṭā nāma bāhlīkā varjanīyā vipaścitā 08030041a uta śalya vijānīhi hanta bhūyo bravīmi te 08030041c yad anyo ’py uktavān sabhyo brāhmaṇaḥ kurusaṁsadi 08030042a yugaṁdhare payaḥ pītvā proṣya cāpy acyutasthale 08030042c tadvad bhūtilaye snātvā kathaṁ svargaṁ gamiṣyati 08030043a pañca nadyo vahanty etā yatra niḥsr̥tya parvatāt 08030043c āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṁ vaset 08030044a bahiś ca nāma hlīkaś ca vipāśāyāṁ piśācakau 08030044c tayor apatyaṁ bāhlīkā naiṣā sr̥ṣṭiḥ prajāpateḥ 08030045a kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn 08030045c karkoṭakān vīrakāṁś ca durdharmāṁś ca vivarjayet 08030046a iti tīrthānusartāraṁ rākṣasī kā cid abravīt 08030046c ekarātrā śamīgehe maholūkhalamekhalā 08030047a āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ 08030047c vasātisindhusauvīrā iti prāyo vikutsitāḥ 08030048a uta śalya vijānīhi hanta bhūyo bravīmi te 08030048c ucyamānaṁ mayā samyak tad ekāgramanāḥ śr̥ṇu 08030049a brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ 08030049c ācāraṁ tatra saṁprekṣya prītaḥ śilpinam abravīt 08030050a mayā himavataḥ śr̥ṅgam ekenādhyuṣitaṁ ciram 08030050c dr̥ṣṭāś ca bahavo deśā nānādharmasamākulāḥ 08030051a na ca kena ca dharmeṇa virudhyante prajā imāḥ 08030051c sarve hi te ’bruvan dharmaṁ yathoktaṁ vedapāragaiḥ 08030052a aṭatā tu sadā deśān nānādharmasamākulān 08030052c āgacchatā mahārāja bāhlīkeṣu niśāmitam 08030053a tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ 08030053c vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ 08030054a nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ 08030054c dvijo bhūtvā ca tatraiva punar dāso ’pi jāyate 08030055a bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ 08030055c gāndhārā madrakāś caiva bāhlīkāḥ ke ’py acetasaḥ 08030056a etan mayā śrutaṁ tatra dharmasaṁkarakārakam 08030056c kr̥tsnām aṭitvā pr̥thivīṁ bāhlīkeṣu viparyayaḥ 08030057a uta śalya vijānīhi hanta bhūyo bravīmi te 08030057c yad apy anyo ’bravīd vākyaṁ bāhlīkānāṁ vikutsitam 08030058a satī purā hr̥tā kā cid āraṭṭā kila dasyubhiḥ 08030058c adharmataś copayātā sā tān abhyaśapat tataḥ 08030059a bālāṁ bandhumatīṁ yan mām adharmeṇopagacchatha 08030059c tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ 08030059e na caivāsmāt pramokṣyadhvaṁ ghorāt pāpān narādhamāḥ 08030060a kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ 08030060c kosalāḥ kāśayo ’ṅgāś ca kaliṅgā magadhās tathā 08030061a cedayaś ca mahābhāgā dharmaṁ jānanti śāśvatam 08030061c nānādeśeṣu santaś ca prāyo bāhyā layād r̥te 08030062a ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ 08030062c dharmaṁ purāṇam upajīvanti santo; madrān r̥te pañcanadāṁś ca jihmān 08030063a evaṁ vidvan dharmakathāṁś ca rājaṁs; tūṣṇīṁbhūto jaḍavac chalya bhūyāḥ 08030063c tvaṁ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkr̥tasya 08030064a atha vā duṣkr̥tasya tvaṁ hartā teṣām arakṣitā 08030064c rakṣitā puṇyabhāg rājā prajānāṁ tvaṁ tv apuṇyabhāk 08030065a pūjyamāne purā dharme sarvadeśeṣu śāśvate 08030065c dharmaṁ pāñcanadaṁ dr̥ṣṭvā dhig ity āha pitāmahaḥ 08030066a vrātyānāṁ dāśamīyānāṁ kr̥te ’py aśubhakarmaṇām 08030066c iti pāñcanadaṁ dharmam avamene pitāmahaḥ 08030066e svadharmastheṣu varṇeṣu so ’py etaṁ nābhipūjayet 08030067a uta śalya vijānīhi hanta bhūyo bravīmi te 08030067c kalmāṣapādaḥ sarasi nimajjan rākṣaso ’bravīt 08030068a kṣatriyasya malaṁ bhaikṣaṁ brāhmaṇasyānr̥taṁ malam 08030068c malaṁ pr̥thivyā bāhlīkāḥ strīṇāṁ madrastriyo malam 08030069a nimajjamānam uddhr̥tya kaś cid rājā niśācaram 08030069c apr̥cchat tena cākhyātaṁ proktavān yan nibodha tat 08030070a mānuṣāṇāṁ malaṁ mlecchā mlecchānāṁ mauṣṭikā malam 08030070c mauṣṭikānāṁ malaṁ śaṇḍāḥ śaṇḍānāṁ rājayājakāḥ 08030071a rājayājakayājyānāṁ madrakāṇāṁ ca yan malam 08030071c tad bhaved vai tava malaṁ yady asmān na vimuñcasi 08030072a iti rakṣopasr̥ṣṭeṣu viṣavīryahateṣu ca 08030072c rākṣasaṁ bheṣajaṁ proktaṁ saṁsiddhaṁ vacanottaram 08030073a brāhmaṁ pāñcālāḥ kauraveyāḥ svadharmaḥ; satyaṁ matsyāḥ śūrasenāś ca yajñaḥ 08030073c prācyā dāsā vr̥ṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṁkarā vai surāṣṭrāḥ 08030074a kr̥taghnatā paravittāpahāraḥ; surāpānaṁ gurudārāvamarśaḥ 08030074c yeṣāṁ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu 08030075a ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam 08030075c kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vr̥ddhāḥ 08030076a prācīṁ diśaṁ śritā devā jātavedaḥpurogamāḥ 08030076c dakṣiṇāṁ pitaro guptāṁ yamena śubhakarmaṇā 08030077a pratīcīṁ varuṇaḥ pāti pālayann asurān balī 08030077c udīcīṁ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha 08030078a rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ 08030078c dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ 08030079a iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ 08030079c ardhoktāḥ kurupāñcālāḥ śālvāḥ kr̥tsnānuśāsanāḥ 08030079e pārvatīyāś ca viṣamā yathaiva girayas tathā 08030080a sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ 08030080c mlecchāḥ svasaṁjñāniyatā nānukta itaro janaḥ 08030081a pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ 08030081c sa tvam etādr̥śaḥ śalya nottaraṁ vaktum arhasi 08030082a etaj jñātvā joṣam āssva pratīpaṁ mā sma vai kr̥thāḥ 08030082c sa tvāṁ pūrvam ahaṁ hatvā haniṣye keśavārjunau 08030083 śalya uvāca 08030083a āturāṇāṁ parityāgaḥ svadārasutavikrayaḥ 08030083c aṅgeṣu vartate karṇa yeṣām adhipatir bhavān 08030084a rathātirathasaṁkhyāyāṁ yat tvā bhīṣmas tadābravīt 08030084c tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ 08030085a sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ 08030085c vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ 08030086a ramante copahāsena puruṣāḥ puruṣaiḥ saha 08030086c anyonyam avatakṣanto deśe deśe samaithunāḥ 08030087a paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā 08030087c ātmavācyaṁ na jānīte jānann api vimuhyati 08030088 saṁjaya uvāca 08030088a karṇo ’pi nottaraṁ prāha śalyo ’py abhimukhaḥ parān 08030088c punaḥ prahasya rādheyaḥ punar yāhīty acodayat 08031001 saṁjaya uvāca 08031001a tataḥ parānīkabhidaṁ vyūham apratimaṁ paraiḥ 08031001c samīkṣya karṇaḥ pārthānāṁ dhr̥ṣṭadyumnābhirakṣitam 08031002a prayayau rathaghoṣeṇa siṁhanādaraveṇa ca 08031002c vāditrāṇāṁ ca ninadaiḥ kampayann iva medinīm 08031003a vepamāna iva krodhād yuddhaśauṇḍaḥ paraṁtapaḥ 08031003c prativyūhya mahātejā yathāvad bharatarṣabha 08031004a vyadhamat pāṇḍavīṁ senām āsurīṁ maghavān iva 08031004c yudhiṣṭhiraṁ cābhibhavann apasavyaṁ cakāra ha 08031005 dhr̥tarāṣṭra uvāca 08031005a kathaṁ saṁjaya rādheyaḥ pratyavyūhata pāṇḍavān 08031005c dhr̥ṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān 08031006a ke ca prapakṣau pakṣau vā mama sainyasya saṁjaya 08031006c pravibhajya yathānyāyaṁ kathaṁ vā samavasthitāḥ 08031007a kathaṁ pāṇḍusutāś cāpi pratyavyūhanta māmakān 08031007c kathaṁ caitan mahāyuddhaṁ prāvartata sudāruṇam 08031008a kva ca bībhatsur abhavad yat karṇo ’yād yudhiṣṭhiram 08031008c ko hy arjunasya sāṁnidhye śakto ’bhyetuṁ yudhiṣṭhiram 08031009a sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā 08031009c kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ 08031010 saṁjaya uvāca 08031010a śr̥ṇu vyūhasya racanām arjunaś ca yathā gataḥ 08031010c paridāya nr̥paṁ tebhyaḥ saṁgrāmaś cābhavad yathā 08031011a kr̥paḥ śāradvato rājan māgadhaś ca tarasvinaḥ 08031011c sātvataḥ kr̥tavarmā ca dakṣiṇaṁ pakṣam āśritāḥ 08031012a teṣāṁ prapakṣe śakunir ulūkaś ca mahārathaḥ 08031012c sādibhir vimalaprāsais tavānīkam arakṣatām 08031013a gāndhāribhir asaṁbhrāntaiḥ pārvatīyaiś ca durjayaiḥ 08031013c śalabhānām iva vrātaiḥ piśācair iva durdr̥śaiḥ 08031014a catustriṁśat sahasrāṇi rathānām anivartinām 08031014c saṁśaptakā yuddhaśauṇḍā vāmaṁ pārśvam apālayan 08031015a samuccitās tava sutaiḥ kr̥ṣṇārjunajighāṁsavaḥ 08031015c teṣāṁ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha 08031016a nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ 08031016c āhvayanto ’rjunaṁ tasthuḥ keśavaṁ ca mahābalam 08031017a madhyesenāmukhaṁ karṇo vyavātiṣṭhata daṁśitaḥ 08031017c citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham 08031018a rakṣyamāṇaḥ susaṁrabdhaiḥ putraiḥ śastrabhr̥tāṁ varaḥ 08031018c vāhinīpramukhaṁ vīraḥ saṁprakarṣann aśobhata 08031019a ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ 08031019c mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ 08031019e duḥśāsano vr̥taḥ sainyaiḥ sthito vyūhasya pr̥ṣṭhataḥ 08031020a tam anvayān mahārāja svayaṁ duryodhano nr̥paḥ 08031020c citrāśvaiś citrasaṁnāhaiḥ sodaryair abhirakṣitaḥ 08031021a rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ 08031021c aśobhata mahārāja devair iva śatakratuḥ 08031022a aśvatthāmā kurūṇāṁ ca ye pravīrā mahārathāḥ 08031022c nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ 08031022e anvayus tad rathānīkaṁ kṣaranta iva toyadāḥ 08031023a te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ 08031023c sādibhiś cāsthitā rejur drumavanta ivācalāḥ 08031024a teṣāṁ padātināgānāṁ pādarakṣāḥ sahasraśaḥ 08031024c paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ 08031025a sādibhiḥ syandanair nāgair adhikaṁ samalaṁkr̥taiḥ 08031025c sa vyūharājo vibabhau devāsuracamūpamaḥ 08031026a bārhaspatyaḥ suvihito nāyakena vipaścitā 08031026c nr̥tyatīva mahāvyūhaḥ pareṣām ādadhad bhayam 08031027a tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ 08031027c pattyaśvarathamātaṅgāḥ prāvr̥ṣīva balāhakāḥ 08031028a tataḥ senāmukhe karṇaṁ dr̥ṣṭvā rājā yudhiṣṭhiraḥ 08031028c dhanaṁjayam amitraghnam ekavīram uvāca ha 08031029a paśyārjuna mahāvyūhaṁ karṇena vihitaṁ raṇe 08031029c yuktaṁ pakṣaiḥ prapakṣaiś ca senānīkaṁ prakāśate 08031030a tad etad vai samālokya pratyamitraṁ mahad balam 08031030c yathā nābhibhavaty asmāṁs tathā nītir vidhīyatām 08031031a evam ukto ’rjuno rājñā prāñjalir nr̥pam abravīt 08031031c yathā bhavān āha tathā tat sarvaṁ na tad anyathā 08031032a yas tv asya vihito ghātas taṁ kariṣyāmi bhārata 08031032c pradhānavadha evāsya vināśas taṁ karomy aham 08031033 yudhiṣṭhira uvāca 08031033a tasmāt tvam eva rādheyaṁ bhīmasenaḥ suyodhanam 08031033c vr̥ṣasenaṁ ca nakulaḥ sahadevo ’pi saubalam 08031034a duḥśāsanaṁ śatānīko hārdikyaṁ śinipuṁgavaḥ 08031034c dhr̥ṣṭadyumnas tathā drauṇiṁ svayaṁ yāsyāmy ahaṁ kr̥pam 08031035a draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā 08031035c te te ca tāṁs tān ahitān asmākaṁ ghnantu māmakāḥ 08031036 saṁjaya uvāca 08031036a ity ukto dharmarājena tathety uktvā dhanaṁjayaḥ 08031036c vyādideśa svasainyāni svayaṁ cāgāc camūmukham 08031037a atha taṁ ratham āyāntaṁ dr̥ṣṭvātyadbhutadarśanam 08031037c uvācādhirathiṁ śalyaḥ punas taṁ yuddhadurmadam 08031038a ayaṁ sa ratha āyāti śvetāśvaḥ kr̥ṣṇasārathiḥ 08031038c nighnann amitrān kaunteyo yaṁ yaṁ tvaṁ paripr̥cchasi 08031039a śrūyate tumulaḥ śabdo rathanemisvano mahān 08031039c eṣa reṇuḥ samudbhūto divam āvr̥tya tiṣṭhati 08031040a cakranemipraṇunnā ca kampate karṇa medinī 08031040c pravāty eṣa mahāvāyur abhitas tava vāhinīm 08031040e kravyādā vyāharanty ete mr̥gāḥ kurvanti bhairavam 08031041a paśya karṇa mahāghoraṁ bhayadaṁ lomaharṣaṇam 08031041c kabandhaṁ meghasaṁkāśaṁ bhānum āvr̥tya saṁsthitam 08031042a paśya yūthair bahuvidhair mr̥gāṇāṁ sarvatodiśam 08031042c balibhir dr̥ptaśārdūlair ādityo ’bhinirīkṣyate 08031043a paśya kaṅkāṁś ca gr̥dhrāṁś ca samavetān sahasraśaḥ 08031043c sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ 08031044a sitāś cāśvāḥ samāyuktās tava karṇa mahārathe 08031044c pradarāḥ prajvalanty ete dhvajaś caiva prakampate 08031045a udīryato hayān paśya mahākāyān mahājavān 08031045c plavamānān darśanīyān ākāśe garuḍān iva 08031046a dhruvam eṣu nimitteṣu bhūmim āvr̥tya pārthivāḥ 08031046c svapsyanti nihatāḥ karṇa śataśo ’tha sahasraśaḥ 08031047a śaṅkhānāṁ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ 08031047c ānakānāṁ ca rādheya mr̥daṅgānāṁ ca sarvaśaḥ 08031048a bāṇaśabdān bahuvidhān narāśvarathanisvanān 08031048c jyātalatreṣuśabdāṁś ca śr̥ṇu karṇa mahātmanām 08031049a hemarūpyapramr̥ṣṭānāṁ vāsasāṁ śilpinirmitāḥ 08031049c nānāvarṇā rathe bhānti śvasanena prakampitāḥ 08031050a sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ 08031050c paśya karṇārjunasyaitāḥ saudāminya ivāmbude 08031051a dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ 08031051c sapatākā rathāś cāpi pāñcālānāṁ mahātmanām 08031052a nāgāśvarathapattyaughāṁs tāvakān samabhighnataḥ 08031052c dhvajāgraṁ dr̥śyate tv asya jyāśabdaś cāpi śrūyate 08031053a adya draṣṭāsi taṁ vīraṁ śvetāśvaṁ kr̥ṣṇasārathim 08031053c nighnantaṁ śātravān saṁkhye yaṁ karṇa paripr̥cchasi 08031054a adya tau puruṣavyāghrau lohitākṣau paraṁtapau 08031054c vāsudevārjunau karṇa draṣṭāsy ekarathasthitau 08031055a sārathir yasya vārṣṇeyo gāṇḍīvaṁ yasya kārmukam 08031055c taṁ ced dhantāsi rādheya tvaṁ no rājā bhaviṣyasi 08031056a eṣa saṁśaptakāhūtas tān evābhimukho gataḥ 08031056c karoti kadanaṁ caiṣāṁ saṁgrāme dviṣatāṁ balī 08031056e iti bruvāṇaṁ madreśaṁ karṇaḥ prāhātimanyumān 08031057a paśya saṁśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ 08031057c eṣa sūrya ivāmbhodaiś channaḥ pārtho na dr̥śyate 08031057e etad anto ’rjunaḥ śalya nimagnaḥ śokasāgare 08031058 śalya uvāca 08031058a varuṇaṁ ko ’mbhasā hanyād indhanena ca pāvakam 08031058c ko vānilaṁ nigr̥hṇīyāt pibed vā ko mahārṇavam 08031059a īdr̥g rūpam ahaṁ manye pārthasya yudhi nigraham 08031059c na hi śakyo ’rjuno jetuṁ sendraiḥ sarvaiḥ surāsuraiḥ 08031060a athaivaṁ paritoṣas te vācoktvā sumanā bhava 08031060c na sa śakyo yudhā jetum anyaṁ kuru manoratham 08031061a bāhubhyām uddhared bhūmiṁ dahet kruddha imāḥ prajāḥ 08031061c pātayet tridivād devān yo ’rjunaṁ samare jayet 08031062a paśya kuntīsutaṁ vīraṁ bhīmam akliṣṭakāriṇam 08031062c prabhāsantaṁ mahābāhuṁ sthitaṁ merum ivācalam 08031063a amarṣī nityasaṁrabdhaś ciraṁ vairam anusmaran 08031063c eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān 08031064a eṣa dharmabhr̥tāṁ śreṣṭho dharmarājo yudhiṣṭhiraḥ 08031064c tiṣṭhaty asukaraḥ saṁkhye paraiḥ parapuraṁjayaḥ 08031065a etau ca puruṣavyāghrāv aśvināv iva sodarau 08031065c nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau 08031066a dr̥śyanta ete kārṣṇeyāḥ pañca pañcācalā iva 08031066c vyavasthitā yotsyamānāḥ sarve ’rjunasamā yudhi 08031067a ete drupadaputrāś ca dhr̥ṣṭadyumnapurogamāḥ 08031067c hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ 08031068a iti saṁvadator eva tayoḥ puruṣasiṁhayoḥ 08031068c te sene samasajjetāṁ gaṅgāyamunavad bhr̥śam 08032001 dhr̥tarāṣṭra uvāca 08032001a tathā vyūḍheṣv anīkeṣu saṁsakteṣu ca saṁjaya 08032001c saṁśaptakān kathaṁ pārtho gataḥ karṇaś ca pāṇḍavān 08032002a etad vistarato yuddhaṁ prabrūhi kuśalo hy asi 08032002c na hi tr̥pyāmi vīrāṇāṁ śr̥ṇvāno vikramān raṇe 08032003 saṁjaya uvāca 08032003a tat sthāne samavasthāpya pratyamitraṁ mahābalam 08032003c avyūhatārjuno vyūhaṁ putrasya tava durnaye 08032004a tat sādināgakalilaṁ padātirathasaṁkulam 08032004c dhr̥ṣṭadyumnamukhair vyūḍham aśobhata mahad balam 08032005a pārāvatasavarṇāśvaś candrādityasamadyutiḥ 08032005c pārṣataḥ prababhau dhanvī kālo vigrahavān iva 08032006a pārṣataṁ tv abhi saṁtasthur draupadeyā yuyutsavaḥ 08032006c sānugā bhīmavapuṣaś candraṁ tārāgaṇā iva 08032007a atha vyūḍheṣv anīkeṣu prekṣya saṁśaptakān raṇe 08032007c kruddho ’rjuno ’bhidudrāva vyākṣipan gāṇḍivaṁ dhanuḥ 08032008a atha saṁśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ 08032008c vijaye kr̥tasaṁkalpā mr̥tyuṁ kr̥tvā nivartanam 08032009a tad aśvasaṁghabahulaṁ mattanāgarathākulam 08032009c pattimac chūravīraughair drutam arjunam ādravat 08032010a sa saṁprahāras tumulas teṣām āsīt kirīṭinā 08032010c tasyaiva naḥ śruto yādr̥ṅ nivātakavacaiḥ saha 08032011a rathān aśvān dhvajān nāgān pattīn rathapatīn api 08032011c iṣūn dhanūṁṣi khaḍgāṁś ca cakrāṇi ca paraśvadhān 08032012a sāyudhān udyatān bāhūn udyatāny āyudhāni ca 08032012c ciccheda dviṣatāṁ pārthaḥ śirāṁsi ca sahasraśaḥ 08032013a tasmin sainye mahāvarte pātālāvartasaṁnibhe 08032013c nimagnaṁ taṁ rathaṁ matvā neduḥ saṁśaptakā mudā 08032014a sa purastād arīn hatvā paścārdhenottareṇa ca 08032014c dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva 08032015a atha pāñcālacedīnāṁ sr̥ñjayānāṁ ca māriṣa 08032015c tvadīyaiḥ saha saṁgrāma āsīt paramadāruṇaḥ 08032016a kr̥paś ca kr̥tavarmā ca śakuniś cāpi saubalaḥ 08032016c hr̥ṣṭasenāḥ susaṁrabdhā rathānīkaiḥ prahāriṇaḥ 08032017a kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api 08032017c śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ 08032018a teṣām antakaraṁ yuddhaṁ dehapāpmapraṇāśanam 08032018c śūdraviṭkṣatravīrāṇāṁ dharmyaṁ svargyaṁ yaśaskaram 08032019a duryodhano ’pi sahito bhrātr̥bhir bharatarṣabha 08032019c guptaḥ kurupravīraiś ca madrāṇāṁ ca mahārathaiḥ 08032020a pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca 08032020c yudhyamānaṁ raṇe karṇaṁ kuruvīro ’bhyapālayat 08032021a karṇo ’pi niśitair bāṇair vinihatya mahācamūm 08032021c pramr̥dya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat 08032022a vipatrāyudhadehāsūn kr̥tvā śatrūn sahasraśaḥ 08032022c yuktvā svargayaśobhyāṁ ca svebhyo mudam udāvahat 08032023 dhr̥tarāṣṭra uvāca 08032023a yat tat praviśya pārthānāṁ senāṁ kurvañ janakṣayam 08032023c karṇo rājānam abhyarcchat tan mamācakṣva saṁjaya 08032024a ke ca pravīrāḥ pārthānāṁ yudhi karṇam avārayan 08032024c kāṁś ca pramathyādhirathir yudhiṣṭhiram apīḍayat 08032025 saṁjaya uvāca 08032025a dhr̥ṣṭadyumnamukhān pārthān dr̥ṣṭvā karṇo vyavasthitān 08032025c samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ 08032026a taṁ tūrṇam abhidhāvantaṁ pāñcālā jitakāśinaḥ 08032026c pratyudyayur mahārāja haṁsā iva mahārṇavam 08032027a tataḥ śaṅkhasahasrāṇāṁ nisvano hr̥dayaṁgamaḥ 08032027c prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ 08032028a nānāvāditranādaś ca dvipāśvarathanisvanaḥ 08032028c siṁhanādaś ca vīrāṇām abhavad dāruṇas tadā 08032029a sādridrumārṇavā bhūmiḥ savātāmbudam ambaram 08032029c sārkendugrahanakṣatrā dyauś ca vyaktaṁ vyaghūrṇata 08032030a ati bhūtāni taṁ śabdaṁ menire ’ti ca vivyathuḥ 08032030c yāni cāplavasattvāni prāyas tāni mr̥tāni ca 08032031a atha karṇo bhr̥śaṁ kruddhaḥ śīghram astram udīrayan 08032031c jaghāna pāṇḍavīṁ senām āsurīṁ maghavān iva 08032032a sa pāṇḍavarathāṁs tūrṇaṁ praviśya visr̥jañ śarān 08032032c prabhadrakāṇāṁ pravarān ahanat saptasaptatim 08032033a tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ 08032033c avadhīt pañcaviṁśatyā pāñcālān pañcaviṁśatim 08032034a suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ 08032034c cedikān avadhīd vīraḥ śataśo ’tha sahasraśaḥ 08032035a taṁ tathā samare karma kurvāṇam atimānuṣam 08032035c parivavrur mahārāja pāñcālānāṁ rathavrajāḥ 08032036a tataḥ saṁdhāya viśikhān pañca bhārata duḥsahān 08032036c pāñcālān avadhīt pañca karṇo vaikartano vr̥ṣaḥ 08032037a bhānudevaṁ citrasenaṁ senābinduṁ ca bhārata 08032037c tapanaṁ śūrasenaṁ ca pāñcālān avadhīd raṇe 08032038a pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ 08032038c hāhākāro mahān āsīt pāñcālānāṁ mahāhave 08032039a teṣāṁ saṁkīryamāṇānāṁ hāhākārakr̥tā diśaḥ 08032039c punar eva ca tān karṇo jaghānāśu patatribhiḥ 08032040a cakrarakṣau tu karṇasya putrau māriṣa durjayau 08032040c suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām 08032041a pr̥ṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ 08032041c vr̥ṣasenaḥ svayaṁ karṇaṁ pr̥ṣṭhataḥ paryapālayat 08032042a dhr̥ṣṭadyumnaḥ sātyakiś ca draupadeyā vr̥kodaraḥ 08032042c janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ 08032043a cedikekayapāñcālā yamau matsyāś ca daṁśitāḥ 08032043c samabhyadhāvan rādheyaṁ jighāṁsantaḥ prahāriṇaḥ 08032044a ta enaṁ vividhaiḥ śastraiḥ śaradhārābhir eva ca 08032044c abhyavarṣan vimr̥dnantaḥ prāvr̥ṣīvāmbudā girim 08032045a pitaraṁ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ 08032045c tvadīyāś cāpare rājan vīrā vīrān avārayan 08032046a suṣeṇo bhīmasenasya chittvā bhallena kārmukam 08032046c nārācaiḥ saptabhir viddhvā hr̥di bhīmaṁ nanāda ha 08032047a athānyad dhanur ādāya sudr̥ḍhaṁ bhīmavikramaḥ 08032047c sajyaṁ vr̥kodaraḥ kr̥tvā suṣeṇasyācchinad dhanuḥ 08032048a vivyādha cainaṁ navabhiḥ kruddho nr̥tyann iveṣubhiḥ 08032048c karṇaṁ ca tūrṇaṁ vivyādha trisaptatyā śitaiḥ śaraiḥ 08032049a satyasenaṁ ca daśabhiḥ sāśvasūtadhvajāyudham 08032049c paśyatāṁ suhr̥dāṁ madhye karṇaputram apātayat 08032050a kṣurapraṇunnaṁ tat tasya śiraś candranibhānanam 08032050c śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam 08032051a hatvā karṇasutaṁ bhīmas tāvakān punar ārdayat 08032051c kr̥pahārdikyayoś chittvā cāpe tāv apy athārdayat 08032052a duḥśāsanaṁ tribhir viddhvā śakuniṁ ṣaḍbhir āyasaiḥ 08032052c ulūkaṁ ca patatriṁ ca cakāra virathāv ubhau 08032053a he suṣeṇa hato ’sīti bruvann ādatta sāyakam 08032053c tam asya karṇaś ciccheda tribhiś cainam atāḍayat 08032054a athānyam api jagrāha suparvāṇaṁ sutejanam 08032054c suṣeṇāyāsr̥jad bhīmas tam apy asyācchinad vr̥ṣaḥ 08032055a punaḥ karṇas trisaptatyā bhīmasenaṁ ratheṣubhiḥ 08032055c putraṁ parīpsan vivyādha krūraṁ krūrair jighāṁsayā 08032056a suṣeṇas tu dhanur gr̥hya bhārasādhanam uttamam 08032056c nakulaṁ pañcabhir bāṇair bāhvor urasi cārdayat 08032057a nakulas taṁ tu viṁśatyā viddhvā bhārasahair dr̥ḍhaiḥ 08032057c nanāda balavan nādaṁ karṇasya bhayam ādadhat 08032058a taṁ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ 08032058c ciccheda ca dhanuḥ śīghraṁ kṣurapreṇa mahārathaḥ 08032059a athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ 08032059c suṣeṇaṁ bahubhir bāṇair vārayām āsa saṁyuge 08032060a sa tu bāṇair diśo rājann ācchādya paravīrahā 08032060c ājaghne sārathiṁ cāsya suṣeṇaṁ ca tatas tribhiḥ 08032060e ciccheda cāsya sudr̥ḍhaṁ dhanur bhallais tribhis tridhā 08032061a athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ 08032061c avidhyan nakulaṁ ṣaṣṭyā sahadevaṁ ca saptabhiḥ 08032062a tad yuddhaṁ sumahad ghoram āsīd devāsuropamam 08032062c nighnatāṁ sāyakais tūrṇam anyonyasya vadhaṁ prati 08032063a sātyakir vr̥ṣasenasya hatvā sūtaṁ tribhiḥ śaraiḥ 08032063c dhanuś ciccheda bhallena jaghānāśvāṁś ca saptabhiḥ 08032063e dhvajam ekeṣuṇonmathya tribhis taṁ hr̥dy atāḍayat 08032064a athāvasannaḥ svarathe muhūrtāt punar utthitaḥ 08032064c atho jighāṁsuḥ śaineyaṁ khaḍgacarmabhr̥d abhyayāt 08032065a tasya cāplavataḥ śīghraṁ vr̥ṣasenasya sātyakiḥ 08032065c varāhakarṇair daśabhir avidhyad asicarmaṇī 08032066a duḥśāsanas tu taṁ dr̥ṣṭvā virathaṁ vyāyudhaṁ kr̥tam 08032066c āropya svarathe tūrṇam apovāha rathāntaram 08032067a athānyaṁ ratham āsthāya vr̥ṣaseno mahārathaḥ 08032067c karṇasya yudhi durdharṣaḥ punaḥ pr̥ṣṭham apālayat 08032068a duḥśāsanaṁ tu śaineyo navair navabhir āśugaiḥ 08032068c visūtāśvarathaṁ kr̥tvā lalāṭe tribhir ārpayat 08032069a sa tv anyaṁ ratham āsthāya vidhivat kalpitaṁ punaḥ 08032069c yuyudhe pāṇḍubhiḥ sārdhaṁ karṇasyāpyāyayan balam 08032070a dhr̥ṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ 08032070c draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ 08032071a bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ 08032071c nakulas triṁśatā bāṇaiḥ śatānīkaś ca saptabhiḥ 08032071e śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu 08032072a ete cānye ca rājendra pravīrā jayagr̥ddhinaḥ 08032072c abhyardayan maheṣvāsaṁ sūtaputraṁ mahāmr̥dhe 08032073a tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ 08032073c rathe cāru caran vīraḥ pratyavidhyad ariṁdamaḥ 08032074a tatrāstravīryaṁ karṇasya lāghavaṁ ca mahātmanaḥ 08032074c apaśyāma mahārāja tad adbhutam ivābhavat 08032075a na hy ādadānaṁ dadr̥śuḥ saṁdadhānaṁ ca sāyakān 08032075c vimuñcantaṁ ca saṁrambhād dadr̥śus te mahāratham 08032076a dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ 08032076c aruṇābhrāvr̥tākāraṁ tasmin deśe babhau viyat 08032077a nr̥tyann iva hi rādheyaś cāpahastaḥ pratāpavān 08032077c yair viddhaḥ pratyavidhyat tān ekaikaṁ triguṇaiḥ śaraiḥ 08032078a daśabhir daśabhiś cainān punar viddhvā nanāda ha 08032078c sāśvasūtadhvajacchatrās tatas te vivaraṁ daduḥ 08032079a tān pramr̥dnan maheṣvāsān rādheyaḥ śaravr̥ṣṭibhiḥ 08032079c rājānīkam asaṁbādhaṁ prāviśac chatrukarśanaḥ 08032080a sa rathāṁs triśatān hatvā cedīnām anivartinām 08032080c rādheyo niśitair bāṇais tato ’bhyārcchad yudhiṣṭhiram 08032081a tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ 08032081c rādheyāt parirakṣanto rājānaṁ paryavārayan 08032082a tathaiva tāvakāḥ sarve karṇaṁ durvāraṇaṁ raṇe 08032082c yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ 08032083a nānāvāditraghoṣāś ca prādurāsan viśāṁ pate 08032083c siṁhanādaś ca saṁjajñe śūrāṇām anivartinām 08032084a tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ 08032084c yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam 08033001 saṁjaya uvāca 08033001a vidārya karṇas tāṁ senāṁ dharmarājam upādravat 08033001c rathahastyaśvapattīnāṁ sahasraiḥ parivāritaḥ 08033002a nānāyudhasahasrāṇi preṣitāny aribhir vr̥ṣaḥ 08033002c chittvā bāṇaśatair ugrais tān avidhyad asaṁbhramaḥ 08033003a nicakarta śirāṁsy eṣāṁ bāhūn ūrūṁś ca sarvaśaḥ 08033003c te hatā vasudhāṁ petur bhagnāś cānye vidudruvuḥ 08033004a draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ 08033004c abhyardayañ jighāṁsantaḥ pattayaḥ karṇam āhave 08033005a te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ 08033005c petuḥ pr̥thivyāṁ yugapac chinnaṁ śālavanaṁ yathā 08033006a evaṁ yodhaśatāny ājau sahasrāṇy ayutāni ca 08033006c hatānīyur mahīṁ dehair yaśasāpūrayan diśaḥ 08033007a atha vaikartanaṁ karṇaṁ raṇe kruddham ivāntakam 08033007c rurudhuḥ pāṇḍupāñcālā vyādhiṁ mantrauṣadhair iva 08033008a sa tān pramr̥dyābhyapatat punar eva yudhiṣṭhiram 08033008c mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā 08033009a sa rājagr̥ddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ 08033009c nāśakat tān atikrāntuṁ mr̥tyur brahmavido yathā 08033010a tato yudhiṣṭhiraḥ karṇam adūrasthaṁ nivāritam 08033010c abravīt paravīraghnaḥ krodhasaṁraktalocanaḥ 08033011a karṇa karṇa vr̥thādr̥ṣṭe sūtaputra vacaḥ śr̥ṇu 08033011c sadā spardhasi saṁgrāme phalgunena yaśasvinā 08033011e tathāsmān bādhase nityaṁ dhārtarāṣṭramate sthitaḥ 08033012a yad balaṁ yac ca te vīryaṁ pradveṣo yaś ca pāṇḍuṣu 08033012c tat sarvaṁ darśayasvādya pauruṣaṁ mahad āsthitaḥ 08033012e yuddhaśraddhāṁ sa te ’dyāhaṁ vineṣyāmi mahāhave 08033013a evam uktvā mahārāja karṇaṁ pāṇḍusutas tadā 08033013c suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ 08033014a taṁ sūtaputro navabhiḥ pratyavidhyad ariṁdamaḥ 08033014c vatsadantair maheṣvāsaḥ prahasann iva bhārata 08033015a tataḥ kṣurābhyāṁ pāñcālyau cakrarakṣau mahātmanaḥ 08033015c jaghāna samare śūraḥ śaraiḥ saṁnataparvabhiḥ 08033016a tāv ubhau dharmarājasya pravīrau paripārśvataḥ 08033016c rathābhyāśe cakāśete candrasyeva punarvasū 08033017a yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṁśatā śaraiḥ 08033017c suṣeṇaṁ satyasenaṁ ca tribhis tribhir atāḍayat 08033018a śalyaṁ navatyā vivyādha trisaptatyā ca sūtajam 08033018c tāṁś cāsya goptr̥̄n vivyādha tribhis tribhir ajihmagaiḥ 08033019a tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam 08033019c bhittvā bhallena rājānaṁ viddhvā ṣaṣṭyānadan mudā 08033020a tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram 08033020c sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ 08033021a sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca 08033021c dhr̥ṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ 08033022a yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ 08033022c kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ 08033022e ete ca tvaritā vīrā vasuṣeṇam avārayan 08033023a janamejayaś ca pāñcālyaḥ karṇaṁ vivyādha sāyakaiḥ 08033023c varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ 08033023e vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ 08033024a nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ 08033024c sarvato ’bhyādravan karṇaṁ parivārya jighāṁsayā 08033025a sa pāṇḍavānāṁ pravaraiḥ sarvataḥ samabhidrutaḥ 08033025c udairayad brāhmam astraṁ śaraiḥ saṁpūrayan diśaḥ 08033026a tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ 08033026c nirdahan pāṇḍavavanaṁ cāru paryacarad raṇe 08033027a sa saṁvārya mahāstrāṇi maheṣvāso mahātmanām 08033027c prahasya puruṣendrasya śaraiś ciccheda kārmukam 08033028a tataḥ saṁdhāya navatiṁ nimeṣān nataparvaṇām 08033028c bibheda kavacaṁ rājño raṇe karṇaḥ śitaiḥ śaraiḥ 08033029a tad varma hemavikr̥taṁ rarāja nipatat tadā 08033029c savidyudabhraṁ savituḥ śiṣṭaṁ vātahataṁ yathā 08033030a tad aṅgaṁ puruṣendrasya bhraṣṭavarma vyarocata 08033030c ratnair alaṁkr̥taṁ divyair vyabhraṁ niśi yathā nabhaḥ 08033031a sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ 08033031c kruddhaḥ sarvāyasīṁ śaktiṁ cikṣepādhirathiṁ prati 08033032a tāṁ jvalantīm ivākāśe śaraiś ciccheda saptabhiḥ 08033032c sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ 08033033a tato bāhvor lalāṭe ca hr̥di caiva yudhiṣṭhiraḥ 08033033c caturbhis tomaraiḥ karṇaṁ tāḍayitvā mudānadat 08033034a udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan 08033034c dhvajaṁ ciccheda bhallena tribhir vivyādha pāṇḍavam 08033034e iṣudhī cāsya ciccheda rathaṁ ca tilaśo ’cchinat 08033035a evaṁ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ 08033035c aśaknuvan pramukhataḥ sthātuṁ karṇasya durmanāḥ 08033036a tam abhidrutya rādheyaḥ skandhaṁ saṁspr̥śya pāṇinā 08033036c abravīt prahasan rājan kutsayann iva pāṇḍavam 08033037a kathaṁ nāma kule jātaḥ kṣatradharme vyavasthitaḥ 08033037c prajahyāt samare śatrūn prāṇān rakṣan mahāhave 08033038a na bhavān kṣatradharmeṣu kuśalo ’sīti me matiḥ 08033038c brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi 08033039a mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ 08033039c mā cainān apriyaṁ brūhi mā ca vraja mahāraṇam 08033040a evam uktvā tataḥ pārthaṁ visr̥jya ca mahābalaḥ 08033040c nyahanat pāṇḍavīṁ senāṁ vajrahasta ivāsurīm 08033040e tataḥ prāyād drutaṁ rājan vrīḍann iva janeśvaraḥ 08033041a atha prayāntaṁ rājānam anvayus te tadācyutam 08033041c cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ 08033041e draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau 08033042a tato yudhiṣṭhirānīkaṁ dr̥ṣṭvā karṇaḥ parāṅmukham 08033042c kurubhiḥ sahito vīraiḥ pr̥ṣṭhagaiḥ pr̥ṣṭham anvayāt 08033043a śaṅkhabherīninādaiś ca kārmukāṇāṁ ca nisvanaiḥ 08033043c babhūva dhārtarāṣṭrāṇāṁ siṁhanādaravas tadā 08033044a yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ 08033044c śrutakīrter mahārāja dr̥ṣṭavān karṇavikramam 08033045a kālyamānaṁ balaṁ dr̥ṣṭvā dharmarājo yudhiṣṭhiraḥ 08033045c tān yodhān abravīt kruddho hatainaṁ vai sahasraśaḥ 08033046a tato rājñābhyanujñātāḥ pāṇḍavānāṁ mahārathāḥ 08033046c bhīmasenamukhāḥ sarve putrāṁs te pratyupādravan 08033047a abhavat tumulaḥ śabdo yodhānāṁ tatra bhārata 08033047c hastyaśvarathapattīnāṁ śastrāṇāṁ ca tatas tataḥ 08033048a uttiṣṭhata praharata praitābhipatateti ca 08033048c iti bruvāṇā anyonyaṁ jaghnur yodhā raṇājire 08033049a abhracchāyeva tatrāsīc charavr̥ṣṭibhir ambare 08033049c samāvr̥ttair naravarair nighnadbhir itaretaram 08033050a vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe 08033050c vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ 08033051a pravarāṇīva śailānāṁ śikharāṇi dvipottamāḥ 08033051c sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ 08033052a chinnabhinnaviparyastair varmālaṁkāravigrahaiḥ 08033052c sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ 08033053a vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ 08033053c prativīraiś ca saṁmarde pattisaṁghāḥ sahasraśaḥ 08033054a viśālāyatatāmrākṣaiḥ padmendusadr̥śānanaiḥ 08033054c śirobhir yuddhaśauṇḍānāṁ sarvataḥ saṁstr̥tā mahī 08033055a tathā tu vitate vyomni nisvanaṁ śuśruvur janāḥ 08033055c vimānair apsaraḥsaṁghair gītavāditranisvanaiḥ 08033056a hatān kr̥ttān abhimukhān vīrān vīraiḥ sahasraśaḥ 08033056c āropyāropya gacchanti vimāneṣv apsarogaṇāḥ 08033057a tad dr̥ṣṭvā mahad āścaryaṁ pratyakṣaṁ svargalipsayā 08033057c prahr̥ṣṭamanasaḥ śūrāḥ kṣipraṁ jagmuḥ parasparam 08033058a rathino rathibhiḥ sārdhaṁ citraṁ yuyudhur āhave 08033058c pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ 08033059a evaṁ pravr̥tte saṁgrāme gajavājijanakṣaye 08033059c sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān 08033060a kacākaci babhau yuddhaṁ dantādanti nakhānakhi 08033060c muṣṭiyuddhaṁ niyuddhaṁ ca dehapāpmavināśanam 08033061a tathā vartati saṁgrāme gajavājijanakṣaye 08033061c narāśvagajadehebhyaḥ prasr̥tā lohitāpagā 08033061e narāśvagajadehān sā vyuvāha patitān bahūn 08033062a narāśvagajasaṁbādhe narāśvagajasādinām 08033062c lohitodā mahāghorā nadī lohitakardamā 08033062e narāśvagajadehān sā vahantī bhīrubhīṣaṇī 08033063a tasyāḥ paramapāraṁ ca vrajanti vijayaiṣiṇaḥ 08033063c gādhena ca plavantaś ca nimajjyonmajjya cāpare 08033064a te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ 08033064c sasnus tasyāṁ papuś cāsr̥ṅ mamluś ca bharatarṣabha 08033065a rathān aśvān narān nāgān āyudhābharaṇāni ca 08033065c vasanāny atha varmāṇi hanyamānān hatān api 08033065e bhūmiṁ khaṁ dyāṁ diśaś caiva prāyaḥ paśyāma lohitam 08033066a lohitasya tu gandhena sparśena ca rasena ca 08033066c rūpeṇa cātiriktena śabdena ca visarpatā 08033066e viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata 08033067a tat tu viprahataṁ sainyaṁ bhīmasenamukhais tava 08033067c bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ 08033068a teṣām āpatatāṁ vegam aviṣahya mahātmanām 08033068c putrāṇāṁ te mahat sainyam āsīd rājan parāṅmukham 08033069a tat prakīrṇarathāśvebhaṁ naravājisamākulam 08033069c vidhvastacarmakavacaṁ praviddhāyudhakārmukam 08033070a vyadravat tāvakaṁ sainyaṁ loḍyamānaṁ samantataḥ 08033070c siṁhārditaṁ mahāraṇye yathā gajakulaṁ tathā 08034001 saṁjaya uvāca 08034001a tān abhidravato dr̥ṣṭvā pāṇḍavāṁs tāvakaṁ balam 08034001c krośatas tava putrasya na sma rājan nyavartata 08034002a tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt 08034002c udastaśastrāḥ kuravo bhīmam abhyadravan raṇe 08034003a karṇo ’pi dr̥ṣṭvā dravato dhārtarāṣṭrān parāṅmukhān 08034003c haṁsavarṇān hayāgryāṁs tān praiṣīd yatra vr̥kodaram 08034004a te preṣitā mahārāja śalyenāhavaśobhinā 08034004c bhīmasenarathaṁ prāpya samasajjanta vājinaḥ 08034005a dr̥ṣṭvā karṇaṁ samāyāntaṁ bhīmaḥ krodhasamanvitaḥ 08034005c matiṁ dadhre vināśāya karṇasya bharatarṣabha 08034006a so ’bravīt sātyakiṁ vīraṁ dhr̥ṣṭadyumnaṁ ca pārṣatam 08034006c enaṁ rakṣata rājānaṁ dharmātmānaṁ yudhiṣṭhiram 08034006e saṁśayān mahato muktaṁ kathaṁ cit prekṣato mama 08034007a agrato me kr̥to rājā chinnasarvaparicchadaḥ 08034007c duryodhanasya prītyarthaṁ rādheyena durātmanā 08034008a antam adya kariṣyāmi tasya duḥkhasya pārṣata 08034008c hantā vāsmi raṇe karṇaṁ sa vā māṁ nihaniṣyati 08034008e saṁgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ 08034009a rājānam adya bhavatāṁ nyāsabhūtaṁ dadāmi vai 08034009c asya saṁrakṣaṇe sarve yatadhvaṁ vigatajvarāḥ 08034010a evam uktvā mahābāhuḥ prāyād ādhirathiṁ prati 08034010c siṁhanādena mahatā sarvāḥ saṁnādayan diśaḥ 08034011a dr̥ṣṭvā tvaritam āyāntaṁ bhīmaṁ yuddhābhinandinam 08034011c sūtaputram athovāca madrāṇām īśvaro vibhuḥ 08034012a paśya karṇa mahābāhuṁ kruddhaṁ pāṇḍavanandanam 08034012c dīrghakālārjitaṁ krodhaṁ moktukāmaṁ tvayi dhruvam 08034013a īdr̥śaṁ nāsya rūpaṁ me dr̥ṣṭapūrvaṁ kadā cana 08034013c abhimanyau hate karṇa rākṣase vā ghaṭotkace 08034014a trailokyasya samastasya śaktaḥ kruddho nivāraṇe 08034014c bibharti yādr̥śaṁ rūpaṁ kālāgnisadr̥śaṁ śubham 08034015a iti bruvati rādheyaṁ madrāṇām īśvare nr̥pa 08034015c abhyavartata vai karṇaṁ krodhadīpto vr̥kodaraḥ 08034016a tathāgataṁ tu saṁprekṣya bhīmaṁ yuddhābhinandinam 08034016c abravīd vacanaṁ śalyaṁ rādheyaḥ prahasann iva 08034017a yad uktaṁ vacanaṁ me ’dya tvayā madrajaneśvara 08034017c bhīmasenaṁ prati vibho tat satyaṁ nātra saṁśayaḥ 08034018a eṣa śūraś ca vīraś ca krodhanaś ca vr̥kodaraḥ 08034018c nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ 08034019a ajñātavāsaṁ vasatā virāṭanagare tadā 08034019c draupadyāḥ priyakāmena kevalaṁ bāhusaṁśrayāt 08034019e gūḍhabhāvaṁ samāśritya kīcakaḥ sagaṇo hataḥ 08034020a so ’dya saṁgrāmaśirasi saṁnaddhaḥ krodhamūrcchitaḥ 08034020c kiṁkarodyatadaṇḍena mr̥tyunāpi vrajed raṇam 08034021a cirakālābhilaṣito mamāyaṁ tu manorathaḥ 08034021c arjunaṁ samare hanyāṁ māṁ vā hanyād dhanaṁjayaḥ 08034021e sa me kadā cid adyaiva bhaved bhīmasamāgamāt 08034022a nihate bhīmasene tu yadi vā virathīkr̥te 08034022c abhiyāsyati māṁ pārthas tan me sādhu bhaviṣyati 08034022e atra yan manyase prāptaṁ tac chīghraṁ saṁpradhāraya 08034023a etac chrutvā tu vacanaṁ rādheyasya mahātmanaḥ 08034023c uvāca vacanaṁ śalyaḥ sūtaputraṁ tathāgatam 08034024a abhiyāsi mahābāho bhīmasenaṁ mahābalam 08034024c nirasya bhīmasenaṁ tu tataḥ prāpsyasi phalgunam 08034025a yas te kāmo ’bhilaṣitaś cirāt prabhr̥ti hr̥dgataḥ 08034025c sa vai saṁpatsyate karṇa satyam etad bravīmi te 08034026a evam ukte tataḥ karṇaḥ śalyaṁ punar abhāṣata 08034026c hantāham arjunaṁ saṁkhye māṁ vā hantā dhanaṁjayaḥ 08034026e yuddhe manaḥ samādhāya yāhi yāhīty acodayat 08034027a tataḥ prāyād rathenāśu śalyas tatra viśāṁ pate 08034027c yatra bhīmo maheṣvāso vyadrāvayata vāhinīm 08034028a tatas tūryaninādaś ca bherīṇāṁ ca mahāsvanaḥ 08034028c udatiṣṭhata rājendra karṇabhīmasamāgame 08034029a bhīmaseno ’tha saṁkruddhas tava sainyaṁ durāsadam 08034029c nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī 08034030a sa saṁnipātas tumulo bhīmarūpo viśāṁ pate 08034030c āsīd raudro mahārāja karṇapāṇḍavayor mr̥dhe 08034030e tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat 08034031a tam āpatantaṁ saṁprekṣya karṇo vaikartano vr̥ṣaḥ 08034031c ājaghānorasi kruddho nārācena stanāntare 08034031e punaś cainam ameyātmā śaravarṣair avākirat 08034032a sa viddhaḥ sūtaputreṇa chādayām āsa patribhiḥ 08034032c vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ 08034033a tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā 08034033c atha taṁ chinnadhanvānam abhyavidhyat stanāntare 08034033e nārācena sutīkṣṇena sarvāvaraṇabhedinā 08034034a so ’nyat kārmukam ādāya sūtaputraṁ vr̥kodaraḥ 08034034c rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ 08034034e nanāda balavan nādaṁ kampayann iva rodasī 08034035a taṁ karṇaḥ pañcaviṁśatyā nārācānāṁ samārdayat 08034035c madotkaṭaṁ vane dr̥ptam ulkābhir iva kuñjaram 08034036a tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ 08034036c saṁrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā 08034037a sa kārmuke mahāvegaṁ bhārasādhanam uttamam 08034037c girīṇām api bhettāraṁ sāyakaṁ samayojayat 08034038a vikr̥ṣya balavac cāpam ā karṇād atimārutiḥ 08034038c taṁ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṁsayā 08034039a sa visr̥ṣṭo balavatā bāṇo vajrāśanisvanaḥ 08034039c adārayad raṇe karṇaṁ vajravega ivācalam 08034040a sa bhīmasenābhihato sūtaputraḥ kurūdvaha 08034040c niṣasāda rathopasthe visaṁjñaḥ pr̥tanāpatiḥ 08034041a tato madrādhipo dr̥ṣṭvā visaṁjñaṁ sūtanandanam 08034041c apovāha rathenājau karṇam āhavaśobhinam 08034042a tataḥ parājite karṇe dhārtarāṣṭrīṁ mahācamūm 08034042c vyadrāvayad bhīmaseno yathendro dānavīṁ camūm 08035001 dhr̥tarāṣṭra uvāca 08035001a suduṣkaram idaṁ karma kr̥taṁ bhīmena saṁjaya 08035001c yena karṇo mahābāhū rathopasthe nipātitaḥ 08035002a karṇo hy eko raṇe hantā sr̥ñjayān pāṇḍavaiḥ saha 08035002c iti duryodhanaḥ sūta prābravīn māṁ muhur muhuḥ 08035003a parājitaṁ tu rādheyaṁ dr̥ṣṭvā bhīmena saṁyuge 08035003c tataḥ paraṁ kim akarot putro duryodhano mama 08035004 saṁjaya uvāca 08035004a vibhrāntaṁ prekṣya rādheyaṁ sūtaputraṁ mahāhave 08035004c mahatyā senayā rājan sodaryān samabhāṣata 08035005a śīghraṁ gacchata bhadraṁ vo rādheyaṁ parirakṣata 08035005c bhīmasenabhayāgādhe majjantaṁ vyasanārṇave 08035006a te tu rājñā samādiṣṭā bhīmasenajighāṁsavaḥ 08035006c abhyavartanta saṁkruddhāḥ pataṁgā iva pāvakam 08035007a śrutāyur durdharaḥ krātho vivitsur vikaṭaḥ samaḥ 08035007c niṣaṅgī kavacī pāśī tathā nandopanandakau 08035008a duṣpradharṣaḥ subāhuś ca vātavegasuvarcasau 08035008c dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ 08035009a ete rathaiḥ parivr̥tā vīryavanto mahābalāḥ 08035009c bhīmasenaṁ samāsādya samantāt paryavārayan 08035009e te vyamuñcañ śaravrātān nānāliṅgān samantataḥ 08035010a sa tair abhyardyamānas tu bhīmaseno mahābalaḥ 08035010c teṣām āpatatāṁ kṣipraṁ sutānāṁ te narādhipa 08035010e rathaiḥ pañcāśatā sārdhaṁ pañcāśan nyahanad rathān 08035011a vivitsos tu tataḥ kruddho bhallenāpāharac chiraḥ 08035011c sakuṇḍalaśirastrāṇaṁ pūrṇacandropamaṁ tadā 08035011e bhīmena ca mahārāja sa papāta hato bhuvi 08035012a taṁ dr̥ṣṭvā nihataṁ śūraṁ bhrātaraḥ sarvataḥ prabho 08035012c abhyadravanta samare bhīmaṁ bhīmaparākramam 08035013a tato ’parābhyāṁ bhallābhyāṁ putrayos te mahāhave 08035013c jahāra samare prāṇān bhīmo bhīmaparākramaḥ 08035014a tau dharām anvapadyetāṁ vātarugṇāv iva drumau 08035014c vikaṭaś ca samaś cobhau devagarbhasamau nr̥pa 08035015a tatas tu tvarito bhīmaḥ krāthaṁ ninye yamakṣayam 08035015c nārācena sutīkṣṇena sa hato nyapatad bhuvi 08035016a hāhākāras tatas tīvraḥ saṁbabhūva janeśvara 08035016c vadhyamāneṣu te rājaṁs tadā putreṣu dhanviṣu 08035017a teṣāṁ saṁlulite sainye bhīmaseno mahābalaḥ 08035017c nandopanandau samare prāpayad yamasādanam 08035018a tatas te prādravan bhītāḥ putrās te vihvalīkr̥tāḥ 08035018c bhīmasenaṁ raṇe dr̥ṣṭvā kālāntakayamopamam 08035019a putrāṁs te nihatān dr̥ṣṭvā sūtaputro mahāmanāḥ 08035019c haṁsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ 08035020a te preṣitā mahārāja madrarājena vājinaḥ 08035020c bhīmasenarathaṁ prāpya samasajjanta vegitāḥ 08035021a sa saṁnipātas tumulo ghorarūpo viśāṁ pate 08035021c āsīd raudro mahārāja karṇapāṇḍavayor mr̥dhe 08035022a dr̥ṣṭvā mama mahārāja tau sametau mahārathau 08035022c āsīd buddhiḥ kathaṁ nūnam etad adya bhaviṣyati 08035023a tato muhūrtād rājendra nātikr̥cchrād dhasann iva 08035023c virathaṁ bhīmakarmāṇaṁ bhīmaṁ karṇaś cakāra ha 08035024a viratho bharataśreṣṭhaḥ prahasann anilopamaḥ 08035024c gadāhasto mahābāhur apatat syandanottamāt 08035025a nāgān saptaśatān rājann īṣādantān prahāriṇaḥ 08035025c vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṁtapaḥ 08035026a dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca 08035026c marmasv api ca marmajño ninadan vyadhamad bhr̥śam 08035027a tatas te prādravan bhītāḥ pratīpaṁ prahitāḥ punaḥ 08035027c mahāmātrais tam āvavrur meghā iva divākaram 08035028a tān sa saptaśatān nāgān sārohāyudhaketanān 08035028c bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ 08035029a tataḥ subalaputrasya nāgān atibalān punaḥ 08035029c pothayām āsa kaunteyo dvāpañcāśatam āhave 08035030a tathā rathaśataṁ sāgraṁ pattīṁś ca śataśo ’parān 08035030c nyahanat pāṇḍavo yuddhe tāpayaṁs tava vāhinīm 08035031a pratāpyamānaṁ sūryeṇa bhīmena ca mahātmanā 08035031c tava sainyaṁ saṁcukoca carma vahnigataṁ yathā 08035032a te bhīmabhayasaṁtrastās tāvakā bharatarṣabha 08035032c vihāya samare bhīmaṁ dudruvur vai diśo daśa 08035033a rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ 08035033c bhīmam abhyadravaṁs tūrṇaṁ śarapūgaiḥ samantataḥ 08035034a tān sasūtarathān sarvān sapatākādhvajāyudhān 08035034c pothayām āsa gadayā bhīmo viṣṇur ivāsurān 08035035a tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṁmatāḥ 08035035c trisāhasrā yayur bhīmaṁ śaktyr̥ṣṭiprāsapāṇayaḥ 08035036a tān pratyudgamya yavanān aśvārohān varārihā 08035036c vicaran vividhān mārgān ghātayām āsa pothayan 08035037a teṣām āsīn mahāñ śabdas tāḍitānāṁ ca sārvaśaḥ 08035037c asibhiś chidyamānānāṁ naḍānām iva bhārata 08035038a evaṁ subalaputrasya trisāhasrān hayottamān 08035038c hatvānyaṁ ratham āsthāya kruddho rādheyam abhyayāt 08035039a karṇo ’pi samare rājan dharmaputram ariṁdamam 08035039c śaraiḥ pracchādayām āsa sārathiṁ cāpy apātayat 08035040a tataḥ saṁpradrutaṁ saṁkhye rathaṁ dr̥ṣṭvā mahārathaḥ 08035040c anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ 08035041a rājānam abhi dhāvantaṁ śarair āvr̥tya rodasī 08035041c kruddhaḥ pracchādayām āsa śarajālena mārutiḥ 08035042a saṁnivr̥ttas tatas tūrṇaṁ rādheyaḥ śatrukarśanaḥ 08035042c bhīmaṁ pracchādayām āsa samantān niśitaiḥ śaraiḥ 08035043a bhīmasenarathavyagraṁ karṇaṁ bhārata sātyakiḥ 08035043c abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt 08035043e abhyavartata karṇas tam ardito ’pi śarair bhr̥śam 08035044a tāv anyonyaṁ samāsādya vr̥ṣabhau sarvadhanvinām 08035044c visr̥jantau śarāṁś citrān vibhrājetāṁ manasvinau 08035045a tābhyāṁ viyati rājendra vitataṁ bhīmadarśanam 08035045c krauñcapr̥ṣṭhāruṇaṁ raudraṁ bāṇajālaṁ vyadr̥śyata 08035046a naiva sūryaprabhāṁ khaṁ vā na diśaḥ pradiśaḥ kutaḥ 08035046c prājñāsiṣma vayaṁ tābhyāṁ śarair muktaiḥ sahasraśaḥ 08035047a madhyāhne tapato rājan bhāskarasya mahāprabhāḥ 08035047c hr̥tāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā 08035048a saubalaṁ kr̥tavarmāṇaṁ drauṇim ādhirathiṁ kr̥pam 08035048c saṁsaktān pāṇḍavair dr̥ṣṭvā nivr̥ttāḥ kuravaḥ punaḥ 08035049a teṣām āpatatāṁ śabdas tīvra āsīd viśāṁ pate 08035049c uddhūtānāṁ yathā vr̥ṣṭyā sāgarāṇāṁ bhayāvahaḥ 08035050a te sene bhr̥śasaṁvigne dr̥ṣṭvānyonyaṁ mahāraṇe 08035050c harṣeṇa mahatā yukte parigr̥hya parasparam 08035051a tataḥ pravavr̥te yuddhaṁ madhyaṁ prāpte divākare 08035051c yādr̥śaṁ na kadā cid dhi dr̥ṣṭapūrvaṁ na ca śrutam 08035052a balaughas tu samāsādya balaughaṁ sahasā raṇe 08035052c upāsarpata vegena jalaugha iva sāgaram 08035053a āsīn ninādaḥ sumahān balaughānāṁ parasparam 08035053c garjatāṁ sāgaraughāṇāṁ yathā syān nisvano mahān 08035054a te tu sene samāsādya vegavatyau parasparam 08035054c ekībhāvam anuprāpte nadyāv iva samāgame 08035055a tataḥ pravavr̥te yuddhaṁ ghorarūpaṁ viśāṁ pate 08035055c kurūṇāṁ pāṇḍavānāṁ ca lipsatāṁ sumahad yaśaḥ 08035056a kurūṇāṁ garjatāṁ tatra avicchedakr̥tā giraḥ 08035056c śrūyante vividhā rājan nāmāny uddiśya bhārata 08035057a yasya yad dhi raṇe nyaṅgaṁ pitr̥to mātr̥to ’pi vā 08035057c karmataḥ śīlato vāpi sa tac chrāvayate yudhi 08035058a tān dr̥ṣṭvā samare śūrāṁs tarjayānān parasparam 08035058c abhavan me matī rājan naiṣām astīti jīvitam 08035059a teṣāṁ dr̥ṣṭvā tu kruddhānāṁ vapūṁṣy amitatejasām 08035059c abhavan me bhayaṁ tīvraṁ katham etad bhaviṣyati 08035060a tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ 08035060c tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam 08036001 saṁjaya uvāca 08036001a kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ 08036001c anyonyaṁ samare jaghnuḥ kr̥tavairāḥ parasparam 08036002a rathaughāś ca hayaughāś ca naraughāś ca samantataḥ 08036002c gajaughāś ca mahārāja saṁsaktāḥ sma parasparam 08036003a gadānāṁ parighāṇāṁ ca kaṇapānāṁ ca sarpatām 08036003c prāsānāṁ bhiṇḍipālānāṁ bhuśuṇḍīnāṁ ca sarvaśaḥ 08036004a saṁpātaṁ cānvapaśyāma saṁgrāme bhr̥śadāruṇe 08036004c śalabhā iva saṁpetuḥ samantāc charavr̥ṣṭayaḥ 08036005a nāgā nāgān samāsādya vyadhamanta parasparam 08036005c hayā hayāṁś ca samare rathino rathinas tathā 08036005e pattayaḥ pattisaṁghaiś ca hayasaṁghair hayās tathā 08036006a pattayo rathamātaṅgān rathā hastyaśvam eva ca 08036006c nāgāś ca samare tryaṅgaṁ mamr̥duḥ śīghragā nr̥pa 08036007a patatāṁ tatra śūrāṇāṁ krośatāṁ ca parasparam 08036007c ghoram āyodhanaṁ jajñe paśūnāṁ vaiśasaṁ yathā 08036008a rudhireṇa samāstīrṇā bhāti bhārata medinī 08036008c śakragopagaṇākīrṇā prāvr̥ṣīva yathā dharā 08036009a yathā vā vāsasī śukle mahārajanarañjite 08036009c bibhr̥yād yuvatiḥ śyāmā tadvad āsīd vasuṁdharā 08036009e māṁsaśoṇitacitreva śātakaumbhamayīva ca 08036010a chinnānāṁ cottamāṅgānāṁ bāhūnāṁ corubhiḥ saha 08036010c kuṇḍalānāṁ praviddhānāṁ bhūṣaṇānāṁ ca bhārata 08036011a niṣkāṇām adhisūtrāṇāṁ śarīrāṇāṁ ca dhanvinām 08036011c varmaṇāṁ sapatākānāṁ saṁghās tatrāpatan bhuvi 08036012a gajān gajāḥ samāsādya viṣāṇāgrair adārayan 08036012c viṣāṇābhihatās te ca bhrājante dviradā yathā 08036013a rudhireṇāvasiktāṅgā gairikaprasravā iva 08036013c yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ 08036014a tomarān gajibhir muktān pratīpān āsthitān bahūn 08036014c hastair vicerus te nāgā babhañjuś cāpare tathā 08036015a nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ 08036015c himāgame mahārāja vyabhrā iva mahīdharāḥ 08036016a śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ 08036016c ulkābhiḥ saṁpradīptāgrāḥ parvatā iva māriṣa 08036017a ke cid abhyāhatā nāgā nāgair naganibhā bhuvi 08036017c nipetuḥ samare tasmin pakṣavanta ivādrayaḥ 08036018a apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ 08036018c pratimānaiś ca kumbhaiś ca petur urvyāṁ mahāhave 08036019a niṣeduḥ siṁhavac cānye nadanto bhairavān ravān 08036019c mamluś ca bahavo rājaṁś cukūjuś cāpare tathā 08036020a hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ 08036020c niṣeduś caiva mamluś ca babhramuś ca diśo daśa 08036021a apare kr̥ṣyamāṇāś ca viveṣṭanto mahītale 08036021c bhāvān bahuvidhāṁś cakrus tāḍitāḥ śaratomaraiḥ 08036022a narās tu nihatā bhūmau kūjantas tatra māriṣa 08036022c dr̥ṣṭvā ca bāndhavān anye pitr̥̄n anye pitāmahān 08036023a dhāvamānān parāṁś caiva dr̥ṣṭvānye tatra bhārata 08036023c gotranāmāni khyātāni śaśaṁsur itaretaram 08036024a teṣāṁ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ 08036024c udveṣṭante viveṣṭante patante cotpatanti ca 08036025a nipatanti tathā bhūmau sphuranti ca sahasraśaḥ 08036025c vegāṁś cānye raṇe cakruḥ sphuranta iva pannagāḥ 08036026a te bhujā bhogibhogābhāś candanāktā viśāṁ pate 08036026c lohitārdrā bhr̥śaṁ rejus tapanīyadhvajā iva 08036027a vartamāne tathā ghore saṁkule sarvatodiśam 08036027c avijñātāḥ sma yudhyante vinighnantaḥ parasparam 08036028a bhaumena rajasā kīrṇe śastrasaṁpātasaṁkule 08036028c naiva sve na pare rājan vyajñāyanta tamovr̥te 08036029a tathā tad abhavad yuddhaṁ ghorarūpaṁ bhayānakam 08036029c śoṇitodā mahānadyaḥ prasasrus tatra cāsakr̥t 08036030a śīrṣapāṣāṇasaṁchannāḥ keśaśaivalaśādvalāḥ 08036030c asthisaṁghātasaṁkīrṇā dhanuḥśaravarottamāḥ 08036031a māṁsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ 08036031c nadīḥ pravartayām āsur yamarāṣṭravivardhanīḥ 08036032a tā nadyo ghorarūpāś ca nayantyo yamasādanam 08036032c avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam 08036033a kravyādānāṁ naravyāghra nardatāṁ tatra tatra ha 08036033c ghoram āyodhanaṁ jajñe pretarājapuropamam 08036034a utthitāny agaṇeyāni kabandhāni samantataḥ 08036034c nr̥tyanti vai bhūtagaṇāḥ saṁtr̥ptā māṁsaśoṇitaiḥ 08036035a pītvā ca śoṇitaṁ tatra vasāṁ pītvā ca bhārata 08036035c medomajjāvasātr̥ptās tr̥ptā māṁsasya caiva hi 08036035e dhāvamānāś ca dr̥śyante kākagr̥dhrabalās tathā 08036036a śūrās tu samare rājan bhayaṁ tyaktvā sudustyajam 08036036c yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat 08036037a śaraśaktisamākīrṇe kravyādagaṇasaṁkule 08036037c vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam 08036038a anyonyaṁ śrāvayanti sma nāmagotrāṇi bhārata 08036038c pitr̥nāmāni ca raṇe gotranāmāni cābhitaḥ 08036039a śrāvayanto hi bahavas tatra yodhā viśāṁ pate 08036039c anyonyam avamr̥dnantaḥ śaktitomarapaṭṭiśaiḥ 08036040a vartamāne tadā yuddhe ghorarūpe sudāruṇe 08036040c vyaṣīdat kauravī senā bhinnā naur iva sāgare 08037001 saṁjaya uvāca 08037001a vartamāne tadā yuddhe kṣatriyāṇāṁ nimajjane 08037001c gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa 08037002a saṁśaptakānāṁ kadanam akarod yatra pāṇḍavaḥ 08037002c kosalānāṁ tathā rājan nārāyaṇabalasya ca 08037003a saṁśaptakās tu samare śaravr̥ṣṭiṁ samantataḥ 08037003c apātayan pārthamūrdhni jayagr̥ddhāḥ pramanyavaḥ 08037004a tāṁ vr̥ṣṭiṁ sahasā rājaṁs tarasā dhārayan prabhuḥ 08037004c vyagāhata raṇe pārtho vinighnan rathināṁ varaḥ 08037005a nigr̥hya tu rathānīkaṁ kaṅkapatraiḥ śilāśitaiḥ 08037005c āsasāda raṇe pārthaḥ suśarmāṇaṁ mahāratham 08037006a sa tasya śaravarṣāṇi vavarṣa rathināṁ varaḥ 08037006c tathā saṁśaptakāś caiva pārthasya samare sthitāḥ 08037007a suśarmā tu tataḥ pārthaṁ viddhvā navabhir āśugaiḥ 08037007c janārdanaṁ tribhir bāṇair abhyahan dakṣiṇe bhuje 08037007e tato ’pareṇa bhallena ketuṁ vivyādha māriṣa 08037008a sa vānaravaro rājan viśvakarmakr̥to mahān 08037008c nanāda sumahan nādaṁ bhīṣayan vai nanarda ca 08037009a kapes tu ninadaṁ śrutvā saṁtrastā tava vāhinī 08037009c bhayaṁ vipulam ādāya niśceṣṭā samapadyata 08037010a tataḥ sā śuśubhe senā niśceṣṭāvasthitā nr̥pa 08037010c nānāpuṣpasamākīrṇaṁ yathā caitrarathaṁ vanam 08037011a pratilabhya tataḥ saṁjñāṁ yodhās te kurusattama 08037011c arjunaṁ siṣicur bāṇaiḥ parvataṁ jaladā iva 08037011e parivavrus tadā sarve pāṇḍavasya mahāratham 08037012a te hayān rathacakre ca ratheṣāś cāpi bhārata 08037012c nigr̥hya balavat tūrṇaṁ siṁhanādam athānadan 08037013a apare jagr̥huś caiva keśavasya mahābhujau 08037013c pārtham anye mahārāja rathasthaṁ jagr̥hur mudā 08037014a keśavas tu tadā bāhū vidhunvan raṇamūrdhani 08037014c pātayām āsa tān sarvān duṣṭahastīva hastinaḥ 08037015a tataḥ kruddho raṇe pārthaḥ saṁvr̥tas tair mahārathaiḥ 08037015c nigr̥hītaṁ rathaṁ dr̥ṣṭvā keśavaṁ cāpy abhidrutam 08037015e rathārūḍhāṁś ca subahūn padātīṁś cāpy apātayat 08037016a āsannāṁś ca tato yodhāñ śarair āsannayodhibhiḥ 08037016c cyāvayām āsa samare keśavaṁ cedam abravīt 08037017a paśya kr̥ṣṇa mahābāho saṁśaptakagaṇān mayā 08037017c kurvāṇān dāruṇaṁ karma vadhyamānān sahasraśaḥ 08037018a rathabandham imaṁ ghoraṁ pr̥thivyāṁ nāsti kaś cana 08037018c yaḥ saheta pumām̐l loke mad anyo yadupuṁgava 08037019a ity evam uktvā bībhatsur devadattam athādhamat 08037019c pāñcajanyaṁ ca kr̥ṣṇo ’pi pūrayann iva rodasī 08037020a taṁ tu śaṅkhasvanaṁ śrutvā saṁśaptakavarūthinī 08037020c saṁcacāla mahārāja vitrastā cābhavad bhr̥śam 08037021a padabandhaṁ tataś cakre pāṇḍavaḥ paravīrahā 08037021c nāgam astraṁ mahārāja saṁprodīrya muhur muhuḥ 08037022a yān uddiśya raṇe pārthaḥ padabandhaṁ cakāra ha 08037022c te baddhāḥ padabandhena pāṇḍavena mahātmanā 08037022e niśceṣṭā abhavan rājann aśmasāramayā iva 08037023a niśceṣṭāṁs tu tato yodhān avadhīt pāṇḍunandanaḥ 08037023c yathendraḥ samare daityāṁs tārakasya vadhe purā 08037024a te vadhyamānāḥ samare mumucus taṁ rathottamam 08037024c āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ 08037025a tataḥ suśarmā rājendra gr̥hītāṁ vīkṣya vāhinīm 08037025c sauparṇam astraṁ tvaritaḥ prāduścakre mahārathaḥ 08037026a tataḥ suparṇāḥ saṁpetur bhakṣayanto bhujaṁgamān 08037026c te vai vidudruvur nāgā dr̥ṣṭvā tān khacarān nr̥pa 08037027a babhau balaṁ tad vimuktaṁ padabandhād viśāṁ pate 08037027c meghavr̥ndād yathā mukto bhāskaras tāpayan prajāḥ 08037028a vipramuktās tu te yodhāḥ phalgunasya rathaṁ prati 08037028c sasr̥jur bāṇasaṁghāṁś ca śastrasaṁghāṁś ca māriṣa 08037029a tāṁ mahāstramayīṁ vr̥ṣṭiṁ saṁchidya śaravr̥ṣṭibhiḥ 08037029c vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā 08037030a suśarmā tu tato rājan bāṇenānataparvaṇā 08037030c arjunaṁ hr̥daye viddhvā vivyādhānyais tribhiḥ śaraiḥ 08037030e sa gāḍhaviddho vyathito rathopastha upāviśat 08037031a pratilabhya tataḥ saṁjñāṁ śvetāśvaḥ kr̥ṣṇasārathiḥ 08037031c aindram astram ameyātmā prāduścakre tvarānvitaḥ 08037031e tato bāṇasahasrāṇi samutpannāni māriṣa 08037032a sarvadikṣu vyadr̥śyanta sūdayanto nr̥pa dvipān 08037032c hayān rathāṁś ca samare śastraiḥ śatasahasraśaḥ 08037033a vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat 08037033c saṁśaptakagaṇānāṁ ca gopālānāṁ ca bhārata 08037033e na hi kaś cit pumāṁs tatra yo ’rjunaṁ pratyayudhyata 08037034a paśyatāṁ tatra vīrāṇām ahanyata mahad balam 08037034c hanyamānam apaśyaṁś ca niśceṣṭāḥ sma parākrame 08037035a ayutaṁ tatra yodhānāṁ hatvā pāṇḍusuto raṇe 08037035c vyabhrājata raṇe rājan vidhūmo ’gnir iva jvalan 08037036a caturdaśa sahasrāṇi yāni śiṣṭāni bhārata 08037036c rathānām ayutaṁ caiva trisāhasrāś ca dantinaḥ 08037037a tataḥ saṁśaptakā bhūyaḥ parivavrur dhanaṁjayam 08037037c martavyam iti niścitya jayaṁ vāpi nivartanam 08037038a tatra yuddhaṁ mahad dhy āsīt tāvakānāṁ viśāṁ pate 08037038c śūreṇa balinā sārdhaṁ pāṇḍavena kirīṭinā 08038001 saṁjaya uvāca 08038001a kr̥tavarmā kr̥po drauṇiḥ sūtaputraś ca māriṣa 08038001c ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ 08038002a sīdamānāṁ camūṁ dr̥ṣṭvā pāṇḍuputrabhayārditām 08038002c samujjihīrṣur vegena bhinnāṁ nāvam ivārṇave 08038003a tato yuddham atīvāsīn muhūrtam iva bhārata 08038003c bhīrūṇāṁ trāsajananaṁ śūrāṇāṁ harṣavardhanam 08038004a kr̥peṇa śaravarṣāṇi vipramuktāni saṁyuge 08038004c sr̥ñjayāḥ śātayām āsuḥ śalabhānāṁ vrajā iva 08038005a śikhaṇḍī tu tataḥ kruddho gautamaṁ tvarito yayau 08038005c vavarṣa śaravarṣāṇi samantād eva brāhmaṇe 08038006a kr̥pas tu śaravarṣaṁ tad vinihatya mahāstravit 08038006c śikhaṇḍinaṁ raṇe kruddho vivyādha daśabhiḥ śaraiḥ 08038007a tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave 08038007c kr̥paṁ vivyādha subhr̥śaṁ kaṅkapatrair ajihmagaiḥ 08038008a tataḥ kr̥paḥ śarais tīkṣṇaiḥ so ’tividdho mahārathaḥ 08038008c vyaśvasūtarathaṁ cakre pārṣataṁ tu dvijottamaḥ 08038009a hatāśvāt tu tato yānād avaplutya mahārathaḥ 08038009c carmakhaḍge ca saṁgr̥hya satvaraṁ brāhmaṇaṁ yayau 08038010a tam āpatantaṁ sahasā śaraiḥ saṁnataparvabhiḥ 08038010c chādayām āsa samare tad adbhutam ivābhavat 08038011a tatrādbhutam apaśyāma śilānāṁ plavanaṁ yathā 08038011c niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata 08038012a kr̥peṇa chāditaṁ dr̥ṣṭvā nr̥pottama śikhaṇḍinam 08038012c pratyudyayau kr̥paṁ tūrṇaṁ dhr̥ṣṭadyumno mahārathaḥ 08038013a dhr̥ṣṭadyumnaṁ tato yāntaṁ śāradvatarathaṁ prati 08038013c pratijagrāha vegena kr̥tavarmā mahārathaḥ 08038014a yudhiṣṭhiram athāyāntaṁ śāradvatarathaṁ prati 08038014c saputraṁ sahasenaṁ ca droṇaputro nyavārayat 08038015a nakulaṁ sahadevaṁ ca tvaramāṇau mahārathau 08038015c pratijagrāha te putraḥ śaravarṣeṇa vārayan 08038016a bhīmasenaṁ karūṣāṁś ca kekayān sahasr̥ñjayān 08038016c karṇo vaikartano yuddhe vārayām āsa bhārata 08038017a śikhaṇḍinas tato bāṇān kr̥paḥ śāradvato yudhi 08038017c prāhiṇot tvarayā yukto didhakṣur iva māriṣa 08038018a tāñ śarān preṣitāṁs tena samantād dhemabhūṣaṇān 08038018c ciccheda khaḍgam āvidhya bhrāmayaṁś ca punaḥ punaḥ 08038019a śatacandraṁ tataś carma gautamaḥ pārṣatasya ha 08038019c vyadhamat sāyakais tūrṇaṁ tata uccukruśur janāḥ 08038020a sa vicarmā mahārāja khaḍgapāṇir upādravat 08038020c kr̥pasya vaśam āpanno mr̥tyor āsyam ivāturaḥ 08038021a śāradvataśarair grastaṁ kliśyamānaṁ mahābalam 08038021c citraketusuto rājan suketus tvarito yayau 08038022a vikiran brāhmaṇaṁ yuddhe bahubhir niśitaiḥ śaraiḥ 08038022c abhyāpatad ameyātmā gautamasya rathaṁ prati 08038023a dr̥ṣṭvāviṣahyaṁ taṁ yuddhe brāhmaṇaṁ caritavratam 08038023c apayātas tatas tūrṇaṁ śikhaṇḍī rājasattama 08038024a suketus tu tato rājan gautamaṁ navabhiḥ śaraiḥ 08038024c viddhvā vivyādha saptatyā punaś cainaṁ tribhiḥ śaraiḥ 08038025a athāsya saśaraṁ cāpaṁ punaś ciccheda māriṣa 08038025c sārathiṁ ca śareṇāsya bhr̥śaṁ marmaṇy atāḍayat 08038026a gautamas tu tataḥ kruddho dhanur gr̥hya navaṁ dr̥ḍham 08038026c suketuṁ triṁśatā bāṇaiḥ sarvamarmasv atāḍayat 08038027a sa vihvalitasarvāṅgaḥ pracacāla rathottame 08038027c bhūmicāle yathā vr̥kṣaś calaty ākampito bhr̥śam 08038028a calatas tasya kāyāt tu śiro jvalitakuṇḍalam 08038028c soṣṇīṣaṁ saśirastrāṇaṁ kṣurapreṇānvapātayat 08038029a tac chiraḥ prāpatad bhūmau śyenāhr̥tam ivāmiṣam 08038029c tato ’sya kāyo vasudhāṁ paścāt prāpa tadā cyutaḥ 08038030a tasmin hate mahārāja trastās tasya padānugāḥ 08038030c gautamaṁ samare tyaktvā dudruvus te diśo daśa 08038031a dhr̥ṣṭadyumnaṁ tu samare saṁnivārya mahābalaḥ 08038031c kr̥tavarmābravīd dhr̥ṣṭas tiṣṭha tiṣṭheti pārṣatam 08038032a tad abhūt tumulaṁ yuddhaṁ vr̥ṣṇipārṣatayo raṇe 08038032c āmiṣārthe yathā yuddhaṁ śyenayor gr̥ddhayor nr̥pa 08038033a dhr̥ṣṭadyumnas tu samare hārdikyaṁ navabhiḥ śaraiḥ 08038033c ājaghānorasi kruddhaḥ pīḍayan hr̥dikātmajam 08038034a kr̥tavarmā tu samare pārṣatena dr̥ḍhāhataḥ 08038034c pārṣataṁ sarathaṁ sāśvaṁ chādayām āsa sāyakaiḥ 08038035a sarathaś chādito rājan dhr̥ṣṭadyumno na dr̥śyate 08038035c meghair iva paricchanno bhāskaro jaladāgame 08038036a vidhūya taṁ bāṇagaṇaṁ śaraiḥ kanakabhūṣaṇaiḥ 08038036c vyarocata raṇe rājan dhr̥ṣṭadyumnaḥ kr̥tavraṇaḥ 08038037a tatas tu pārṣataḥ kruddhaḥ śastravr̥ṣṭiṁ sudāruṇām 08038037c kr̥tavarmāṇam āsādya vyasr̥jat pr̥tanāpatiḥ 08038038a tām āpatantīṁ sahasā śastravr̥ṣṭiṁ nirantarām 08038038c śarair anekasāhasrair hārdikyo vyadhamad yudhi 08038039a dr̥ṣṭvā tu dāritāṁ yuddhe śastravr̥ṣṭiṁ duruttarām 08038039c kr̥tavarmāṇam abhyetya vārayām āsa pārṣataḥ 08038040a sārathiṁ cāsya tarasā prāhiṇod yamasādanam 08038040c bhallena śitadhāreṇa sa hataḥ prāpatad rathāt 08038041a dhr̥ṣṭadyumnas tu balavāñ jitvā śatruṁ mahāratham 08038041c kauravān samare tūrṇaṁ vārayām āsa sāyakaiḥ 08038042a tatas te tāvakā yodhā dhr̥ṣṭadyumnam upādravan 08038042c siṁhanādaravaṁ kr̥tvā tato yuddham avartata 08039001 saṁjaya uvāca 08039001a drauṇir yudhiṣṭhiraṁ dr̥ṣṭvā śaineyenābhirakṣitam 08039001c draupadeyais tathā śūrair abhyavartata hr̥ṣṭavat 08039002a kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān 08039002c darśayan vividhān mārgāñ śikṣārthaṁ laghuhastavat 08039003a tataḥ khaṁ pūrayām āsa śarair divyāstramantritaiḥ 08039003c yudhiṣṭhiraṁ ca samare paryavārayad astravit 08039004a drauṇāyaniśaracchannaṁ na prājñāyata kiṁ cana 08039004c bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat 08039005a bāṇajālaṁ diviṣṭhaṁ tat svarṇajālavibhūṣitam 08039005c śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam 08039006a tena channe raṇe rājan bāṇajālena bhāsvatā 08039006c abhracchāyeva saṁjajñe bāṇaruddhe nabhastale 08039007a tatrāścaryam apaśyāma bāṇabhūte tathāvidhe 08039007c na sma saṁpatate bhūmau dr̥ṣṭvā drauṇeḥ parākramam 08039008a lāghavaṁ droṇaputrasya dr̥ṣṭvā tatra mahārathāḥ 08039008c vyasmayanta mahārāja na cainaṁ prativīkṣitum 08039008e śekus te sarvarājānas tapantam iva bhāskaram 08039009a sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ 08039009c tathetarāṇi sainyāni na sma cakruḥ parākramam 08039010a vadhyamāne tataḥ sainye draupadeyā mahārathāḥ 08039010c sātyakir dharmarājaś ca pāñcālāś cāpi saṁgatāḥ 08039010e tyaktvā mr̥tyubhayaṁ ghoraṁ drauṇāyanim upādravan 08039011a sātyakiḥ pañcaviṁśatyā drauṇiṁ viddhvā śilāmukhaiḥ 08039011c punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ 08039012a yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ 08039012c śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ 08039013a sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ 08039013c anye ca bahavaḥ śūrā vivyadhus taṁ samantataḥ 08039014a so ’tikruddhas tato rājann āśīviṣa iva śvasan 08039014c sātyakiṁ pañcaviṁśatyā prāvidhyata śilāśitaiḥ 08039015a śrutakīrtiṁ ca navabhiḥ sutasomaṁ ca pañcabhiḥ 08039015c aṣṭabhiḥ śrutakarmāṇaṁ prativindhyaṁ tribhiḥ śaraiḥ 08039015e śatānīkaṁ ca navabhir dharmaputraṁ ca saptabhiḥ 08039016a athetarāṁs tataḥ śūrān dvābhyāṁ dvābhyām atāḍayat 08039016c śrutakīrtes tathā cāpaṁ ciccheda niśitaiḥ śaraiḥ 08039017a athānyad dhanur ādāya śrutakīrtir mahārathaḥ 08039017c drauṇāyaniṁ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ 08039018a tato drauṇir mahārāja śaravarṣeṇa bhārata 08039018c chādayām āsa tat sainyaṁ samantāc ca śarair nr̥pān 08039019a tataḥ punar ameyātmā dharmarājasya kārmukam 08039019c drauṇiś ciccheda vihasan vivyādha ca śarais tribhiḥ 08039020a tato dharmasuto rājan pragr̥hyānyan mahad dhanuḥ 08039020c drauṇiṁ vivyādha saptatyā bāhvor urasi cārdayat 08039021a sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe 08039021c ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhr̥śam 08039022a chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṁ varaḥ 08039022c sārathiṁ pātayām āsa śaineyasya rathād drutam 08039023a athānyad dhanur ādāya droṇaputraḥ pratāpavān 08039023c śaineyaṁ śaravarṣeṇa chādayām āsa bhārata 08039024a tasyāśvāḥ pradrutāḥ saṁkhye patite rathasārathau 08039024c tatra tatraiva dhāvantaḥ samadr̥śyanta bhārata 08039025a yudhiṣṭhirapurogās te drauṇiṁ śastrabhr̥tāṁ varam 08039025c abhyavarṣanta vegena visr̥jantaḥ śitāñ śarān 08039026a āgacchamānāṁs tān dr̥ṣṭvā raudrarūpān paraṁtapaḥ 08039026c prahasan pratijagrāha droṇaputro mahāraṇe 08039027a tataḥ śaraśatajvālaḥ senākakṣaṁ mahārathaḥ 08039027c drauṇir dadāha samare kakṣam agnir yathā vane 08039028a tad balaṁ pāṇḍuputrasya droṇaputrapratāpitam 08039028c cukṣubhe bharataśreṣṭha timineva nadīmukham 08039029a dr̥ṣṭvā te ca mahārāja droṇaputraparākramam 08039029c nihatān menire sarvān pāṇḍūn droṇasutena vai 08039030a yudhiṣṭhiras tu tvarito drauṇiṁ śliṣya mahāratham 08039030c abravīd droṇaputraṁ tu roṣāmarṣasamanvitaḥ 08039031a naiva nāma tava prītir naiva nāma kr̥tajñatā 08039031c yatas tvaṁ puruṣavyāghra mām evādya jighāṁsasi 08039032a brāhmaṇena tapaḥ kāryaṁ dānam adhyayanaṁ tathā 08039032c kṣatriyeṇa dhanur nāmyaṁ sa bhavān brāhmaṇabruvaḥ 08039033a miṣatas te mahābāho jeṣyāmi yudhi kauravān 08039033c kuruṣva samare karma brahmabandhur asi dhruvam 08039034a evam ukto mahārāja droṇaputraḥ smayann iva 08039034c yuktatvaṁ tac ca saṁcintya nottaraṁ kiṁ cid abravīt 08039035a anuktvā ca tataḥ kiṁ cic charavarṣeṇa pāṇḍavam 08039035c chādayām āsa samare kruddho ’ntaka iva prajāḥ 08039036a saṁchādyamānas tu tadā droṇaputreṇa māriṣa 08039036c pārtho ’payātaḥ śīghraṁ vai vihāya mahatīṁ camūm 08039037a apayāte tatas tasmin dharmaputre yudhiṣṭhire 08039037c droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ 08039038a tato yudhiṣṭhiro rājā tyaktvā drauṇiṁ mahāhave 08039038c prayayau tāvakaṁ sainyaṁ yuktaḥ krūrāya karmaṇe 08040001 saṁjaya uvāca 08040001a bhīmasenaṁ sapāñcālyaṁ cedikekayasaṁvr̥tam 08040001c vaikartanaḥ svayaṁ ruddhvā vārayām āsa sāyakaiḥ 08040002a tatas tu cedikārūṣān sr̥ñjayāṁś ca mahārathān 08040002c karṇo jaghāna saṁkruddho bhīmasenasya paśyataḥ 08040003a bhīmasenas tataḥ karṇaṁ vihāya rathasattamam 08040003c prayayau kauravaṁ sainyaṁ kakṣam agnir iva jvalan 08040004a sūtaputro ’pi samare pāñcālān kekayāṁs tathā 08040004c sr̥ñjayāṁś ca maheṣvāsān nijaghāna sahasraśaḥ 08040005a saṁśaptakeṣu pārthaś ca kauraveṣu vr̥kodaraḥ 08040005c pāñcāleṣu tathā karṇaḥ kṣayaṁ cakrūr mahārathāḥ 08040006a te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ 08040006c jagmur vināśaṁ samare rājan durmantrite tava 08040007a tato duryodhanaḥ kruddho nakulaṁ navabhiḥ śaraiḥ 08040007c vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ 08040008a tataḥ punar ameyātmā tava putro janādhipaḥ 08040008c kṣureṇa sahadevasya dhvajaṁ ciccheda kāñcanam 08040009a nakulas tu tataḥ kruddhas tava putraṁ trisaptabhiḥ 08040009c jaghāna samare rājan sahadevaś ca pañcabhiḥ 08040010a tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām 08040010c vivyādhorasi saṁkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ 08040011a tato ’parābhyāṁ bhallābhyāṁ dhanuṣī samakr̥ntata 08040011c yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ 08040012a tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe 08040012c pragr̥hya rejatuḥ śūrau devaputrasamau yudhi 08040013a tatas tau rabhasau yuddhe bhrātarau bhrātaraṁ nr̥pa 08040013c śarair vavarṣatur ghorair mahāmeghau yathācalam 08040014a tataḥ kruddho mahārāja tava putro mahārathaḥ 08040014c pāṇḍuputrau maheṣvāsau vārayām āsa patribhiḥ 08040015a dhanurmaṇḍalam evāsya dr̥śyate yudhi bhārata 08040015c sāyakāś caiva dr̥śyante niścarantaḥ samantataḥ 08040016a tasya sāyakasaṁchannau cakāśetāṁ ca pāṇḍavau 08040016c meghacchannau yathā vyomni candrasūryau hataprabhau 08040017a te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ 08040017c ācchādayan diśaḥ sarvāḥ sūryasyevāṁśavas tadā 08040018a bāṇabhūte tatas tasmin saṁchanne ca nabhastale 08040018c yamābhyāṁ dadr̥śe rūpaṁ kālāntakayamopamam 08040019a parākramaṁ tu taṁ dr̥ṣṭvā tava sūnor mahārathāḥ 08040019c mr̥tyor upāntikaṁ prāptau mādrīputrau sma menire 08040020a tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ 08040020c pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ 08040021a mādrīputrau tataḥ śūrau vyatikramya mahārathau 08040021c dhr̥ṣṭadyumnas tava sutaṁ tāḍayām āsa sāyakaiḥ 08040022a tam avidhyad ameyātmā tava putro ’tyamarṣaṇaḥ 08040022c pāñcālyaṁ pañcaviṁśatyā prahasya puruṣarṣabha 08040023a tataḥ punar ameyātmā putras te pr̥thivīpate 08040023c viddhvā nanāda pāñcālyaṁ ṣaṣṭyā pañcabhir eva ca 08040024a athāsya saśaraṁ cāpaṁ hastāvāpaṁ ca māriṣa 08040024c kṣurapreṇa sutīkṣṇena rājā ciccheda saṁyuge 08040025a tad apāsya dhanuś chinnaṁ pāñcālyaḥ śatrukarśanaḥ 08040025c anyad ādatta vegena dhanur bhārasahaṁ navam 08040026a prajvalann iva vegena saṁrambhād rudhirekṣaṇaḥ 08040026c aśobhata maheṣvāso dhr̥ṣṭadyumnaḥ kr̥tavraṇaḥ 08040027a sa pañcadaśa nārācāñ śvasataḥ pannagān iva 08040027c jighāṁsur bharataśreṣṭhaṁ dhr̥ṣṭadyumno vyavāsr̥jat 08040028a te varma hemavikr̥taṁ bhittvā rājñaḥ śilāśitāḥ 08040028c viviśur vasudhāṁ vegāt kaṅkabarhiṇavāsasaḥ 08040029a so ’tividdho mahārāja putras te ’tivyarājata 08040029c vasante puṣpaśabalaḥ sapuṣpa iva kiṁśukaḥ 08040030a sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ 08040030c dhr̥ṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam 08040031a athainaṁ chinnadhanvānaṁ tvaramāṇo mahīpatiḥ 08040031c sāyakair daśabhī rājan bhruvor madhye samārdayat 08040032a tasya te ’śobhayan vaktraṁ karmāraparimārjitāḥ 08040032c praphullaṁ campakaṁ yadvad bhramarā madhulipsavaḥ 08040033a tad apāsya dhanuś chinnaṁ dhr̥ṣṭadyumno mahāmanāḥ 08040033c anyad ādatta vegena dhanur bhallāṁś ca ṣoḍaśa 08040034a tato duryodhanasyāśvān hatvā sūtaṁ ca pañcabhiḥ 08040034c dhanuś ciccheda bhallena jātarūpapariṣkr̥tam 08040035a rathaṁ sopaskaraṁ chatraṁ śaktiṁ khaḍgaṁ gadāṁ dhvajam 08040035c bhallaiś ciccheda navabhiḥ putrasya tava pārṣataḥ 08040036a tapanīyāṅgadaṁ citraṁ nāgaṁ maṇimayaṁ śubham 08040036c dhvajaṁ kurupateś chinnaṁ dadr̥śuḥ sarvapārthivāḥ 08040037a duryodhanaṁ tu virathaṁ chinnasarvāyudhaṁ raṇe 08040037c bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha 08040038a tam āropya rathe rājan daṇḍadhāro janādhipam 08040038c apovāha ca saṁbhrānto dhr̥ṣṭadyumnasya paśyataḥ 08040039a karṇas tu sātyakiṁ jitvā rājagr̥ddhī mahābalaḥ 08040039c droṇahantāram ugreṣuṁ sasārābhimukhaṁ raṇe 08040040a taṁ pr̥ṣṭhato ’bhyayāt tūrṇaṁ śaineyo vitudañ śaraiḥ 08040040c vāraṇaṁ jaghanopānte viṣāṇābhyām iva dvipaḥ 08040041a sa bhārata mahān āsīd yodhānāṁ sumahātmanām 08040041c karṇapārṣatayor madhye tvadīyānāṁ mahāraṇaḥ 08040042a na pāṇḍavānāṁ nāsmākaṁ yodhaḥ kaś cit parāṅmukhaḥ 08040042c pratyadr̥śyata yat karṇaḥ pāñcālāṁs tvarito yayau 08040043a tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ 08040043c prādurāsīd ubhayato rājan madhyaṁgate ’hani 08040044a pāñcālās tu mahārāja tvaritā vijigīṣavaḥ 08040044c sarvato ’bhyadravan karṇaṁ patatriṇa iva drumam 08040045a teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ 08040045c vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ 08040046a vyāghraketuṁ suśarmāṇaṁ śaṅkuṁ cograṁ dhanaṁjayam 08040046c śuklaṁ ca rocamānaṁ ca siṁhasenaṁ ca durjayam 08040047a te vīrā rathavegena parivavrur narottamam 08040047c sr̥jantaṁ sāyakān kruddhaṁ karṇam āhavaśobhinam 08040048a yudhyamānāṁs tu tāñ śūrān manujendraḥ pratāpavān 08040048c aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ 08040049a athāparān mahārāja sūtaputraḥ pratāpavān 08040049c jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ 08040050a viṣṇuṁ ca viṣṇukarmāṇaṁ devāpiṁ bhadram eva ca 08040050c daṇḍaṁ ca samare rājaṁś citraṁ citrāyudhaṁ harim 08040051a siṁhaketuṁ rocamānaṁ śalabhaṁ ca mahāratham 08040051c nijaghāna susaṁkruddhaś cedīnāṁ ca mahārathān 08040052a teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ 08040052c śoṇitābhyukṣitāṅgasya rudrasyevorjitaṁ mahat 08040053a tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ 08040053c sarvato ’bhyadravan bhītāḥ kurvanto mahad ākulam 08040054a nipetur urvyāṁ samare karṇasāyakapīḍitāḥ 08040054c kurvanto vividhān nādān vajranunnā ivācalāḥ 08040055a gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ 08040055c rathaiś cāvagatair mārge paryastīryata medinī 08040056a naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ 08040056c cakruḥ sma tādr̥śaṁ karma yādr̥śaṁ vai kr̥taṁ raṇe 08040057a sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca 08040057c nareṣu ca naravyāghra kr̥taṁ sma kadanaṁ mahat 08040058a mr̥gamadhye yathā siṁho dr̥śyate nirbhayaś caran 08040058c pāñcālānāṁ tathā madhye karṇo ’carad abhītavat 08040059a yathā mr̥gagaṇāṁs trastān siṁho drāvayate diśaḥ 08040059c pāñcālānāṁ rathavrātān karṇo drāvayate tathā 08040060a siṁhāsyaṁ ca yathā prāpya na jīvanti mr̥gāḥ kva cit 08040060c tathā karṇam anuprāpya na jīvanti mahārathāḥ 08040061a vaiśvānaraṁ yathā dīptaṁ dahyante prāpya vai janāḥ 08040061c karṇāgninā raṇe tadvad dagdhā bhārata sr̥ñjayāḥ 08040062a karṇena cediṣv ekena pāñcāleṣu ca bhārata 08040062c viśrāvya nāma nihatā bahavaḥ śūrasaṁmatāḥ 08040063a mama cāsīn manuṣyendra dr̥ṣṭvā karṇasya vikramam 08040063c naiko ’py ādhirather jīvan pāñcālyo mokṣyate yudhi 08040064a pāñcālān vidhaman saṁkhye sūtaputraḥ pratāpavān 08040064c abhyadhāvata saṁkruddho dharmaputraṁ yudhiṣṭhiram 08040065a dhr̥ṣṭadyumnaś ca rājānaṁ draupadeyāś ca māriṣa 08040065c parivavrur amitraghnaṁ śataśaś cāpare janāḥ 08040066a śikhaṇḍī sahadevaś ca nakulo nākulis tathā 08040066c janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ 08040067a ete purogamā bhūtvā dhr̥ṣṭadyumnasya saṁyuge 08040067c karṇam asyantam iṣvastrair vicerur amitaujasaḥ 08040068a tāṁs tatrādhirathiḥ saṁkhye cedipāñcālapāṇḍavān 08040068c eko bahūn abhyapatad garutman pannagān iva 08040069a bhīmasenas tu saṁkruddhaḥ kurūn madrān sakekayān 08040069c ekaḥ saṁkhye maheṣvāso yodhayan bahv aśobhata 08040070a tatra marmasu bhīmena nārācais tāḍitā gajāḥ 08040070c prapatanto hatārohāḥ kampayanti sma medinīm 08040071a vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ 08040071c śerate yudhi nirbhinnā vamanto rudhiraṁ bahu 08040072a sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ 08040072c akṣatāḥ samadr̥śyanta bhīmād bhītā gatāsavaḥ 08040073a rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ 08040073c bhīmasenaśaracchinnair āstīrṇā vasudhābhavat 08040074a tat stambhitam ivātiṣṭhad bhīmasenabalārditam 08040074c duryodhanabalaṁ rājan nirutsāhaṁ kr̥tavraṇam 08040075a niśceṣṭaṁ tumule dīnaṁ babhau tasmin mahāraṇe 08040075c prasannasalilaḥ kāle yathā syāt sāgaro nr̥pa 08040076a manyuvīryabalopetaṁ balāt paryavaropitam 08040076c abhavat tava putrasya tat sainyam iṣubhis tadā 08040076e rudhiraughapariklinnaṁ rudhirārdraṁ babhūva ha 08040077a sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm 08040077c bhīmasenaḥ kurūṁś cāpi drāvayan bahv aśobhata 08040078a vartamāne tathā raudre saṁgrāme ’dbhutadarśane 08040078c nihatya pr̥tanāmadhye saṁśaptakagaṇān bahūn 08040079a arjuno jayatāṁ śreṣṭho vāsudevam athābravīt 08040079c prabhagnaṁ balam etad dhi yotsyamānaṁ janārdana 08040080a ete dhāvanti sagaṇāḥ saṁśaptakamahārathāḥ 08040080c apārayanto madbāṇān siṁhaśabdān mr̥gā iva 08040081a dīryate ca mahat sainyaṁ sr̥ñjayānāṁ mahāraṇe 08040081c hastikakṣyo hy asau kr̥ṣṇa ketuḥ karṇasya dhīmataḥ 08040081e dr̥śyate rājasainyasya madhye vicarato muhuḥ 08040082a na ca karṇaṁ raṇe śaktā jetum anye mahārathāḥ 08040082c jānīte hi bhavān karṇaṁ vīryavantaṁ parākrame 08040083a tatra yāhi yataḥ karṇo drāvayaty eṣa no balam 08040084a varjayitvā raṇe yāhi sūtaputraṁ mahāratham 08040084c śramo mā bādhate kr̥ṣṇa yathā vā tava rocate 08040085a etac chrutvā mahārāja govindaḥ prahasann iva 08040085c abravīd arjunaṁ tūrṇaṁ kauravāñ jahi pāṇḍava 08040086a tatas tava mahat sainyaṁ govindapreritā hayāḥ 08040086c haṁsavarṇāḥ praviviśur vahantaḥ kr̥ṣṇapāṇḍavau 08040087a keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ 08040087c praviśadbhis tava balaṁ caturdiśam abhidyata 08040088a tau vidārya mahāsenāṁ praviṣṭau keśavārjunau 08040088c kruddhau saṁrambharaktākṣau vyabhrājetāṁ mahādyutī 08040089a yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram 08040089c yajvabhir vidhināhūtau makhe devāv ivāśvinau 08040090a kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ 08040090c talaśabdena ruṣitau yathā nāgau mahāhave 08040091a vigāhan sa rathānīkam aśvasaṁghāṁś ca phalgunaḥ 08040091c vyacarat pr̥tanāmadhye pāśahasta ivāntakaḥ 08040092a taṁ dr̥ṣṭvā yudhi vikrāntaṁ senāyāṁ tava bhārata 08040092c saṁśaptakagaṇān bhūyaḥ putras te samacodayat 08040093a tato rathasahasreṇa dviradānāṁ tribhiḥ śataiḥ 08040093c caturdaśasahasraiś ca turagāṇāṁ mahāhave 08040094a dvābhyāṁ śatasahasrābhyāṁ padātīnāṁ ca dhanvinām 08040094c śūrāṇāṁ nāmalabdhānāṁ viditānāṁ samantataḥ 08040094e abhyavartanta tau vīrau chādayanto mahārathāḥ 08040095a sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ 08040095c darśayan raudram ātmānaṁ pāśahasta ivāntakaḥ 08040095e nighnan saṁśaptakān pārthaḥ prekṣaṇīyataro ’bhavat 08040096a tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ 08040096c nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā 08040097a kirīṭibhujanirmuktaiḥ saṁpatadbhir mahāśaraiḥ 08040097c samācchannaṁ babhau sarvaṁ kādraveyair iva prabho 08040098a rukmapuṅkhān prasannāgrāñ śarān saṁnataparvaṇaḥ 08040098c adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ 08040099a hatvā daśa sahasrāṇi pārthivānāṁ mahārathaḥ 08040099c saṁśaptakānāṁ kaunteyaḥ prapakṣaṁ tvarito ’bhyayāt 08040100a prapakṣaṁ sa samāsādya pārthaḥ kāmbojarakṣitam 08040100c pramamātha balād bāṇair dānavān iva vāsavaḥ 08040101a pracicchedāśu bhallaiś ca dviṣatām ātatāyinām 08040101c śastrapāṇīṁs tathā bāhūṁs tathāpi ca śirāṁsy uta 08040102a aṅgāṅgāvayavaiś chinnair vyāyudhās te ’patan kṣitau 08040102c viṣvagvātābhisaṁbhagnā bahuśākhā iva drumāḥ 08040103a hastyaśvarathapattīnāṁ vrātān nighnantam arjunam 08040103c sudakṣiṇād avarajaḥ śaravr̥ṣṭyābhyavīvr̥ṣat 08040104a asyāsyato ’rdhacandrābhyāṁ sa bāhū parighopamau 08040104c pūrṇacandrābhavaktraṁ ca kṣureṇābhyahanac chiraḥ 08040105a sa papāta tato vāhāt svalohitaparisravaḥ 08040105c manaḥśilāgireḥ śr̥ṅgaṁ vajreṇevāvadāritam 08040106a sudakṣiṇād avarajaṁ kāmbojaṁ dadr̥śur hatam 08040106c prāṁśuṁ kamalapatrākṣam atyarthaṁ priyadarśanam 08040106e kāñcanastambhasaṁkāśaṁ bhinnaṁ hemagiriṁ yathā 08040107a tato ’bhavat punar yuddhaṁ ghoram adbhutadarśanam 08040107c nānāvasthāś ca yodhānāṁ babhūvus tatra yudhyatām 08040108a eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ 08040108c śoṇitāktais tadā raktaṁ sarvam āsīd viśāṁ pate 08040109a rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ 08040109c dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ 08040109e anyonyena mahārāja kr̥to ghoro janakṣayaḥ 08040110a tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā 08040110c arjunaṁ jayatāṁ śreṣṭhaṁ tvarito drauṇir āyayau 08040111a vidhunvāno mahac cāpaṁ kārtasvaravibhūṣitam 08040111c ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ 08040112a taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ 08040112c saṁchāditau rathasthau tāv ubhau kr̥ṣṇadhanaṁjayau 08040113a tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān 08040113c niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau 08040114a hāhākr̥tam abhūt sarvaṁ jaṅgamaṁ sthāvaraṁ tathā 08040114c carācarasya goptārau dr̥ṣṭvā saṁchāditau śaraiḥ 08040115a siddhacāraṇasaṁghāś ca saṁpetur vai samantataḥ 08040115c cintayanto bhaved adya lokānāṁ svasty apīty aha 08040116a na mayā tādr̥śo rājan dr̥ṣṭapūrvaḥ parākramaḥ 08040116c saṁjajñe yādr̥śo drauṇeḥ kr̥ṣṇau saṁchādayiṣyataḥ 08040117a drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṁ raṇe 08040117c aśrauṣaṁ bahuśo rājan siṁhasya nadato yathā 08040118a jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ 08040118c vidyud ambudamadhyasthā bhrājamāneva sābhavat 08040119a sa tathā kṣiprakārī ca dr̥ḍhahastaś ca pāṇḍavaḥ 08040119c saṁmohaṁ paramaṁ gatvā praikṣata droṇajaṁ tataḥ 08040120a sa vikramaṁ hr̥taṁ mene ātmanaḥ sumahātmanā 08040120c tathāsya samare rājan vapur āsīt sudurdr̥śam 08040121a drauṇipāṇḍavayor evaṁ vartamāne mahāraṇe 08040121c vardhamāne ca rājendra droṇaputre mahābale 08040121e hīyamāne ca kaunteye kr̥ṣṇaṁ roṣaḥ samabhyayāt 08040122a sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā 08040122c drauṇiṁ hy apaśyat saṁgrāme phalgunaṁ ca muhur muhuḥ 08040123a tataḥ kruddho ’bravīt kr̥ṣṇaḥ pārthaṁ sapraṇayaṁ tadā 08040123c atyadbhutam idaṁ pārtha tava paśyāmi saṁyuge 08040123e atiśete hi yatra tvā droṇaputro ’dya bhārata 08040124a kaccit te gāṇḍivaṁ haste rathe tiṣṭhasi cārjuna 08040124c kaccit kuśalinau bāhū kaccid vīryaṁ tad eva te 08040125a evam uktas tu kr̥ṣṇena kṣiptvā bhallāṁś caturdaśa 08040125c tvaramāṇas tvarākāle drauṇer dhanur athācchinat 08040125e dhvajaṁ chatraṁ patākāṁ ca rathaṁ śaktiṁ gadāṁ tathā 08040126a jatrudeśe ca subhr̥śaṁ vatsadantair atāḍayat 08040126c sa mūrcchāṁ paramāṁ gatvā dhvajayaṣṭiṁ samāśritaḥ 08040127a taṁ visaṁjñaṁ mahārāja kirīṭibhayapīḍitam 08040127c apovāha raṇāt sūto rakṣamāṇo dhanaṁjayāt 08040128a etasminn eva kāle tu vijayaḥ śatrutāpanaḥ 08040128c nyavadhīt tāvakaṁ sainyaṁ śataśo ’tha sahasraśaḥ 08040128e paśyatas tava putrasya tasya vīrasya bhārata 08040129a evam eṣa kṣayo vr̥ttas tāvakānāṁ paraiḥ saha 08040129c krūro viśasano ghoro rājan durmantrite tava 08040130a saṁśaptakāṁś ca kaunteyaḥ kurūṁś cāpi vr̥kodaraḥ 08040130c vasuṣeṇaṁ ca pāñcālaḥ kr̥tsnena vyadhamad raṇe 08041001 saṁjaya uvāca 08041001a tvaramāṇaḥ punaḥ kr̥ṣṇaḥ pārtham abhyavadac chanaiḥ 08041001c paśya kauravya rājānam apayātāṁś ca pāṇḍavān 08041002a karṇaṁ paśya mahāraṅge jvalantam iva pāvakam 08041002c asau bhīmo maheṣvāsaḥ saṁnivr̥tto raṇaṁ prati 08041003a tam ete ’nu nivartante dhr̥ṣṭadyumnapurogamāḥ 08041003c pāñcālānāṁ sr̥ñjayānāṁ pāṇḍavānāṁ ca yan mukham 08041003e nivr̥ttaiś ca tathā pārthair bhagnaṁ śatrubalaṁ mahat 08041004a kauravān dravato hy eṣa karṇo dhārayate ’rjuna 08041004c antakapratimo vege śakratulyaparākramaḥ 08041005a asau gacchati kauravya drauṇir astrabhr̥tāṁ varaḥ 08041005c tam eṣa pradrutaḥ saṁkhye dhr̥ṣṭadyumno mahārathaḥ 08041006a sarvaṁ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine 08041006c tato rājan prādurāsīn mahāghoro mahāraṇaḥ 08041007a siṁhanādaravāś cātra prādurāsan samāgame 08041007c ubhayoḥ senayo rājan mr̥tyuṁ kr̥tvā nivartanam 08042001 saṁjaya uvāca 08042001a tataḥ punaḥ samājagmur abhītāḥ kurusr̥ñjayāḥ 08042001c yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam 08042002a tataḥ pravavr̥te bhīmaḥ saṁgrāmo lomaharṣaṇaḥ 08042002c karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ 08042003a tasmin pravr̥tte saṁgrāme tumule śoṇitodake 08042003c saṁśaptakeṣu śūreṣu kiṁcicchiṣṭeṣu bhārata 08042004a dhr̥ṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ 08042004c karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ 08042005a āgacchamānāṁs tān saṁkhye prahr̥ṣṭān vijayaiṣiṇaḥ 08042005c dadhāraiko raṇe karṇo jalaughān iva parvataḥ 08042006a tam āsādya tu te karṇaṁ vyaśīryanta mahārathāḥ 08042006c yathācalaṁ samāsādya jalaughāḥ sarvatodiśam 08042006e tayor āsīn mahārāja saṁgrāmo lomaharṣaṇaḥ 08042007a dhr̥ṣṭadyumnas tu rādheyaṁ śareṇa nataparvaṇā 08042007c tāḍayām āsa saṁkruddhas tiṣṭha tiṣṭheti cābravīt 08042008a vijayaṁ tu dhanuḥśreṣṭhaṁ vidhunvāno mahārathaḥ 08042008c pārṣatasya dhanuś chittvā śarān āśīviṣopamān 08042008e tāḍayām āsa saṁkruddhaḥ pārṣataṁ navabhiḥ śaraiḥ 08042009a te varma hemavikr̥taṁ bhittvā tasya mahātmanaḥ 08042009c śoṇitāktā vyarājanta śakragopā ivānagha 08042010a tad apāsya dhanuś chinnaṁ dhr̥ṣṭadyumno mahārathaḥ 08042010c anyad dhanur upādāya śarāṁś cāśīviṣopamān 08042010e karṇaṁ vivyādha saptatyā śaraiḥ saṁnataparvabhiḥ 08042011a tathaiva rājan karṇo ’pi pārṣataṁ śatrutāpanam 08042011c droṇaśatruṁ maheṣvāso vivyādha niśitaiḥ śaraiḥ 08042012a tasya karṇo mahārāja śaraṁ kanakabhūṣaṇam 08042012c preṣayām āsa saṁkruddho mr̥tyudaṇḍam ivāparam 08042013a tam āpatantaṁ sahasā ghorarūpaṁ viśāṁ pate 08042013c ciccheda saptadhā rājañ śaineyaḥ kr̥tahastavat 08042014a dr̥ṣṭvā vinihitaṁ bāṇaṁ śaraiḥ karṇo viśāṁ pate 08042014c sātyakiṁ śaravarṣeṇa samantāt paryavārayat 08042015a vivyādha cainaṁ samare nārācais tatra saptabhiḥ 08042015c taṁ pratyavidhyac chaineyaḥ śarair hemavibhūṣitaiḥ 08042016a tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham 08042016c rājan ghoraṁ ca citraṁ ca prekṣaṇīyaṁ samantataḥ 08042017a sarveṣāṁ tatra bhūtānāṁ lomaharṣo vyajāyata 08042017c tad dr̥ṣṭvā samare karma karṇaśaineyayor nr̥pa 08042018a etasminn antare drauṇir abhyayāt sumahābalam 08042018c pārṣataṁ śatrudamanaṁ śatruvīryāsunāśanam 08042019a abhyabhāṣata saṁkruddho drauṇir dūre dhanaṁjaye 08042019c tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase 08042020a ity uktvā subhr̥śaṁ vīraḥ śīghrakr̥n niśitaiḥ śaraiḥ 08042020c pārṣataṁ chādayām āsa ghorarūpaiḥ sutejanaiḥ 08042020e yatamānaṁ paraṁ śaktyā yatamāno mahārathaḥ 08042021a yathā hi samare drauṇiḥ pārṣataṁ vīkṣya māriṣa 08042021c tathā drauṇiṁ raṇe dr̥ṣṭvā pārṣataḥ paravīrahā 08042021e nātihr̥ṣṭamanā bhūtvā manyate mr̥tyum ātmanaḥ 08042022a drauṇis tu dr̥ṣṭvā rājendra dhr̥ṣṭadyumnaṁ raṇe sthitam 08042022c krodhena niḥśvasan vīraḥ pārṣataṁ samupādravat 08042022e tāv anyonyaṁ tu dr̥ṣṭvaiva saṁrambhaṁ jagmatuḥ param 08042023a athābravīn mahārāja droṇaputraḥ pratāpavān 08042023c dhr̥ṣṭadyumnaṁ samīpasthaṁ tvaramāṇo viśāṁ pate 08042023e pāñcālāpasadādya tvāṁ preṣayiṣyāmi mr̥tyave 08042024a pāpaṁ hi yat tvayā karma ghnatā droṇaṁ purā kr̥tam 08042024c adya tvā patsyate tad vai yathā hy akuśalaṁ tathā 08042025a arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṁyuge 08042025c nāpakramasi vā mūḍha satyam etad bravīmi te 08042026a evam uktaḥ pratyuvāca dhr̥ṣṭadyumnaḥ pratāpavān 08042026c prativākyaṁ sa evāsir māmako dāsyate tava 08042026e yenaiva te pitur dattaṁ yatamānasya saṁyuge 08042027a yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ 08042027c tvām idānīṁ kathaṁ yuddhe na haniṣyāmi vikramāt 08042028a evam uktvā mahārāja senāpatir amarṣaṇaḥ 08042028c niśitenātha bāṇena drauṇiṁ vivyādha pārṣataḥ 08042029a tato drauṇiḥ susaṁkruddhaḥ śaraiḥ saṁnataparvabhiḥ 08042029c prācchādayad diśo rājan dhr̥ṣṭadyumnasya saṁyuge 08042030a naivāntarikṣaṁ na diśo naiva yodhāḥ samantataḥ 08042030c dr̥śyante vai mahārāja śaraiś channāḥ sahasraśaḥ 08042031a tathaiva pārṣato rājan drauṇim āhavaśobhinam 08042031c śaraiḥ saṁchādayām āsa sūtaputrasya paśyataḥ 08042032a rādheyo ’pi mahārāja pāñcālān saha pāṇḍavaiḥ 08042032c draupadeyān yudhāmanyuṁ sātyakiṁ ca mahāratham 08042032e ekaḥ sa vārayām āsa prekṣaṇīyaḥ samantataḥ 08042033a dhr̥ṣṭadyumno ’pi samare drauṇeś ciccheda kārmukam 08042033c tad apāsya dhanuś chinnam anyad ādatta kārmukam 08042033e vegavat samare ghoraṁ śarāṁś cāśīviṣopamān 08042034a sa pārṣatasya rājendra dhanuḥ śaktiṁ gadāṁ dhvajam 08042034c hayān sūtaṁ rathaṁ caiva nimeṣād vyadhamac charaiḥ 08042035a sa chinnadhanvā viratho hatāśvo hatasārathiḥ 08042035c khaḍgam ādatta vipulaṁ śatacandraṁ ca bhānumat 08042036a drauṇis tad api rājendra bhallaiḥ kṣipraṁ mahārathaḥ 08042036c ciccheda samare vīraḥ kṣiprahasto dr̥ḍhāyudhaḥ 08042036e rathād anavarūḍhasya tad adbhutam ivābhavat 08042037a dhr̥ṣṭadyumnaṁ tu virathaṁ hatāśvaṁ chinnakārmukam 08042037c śaraiś ca bahudhā viddham astraiś ca śakalīkr̥tam 08042037e nātarad bharataśreṣṭha yatamāno mahārathaḥ 08042038a tasyāntam iṣubhī rājan yadā drauṇir na jagmivān 08042038c atha tyaktvā dhanur vīraḥ pārṣataṁ tvarito ’nvagāt 08042039a āsīd ādravato rājan vegas tasya mahātmanaḥ 08042039c garuḍasyeva patato jighr̥kṣoḥ pannagottamam 08042040a etasminn eva kāle tu mādhavo ’rjunam abravīt 08042040c paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṁ prati 08042040e yatnaṁ karoti vipulaṁ hanyāc cainam asaṁśayam 08042041a taṁ mocaya mahābāho pārṣataṁ śatrutāpanam 08042041c drauṇer āsyam anuprāptaṁ mr̥tyor āsyagataṁ yathā 08042042a evam uktvā mahārāja vāsudevaḥ pratāpavān 08042042c praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ 08042043a te hayāś candrasaṁkāśāḥ keśavena pracoditāḥ 08042043c pibanta iva tad vyoma jagmur drauṇirathaṁ prati 08042044a dr̥ṣṭvāyāntau mahāvīryāv ubhau kr̥ṣṇadhanaṁjayau 08042044c dhr̥ṣṭadyumnavadhe rājaṁś cakre yatnaṁ mahābalaḥ 08042045a vikr̥ṣyamāṇaṁ dr̥ṣṭvaiva dhr̥ṣṭadyumnaṁ janeśvara 08042045c śarāṁś cikṣepa vai pārtho drauṇiṁ prati mahābalaḥ 08042046a te śarā hemavikr̥tā gāṇḍīvapreṣitā bhr̥śam 08042046c drauṇim āsādya viviśur valmīkam iva pannagāḥ 08042047a sa vidhvastaiḥ śarair ghorair droṇaputraḥ pratāpavān 08042047c ratham āruruhe vīro dhanaṁjayaśarārditaḥ 08042047e pragr̥hya ca dhanuḥ śreṣṭhaṁ pārthaṁ vivyādha sāyakaiḥ 08042048a etasminn antare vīraḥ sahadevo janādhipa 08042048c apovāha rathenājau pārṣataṁ śatrutāpanam 08042049a arjuno ’pi mahārāja drauṇiṁ vivyādha patribhiḥ 08042049c taṁ droṇaputraḥ saṁkruddho bāhvor urasi cārdayat 08042050a krodhitas tu raṇe pārtho nārācaṁ kālasaṁmitam 08042050c droṇaputrāya cikṣepa kāladaṇḍam ivāparam 08042050e sa brāhmaṇasyāṁsadeśe nipapāta mahādyutiḥ 08042051a sa vihvalo mahārāja śaravegena saṁyuge 08042051c niṣasāda rathopasthe vaiklavyaṁ ca paraṁ yayau 08042052a tataḥ karṇo mahārāja vyākṣipad vijayaṁ dhanuḥ 08042052c arjunaṁ samare kruddhaḥ prekṣamāṇo muhur muhuḥ 08042052e dvairathaṁ cāpi pārthena kāmayāno mahāraṇe 08042053a taṁ tu hitvā hataṁ vīraṁ sārathiḥ śatrukarśanam 08042053c apovāha rathenājau tvaramāṇo raṇājirāt 08042054a athotkruṣṭaṁ mahārāja pāñcālair jitakāśibhiḥ 08042054c mokṣitaṁ pārṣataṁ dr̥ṣṭvā droṇaputraṁ ca pīḍitam 08042055a vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ 08042055c siṁhanādaś ca saṁjajñe dr̥ṣṭvā ghoraṁ mahādbhutam 08042056a evaṁ kr̥tvābravīt pārtho vāsudevaṁ dhanaṁjayaḥ 08042056c yāhi saṁśaptakān kr̥ṣṇa kāryam etat paraṁ mama 08042057a tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam 08042057c rathenātipatākena manomārutaraṁhasā 08043001 saṁjaya uvāca 08043001a etasminn antare kr̥ṣṇaḥ pārthaṁ vacanam abravīt 08043001c darśayann iva kaunteyaṁ dharmarājaṁ yudhiṣṭhiram 08043002a eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ 08043002c jighāṁsubhir maheṣvāsair drutaṁ pārthānusaryate 08043003a tathānuyānti saṁrabdhāḥ pāñcālā yuddhadurmadāḥ 08043003c yudhiṣṭhiraṁ mahātmānaṁ parīpsanto mahājavāḥ 08043004a eṣa duryodhanaḥ pārtha rathānīkena daṁśitaḥ 08043004c rājā sarvasya lokasya rājānam anudhāvati 08043005a jighāṁsuḥ puruṣavyāghraṁ bhrātr̥bhiḥ sahito balī 08043005c āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ 08043006a ete jighr̥kṣavo yānti dvipāśvarathapattayaḥ 08043006c yudhiṣṭhiraṁ dhārtarāṣṭrā ratnottamam ivārthinaḥ 08043007a paśya sātvatabhīmābhyāṁ niruddhādhiṣṭhitaḥ prabhuḥ 08043007c jihīrṣavo ’mr̥taṁ daityāḥ śakrāgnibhyām ivāvaśāḥ 08043008a ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam 08043008c samudram iva vāryoghāḥ prāvr̥ṭkāle mahārathāḥ 08043009a nadantaḥ siṁhanādāṁś ca dhamantaś cāpi vārijān 08043009c balavanto maheṣvāsā vidhunvanto dhanūṁṣi ca 08043010a mr̥tyor mukhagataṁ manye kuntīputraṁ yudhiṣṭhiram 08043010c hutam agnau ca bhadraṁ te duryodhanavaśaṁ gatam 08043011a yathāyuktam anīkaṁ hi dhārtarāṣṭrasya pāṇḍava 08043011c nāsya śakro ’pi mucyeta saṁprāpto bāṇagocaram 08043012a duryodhanasya śūrasya drauṇeḥ śāradvatasya ca 08043012c karṇasya ceṣuvego vai parvatān api dārayet 08043013a duryodhanasya śūrasya śaraughāñ śīghram asyataḥ 08043013c saṁkruddhasyāntakasyeva ko vegaṁ saṁsahed raṇe 08043014a karṇena ca kr̥to rājā vimukhaḥ śatrutāpanaḥ 08043014c balavām̐l laghuhastaś ca kr̥tī yuddhaviśāradaḥ 08043015a rādheyaḥ pāṇḍavaśreṣṭhaṁ śaktaḥ pīḍayituṁ raṇe 08043015c sahito dhr̥tarāṣṭrasya putraiḥ śūro mahātmabhiḥ 08043016a tasyaivaṁ yudhyamānasya saṁgrāme saṁyatātmanaḥ 08043016c anyair api ca pārthasya hr̥taṁ varma mahārathaiḥ 08043017a upavāsakr̥śo rājā bhr̥śaṁ bharatasattama 08043017c brāhme bale sthito hy eṣa na kṣatre ’tibale vibho 08043018a na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ 08043018c yad bhīmasenaḥ sahate siṁhanādam amarṣaṇaḥ 08043019a nardatāṁ dhārtarāṣṭrāṇāṁ punaḥ punar ariṁdama 08043019c dhamatāṁ ca mahāśaṅkhān saṁgrāme jitakāśinām 08043020a yudhiṣṭhiraṁ pāṇḍaveyaṁ hateti bharatarṣabha 08043020c saṁcodayaty asau karṇo dhārtarāṣṭrān mahābalān 08043021a sthūṇākarṇendrajālena pārtha pāśupatena ca 08043021c pracchādayanto rājānam anuyānti mahārathāḥ 08043021e āturo me mato rājā saṁniṣevyaś ca bhārata 08043022a yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ 08043022c tvaramāṇās tvarākāle sarvaśastrabhr̥tāṁ varāḥ 08043022e majjantam iva pātāle balino ’py ujjihīrṣavaḥ 08043023a na ketur dr̥śyate rājñaḥ karṇena nihataḥ śaraiḥ 08043023c paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ 08043024a dhr̥ṣṭadyumnasya bhīmasya śatānīkasya vā vibho 08043024c pāñcālānāṁ ca sarveṣāṁ cedīnāṁ caiva bhārata 08043025a eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm 08043025c śarair vidhvaṁsayati vai nalinīm iva kuñjaraḥ 08043026a ete dravanti rathinas tvadīyāḥ pāṇḍunandana 08043026c paśya paśya yathā pārtha gacchanty ete mahārathāḥ 08043027a ete bhārata mātaṅgāḥ karṇenābhihatā raṇe 08043027c ārtanādān vikurvāṇā vidravanti diśo daśa 08043028a rathānāṁ dravatāṁ vr̥ndaṁ paśya pārtha samantataḥ 08043028c drāvyamāṇaṁ raṇe caiva karṇenāmitrakarśinā 08043029a hastikakṣyāṁ raṇe paśya carantīṁ tatra tatra ha 08043029c rathasthaṁ sūtaputrasya ketuṁ ketumatāṁ vara 08043030a asau dhāvati rādheyo bhīmasenarathaṁ prati 08043030c kirañ śaraśatānīva vinighnaṁs tava vāhinīm 08043031a etān paśya ca pāñcālān drāvyamāṇān mahātmanā 08043031c śakreṇeva yathā daityān hanyamānān mahāhave 08043032a eṣa karṇo raṇe jitvā pāñcālān pāṇḍusr̥ñjayān 08043032c diśo viprekṣate sarvās tvadartham iti me matiḥ 08043033a paśya pārtha dhanuḥ śreṣṭhaṁ vikarṣan sādhu śobhate 08043033c śatrūñ jitvā yathā śakro devasaṁghaiḥ samāvr̥taḥ 08043034a ete nadanti kauravyā dr̥ṣṭvā karṇasya vikramam 08043034c trāsayanto raṇe pārthān sr̥ñjayāṁś ca sahasraśaḥ 08043035a eṣa sarvātmanā pāṇḍūṁs trāsayitvā mahāraṇe 08043035c abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ 08043036a abhidravata gacchadhvaṁ drutaṁ dravata kauravāḥ 08043036c yathā jīvan na vaḥ kaś cin mucyate yudhi sr̥ñjayaḥ 08043037a tathā kuruta saṁyattā vayaṁ yāsyāma pr̥ṣṭhataḥ 08043037c evam uktvā yayāv eṣa pr̥ṣṭhato vikirañ śaraiḥ 08043038a paśya karṇaṁ raṇe pārtha śvetacchavivirājitam 08043038c udayaṁ parvataṁ yadvac chobhayan vai divākaraḥ 08043039a pūrṇacandranikāśena mūrdhni chatreṇa bhārata 08043039c dhriyamāṇena samare tathā śataśalākinā 08043040a eṣa tvāṁ prekṣate karṇaḥ sakaṭākṣo viśāṁ pate 08043040c uttamaṁ yatnam āsthāya dhruvam eṣyati saṁyuge 08043041a paśya hy enaṁ mahābāho vidhunvānaṁ mahad dhanuḥ 08043041c śarāṁś cāśīviṣākārān visr̥jantaṁ mahābalam 08043042a asau nivr̥tto rādheyo dr̥śyate vānaradhvaja 08043042c vadhāya cātmano ’bhyeti dīpasya śalabho yathā 08043043a karṇam ekākinaṁ dr̥ṣṭvā rathānīkena bhārata 08043043c rirakṣiṣuḥ susaṁyatto dhārtarāṣṭro ’bhivartate 08043044a sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ 08043044c tvayā yaśaś ca rājyaṁ ca sukhaṁ cottamam icchatā 08043045a ātmānaṁ ca kr̥tātmānaṁ samīkṣya bharatarṣabha 08043045c kr̥tāgasaṁ ca rādheyaṁ dharmātmani yudhiṣṭhire 08043046a pratipadyasva rādheyaṁ prāptakālam anantaram 08043046c āryāṁ yuddhe matiṁ kr̥tvā pratyehi rathayūthapam 08043047a pañca hy etāni mukhyānāṁ rathānāṁ rathasattama 08043047c śatāny āyānti vegena balināṁ bhīmatejasām 08043048a pañca nāgasahasrāṇi dviguṇā vājinas tathā 08043048c abhisaṁhatya kaunteya padātiprayutāni ca 08043048e anyonyarakṣitaṁ vīra balaṁ tvām abhivartate 08043049a sūtaputre maheṣvāse darśayātmānam ātmanā 08043049c uttamaṁ yatnam āsthāya pratyehi bharatarṣabha 08043050a asau karṇaḥ susaṁrabdhaḥ pāñcālān abhidhāvati 08043050c ketum asya hi paśyāmi dhr̥ṣṭadyumnarathaṁ prati 08043050e samucchetsyati pāñcālān iti manye paraṁtapa 08043051a ācakṣe te priyaṁ pārtha tad evaṁ bharatarṣabha 08043051c rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ 08043052a asau bhīmo mahābāhuḥ saṁnivr̥ttaś camūmukhe 08043052c vr̥taḥ sr̥ñjayasainyena sātyakena ca bhārata 08043053a vadhyanta ete samare kauravā niśitaiḥ śaraiḥ 08043053c bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ 08043054a senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt 08043054c vipradhāvati vegena bhīmasya nihatā śaraiḥ 08043055a vipannasasyeva mahī rudhireṇa samukṣitā 08043055c bhāratī bharataśreṣṭha senā kr̥paṇadarśanā 08043056a nivr̥ttaṁ paśya kaunteya bhīmasenaṁ yudhāṁ patim 08043056c āśīviṣam iva kruddhaṁ tasmād dravati vāhinī 08043057a pītaraktāsitasitās tārācandrārkamaṇḍitāḥ 08043057c patākā viprakīryante chatrāṇy etāni cārjuna 08043058a sauvarṇā rājatāś caiva taijasāś ca pr̥thagvidhāḥ 08043058c ketavo vinipātyante hastyaśvaṁ viprakīryate 08043059a rathebhyaḥ prapatanty ete rathino vigatāsavaḥ 08043059c nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ 08043060a nirmanuṣyān gajān aśvān rathāṁś caiva dhanaṁjaya 08043060c samādravanti pāñcālā dhārtarāṣṭrāṁs tarasvinaḥ 08043061a mr̥dnanti ca naravyāghrā bhīmasenavyapāśrayāt 08043061c balaṁ pareṣāṁ durdharṣaṁ tyaktvā prāṇān ariṁdama 08043062a ete nadanti pāñcālā dhamanty api ca vārijān 08043062c abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān 08043063a paśya svargasya māhātmyaṁ pāñcālā hi paraṁtapa 08043063c dhārtarāṣṭrān vinighnanti kruddhāḥ siṁhā iva dvipān 08043064a sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ 08043064c pāñcālair mānasād etya haṁsair gaṅgeva vegitaiḥ 08043065a subhr̥śaṁ ca parākrāntāḥ pāñcālānāṁ nivāraṇe 08043065c kr̥pakarṇādayo vīrā r̥ṣabhāṇām ivarṣabhāḥ 08043066a sunimagnāṁś ca bhīmāstrair dhārtarāṣṭrān mahārathān 08043066c dhr̥ṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ 08043066e viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ 08043067a paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī 08043067c vajrivajrāhatānīva śikharāṇi mahībhr̥tām 08043068a bhīmasenasya nirviddhā bāṇaiḥ saṁnataparvabhiḥ 08043068c svāny anīkāni mr̥dnanto dravanty ete mahāgajāḥ 08043069a nābhijānāsi bhīmasya siṁhanādaṁ durutsaham 08043069c nadato ’rjuna saṁgrāme vīrasya jitakāśinaḥ 08043070a eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam 08043070c jighāṁsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ 08043071a satomarāv asya bhujau chinnau bhīmena garjataḥ 08043071c tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ 08043072a hatvainaṁ punar āyāti nāgān anyān prahāriṇaḥ 08043072c paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān 08043072e śaktitomarasaṁkāśair vinighnantaṁ vr̥kodaram 08043073a sapta sapta ca nāgāṁs tān vaijayantīś ca sadhvajāḥ 08043073c nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te 08043073e daśabhir daśabhiś caiko nārācair nihato gajaḥ 08043074a na cāsau dhārtarāṣṭrāṇāṁ śrūyate ninadas tathā 08043074c puraṁdarasame kruddhe nivr̥tte bharatarṣabhe 08043075a akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṁhatāḥ 08043075c kruddhena narasiṁhena bhīmasenena vāritāḥ 08043076 saṁjaya uvāca 08043076a bhīmasenena tat karma kr̥taṁ dr̥ṣṭvā suduṣkaram 08043076c arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śaraiḥ 08043077a te vadhyamānāḥ samare saṁśaptakagaṇāḥ prabho 08043077c śakrasyātithitāṁ gatvā viśokā hy abhavan mudā 08043078a pārthaś ca puruṣavyāghraḥ śaraiḥ saṁnataparvabhiḥ 08043078c jaghāna dhārtarāṣṭrasya caturvidhabalāṁ camūm 08044001 dhr̥tarāṣṭra uvāca 08044001a nivr̥tte bhīmasene ca pāṇḍave ca yudhiṣṭhire 08044001c vadhyamāne bale cāpi māmake pāṇḍusr̥ñjayaiḥ 08044002a dravamāṇe balaughe ca nirākrande muhur muhuḥ 08044002c kim akurvanta kuravas tan mamācakṣva saṁjaya 08044003 saṁjaya uvāca 08044003a dr̥ṣṭvā bhīmaṁ mahābāhuṁ sūtaputraḥ pratāpavān 08044003c krodharaktekṣaṇo rājan bhīmasenam upādravat 08044004a tāvakaṁ ca balaṁ dr̥ṣṭvā bhīmasenāt parāṅmukham 08044004c yatnena mahatā rājan paryavasthāpayad balī 08044005a vyavasthāpya mahābāhus tava putrasya vāhinīm 08044005c pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān 08044006a pratyudyayus tu rādheyaṁ pāṇḍavānāṁ mahārathāḥ 08044006c dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān 08044007a bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ 08044007c dhr̥ṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ 08044008a pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm 08044008c abhyadravanta saṁkruddhāḥ samare jitakāśinaḥ 08044009a tathaiva tāvakā rājan pāṇḍavānām anīkinīm 08044009c abhyadravanta tvaritā jighāṁsanto mahārathāḥ 08044010a rathanāgāśvakalilaṁ pattidhvajasamākulam 08044010c babhūva puruṣavyāghra sainyam adbhutadarśanam 08044011a śikhaṇḍī ca yayau karṇaṁ dhr̥ṣṭadyumnaḥ sutaṁ tava 08044011c duḥśāsanaṁ mahārāja mahatyā senayā vr̥tam 08044012a nakulo vr̥ṣasenaṁ ca citrasenaṁ yudhiṣṭhiraḥ 08044012c ulūkaṁ samare rājan sahadevaḥ samabhyayāt 08044013a sātyakiḥ śakuniṁ cāpi bhīmasenaś ca kauravān 08044013c arjunaṁ ca raṇe yattaṁ droṇaputro mahārathaḥ 08044014a yudhāmanyuṁ maheṣvāsaṁ gautamo ’bhyapatad raṇe 08044014c kr̥tavarmā ca balavān uttamaujasam ādravat 08044015a bhīmasenaḥ kurūn sarvān putrāṁś ca tava māriṣa 08044015c sahānīkān mahābāhur eka evābhyavārayat 08044016a śikhaṇḍī ca tataḥ karṇaṁ vicarantam abhītavat 08044016c bhīṣmahantā mahārāja vārayām āsa patribhiḥ 08044017a pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ 08044017c śikhaṇḍinaṁ tribhir bāṇair bhruvor madhye vyatāḍayat 08044018a dhārayaṁs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata 08044018c rājataḥ parvato yadvat tribhiḥ śr̥ṅgaiḥ samanvitaḥ 08044019a so ’tividdho maheṣvāsaḥ sūtaputreṇa saṁyuge 08044019c karṇaṁ vivyādha samare navatyā niśitaiḥ śaraiḥ 08044020a tasya karṇo hayān hatvā sārathiṁ ca tribhiḥ śaraiḥ 08044020c unmamātha dhvajaṁ cāsya kṣurapreṇa mahārathaḥ 08044021a hatāśvāt tu tato yānād avaplutya mahārathaḥ 08044021c śaktiṁ cikṣepa karṇāya saṁkruddhaḥ śatrutāpanaḥ 08044022a tāṁ chittvā samare karṇas tribhir bhārata sāyakaiḥ 08044022c śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ 08044023a karṇacāpacyutān bāṇān varjayaṁs tu narottamaḥ 08044023c apayātas tatas tūrṇaṁ śikhaṇḍī jayatāṁ varaḥ 08044024a tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat 08044024c tūlarāśiṁ samāsādya yathā vāyur mahājavaḥ 08044025a dhr̥ṣṭadyumno mahārāja tava putreṇa pīḍitaḥ 08044025c duḥśāsanaṁ tribhir bāṇair abhyavidhyat stanāntare 08044026a tasya duḥśāsano bāhuṁ savyaṁ vivyādha māriṣa 08044026c śitena rukmapuṅkhena bhallena nataparvaṇā 08044027a dhr̥ṣṭadyumnas tu nirviddhaḥ śaraṁ ghoram amarṣaṇaḥ 08044027c duḥśāsanāya saṁkruddhaḥ preṣayām āsa bhārata 08044028a āpatantaṁ mahāvegaṁ dhr̥ṣṭadyumnasamīritam 08044028c śaraiś ciccheda putras te tribhir eva viśāṁ pate 08044029a athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ 08044029c dhr̥ṣṭadyumnaṁ samāsādya bāhvor urasi cārdayat 08044030a tataḥ sa pārṣataḥ kruddho dhanuś ciccheda māriṣa 08044030c kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ 08044031a athānyad dhanur ādāya putras te bharatarṣabha 08044031c dhr̥ṣṭadyumnaṁ śaravrātaiḥ samantāt paryavārayat 08044032a tava putrasya te dr̥ṣṭvā vikramaṁ taṁ mahātmanaḥ 08044032c vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṁ gaṇāḥ 08044033a tataḥ pravavr̥te yuddhaṁ tāvakānāṁ paraiḥ saha 08044033c ghoraṁ prāṇabhr̥tāṁ kāle ghorarūpaṁ paraṁtapa 08044034a nakulaṁ vr̥ṣasenas tu viddhvā pañcabhir āyasaiḥ 08044034c pituḥ samīpe tiṣṭhantaṁ tribhir anyair avidhyata 08044035a nakulas tu tataḥ kruddho vr̥ṣasenaṁ smayann iva 08044035c nārācena sutīkṣṇena vivyādha hr̥daye dr̥ḍham 08044036a so ’tividdho balavatā śatruṇā śatrukarśanaḥ 08044036c śatruṁ vivyādha viṁśatyā sa ca taṁ pañcabhiḥ śaraiḥ 08044037a tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau 08044037c anyonyam ācchādayatām athābhajyata vāhinī 08044038a dr̥ṣṭvā tu pradrutāṁ senāṁ dhārtarāṣṭrasya sūtajaḥ 08044038c nivārayām āsa balād anupatya viśāṁ pate 08044038e nivr̥tte tu tataḥ karṇe nakulaḥ kauravān yayau 08044039a karṇaputras tu samare hitvā nakulam eva tu 08044039c jugopa cakraṁ tvaritaṁ rādheyasyaiva māriṣa 08044040a ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ 08044040c tasyāśvāṁś caturo hatvā sahadevaḥ pratāpavān 08044040e sārathiṁ preṣayām āsa yamasya sadanaṁ prati 08044041a ulūkas tu tato yānād avaplutya viśāṁ pate 08044041c trigartānāṁ balaṁ pūrṇaṁ jagāma pitr̥nandanaḥ 08044042a sātyakiḥ śakuniṁ viddhvā viṁśatyā niśitaiḥ śaraiḥ 08044042c dhvajaṁ ciccheda bhallena saubalasya hasann iva 08044043a saubalas tasya samare kruddho rājan pratāpavān 08044043c vidārya kavacaṁ bhūyo dhvajaṁ ciccheda kāñcanam 08044044a athainaṁ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata 08044044c sārathiṁ ca mahārāja tribhir eva samārdayat 08044044e athāsya vāhāṁs tvaritaḥ śarair ninye yamakṣayam 08044045a tato ’vaplutya sahasā śakunir bharatarṣabha 08044045c āruroha rathaṁ tūrṇam ulūkasya mahārathaḥ 08044045e apovāhātha śīghraṁ sa śaineyād yuddhaśālinaḥ 08044046a sātyakis tu raṇe rājaṁs tāvakānām anīkinīm 08044046c abhidudrāva vegena tato ’nīkam abhidyata 08044047a śaineyaśaranunnaṁ tu tataḥ sainyaṁ viśāṁ pate 08044047c bheje daśa diśas tūrṇaṁ nyapatac ca gatāsuvat 08044048a bhīmasenaṁ tava suto vārayām āsa saṁyuge 08044048c taṁ tu bhīmo muhūrtena vyaśvasūtarathadhvajam 08044048e cakre lokeśvaraṁ tatra tenātuṣyanta cāraṇāḥ 08044049a tato ’pāyān nr̥pas tatra bhīmasenasya gocarāt 08044049c kurusainyaṁ tataḥ sarvaṁ bhīmasenam upādravat 08044049e tatra rāvo mahān āsīd bhīmam ekaṁ jighāṁsatām 08044050a yudhāmanyuḥ kr̥paṁ viddhvā dhanur asyāśu cicchide 08044050c athānyad dhanur ādāya kr̥paḥ śastrabhr̥tāṁ varaḥ 08044051a yudhāmanyor dhvajaṁ sūtaṁ chatraṁ cāpātayat kṣitau 08044051c tato ’pāyād rathenaiva yudhāmanyur mahārathaḥ 08044052a uttamaujās tu hārdikyaṁ śarair bhīmaparākramam 08044052c chādayām āsa sahasā megho vr̥ṣṭyā yathācalam 08044053a tad yuddhaṁ sumahac cāsīd ghorarūpaṁ paraṁtapa 08044053c yādr̥śaṁ na mayā yuddhaṁ dr̥ṣṭapūrvaṁ viśāṁ pate 08044054a kr̥tavarmā tato rājann uttamaujasam āhave 08044054c hr̥di vivyādha sa tadā rathopastha upāviśat 08044055a sārathis tam apovāha rathena rathināṁ varam 08044055c tatas tu satvaraṁ rājan pāṇḍusainyam upādravat 08045001 saṁjaya uvāca 08045001a drauṇis tu rathavaṁśena mahatā parivāritaḥ 08045001c āpatat sahasā rājan yatra rājā vyavasthitaḥ 08045002a tam āpatantaṁ sahasā śūraḥ śaurisahāyavān 08045002c dadhāra sahasā pārtho veleva makarālayam 08045003a tataḥ kruddho mahārāja droṇaputraḥ pratāpavān 08045003c arjunaṁ vāsudevaṁ ca chādayām āsa patribhiḥ 08045004a avacchannau tataḥ kr̥ṣṇau dr̥ṣṭvā tatra mahārathāḥ 08045004c vismayaṁ paramaṁ gatvā praikṣanta kuravas tadā 08045005a arjunas tu tato divyam astraṁ cakre hasann iva 08045005c tad astraṁ brāhmaṇo yuddhe vārayām āsa bhārata 08045006a yad yad dhi vyākṣipad yuddhe pāṇḍavo ’straṁ jighāṁsayā 08045006c tat tad astraṁ maheṣvāso droṇaputro vyaśātayat 08045007a astrayuddhe tato rājan vartamāne bhayāvahe 08045007c apaśyāma raṇe drauṇiṁ vyāttānanam ivāntakam 08045008a sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ 08045008c vāsudevaṁ tribhir bāṇair avidhyad dakṣiṇe bhuje 08045009a tato ’rjuno hayān hatvā sarvāṁs tasya mahātmanaḥ 08045009c cakāra samare bhūmiṁ śoṇitaughataraṅgiṇīm 08045010a nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ 08045010c hayāś ca paryadhāvanta muktayoktrās tatas tataḥ 08045011a tad dr̥ṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ 08045011c avākirad raṇe kr̥ṣṇaṁ samantān niśitaiḥ śaraiḥ 08045012a tato ’rjunaṁ mahārāja drauṇir āyamya patriṇā 08045012c vakṣodeśe samāsādya tāḍayām āsa saṁyuge 08045013a so ’tividdho raṇe tena droṇaputreṇa bhārata 08045013c ādatta parighaṁ ghoraṁ drauṇeś cainam avākṣipat 08045014a tam āpatantaṁ parighaṁ kārtasvaravibhūṣitam 08045014c drauṇiś ciccheda sahasā tata uccukruśur janāḥ 08045015a so ’nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ 08045015c viśīrṇaḥ parvato rājan yathā syān mātariśvanā 08045016a tato ’rjuno raṇe drauṇiṁ vivyādha daśabhiḥ śaraiḥ 08045016c sārathiṁ cāsya bhallena rathanīḍād apāharat 08045017a sa saṁgr̥hya svayaṁ vāhān kr̥ṣṇau prācchādayac charaiḥ 08045017c tatrādbhutam apaśyāma drauṇer āśu parākramam 08045018a ayacchat turagān yac ca phalgunaṁ cāpy ayodhayat 08045018c tad asya samare rājan sarve yodhā apūjayan 08045019a yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ 08045019c tato raśmīn rathāśvānāṁ kṣurapraiś cicchide jayaḥ 08045020a prādravaṁs turagās te tu śaravegaprabādhitāḥ 08045020c tato ’bhūn ninado bhūyas tava sainyasya bhārata 08045021a pāṇḍavās tu jayaṁ labdhvā tava sainyam upādravan 08045021c samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ 08045022a pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ 08045022c punaḥ punar atho vīrair abhajyata jayoddhataiḥ 08045023a paśyatāṁ te mahārāja putrāṇāṁ citrayodhinām 08045023c śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ 08045024a vāryamāṇā mahāsenā putrais tava janeśvara 08045024c nāvatiṣṭhata saṁgrāme tāḍyamānā samantataḥ 08045025a tato yodhair mahārāja palāyadbhis tatas tataḥ 08045025c abhavad vyākulaṁ bhītaiḥ putrāṇāṁ te mahad balam 08045026a tiṣṭha tiṣṭheti satataṁ sūtaputrasya jalpataḥ 08045026c nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ 08045027a athotkruṣṭaṁ mahārāja pāṇḍavair jitakāśibhiḥ 08045027c dhārtarāṣṭrabalaṁ dr̥ṣṭvā dravamāṇaṁ samantataḥ 08045028a tato duryodhanaḥ karṇam abravīt praṇayād iva 08045028c paśya karṇa yathā senā pāṇḍavair arditā bhr̥śam 08045029a tvayi tiṣṭhati saṁtrāsāt palāyati samantataḥ 08045029c etaj jñātvā mahābāho kuru prāptam ariṁdama 08045030a sahasrāṇi ca yodhānāṁ tvām eva puruṣarṣabha 08045030c krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ 08045031a etac chrutvā tu rādheyo duryodhanavaco mahat 08045031c madrarājam idaṁ vākyam abravīt sūtanandanaḥ 08045032a paśya me bhujayor vīryam astrāṇāṁ ca janeśvara 08045032c adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha 08045032e vāhayāśvān naravyāghra bhadreṇaiva janeśvara 08045033a evam uktvā mahārāja sūtaputraḥ pratāpavān 08045033c pragr̥hya vijayaṁ vīro dhanuḥśreṣṭhaṁ purātanam 08045033e sajyaṁ kr̥tvā mahārāja saṁmr̥jya ca punaḥ punaḥ 08045034a saṁnivārya ca yodhān svān satyena śapathena ca 08045034c prāyojayad ameyātmā bhārgavāstraṁ mahābalaḥ 08045035a tato rājan sahasrāṇi prayutāny arbudāni ca 08045035c koṭiśaś ca śarās tīkṣṇā niragacchan mahāmr̥dhe 08045036a jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ 08045036c saṁchannā pāṇḍavī senā na prājñāyata kiṁ cana 08045037a hāhākāro mahān āsīt pāñcālānāṁ viśāṁ pate 08045037c pīḍitānāṁ balavatā bhārgavāstreṇa saṁyuge 08045038a nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ 08045038c rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ 08045039a prākampata mahī rājan nihatais tais tatas tataḥ 08045039c vyākulaṁ sarvam abhavat pāṇḍavānāṁ mahad balam 08045040a karṇas tv eko yudhāṁ śreṣṭho vidhūma iva pāvakaḥ 08045040c dahañ śatrūn naravyāghra śuśubhe sa paraṁtapaḥ 08045041a te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha 08045041c tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ 08045041e cukruśus te naravyāghra yathāprāg vā narottamāḥ 08045042a teṣāṁ tu krośatāṁ śrutvā bhītānāṁ raṇamūrdhani 08045042c dhāvatāṁ ca diśo rājan vitrastānāṁ samantataḥ 08045042e ārtanādo mahāṁs tatra pretānām iva saṁplave 08045043a vadhyamānāṁs tu tān dr̥ṣṭvā sūtaputreṇa māriṣa 08045043c vitresuḥ sarvabhūtāni tiryagyonigatāny api 08045044a te vadhyamānāḥ samare sūtaputreṇa sr̥ñjayāḥ 08045044c arjunaṁ vāsudevaṁ ca vyākrośanta muhur muhuḥ 08045044e pretarājapure yadvat pretarājaṁ vicetasaḥ 08045045a athābravīd vāsudevaṁ kuntīputro dhanaṁjayaḥ 08045045c bhārgavāstraṁ mahāghoraṁ dr̥ṣṭvā tatra sabhīritam 08045046a paśya kr̥ṣṇa mahābāho bhārgavāstrasya vikramam 08045046c naitad astraṁ hi samare śakyaṁ hantuṁ kathaṁ cana 08045047a sūtaputraṁ ca saṁrabdhaṁ paśya kr̥ṣṇa mahāraṇe 08045047c antakapratimaṁ vīraṁ kurvāṇaṁ karma dāruṇam 08045048a sutīkṣṇaṁ codayann aśvān prekṣate māṁ muhur muhuḥ 08045048c na ca paśyāmi samare karṇasya prapalāyitam 08045049a jīvan prāpnoti puruṣaḥ saṁkhye jayaparājayau 08045049c jitasya tu hr̥ṣīkeśa vadha eva kuto jayaḥ 08045050a tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram 08045050c śrameṇa grāhayiṣyaṁś ca karṇaṁ yuddhena māriṣa 08045051a arjunaṁ cābravīt kr̥ṣṇo bhr̥śaṁ rājā parikṣataḥ 08045051c tam āśvāsya kuruśreṣṭha tataḥ karṇaṁ haniṣyasi 08045052a tato dhanaṁjayo draṣṭuṁ rājānaṁ bāṇapīḍitam 08045052c rathena prayayau kṣipraṁ saṁgrāme keśavājñayā 08045053a gacchann eva tu kaunteyo dharmarājadidr̥kṣayā 08045053c sainyam ālokayām āsa nāpaśyat tatra cāgrajam 08045054a yuddhaṁ kr̥tvā tu kaunteyo droṇaputreṇa bhārata 08045054c duḥsahaṁ vajriṇā saṁkhye parājigye bhr̥goḥ sutam 08045055a drauṇiṁ parājitya tatogradhanvā; kr̥tvā mahad duṣkaram āryakarma 08045055c ālokayām āsa tataḥ svasainyaṁ; dhanaṁjayaḥ śatrubhir apradhr̥ṣyaḥ 08045056a sa yudhyamānaḥ pr̥tanāmukhasthāñ; śūrāñ śūro harṣayan savyasācī 08045056c pūrvāpadānaiḥ prathitaiḥ praśaṁsan; sthirāṁś cakārātmarathān anīke 08045057a apaśyamānas tu kirīṭamālī; yudhi jyeṣṭhaṁ bhrātaram ājamīḍham 08045057c uvāca bhīmaṁ tarasābhyupetya; rājñaḥ pravr̥ttis tv iha keti rājan 08045058 bhīma uvāca 08045058a apayāta ito rājā dharmaputro yudhiṣṭhiraḥ 08045058c karṇabāṇavibhugnāṅgo yadi jīvet kathaṁ cana 08045059 arjuna uvāca 08045059a tasmād bhavāñ śīghram itaḥ prayātu; rājñaḥ pravr̥ttyai kurusattamasya 08045059c nūnaṁ hi viddho ’tibhr̥śaṁ pr̥ṣatkaiḥ; karṇena rājā śibiraṁ gato ’sau 08045060a yaḥ saṁprahāre niśi saṁpravr̥tte; droṇena viddho ’tibhr̥śaṁ tarasvī 08045060c tasthau ca tatrāpi jayapratīkṣo; droṇena yāvan na hataḥ kilāsīt 08045061a sa saṁśayaṁ gamitaḥ pāṇḍavāgryaḥ; saṁkhye ’dya karṇena mahānubhāvaḥ 08045061c jñātuṁ prayāhy āśu tam adya bhīma; sthāsyāmy ahaṁ śatrugaṇān nirudhya 08045062 bhīma uvāca 08045062a tvam eva jānīhi mahānubhāva; rājñaḥ pravr̥ttiṁ bharatarṣabhasya 08045062c ahaṁ hi yady arjuna yāmi tatra; vakṣyanti māṁ bhīta iti pravīrāḥ 08045063a tato ’bravīd arjuno bhīmasenaṁ; saṁśaptakāḥ pratyanīkaṁ sthitā me 08045063c etān ahatvā na mayā tu śakyam; ito ’payātuṁ ripusaṁghagoṣṭhāt 08045064a athābravīd arjunaṁ bhīmasenaḥ; svavīryam āśritya kurupravīra 08045064c saṁśaptakān pratiyotsyāmi saṁkhye; sarvān ahaṁ yāhi dhanaṁjayeti 08045065a tad bhīmasenasya vaco niśamya; sudurvacaṁ bhrātur amitramadhye 08045065c draṣṭuṁ kuruśreṣṭham abhiprayātuṁ; provāca vr̥ṣṇipravaraṁ tadānīm 08045066a codayāśvān hr̥ṣīkeśa vigāhyaitaṁ rathārṇavam 08045066c ajātaśatruṁ rājānaṁ draṣṭum icchāmi keśava 08045067a tato hayān sarvadāśārhamukhyaḥ; prācodayad bhīmam uvāca cedam 08045067c naitac citraṁ tava karmādya vīra; yāsyāmahe jahi bhīmārisaṁghān 08045068a tato yayau hr̥ṣīkeśo yatra rājā yudhiṣṭhiraḥ 08045068c śīghrāc chīghrataraṁ rājan vājibhir garuḍopamaiḥ 08045069a pratyanīke vyavasthāpya bhīmasenam ariṁdamam 08045069c saṁdiśya caiva rājendra yuddhaṁ prati vr̥kodaram 08045070a tatas tu gatvā puruṣapravīrau; rājānam āsādya śayānam ekam 08045070c rathād ubhau pratyavaruhya tasmād; vavandatur dharmarājasya pādau 08045071a tau dr̥ṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha 08045071c mudābhyupagatau kr̥ṣṇāv aśvināv iva vāsavam 08045072a tāv abhyanandad rājā hi vivasvān aśvināv iva 08045072c hate mahāsure jambhe śakraviṣṇū yathā guruḥ 08045073a manyamāno hataṁ karṇaṁ dharmarājo yudhiṣṭhiraḥ 08045073c harṣagadgadayā vācā prītaḥ prāha paraṁtapau 08046001 saṁjaya uvāca 08046001a mahāsattvau tu tau dr̥ṣṭvā sahitau keśavārjunau 08046001c hatam ādhirathiṁ mene saṁkhye gāṇḍīvadhanvanā 08046002a tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā 08046002c smitapūrvam amitraghnaḥ pūjayan bharatarṣabha 08046003 yudhiṣṭhira uvāca 08046003a svāgataṁ devakīputra svāgataṁ te dhanaṁjaya 08046003c priyaṁ me darśanaṁ bāḍhaṁ yuvayor acyutārjunau 08046004a akṣatābhyām ariṣṭābhyāṁ kathaṁ yudhya mahāratham 08046004c āśīviṣasamaṁ yuddhe sarvaśastraviśāradam 08046005a agragaṁ dhārtarāṣṭrāṇāṁ sarveṣāṁ śarma varma ca 08046005c rakṣitaṁ vr̥ṣasenena suṣeṇena ca dhanvinā 08046006a anujñātaṁ mahāvīryaṁ rāmeṇāstreṣu durjayam 08046006c trātāraṁ dhārtarāṣṭrāṇāṁ gantāraṁ vāhinīmukhe 08046007a hantāram arisainyānām amitragaṇamardanam 08046007c duryodhanahite yuktam asmadyuddhāya codyatam 08046008a apradhr̥ṣyaṁ mahāyuddhe devair api savāsavaiḥ 08046008c analānilayos tulyaṁ tejasā ca balena ca 08046009a pātālam iva gambhīraṁ suhr̥dānandavardhanam 08046009c antakābham amitrāṇāṁ karṇaṁ hatvā mahāhave 08046009e diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau 08046010a tena yuddham adīnena mayā hy adyācyutārjunau 08046010c kupitenāntakeneva prajāḥ sarvā jighāṁsatā 08046011a tena ketuś ca me chinno hatau ca pārṣṇisārathī 08046011c hatavāhaḥ kr̥taś cāsmi yuyudhānasya paśyataḥ 08046012a dhr̥ṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ 08046012c paśyatāṁ draupadeyānāṁ pāñcālānāṁ ca sarvaśaḥ 08046013a etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn 08046013c jitavān māṁ mahābāho yatamānaṁ mahāraṇe 08046014a anusr̥tya ca māṁ yuddhe paruṣāṇy uktavān bahu 08046014c tatra tatra yudhāṁ śreṣṭhaḥ paribhūya na saṁśayaḥ 08046015a bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṁjaya 08046015c bahunātra kim uktena nāhaṁ tat soḍhum utsahe 08046016a trayodaśāhaṁ varṣāṇi yasmād bhīto dhanaṁjaya 08046016c na sma nidrāṁ labhe rātrau na cāhani sukhaṁ kva cit 08046017a tasya dveṣeṇa saṁyuktaḥ paridahye dhanaṁjaya 08046017c ātmano maraṇaṁ jānan vādhrīṇasa iva dvipaḥ 08046018a yasyāyam agamat kālaś cintayānasya me vibho 08046018c kathaṁ śakyo mayā karṇo yuddhe kṣapayituṁ bhavet 08046019a jāgrat svapaṁś ca kaunteya karṇam eva sadā hy aham 08046019c paśyāmi tatra tatraiva karṇabhūtam idaṁ jagat 08046020a yatra yatra hi gacchāmi karṇād bhīto dhanaṁjaya 08046020c tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam 08046021a so ’haṁ tenaiva vīreṇa samareṣv apalāyinā 08046021c sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ 08046022a ko nu me jīvitenārtho rājyenārtho ’tha vā punaḥ 08046022c mamaivaṁ dhikkr̥tasyeha karṇenāhavaśobhinā 08046023a na prāptapūrvaṁ yad bhīṣmāt kr̥pād droṇāc ca saṁyuge 08046023c tat prāptam adya me yuddhe sūtaputrān mahārathāt 08046024a tat tvā pr̥cchāmi kaunteya yathā hy akuśalas tathā 08046024c tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ 08046025a śakravīryasamo yuddhe yamatulyaparākramaḥ 08046025c rāmatulyas tathāstre yaḥ sa kathaṁ vai niṣūditaḥ 08046026a mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ 08046026c dhanurdharāṇāṁ pravaraḥ sarveṣām ekapūruṣaḥ 08046027a pūjito dhr̥tarāṣṭreṇa saputreṇa viśāṁ pate 08046027c sadā tvadarthaṁ rādheyaḥ sa kathaṁ nihatas tvayā 08046028a dhr̥tarāṣṭro hi yodheṣu sarveṣv eva sadārjuna 08046028c tava mr̥tyuṁ raṇe karṇaṁ manyate puruṣarṣabhaḥ 08046029a sa tvayā puruṣavyāghra kathaṁ yuddhe niṣūditaḥ 08046029c taṁ mamācakṣva bībhatso yathā karṇo hatas tvayā 08046030a sotsedham asya ca śiraḥ paśyatāṁ suhr̥dāṁ hr̥tam 08046030c tvayā puruṣaśārdūla śārdūlena yathā ruroḥ 08046031a yaḥ paryupāsīt pradiśo diśaś ca; tvāṁ sūtaputraḥ samare parīpsan 08046031c ditsuḥ karṇaḥ samare hastipūgaṁ; sa hīdānīṁ kaṅkapatraiḥ sutīkṣṇaiḥ 08046032a tvayā raṇe nihataḥ sūtaputraḥ; kaccic chete bhūmitale durātmā 08046032c kaccit priyaṁ me paramaṁ tvayādya; kr̥taṁ raṇe sūtaputraṁ nihatya 08046033a yaḥ sarvataḥ paryapatat tvadarthe; madānvito garvitaḥ sūtaputraḥ 08046033c sa śūramānī samare sametya; kaccit tvayā nihataḥ saṁyuge ’dya 08046034a raukmaṁ rathaṁ hastivaraiś ca yuktaṁ; rathaṁ ditsur yaḥ parebhyas tvadarthe 08046034c sadā raṇe spardhate yaḥ sa pāpaḥ; kaccit tvayā nihatas tāta yuddhe 08046035a yo ’sau nityaṁ śūramadena matto; vikatthate saṁsadi kauravāṇām 08046035c priyo ’tyarthaṁ tasya suyodhanasya; kaccit sa pāpo nihatas tvayādya 08046036a kaccit samāgamya dhanuḥpramuktais; tvatpreṣitair lohitārthair vihaṁgaiḥ 08046036c śete ’dya pāpaḥ sa vibhinnagātraḥ; kaccid bhagno dhārtarāṣṭrasya bāhuḥ 08046037a yo ’sau sadā ślāghate rājamadhye; duryodhanaṁ harṣayan darpapūrṇaḥ 08046037c ahaṁ hantā phalgunasyeti mohāt; kaccid dhatas tasya na vai tathā rathaḥ 08046038a nāhaṁ pādau dhāvayiṣye kadā cid; yāvat sthitaḥ pārtha ity alpabuddhiḥ 08046038c vrataṁ tasyaitat sarvadā śakrasūno; kaccit tvayā nihataḥ so ’dya karṇaḥ 08046039a yo ’sau kr̥ṣṇām abravīd duṣṭabuddhiḥ; karṇaḥ sabhāyāṁ kuruvīramadhye 08046039c kiṁ pāṇḍavāṁs tvaṁ na jahāsi kr̥ṣṇe; sudurbalān patitān hīnasattvān 08046040a yat tat karṇaḥ pratyajānāt tvadarthe; nāhatvāhaṁ saha kr̥ṣṇena pārtham 08046040c ihopayāteti sa pāpabuddhiḥ; kaccic chete śarasaṁbhinnagātraḥ 08046041a kaccit saṁgrāme vidito vā tadāyaṁ; samāgamaḥ sr̥ñjayakauravāṇām 08046041c yatrāvasthām īdr̥śīṁ prāpito ’haṁ; kaccit tvayā so ’dya hataḥ sametya 08046042a kaccit tvayā tasya sumandabuddher; gāṇḍīvamuktair viśikhair jvaladbhiḥ 08046042c sakuṇḍalaṁ bhānumad uttamāṅgaṁ; kāyāt prakr̥ttaṁ yudhi savyasācin 08046043a yat tan mayā bāṇasamarpitena; dhyāto ’si karṇasya vadhāya vīra 08046043c tan me tvayā kaccid amogham adya; dhyātaṁ kr̥taṁ karṇanipātanena 08046044a yad darpapūrṇaḥ sa suyodhano ’smān; avekṣate karṇasamāśrayeṇa 08046044c kaccit tvayā so ’dya samāśrayo ’sya; bhagnaḥ parākramya suyodhanasya 08046045a yo naḥ purā ṣaṇḍhatilān avocat; sabhāmadhye pārthivānāṁ samakṣam 08046045c sa durmatiḥ kaccid upetya saṁkhye; tvayā hataḥ sūtaputro ’tyamarṣī 08046046a yaḥ sūtaputraḥ prahasan durātmā; purābravīn nirjitāṁ saubalena 08046046c svayaṁ prasahyānaya yājñasenīm; apīha kaccit sa hatas tvayādya 08046047a yaḥ śastrabhr̥c chreṣṭhatamaṁ pr̥thivyāṁ; pitāmahaṁ vyākṣipad alpacetāḥ 08046047c saṁkhyāyamāno ’rdharathaḥ sa kaccit; tvayā hato ’dyādhirathir durātmā 08046048a amarṣaṇaṁ nikr̥tisamīraṇeritaṁ; hr̥di śritaṁ jvalanam imaṁ sadā mama 08046048c hato mayā so ’dya sametya pāpadhīr; iti bruvan praśamaya me ’dya phalguna 08047001 saṁjaya uvāca 08047001a tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā 08047001c uvāca durdharṣam adīnasattvaṁ; yudhiṣṭhiraṁ jiṣṇur anantavīryaḥ 08047002a saṁśaptakair yudhyamānasya me ’dya; senāgrayāyī kurusainyasya rājan 08047002c āśīviṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat 08047003a dr̥ṣṭvā rathaṁ meghanibhaṁ mamemam; ambaṣṭhasenā maraṇe vyatiṣṭhat 08047003c teṣām ahaṁ pañca śatāni hatvā; tato drauṇim agamaṁ pārthivāgrya 08047004a tato ’parān bāṇasaṁghān anekān; ākarṇapūrṇāyatavipramuktān 08047004c sasarja śikṣāstrabalaprayatnais; tathā yathā prāvr̥ṣi kālameghaḥ 08047005a naivādadānaṁ na ca saṁdadhānaṁ; jānīmahe katareṇāsyatīti 08047005c vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat 08047006a avidhyan māṁ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam 08047006c ahaṁ tu taṁ triṁśatā vajrakalpaiḥ; samārdayaṁ nimiṣasyāntareṇa 08047007a sa vikṣaran rudhiraṁ sarvagātrai; rathānīkaṁ sūtasūnor viveśa 08047007c mayābhibhūtaḥ sainikānāṁ prabarhān; asāv apaśyan rudhireṇa pradigdhān 08047008a tato ’bhibhūtaṁ yudhi vīkṣya sainyaṁ; vidhvastayodhaṁ drutavājināgam 08047008c pañcāśatā rathamukhyaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī 08047009a tān sūdayitvāham apāsya karṇaṁ; draṣṭuṁ bhavantaṁ tvarayābhiyātaḥ 08047009c sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva 08047010a mahājhaṣasyeva mukhaṁ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti 08047010c mr̥tyor āsyaṁ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan 08047011a āyāhi paśyādya yuyutsamānaṁ; māṁ sūtaputraṁ ca vr̥tau jayāya 08047011c ṣaṭsāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ 08047012a sametyāhaṁ sūtaputreṇa saṁkhye; vr̥treṇa vajrīva narendramukhya 08047012c yotsye bhr̥śaṁ bhārata sūtaputram; asmin saṁgrāme yadi vai dr̥śyate ’dya 08047013a karṇaṁ na ced adya nihanmi rājan; sabāndhavaṁ yudhyamānaṁ prasahya 08047013c pratiśrutyākurvatāṁ vai gatir yā; kaṣṭāṁ gaccheyaṁ tām ahaṁ rājasiṁha 08047014a āmantraye tvāṁ brūhi jayaṁ raṇe me; purā bhīmaṁ dhārtarāṣṭrā grasante 08047014c sautiṁ haniṣyāmi narendrasiṁha; sainyaṁ tathā śatrugaṇāṁś ca sarvān 08048001 saṁjaya uvāca 08048001a śrutvā karṇaṁ kalyam udāravīryaṁ; kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ 08048001c dhanaṁjayaṁ vākyam uvāca cedaṁ; yudhiṣṭhiraḥ karṇaśarābhitaptaḥ 08048002a idaṁ yadi dvaitavane hy avakṣyaḥ; karṇaṁ yoddhuṁ na prasahe nr̥peti 08048002c vayaṁ tadā prāptakālāni sarve; vr̥ttāny upaiṣyāma tadaiva pārtha 08048003a mayi pratiśrutya vadhaṁ hi tasya; balasya cāptasya tathaiva vīra 08048003c ānīya naḥ śatrumadhyaṁ sa kasmāt; samutkṣipya sthaṇḍile pratyapiṁṣṭhāḥ 08048004a anvāśiṣma vayam arjuna tvayi; yiyāsavo bahu kalyāṇam iṣṭam 08048004c tan naḥ sarvaṁ viphalaṁ rājaputra; phalārthināṁ nicula ivātipuṣpaḥ 08048005a pracchāditaṁ baḍiśam ivāmiṣeṇa; pracchādito gavaya ivāpavācā 08048005c anarthakaṁ me darśitavān asi tvaṁ; rājyārthino rājyarūpaṁ vināśam 08048006a yat tat pr̥thāṁ vāg uvācāntarikṣe; saptāhajāte tvayi mandabuddhau 08048006c jātaḥ putro vāsavavikramo ’yaṁ; sarvāñ śūrāñ śātravāñ jeṣyatīti 08048007a ayaṁ jetā khāṇḍave devasaṁghān; sarvāṇi bhūtāny api cottamaujāḥ 08048007c ayaṁ jetā madrakaliṅgakekayān; ayaṁ kurūn hanti ca rājamadhye 08048008a asmāt paro na bhavitā dhanurdharo; na vai bhūtaḥ kaś cana jātu jetā 08048008c icchann āryaḥ sarvabhūtāni kuryād; vaśe vaśī sarvasamāptavidyaḥ 08048009a kāntyā śaśāṅkasya javena vāyoḥ; sthairyeṇa meroḥ kṣamayā pr̥thivyāḥ 08048009c sūryasya bhāsā dhanadasya lakṣmyā; śauryeṇa śakrasya balena viṣṇoḥ 08048010a tulyo mahātmā tava kunti putro; jāto ’diter viṣṇur ivārihantā 08048010c sveṣāṁ jayāya dviṣatāṁ vadhāya; khyāto ’mitaujāḥ kulatantukartā 08048011a ity antarikṣe śataśr̥ṅgamūrdhni; tapasvināṁ śr̥ṇvatāṁ vāg uvāca 08048011c evaṁvidhaṁ tvāṁ tac ca nābhūt tavādya; devā hi nūnam anr̥taṁ vadanti 08048012a tathāpareṣām r̥ṣisattamānāṁ; śrutvā giraṁ pūjayatāṁ sadaiva 08048012c na saṁnatiṁ praimi suyodhanasya; na tvā jānāmy ādhirather bhayārtam 08048013a tvaṣṭrā kr̥taṁ vāham akūjanākṣaṁ; śubhaṁ samāsthāya kapidhvajaṁ tvam 08048013c khaḍgaṁ gr̥hītvā hemacitraṁ samiddhaṁ; dhanuś cedaṁ gāṇḍivaṁ tālamātram 08048013e sa keśavenohyamānaḥ kathaṁ nu; karṇād bhīto vyapayāto ’si pārtha 08048014a dhanuś caitat keśavāya pradāya; yantābhaviṣyas tvaṁ raṇe ced durātman 08048014c tato ’haniṣyat keśavaḥ karṇam ugraṁ; marutpatir vr̥tram ivāttavajraḥ 08048015a māse ’patiṣyaḥ pañcame tvaṁ prakr̥cchre; na vā garbho ’py abhaviṣyaḥ pr̥thāyāḥ 08048015c tat te śramo rājaputrābhaviṣyan; na saṁgrāmād apayātuṁ durātman 08049001 saṁjaya uvāca 08049001a yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ 08049001c asiṁ jagrāha saṁkruddho jighāṁsur bharatarṣabham 08049002a tasya kopaṁ samudvīkṣya cittajñaḥ keśavas tadā 08049002c uvāca kim idaṁ pārtha gr̥hītaḥ khaḍga ity uta 08049003a neha paśyāmi yoddhavyaṁ tava kiṁ cid dhanaṁjaya 08049003c te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā 08049004a apayāto ’si kaunteya rājā draṣṭavya ity api 08049004c sa rājā bhavatā dr̥ṣṭaḥ kuśalī ca yudhiṣṭhiraḥ 08049005a taṁ dr̥ṣṭvā nr̥paśārdūlaṁ śārdūlasamavikramam 08049005c harṣakāle tu saṁprāpte kasmāt tvā manyur āviśat 08049006a na taṁ paśyāmi kaunteya yas te vadhyo bhaved iha 08049006c kasmād bhavān mahākhaḍgaṁ parigr̥hṇāti satvaram 08049007a tat tvā pr̥cchāmi kaunteya kim idaṁ te cikīrṣitam 08049007c parāmr̥śasi yat kruddhaḥ khaḍgam adbhutavikrama 08049008a evam uktas tu kr̥ṣṇena prekṣamāṇo yudhiṣṭhiram 08049008c arjunaḥ prāha govindaṁ kruddhaḥ sarpa iva śvasan 08049009a dada gāṇḍīvam anyasmā iti māṁ yo ’bhicodayet 08049009c chindyām ahaṁ śiras tasya ity upāṁśuvrataṁ mama 08049010a tad ukto ’ham adīnātman rājñāmitaparākrama 08049010c samakṣaṁ tava govinda na tat kṣantum ihotsahe 08049011a tasmād enaṁ vadhiṣyāmi rājānaṁ dharmabhīrukam 08049011c pratijñāṁ pālayiṣyāmi hatvemaṁ narasattamam 08049011e etadarthaṁ mayā khaḍgo gr̥hīto yadunandana 08049012a so ’haṁ yudhiṣṭhiraṁ hatvā satye ’py ānr̥ṇyatāṁ gataḥ 08049012c viśoko vijvaraś cāpi bhaviṣyāmi janārdana 08049013a kiṁ vā tvaṁ manyase prāptam asmin kāle samutthite 08049013c tvam asya jagatas tāta vettha sarvaṁ gatāgatam 08049013e tat tathā prakariṣyāmi yathā māṁ vakṣyate bhavān 08049014 kr̥ṣṇa uvāca 08049014a idānīṁ pārtha jānāmi na vr̥ddhāḥ sevitās tvayā 08049014c akāle puruṣavyāghra saṁrambhakriyayānayā 08049014e na hi dharmavibhāgajñaḥ kuryād evaṁ dhanaṁjaya 08049015a akāryāṇāṁ ca kāryāṇāṁ saṁyogaṁ yaḥ karoti vai 08049015c kāryāṇām akriyāṇāṁ ca sa pārtha puruṣādhamaḥ 08049016a anusr̥tya tu ye dharmaṁ kavayaḥ samupasthitāḥ 08049016c samāsavistaravidāṁ na teṣāṁ vettha niścayam 08049017a aniścayajño hi naraḥ kāryākāryaviniścaye 08049017c avaśo muhyate pārtha yathā tvaṁ mūḍha eva tu 08049018a na hi kāryam akāryaṁ vā sukhaṁ jñātuṁ kathaṁ cana 08049018c śrutena jñāyate sarvaṁ tac ca tvaṁ nāvabudhyase 08049019a avijñānād bhavān yac ca dharmaṁ rakṣati dharmavit 08049019c prāṇināṁ hi vadhaṁ pārtha dhārmiko nāvabudhyate 08049020a prāṇinām avadhas tāta sarvajyāyān mato mama 08049020c anr̥taṁ tu bhaved vācyaṁ na ca hiṁsyāt kathaṁ cana 08049021a sa kathaṁ bhrātaraṁ jyeṣṭhaṁ rājānaṁ dharmakovidam 08049021c hanyād bhavān naraśreṣṭha prākr̥to ’nyaḥ pumān iva 08049022a ayudhyamānasya vadhas tathāśastrasya bhārata 08049022c parāṅmukhasya dravataḥ śaraṇaṁ vābhigacchataḥ 08049022e kr̥tāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ 08049023a tvayā caiva vrataṁ pārtha bālenaiva kr̥taṁ purā 08049023c tasmād adharmasaṁyuktaṁ mauḍhyāt karma vyavasyasi 08049024a sa guruṁ pārtha kasmāt tvaṁ hanyā dharmam anusmaran 08049024c asaṁpradhārya dharmāṇāṁ gatiṁ sūkṣmāṁ duranvayām 08049025a idaṁ dharmarahasyaṁ ca vakṣyāmi bharatarṣabha 08049025c yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ 08049026a viduro vā tathā kṣattā kuntī vāpi yaśasvinī 08049026c tat te vakṣyāmi tattvena tan nibodha dhanaṁjaya 08049027a satyasya vacanaṁ sādhu na satyād vidyate param 08049027c tattvenaitat sudurjñeyaṁ yasya satyam anuṣṭhitam 08049028a bhavet satyam avaktavyaṁ vaktavyam anr̥taṁ bhavet 08049028c sarvasvasyāpahāre tu vaktavyam anr̥taṁ bhavet 08049029a prāṇātyaye vivāhe ca vaktavyam anr̥taṁ bhavet 08049029c yatrānr̥taṁ bhavet satyaṁ satyaṁ cāpy anr̥taṁ bhavet 08049030a tādr̥śaṁ paśyate bālo yasya satyam anuṣṭhitam 08049030c satyānr̥te viniścitya tato bhavati dharmavit 08049031a kim āścaryaṁ kr̥taprajñaḥ puruṣo ’pi sudāruṇaḥ 08049031c sumahat prāpnuyāt puṇyaṁ balāko ’ndhavadhād iva 08049032a kim āścaryaṁ punar mūḍho dharmakāmo ’py apaṇḍitaḥ 08049032c sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ 08049033 arjuna uvāca 08049033a ācakṣva bhagavann etad yathā vidyām ahaṁ tathā 08049033c balākāndhābhisaṁbaddhaṁ nadīnāṁ kauśikasya ca 08049034 kr̥ṣṇa uvāca 08049034a mr̥gavyādho ’bhavat kaś cid balāko nāma bhārata 08049034c yātrārthaṁ putradārasya mr̥gān hanti na kāmataḥ 08049035a so ’ndhau ca mātāpitarau bibharty anyāṁś ca saṁśritān 08049035c svadharmanirato nityaṁ satyavāg anasūyakaḥ 08049036a sa kadā cin mr̥gām̐l lipsur nānvavindat prayatnavān 08049036c athāpaśyat sa pītodaṁ śvāpadaṁ ghrāṇacakṣuṣam 08049037a adr̥ṣṭapūrvam api tat sattvaṁ tena hataṁ tadā 08049037c anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat 08049038a apsarogītavāditrair nāditaṁ ca manoramam 08049038c vimānam āgamat svargān mr̥gavyādhaninīṣayā 08049039a tad bhūtaṁ sarvabhūtānām abhāvāya kilārjuna 08049039c tapas taptvā varaṁ prāptaṁ kr̥tam andhaṁ svayaṁbhuvā 08049040a tad dhatvā sarvabhūtānām abhāvakr̥taniścayam 08049040c tato balākaḥ svar agād evaṁ dharmaḥ sudurvidaḥ 08049041a kauśiko ’py abhavad vipras tapasvī na bahuśrutaḥ 08049041c nadīnāṁ saṁgame grāmād adūre sa kilāvasat 08049042a satyaṁ mayā sadā vācyam iti tasyābhavad vratam 08049042c satyavādīti vikhyātaḥ sa tadāsīd dhanaṁjaya 08049043a atha dasyubhayāt ke cit tadā tad vanam āviśan 08049043c dasyavo ’pi gatāḥ krūrā vyamārganta prayatnataḥ 08049044a atha kauśikam abhyetya prāhus taṁ satyavādinam 08049044c katamena pathā yātā bhagavan bahavo janāḥ 08049044e satyena pr̥ṣṭaḥ prabrūhi yadi tān vettha śaṁsa naḥ 08049045a sa pr̥ṣṭaḥ kauśikaḥ satyaṁ vacanaṁ tān uvāca ha 08049045c bahuvr̥kṣalatāgulmam etad vanam upāśritāḥ 08049045e tatas te tān samāsādya krūrā jaghnur iti śrutiḥ 08049046a tenādharmeṇa mahatā vāgduruktena kauśikaḥ 08049046c gataḥ sukaṣṭaṁ narakaṁ sūkṣmadharmeṣv akovidaḥ 08049046e aprabhūtaśruto mūḍho dharmāṇām avibhāgavit 08049047a vr̥ddhān apr̥ṣṭvā saṁdehaṁ mahac chvabhram ito ’rhati 08049047c tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati 08049048a duṣkaraṁ paramajñānaṁ tarkeṇātra vyavasyati 08049048c śrutir dharma iti hy eke vadanti bahavo janāḥ 08049049a na tv etat pratisūyāmi na hi sarvaṁ vidhīyate 08049049c prabhavārthāya bhūtānāṁ dharmapravacanaṁ kr̥tam 08049050a dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ 08049050c yaḥ syād dhāraṇasaṁyuktaḥ sa dharma iti niścayaḥ 08049051a ye ’nyāyena jihīrṣanto janā icchanti karhi cit 08049051c akūjanena cen mokṣo nātra kūjet kathaṁ cana 08049052a avaśyaṁ kūjitavyaṁ vā śaṅkeran vāpy akūjataḥ 08049052c śreyas tatrānr̥taṁ vaktuṁ satyād iti vicāritam 08049053a prāṇātyaye vivāhe vā sarvajñātidhanakṣaye 08049053c narmaṇy abhipravr̥tte vā pravaktavyaṁ mr̥ṣā bhavet 08049053e adharmaṁ nātra paśyanti dharmatattvārthadarśinaḥ 08049054a yaḥ stenaiḥ saha saṁbandhān mucyate śapathair api 08049054c śreyas tatrānr̥taṁ vaktuṁ tat satyam avicāritam 08049055a na ca tebhyo dhanaṁ deyaṁ śakye sati kathaṁ cana 08049055c pāpebhyo hi dhanaṁ dattaṁ dātāram api pīḍayet 08049055e tasmād dharmārtham anr̥tam uktvā nānr̥tavāg bhavet 08049056a eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi 08049056c etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ 08049057 arjuna uvāca 08049057a yathā brūyān mahāprājño yathā brūyān mahāmatiḥ 08049057c hitaṁ caiva yathāsmākaṁ tathaitad vacanaṁ tava 08049058a bhavān mātr̥samo ’smākaṁ tathā pitr̥samo ’pi ca 08049058c gatiś ca paramā kr̥ṣṇa tena te vākyam adbhutam 08049059a na hi te triṣu lokeṣu vidyate ’viditaṁ kva cit 08049059c tasmād bhavān paraṁ dharmaṁ veda sarvaṁ yathātatham 08049060a avadhyaṁ pāṇḍavaṁ manye dharmarājaṁ yudhiṣṭhiram 08049060c tasmin samayasaṁyoge brūhi kiṁ cid anugraham 08049060e idaṁ cāparam atraiva śr̥ṇu hr̥tsthaṁ vivakṣitam 08049061a jānāsi dāśārha mama vrataṁ tvaṁ; yo māṁ brūyāt kaś cana mānuṣeṣu 08049061c anyasmai tvaṁ gāṇḍivaṁ dehi pārtha; yas tvatto ’strair bhavitā vā viśiṣṭaḥ 08049062a hanyām ahaṁ keśava taṁ prasahya; bhīmo hanyāt tūbaraketi coktaḥ 08049062c tan me rājā proktavāṁs te samakṣaṁ; dhanur dehīty asakr̥d vr̥ṣṇisiṁha 08049063a taṁ hatvā cet keśava jīvaloke; sthātā kālaṁ nāham apy alpamātram 08049063c sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhr̥tāṁ variṣṭha 08049063e yathā jīvet pāṇḍavo ’haṁ ca kr̥ṣṇa; tathā buddhiṁ dātum adyārhasi tvam 08049064 vāsudeva uvāca 08049064a rājā śrānto jagato vikṣataś ca; karṇena saṁkhye niśitair bāṇasaṁghaiḥ 08049064c tasmāt pārtha tvāṁ paruṣāṇy avocat; karṇe dyūtaṁ hy adya raṇe nibaddham 08049065a tasmin hate kuravo nirjitāḥ syur; evaṁbuddhiḥ pārthivo dharmaputraḥ 08049065c yadāvamānaṁ labhate mahāntaṁ; tadā jīvan mr̥ta ity ucyate saḥ 08049066a tan mānitaḥ pārthivo ’yaṁ sadaiva; tvayā sabhīmena tathā yamābhyām 08049066c vr̥ddhaiś ca loke puruṣapravīrais; tasyāvamānaṁ kalayā tvaṁ prayuṅkṣva 08049067a tvam ity atrabhavantaṁ tvaṁ brūhi pārtha yudhiṣṭhiram 08049067c tvam ity ukto hi nihato gurur bhavati bhārata 08049068a evam ācara kaunteya dharmarāje yudhiṣṭhire 08049068c adharmayuktaṁ saṁyogaṁ kuruṣvaivaṁ kurūdvaha 08049069a atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ 08049069c avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā 08049070a vadho hy ayaṁ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ 08049070c tato ’sya pādāv abhivādya paścāc; chamaṁ brūyāḥ sāntvapūrvaṁ ca pārtham 08049071a bhrātā prājñas tava kopaṁ na jātu; kuryād rājā kaṁ cana pāṇḍaveyaḥ 08049071c mukto ’nr̥tād bhrātr̥vadhāc ca pārtha; hr̥ṣṭaḥ karṇaṁ tvaṁ jahi sūtaputram 08049072 saṁjaya uvāca 08049072a ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhr̥dvadhaṁ tam 08049072c tato ’bravīd arjuno dharmarājam; anuktapūrvaṁ paruṣaṁ prasahya 08049073a mā tvaṁ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe 08049073c bhīmas tu mām arhati garhaṇāya; yo yudhyate sarvayodhapravīraḥ 08049074a kāle hi śatrūn pratipīḍya saṁkhye; hatvā ca śūrān pr̥thivīpatīṁs tān 08049074c yaḥ kuñjarāṇām adhikaṁ sahasraṁ; hatvānadat tumulaṁ siṁhanādam 08049075a suduṣkaraṁ karma karoti vīraḥ; kartuṁ yathā nārhasi tvaṁ kadā cit 08049075c rathād avaplutya gadāṁ parāmr̥śaṁs; tayā nihanty aśvanaradvipān raṇe 08049076a varāsinā vājirathāśvakuñjarāṁs; tathā rathāṅgair dhanuṣā ca hanty arīn 08049076c pramr̥dya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṁ śatamanyuvikramaḥ 08049077a mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṁ yathārham 08049077c sa bhīmaseno ’rhati garhaṇāṁ me; na tvaṁ nityaṁ rakṣyase yaḥ suhr̥dbhiḥ 08049078a mahārathān nāgavarān hayāṁś ca; padātimukhyān api ca pramathya 08049078c eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṁdamo ’rhati 08049079a kaliṅgavaṅgāṅganiṣādamāgadhān; sadāmadān nīlabalāhakopamān 08049079c nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṁ prabhavaty anāgasam 08049080a suyuktam āsthāya rathaṁ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ 08049080c sr̥jaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ 08049081a balaṁ tu vāci dvijasattamānāṁ; kṣātraṁ budhā bāhubalaṁ vadanti 08049081c tvaṁ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṁ vetsi yathāvidho ’ham 08049082a yatāmi nityaṁ tava kartum iṣṭaṁ; dāraiḥ sutair jīvitenātmanā ca 08049082c evaṁ ca māṁ vāgviśikhair nihaṁsi; tvattaḥ sukhaṁ na vayaṁ vidma kiṁ cit 08049083a avāmaṁsthā māṁ draupadītalpasaṁstho; mahārathān pratihanmi tvadarthe 08049083c tenātiśaṅkī bhārata niṣṭhuro ’si; tvattaḥ sukhaṁ nābhijānāmi kiṁ cit 08049084a proktaḥ svayaṁ satyasaṁdhena mr̥tyus; tava priyārthaṁ naradeva yuddhe 08049084c vīraḥ śikhaṇḍī draupado ’sau mahātmā; mayābhiguptena hataś ca tena 08049085a na cābhinandāmi tavādhirājyaṁ; yatas tvam akṣeṣv ahitāya saktaḥ 08049085c svayaṁ kr̥tvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṁs tu 08049086a akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo ’bravīd yān 08049086c tān naiṣi saṁtartum asādhujuṣṭān; yena sma sarve nirayaṁ prapannāḥ 08049087a tvaṁ devitā tvatkr̥te rājyanāśas; tvatsaṁbhavaṁ vyasanaṁ no narendra 08049087c māsmān krūrair vākpratodais tuda tvaṁ; bhūyo rājan kopayann alpabhāgyān 08049088a etā vācaḥ paruṣāḥ savyasācī; sthiraprajñaṁ śrāvayitvā tatakṣa 08049088c tadānutepe surarājaputro; viniḥśvasaṁś cāpy asim udbabarha 08049089a tam āha kr̥ṣṇaḥ kim idaṁ punar bhavān; vikośam ākāśanibhaṁ karoty asim 08049089c prabrūhi satyaṁ punar uttaraṁ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye 08049090a ity eva pr̥ṣṭaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam 08049090c ahaṁ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṁ vai 08049091a niśamya tat pārthavaco ’bravīd idaṁ; dhanaṁjayaṁ dharmabhr̥tāṁ variṣṭhaḥ 08049091c prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṁ bhavatīha sadyaḥ 08049092a tathāstu kr̥ṣṇety abhinandya vākyaṁ; dhanaṁjayaḥ prāha dhanur vināmya 08049092c yudhiṣṭhiraṁ dharmabhr̥tāṁ variṣṭhaṁ; śr̥ṇuṣva rājann iti śakrasūnuḥ 08049093a na mādr̥śo ’nyo naradeva vidyate; dhanurdharo devam r̥te pinākinam 08049093c ahaṁ hi tenānumato mahātmanā; kṣaṇena hanyāṁ sacarācaraṁ jagat 08049094a mayā hi rājan sadigīśvarā diśo; vijitya sarvā bhavataḥ kr̥tā vaśe 08049094c sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā 08049095a pāṇau pr̥ṣatkā likhitā mameme; dhanuś ca saṁkhye vitataṁ sabāṇam 08049095c pādau ca me saśarau sahadhvajau; na mādr̥śaṁ yuddhagataṁ jayanti 08049096a hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ 08049096c saṁśaptakānāṁ kiṁ cid evāvaśiṣṭaṁ; sarvasya sainyasya hataṁ mayārdham 08049097a śete mayā nihatā bhāratī ca; camū rājan devacamūprakāśā 08049097c ye nāstrajñās tān ahaṁ hanmi śastrais; tasmāl lokaṁ neha karomi bhasmasāt 08049098a ity evam uktvā punar āha pārtho; yudhiṣṭhiraṁ dharmabhr̥tāṁ variṣṭham 08049098c apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad r̥taṁ viddhi rājan 08049098e prasīda rājan kṣama yan mayoktaṁ; kāle bhavān vetsyati tan namas te 08049099a prasādya rājānam amitrasāhaṁ; sthito ’bravīc cainam abhiprapannaḥ 08049099c yāmy eṣa bhīmaṁ samarāt pramoktuṁ; sarvātmanā sūtaputraṁ ca hantum 08049100a tava priyārthaṁ mama jīvitaṁ hi; bravīmi satyaṁ tad avehi rājan 08049100c iti prāyād upasaṁgr̥hya pādau; samutthito dīptatejāḥ kirīṭī 08049100e nedaṁ cirāt kṣipram idaṁ bhaviṣyaty; āvartate ’sāv abhiyāmi cainam 08049101a etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṁ paruṣaṁ phalgunasya 08049101c utthāya tasmāc chayanād uvāca; pārthaṁ tato duḥkhaparītacetāḥ 08049102a kr̥taṁ mayā pārtha yathā na sādhu; yena prāptaṁ vyasanaṁ vaḥ sughoram 08049102c tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhamapūruṣasya 08049103a pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ 08049103c vr̥ddhāvamantuḥ paruṣasya caiva; kiṁ te ciraṁ mām anuvr̥tya rūkṣam 08049104a gacchāmy ahaṁ vanam evādya pāpaḥ; sukhaṁ bhavān vartatāṁ madvihīnaḥ 08049104c yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṁ rājyakr̥tyam 08049105a na cāsmi śaktaḥ paruṣāṇi soḍhuṁ; punas tavemāni ruṣānvitasya 08049105c bhīmo ’stu rājā mama jīvitena; kiṁ kāryam adyāvamatasya vīra 08049106a ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṁ vihāya 08049106c iyeṣa nirgantum atho vanāya; taṁ vāsudevaḥ praṇato ’bhyuvāca 08049107a rājan viditam etat te yathā gāṇḍīvadhanvanaḥ 08049107c pratijñā satyasaṁdhasya gāṇḍīvaṁ prati viśrutā 08049108a brūyād ya evaṁ gāṇḍīvaṁ dehy anyasmai tvam ity uta 08049108c sa vadhyo ’sya pumām̐l loke tvayā cokto ’yam īdr̥śam 08049109a ataḥ satyāṁ pratijñāṁ tāṁ pārthena parirakṣatā 08049109c macchandād avamāno ’yaṁ kr̥tas tava mahīpate 08049109e gurūṇām avamāno hi vadha ity abhidhīyate 08049110a tasmāt tvaṁ vai mahābāho mama pārthasya cobhayoḥ 08049110c vyatikramam imaṁ rājan saṁkṣamasvārjunaṁ prati 08049111a śaraṇaṁ tvāṁ mahārāja prapannau sva ubhāv api 08049111c kṣantum arhasi me rājan praṇatasyābhiyācataḥ 08049112a rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam 08049112c satyaṁ te pratijānāmi hataṁ viddhy adya sūtajam 08049112e yasyecchasi vadhaṁ tasya gatam evādya jīvitam 08049113a iti kr̥ṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ 08049113c sasaṁbhramaṁ hr̥ṣīkeśam utthāpya praṇataṁ tadā 08049113e kr̥tāñjalim idaṁ vākyam uvācānantaraṁ vacaḥ 08049114a evam etad yathāttha tvam asty eṣo ’tikramo mama 08049114c anunīto ’smi govinda tāritaś cādya mādhava 08049114e mokṣitā vyasanād ghorād vayam adya tvayācyuta 08049115a bhavantaṁ nātham āsādya āvāṁ vyasanasāgarāt 08049115c ghorād adya samuttīrṇāv ubhāv ajñānamohitau 08049116a tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam 08049116c samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta 08050001 saṁjaya uvāca 08050001a iti sma kr̥ṣṇavacanāt pratyuccārya yudhiṣṭhiram 08050001c babhūva vimanāḥ pārthaḥ kiṁ cit kr̥tveva pātakam 08050002a tato ’bravīd vāsudevaḥ prahasann iva pāṇḍavam 08050002c kathaṁ nāma bhaved etad yadi tvaṁ pārtha dharmajam 08050002e asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam 08050003a tvam ity uktvaiva rājānam evaṁ kaśmalam āviśaḥ 08050003c hatvā tu nr̥patiṁ pārtha akariṣyaḥ kim uttaram 08050003e evaṁ sudurvido dharmo mandaprajñair viśeṣataḥ 08050004a sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ 08050004c narakaṁ ghorarūpaṁ ca bhrātur jyeṣṭhasya vai vadhāt 08050005a sa tvaṁ dharmabhr̥tāṁ śreṣṭhaṁ rājānaṁ dharmasaṁhitam 08050005c prasādaya kuruśreṣṭham etad atra mataṁ mama 08050006a prasādya bhaktyā rājānaṁ prītaṁ caiva yudhiṣṭhiram 08050006c prayāmas tvaritā yoddhuṁ sūtaputrarathaṁ prati 08050007a hatvā sudurjayaṁ karṇaṁ tvam adya niśitaiḥ śaraiḥ 08050007c vipulāṁ prītim ādhatsva dharmaputrasya mānada 08050008a etad atra mahābāho prāptakālaṁ mataṁ mama 08050008c evaṁ kr̥te kr̥taṁ caiva tava kāryaṁ bhaviṣyati 08050009a tato ’rjuno mahārāja lajjayā vai samanvitaḥ 08050009c dharmarājasya caraṇau prapede śirasānagha 08050010a uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ 08050010c kṣamasva rājan yat proktaṁ dharmakāmena bhīruṇā 08050011a pādayoḥ patitaṁ dr̥ṣṭvā dharmarājo yudhiṣṭhiraḥ 08050011c dhanaṁjayam amitraghnaṁ rudantaṁ bharatarṣabha 08050012a utthāpya bhrātaraṁ rājā dharmarājo dhanaṁjayam 08050012c samāśliṣya ca sasnehaṁ praruroda mahīpatiḥ 08050013a ruditvā tu ciraṁ kālaṁ bhrātarau sumahādyutī 08050013c kr̥taśaucau naravyāghrau prītimantau babhūvatuḥ 08050014a tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam 08050014c prītyā paramayā yuktaḥ prasmayaṁś cābravīj jayam 08050015a karṇena me mahābāho sarvasainyasya paśyataḥ 08050015c kavacaṁ ca dhvajaś caiva dhanuḥ śaktir hayā gadā 08050015e śaraiḥ kr̥ttā maheṣvāsa yatamānasya saṁyuge 08050016a so ’haṁ jñātvā raṇe tasya karma dr̥ṣṭvā ca phalguna 08050016c vyavasīdāmi duḥkhena na ca me jīvitaṁ priyam 08050017a tam adya yadi vai vīra na haniṣyasi sūtajam 08050017c prāṇān eva parityakṣye jīvitārtho hi ko mama 08050018a evam uktaḥ pratyuvāca vijayo bharatarṣabha 08050018c satyena te śape rājan prasādena tavaiva ca 08050018e bhīmena ca naraśreṣṭha yamābhyāṁ ca mahīpate 08050019a yathādya samare karṇaṁ haniṣyāmi hato ’tha vā 08050019c mahītale patiṣyāmi satyenāyudham ālabhe 08050020a evam ābhāṣya rājānam abravīn mādhavaṁ vacaḥ 08050020c adya karṇaṁ raṇe kr̥ṣṇa sūdayiṣye na saṁśayaḥ 08050020e tad anudhyāhi bhadraṁ te vadhaṁ tasya durātmanaḥ 08050021a evam ukto ’bravīt pārthaṁ keśavo rājasattama 08050021c śakto ’smi bharataśreṣṭha yatnaṁ kartuṁ yathābalam 08050022a evaṁ cāpi hi me kāmo nityam eva mahāratha 08050022c kathaṁ bhavān raṇe karṇaṁ nihanyād iti me matiḥ 08050023a bhūyaś covāca matimān mādhavo dharmanandanam 08050023c yudhiṣṭhiremaṁ bībhatsuṁ tvaṁ sāntvayitum arhasi 08050023e anujñātuṁ ca karṇasya vadhāyādya durātmanaḥ 08050024a śrutvā hy ayam ahaṁ caiva tvāṁ karṇaśarapīḍitam 08050024c pravr̥ttiṁ jñātum āyātāv iha pāṇḍavanandana 08050025a diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṁ gataḥ 08050025c parisāntvaya bībhatsuṁ jayam āśādhi cānagha 08050026 yudhiṣṭhira uvāca 08050026a ehy ehi pārtha bībhatso māṁ pariṣvaja pāṇḍava 08050026c vaktavyam ukto ’smy ahitaṁ tvayā kṣāntaṁ ca tan mayā 08050027a ahaṁ tvām anujānāmi jahi karṇaṁ dhanaṁjaya 08050027c manyuṁ ca mā kr̥thāḥ pārtha yan mayokto ’si dāruṇam 08050028 saṁjaya uvāca 08050028a tato dhanaṁjayo rājañ śirasā praṇatas tadā 08050028c pādau jagrāha pāṇibhyāṁ bhrātur jyeṣṭhasya māriṣa 08050029a samutthāpya tato rājā pariṣvajya ca pīḍitam 08050029c mūrdhny upāghrāya caivainam idaṁ punar uvāca ha 08050030a dhanaṁjaya mahābāho mānito ’smi dr̥ḍhaṁ tvayā 08050030c māhātmyaṁ vijayaṁ caiva bhūyaḥ prāpnuhi śāśvatam 08050031 arjuna uvāca 08050031a adya taṁ pāpakarmāṇaṁ sānubandhaṁ raṇe śaraiḥ 08050031c nayāmy antaṁ samāsādya rādheyaṁ balagarvitam 08050032a yena tvaṁ pīḍito bāṇair dr̥ḍham āyamya kārmukam 08050032c tasyādya karmaṇaḥ karṇaḥ phalaṁ prāpsyati dāruṇam 08050033a adya tvām aham eṣyāmi karṇaṁ hatvā mahīpate 08050033c sabhājayitum ākrandād iti satyaṁ bravīmi te 08050034a nāhatvā vinivarte ’haṁ karṇam adya raṇājirāt 08050034c iti satyena te pādau spr̥śāmi jagatīpate 08050035 saṁjaya uvāca 08050035a prasādya dharmarājānaṁ prahr̥ṣṭenāntarātmanā 08050035c pārthaḥ provāca govindaṁ sūtaputravadhodyataḥ 08050036a kalpyatāṁ ca ratho bhūyo yujyantāṁ ca hayottamāḥ 08050036c āyudhāni ca sarvāṇi sajjyantāṁ vai mahārathe 08050037a upāvr̥ttāś ca turagāḥ śikṣitāś cāśvasādinaḥ 08050037c rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ 08050038a evam ukte mahārāja phalgunena mahātmanā 08050038c uvāca dārukaṁ kr̥ṣṇaḥ kuru sarvaṁ yathābravīt 08050038e arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām 08050039a ājñaptas tv atha kr̥ṣṇena dāruko rājasattama 08050039c yojayām āsa sa rathaṁ vaiyāghraṁ śatrutāpanam 08050040a yuktaṁ tu ratham āsthāya dārukeṇa mahātmanā 08050040c āpr̥cchya dharmarājānaṁ brāhmaṇān svasti vācya ca 08050040e samaṅgalasvastyayanam āruroha rathottamam 08050041a tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ 08050041c āśiṣo ’yuṅkta paramā yuktāḥ karṇavadhaṁ prati 08050042a taṁ prayāntaṁ maheṣvāsaṁ dr̥ṣṭvā bhūtāni bhārata 08050042c nihataṁ menire karṇaṁ pāṇḍavena mahātmanā 08050043a babhūvur vimalāḥ sarvā diśo rājan samantataḥ 08050043c cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara 08050043e pradakṣiṇam akurvanta tadā vai pāṇḍunandanam 08050044a bahavaḥ pakṣiṇo rājan puṁnāmānaḥ śubhāḥ śivāḥ 08050044c tvarayanto ’rjunaṁ yuddhe hr̥ṣṭarūpā vavāśire 08050045a kaṅkā gr̥dhrā vaḍāś caiva vāyasāś ca viśāṁ pate 08050045c agratas tasya gacchanti bhakṣyahetor bhayānakāḥ 08050046a nimittāni ca dhanyāni pārthasya praśaśaṁsire 08050046c vināśam arisainyānāṁ karṇasya ca vadhaṁ tathā 08050047a prayātasyātha pārthasya mahān svedo vyajāyata 08050047c cintā ca vipulā jajñe kathaṁ nv etad bhaviṣyati 08050048a tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ 08050048c dr̥ṣṭvā pārthaṁ tadāyastaṁ cintāparigataṁ tadā 08050049a gāṇḍīvadhanvan saṁgrāme ye tvayā dhanuṣā jitāḥ 08050049c na teṣāṁ mānuṣo jetā tvad anya iha vidyate 08050050a dr̥ṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ 08050050c tvāṁ prāpya samare vīraṁ ye gatāḥ paramāṁ gatim 08050051a ko hi droṇaṁ ca bhīṣmaṁ ca bhagadattaṁ ca māriṣa 08050051c vindānuvindāv āvantyau kāmbojaṁ ca sudakṣiṇam 08050052a śrutāyuṣaṁ mahāvīryam acyutāyuṣam eva ca 08050052c pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī 08050053a tava hy astrāṇi divyāni lāghavaṁ balam eva ca 08050053c vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna 08050053e asaṁmohaś ca yuddheṣu vijñānasya ca saṁnatiḥ 08050054a bhavān devāsurān sarvān hanyāt sahacarācarān 08050054c pr̥thivyāṁ hi raṇe pārtha na yoddhā tvatsamaḥ pumān 08050055a dhanurgrahā hi ye ke cit kṣatriyā yuddhadurmadāḥ 08050055c ā devāt tvatsamaṁ teṣāṁ na paśyāmi śr̥ṇomi vā 08050056a brahmaṇā ca prajāḥ sr̥ṣṭā gāṇḍīvaṁ ca mahādbhutam 08050056c yena tvaṁ yudhyase pārtha tasmān nāsti tvayā samaḥ 08050057a avaśyaṁ tu mayā vācyaṁ yat pathyaṁ tava pāṇḍava 08050057c māvamaṁsthā mahābāho karṇam āhavaśobhinam 08050058a karṇo hi balavān dhr̥ṣṭaḥ kr̥tāstraś ca mahārathaḥ 08050058c kr̥tī ca citrayodhī ca deśe kāle ca kovidaḥ 08050059a tejasā vahnisadr̥śo vāyuvegasamo jave 08050059c antakapratimaḥ krodhe siṁhasaṁhanano balī 08050060a ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ 08050060c atimānī ca śūraś ca pravīraḥ priyadarśanaḥ 08050061a sarvair yodhaguṇair yukto mitrāṇām abhayaṁkaraḥ 08050061c satataṁ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ 08050062a sarvair avadhyo rādheyo devair api savāsavaiḥ 08050062c r̥te tvām iti me buddhis tvam adya jahi sūtajam 08050063a devair api hi saṁyattair bibhradbhir māṁsaśoṇitam 08050063c aśakyaḥ samare jetuṁ sarvair api yuyutsubhiḥ 08050064a durātmānaṁ pāpamatiṁ nr̥śaṁsaṁ; duṣṭaprajñaṁ pāṇḍaveyeṣu nityam 08050064c hīnasvārthaṁ pāṇḍaveyair virodhe; hatvā karṇaṁ dhiṣṭhitārtho bhavādya 08050065a vīraṁ manyata ātmānaṁ yena pāpaḥ suyodhanaḥ 08050065c tam adya mūlaṁ pāpānāṁ jaya sautiṁ dhanaṁjaya 08051001 saṁjaya uvāca 08051001a tataḥ punar ameyātmā keśavo ’rjunam abravīt 08051001c kr̥tasaṁkalpam āyastaṁ vadhe karṇasya sarvaśaḥ 08051002a adya saptadaśāhāni vartamānasya bhārata 08051002c vināśasyātighorasya naravāraṇavājinām 08051003a bhūtvā hi vipulā senā tāvakānāṁ paraiḥ saha 08051003c anyonyaṁ samare prāpya kiṁciccheṣā viśāṁ pate 08051004a bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ 08051004c tvāṁ vai śatruṁ samāsādya vinaṣṭā raṇamūrdhani 08051005a ete ca sarve pāñcālāḥ sr̥ñjayāś ca sahānvayāḥ 08051005c tvāṁ samāsādya durdharṣaṁ pāṇḍavāś ca vyavasthitāḥ 08051006a pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ 08051006c tvayā guptair amitraghna kr̥taḥ śatrugaṇakṣayaḥ 08051007a ko hi śakto raṇe jetuṁ kauravāṁs tāta saṁgatān 08051007c anyatra pāṇḍavān yuddhe tvayā guptān mahārathān 08051008a tvaṁ hi śakto raṇe jetuṁ sasurāsuramānuṣān 08051008c trīm̐l lokān samam udyuktān kiṁ punaḥ kauravaṁ balam 08051009a bhagadattaṁ hi rājānaṁ ko ’nyaḥ śaktas tvayā vinā 08051009c jetuṁ puruṣaśārdūla yo ’pi syād vāsavopamaḥ 08051010a tathemāṁ vipulāṁ senāṁ guptāṁ pārtha tvayānagha 08051010c na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum 08051011a tathaiva satataṁ pārtha rakṣitābhyāṁ tvayā raṇe 08051011c dhr̥ṣṭadyumnaśikhaṇḍibhyāṁ bhīṣmadroṇau nipātitau 08051012a ko hi śakto raṇe pārtha pāñcālānāṁ mahārathau 08051012c bhīṣmadroṇau yudhā jetuṁ śakratulyaparākramau 08051013a ko hi śāṁtanavaṁ saṁkhye droṇaṁ vaikartanaṁ kr̥pam 08051013c drauṇiṁ ca saumadattiṁ ca kr̥tavarmāṇam eva ca 08051013e saindhavaṁ madrarājaṁ ca rājānaṁ ca suyodhanam 08051014a vīrān kr̥tāstrān samare sarvān evānuvartinaḥ 08051014c akṣauhiṇīpatīn ugrān saṁrabdhān yuddhadurmadān 08051015a śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ 08051015c nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām 08051016a govāsadāsamīyānāṁ vasātīnāṁ ca bhārata 08051016c vrātyānāṁ vāṭadhānānāṁ bhojānāṁ cāpi māninām 08051017a udīrṇāś ca mahāsenā brahmakṣatrasya bhārata 08051017c tvāṁ samāsādya nidhanaṁ gatāḥ sāśvarathadvipāḥ 08051018a ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ 08051018c dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ 08051019a andhrakāś ca pulindāś ca kirātāś cogravikramāḥ 08051019c mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ 08051019e saṁrambhiṇo yuddhaśauṇḍā balino dr̥bdhapāṇayaḥ 08051020a ete suyodhanasyārthe saṁrabdhāḥ kurubhiḥ saha 08051020c na śakyā yudhi nirjetuṁ tvad anyena paraṁtapa 08051021a dhārtarāṣṭram udagraṁ hi vyūḍhaṁ dr̥ṣṭvā mahābalam 08051021c yasya tvaṁ na bhaves trātā pratīyāt ko nu mānavaḥ 08051022a tat sāgaram ivoddhūtaṁ rajasā saṁvr̥taṁ balam 08051022c vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṁ vibho 08051023a māgadhānām adhipatir jayatseno mahābalaḥ 08051023c adya saptaiva cāhāni hataḥ saṁkhye ’bhimanyunā 08051024a tato daśa sahasrāṇi gajānāṁ bhīmakarmaṇām 08051024c jaghāna gadayā bhīmas tasya rājñaḥ paricchadam 08051024e tato ’nye ’pi hatā nāgā rathāś ca śataśo balāt 08051025a tad evaṁ samare tāta vartamāne mahābhaye 08051025c bhīmasenaṁ samāsādya tvāṁ ca pāṇḍava kauravāḥ 08051025e savājirathanāgāś ca mr̥tyulokam ito gatāḥ 08051026a tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ 08051026c bhīṣmaḥ prāsr̥jad ugrāṇi śaravarṣāṇi māriṣa 08051027a sa cedikāśipāñcālān karūṣān matsyakekayān 08051027c śaraiḥ pracchādya nidhanam anayat paruṣāstravit 08051028a tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ 08051028c pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ 08051029a gatyā daśamyā te gatvā jaghnur vājirathadvipān 08051029c hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato ’mucat 08051030a dināni daśa bhīṣmeṇa nighnatā tāvakaṁ balam 08051030c śūnyāḥ kr̥tā rathopasthā hatāś ca gajavājinaḥ 08051031a darśayitvātmano rūpaṁ rudropendrasamaṁ yudhi 08051031c pāṇḍavānām anīkāni pravigāhya vyaśātayat 08051032a vinighnan pr̥thivīpālāṁś cedipāñcālakekayān 08051032c vyadahat pāṇḍavīṁ senāṁ narāśvagajasaṁkulām 08051033a majjantam aplave mandam ujjihīrṣuḥ suyodhanam 08051033c tathā carantaṁ samare tapantam iva bhāskaram 08051033e na śekuḥ sr̥ñjayā draṣṭuṁ tathaivānye mahīkṣitaḥ 08051034a vicarantaṁ tathā taṁ tu saṁgrāme jitakāśinam 08051034c sarvodyogena sahasā pāṇḍavāḥ samupādravan 08051035a sa tu vidrāvya samare pāṇḍavān sr̥ñjayān api 08051035c eka eva raṇe bhīṣma ekavīratvam āgataḥ 08051036a taṁ śikhaṇḍī samāsādya tvayā gupto mahāratham 08051036c jaghāna puruṣavyāghraṁ śaraiḥ saṁnataparvabhiḥ 08051037a sa eṣa patitaḥ śete śaratalpe pitāmahaḥ 08051037c tvāṁ prāpya puruṣavyāghra gr̥dhraḥ prāpyeva vāyasam 08051038a droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ 08051038c kr̥tvā vyūhaṁ mahāyuddhe pātayitvā mahārathān 08051039a jayadrathasya samare kr̥tvā rakṣāṁ mahārathaḥ 08051039c antakapratimaś cogrāṁ rātriṁ yuddhvādahat prajāḥ 08051040a adyeti dve dine vīro bhāradvājaḥ pratāpavān 08051040c dhr̥ṣṭadyumnaṁ samāsādya sa gataḥ paramāṁ gatim 08051041a yadi caiva parān yuddhe sūtaputramukhān rathān 08051041c nāvārayiṣyaḥ saṁgrāme na sma droṇo vyanaṅkṣyata 08051042a bhavatā tu balaṁ sarvaṁ dhārtarāṣṭrasya vāritam 08051042c tato droṇo hato yuddhe pārṣatena dhanaṁjaya 08051043a ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi 08051043c yādr̥śaṁ te kr̥taṁ pārtha jayadrathavadhaṁ prati 08051044a nivārya senāṁ mahatīṁ hatvā śūrāṁś ca pārthivān 08051044c nihataḥ saindhavo rājā tvayāstrabalatejasā 08051045a āścaryaṁ sindhurājasya vadhaṁ jānanti pārthivāḥ 08051045c anāścaryaṁ hi tat tvattas tvaṁ hi pārtha mahārathaḥ 08051046a tvāṁ hi prāpya raṇe kṣatram ekāhād iti bhārata 08051046c tapyamānam asaṁyuktaṁ na bhaved iti me matiḥ 08051047a seyaṁ pārtha camūr ghorā dhārtarāṣṭrasya saṁyuge 08051047c hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau 08051048a śīrṇapravarayodhādya hatavājinaradvipā 08051048c hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī 08051049a vidhvastā hi raṇe pārtha seneyaṁ bhīmavikramāt 08051049c āsurīva purā senā śakrasyeva parākramaiḥ 08051050a teṣāṁ hatāvaśiṣṭās tu pañca santi mahārathāḥ 08051050c aśvatthāmā kr̥tavarmā karṇo madrādhipaḥ kr̥paḥ 08051051a tāṁs tvam adya naravyāghra hatvā pañca mahārathān 08051051c hatāmitraḥ prayacchorvīṁ rājñaḥ sadvīpapattanām 08051052a sākāśajalapātālāṁ saparvatamahāvanām 08051052c prāpnotv amitavīryaśrīr adya pārtho vasuṁdharām 08051053a etāṁ purā viṣṇur iva hatvā daiteyadānavān 08051053c prayaccha medinīṁ rājñe śakrāyeva yathā hariḥ 08051054a adya modantu pāñcālā nihateṣv ariṣu tvayā 08051054c viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ 08051055a yadi vā dvipadāṁ śreṣṭha droṇaṁ mānayato gurum 08051055c aśvatthāmni kr̥pā te ’sti kr̥pe cācāryagauravāt 08051056a atyantopacitān vā tvaṁ mānayan bhrātr̥bāndhavān 08051056c kr̥tavarmāṇam āsādya na neṣyasi yamakṣayam 08051057a bhrātaraṁ mātur āsādya śalyaṁ madrajanādhipam 08051057c yadi tvam aravindākṣa dayāvān na jighāṁsasi 08051058a imaṁ pāpamatiṁ kṣudram atyantaṁ pāṇḍavān prati 08051058c karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ 08051059a etat te sukr̥taṁ karma nātra kiṁ cin na yujyate 08051059c vayam apy atra jānīmo nātra doṣo ’sti kaś cana 08051060a dahane yat saputrāyā niśi mātus tavānagha 08051060c dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ 08051060e tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna 08051061a karṇād dhi manyate trāṇaṁ nityam eva suyodhanaḥ 08051061c tato mām api saṁrabdho nigrahītuṁ pracakrame 08051062a sthirā buddhir narendrasya dhārtarāṣṭrasya mānada 08051062c karṇaḥ pārthān raṇe sarvān vijeṣyati na saṁśayaḥ 08051063a karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ 08051063c rocito bhavatā sārdhaṁ jānatāpi balaṁ tava 08051064a karṇo hi bhāṣate nityam ahaṁ pārthān samāgatān 08051064c vāsudevaṁ sarājānaṁ vijeṣyāmi mahāraṇe 08051065a protsāhayan durātmānaṁ dhārtarāṣṭraṁ sudurmatiḥ 08051065c samitau garjate karṇas tam adya jahi bhārata 08051066a yac ca yuṣmāsu pāpaṁ vai dhārtarāṣṭraḥ prayuktavān 08051066c tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham 08051067a yac ca tad dhārtarāṣṭrāṇāṁ krūraiḥ ṣaḍbhir mahārathaiḥ 08051067c apaśyaṁ nihataṁ vīraṁ saubhadram r̥ṣabhekṣaṇam 08051068a droṇadrauṇikr̥pān vīrān kampayanto mahārathān 08051068c nirmanuṣyāṁś ca mātaṅgān virathāṁś ca mahārathān 08051069a vyaśvārohāṁś ca turagān pattīn vyāyudhajīvitān 08051069c kurvantam r̥ṣabhaskandhaṁ kuruvr̥ṣṇiyaśaskaram 08051070a vidhamantam anīkāni vyathayantaṁ mahārathān 08051070c manuṣyavājimātaṅgān prahiṇvantaṁ yamakṣayam 08051071a śaraiḥ saubhadram āyastaṁ dahantam iva vāhinīm 08051071c tan me dahati gātrāṇi sakhe satyena te śape 08051072a yat tatrāpi ca duṣṭātmā karṇo ’bhyadruhyata prabho 08051072c aśaknuvaṁś cābhimanyoḥ karṇaḥ sthātuṁ raṇe ’grataḥ 08051073a saubhadraśaranirbhinno visaṁjñaḥ śoṇitokṣitaḥ 08051073c niḥśvasan krodhasaṁdīpto vimukhaḥ sāyakārditaḥ 08051074a apayānakr̥totsāho nirāśaś cāpi jīvite 08051074c tasthau suvihvalaḥ saṁkhye prahārajanitaśramaḥ 08051075a atha droṇasya samare tat kālasadr̥śaṁ tadā 08051075c śrutvā karṇo vacaḥ krūraṁ tataś ciccheda kārmukam 08051076a tataś chinnāyudhaṁ tena raṇe pañca mahārathāḥ 08051076c sa caiva nikr̥tiprajñaḥ prāvadhīc charavr̥ṣṭibhiḥ 08051077a yac ca karṇo ’bravīt kr̥ṣṇāṁ sabhāyāṁ paruṣaṁ vacaḥ 08051077c pramukhe pāṇḍaveyānāṁ kurūṇāṁ ca nr̥śaṁsavat 08051078a vinaṣṭāḥ pāṇḍavāḥ kr̥ṣṇe śāśvataṁ narakaṁ gatāḥ 08051078c patim anyaṁ pr̥thuśroṇi vr̥ṇīṣva mitabhāṣiṇi 08051079a lekhābhru dhr̥tarāṣṭrasya dāsī bhūtvā niveśanam 08051079c praviśārālapakṣmākṣi na santi patayas tava 08051080a ity uktavān adharmajñas tadā paramadurmatiḥ 08051080c pāpaḥ pāpaṁ vacaḥ karṇaḥ śr̥ṇvatas tava bhārata 08051081a tasya pāpasya tad vākyaṁ suvarṇavikr̥tāḥ śarāḥ 08051081c śamayantu śilādhautās tvayāstā jīvitacchidaḥ 08051082a yāni cānyāni duṣṭātmā pāpāni kr̥tavāṁs tvayi 08051082c tāny adya jīvitaṁ cāsya śamayantu śarās tava 08051083a gāṇḍīvaprahitān ghorān adya gātraiḥ spr̥śañ śarān 08051083c karṇaḥ smaratu duṣṭātmā vacanaṁ droṇabhīṣmayoḥ 08051084a suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ 08051084c tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam 08051085a ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ 08051085c adya karṇaṁ mahāvegāḥ preṣayantu yamakṣayam 08051086a adya hāhākr̥tā dīnā viṣaṇṇās tvaccharārditāḥ 08051086c prapatantaṁ rathāt karṇaṁ paśyantu vasudhādhipāḥ 08051087a adya svaśoṇite magnaṁ śayānaṁ patitaṁ bhuvi 08051087c apaviddhāyudhaṁ karṇaṁ paśyantu suhr̥do nijāḥ 08051088a hastikakṣyo mahān asya bhallenonmathitas tvayā 08051088c prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ 08051089a tvayā śaraśataiś chinnaṁ rathaṁ hemavibhūṣitam 08051089c hatayodhaṁ samutsr̥jya bhītaḥ śalyaḥ palāyatām 08051090a tataḥ suyodhano dr̥ṣṭvā hatam ādhirathiṁ tvayā 08051090c nirāśo jīvite tv adya rājye caiva dhanaṁjaya 08051091a ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ 08051091c karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ 08051092a pāñcālān draupadeyāṁś ca dhr̥ṣṭadyumnaśikhaṇḍinau 08051092c dhr̥ṣṭadyumnatanūjāṁś ca śatānīkaṁ ca nākulim 08051093a nakulaṁ sahadevaṁ ca durmukhaṁ janamejayam 08051093c suvarmāṇaṁ sātyakiṁ ca viddhi karṇavaśaṁ gatān 08051094a abhyāhatānāṁ karṇena pāñcālānāṁ mahāraṇe 08051094c śrūyate ninado ghoras tvadbandhūnāṁ paraṁtapa 08051095a na tv eva bhītāḥ pāñcālāḥ kathaṁ cit syuḥ parāṅmukhāḥ 08051095c na hi mr̥tyuṁ maheṣvāsā gaṇayanti mahārathāḥ 08051096a ya ekaḥ pāṇḍavīṁ senāṁ śaraughaiḥ samaveṣṭayat 08051096c taṁ samāsādya pāñcālā bhīṣmaṁ nāsan parāṅmukhāḥ 08051097a tathā jvalantam astrāgniṁ guruṁ sarvadhanuṣmatām 08051097c nirdahantaṁ samārohan durdharṣaṁ droṇam ojasā 08051098a te nityam uditā jetuṁ yuddhe śatrūn ariṁdamāḥ 08051098c na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ 08051099a teṣām āpatatāṁ śūraḥ pāñcālānāṁ tarasvinām 08051099c ādatte ’sūñ śaraiḥ karṇaḥ pataṁgānām ivānalaḥ 08051100a tāṁs tathābhimukhān vīrān mitrārthe tyaktajīvitān 08051100c kṣayaṁ nayati rādheyaḥ pāñcālāñ śataśo raṇe 08051101a astraṁ hi rāmāt karṇena bhārgavād r̥ṣisattamāt 08051101c yad upāttaṁ purā ghoraṁ tasya rūpam udīryate 08051102a tāpanaṁ sarvasainyānāṁ ghorarūpaṁ sudāruṇam 08051102c samāvr̥tya mahāsenāṁ jvalati svena tejasā 08051103a ete caranti saṁgrāme karṇacāpacyutāḥ śarāḥ 08051103c bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān 08051104a ete caranti pāñcālā dikṣu sarvāsu bhārata 08051104c karṇāstraṁ samare prāpya durnivāram anātmabhiḥ 08051105a eṣa bhīmo dr̥ḍhakrodho vr̥taḥ pārtha samantataḥ 08051105c sr̥ñjayair yodhayan karṇaṁ pīḍyate sma śitaiḥ śaraiḥ 08051106a pāṇḍavān sr̥ñjayāṁś caiva pāñcālāṁś caiva bhārata 08051106c hanyād upekṣitaḥ karṇo rogo deham ivātataḥ 08051107a nānyaṁ tvatto ’bhipaśyāmi yodhaṁ yaudhiṣṭhire bale 08051107c yaḥ samāsādya rādheyaṁ svastimān āvrajed gr̥ham 08051108a tam adya niśitair bāṇair nihatya bharatarṣabha 08051108c yathāpratijñaṁ pārtha tvaṁ kr̥tvā kīrtim avāpnuhi 08051109a tvaṁ hi śakto raṇe jetuṁ sakarṇān api kauravān 08051109c nānyo yudhi yudhāṁ śreṣṭha satyam etad bravīmi te 08051110a etat kr̥tvā mahat karma hatvā karṇaṁ mahāratham 08051110c kr̥tārthaḥ saphalaḥ pārtha sukhī bhava narottama 08052001 saṁjaya uvāca 08052001a sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam 08052001c viśokaḥ saṁprahr̥ṣṭaś ca kṣaṇena samapadyata 08052002a tato jyām anumr̥jyāśu vyākṣipad gāṇḍivaṁ dhanuḥ 08052002c dadhre karṇavināśāya keśavaṁ cābhyabhāṣata 08052003a tvayā nāthena govinda dhruva eṣa jayo mama 08052003c prasanno yasya me ’dya tvaṁ bhūtabhavyabhavatprabhuḥ 08052004a tvatsahāyo hy ahaṁ kr̥ṣṇa trīm̐l lokān vai samāgatān 08052004c prāpayeyaṁ paraṁ lokaṁ kim u karṇaṁ mahāraṇe 08052005a paśyāmi dravatīṁ senāṁ pāñcālānāṁ janārdana 08052005c paśyāmi karṇaṁ samare vicarantam abhītavat 08052006a bhārgavāstraṁ ca paśyāmi vicarantaṁ samantataḥ 08052006c sr̥ṣṭaṁ karṇena vārṣṇeya śakreṇeva mahāśanim 08052007a ayaṁ khalu sa saṁgrāmo yatra kr̥ṣṇa mayā kr̥tam 08052007c kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati 08052008a adya kr̥ṣṇa vikarṇā me karṇaṁ neṣyanti mr̥tyave 08052008c gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ 08052009a adya rājā dhr̥tarāṣṭraḥ svāṁ buddhim avamaṁsyate 08052009c duryodhanam arājyārhaṁ yayā rājye ’bhyaṣecayat 08052010a adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt 08052010c putrebhyaś ca mahābāho dhr̥tarāṣṭro viyokṣyate 08052011a adya duryodhano rājā jīvitāc ca nirāśakaḥ 08052011c bhaviṣyati hate karṇe kr̥ṣṇa satyaṁ bravīmi te 08052012a adya dr̥ṣṭvā mayā karṇaṁ śarair viśakalīkr̥tam 08052012c smaratāṁ tava vākyāni śamaṁ prati janeśvaraḥ 08052013a adyāsau saubalaḥ kr̥ṣṇa glahaṁ jānātu vai śarān 08052013c durodaraṁ ca gāṇḍīvaṁ maṇḍalaṁ ca rathaṁ mama 08052014a yo ’sau raṇe naraṁ nānyaṁ pr̥thivyām abhimanyate 08052014c tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam 08052014e gāṇḍīvasr̥ṣṭā dāsyanti karṇasya paramāṁ gatim 08052015a adya tapsyati rādheyaḥ pāñcālīṁ yat tadābravīt 08052015c sabhāmadhye vacaḥ krūraṁ kutsayan pāṇḍavān prati 08052016a ye vai ṣaṇḍhatilās tatra bhavitāro ’dya te tilāḥ 08052016c hate vaikartane karṇe sūtaputre durātmani 08052017a ahaṁ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt 08052017c anr̥taṁ tat kariṣyanti māmakā niśitāḥ śarāḥ 08052018a hantāhaṁ pāṇḍavān sarvān saputrān iti yo ’bravīt 08052018c tam adya karṇaṁ hantāsmi miṣatāṁ sarvadhanvinām 08052019a yasya vīrye samāśvasya dhārtarāṣṭro br̥hanmanāḥ 08052019c avāmanyata durbuddhir nityam asmān durātmavān 08052019e tam adya karṇaṁ rādheyaṁ hantāsmi madhusūdana 08052020a adya karṇe hate kr̥ṣṇa dhārtarāṣṭrāḥ sarājakāḥ 08052020c vidravantu diśo bhītāḥ siṁhatrastā mr̥gā iva 08052021a adya duryodhano rājā pr̥thivīm anvavekṣatām 08052021c hate karṇe mayā saṁkhye saputre sasuhr̥jjane 08052022a adya karṇaṁ hataṁ dr̥ṣṭvā dhārtarāṣṭro ’tyamarṣaṇaḥ 08052022c jānātu māṁ raṇe kr̥ṣṇa pravaraṁ sarvadhanvinām 08052023a adyāham anr̥ṇaḥ kr̥ṣṇa bhaviṣyāmi dhanurbhr̥tām 08052023c krodhasya ca kurūṇāṁ ca śarāṇāṁ gāṇḍivasya ca 08052024a adya duḥkham ahaṁ mokṣye trayodaśasamārjitam 08052024c hatvā karṇaṁ raṇe kr̥ṣṇa śambaraṁ maghavān iva 08052025a adya karṇe hate yuddhe somakānāṁ mahārathāḥ 08052025c kr̥taṁ kāryaṁ ca manyantāṁ mitrakāryepsavo yudhi 08052026a na jāne ca kathaṁ prītiḥ śaineyasyādya mādhava 08052026c bhaviṣyati hate karṇe mayi cāpi jayādhike 08052027a ahaṁ hatvā raṇe karṇaṁ putraṁ cāsya mahāratham 08052027c prītiṁ dāsyāmi bhīmasya yamayoḥ sātyaker api 08052028a dhr̥ṣṭadyumnaśikhaṇḍibhyāṁ pāñcālānāṁ ca mādhava 08052028c adhyānr̥ṇyaṁ gamiṣyāmi hatvā karṇaṁ mahāraṇe 08052029a adya paśyantu saṁgrāme dhanaṁjayam amarṣaṇam 08052029c yudhyantaṁ kauravān saṁkhye pātayantaṁ ca sūtajam 08052029e bhavatsakāśe vakṣye ca punar evātmasaṁstavam 08052030a dhanurvede matsamo nāsti loke; parākrame vā mama ko ’sti tulyaḥ 08052030c ko vāpy anyo matsamo ’sti kṣamāyāṁ; tathā krodhe sadr̥śo ’nyo na me ’sti 08052031a ahaṁ dhanuṣmān asurān surāṁś ca; sarvāṇi bhūtāni ca saṁgatāni 08052031c svabāhuvīryād gamaye parābhavaṁ; matpauruṣaṁ viddhi paraḥ parebhyaḥ 08052032a śarārciṣā gāṇḍivenāham ekaḥ; sarvān kurūn bāhlikāṁś cābhipatya 08052032c himātyaye kakṣagato yathāgnis; tahā daheyaṁ sagaṇān prasahya 08052033a pāṇau pr̥ṣatkā likhitā mamaite; dhanuś ca savye nihitaṁ sabāṇam 08052033c pādau ca me sarathau sadhvajau ca; na mādr̥śaṁ yuddhagataṁ jayanti 08053001 saṁjaya uvāca 08053001a teṣām anīkāni br̥haddhvajāni; raṇe samr̥ddhāni samāgatāni 08053001c garjanti bherīninadonmukhāni; meghair yathā meghagaṇās tapānte 08053002a mahāgajābhrākulam astratoyaṁ; vāditranemītalaśabdavac ca 08053002c hiraṇyacitrāyudhavaidyutaṁ ca; mahārathair āvr̥taśabdavac ca 08053003a tad bhīmavegaṁ rudhiraughavāhi; khaḍgākulaṁ kṣatriyajīvavāhi 08053003c anārtavaṁ krūram aniṣṭavarṣaṁ; babhūva tat saṁharaṇaṁ prajānām 08053004a rathān sasūtān sahayān gajāṁś ca; sarvān arīn mr̥tyuvaśaṁ śaraughaiḥ 08053004c ninye hayāṁś caiva tathā sasādīn; padātisaṁghāṁś ca tathaiva pārthaḥ 08053005a kr̥paḥ śikhaṇḍī ca raṇe sametau; duryodhanaṁ sātyakir abhyagacchata 08053005c śrutaśravā droṇasutena sārdhaṁ; yudhāmanyuś citrasenena cāpi 08053006a karṇasya putras tu rathī suṣeṇaṁ; samāgataḥ sr̥ñjayāṁś cottamaujāḥ 08053006c gāndhārarājaṁ sahadevaḥ kṣudhārto; maharṣabhaṁ siṁha ivābhyadhāvat 08053007a śatānīko nākuliḥ karṇaputraṁ; yuvā yuvānaṁ vr̥ṣasenaṁ śaraughaiḥ 08053007c samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṁ śaravarṣair anekaiḥ 08053008a ratharṣabhaḥ kr̥tavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī 08053008c pāñcālānām adhipo yājñaseniḥ; senāpatiṁ karṇam ārcchat sasainyam 08053009a duḥśāsano bhārata bhāratī ca; saṁśaptakānāṁ pr̥tanā samr̥ddhā 08053009c bhīmaṁ raṇe śastrabhr̥tāṁ variṣṭhaṁ; tadā samārcchat tam asahyavegam 08053010a karṇātmajaṁ tatra jaghāna śūras; tathācchinac cottamaujāḥ prasahya 08053010c tasyottamāṅgaṁ nipapāta bhūmau; ninādayad gāṁ ninadena khaṁ ca 08053011a suṣeṇaśīrṣaṁ patitaṁ pr̥thivyāṁ; vilokya karṇo ’tha tadārtarūpaḥ 08053011c krodhād dhayāṁs tasya rathaṁ dhvajaṁ ca; bāṇaiḥ sudhārair niśitair nyakr̥ntat 08053012a sa tūttamaujā niśitaiḥ pr̥ṣatkair; vivyādha khaḍgena ca bhāsvareṇa 08053012c pārṣṇiṁ hayāṁś caiva kr̥pasya hatvā; śikhaṇḍivāhaṁ sa tato ’bhyarohat 08053013a kr̥paṁ tu dr̥ṣṭvā virathaṁ rathastho; naicchac charais tāḍayituṁ śikhaṇḍī 08053013c taṁ drauṇir āvārya rathaṁ kr̥paṁ sma; samujjahre paṅkagatāṁ yathā gām 08053014a hiraṇyavarmā niśitaiḥ pr̥ṣatkais; tavātmajānām anilātmajo vai 08053014c atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ 08054001 saṁjaya uvāca 08054001a atha tv idānīṁ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvr̥taḥ 08054001c mahābhaye sārathim ity uvāca; bhīmaś camūṁ vārayan dhārtarāṣṭrīm 08054001e tvaṁ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya 08054002a saṁcodito bhīmasenena caivaṁ; sa sārathiḥ putrabalaṁ tvadīyam 08054002c prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṁ gantum aicchat 08054003a tato ’pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṁ samantāt 08054003c bhīmasya vāhāgryam udāravegaṁ; samantato bāṇagaṇair nijaghnuḥ 08054004a tataḥ śarān āpatato mahātmā; ciccheda bāṇais tapanīyapuṅkhaiḥ 08054004c te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīmaśarair nikr̥ttāḥ 08054005a tato rājan nāgarathāśvayūnāṁ; bhīmāhatānāṁ tava rājamadhye 08054005c ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām 08054006a te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ 08054006c bhīmaṁ samantāt samare ’dhyarohan; vr̥kṣaṁ śakuntā iva puṣpahetoḥ 08054007a tato ’bhipātaṁ tava sainyamadhye; prāduścakre vegam ivāttavegaḥ 08054007c yathāntakāle kṣapayan didhakṣur; bhūtāntakr̥tkāla ivāttadaṇḍaḥ 08054008a tasyātivegasya raṇe ’tivegaṁ; nāśaknuvan dhārayituṁ tvadīyāḥ 08054008c vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai 08054009a tato balaṁ bhārata bhāratānāṁ; pradahyamānaṁ samare mahātman 08054009c bhītaṁ diśo ’kīryata bhīmanunnaṁ; mahānilenābhragaṇo yathaiva 08054010a tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hr̥ṣṭaḥ 08054010c sūtābhijānīhi parān svakān vā; rathān dhvajāṁś cāpatataḥ sametān 08054010e yudhyann ahaṁ nābhijānāmi kiṁ cin; mā sainyaṁ svaṁ chādayiṣye pr̥ṣatkaiḥ 08054011a arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhr̥śam 08054011c rājāturo nāgamad yat kirīṭī; bahūni duḥkhāny abhijāto ’smi sūta 08054012a etad duḥkhaṁ sārathe dharmarājo; yan māṁ hitvā yātavāñ śatrumadhye 08054012c nainaṁ jīvan nāpi jānāmy ajīvan; bībhatsuṁ vā tan mamādyātiduḥkham 08054013a so ’haṁ dviṣatsainyam udagrakalpaṁ; vināśayiṣye paramapratītaḥ 08054013c etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya 08054014a sarvāṁs tūṇīrān mārgaṇān vānvavekṣya; kiṁ śiṣṭaṁ syāt sāyakānāṁ rathe me 08054014c kā vā jātiḥ kiṁ pramāṇaṁ ca teṣāṁ; jñātvā vyaktaṁ tan mamācakṣva sūta 08054015 viśoka uvāca 08054015a ṣaṇmārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ 08054015c nārācānāṁ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṁ ca pārtha 08054016a asty āyudhaṁ pāṇḍaveyāvaśiṣṭaṁ; na yad vahec chakaṭaṁ ṣaḍgavīyam 08054016c etad vidvan muñca sahasraśo ’pi; gadāsibāhudraviṇaṁ ca te ’sti 08054017 bhīma uvāca 08054017a sūtādyemaṁ paśya bhīmapramuktaiḥ; saṁbhindadbhiḥ pārthivān āśuvegaiḥ 08054017c ugrair bāṇair āhavaṁ ghorarūpaṁ; naṣṭādityaṁ mr̥tyulokena tulyam 08054018a adyaiva tad viditaṁ pārthivānāṁ; bhaviṣyati ākumāraṁ ca sūta 08054018c nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā 08054019a sarve saṁkhye kuravo niṣpatantu; māṁ vā lokāḥ kīrtayantv ākumāram 08054019c sarvān ekas tān ahaṁ pātayiṣye; te vā sarve bhīmasenaṁ tudantu 08054020a āśāstāraḥ karma cāpy uttamaṁ vā; tan me devāḥ kevalaṁ sādhayantu 08054020c āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṁ yajña ivopahūtaḥ 08054021a īkṣasvaitāṁ bhāratīṁ dīryamāṇām; ete kasmād vidravante narendrāḥ 08054021c vyaktaṁ dhīmān savyasācī narāgryaḥ; sainyaṁ hy etac chādayaty āśu bāṇaiḥ 08054022a paśya dhvajāṁś ca dravato viśoka; nāgān hayān pattisaṁghāṁś ca saṁkhye 08054022c rathān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta 08054023a āpūryate kauravī cāpy abhīkṣṇaṁ; senā hy asau subhr̥śaṁ hanyamānā 08054023c dhanaṁjayasyāśanitulyavegair; grastā śarair barhisuvarṇavājaiḥ 08054024a ete dravanti sma rathāśvanāgāḥ; padātisaṁghān avamardayantaḥ 08054024c saṁmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ 08054024e hāhākr̥tāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ 08054025 viśoka uvāca 08054025a sarve kāmāḥ pāṇḍava te samr̥ddhāḥ; kapidhvajo dr̥śyate hastisainye 08054025c nīlād dhanād vidyutam uccarantīṁ; tathāpaśyaṁ visphurad vai dhanus tat 08054026a kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṁjayasya 08054026c divākarābho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṁsthaḥ 08054027a pārśve bhīmaṁ pāṇḍurābhraprakāśaṁ; paśyemaṁ tvaṁ devadattaṁ sughoṣam 08054027c abhīśuhastasya janārdanasya; vigāhamānasya camūṁ pareṣām 08054028a raviprabhaṁ vajranābhaṁ kṣurāntaṁ; pārśve sthitaṁ paśya janārdanasya 08054028c cakraṁ yaśo vardhayat keśavasya; sadārcitaṁ yadubhiḥ paśya vīra 08054029 bhīma uvāca 08054029a dadāmi te grāmavarāṁś caturdaśa; priyākhyāne sārathe suprasannaḥ 08054029c dasīśataṁ cāpi rathāṁś ca viṁśatiṁ; yad arjunaṁ vedayase viśoka 08055001 saṁjaya uvāca 08055001a śrutvā ca rathanirghoṣaṁ siṁhanādaṁ ca saṁyuge 08055001c arjunaḥ prāha govindaṁ śīghraṁ codaya vājinaḥ 08055002a arjunasya vacaḥ śrutvā govindo ’rjunam abravīt 08055002c eṣa gacchāmi sukṣipraṁ yatra bhīmo vyavasthitaḥ 08055003a āyāntam aśvair himaśaṅkhavarṇaiḥ; suvarṇamuktāmaṇijālanaddhaiḥ 08055003c jambhaṁ jighāṁsuṁ pragr̥hītavajraṁ; jayāya devendram ivogramanyum 08055004a rathāśvamātaṅgapadātisaṁghā; bāṇasvanair nemikhurasvanaiś ca 08055004c saṁnādayanto vasudhāṁ diśaś ca; kruddhā nr̥siṁhā jayam abhyudīyuḥ 08055005a teṣāṁ ca pārthasya mahat tadāsīd; dehāsupāpmakṣapaṇaṁ suyuddham 08055005c trailokyahetor asurair yathāsīd; devasya viṣṇor jayatāṁ varasya 08055006a tair astam uccāvacam āyudhaugham; ekaḥ praciccheda kirīṭamālī 08055006c kṣurārdhacandrair niśitaiś ca bāṇaiḥ; śirāṁsi teṣāṁ bahudhā ca bāhūn 08055007a chatrāṇi vālavyajanāni ketūn; aśvān rathān pattigaṇān dvipāṁś ca 08055007c te petur urvyāṁ bahudhā virūpā; vātaprabhagnāni yathā vanāni 08055008a suvarṇajālāvatatā mahāgajāḥ; savaijayantīdhvajayodhakalpitāḥ 08055008c suvarṇapuṅkhair iṣubhiḥ samācitāś; cakāśire prajvalitā yathācalāḥ 08055009a vidārya nāgāṁś ca rathāṁś ca vājinaḥ; śarottamair vāsavavajrasaṁnibhaiḥ 08055009c drutaṁ yayau karṇajighāṁsayā tathā; yathā marutvān balabhedane purā 08055010a tataḥ sa puruṣavyāghraḥ sūtasainyam ariṁdama 08055010c praviveśa mahābāhur makaraḥ sāgaraṁ yathā 08055011a taṁ dr̥ṣṭvā tāvakā rājan rathapattisamanvitāḥ 08055011c gajāśvasādibahulāḥ pāṇḍavaṁ samupādravan 08055012a tatrābhidravatāṁ pārtham ārāvaḥ sumahān abhūt 08055012c sāgarasyeva mattasya yathā syāt salilasvanaḥ 08055013a te tu taṁ puruṣavyāghraṁ vyāghrā iva mahārathāḥ 08055013c abhyadravanta saṁgrāme tyaktvā prāṇakr̥taṁ bhayam 08055014a teṣām āpatatāṁ tatra śaravarṣāṇi muñcatām 08055014c arjuno vyadhamat sainyaṁ mahāvāto ghanān iva 08055015a te ’rjunaṁ sahitā bhūtvā rathavaṁśaiḥ prahāriṇaḥ 08055015c abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ 08055016a tato ’rjunaḥ sahasrāṇi rathavāraṇavājinām 08055016c preṣayām āsa viśikhair yamasya sadanaṁ prati 08055017a te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ 08055017c tatra tatra sma līyante bhaye jāte mahārathāḥ 08055018a teṣāṁ catuḥśatān vīrān yatamānān mahārathān 08055018c arjuno niśitair bāṇair anayad yamasādanam 08055019a te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ 08055019c arjunaṁ samabhityajya dudruvur vai diśo bhayāt 08055020a teṣāṁ śabdo mahān āsīd dravatāṁ vāhinīmukhe 08055020c mahaughasyeva bhadraṁ te girim āsādya dīryataḥ 08055021a tāṁ tu senāṁ bhr̥śaṁ viddhvā drāvayitvārjunaḥ śaraiḥ 08055021c prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa 08055022a tasya śabdo mahān āsīt parān abhimukhasya vai 08055022c garuḍasyeva patataḥ pannagārthe yathā purā 08055023a taṁ tu śabdam abhiśrutya bhīmaseno mahābalaḥ 08055023c babhūva paramaprītaḥ pārthadarśanalālasaḥ 08055024a śrutvaiva pārtham āyāntaṁ bhīmasenaḥ pratāpavān 08055024c tyaktvā prāṇān mahārāja senāṁ tava mamarda ha 08055025a sa vāyuvegapratimo vāyuvegasamo jave 08055025c vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān 08055026a tenārdyamānā rājendra senā tava viśāṁ pate 08055026c vyabhrāmyata mahārāja bhinnā naur iva sāgare 08055027a tāṁ tu senāṁ tadā bhīmo darśayan pāṇilāghavam 08055027c śarair avacakartograiḥ preṣayiṣyan yamakṣayam 08055028a tatra bhārata bhīmasya balaṁ dr̥ṣṭvātimānuṣam 08055028c vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye 08055029a tathārditān bhīmabalān bhīmasenena bhārata 08055029c dr̥ṣṭvā duryodhano rājā idaṁ vacanam abravīt 08055030a sainikān sa maheṣvāso yodhāṁś ca bharatarṣabha 08055030c samādiśad raṇe sarvān hata bhīmam iti sma ha 08055030e tasmin hate hataṁ manye sarvasainyam aśeṣataḥ 08055031a pratigr̥hya ca tām ājñāṁ tava putrasya pārthivāḥ 08055031c bhīmaṁ pracchādayām āsuḥ śaravarṣaiḥ samantataḥ 08055032a gajāś ca bahulā rājan narāś ca jayagr̥ddhinaḥ 08055032c rathā hayāś ca rājendra parivavrur vr̥kodaram 08055033a sa taiḥ parivr̥taḥ śūraiḥ śūro rājan samantataḥ 08055033c śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ 08055034a sa rarāja tathā saṁkhye darśanīyo narottamaḥ 08055034c nirviśeṣaṁ mahārāja yathā hi vijayas tathā 08055035a tatra te pārthivāḥ sarve śaravr̥ṣṭīḥ samāsr̥jan 08055035c krodharaktekṣaṇāḥ krūrā hantukāmā vr̥kodaram 08055036a sa vidārya mahāsenāṁ śaraiḥ saṁnataparvabhiḥ 08055036c niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi 08055037a hatvā daśa sahasrāṇi gajānām anivartinām 08055037c nr̥ṇāṁ śatasahasre dve dve śate caiva bhārata 08055038a pañca cāśvasahasrāṇi rathānāṁ śatam eva ca 08055038c hatvā prāsyandayad bhīmo nadīṁ śoṇitakardamām 08055039a śoṇitodāṁ rathāvartāṁ hastigrāhasamākulām 08055039c naramīnām aśvanakrāṁ keśaśaivalaśādvalām 08055040a saṁchinnabhujanāgendrāṁ bahuratnāpahāriṇīm 08055040c ūrugrāhāṁ majjapaṅkāṁ śīrṣopalasamākulām 08055041a dhanuṣkāśāṁ śarāvāpāṁ gadāparighaketanām 08055041c yodhavrātavatīṁ saṁkhye vahantīṁ yamasādanam 08055042a kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām 08055042c yathā vaitaraṇīm ugrāṁ dustarām akr̥tātmabhiḥ 08055043a yato yataḥ pāṇḍaveyaḥ pravr̥tto rathasattamaḥ 08055043c tatas tato ’pātayata yodhāñ śatasahasraśaḥ 08055044a evaṁ dr̥ṣṭvā kr̥taṁ karma bhīmasenena saṁyuge 08055044c duryodhano mahārāja śakuniṁ vākyam abravīt 08055045a jaya mātula saṁgrāme bhīmasenaṁ mahābalam 08055045c asmiñ jite jitaṁ manye pāṇḍaveyaṁ mahābalam 08055046a tataḥ prāyān mahārāja saubaleyaḥ pratāpavān 08055046c raṇāya mahate yukto bhrātr̥bhiḥ parivāritaḥ 08055047a sa samāsādya saṁgrāme bhīmaṁ bhīmaparākramam 08055047c vārayām āsa taṁ vīro veleva makarālayam 08055047e sa nyavartata taṁ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ 08055048a śakunis tasya rājendra vāme pārśve stanāntare 08055048c preṣayām āsa nārācān rukmapuṅkhāñ śilāśitān 08055049a varma bhittvā tu sauvarṇaṁ bāṇās tasya mahātmanaḥ 08055049c nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ 08055050a so ’tividdho raṇe bhīmaḥ śaraṁ hemavibhūṣitam 08055050c preṣayām āsa sahasā saubalaṁ prati bhārata 08055051a tam āyāntaṁ śaraṁ ghoraṁ śakuniḥ śatrutāpanaḥ 08055051c ciccheda śatadhā rājan kr̥tahasto mahābalaḥ 08055052a tasmin nipatite bhūmau bhīmaḥ kruddho viśāṁ pate 08055052c dhanuś ciccheda bhallena saubalasya hasann iva 08055053a tad apāsya dhanuś chinnaṁ saubaleyaḥ pratāpavān 08055053c anyad ādatta vegena dhanur bhallāṁś ca ṣoḍaśa 08055054a tais tasya tu mahārāja bhallaiḥ saṁnataparvabhiḥ 08055054c caturbhiḥ sārathiṁ hy ārcchad bhīmaṁ pañcabhir eva ca 08055055a dhvajam ekena ciccheda chatraṁ dvābhyāṁ viśāṁ pate 08055055c caturbhiś caturo vāhān vivyādha subalātmajaḥ 08055056a tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān 08055056c śaktiṁ cikṣepa samare rukmadaṇḍām ayasmayīm 08055057a sā bhīmabhujanirmuktā nāgajihveva cañcalā 08055057c nipapāta rathe tūrṇaṁ saubalasya mahātmanaḥ 08055058a tatas tām eva saṁgr̥hya śaktiṁ kanakabhūṣaṇām 08055058c bhīmasenāya cikṣepa kruddharūpo viśāṁ pate 08055059a sā nirbhidya bhujaṁ savyaṁ pāṇḍavasya mahātmanaḥ 08055059c papāta ca tato bhūmau yathā vidyun nabhaścyutā 08055060a athotkruṣṭaṁ mahārāja dhārtarāṣṭraiḥ samantataḥ 08055060c na tu taṁ mamr̥ṣe bhīmaḥ siṁhanādaṁ tarasvinām 08055061a sa saṁgr̥hya dhanuḥ sajyaṁ tvaramāṇo mahārathaḥ 08055061c muhūrtād iva rājendra chādayām āsa sāyakaiḥ 08055061e saubalasya balaṁ saṁkhye tyaktvātmānaṁ mahābalaḥ 08055062a tasyāśvāṁś caturo hatvā sūtaṁ caiva viśāṁ pate 08055062c dhvajaṁ ciccheda bhallena tvaramāṇaḥ parākramī 08055063a hatāśvaṁ ratham utsr̥jya tvaramāṇo narottamaḥ 08055063c tasthau visphārayaṁś cāpaṁ krodharaktekṣaṇaḥ śvasan 08055063e śaraiś ca bahudhā rājan bhīmam ārcchat samantataḥ 08055064a pratihatya tu vegena bhīmasenaḥ pratāpavān 08055064c dhanuś ciccheda saṁkruddho vivyādha ca śitaiḥ śaraiḥ 08055065a so ’tividdho balavatā śatruṇā śatrukarśanaḥ 08055065c nipapāta tato bhūmau kiṁcitprāṇo narādhipa 08055066a tatas taṁ vihvalaṁ jñātvā putras tava viśāṁ pate 08055066c apovāha rathenājau bhīmasenasya paśyataḥ 08055067a rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ 08055067c pradudruvur diśo bhītā bhīmāj jāte mahābhaye 08055068a saubale nirjite rājan bhīmasenena dhanvinā 08055068c bhayena mahatā bhagnaḥ putro duryodhanas tava 08055068e apāyāj javanair aśvaiḥ sāpekṣo mātulaṁ prati 08055069a parāṅmukhaṁ tu rājānaṁ dr̥ṣṭvā sainyāni bhārata 08055069c viprajagmuḥ samutsr̥jya dvairathāni samantataḥ 08055070a tān dr̥ṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān 08055070c javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn 08055071a te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ 08055071c karṇam āsādya samare sthitā rājan samantataḥ 08055071e sa hi teṣāṁ mahāvīryo dvīpo ’bhūt sumahābalaḥ 08055072a bhinnanaukā yathā rājan dvīpam āsādya nirvr̥tāḥ 08055072c bhavanti puruṣavyāghra nāvikāḥ kālaparyaye 08055073a tathā karṇaṁ samāsādya tāvakā bharatarṣabha 08055073c samāśvastāḥ sthitā rājan saṁprahr̥ṣṭāḥ parasparam 08055073e samājagmuś ca yuddhāya mr̥tyuṁ kr̥tvā nivartanam 08056001 dhr̥tarāṣṭra uvāca 08056001a tato bhagneṣu sainyeṣu bhīmasenena saṁyuge 08056001c duryodhano ’bravīt kiṁ nu saubalo vāpi saṁjaya 08056002a karṇo vā jayatāṁ śreṣṭho yodhā vā māmakā yudhi 08056002c kr̥po vā kr̥tavarmā ca drauṇir duḥśāsano ’pi vā 08056003a atyadbhutam idaṁ manye pāṇḍaveyasya vikramam 08056003c yathāpratijñaṁ yodhānāṁ rādheyaḥ kr̥tavān api 08056004a kurūṇām api sarveṣāṁ karṇaḥ śatruniṣūdanaḥ 08056004c śarma varma pratiṣṭhā ca jīvitāśā ca saṁjaya 08056005a tat prabhagnaṁ balaṁ dr̥ṣṭvā kaunteyenāmitaujasā 08056005c rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi 08056006a putrā vā mama durdharṣā rājāno vā mahārathāḥ 08056006c etan me sarvam ācakṣva kuśalo hy asi saṁjaya 08056007 saṁjaya uvāca 08056007a aparāhṇe mahārāja sūtaputraḥ pratāpavān 08056007c jaghāna somakān sarvān bhīmasenasya paśyataḥ 08056007e bhīmo ’py atibalaḥ sainyaṁ dhārtarāṣṭraṁ vyapothayat 08056008a drāvyamāṇaṁ balaṁ dr̥ṣṭvā bhīmasenena dhīmatā 08056008c yantāram abravīt karṇaḥ pāñcālān eva mā vaha 08056009a madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān 08056009c prāhiṇoc cedipāñcālān karūṣāṁś ca mahābalaḥ 08056010a praviśya ca sa tāṁ senāṁ śalyaḥ parabalārdanaḥ 08056010c nyayacchat turagān hr̥ṣṭo yatra yatraicchad agraṇīḥ 08056011a taṁ rathaṁ meghasaṁkāśaṁ vaiyāghraparivāraṇam 08056011c saṁdr̥śya pāṇḍupāñcālās trastā āsan viśāṁ pate 08056012a tato rathasya ninadaḥ prādurāsīn mahāraṇe 08056012c parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ 08056013a tataḥ śaraśatais tīkṣṇaiḥ karṇo ’py ākarṇaniḥsr̥taiḥ 08056013c jaghāna pāṇḍavabalaṁ śataśo ’tha sahasraśaḥ 08056014a taṁ tathā samare karma kurvāṇam atimānuṣam 08056014c parivavrur maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ 08056015a taṁ śikhaṇḍī ca bhīmaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 08056015c nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ 08056015e parivavrur jighāṁsanto rādheyaṁ śaravr̥ṣṭibhiḥ 08056016a sātyakis tu tataḥ karṇaṁ viṁśatyā niśitaiḥ śaraiḥ 08056016c atāḍayad raṇe śūro jatrudeśe narottamaḥ 08056017a śikhaṇḍī pañcaviṁśatyā dhr̥ṣṭadyumnaś ca pañcabhiḥ 08056017c draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ 08056017e nakulaś ca śatenājau karṇaṁ vivyādha sāyakaiḥ 08056018a bhīmasenas tu rādheyaṁ navatyā nataparvaṇām 08056018c vivyādha samare kruddho jatrudeśe mahābalaḥ 08056019a tataḥ prahasyādhirathir vikṣipan dhanur uttamam 08056019c mumoca niśitān bāṇān pīḍayan sumahābalaḥ 08056019e tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ 08056020a sātyakes tu dhanuś chittvā dhvajaṁ ca puruṣarṣabhaḥ 08056020c athainaṁ navabhir bāṇair ājaghāna stanāntare 08056021a bhīmasenas tu taṁ kruddho vivyādha triṁśatā śaraiḥ 08056021c sārathiṁ ca tribhir bāṇair ājaghāna paraṁtapaḥ 08056022a virathān draupadeyāṁś ca cakāra puruṣarṣabhaḥ 08056022c akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat 08056023a vimukhīkr̥tya tān sarvāñ śaraiḥ saṁnataparvabhiḥ 08056023c pāñcālān ahanac chūraś cedīnāṁ ca mahārathān 08056024a te vadhyamānāḥ samare cedimatsyā viśāṁ pate 08056024c karṇam ekam abhidrutya śarasaṁghaiḥ samārdayan 08056024e tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ 08056025a etad atyadbhutaṁ karṇe dr̥ṣṭavān asmi bhārata 08056025c yad ekaḥ samare śūrān sūtaputraḥ pratāpavān 08056026a yatamānān paraṁ śaktyāyodhayat tāṁś ca dhanvinaḥ 08056026c pāṇḍaveyān mahārāja śarair vāritavān raṇe 08056027a tatra bhārata karṇasya lāghavena mahātmanaḥ 08056027c tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ 08056028a apūjayan maheṣvāsā dhārtarāṣṭrā narottamam 08056028c karṇaṁ rathavaraśreṣṭhaṁ śreṣṭhaṁ sarvadhanuṣmatām 08056029a tataḥ karṇo mahārāja dadāha ripuvāhinīm 08056029c kakṣam iddho yathā vahnir nidāghe jvalito mahān 08056030a te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ 08056030c prādravanta raṇe bhītāḥ karṇaṁ dr̥ṣṭvā mahābalam 08056031a tatrākrando mahān āsīt pāñcālānāṁ mahāraṇe 08056031c vadhyatāṁ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ 08056032a tena śabdena vitrastā pāṇḍavānāṁ mahācamūḥ 08056032c karṇam ekaṁ raṇe yodhaṁ menire tatra śātravāḥ 08056033a tatrādbhutaṁ paraṁ cakre rādheyaḥ śatrukarśanaḥ 08056033c yad ekaṁ pāṇḍavāḥ sarve na śekur abhivīkṣitum 08056034a yathaughaḥ parvataśreṣṭham āsādyābhipradīryate 08056034c tathā tat pāṇḍavaṁ sainyaṁ karṇam āsādya dīryate 08056035a karṇo ’pi samare rājan vidhūmo ’gnir iva jvalan 08056035c dahaṁs tasthau mahābāhuḥ pāṇḍavānāṁ mahācamūm 08056036a śirāṁsi ca mahārāja karṇāṁś cañcalakuṇḍalān 08056036c bāhūṁś ca vīro vīrāṇāṁ ciccheda laghu ceṣubhiḥ 08056037a hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān 08056037c rathāṁś ca vividhān rājan patākā vyajanāni ca 08056038a akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca 08056038c ciccheda śatadhā karṇo yodhavratam anuṣṭhitaḥ 08056039a tatra bhārata karṇena nihatair gajavājibhiḥ 08056039c agamyarūpā pr̥thivī māṁsaśoṇitakardamā 08056040a viṣamaṁ ca samaṁ caiva hatair aśvapadātibhiḥ 08056040c rathaiś ca kuñjaraiś caiva na prājñāyata kiṁ cana 08056041a nāpi sve na pare yodhāḥ prājñāyanta parasparam 08056041c ghore śarāndhakāre tu karṇāstre ca vijr̥mbhite 08056042a rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ 08056042c saṁchāditā mahārāja yatamānā mahārathāḥ 08056043a te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ 08056043c abhajyanta mahārāja yatamānā mahārathāḥ 08056044a mr̥gasaṁghān yathā kruddhaḥ siṁho drāvayate vane 08056044c karṇas tu samare yodhāṁs tatra tatra mahāyaśāḥ 08056044e kālayām āsa tat sainyaṁ yathā paśugaṇān vr̥kaḥ 08056045a dr̥ṣṭvā tu pāṇḍavīṁ senāṁ dhārtarāṣṭrāḥ parāṅmukhīm 08056045c abhijagmur maheṣvāsā ruvanto bhairavān ravān 08056046a duryodhano hi rājendra mudā paramayā yutaḥ 08056046c vādayām āsa saṁhr̥ṣṭo nānāvādyāni sarvaśaḥ 08056047a pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ 08056047c nyavartanta yathā śūrā mr̥tyuṁ kr̥tvā nivartanam 08056048a tān nivr̥ttān raṇe śūrān rādheyaḥ śatrutāpanaḥ 08056048c anekaśo mahārāja babhañja puruṣarṣabhaḥ 08056049a tatra bhārata karṇena pāñcālā viṁśatī rathāḥ 08056049c nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ 08056050a kr̥tvā śūnyān rathopasthān vājipr̥ṣṭhāṁś ca bhārata 08056050c nirmanuṣyān gajaskandhān pādātāṁś caiva vidrutān 08056051a āditya iva madhyāhne durnirīkṣyaḥ paraṁtapaḥ 08056051c kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha 08056052a evam etān mahārāja naravājirathadvipān 08056052c hatvā tasthau maheṣvāsaḥ karṇo ’rigaṇasūdanaḥ 08056053a yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ 08056053c tathā sa somakān hatvā tasthāv eko mahārathaḥ 08056054a tatrādbhutam apaśyāma pāñcālānāṁ parākramam 08056054c vadhyamānāpi karṇena nājahū raṇamūrdhani 08056055a rājā duḥśāsanaś caiva kr̥paḥ śāradvatas tathā 08056055c aśvatthāmā kr̥tavarmā śakuniś cāpi saubalaḥ 08056055e nyahanan pāṇḍavīṁ senāṁ śataśo ’tha sahasraśaḥ 08056056a karṇaputrau ca rājendra bhrātarau satyavikramau 08056056c anāśayetāṁ balinaḥ pāñcālān vai tatas tataḥ 08056056e tatra yuddhaṁ tadā hy āsīt krūraṁ viśasanaṁ mahat 08056057a tathaiva pāṇḍavāḥ śūrā dhr̥ṣṭadyumnaśikhaṇḍinau 08056057c draupadeyāś ca saṁkruddhā abhyaghnaṁs tāvakaṁ balam 08056058a evam eṣa kṣayo vr̥ttaḥ pāṇḍavānāṁ tatas tataḥ 08056058c tāvakānām api raṇe bhīmaṁ prāpya mahābalam 08057001 saṁjaya uvāca 08057001a arjunas tu mahārāja kr̥tvā sainyaṁ pr̥thagvidham 08057001c sūtaputraṁ susaṁrabdhaṁ dr̥ṣṭvā caiva mahāraṇe 08057002a śoṇitodāṁ mahīṁ kr̥tvā māṁsamajjāsthivāhinīm 08057002c vāsudevam idaṁ vākyam abravīt puruṣarṣabha 08057003a eṣa ketū raṇe kr̥ṣṇa sūtaputrasya dr̥śyate 08057003c bhīmasenādayaś caite yodhayanti mahārathān 08057003e ete dravanti pāñcālāḥ karṇāt trastā janārdana 08057004a eṣa duryodhano rājā śvetacchatreṇa bhāsvatā 08057004c karṇena bhagnān pāñcālān drāvayan bahu śobhate 08057005a kr̥paś ca kr̥tavarmā ca drauṇiś caiva mahābalaḥ 08057005c ete rakṣanti rājānaṁ sūtaputreṇa rakṣitāḥ 08057005e avadhyamānās te ’smābhir ghātayiṣyanti somakān 08057006a eṣa śalyo rathopasthe raśmisaṁcārakovidaḥ 08057006c sūtaputrarathaṁ kr̥ṣṇa vāhayan bahu śobhate 08057007a tatra me buddhir utpannā vāhayātra mahāratham 08057007c nāhatvā samare karṇaṁ nivartiṣye kathaṁ cana 08057008a rādheyo ’py anyathā pārthān sr̥ñjayāṁś ca mahārathān 08057008c niḥśeṣān samare kuryāt paśyator nau janārdana 08057009a tataḥ prāyād rathenāśu keśavas tava vāhinīm 08057009c karṇaṁ prati maheṣvāsaṁ dvairathe savyasācinā 08057010a prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ 08057010c āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ 08057011a rathaghoṣaḥ sa saṁgrāme pāṇḍaveyasya saṁbabhau 08057011c vāsavāśanitulyasya mahaughasyeva māriṣa 08057012a mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ 08057012c abhyayād aprameyātmā vijayas tava vāhinīm 08057013a tam āyāntaṁ samīkṣyaiva śvetāśvaṁ kr̥ṣṇasārathim 08057013c madrarājo ’bravīt karṇaṁ ketuṁ dr̥ṣṭvā mahātmanaḥ 08057014a ayaṁ sa ratha āyāti śvetāśvaḥ kr̥ṣṇasārathiḥ 08057014c nighnann amitrān samare yaṁ karṇa paripr̥cchasi 08057015a eṣa tiṣṭhati kaunteyaḥ saṁspr̥śan gāṇḍivaṁ dhanuḥ 08057015c taṁ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati 08057016a eṣā vidīryate senā dhārtarāṣṭrī samantataḥ 08057016c arjunasya bhayāt tūrṇaṁ nighnataḥ śātravān bahūn 08057017a varjayan sarvasainyāni tvarate hi dhanaṁjayaḥ 08057017c tvadartham iti manye ’haṁ yathāsyodīryate vapuḥ 08057018a na hy avasthāpyate pārtho yuyutsuḥ kena cit saha 08057018c tvām r̥te krodhadīpto hi pīḍyamāne vr̥kodare 08057019a virathaṁ dharmarājaṁ ca dr̥ṣṭvā sudr̥ḍhavikṣatam 08057019c śikhaṇḍinaṁ sātyakiṁ ca dhr̥ṣṭadyumnaṁ ca pārṣatam 08057020a draupadeyān yudhāmanyum uttamaujasam eva ca 08057020c nakulaṁ sahadevaṁ ca bhrātarau dvau samīkṣya ca 08057021a sahasaikarathaḥ pārthas tvām abhyeti paraṁtapa 08057021c krodharaktekṣaṇaḥ kruddho jighāṁsuḥ sarvadhanvinām 08057022a tvarito ’bhipataty asmāṁs tyaktvā sainyāny asaṁśayam 08057022c tvaṁ karṇa pratiyāhy enaṁ nāsty anyo hi dhanurdharaḥ 08057023a na taṁ paśyāmi loke ’smiṁs tvatto ’py anyaṁ dhanurdharam 08057023c arjunaṁ samare kruddhaṁ yo velām iva dhārayet 08057024a na cāsya rakṣāṁ paśyāmi pr̥ṣṭhato na ca pārśvataḥ 08057024c eka evābhiyāti tvāṁ paśya sāphalyam ātmanaḥ 08057025a tvaṁ hi kr̥ṣṇau raṇe śaktaḥ saṁsādhayitum āhave 08057025c tavaiṣa bhāro rādheya pratyudyāhi dhanaṁjayam 08057026a tvaṁ kr̥to hy eva bhīṣmeṇa droṇadrauṇikr̥pair api 08057026c savyasācipratirathas taṁ nivartaya pāṇḍavam 08057027a lelihānaṁ yathā sarpaṁ garjantam r̥ṣabhaṁ yathā 08057027c layasthitaṁ yathā vyāghraṁ jahi karṇa dhanaṁjayam 08057028a ete dravanti samare dhārtarāṣṭrā mahārathāḥ 08057028c arjunasya bhayāt tūrṇaṁ nirapekṣā janādhipāḥ 08057029a dravatām atha teṣāṁ tu yudhi nānyo ’sti mānavaḥ 08057029c bhayahā yo bhaved vīra tvām r̥te sūtanandana 08057030a ete tvāṁ kuravaḥ sarve dvīpam āsādya saṁyuge 08057030c viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ 08057031a vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā 08057031c gāndhārāś ca yayā dhr̥tyā jitāḥ saṁkhye sudurjayāḥ 08057032a tāṁ dhr̥tiṁ kuru rādheya tataḥ pratyehi pāṇḍavam 08057032c vāsudevaṁ ca vārṣṇeyaṁ prīyamāṇaṁ kirīṭinā 08057033 karṇa uvāca 08057033a prakr̥tistho hi me śalya idānīṁ saṁmatas tathā 08057033c pratibhāsi mahābāho vibhīś caiva dhanaṁjayāt 08057034a paśya bāhvor balaṁ me ’dya śikṣitasya ca paśya me 08057034c eko ’dya nihaniṣyāmi pāṇḍavānāṁ mahācamūm 08057035a kr̥ṣṇau ca puruṣavyāghrau tac ca satyaṁ bravīmi te 08057035c nāhatvā yudhi tau vīrāv apayāsye kathaṁ cana 08057036a svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ 08057036c kr̥tārtho vā bhaviṣyāmi hatvā tāv atha vā hataḥ 08057037a naitādr̥śo jātu babhūva loke; rathottamo yāvad anuśrutaṁ naḥ 08057037c tam īdr̥śaṁ pratiyotsyāmi pārthaṁ; mahāhave paśya ca pauruṣaṁ me 08057038a rathe caraty eṣa rathapravīraḥ; śīghrair hayaiḥ kauravarājaputraḥ 08057038c sa vādya māṁ neṣyati kr̥cchram etat; karṇasyāntād etad antāḥ stha sarve 08057039a asvedinau rājaputrasya hastāv; avepinau jātakiṇau br̥hantau 08057039c dr̥ḍhāyudhaḥ kr̥timān kṣiprahasto; na pāṇḍaveyena samo ’sti yodhaḥ 08057040a gr̥hṇāty anekān api kaṅkapatrān; ekaṁ yathā tān kṣitipān pramathya 08057040c te krośamātraṁ nipatanty amoghāḥ; kas tena yodho ’sti samaḥ pr̥thivyām 08057041a atoṣayat pāṇḍaveyo hutāśaṁ; kr̥ṣṇadvitīyo ’tirathas tarasvī 08057041c lebhe cakraṁ yatra kr̥ṣṇo mahātmā; dhanur gāṇḍīvaṁ pāṇḍavaḥ savyasācī 08057042a śvetāśvayuktaṁ ca sughoṣam agryaṁ; rathaṁ mahābāhur adīnasattvaḥ 08057042c maheṣudhī cākṣayau divyarūpau; śastrāṇi divyāni ca havyavāhāt 08057043a tathendraloke nijaghāna daityān; asaṁkhyeyān kālakeyāṁś ca sarvān 08057043c lebhe śaṅkhaṁ devadattaṁ sma tatra; ko nāma tenābhyadhikaḥ pr̥thivyām 08057044a mahādevaṁ toṣayām āsa caiva; sākṣāt suyuddhena mahānubhāvaḥ 08057044c lebhe tataḥ pāśupataṁ sughoraṁ; trailokyasaṁhārakaraṁ mahāstram 08057045a pr̥thak pr̥thag lokapālāḥ sametā; dadur hy astrāṇy aprameyāṇi yasya 08057045c yais tāñ jaghānāśu raṇe nr̥siṁhān; sa kālakhañjān asurān sametān 08057046a tathā virāṭasya pure sametān; sarvān asmān ekarathena jitvā 08057046c jahāra tad godhanam ājimadhye; vastrāṇi cādatta mahārathebhyaḥ 08057047a tam īdr̥śaṁ vīryaguṇopapannaṁ; kr̥ṣṇadvitīyaṁ varaye raṇāya 08057047c anantavīryeṇa ca keśavena; nārāyaṇenāpratimena guptam 08057048a varṣāyutair yasya guṇā na śakyā; vaktuṁ sametair api sarvalokaiḥ 08057048c mahātmanaḥ śaṅkhacakrāsipāṇer; viṣṇor jiṣṇor vasudevātmajasya 08057048e bhayaṁ me vai jāyate sādhvasaṁ ca; dr̥ṣṭvā kr̥ṣṇāv ekarathe sametau 08057049a ubhau hi śūrau kr̥tinau dr̥ḍhāstrau; mahārathau saṁhananopapannau 08057049c etādr̥śau phalgunavāsudevau; ko ’nyaḥ pratīyān mad r̥te nu śalya 08057050a etāv ahaṁ yudhi vā pātayiṣye; māṁ vā kr̥ṣṇau nihaniṣyato ’dya 08057050c iti bruvañ śalyam amitrahantā; karṇo raṇe megha ivonnanāda 08057051a abhyetya putreṇa tavābhinanditaḥ; sametya covāca kurupravīrān 08057051c kr̥paṁ ca bhojaṁ ca mahābhujāv ubhau; tathaiva gāndhāranr̥paṁ sahānujam 08057051e guroḥ sutaṁ cāvarajaṁ tathātmanaḥ; padātino ’tha dvipasādino ’nyān 08057052a nirundhatābhidravatācyutārjunau; śrameṇa saṁyojayatāśu sarvataḥ 08057052c yathā bhavadbhir bhr̥śavikṣatāv ubhau; sukhena hanyām aham adya bhūmipāḥ 08057053a tatheti coktvā tvaritāḥ sma te ’rjunaṁ; jighāṁsavo vīratamāḥ samabhyayuḥ 08057053c nadīnadān bhūrijalo mahārṇavo; yathā tathā tān samare ’rjuno ’grasat 08057054a na saṁdadhāno na tathā śarottamān; pramuñcamāno ripubhiḥ pradr̥śyate 08057054c dhanaṁjayas tasya śaraiś ca dāritā; hatāś ca petur naravājikuñjarāḥ 08057055a śarārciṣaṁ gāṇḍivacārumaṇḍalaṁ; yugāntasūryapratimānatejasam 08057055c na kauravāḥ śekur udīkṣituṁ jayaṁ; yathā raviṁ vyādhitacakṣuṣo janāḥ 08057056a tam abhyadhāvad visr̥jañ śarān kr̥pas; tathaiva bhojas tava cātmajaḥ svayam 08057056c jighāṁsubhis tān kuśalaiḥ śarottamān; mahāhave saṁjavitān prayatnataḥ 08057056e śaraiḥ praciccheda ca pāṇḍavas tvaran; parābhinad vakṣasi ca tribhis tribhiḥ 08057057a sa gāṇḍivābhyāyatapūrṇamaṇḍalas; tapan ripūn arjunabhāskaro babhau 08057057c śarograraśmiḥ śuciśukramadhyago; yathaiva sūryaḥ pariveṣagas tathā 08057058a athāgryabāṇair daśabhir dhanaṁjayaṁ; parābhinad droṇasuto ’cyutaṁ tribhiḥ 08057058c caturbhir aśvāṁś caturaḥ kapiṁ tathā; śaraiḥ sa nārācavarair avākirat 08057059a tathā tu tat tat sphurad āttakārmukaṁ; tribhiḥ śarair yantr̥śiraḥ kṣureṇa 08057059c hayāṁś caturbhiś caturas tribhir dhvajaṁ; dhanaṁjayo drauṇirathān nyapātayat 08057060a sa roṣapūrṇo ’śanivajrahāṭakair; alaṁkr̥taṁ takṣakabhogavarcasam 08057060c subandhanaṁ kārmukam anyad ādade; yathā mahāhipravaraṁ gires tathā 08057061a svam āyudhaṁ copavikīrya bhūtale; dhanuś ca kr̥tvā saguṇaṁ guṇādhikaḥ 08057061c samānayānāv ajitau narottamau; śarottamair drauṇir avidhyad antikāt 08057062a kr̥paś ca bhojaś ca tathātmajaś ca te; tamonudaṁ vāridharā ivāpatan 08057062c kr̥pasya pārthaḥ saśaraṁ śarāsanaṁ; hayān dhvajaṁ sārathim eva patribhiḥ 08057063a śaraiḥ praciccheda tavātmajasya; dhvajaṁ dhanuś ca pracakarta nardataḥ 08057063c jaghāna cāśvān kr̥tavarmaṇaḥ śubhān; dhvajaṁ ca ciccheda tataḥ pratāpavān 08057064a savājisūteṣv asanān saketanāñ; jaghāna nāgāśvarathāṁs tvaraṁś ca saḥ 08057064c tataḥ prakīrṇaṁ sumahad balaṁ tava; pradāritaṁ setur ivāmbhasā yathā 08057064e tato ’rjunasyāśu rathena keśavaś; cakāra śatrūn apasavyam āturān 08057065a tataḥ prayāntaṁ tvaritaṁ dhanaṁjayaṁ; śatakratuṁ vr̥tranijaghnuṣaṁ yathā 08057065c samanvadhāvan punar ucchritair dhvajai; rathaiḥ suyuktair apare yuyutsavaḥ 08057066a athābhisr̥tya prativārya tān arīn; dhanaṁjayasyābhi rathaṁ mahārathāḥ 08057066c śikhaṇḍiśaineyayamāḥ śitaiḥ śarair; vidārayanto vyanadan subhairavam 08057067a tato ’bhijaghnuḥ kupitāḥ parasparaṁ; śarais tadāñjogatibhiḥ sutejanaiḥ 08057067c kurupravīrāḥ saha sr̥ñjayair yathā;surāḥ purā devavarair ayodhayan 08057068a jayepsavaḥ svargamanāya cotsukāḥ; patanti nāgāśvarathāḥ paraṁtapa 08057068c jagarjur uccair balavac ca vivyadhuḥ; śaraiḥ sumuktair itaretaraṁ pr̥thak 08057069a śarāndhakāre tu mahātmabhiḥ kr̥te; mahāmr̥dhe yodhavaraiḥ parasparam 08057069c babhur daśāśā na divaṁ ca pārthiva; prabhā ca sūryasya tamovr̥tābhavat 08058001 saṁjaya uvāca 08058001a rājan kurūṇāṁ pravarair balair bhīmam abhidrutam 08058001c majjantam iva kaunteyam ujjihīrṣur dhanaṁjayaḥ 08058002a vimr̥dya sūtaputrasya senāṁ bhārata sāyakaiḥ 08058002c prāhiṇon mr̥tyulokāya paravīrān dhanaṁjayaḥ 08058003a tato ’syāmbaram āvr̥tya śarajālāni bhāgaśaḥ 08058003c adr̥śyanta tathānye ca nighnantas tava vāhinīm 08058004a sa pakṣisaṁghācaritam ākāśaṁ pūrayañ śaraiḥ 08058004c dhanaṁjayo mahārāja kurūṇām antako ’bhavat 08058005a tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api 08058005c gātrāṇi prākṣiṇot pārthaḥ śirāṁsi ca cakarta ha 08058006a chinnagātrair vikavacair viśiraskaiḥ samantataḥ 08058006c patitaiś ca patadbhiś ca yodhair āsīt samāvr̥tam 08058007a dhanaṁjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ 08058007c raṇabhūmir abhūd rājan mahāvaitaraṇī yathā 08058008a īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām 08058008c sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī 08058009a suvarṇavarmasaṁnāhair yodhaiḥ kanakabhūṣaṇaiḥ 08058009c āsthitāḥ kr̥tavarmāṇo bhadrā nityamadā dvipāḥ 08058009e kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ 08058010a catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā 08058010c paryastānīva śr̥ṅgāṇi sasattvāni mahāgireḥ 08058011a dhanaṁjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ 08058011c abhipede ’rjunaratho ghanān bhindann ivāṁśumān 08058012a hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ 08058012c viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ 08058012e apaviddhāyudhair mārgaḥ stīrṇo ’bhūt phalgunena vai 08058013a vyasphūrjayac ca gāṇḍīvaṁ sumahad bhairavasvanam 08058013c ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare 08058014a tataḥ prādīryata camūr dhanaṁjayaśarāhatā 08058014c mahāvātasamāviddhā mahānaur iva sāgare 08058015a nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ 08058015c alātolkāśaniprakhyās tava sainyaṁ vinirdahan 08058016a mahāgirau veṇuvanaṁ niśi prajvalitaṁ yathā 08058016c tathā tava mahat sainyaṁ prāsphurac charapīḍitam 08058017a saṁpiṣṭadagdhavidhvastaṁ tava sainyaṁ kirīṭinā 08058017c hataṁ pravihataṁ bāṇaiḥ sarvataḥ pradrutaṁ diśaḥ 08058018a mahāvane mr̥gagaṇā dāvāgnigrasitā yathā 08058018c kuravaḥ paryavartanta nirdagdhāḥ savyasācinā 08058019a utsr̥jya hi mahābāhuṁ bhīmasenaṁ tadā raṇe 08058019c balaṁ kurūṇām udvignaṁ sarvam āsīt parāṅmukham 08058020a tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ 08058020c bhīmasenaṁ samāsādya muhūrtaṁ so ’bhyavartata 08058021a samāgamya sa bhīmena mantrayitvā ca phalgunaḥ 08058021c viśalyam arujaṁ cāsmai kathayitvā yudhiṣṭhiram 08058022a bhīmasenābhyanujñātas tataḥ prāyād dhanaṁjayaḥ 08058022c nādayan rathaghoṣeṇa pr̥thivīṁ dyāṁ ca bhārata 08058023a tataḥ parivr̥to bhīmair daśabhiḥ śatrupuṁgavaiḥ 08058023c duḥśāsanād avarajais tava putrair dhanaṁjayaḥ 08058024a te tam abhyardayan bāṇair ulkābhir iva kuñjaram 08058024c ātateṣv asanāḥ krūrā nr̥tyanta iva bhārata 08058025a apasavyāṁs tu tāṁś cakre rathena madhusūdanaḥ 08058025c tatas te prādravañ śūrāḥ parāṅmukharathe ’rjune 08058026a teṣām āpatatāṁ ketūn rathāṁś cāpāni sāyakān 08058026c nārācair ardhacandraiś ca kṣipraṁ pārtho nyapātayat 08058027a athānyair daśabhir bhallaiḥ śirāṁsy eṣāṁ nyapātayat 08058027c roṣasaṁraktanetrāṇi saṁdaṣṭauṣṭhāni bhūtale 08058027e tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva 08058028a tāṁs tu bhallair mahāvegair daśabhir daśa kauravān 08058028c rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā 08059001 saṁjaya uvāca 08059001a taṁ tu yāntaṁ mahāvegair aśvaiḥ kapivaradhvajam 08059001c yuddhāyābhyadravan vīrāḥ kurūṇāṁ navatī rathāḥ 08059001e parivavrur naravyāghrā naravyāghraṁ raṇe ’rjunam 08059002a kr̥ṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān 08059002c muktājālapraticchannān praiṣīt karṇarathaṁ prati 08059003a tataḥ karṇarathaṁ yāntam arīn ghnantaṁ dhanaṁjayam 08059003c bāṇavarṣair abhighnantaḥ saṁśaptakarathā yayuḥ 08059004a tvaramāṇāṁs tu tān sarvān sasūteṣvasanadhvajān 08059004c jaghāna navatiṁ vīrān arjuno niśitaiḥ śaraiḥ 08059005a te ’patanta hatā bāṇair nānārūpaiḥ kirīṭinā 08059005c savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā 08059006a tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama 08059006c nirbhayā bharataśreṣṭham abhyavartanta phalgunam 08059007a tad āyastam amuktāstram udīrṇavaravāraṇam 08059007c putrāṇāṁ te mahat sainyaṁ samarautsīd dhanaṁjayaḥ 08059008a śaktyr̥ṣṭitomaraprāsair gadānistriṁśasāyakaiḥ 08059008c prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam 08059009a tāṁ kurūṇāṁ pravitatāṁ śastravr̥ṣṭiṁ samudyatām 08059009c vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṁśubhiḥ 08059010a tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ 08059010c pārśvato ’bhyahanan pārthaṁ tava putrasya śāsanāt 08059011a karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ 08059011c kampanair bhiṇḍipālaiś ca rathasthaṁ pārtham ārdayan 08059012a tām astravr̥ṣṭiṁ prahitāṁ dvipasthair yavanaiḥ smayan 08059012c ciccheda niśitair bhallair ardhacandraiś ca phalgunaḥ 08059013a atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ 08059013c sapatākān sahārohān girīn vajrair ivābhinat 08059014a te hemapuṅkhair iṣubhir ācitā hemamālinaḥ 08059014c hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ 08059015a tato gāṇḍīvanirghoṣo mahān āsīd viśāṁ pate 08059015c stanatāṁ kūjatāṁ caiva manuṣyagajavājinām 08059016a kuñjarāś ca hatā rājan prādravaṁs te samantataḥ 08059016c aśvāś ca paryadhāvanta hatārohā diśo daśa 08059017a rathā hīnā mahārāja rathibhir vājibhis tathā 08059017c gandharvanagarākārā dr̥śyante sma sahasraśaḥ 08059018a aśvārohā mahārāja dhāvamānās tatas tataḥ 08059018c tatra tatraiva dr̥śyante patitāḥ pārthasāyakaiḥ 08059019a tasmin kṣaṇe pāṇḍavasya bāhvor balam adr̥śyata 08059019c yat sādino vāraṇāṁś ca rathāṁś caiko ’jayad yudhi 08059020a tatas tryaṅgeṇa mahatā balena bharatarṣabha 08059020c dr̥ṣṭvā parivr̥taṁ rājan bhīmasenaḥ kirīṭinam 08059021a hatāvaśeṣān utsr̥jya tvadīyān kati cid rathān 08059021c javenābhyadravad rājan dhanaṁjayarathaṁ prati 08059022a tatas tat prādravat sainyaṁ hatabhūyiṣṭham āturam 08059022c dr̥ṣṭvā yad arjunaṁ bhīmo jagāma bhrātaraṁ prati 08059023a hatāvaśiṣṭāṁs turagān arjunena mahājavān 08059023c bhīmo vyadhamad abhrānto gadāpāṇir mahāhave 08059024a kālarātrim ivātyugrāṁ naranāgāśvabhojanām 08059024c prākārāṭṭapuradvāradāraṇīm atidāruṇām 08059025a tato gadāṁ nr̥nāgāśveṣv āśu bhīmo vyavāsr̥jat 08059025c sā jaghāna bahūn aśvān aśvārohāṁś ca māriṣa 08059026a kāṁsyāyasatanutrāṁs tān narān aśvāṁś ca pāṇḍavaḥ 08059026c pothayām āsa gadayā saśabdaṁ te ’patan hatāḥ 08059027a hatvā tu tad gajānīkaṁ bhīmaseno mahābalaḥ 08059027c punaḥ svaratham āsthāya pr̥ṣṭhato ’rjunam anvagāt 08059028a hataṁ parāṅmukhaprāyaṁ nirutsāhaṁ paraṁ balam 08059028c vyālambata mahārāja prāyaśaḥ śastraveṣṭitam 08059029a vilambamānaṁ tat sainyam apragalbham avasthitam 08059029c dr̥ṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ 08059030a tataḥ kurūṇām abhavad ārtanādo mahāmr̥dhe 08059030c rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ 08059031a hāhākr̥taṁ bhr̥śaṁ tasthau līyamānaṁ parasparam 08059031c alātacakravat sainyaṁ tadābhramata tāvakam 08059032a ādīptaṁ tava tat sainyaṁ śaraiś chinnatanucchadam 08059032c āsīt svaśoṇitaklinnaṁ phullāśokavanaṁ yathā 08059033a tad dr̥ṣṭvā kuravas tatra vikrāntaṁ savyasācinaḥ 08059033c nirāśāḥ samapadyanta sarve karṇasya jīvite 08059034a aviṣahyaṁ tu pārthasya śarasaṁpātam āhave 08059034c matvā nyavartan kuravo jitā gāṇḍīvadhanvanā 08059035a te hitvā samare pārthaṁ vadhyamānāś ca sāyakaiḥ 08059035c pradudruvur diśo bhītāś cukruśuś cāpi sūtajam 08059036a abhyadravata tān pārthaḥ kirañ śaraśatān bahūn 08059036c harṣayan pāṇḍavān yodhān bhīmasenapurogamān 08059037a putrās tu te mahārāja jagmuḥ karṇarathaṁ prati 08059037c agādhe majjatāṁ teṣāṁ dvīpaḥ karṇo ’bhavat tadā 08059038a kuravo hi mahārāja nirviṣāḥ pannagā iva 08059038c karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ 08059039a yathā sarvāṇi bhūtāni mr̥tyor bhītāni bhārata 08059039c dharmam evopalīyante karmavanti hi yāni ca 08059040a tathā karṇaṁ maheṣvāsaṁ putrās tava narādhipa 08059040c upālīyanta saṁtrāsāt pāṇḍavasya mahātmanaḥ 08059041a tāñ śoṇitapariklinnān viṣamasthāñ śarāturān 08059041c mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca 08059042a saṁbhagnaṁ hi balaṁ dr̥ṣṭvā balāt pārthena tāvakam 08059042c dhanur visphārayan karṇas tasthau śatrujighāṁsayā 08059042e pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ 08059043a tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ 08059043c karṇaṁ vavarṣur bāṇaughair yathā meghā mahīdharam 08059044a tataḥ śarasahasrāṇi karṇamuktāni māriṣa 08059044c vyayojayanta pāñcālān prāṇaiḥ prāṇabhr̥tāṁ vara 08059045a tato raṇo mahān āsīt pāñcālānāṁ viśāṁ pate 08059045c vadhyatāṁ sūtaputreṇa mitrārthe ’mitraghātinām 08060001 saṁjaya uvāca 08060001a tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan 08060001c pāñcālaputrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṁghān 08060002a sūtaṁ rathād añjalikena pātya; jaghāna cāśvāñ janamejayasya 08060002c śatānīkaṁ sutasomaṁ ca bhallair; avākirad dhanuṣī cāpy akr̥ntat 08060003a dhr̥ṣṭadyumnaṁ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṁ dakṣiṇaṁ tasya saṁkhye 08060003c hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeyaputraṁ nyavadhīd viśokam 08060004a tam abhyadhāvan nihate kumāre; kaikeyasenāpatir ugradhanvā 08060004c śarair vibhinnaṁ bhr̥śam ugravegaiḥ; karṇātmajaṁ so ’bhyahanat suṣeṇam 08060005a tasyārdhacandrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ 08060005c sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ 08060006a hatāśvam añjogatibhiḥ suṣeṇaḥ; śinipravīraṁ niśitaiḥ pr̥ṣatkaiḥ 08060006c pracchādya nr̥tyann iva sautiputraḥ; śaineyabāṇābhihataḥ papāta 08060007a putre hate krodhaparītacetāḥ; karṇaḥ śinīnām r̥ṣabhaṁ jighāṁsuḥ 08060007c hato ’si śaineya iti bruvan sa; vyavāsr̥jad bāṇam amitrasāham 08060008a sa tasya ciccheda śaraṁ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam 08060008c śikhaṇḍinaḥ kārmukaṁ sa dhvajaṁ ca; cchittvā śarābhyām ahanat sujātam 08060009a śikhaṇḍinaṁ ṣaḍbhir avidhyad ugro; dānto dhārṣṭadyumnaśiraś cakarta 08060009c athābhinat sutasomaṁ śareṇa; sa saṁśitenādhirathir mahātmā 08060010a athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kr̥ṣṇaḥ 08060010c apāñcālyaṁ kriyate yāhi pārtha; karṇaṁ jahīty abravīd rājasiṁha 08060011a tataḥ prahasyāśu narapravīro; rathaṁ rathenādhirather jagāma 08060011c bhaye teṣāṁ trāṇam icchan subāhur; abhyāhatānāṁ rathayūthapena 08060012a visphārya gāṇḍīvam athograghoṣaṁ; jyayā samāhatya tale bhr̥śaṁ ca 08060012c bāṇāndhakāraṁ sahasaiva kr̥tvā; jaghāna nāgāśvarathān narāṁś ca 08060013a taṁ bhīmaseno ’nu yayau rathena; pr̥ṣṭhe rakṣan pāṇḍavam ekavīram 08060013c tau rājaputrau tvaritau rathābhyāṁ; karṇāya yātāv aribhir vimuktau 08060014a atrāntare sumahat sūtaputraś; cakre yuddhaṁ somakān saṁpramr̥dnan 08060014c rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca 08060015a tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca 08060015c karṇaṁ vineduḥ sahitāḥ pr̥ṣatkaiḥ; saṁmardamānāḥ saha pārṣatena 08060016a te pañca pāñcālarathāḥ surūpair; vaikartanaṁ karṇam abhidravantaḥ 08060016c tasmād rathāc cyāvayituṁ na śekur; dhairyāt kr̥tātmānam ivendriyāṇi 08060017a teṣāṁ dhanūṁṣi dhvajavājisūtāṁs; tūṇaṁ patākāś ca nikr̥tya bāṇaiḥ 08060017c tān pañcabhiḥ sa tv ahanat pr̥ṣatkaiḥ; karṇas tataḥ siṁha ivonnanāda 08060018a tasyāsyatas tān abhinighnataś ca; jyābāṇahastasya dhanuḥsvanena 08060018c sādridrumā syāt pr̥thivī viśīrṇā; ity eva matvā janatā vyaṣīdat 08060019a sa śakracāpapratimena dhanvanā; bhr̥śātatenādhirathiḥ śarān sr̥jan 08060019c babhau raṇe dīptamarīcimaṇḍalo; yathāṁśumālī pariveṣavāṁs tathā 08060020a śikhaṇḍinaṁ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam 08060020c tribhir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somakapārṣatātmajau 08060021a parājitāḥ pañca mahārathās tu te; mahāhave sūtasutena māriṣa 08060021c nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ 08060022a nimajjatas tān atha karṇasāgare; vipannanāvo vaṇijo yathārṇave 08060022c uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān 08060023a tataḥ śinīnām r̥ṣabhaḥ śitaiḥ śarair; nikr̥tya karṇaprahitān iṣūn bahūn 08060023c vidārya karṇaṁ niśitair ayasmayais; tavātmajaṁ jyeṣṭham avidhyad aṣṭabhiḥ 08060024a kr̥po ’tha bhojaś ca tavātmajas tathā; svayaṁ ca karṇo niśitair atāḍayat 08060024c sa taiś caturbhir yuyudhe yadūttamo; digīśvarair daityapatir yathā tathā 08060025a samānateneṣvasanena kūjatā; bhr̥śātatenāmitabāṇavarṣiṇā 08060025c babhūva durdharṣataraḥ sa sātyakiḥ; śarannabhomadhyagato yathā raviḥ 08060026a punaḥ samāsādya rathān sudaṁśitāḥ; śinipravīraṁ jugupuḥ paraṁtapāḥ 08060026c sametya pāñcālarathā mahāraṇe; marudgaṇāḥ śakram ivārinigrahe 08060027a tato ’bhavad yuddham atīva dāruṇaṁ; tavāhitānāṁ tava sainikaiḥ saha 08060027c rathāśvamātaṅgavināśanaṁ tathā; yathā surāṇām asuraiḥ purābhavat 08060028a rathadvipā vājipadātayo ’pi vā; bhramanti nānāvidhaśastraveṣṭitāḥ 08060028c paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo ’patanta ca 08060029a tathā gate bhīmam abhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ 08060029c tam abhyadhāvat tvarito vr̥kodaro; mahāruruṁ siṁha ivābhipetivān 08060030a tatas tayor yuddham atītamānuṣaṁ; pradīvyatoḥ prāṇadurodare ’bhavat 08060030c paraspareṇābhiniviṣṭaroṣayor; udagrayoḥ śambaraśakrayor yathā 08060031a śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṁ bhr̥śam 08060031c sakr̥tprabhinnāv iva vāśitāntare; mahāgajau manmathasaktacetasau 08060032a tavātmajasyātha vr̥kodaras tvaran; dhanuḥ kṣurābhyāṁ dhvajam eva cācchinat 08060032c lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ 08060033a sa rājaputro ’nyad avāpya kārmukaṁ; vr̥kodaraṁ dvādaśabhiḥ parābhinat 08060033c svayaṁ niyacchaṁs turagān ajihmagaiḥ; śaraiś ca bhīmaṁ punar abhyavīvr̥ṣat 08061001 saṁjaya uvāca 08061001a tatrākarod duṣkaraṁ rājaputro; duḥśāsanas tumule yudhyamānaḥ 08061001c ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat 08061002a tato ’bhinad bahubhiḥ kṣipram eva; vareṣubhir bhīmasenaṁ mahātmā 08061002c sa vikṣaran nāga iva prabhinno; gadām asmai tumule prāhiṇod vai 08061003a tayāharad daśa dhanvantarāṇi; duḥśāsanaṁ bhīmasenaḥ prasahya 08061003c tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā 08061004a hayāḥ sasūtāś ca hatā narendra; cūrṇīkr̥taś cāsya rathaḥ patantyā 08061004c vidhvastavarmābharaṇāmbarasrag; viceṣṭamāno bhr̥śavedanārtaḥ 08061005a tataḥ smr̥tvā bhīmasenas tarasvī; sāpatnakaṁ yat prayuktaṁ sutais te 08061005c rathād avaplutya gataḥ sa bhūmau; yatnena tasmin praṇidhāya cakṣuḥ 08061006a asiṁ samuddhr̥tya śitaṁ sudhāraṁ; kaṇṭhe samākramya ca vepamānam 08061006c utkr̥tya vakṣaḥ patitasya bhūmāv; athāpibac choṇitam asya koṣṇam 08061006e āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho ’tivelaṁ prajagāda vākyam 08061007a stanyasya mātur madhusarpiṣo vā; mādhvīkapānasya ca satkr̥tasya 08061007c divyasya vā toyarasasya pānāt; payodadhibhyāṁ mathitāc ca mukhyāt 08061007e sarvebhya evābhyadhiko raso ’yaṁ; mato mamādyāhitalohitasya 08061008a evaṁ bruvāṇaṁ punar ādravantam; āsvādya valgantam atiprahr̥ṣṭam 08061008c ye bhīmasenaṁ dadr̥śus tadānīṁ; bhayena te ’pi vyathitā nipetuḥ 08061009a ye cāpi tatrāpatitā manuṣyās; teṣāṁ karebhyaḥ patitaṁ ca śastram 08061009c bhayāc ca saṁcukruśur uccakais te; nimīlitākṣā dadr̥śuś ca tan na 08061010a ye tatra bhīmaṁ dadr̥śuḥ samantād; dauḥśāsanaṁ tad rudhiraṁ pibantam 08061010c sarve palāyanta bhayābhipannā; nāyaṁ manuṣya iti bhāṣamāṇāḥ 08061011a śr̥ṇvatāṁ lokavīrāṇām idaṁ vacanam abravīt 08061011c eṣa te rudhiraṁ kaṇṭhāt pibāmi puruṣādhama 08061011e brūhīdānīṁ susaṁrabdhaḥ punar gaur iti gaur iti 08061012a pramāṇakoṭyāṁ śayanaṁ kālakūṭasya bhojanam 08061012c daśanaṁ cāhibhiḥ kaṣṭaṁ dāhaṁ ca jatuveśmani 08061013a dyūtena rājyaharaṇam araṇye vasatiś ca yā 08061013c iṣvastrāṇi ca saṁgrāmeṣv asukhāni ca veśmani 08061014a duḥkhāny etāni jānīmo na sukhāni kadā cana 08061014c dhr̥tarāṣṭrasya daurātmyāt saputrasya sadā vayam 08061015a ity uktvā vacanaṁ rājañ jayaṁ prāpya vr̥kodaraḥ 08061015c punar āha mahārāja smayaṁs tau keśavārjunau 08061016a duḥśāsane yad raṇe saṁśrutaṁ me; tad vai sarvaṁ kr̥tam adyeha vīrau 08061016c adyaiva dāsyāmy aparaṁ dvitīyaṁ; duryodhanaṁ yajñapaśuṁ viśasya 08061016e śiro mr̥ditvā ca padā durātmanaḥ; śāntiṁ lapsye kauravāṇāṁ samakṣam 08061017a etāvad uktvā vacanaṁ prahr̥ṣṭo; nanāda coccai rudhirārdragātraḥ 08061017c nanarta caivātibalo mahātmā; vr̥traṁ nihatyeva sahasranetraḥ 08062001 saṁjaya uvāca 08062001a duḥśāsane tu nihate putrās tava mahārathāḥ 08062001c mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ 08062001e daśa rājan mahāvīryo bhīmaṁ prācchādayañ śaraiḥ 08062002a kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ 08062002c alolupaḥ śalaḥ saṁdho vātavegasuvarcasau 08062003a ete sametya sahitā bhrātr̥vyasanakarśitāḥ 08062003c bhīmasenaṁ mahābāhuṁ mārgaṇaiḥ samavārayan 08062004a sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ 08062004c bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau 08062005a tāṁs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ 08062005c rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam 08062006a hateṣu teṣu vīreṣu pradudrāva balaṁ tava 08062006c paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam 08062007a tataḥ karṇo mahārāja praviveśa mahāraṇam 08062007c dr̥ṣṭvā bhīmasya vikrāntam antakasya prajāsv iva 08062008a tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ 08062008c uvāca vacanaṁ karṇaṁ prāptakālam ariṁdama 08062008e mā vyathāṁ kuru rādheya naitat tvayy upapadyate 08062009a ete dravanti rājāno bhīmasenabhayārditāḥ 08062009c duryodhanaś ca saṁmūḍho bhrātr̥vyasanaduḥkhitaḥ 08062010a duḥśāsanasya rudhire pīyamāne mahātmanā 08062010c vyāpannacetasaś caiva śokopahatamanyavaḥ 08062011a duryodhanam upāsante parivārya samantataḥ 08062011c kr̥paprabhr̥tayaḥ karṇa hataśeṣāś ca sodarāḥ 08062012a pāṇḍavā labdhalakṣāś ca dhanaṁjayapurogamāḥ 08062012c tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ 08062013a sa tvaṁ puruṣaśārdūla pauruṣe mahati sthitaḥ 08062013c kṣatradharmaṁ puraskr̥tya pratyudyāhi dhanaṁjayam 08062014a bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ 08062014c tam udvaha mahābāho yathāśakti yathābalam 08062014e jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye 08062015a vr̥ṣasenaś ca rādheya saṁkruddhas tanayas tava 08062015c tvayi mohasamāpanne pāṇḍavān abhidhāvati 08062016a etac chrutvā tu vacanaṁ śalyasyāmitatejasaḥ 08062016c hr̥di mānuṣyakaṁ bhāvaṁ cakre yuddhāya susthiram 08062017a tataḥ kruddho vr̥ṣaseno ’bhyadhāvad; ātasthivāṁsaṁ svarathaṁ hatārim 08062017c vr̥kodaraṁ kālam ivāttadaṇḍaṁ; gadāhastaṁ pothamānaṁ tvadīyān 08062018a tam abhyadhāvan nakulaḥ pravīro; roṣād amitraṁ pratudan pr̥ṣatkaiḥ 08062018c karṇasya putraṁ samare prahr̥ṣṭaṁ; jiṣṇur jighāṁsur maghaveva jambham 08062019a tato dhvajaṁ sphāṭikacitrakambuṁ; ciccheda vīro nakulaḥ kṣureṇa 08062019c karṇātmajasyeṣvasanaṁ ca citraṁ; bhallena jāmbūnadapaṭṭanaddham 08062020a athānyad ādāya dhanuḥ suśīghraṁ; karṇātmajaḥ pāṇḍavam abhyavidhyat 08062020c divyair mahāstrair nakulaṁ mahāstro; duḥśāsanasyāpacitiṁ yiyāsuḥ 08062021a tataḥ kruddho nakulas taṁ mahātmā; śarair maholkāpratimair avidhyat 08062021c divyair astrair abhyavidhyac ca so ’pi; karṇasya putro nakulaṁ kr̥tāstraḥ 08062022a karṇasya putro nakulasya rājan; sarvān aśvān akṣiṇod uttamāstraiḥ 08062022c vanāyujān sukumārasya śubhrān; alaṁkr̥tāñ jātarūpeṇa śīghrān 08062023a tato hatāśvād avaruhya yānād; ādāya carma ruciraṁ cāṣṭacandram 08062023c ākāśasaṁkāśam asiṁ gr̥hītvā; poplūyamānaḥ khagavac cacāra 08062024a tato ’ntarikṣe nr̥varāśvanāgāṁś; ciccheda mārgān vicaran vicitrān 08062024c te prāpatann asinā gāṁ viśastā; yathāśvamedhe paśavaḥ śamitrā 08062025a dvisāhasrā viditā yuddhaśauṇḍā; nānādeśyāḥ subhr̥tāḥ satyasaṁdhāḥ 08062025c ekena śīghraṁ nakulena kr̥ttāḥ; sārepsunevottamacandanās te 08062026a tam āpatantaṁ nakulaṁ so ’bhipatya; samantataḥ sāyakair abhyavidhyat 08062026c sa tudyamāno nakulaḥ pr̥ṣatkair; vivyādha vīraṁ sa cukopa viddhaḥ 08062027a taṁ karṇaputro vidhamantam ekaṁ; narāśvamātaṅgarathapravekān 08062027c krīḍantam aṣṭādaśabhiḥ pr̥ṣatkair; vivyādha vīraṁ sa cukopa viddhaḥ 08062028a tato ’bhyadhāvat samare jighāṁsuḥ; karṇātmajaṁ pāṇḍusuto nr̥vīraḥ 08062028c tasyeṣubhir vyadhamat karṇaputro; mahāraṇe carma sahasratāram 08062029a tasyāyasaṁ niśitaṁ tīkṣṇadhāram; asiṁ vikośaṁ gurubhārasāham 08062029c dviṣaccharīrāpaharaṁ sughoram; ādhunvataḥ sarpam ivograrūpam 08062030a kṣipraṁ śaraiḥ ṣaḍbhir amitrasāhaś; cakarta khaḍgaṁ niśitaiḥ sudhāraiḥ 08062030c punaś ca pītair niśitaiḥ pr̥ṣatkaiḥ; stanāntare gāḍham athābhyavidhyat 08062031a sa bhīmasenasya rathaṁ hatāśvo; mādrīsutaḥ karṇasutābhitaptaḥ 08062031c āpupluve siṁha ivācalāgraṁ; saṁprekṣamāṇasya dhanaṁjayasya 08062032a nakulam atha viditvā chinnabāṇāsanāsiṁ; viratham ariśarārtaṁ karṇaputrāstrabhagnam 08062032c pavanadhutapatākā hrādino valgitāśvā; varapuruṣaniyattās te rathāḥ śīghram īyuḥ 08062033a drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā; drupadaduhitr̥putrāḥ pañca cāmitrasāhāḥ 08062033c dviradarathanarāśvān sūdayantas tvadīyān; bhujagapatinikāśair mārgaṇair āttaśastrāḥ 08062034a atha tava rathamukhyās tān pratīyus tvaranto; hr̥dikasutakr̥pau ca drauṇiduryodhanau ca 08062034c śakuniśukavr̥kāś ca krāthadevāvr̥dhau ca; dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca 08062035a tava naravaravaryās tān daśaikaṁ ca vīrān; pravaraśaravarāgryais tāḍayanto ’bhyarundhan 08062035c navajaladasavarṇair hastibhis tān udīyur; giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ 08062036a sukalpitā haimavatā madotkaṭā; raṇābhikāmaiḥ kr̥tibhiḥ samāsthitāḥ 08062036c suvarṇajālāvatatā babhur gajās; tathā yathā vai jaladāḥ savidyutaḥ 08062037a kuṇindaputro daśabhir mahāyasaiḥ; kr̥paṁ sasūtāśvam apīḍayad bhr̥śam 08062037c tataḥ śaradvatsutasāyakair hataḥ; sahaiva nāgena papāta bhūtale 08062038a kuṇindaputrāvarajas tu tomarair; divākarāṁśupratimair ayasmayaiḥ 08062038c rathaṁ ca vikṣobhya nanāda nardatas; tato ’sya gāndhārapatiḥ śiro ’harat 08062039a tataḥ kuṇindeṣu hateṣu teṣv atha; prahr̥ṣṭarūpās tava te mahārathāḥ 08062039c bhr̥śaṁ pradadhmur lavaṇāmbusaṁbhavān; parāṁś ca bāṇāsanapāṇayo ’bhyayuḥ 08062040a athābhavad yuddham atīva dāruṇaṁ; punaḥ kurūṇāṁ saha pāṇḍusr̥ñjayaiḥ 08062040c śarāsiśaktyr̥ṣṭigadāparaśvadhair; narāśvanāgāsuharaṁ bhr̥śākulam 08062041a rathāśvamātaṅgapadātibhis tataḥ; parasparaṁ viprahatāpatan kṣitau 08062041c yathā savidyutstanitā balāhakāḥ; samāsthitā digbhya ivogramārutaiḥ 08062042a tataḥ śatānīkahatān mahāgajāṁs; tathā rathān pattigaṇāṁś ca tāvakān 08062042c jaghāna bhojaś ca hayān athāpatan; viśastrakr̥ttāḥ kr̥tavarmaṇā dvipāḥ 08062043a athāpare drauṇiśarāhatā dvipās; trayaḥ sasarvāyudhayodhaketavaḥ 08062043c nipetur urvyāṁ vyasavaḥ prapātitās; tathā yathā vajrahatā mahācalāḥ 08062044a kuṇindarājāvarajād anantaraḥ; stanāntare patrivarair atāḍayat 08062044c tavātmajaṁ tasya tavātmajaḥ śaraiḥ; śitaiḥ śarīraṁ bibhide dvipaṁ ca tam 08062045a sa nāgarājaḥ saha rājasūnunā; papāta raktaṁ bahu sarvataḥ kṣaran 08062045c śacīśavajraprahato ’mbudāgame; yathā jalaṁ gairikaparvatas tathā 08062046a kuṇindaputraprahito ’paradvipaḥ; śukaṁ sasūtāśvarathaṁ vyapothayat 08062046c tato ’patat krāthaśarābhidāritaḥ; saheśvaro vajrahato yathā giriḥ 08062047a rathī dvipasthena hato ’patac charaiḥ; krāthādhipaḥ parvatajena durjayaḥ 08062047c savājisūteṣvasanas tathāpatad; yathā mahāvātahato mahādrumaḥ 08062048a vr̥ko dvipasthaṁ girirājavāsinaṁ; bhr̥śaṁ śarair dvādaśabhiḥ parābhinat 08062048c tato vr̥kaṁ sāśvarathaṁ mahājavaṁ; tvaraṁś caturbhiś caraṇe vyapothayat 08062049a sa nāgarājaḥ saniyantr̥ko ’patat; parāhato babhrusuteṣubhir bhr̥śam 08062049c sa cāpi devāvr̥dhasūnur arditaḥ; papāta nunnaḥ sahadevasūnunā 08062050a viṣāṇapotrāparagātraghātinā; gajena hantuṁ śakuneḥ kuṇindajaḥ 08062050c jagāma vegena bhr̥śārdayaṁś ca taṁ; tato ’sya gāndhārapatiḥ śiro ’harat 08062051a tataḥ śatānīkahatā mahāgajā; hayā rathāḥ pattigaṇāś ca tāvakāḥ 08062051c suparṇavātaprahatā yathā nagās; tathā gatā gām avaśā vicūrṇitāḥ 08062052a tato ’bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ; kuṇindaputro nakulātmajaṁ smayan 08062052c tato ’sya kāyān nicakarta nākuliḥ; śiraḥ kṣureṇāmbujasaṁnibhānanam 08062053a tataḥ śatānīkam avidhyad āśugais; tribhiḥ śitaiḥ karṇasuto ’rjunaṁ tribhiḥ 08062053c tribhiś ca bhīmaṁ nakulaṁ ca saptabhir; janārdanaṁ dvādaśabhiś ca sāyakaiḥ 08062054a tad asya karmātimanuṣyakarmaṇaḥ; samīkṣya hr̥ṣṭāḥ kuravo ’bhyapūjayan 08062054c parākramajñās tu dhanaṁjayasya te; huto ’yam agnāv iti taṁ tu menire 08062055a tataḥ kirīṭī paravīraghātī; hatāśvam ālokya narapravīram 08062055c tam abhyadhāvad vr̥ṣasenam āhave; sa sūtajasya pramukhe sthitaṁ tadā 08062056a tam āpatantaṁ naravīram ugraṁ; mahāhave bāṇasahasradhāriṇam 08062056c abhyāpatat karṇasuto mahāratho; yathaiva cendraṁ namuciḥ purātane 08062057a tato ’dbhutenaikaśatena pārthaṁ; śarair viddhvā sūtaputrasya putraḥ 08062057c nanāda nādaṁ sumahānubhāvo; viddhveva śakraṁ namuciḥ purā vai 08062058a punaḥ sa pārthaṁ vr̥ṣasena ugrair; bāṇair avidhyad bhujamūlamadhye 08062058c tathaiva kr̥ṣṇaṁ navabhiḥ samārdayat; punaś ca pārthaṁ daśabhiḥ śitāgraiḥ 08062059a tataḥ kirīṭī raṇamūrdhni kopāt; kr̥tvā triśākhāṁ bhrukuṭiṁ lalāṭe 08062059c mumoca bāṇān viśikhān mahātmā; vadhāya rājan sūtaputrasya saṁkhye 08062060a vivyādha cainaṁ daśabhiḥ pr̥ṣatkair; marmasv asaktaṁ prasabhaṁ kirīṭī 08062060c ciccheda cāsyeṣvasanaṁ bhujau ca; kṣuraiś caturbhiḥ śira eva cograiḥ 08062061a sa pārthabāṇābhihataḥ papāta; rathād vibāhur viśirā dharāyām 08062061c supuṣpitaḥ parṇadharo ’tikāyo; vāteritaḥ śāla ivādriśr̥ṅgāt 08062062a taṁ prekṣya bāṇābhihataṁ patantaṁ; rathāt sutaṁ sūtajaḥ kṣiprakārī 08062062c rathaṁ rathenāśu jagāma vegāt; kirīṭinaḥ putravadhābhitaptaḥ 08063001 saṁjaya uvāca 08063001a vr̥ṣasenaṁ hataṁ dr̥ṣṭvā śokāmarṣasamanvitaḥ 08063001c muktvā śokodbhavaṁ vāri netrābhyāṁ sahasā vr̥ṣaḥ 08063002a rathena karṇas tejasvī jagāmābhimukho ripūn 08063002c yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṁjayam 08063003a tau rathau sūryasaṁkāśau vaiyāghraparivāraṇau 08063003c sametau dadr̥śus tatra dvāv ivārkau samāgatau 08063004a śvetāśvau puruṣādityāv āsthitāv arimardanau 08063004c śuśubhāte mahātmānau candrādityau yathā divi 08063005a tau dr̥ṣṭvā vismayaṁ jagmuḥ sarvabhūtāni māriṣa 08063005c trailokyavijaye yattāv indravairocanāv iva 08063006a rathajyātalanirhrādair bāṇaśaṅkharavair api 08063006c tau rathāv abhidhāvantau samālokya mahīkṣitām 08063007a dhvajau ca dr̥ṣṭvā saṁsaktau vismayaḥ samapadyata 08063007c hastikakṣyāṁ ca karṇasya vānaraṁ ca kirīṭinaḥ 08063008a tau rathau saṁprasaktau ca dr̥ṣṭvā bhārata pārthivāḥ 08063008c siṁhanādaravāṁś cakruḥ sādhuvādāṁś ca puṣkalān 08063009a śrutvā tu dvairathaṁ tābhyāṁ tatra yodhāḥ samantataḥ 08063009c cakrur bāhuvalaṁ caiva tathā celavalaṁ mahat 08063010a ājagmuḥ kuravas tatra vāditrānugatās tadā 08063010c karṇaṁ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān 08063011a tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṁjayam 08063011c tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan 08063012a kṣveḍitāsphoṭitotkruṣṭais tumulaṁ sarvato ’bhavat 08063012c bāhughoṣāś ca vīrāṇāṁ karṇārjunasamāgame 08063013a tau dr̥ṣṭvā puruṣavyāghrau rathasthau rathināṁ varau 08063013c pragr̥hītamahācāpau śaraśaktigadāyudhau 08063014a varmiṇau baddhanistriṁśau śvetāśvau śaṅkhaśobhinau 08063014c tūṇīravarasaṁpannau dvāv api sma sudarśanau 08063015a raktacandanadigdhāṅgau samadau vr̥ṣabhāv iva 08063015c āśīviṣasamaprakhyau yamakālāntakopamau 08063016a indravr̥trāv iva kruddhau sūryācandramasaprabhau 08063016c mahāgrahāv iva krūrau yugānte samupasthitau 08063017a devagarbhau devasamau devatulyau ca rūpataḥ 08063017c sametau puruṣavyāghrau prekṣya karṇadhanaṁjayau 08063018a ubhau varāyudhadharāv ubhau raṇakr̥taśramau 08063018c ubhau ca bāhuśabdena nādayantau nabhastalam 08063019a ubhau viśrutakarmāṇau pauruṣeṇa balena ca 08063019c ubhau ca sadr̥śau yuddhe śambarāmararājayoḥ 08063020a kārtavīryasamau yuddhe tathā dāśaratheḥ samau 08063020c viṣṇuvīryasamau vīrye tathā bhavasamau yudhi 08063021a ubhau śvetahayau rājan rathapravaravāhinau 08063021c sārathī pravarau caiva tayor āstāṁ mahābalau 08063022a tau tu dr̥ṣṭvā mahārāja rājamānau mahārathau 08063022c siddhacāraṇasaṁghānāṁ vismayaḥ samapadyata 08063023a dhārtarāṣṭrās tataḥ karṇaṁ sabalā bharatarṣabha 08063023c parivavrur mahātmānaṁ kṣipram āhavaśobhinam 08063024a tathaiva pāṇḍavā hr̥ṣṭā dhr̥ṣṭadyumnapurogamāḥ 08063024c parivavrur mahātmānaṁ pārtham apratimaṁ yudhi 08063025a tāvakānāṁ raṇe karṇo glaha āsīd viśāṁ pate 08063025c tathaiva pāṇḍaveyānāṁ glahaḥ pārtho ’bhavad yudhi 08063026a ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te 08063026c tatraiṣāṁ glahamānānāṁ dhruvau jayaparājayau 08063027a tābhyāṁ dyūtaṁ samāyattaṁ vijayāyetarāya vā 08063027c asmākaṁ pāṇḍavānāṁ ca sthitānāṁ raṇamūrdhani 08063028a tau tu sthitau mahārāja samare yuddhaśālinau 08063028c anyonyaṁ pratisaṁrabdhāv anyonyasya jayaiṣiṇau 08063029a tāv ubhau prajihīrṣetām indravr̥trāv ivābhitaḥ 08063029c bhīmarūpadharāv āstāṁ mahādhūmāv iva grahau 08063030a tato ’ntarikṣe sākṣepā vivādā bharatarṣabha 08063030c mitho bhedāś ca bhūtānām āsan karṇārjunāntare 08063030e vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa 08063031a devadānavagandharvāḥ piśācoragarākṣasāḥ 08063031c pratipakṣagrahaṁ cakruḥ karṇārjunasamāgame 08063032a dyaur āsīt karṇato vyagrā sanakṣatrā viśāṁ pate 08063032c bhūmir viśālā pārthasya mātā putrasya bhārata 08063033a saritaḥ sāgarāś caiva girayaś ca narottama 08063033c vr̥kṣāś cauṣadhayas tatra vyāśrayanta kirīṭinam 08063034a asurā yātudhānāś ca guhyakāś ca paraṁtapa 08063034c karṇataḥ samapadyanta khecarāṇi vayāṁsi ca 08063035a ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ 08063035c sopavedopaniṣadaḥ sarahasyāḥ sasaṁgrahāḥ 08063036a vāsukiś citrasenaś ca takṣakaś copatakṣakaḥ 08063036c parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ 08063036e viṣavanto mahāroṣā nāgāś cārjunato ’bhavan 08063037a airāvatāḥ saurabheyā vaiśāleyāś ca bhoginaḥ 08063037c ete ’bhavann arjunataḥ kṣudrasarpās tu karṇataḥ 08063038a īhāmr̥gā vyāḍamr̥gā maṅgalyāś ca mr̥gadvijāḥ 08063038c pārthasya vijayaṁ rājan sarva evābhisaṁśritāḥ 08063039a vasavo marutaḥ sādhyā rudrā viśve ’śvinau tathā 08063039c agnir indraś ca somaś ca pavanaś ca diśo daśa 08063039e dhanaṁjayam upājagmur ādityāḥ karṇato ’bhavan 08063040a devās tu pitr̥bhiḥ sārdhaṁ sagaṇārjunato ’bhavan 08063040c yamo vaiśravaṇaś caiva varuṇaś ca yato ’rjunaḥ 08063041a devabrahmanr̥parṣīṇāṁ gaṇāḥ pāṇḍavato ’bhavan 08063041c tumburupramukhā rājan gandharvāś ca yato ’rjunaḥ 08063042a prāveyāḥ saha mauneyair gandharvāpsarasāṁ gaṇāḥ 08063042c īhāmr̥gavyāḍamr̥gair dvipāś ca rathapattibhiḥ 08063043a uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ 08063043c didr̥kṣavaḥ samājagmuḥ karṇārjunasamāgamam 08063044a devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ 08063044c maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ 08063045a tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ 08063045c antarikṣe mahārāja vinadanto ’vatasthire 08063046a brahmā brahmarṣibhiḥ sārdhaṁ prajāpatibhir eva ca 08063046c bhavenāvasthito yānaṁ divyaṁ taṁ deśam abhyayāt 08063047a dr̥ṣṭvā prajāpatiṁ devāḥ svayaṁbhuvam upāgaman 08063047c samo ’stu deva vijaya etayor narasiṁhayoḥ 08063048a tad upaśrutya maghavā praṇipatya pitāmaham 08063048c karṇārjunavināśena mā naśyatv akhilaṁ jagat 08063049a svayaṁbho brūhi tad vākyaṁ samo ’stu vijayo ’nayoḥ 08063049c tat tathāstu namas te ’stu prasīda bhagavan mama 08063050a brahmeśānāv atho vākyam ūcatus tridaśeśvaram 08063050c vijayo dhruva evāstu vijayasya mahātmanaḥ 08063051a manasvī balavāñ śūraḥ kr̥tāstraś ca tapodhanaḥ 08063051c bibharti ca mahātejā dhanurvedam aśeṣataḥ 08063052a atikramec ca māhātmyād diṣṭam etasya paryayāt 08063052c atikrānte ca lokānām abhāvo niyato bhavet 08063053a na vidyate vyavasthānaṁ kr̥ṣṇayoḥ kruddhayoḥ kva cit 08063053c sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau 08063054a naranārāyaṇāv etau purāṇāv r̥ṣisattamau 08063054c aniyattau niyantārāv abhītau sma paraṁtapau 08063055a karṇo lokān ayaṁ mukhyān prāpnotu puruṣarṣabhaḥ 08063055c vīro vaikartanaḥ śūro vijayas tv astu kr̥ṣṇayoḥ 08063056a vasūnāṁ ca salokatvaṁ marutāṁ vā samāpnuyāt 08063056c sahito droṇabhīṣmābhyāṁ nākaloke mahīyatām 08063057a ity ukto devadevābhyāṁ sahasrākṣo ’bravīd vacaḥ 08063057c āmantrya sarvabhūtāni brahmeśānānuśāsanāt 08063058a śrutaṁ bhavadbhir yat proktaṁ bhagavadbhyāṁ jagaddhitam 08063058c tat tathā nānyathā tad dhi tiṣṭhadhvaṁ gatamanyavaḥ 08063059a iti śrutvendravacanaṁ sarvabhūtāni māriṣa 08063059c vismitāny abhavan rājan pūjayāṁ cakrire ca tat 08063060a vyasr̥jaṁś ca sugandhīni nānārūpāṇi khāt tathā 08063060c puṣpavarṣāṇi vibudhā devatūryāṇy avādayan 08063061a didr̥kṣavaś cāpratimaṁ dvairathaṁ narasiṁhayoḥ 08063061c devadānavagandharvāḥ sarva evāvatasthire 08063061e rathau ca tau śvetahayau yuktaketū mahāsvanau 08063062a samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pr̥thak pr̥thak 08063062c vāsudevārjunau vīrau karṇaśalyau ca bhārata 08063063a tad bhīrusaṁtrāsakaraṁ yuddhaṁ samabhavat tadā 08063063c anyonyaspardhinor vīrye śakraśambarayor iva 08063064a tayor dhvajau vītamālau śuśubhāte rathasthitau 08063064c pr̥thagrūpau samārchantau krodhaṁ yuddhe parasparam 08063065a karṇasyāśīviṣanibhā ratnasāravatī dr̥ḍhā 08063065c puraṁdaradhanuḥprakhyā hastikakṣyā vyarājata 08063066a kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṁkaraḥ 08063066c bhīṣayann eva daṁṣṭrābhir durnirīkṣyo ravir yathā 08063067a yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ 08063067c karṇadhvajam upātiṣṭhat so ’vadīd abhinardayan 08063068a utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ 08063068c nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṁ yathā 08063069a sukiṅkiṇīkābharaṇā kālapāśopamāyasī 08063069c abhyadravat susaṁkruddhā nāgakakṣyā mahākapim 08063070a ubhayor uttame yuddhe dvairathe dyūta āhr̥te 08063070c prakurvāte dhvajau yuddhaṁ pratyaheṣan hayān hayāḥ 08063071a avidhyat puṇḍarīkākṣaḥ śalyaṁ nayanasāyakaiḥ 08063071c sa cāpi puṇḍarīkākṣaṁ tathaivābhisamaikṣata 08063072a tatrājayad vāsudevaḥ śalyaṁ nayanasāyakaiḥ 08063072c karṇaṁ cāpy ajayad dr̥ṣṭyā kuntīputro dhanaṁjayaḥ 08063073a athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam 08063073c yadi pārtho raṇe hanyād adya mām iha karhi cit 08063073e kim uttaraṁ tadā te syāt sakhe satyaṁ bravīhi me 08063074 śalya uvāca 08063074a yadi karṇa raṇe hanyād adya tvāṁ śvetavāhanaḥ 08063074c ubhāv ekarathenāhaṁ hanyāṁ mādhavapāṇḍavau 08063075 saṁjaya uvāca 08063075a evam eva tu goviṁdam arjunaḥ pratyabhāṣata 08063075c taṁ prahasyābravīt kr̥ṣṇaḥ pārthaṁ param idaṁ vacaḥ 08063076a pated divākaraḥ sthānāc chīryetānekadhā kṣitiḥ 08063076c śaityam agnir iyān na tvā karṇo hanyād dhanaṁjayam 08063077a yadi tv evaṁ kathaṁ cit syāl lokaparyasanaṁ yathā 08063077c hanyāṁ karṇaṁ tathā śalyaṁ bāhubhyām eva saṁyuge 08063078a iti kr̥ṣṇavacaḥ śrutvā prahasan kapiketanaḥ 08063078c arjunaḥ pratyuvācedaṁ kr̥ṣṇam akliṣṭakāriṇam 08063078e mamāpy etāv aparyāptau karṇaśalyau janārdana 08063079a sapatākādhvajaṁ karṇaṁ saśalyarathavājinam 08063079c sacchatrakavacaṁ caiva saśaktiśarakārmukam 08063080a draṣṭāsy adya śaraiḥ karṇaṁ raṇe kr̥ttam anekadhā 08063080c adyainaṁ sarathaṁ sāśvaṁ saśaktikavacāyudham 08063080e na hi me śāmyate vairaṁ kr̥ṣṇāṁ yat prāhasat purā 08063081a adya draṣṭāsi govinda karṇam unmathitaṁ mayā 08063081c vāraṇeneva mattena puṣpitaṁ jagatīruham 08063082a adya tā madhurā vācaḥ śrotāsi madhusūdana 08063082c adyābhimanyujananīm anr̥ṇaḥ sāntvayiṣyasi 08063082e kuntīṁ pitr̥ṣvasāraṁ ca saṁprahr̥ṣṭo janārdana 08063083a adya bāṣpamukhīṁ kr̥ṣṇāṁ sāntvayiṣyasi mādhava 08063083c vāgbhiś cāmr̥takalpābhir dharmarājaṁ yudhiṣṭhiram 08064001 saṁjaya uvāca 08064001a tad devanāgāsurasiddhasaṁghair; gandharvayakṣāpsarasāṁ ca saṁghaiḥ 08064001c brahmarṣirājarṣisuparṇajuṣṭaṁ; babhau viyad vismayanīyarūpam 08064002a nānadyamānaṁ ninadair manojñair; vāditragītastutibhiś ca nr̥ttaiḥ 08064002c sarve ’ntarikṣe dadr̥śur manuṣyāḥ; khasthāṁś ca tān vismayanīyarūpān 08064003a tataḥ prahr̥ṣṭāḥ kurupāṇḍuyodhā; vāditrapatrāyudhasiṁhanādaiḥ 08064003c ninādayanto vasudhāṁ diśaś ca; svanena sarve dviṣato nijaghnuḥ 08064004a nānāśvamātaṅgarathāyutākulaṁ; varāsiśaktyr̥ṣṭinipātaduḥsaham 08064004c abhīrujuṣṭaṁ hatadehasaṁkulaṁ; raṇājiraṁ lohitaraktam ābabhau 08064005a tathā pravr̥tte ’strabhr̥tāṁ parābhave; dhanaṁjayaś cādhirathiś ca sāyakaiḥ 08064005c diśaś ca sainyaṁ ca śitair ajihmagaiḥ; parasparaṁ prorṇuvatuḥ sma daṁśitau 08064006a tatas tvadīyāś ca pare ca sāyakaiḥ; kr̥te ’ndhakāre vividur na kiṁ cana 08064006c bhayāt tu tāv eva rathau samāśrayaṁs; tamonudau khe prasr̥tā ivāṁśavaḥ 08064007a tato ’stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau 08064007c ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatuḥ 08064008a na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire 08064008c mahārathau tau parivārya sarvataḥ; surāsurā vāsavaśambarāv iva 08064009a mr̥daṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ 08064009c sasiṁhanādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṁplave 08064010a mahādhanurmaṇḍalamadhyagāv ubhau; suvarcasau bāṇasahasraraśminau 08064010c didhakṣamāṇau sacarācaraṁ jagad; yugāstasūryāv iva duḥsahau raṇe 08064011a ubhāv ajeyāv ahitāntakāv ubhau; jighāṁsatus tau kr̥tinau parasparam 08064011c mahāhave vīravarau samīyatur; yathendrajambhāv iva karṇapāṇḍavau 08064012a tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ 08064012c narāśvanāgān amitau nijaghnatuḥ; parasparaṁ jaghnatur uttameṣubhiḥ 08064013a tato visasruḥ punar arditāḥ śarair; narottamābhyāṁ kurupāṇḍavāśrayāḥ 08064013c sanāgapattyaśvarathā diśo gatās; tathā yathā siṁhabhayād vanaukasaḥ 08064014a tatas tu duryodhanabhojasaubalāḥ; kr̥paś ca śāradvatasūnunā saha 08064014c mahārathāḥ pañca dhanaṁjayācyutau; śaraiḥ śarīrāntakarair atāḍayan 08064015a dhanūṁṣi teṣām iṣudhīn hayān dhvajān; rathāṁś ca sūtāṁś ca dhanaṁjayaḥ śaraiḥ 08064015c samaṁ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam 08064016a athābhyadhāvaṁs tvaritāḥ śataṁ rathāḥ; śataṁ ca nāgārjunam ātatāyinaḥ 08064016c śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṁsavaḥ 08064017a varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakr̥ntaṁs tvaritāḥ śirāṁsi ca 08064017c hayāṁś ca nāgāṁś ca rathāṁś ca yudhyatāṁ; dhanaṁjayaḥ śatrugaṇaṁ tam akṣiṇot 08064018a tato ’ntarikṣe suratūryanisvanāḥ; sasādhuvādā hr̥ṣitaiḥ samīritāḥ 08064018c nipetur apy uttamapuṣpavr̥ṣṭayaḥ; surūpagandhāḥ pavaneritāḥ śivāḥ 08064019a tad adbhutaṁ devamanuṣyasākṣikaṁ; samīkṣya bhūtāni visiṣmiyur nr̥pa 08064019c tavātmajaḥ sūtasutaś ca na vyathāṁ; na vismayaṁ jagmatur ekaniścayau 08064020a athābravīd droṇasutas tavātmajaṁ; karaṁ kareṇa pratipīḍya sāntvayan 08064020c prasīda duryodhana śāmya pāṇḍavair; alaṁ virodhena dhig astu vigraham 08064021a hato gurur brahmasamo mahāstravit; tathaiva bhīṣmapramukhā nararṣabhāḥ 08064021c ahaṁ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṁ saha pāṇḍavaiś ciram 08064022a dhanaṁjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati 08064022c yudhiṣṭhiro bhūtahite sadā rato; vr̥kodaras tadvaśagas tathā yamau 08064023a tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṁ prāpnuyur icchati tvayi 08064023c vrajantu śeṣāḥ svapurāṇi pārthivā; nivr̥ttavairāś ca bhavantu sainikāḥ 08064024a na ced vacaḥ śroṣyasi me narādhipa; dhruvaṁ prataptāsi hato ’ribhir yudhi 08064024c idaṁ ca dr̥ṣṭaṁ jagatā saha tvayā; kr̥taṁ yad ekena kirīṭamālinā 08064024e yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ 08064025a ato ’pi bhūyāṁś ca guṇair dhanaṁjayaḥ; sa cābhipatsyaty akhilaṁ vaco mama 08064025c tavānuyātrāṁ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai 08064026a mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṁ paramāc ca sauhr̥dāt 08064026c nivārayiṣyāmi hi karṇam apy ahaṁ; yadā bhavān sapraṇayo bhaviṣyati 08064027a vadanti mitraṁ sahajaṁ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam 08064027c pratāpataś copanataṁ caturvidhaṁ; tad asti sarvaṁ tvayi pāṇḍaveṣu ca 08064028a nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram 08064028c tvayi prasanne yadi mitratām iyur; dhruvaṁ narendrendra tathā tvam ācara 08064029a sa evam uktaḥ suhr̥dā vaco hitaṁ; vicintya niḥśvasya ca durmanābravīt 08064029c yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śr̥ṇu 08064030a nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ 08064030c vr̥kodaras tad dhr̥daye mama sthitaṁ; na tatparokṣaṁ bhavataḥ kutaḥ śamaḥ 08064031a na cāpi karṇaṁ guruputra saṁstavād; upāramety arhasi vaktum acyuta 08064031c śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasabhaṁ haniṣyati 08064032a tam evam uktvābhyanunīya cāsakr̥t; tavātmajaḥ svān anuśāsti sainikān 08064032c samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate 08065001 saṁjaya uvāca 08065001a tau śaṅkhabherīninade samr̥ddhe; samīyatuḥ śvetahayau narāgryau 08065001c vaikartanaḥ sūtaputro ’rjunaś ca; durmantrite tava putrasya rājan 08065002a yathā gajau haimavatau prabhinnau; pragr̥hya dantāv iva vāśitārthe 08065002c tathā samājagmatur ugravegau; dhanaṁjayaś cādhirathiś ca vīrau 08065003a balāhakeneva yathā balāhako; yadr̥cchayā vā giriṇā girir yathā 08065003c tathā dhanurjyātalaneminisvanau; samīyatus tāv iṣuvarṣavarṣiṇau 08065004a pravr̥ddhaśr̥ṅgadrumavīrudoṣadhī; pravr̥ddhanānāvidhaparvataukasau 08065004c yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṁ ghnataḥ 08065005a sa saṁnipātas tu tayor mahān abhūt; sureśavairocanayor yathā purā 08065005c śarair vibhugnāṅganiyantr̥vāhanaḥ; suduḥsaho ’nyaiḥ paṭuśoṇitodakaḥ 08065006a prabhūtapadmotpalamatsyakacchapau; mahāhradau pakṣigaṇānunāditau 08065006c susaṁnikr̥ṣṭāv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ 08065007a ubhau mahendrasya samānavikramāv; ubhau mahendrapratimau mahārathau 08065007c mahendravajrapratimaiś ca sāyakair; mahendravr̥trāv iva saṁprajahratuḥ 08065008a sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbarasraje 08065008c cakampatuś connamataḥ sma vismayād; viyadgatāś cārjunakarṇasaṁyuge 08065009a bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṁhanādā hr̥ṣitair didr̥kṣubhiḥ 08065009c yadārjunaṁ mattam iva dvipo dvipaṁ; samabhyayād ādhirathir jighāṁsayā 08065010a abhyakrośan somakās tatra pārthaṁ; tvarasva yāhy arjuna vidhya karṇam 08065010c chindhy asya mūrdhānam alaṁ cireṇa; śraddhāṁ ca rājyād dhr̥tarāṣṭrasūnoḥ 08065011a tathāsmākaṁ bahavas tatra yodhāḥ; karṇaṁ tadā yāhi yāhīty avocan 08065011c jahy arjunaṁ karṇa tataḥ sacīrāḥ; punar vanaṁ yāntu cirāya pārthāḥ 08065012a tataḥ karṇaḥ prathamaṁ tatra pārthaṁ; maheṣubhir daśabhiḥ paryavidhyat 08065012c tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddhaḥ 08065013a parasparaṁ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro ’rjunaś ca 08065013c parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahr̥ṣṭau 08065014a amr̥ṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā 08065014c athābravīt pāṇinā pāṇim āghnan; saṁdaṣṭauṣṭho nr̥tyati vādayann iva 08065014e kathaṁ nu tvāṁ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre 08065015a yayā dhr̥tyā sarvabhūtāny ajaiṣīr; grāsaṁ dadad vahnaye khāṇḍave tvam 08065015c tayā dhr̥tyā sūtaputraṁ jahi tvam; ahaṁ vainaṁ gadayā pothayiṣye 08065016a athābravīd vāsudevo ’pi pārthaṁ; dr̥ṣṭvā ratheṣūn pratihanyamānān 08065016c amīmr̥dat sarvathā te ’dya karṇo; hy astrair astrāṇi kim idaṁ kirīṭin 08065017a sa vīra kiṁ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṁprahr̥ṣṭāḥ 08065017c karṇaṁ puraskr̥tya vidur hi sarve; tvadastram astrair vinipātyamānam 08065018a yayā dhr̥tyā nihataṁ tāmasāstraṁ; yuge yuge rākṣasāś cāpi ghorāḥ 08065018c dambhodbhavāś cāsurāś cāhaveṣu; tayā dhr̥tyā tvaṁ jahi sūtaputram 08065019a anena vāsya kṣuraneminādya; saṁchinddhi mūrdhānam areḥ prasahya 08065019c mayā nisr̥ṣṭena sudarśanena; vajreṇa śakro namucer ivāreḥ 08065020a kirātarūpī bhagavān yayā ca; tvayā mahatyā paritoṣito ’bhūt 08065020c tāṁ tvaṁ dhr̥tiṁ vīra punar gr̥hītvā; sahānubandhaṁ jahi sūtaputram 08065021a tato mahīṁ sāgaramekhalāṁ tvaṁ; sapattanāṁ grāmavatīṁ samr̥ddhām 08065021c prayaccha rājñe nihatārisaṁghāṁ; yaśaś ca pārthātulam āpnuhi tvam 08065022a saṁcodito bhīmajanārdanābhyāṁ; smr̥tvā tadātmānam avekṣya sattvam 08065022c mahātmanaś cāgamane viditvā; prayojanaṁ keśavam ity uvāca 08065023a prāduṣkaromy eṣa mahāstram ugraṁ; śivāya lokasya vadhāya sauteḥ 08065023c tan me ’nujānātu bhavān surāś ca; brahmā bhavo brahmavidaś ca sarve 08065024a ity ūcivān brāhmam asahyam astraṁ; prāduścakre manasā saṁvidheyam 08065024c tato diśaś ca pradiśaś ca sarvāḥ; samāvr̥ṇot sāyakair bhūritejāḥ 08065024e sasarja bāṇān bharatarṣabho ’pi; śataṁśatān ekavad āśuvegān 08065025a vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visr̥ṣṭāḥ 08065025c te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; parjanyamuktā iva vāridhārāḥ 08065026a sa bhīmasenaṁ ca janārdanaṁ ca; kirīṭinaṁ cāpy amanuṣyakarmā 08065026c tribhis tribhir bhīmabalo nihatya; nanāda ghoraṁ mahatā svareṇa 08065027a sa karṇabāṇābhihataḥ kirīṭī; bhīmaṁ tathā prekṣya janārdanaṁ ca 08065027c amr̥ṣyamāṇaḥ punar eva pārthaḥ; śarān daśāṣṭau ca samudbabarha 08065028a suṣeṇam ekena śareṇa viddhvā; śalyaṁ caturbhis tribhir eva karṇam 08065028c tataḥ sumuktair daśabhir jaghāna; sabhāpatiṁ kāñcanavarmanaddham 08065029a sa rājaputro viśirā vibāhur; vivājisūto vidhanur viketuḥ 08065029c tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikr̥ttaḥ 08065030a punaś ca karṇaṁ tribhir aṣṭabhiś ca; dvābhyāṁ caturbhir daśabhiś ca viddhvā 08065030c catuḥśatān dviradān sāyudhīyān; hatvā rathān aṣṭaśataṁ jaghāna 08065030e sahasram aśvāṁś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pattivīrān 08065031a dr̥ṣṭvājimukhyāv atha yudhyamānau; didr̥kṣavaḥ śūravarāv arighnau 08065031c karṇaṁ ca pārthaṁ ca niyamya vāhān; khasthā mahīsthāś ca janāvatasthuḥ 08065032a tato dhanurjyā sahasātikr̥ṣṭā; sughoṣam ācchidyata pāṇḍavasya 08065032c tasmin kṣaṇe sūtaputras tu pārthaṁ; samācinot kṣudrakāṇāṁ śatena 08065033a nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khagapatravājaiḥ 08065033c ṣaṣṭyā nārācair vāsudevaṁ bibheda; tadantaraṁ somakāḥ prādravanta 08065034a tato dhanurjyām avadhamya śīghraṁ; śarān astān ādhirather vidhamya 08065034c susaṁrabdhaḥ karṇaśarakṣatāṅgo; raṇe pārthaḥ somakān pratyagr̥hṇāt 08065034e na pakṣiṇaḥ saṁpatanty antarikṣe; kṣepīyasāstreṇa kr̥te ’ndhakāre 08065035a śalyaṁ ca pārtho daśabhiḥ pr̥ṣatkair; bhr̥śaṁ tanutre prahasann avidhyat 08065035c tataḥ karṇaṁ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat 08065036a sa pārthabāṇāsanaveganunnair; dr̥ḍhāhataḥ patribhir ugravegaiḥ 08065036c vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ 08065037a tatas tribhiś ca tridaśādhipopamaṁ; śarair bibhedādhirathir dhanaṁjayam 08065037c śarāṁs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṁsur acyute 08065038a te varma bhittvā puruṣottamasya; suvarṇacitraṁ nyapatan sumuktāḥ 08065038c vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ 08065039a tān pañcabhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta 08065039c dhanaṁjayas te nyapatan pr̥thivyāṁ; mahāhayas takṣakaputrapakṣāḥ 08065040a tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṁ pradahann ivāgniḥ 08065040c sa karṇam ākarṇavikr̥ṣṭasr̥ṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ 08065040e marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairyaḥ 08065041a tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇarathaś ca rājan 08065041c adr̥śya āsīt kupite dhanaṁjaye; tuṣāranīhāravr̥taṁ yathā nabhaḥ 08065042a sa cakrarakṣān atha pādarakṣān; puraḥsarān pr̥ṣṭhagopāṁś ca sarvān 08065042c duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān 08065043a dvisāhasrān samare savyasācī; kurupravīrān r̥ṣabhaḥ kurūṇām 08065043c kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣayam ekavīraḥ 08065044a athāpalāyanta vihāya karṇaṁ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ 08065044c hatān avākīrya śarakṣatāṁś ca; lālapyamānāṁs tanayān pitr̥̄ṁś ca 08065045a sa sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ 08065045c na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat 08066001 saṁjaya uvāca 08066001a tato ’payātāḥ śarapātamātram; avasthitāḥ kuravo bhinnasenāḥ 08066001c vidyutprakāśaṁ dadr̥śuḥ samantād; dhanaṁjayāstraṁ samudīryamāṇam 08066002a tad arjunāstraṁ grasate sma vīrān; viyat tathākāśam anantaghoṣam 08066002c kruddhena pārthena tadāśu sr̥ṣṭaṁ; vadhāya karṇasya mahāvimarde 08066003a rāmād upāttena mahāmahimnā; ātharvaṇenārivināśanena 08066003c tad arjunāstraṁ vyadhamad dahantaṁ; pārthaṁ ca bāṇair niśitair nijaghne 08066004a tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan 08066004c anyonyam āsādayatoḥ pr̥ṣatkair; viṣāṇaghātair dvipayor ivograiḥ 08066005a tato ripughnaṁ samadhatta karṇaḥ; susaṁśitaṁ sarpamukhaṁ jvalantam 08066005c raudraṁ śaraṁ saṁyati supradhautaṁ; pārthārtham atyarthacirāya guptam 08066006a sadārcitaṁ candanacūrṇaśāyinaṁ; suvarṇanālīśayanaṁ mahāviṣam 08066006c pradīptam airāvatavaṁśasaṁbhavaṁ; śiro jihīrṣur yudhi phalgunasya 08066007a tam abravīn madrarājo mahātmā; vaikartanaṁ prekṣya hi saṁhiteṣum 08066007c na karṇa grīvām iṣur eṣa prāpsyate; saṁlakṣya saṁdhatsva śaraṁ śiroghnam 08066008a athābravīt krodhasaṁraktanetraḥ; karṇaḥ śalyaṁ saṁdhiteṣuḥ prasahya 08066008c na saṁdhatte dviḥ śaraṁ śalya karṇo; na mādr̥śāḥ śāṭhyayuktā bhavanti 08066009a tathaivam uktvā visasarja taṁ śaraṁ; balāhakaṁ varṣaghanābhipūjitam 08066009c hato ’si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja 08066010a saṁdhīyamānaṁ bhujagaṁ dr̥ṣṭvā karṇena mādhavaḥ 08066010c ākramya syandanaṁ padbhyāṁ balena balināṁ varaḥ 08066011a avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ 08066011c tataḥ śaraḥ so ’bhyahanat kirīṭaṁ tasya dhīmataḥ 08066012a athārjunasyottamagātrabhūṣaṇaṁ; dharāviyaddyosalileṣu viśrutam 08066012c balāstrasargottamayatnamanyubhiḥ; śareṇa mūrdhnaḥ sa jahāra sūtajaḥ 08066013a divākarendujvalanagrahatviṣaṁ; suvarṇamuktāmaṇijālabhūṣitam 08066013c puraṁdarārthaṁ tapasā prayatnataḥ; svayaṁ kr̥taṁ yad bhuvanasya sūnunā 08066014a mahārharūpaṁ dviṣatāṁ bhayaṁkaraṁ; vibhāti cātyarthasukhaṁ sugandhi tat 08066014c nijaghnuṣe devaripūn sureśvaraḥ; svayaṁ dadau yat sumanāḥ kirīṭine 08066015a harāmbupākhaṇḍalavittagoptr̥bhiḥ; pinākapāśāśanisāyakottamaiḥ 08066015c surottamair apy aviṣahyam ardituṁ; prasahya nāgena jahāra yad vr̥ṣaḥ 08066016a tad uttameṣūnmathitaṁ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam 08066016c papāta pārthasya kirīṭam uttamaṁ; divākaro ’stād iva parvatāj jvalan 08066017a tataḥ kirīṭaṁ bahuratnamaṇḍitaṁ; jahāra nāgo ’rjunamūrdhato balāt 08066017c gireḥ sujātāṅkurapuṣpitadrumaṁ; mahendravajraḥ śikharaṁ yathottamam 08066018a mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata 08066018c tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhaluḥ 08066019a tataḥ samudgrathya sitena vāsasā; svamūrdhajān avyathitaḥ sthito ’rjunaḥ 08066019c vibhāti saṁpūrṇamarīcibhāsvatā; śirogatenodayaparvato yathā 08066020a balāhakaḥ karṇabhujeritas tato; hutāśanārkapratimadyutir mahān 08066020c mahoragaḥ kr̥tavairo ’rjunena; kirīṭam āsādya samutpapāta 08066021a tam abravīd viddhi kr̥tāgasaṁ me; kr̥ṣṇādya mātur vadhajātavairam 08066021c tataḥ kr̥ṣṇaḥ pārtham uvāca saṁkhye; mahoragaṁ kr̥tavairaṁ jahi tvam 08066022a sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgradhanvā 08066022c uvāca ko nv eṣa mamādya nāgaḥ; svayaṁ ya āgād garuḍasya vaktram 08066023 kr̥ṣṇa uvāca 08066023a yo ’sau tvayā khāṇḍave citrabhānuṁ; saṁtarpayānena dhanurdhareṇa 08066023c viyadgato bāṇanikr̥ttadeho; hy anekarūpo nihatāsya mātā 08066024a tatas tu jiṣṇuḥ parihr̥tya śeṣāṁś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ 08066024c nāgaṁ viyat tiryag ivotpatantaṁ; sa chinnagātro nipapāta bhūmau 08066025a tasmin muhūrte daśabhiḥ pr̥ṣatkaiḥ; śilāśitair barhiṇavājitaiś ca 08066025c vivyādha karṇaḥ puruṣapravīraṁ; dhanaṁjayaṁ tiryag avekṣamāṇam 08066026a tato ’rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya 08066026c nārācam āśīviṣatulyavegam; ākarṇapūrṇāyatam utsasarja 08066027a sa citravarmeṣuvaro vidārya; prāṇān nirasyann iva sādhu muktaḥ 08066027c karṇasya pītvā rudhiraṁ viveśa; vasuṁdharāṁ śoṇitavājadigdhaḥ 08066028a tato vr̥ṣo bāṇanipātakopito; mahorago daṇḍavighaṭṭito yathā 08066028c tathāśukārī vyasr̥jac charottamān; mahāviṣaḥ sarpa ivottamaṁ viṣam 08066029a janārdanaṁ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam 08066029c śareṇa ghoreṇa punaś ca pāṇḍavaṁ; vibhidya karṇo ’bhyanadaj jahāsa ca 08066030a tam asya harṣaṁ mamr̥ṣe na pāṇḍavo; bibheda marmāṇi tato ’sya marmavit 08066030c paraṁ śaraiḥ patribhir indravikramas; tathā yathendro balam ojasāhanat 08066031a tataḥ śarāṇāṁ navatīr navārjunaḥ; sasarja karṇe ’ntakadaṇḍasaṁnibhāḥ 08066031c śarair bhr̥śāyastatanuḥ pravivyathe; tathā yathā vajravidārito ’calaḥ 08066032a maṇipravekottamavajrahāṭakair; alaṁkr̥taṁ cāsya varāṅgabhūṣaṇam 08066032c praviddham urvyāṁ nipapāta patribhir; dhanaṁjayenottamakuṇḍale ’pi ca 08066033a mahādhanaṁ śilpivaraiḥ prayatnataḥ; kr̥taṁ yad asyottamavarma bhāsvaram 08066033c sudīrghakālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat 08066034a sa taṁ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat 08066034c sa vivyathe ’tyartham ariprahārito; yathāturaḥ pittakaphānilavraṇaiḥ 08066035a mahādhanurmaṇḍalaniḥsr̥taiḥ śitaiḥ; kriyāprayatnaprahitair balena ca 08066035c tatakṣa karṇaṁ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran 08066036a dr̥ḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ 08066036c babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambhaḥ 08066037a sāśvaṁ tu karṇaṁ sarathaṁ kirīṭī; samācinod bhārata vatsadantaiḥ 08066037c pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhaiḥ 08066038a sa vatsadantaiḥ pr̥thupīnavakṣāḥ; samācitaḥ smādhirathir vibhāti 08066038c supuṣpitāśokapalāśaśālmalir; yathācalaḥ spandanacandanāyutaḥ 08066039a śaraiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṁ pate 08066039c mahīruhair ācitasānukandaro; yathā mahendraḥ śubhakarṇikāravān 08066040a sa bāṇasaṁghān dhanuṣā vyavāsr̥jan; vibhāti karṇaḥ śarajālaraśmivān 08066040c salohito raktagabhastimaṇḍalo; divākaro ’stābhimukho yathā tathā 08066041a bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān 08066041c vyadhvaṁsayann arjunabāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ 08066042a tataś cakram apatat tasya bhūmau; sa vihvalaḥ samare sūtaputraḥ 08066042c ghūrṇe rathe brāhmaṇasyābhiśāpād; rāmād upātte ’pratibhāti cāstre 08066043a amr̥ṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ 08066043c dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva 08066043e mamāpi nimno ’dya na pāti bhaktān; manye na nityaṁ paripāti dharmaḥ 08066044a evaṁ bruvan praskhalitāśvasūto; vicālyamāno ’rjunaśastrapātaiḥ 08066044c marmābhighātāc chalitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau 08066045a tataḥ śarair bhīmatarair avidhyat tribhir āhave 08066045c haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ 08066046a tato ’rjunaḥ saptadaśa tigmatejān ajihmagān 08066046c indrāśanisamān ghorān asr̥jat pāvakopamān 08066047a nirbhidya te bhīmavegā nyapatan pr̥thivītale 08066047c kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat 08066048a balenātha sa saṁstabhya brahmāstraṁ samudairayat 08066048c aindrāstram arjunaś cāpi tad dr̥ṣṭvābhinyamantrayat 08066049a gāṇḍīvaṁ jyāṁ ca bāṇāṁś ca anumantrya dhanaṁjayaḥ 08066049c asr̥jac charavarṣāṇi varṣāṇīva puraṁdaraḥ 08066050a tatas tejomayā bāṇā rathāt pārthasya niḥsr̥tāḥ 08066050c prādurāsan mahāvīryāḥ karṇasya ratham antikāt 08066051a tān karṇas tv agrato ’bhyastān moghāṁś cakre mahārathaḥ 08066051c tato ’bravīd vr̥ṣṇivīras tasminn astre vināśite 08066052a visr̥jāstraṁ paraṁ pārtha rādheyo grasate śarān 08066052c brahmāstram arjunaś cāpi saṁmantryātha prayojayat 08066053a chādayitvā tato bāṇaiḥ karṇaṁ prabhrāmya cārjunaḥ 08066053c tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṁ sutejanaiḥ 08066054a tato jyām avadhāyānyām anumr̥jya ca pāṇḍavaḥ 08066054c śarair avākirat karṇaṁ dīpyamānaiḥ sahasraśaḥ 08066055a tasya jyācchedanaṁ karṇo jyāvadhānaṁ ca saṁyuge 08066055c nānvabudhyata śīghratvāt tad adbhutam ivābhavat 08066056a astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ 08066056c cakre cābhyadhikaṁ pārthāt svavīryaṁ pratidarśayan 08066057a tataḥ kr̥ṣṇo ’rjunaṁ dr̥ṣṭvā karṇāstreṇābhipīḍitam 08066057c abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam 08066058a tato ’nyam agnisadr̥śaṁ śaraṁ sarpaviṣopamam 08066058c aśmasāramayaṁ divyam anumantrya dhanaṁjayaḥ 08066059a raudram astraṁ samādāya kṣeptukāmaḥ kirīṭavān 08066059c tato ’grasan mahī cakraṁ rādheyasya mahāmr̥dhe 08066060a grastacakras tu rādheyaḥ kopād aśrūṇy avartayat 08066060c so ’bravīd arjunaṁ cāpi muhūrtaṁ kṣama pāṇḍava 08066061a madhye cakram avagrastaṁ dr̥ṣṭvā daivād idaṁ mama 08066061c pārtha kāpuruṣācīrṇam abhisaṁdhiṁ vivarjaya 08066062a prakīrṇakeśe vimukhe brāhmaṇe ca kr̥tāñjalau 08066062c śaraṇāgate nyastaśastre tathā vyasanage ’rjuna 08066063a abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā 08066063c na śūrāḥ praharanty ājau na rājñe pārthivās tathā 08066063e tvaṁ ca śūro ’si kaunteya tasmāt kṣama muhūrtakam 08066064a yāvac cakram idaṁ bhūmer uddharāmi dhanaṁjaya 08066064c na māṁ rathastho bhūmiṣṭham asajjaṁ hantum arhasi 08066064e na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham 08066065a tvaṁ hi kṣatriyadāyādo mahākulavivardhanaḥ 08066065c smr̥tvā dharmopadeśaṁ tvaṁ muhūrtaṁ kṣama pāṇḍava 08067001 saṁjaya uvāca 08067001a athābravīd vāsudevo rathastho; rādheya diṣṭyā smarasīha dharmam 08067001c prāyeṇa nīcā vyasaneṣu magnā; nindanti daivaṁ kukr̥taṁ na tat tat 08067002a yad draupadīm ekavastrāṁ sabhāyām; ānāyya tvaṁ caiva suyodhanaś ca 08067002c duḥśāsanaḥ śakuniḥ saubalaś ca; na te karṇa pratyabhāt tatra dharmaḥ 08067003a yadā sabhāyāṁ kaunteyam anakṣajñaṁ yudhiṣṭhiram 08067003c akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ 08067004a yadā rajasvalāṁ kr̥ṣṇāṁ duḥśāsanavaśe sthitām 08067004c sabhāyāṁ prāhasaḥ karṇa kva te dharmas tadā gataḥ 08067005a rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam 08067005c gāndhārarājam āśritya kva te dharmas tadā gataḥ 08067006a evam ukte tu rādheye vāsudevena pāṇḍavam 08067006c manyur abhyāviśat tīvraḥ smr̥tvā tat tad dhanaṁjayam 08067007a tasya krodhena sarvebhyaḥ srotobhyas tejaso ’rciṣaḥ 08067007c prādurāsan mahārāja tad adbhutam ivābhavat 08067008a taṁ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṁjayam 08067008c abhyavarṣat punar yatnam akarod rathasarjane 08067008e tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ 08067009a tato ’nyad astraṁ kaunteyo dayitaṁ jātavedasaḥ 08067009c mumoca karṇam uddiśya tat prajajvāla vai bhr̥śam 08067010a vāruṇena tataḥ karṇaḥ śamayām āsa pāvakam 08067010c jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ 08067011a pāṇḍaveyas tv asaṁbhrānto vāyavyāstreṇa vīryavān 08067011c apovāha tadābhrāṇi rādheyasya prapaśyataḥ 08067012a taṁ hastikakṣyāpravaraṁ ca bāṇaiḥ; suvarṇamuktāmaṇivajramr̥ṣṭam 08067012c kālaprayatnottamaśilpiyatnaiḥ; kr̥taṁ surūpaṁ vitamaskam uccaiḥ 08067013a ūrjaskaraṁ tava sainyasya nityam; amitravitrāsanam īḍyarūpam 08067013c vikhyātam ādityasamasya loke; tviṣā samaṁ pāvakabhānucandraiḥ 08067014a tataḥ kṣureṇādhiratheḥ kirīṭī; suvarṇapuṅkhena śitena yattaḥ 08067014c śriyā jvalantaṁ dhvajam unmamātha; mahārathasyādhirather mahātmā 08067015a yaśaś ca dharmaś ca jayaś ca māriṣa; priyāṇi sarvāṇi ca tena ketunā 08067015c tadā kurūṇāṁ hr̥dayāni cāpatan; babhūva hāheti ca nisvano mahān 08067016a atha tvaran karṇavadhāya pāṇḍavo; mahendravajrānaladaṇḍasaṁnibham 08067016c ādatta pārtho ’ñjalikaṁ niṣaṅgāt; sahasraraśmer iva raśmim uttamam 08067017a marmacchidaṁ śoṇitamāṁsadigdhaṁ; vaiśvānarārkapratimaṁ mahārham 08067017c narāśvanāgāsuharaṁ tryaratniṁ; ṣaḍvājam añjogatim ugravegam 08067018a sahasranetrāśanitulyatejasaṁ; samānakravyādam ivātiduḥsaham 08067018c pinākanārāyaṇacakrasaṁnibhaṁ; bhayaṁkaraṁ prāṇabhr̥tāṁ vināśanam 08067019a yuktvā mahāstreṇa pareṇa mantravid; vikr̥ṣya gāṇḍīvam uvāca sasvanam 08067019c ayaṁ mahāstro ’pratimo dhr̥taḥ śaraḥ; śarīrabhic cāsuharaś ca durhr̥daḥ 08067020a tapo ’sti taptaṁ guravaś ca toṣitā; mayā yad iṣṭaṁ suhr̥dāṁ tathā śrutam 08067020c anena satyena nihantv ayaṁ śaraḥ; sudaṁśitaḥ karṇam ariṁ mamājitaḥ 08067021a ity ūcivāṁs taṁ sa mumoca bāṇaṁ; dhanaṁjayaḥ karṇavadhāya ghoram 08067021c kr̥tyām atharvāṅgirasīm ivogrāṁ; dīptām asahyāṁ yudhi mr̥tyunāpi 08067022a bruvan kirīṭī tam atiprahr̥ṣṭo; ayaṁ śaro me vijayāvaho ’stu 08067022c jighāṁsur arkendusamaprabhāvaḥ; karṇaṁ samāptiṁ nayatāṁ yamāya 08067023a teneṣuvaryeṇa kirīṭamālī; prahr̥ṣṭarūpo vijayāvahena 08067023c jighāṁsur arkendusamaprabheṇa; cakre viṣaktaṁ ripum ātatāyī 08067024a tad udyatādityasamānavarcasaṁ; śarannabhomadhyagabhāskaropamam 08067024c varāṅgam urvyām apatac camūpater; divākaro ’stād iva raktamaṇḍalaḥ 08067025a tad asya dehī satataṁ sukhoditaṁ; svarūpam atyartham udārakarmaṇaḥ 08067025c pareṇa kr̥cchreṇa śarīram atyajad; gr̥haṁ maharddhīva sasaṅgam īśvaraḥ 08067026a śarair vibhugnaṁ vyasu tad vivarmaṇaḥ; papāta karṇasya śarīram ucchritam 08067026c sravadvraṇaṁ gairikatoyavisravaṁ; girer yathā vajrahataṁ śiras tathā 08067027a dehāt tu karṇasya nipātitasya; tejo dīptaṁ khaṁ vigāhyācireṇa 08067027c tad adbhutaṁ sarvamanuṣyayodhāḥ; paśyanti rājan nihate sma karṇe 08067028a taṁ somakāḥ prekṣya hataṁ śayānaṁ; prītā nādaṁ saha sainyair akurvan 08067028c tūryāṇi cājaghnur atīva hr̥ṣṭā; vāsāṁsi caivādudhuvur bhujāṁś ca 08067028e balānvitāś cāpy apare hy anr̥tyann; anyonyam āśliṣya nadanta ūcuḥ 08067029a dr̥ṣṭvā tu karṇaṁ bhuvi niṣṭanantaṁ; hataṁ rathāt sāyakenāvabhinnam 08067029c mahānilenāgnim ivāpaviddhaṁ; yajñāvasāne śayane niśānte 08067030a śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ 08067030c vibhāti dehaḥ karṇasya svaraśmibhir ivāṁśumān 08067031a pratāpya senām āmitrīṁ dīptaiḥ śaragabhastibhiḥ 08067031c balinārjunakālena nīto ’staṁ karṇabhāskaraḥ 08067032a astaṁ gacchan yathādityaḥ prabhām ādāya gacchati 08067032c evaṁ jīvitam ādāya karṇasyeṣur jagāma ha 08067033a aparāhṇe parāhṇasya sūtaputrasya māriṣa 08067033c chinnam añjalikenājau sotsedham apatac chiraḥ 08067034a upary upari sainyānāṁ tasya śatros tad añjasā 08067034c śiraḥ karṇasya sotsedham iṣuḥ so ’pāharad drutam 08067035 saṁjaya uvāca 08067035a karṇaṁ tu śūraṁ patitaṁ pr̥thivyāṁ; śarācitaṁ śoṇitadigdhagātram 08067035c dr̥ṣṭvā śayānaṁ bhuvi madrarājaś; chinnadhvajenāpayayau rathena 08067036a karṇe hate kuravaḥ prādravanta; bhayārditā gāḍhaviddhāś ca saṁkhye 08067036c avekṣamāṇā muhur arjunasya; dhvajaṁ mahāntaṁ vapuṣā jvalantam 08067037a sahasranetrapratimānakarmaṇaḥ; sahasrapatrapratimānanaṁ śubham 08067037c sahasraraśmir dinasaṁkṣaye yathā; tathāpatat tasya śiro vasuṁdharām 08068001 saṁjaya uvāca 08068001a śalyas tu karṇārjunayor vimarde; balāni dr̥ṣṭvā mr̥ditāni bāṇaiḥ 08068001c duryodhanaṁ yāntam avekṣamāṇo; saṁdarśayad bhārata yuddhabhūmim 08068002a nipātitasyandanavājināgaṁ; dr̥ṣṭvā balaṁ tad dhatasūtaputram 08068002c duryodhano ’śrupratipūrṇanetro; muhur muhur nyaśvasad ārtarūpaḥ 08068003a karṇaṁ tu śūraṁ patitaṁ pr̥thivyāṁ; śarācitaṁ śoṇitadigdhagātram 08068003c yadr̥cchayā sūryam ivāvanisthaṁ; didr̥kṣavaḥ saṁparivārya tasthuḥ 08068004a prahr̥ṣṭavitrastaviṣaṇṇavismr̥tās; tathāpare śokagatā ivābhavan 08068004c pare tvadīyāś ca paraspareṇa; yathā yathaiṣāṁ prakr̥tis tathābhavan 08068005a praviddhavarmābharaṇāmbarāyudhaṁ; dhanaṁjayenābhihataṁ hataujasam 08068005c niśamya karṇaṁ kuravaḥ pradudruvur; hatarṣabhā gāva ivākulākulāḥ 08068006a kr̥tvā vimardaṁ bhr̥śam arjunena; karṇaṁ hataṁ kesariṇeva nāgam 08068006c dr̥ṣṭvā śayānaṁ bhuvi madrarājo; bhīto ’pasarpat sarathaḥ suśīghram 08068007a madrādhipaś cāpi vimūḍhacetās; tūrṇaṁ rathenāpahr̥tadhvajena 08068007c duryodhanasyāntikam etya śīghraṁ; saṁbhāṣya duḥkhārtam uvāca vākyam 08068008a viśīrṇanāgāśvarathapravīraṁ; balaṁ tvadiyaṁ yamarāṣṭrakalpam 08068008c anyonyam āsādya hataṁ mahadbhir; narāśvanāgair girikūṭakalpaiḥ 08068009a naitādr̥śaṁ bhārata yuddham āsīd; yathādya karṇārjunayor babhūva 08068009c grastau hi karṇena sametya kr̥ṣṇāv; anye ca sarve tava śatravo ye 08068010a daivaṁ tu yat tat svavaśaṁ pravr̥ttaṁ; tat pāṇḍavān pāti hinasti cāsmān 08068010c tavārthasiddhyarthakarā hi sarve; prasahya vīrā nihatā dviṣadbhiḥ 08068011a kuberavaivasvatavāsavānāṁ; tulyaprabhāvāmbupateś ca vīrāḥ 08068011c vīryeṇa śauryeṇa balena caiva; tais taiś ca yuktā vipulair guṇaughaiḥ 08068012a avadhyakalpā nihatā narendrās; tavārthakāmā yudhi pāṇḍaveyaiḥ 08068012c tan mā śuco bhārata diṣṭam etat; paryāyasiddhir na sadāsti siddhiḥ 08068013a etad vaco madrapater niśamya; svaṁ cāpanītaṁ manasā nirīkṣya 08068013c duryodhano dīnamanā visaṁjñaḥ; punaḥ punar nyaśvasad ārtarūpaḥ 08068014a taṁ dhyānamūkaṁ kr̥paṇaṁ bhr̥śārtam; ārtāyanir dīnam uvāca vākyam 08068014c paśyedam ugraṁ naravājināgair; āyodhanaṁ vīrahataiḥ prapannam 08068015a mahīdharābhaiḥ patitair mahāgajaiḥ; sakr̥t praviddhaiḥ śaraviddhamarmabhiḥ 08068015c tair vihvaladbhiś ca gatāsubhiś ca; pradhvastayantrāyudhavarmayodhaiḥ 08068016a vajrāpaviddhair iva cācalendrair; vibhinnapāṣāṇamr̥gadrumauṣadhaiḥ 08068016c praviddhaghaṇṭāṅkuśatomaradhvajaiḥ; sahemamālai rudhiraughasaṁplutaiḥ 08068017a śarāvabhinnaiḥ patitaiś ca vājibhiḥ; śvasadbhir anyaiḥ kṣatajaṁ vamadbhiḥ 08068017c dīnaiḥ stanadbhiḥ parivr̥ttanetrair; mahīṁ daśadbhiḥ kr̥paṇaṁ nadadbhiḥ 08068018a tathāpaviddhair gajavājiyodhair; mandāsubhiś caiva gatāsubhiś ca 08068018c narāśvanāgaiś ca rathaiś ca marditair; mahī mahāvaitaraṇīva durdr̥śā 08068019a gajair nikr̥ttāparahastagātrair; udvepamānaiḥ patitaiḥ pr̥thivyām 08068019c yaśasvibhir nāgarathāśvayodhibhiḥ; padātibhiś cābhimukhair hataiḥ paraiḥ 08068019e viśīrṇavarmābharaṇāmbarāyudhair; vr̥tā niśāntair iva pāvakair mahī 08068020a śaraprahārābhihatair mahābalair; avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ 08068020c pranaṣṭasaṁjñaiḥ punar ucchvasadbhir; mahī babhūvānugatair ivāgnibhiḥ 08068020e divaś cyutair bhūr atidīptimadbhir; naktaṁ grahair dyaur amaleva dīptaiḥ 08068021a śarās tu karṇārjunabāhumuktā; vidārya nāgāśvamanuṣyadehān 08068021c prāṇān nirasyāśu mahīm atīyur; mahoragā vāsam ivābhito ’straiḥ 08068022a hatair manuṣyāśvagajaiś ca saṁkhye; śarāvabhinnaiś ca rathair babhūva 08068022c dhanaṁjayasyādhiratheś ca mārge; gajair agamyā vasudhātidurgā 08068023a rathair vareṣūn mathitaiś ca yodhaiḥ; saṁsyūtasūtāśvavarāyudhadhvajaiḥ 08068023c viśīrṇaśastrair vinikr̥ttabandhurair; nikr̥ttacakrākṣayugatriveṇubhiḥ 08068024a vimuktayantrair nihatair ayasmayair; hatānuṣaṅgair viniṣaṅgabandhuraiḥ 08068024c prabhagnanīḍair maṇihemamaṇḍitaiḥ; str̥tā mahī dyaur iva śāradair ghanaiḥ 08068025a vikr̥ṣyamaṇair javanair alaṁkr̥tair; hateśvarair ājirathaiḥ sukalpitaiḥ 08068025c manuṣyamātaṅgarathāśvarāśibhir; drutaṁ vrajanto bahudhā vicūrṇitāḥ 08068026a sahemapaṭṭāḥ parighāḥ paraśvadhāḥ; kaḍaṅgarāyomusalāni paṭṭiśāḥ 08068026c petuś ca khaḍgā vimalā vikośā; gadāś ca jāmbūnadapaṭṭabaddhāḥ 08068027a cāpāni rukmāṅgadabhūṣaṇāni; śarāś ca kārtasvaracitrapuṅkhāḥ 08068027c r̥ṣṭyaś ca pītā vimalā vikośāḥ; prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ 08068028a chatrāṇi vālavyajanāni śaṅkhāḥ; srajaś ca puṣpottamahemacitrāḥ 08068028c kuthāḥ patākāmbaraveṣṭitāś ca; kirīṭamālā mukuṭāś ca śubhrāḥ 08068029a prakīrṇakā viprakīrṇāḥ kuthāś ca; pradhānamuktātaralāś ca hārāḥ 08068029c āpīḍakeyūravarāṅgadāni; graiveyaniṣkāḥ sasuvarṇasūtrāḥ 08068030a maṇyuttamā vajrasuvarṇamuktā; ratnāni coccāvacamaṅgalāni 08068030c gātrāṇi cātyantasukhocitāni; śirāṁsi cendupratimānanāni 08068031a dehāṁś ca bhogāṁś ca paricchadāṁś ca; tyaktvā manojñāni sukhāni cāpi 08068031c svadharmaniṣṭhāṁ mahatīm avāpya; vyāptāṁś ca lokān yaśasā samīyuḥ 08068032a ity evam uktvā virarāma śalyo; duryodhanaḥ śokaparītacetāḥ 08068032c hā karṇa hā karṇa iti bruvāṇa; ārto visaṁjño bhr̥śam aśrunetraḥ 08068033a taṁ droṇaputrapramukhā narendrāḥ; sarve samāśvāsya saha prayānti 08068033c nirīkṣamāṇā muhur arjunasya; dhvajaṁ mahāntaṁ yaśasā jvalantam 08068034a narāśvamātaṅgaśarīrajena; raktena siktā rudhireṇa bhūmiḥ 08068034c raktāmbarasrak tapanīyayogān; nārī prakāśā iva sarvagamyā 08068035a pracchannarūpā rudhireṇa rājan; raudre muhūrte ’tivirājamānāḥ 08068035c naivāvatasthuḥ kuravaḥ samīkṣya; pravrājitā devalokāś ca sarve 08068036a vadhena karṇasya suduḥkhitās te; hā karṇa hā karṇa iti bruvāṇāḥ 08068036c drutaṁ prayātāḥ śibirāṇi rājan; divākaraṁ raktam avekṣamāṇāḥ 08068037a gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ; śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ 08068037c śaraiś citāṅgo bhuvi bhāti karṇo; hato ’pi san sūrya ivāṁśumālī 08068038a karṇasya dehaṁ rudhirāvasiktaṁ; bhaktānukampī bhagavān vivasvān 08068038c spr̥ṣṭvā karair lohitaraktarūpaḥ; siṣṇāsur abhyeti paraṁ samudram 08068039a itīva saṁcintya surarṣisaṁghāḥ; saṁprasthitā yānti yathāniketam 08068039c saṁcintayitvā ca janā visasrur; yathāsukhaṁ khaṁ ca mahītalaṁ ca 08068040a tad adbhutaṁ prāṇabhr̥tāṁ bhayaṁkaraṁ; niśamya yuddhaṁ kuruvīramukhyayoḥ 08068040c dhanaṁjayasyādhiratheś ca vismitāḥ; praśaṁsamānāḥ prayayus tadā janāḥ 08068041a śaraiḥ saṁkr̥ttavarmāṇaṁ vīraṁ viśasane hatam 08068041c gatāsum api rādheyaṁ naiva lakṣmīr vyamuñcata 08068042a nānābharaṇavān rājan mr̥ṣṭajāmbūnadāṅgadaḥ 08068042c hato vaikartanaḥ śete pādapo ’ṅkuravān iva 08068043a kanakottamasaṁkāśaḥ pradīpta iva pāvakaḥ 08068043c saputraḥ puruṣavyāghraḥ saṁśāntaḥ pārthatejasā 08068043e pratāpya pāṇḍavān rājan pāñcālāṁś cāstratejasā 08068044a dadānīty eva yo ’vocan na nāstīty arthito ’rthibhiḥ 08068044c sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vr̥ṣaḥ 08068045a yasya brāhmaṇasāt sarvam ātmārthaṁ na mahātmanaḥ 08068045c nādeyaṁ brāhmaṇeṣv āsīd yasya svam api jīvitam 08068046a sadā nr̥̄ṇāṁ priyo dātā priyadāno divaṁ gataḥ 08068046c ādāya tava putrāṇāṁ jayāśāṁ śarma varma ca 08068047a hate sma karṇe sarito na sravanti; jagāma cāstaṁ kaluṣo divākaraḥ 08068047c grahaś ca tiryag jvalitārkavarṇo; yamasya putro ’bhyudiyāya rājan 08068048a nabhaḥ paphālātha nanāda corvī; vavuś ca vātāḥ paruṣātivelam 08068048c diśaḥ sadhūmāś ca bhr̥śaṁ prajajvalur; mahārṇavāś cukṣubhire ca sasvanāḥ 08068049a sakānanāḥ sādricayāś cakampuḥ; pravivyathur bhūtagaṇāś ca māriṣa 08068049c br̥haspatī rohiṇīṁ saṁprapīḍya; babhūva candrārkasamānavarṇaḥ 08068050a hate karṇe na diśo viprajajñus; tamovr̥tā dyaur vicacāla bhūmiḥ 08068050c papāta colkā jvalanaprakāśā; niśācarāś cāpy abhavan prahr̥ṣṭāḥ 08068051a śaśiprakāśānanam arjuno yadā; kṣureṇa karṇasya śiro nyapātayat 08068051c athāntarikṣe divi ceha cāsakr̥d; babhūva hāheti janasya nisvanaḥ 08068052a sa devagandharvamanuṣyapūjitaṁ; nihatya karṇaṁ ripum āhave ’rjunaḥ 08068052c rarāja pārthaḥ parameṇa tejasā; vr̥traṁ nihatyeva sahasralocanaḥ 08068053a tato rathenāmbudavr̥ndanādinā; śarannabhomadhyagabhāskaratviṣā 08068053c patākinā bhīmaninādaketunā; himenduśaṅkhasphaṭikāvabhāsinā 08068053e suvarṇamuktāmaṇivajravidrumair; alaṁkr̥tenāpratimānaraṁhasā 08068054a narottamau pāṇḍavakeśimardanāv; udāhitāv agnidivākaropamau 08068054c raṇājire vītabhayau virejatuḥ; samānayānāv iva viṣṇuvāsavau 08068055a tato dhanurjyātalaneminisvanaiḥ; prasahya kr̥tvā ca ripūn hataprabhān 08068055c saṁsādhayitvaiva kurūñ śaraughaiḥ; kapidhvajaḥ pakṣivaradhvajaś ca 08068055e prasahya śaṅkhau dhamatuḥ sughoṣau; manāṁsy arīṇām avasādayantau 08068056a suvarṇajālāvatatau mahāsvanau; himāvadātau parigr̥hya pāṇibhiḥ 08068056c cucumbatuḥ śaṅkhavarau nr̥ṇāṁ varau; varānanābhyāṁ yugapac ca dadhmatuḥ 08068057a pāñcajanyasya nirghoṣo devadattasya cobhayoḥ 08068057c pr̥thivīm antarikṣaṁ ca dyām apaś cāpy apūrayat 08068058a tau śaṅkhaśabdena ninādayantau; vanāni śailān sarito diśaś ca 08068058c vitrāsayantau tava putrasenāṁ; yudhiṣṭhiraṁ nandayataḥ sma vīrau 08068059a tataḥ prayātāḥ kuravo javena; śrutvaiva śaṅkhasvanam īryamāṇam 08068059c vihāya madrādhipatiṁ patiṁ ca; duryodhanaṁ bhārata bhāratānām 08068060a mahāhave taṁ bahu śobhamānaṁ; dhanaṁjayaṁ bhūtagaṇāḥ sametāḥ 08068060c tadānvamodanta janārdanaṁ ca; prabhākarāv abhyuditau yathaiva 08068061a samācitau karṇaśaraiḥ paraṁtapāv; ubhau vyabhātāṁ samare ’cyutārjunau 08068061c tamo nihatyābhyuditau yathāmalau; śaśāṅkasūryāv iva raśmimālinau 08068062a vihāya tān bāṇagaṇān athāgatau; suhr̥dvr̥tāv apratimānavikramau 08068062c sukhaṁ praviṣṭau śibiraṁ svam īśvarau; sadasyahūtāv iva vāsavācyutau 08068063a sadevagandharvamanuṣyacāraṇair; maharṣibhir yakṣamahoragair api 08068063c jayābhivr̥ddhyā parayābhipūjitau; nihatya karṇaṁ paramāhave tadā 08069001 saṁjaya uvāca 08069001a tathā nipātite karṇe tava sainye ca vidrute 08069001c āśliṣya pārthaṁ dāśārho harṣād vacanam abravīt 08069002a hato balabhidā vr̥tras tvayā karṇo dhanaṁjaya 08069002c vadhaṁ vai karṇavr̥trābhyāṁ kathayiṣyanti mānavāḥ 08069003a vajriṇā nihato vr̥traḥ saṁyuge bhūritejasā 08069003c tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ 08069004a tam imaṁ vikramaṁ loke prathitaṁ te yaśovaham 08069004c nivedayāvaḥ kaunteya dharmarājāya dhīmate 08069005a vadhaṁ karṇasya saṁgrāme dīrghakālacikīrṣitam 08069005c nivedya dharmarājasya tvam ānr̥ṇyaṁ gamiṣyasi 08069006a tathety ukte keśavas tu pārthena yadupuṅgavaḥ 08069006c paryavartayad avyagro rathaṁ rathavarasya tam 08069007a dhr̥ṣṭadyumnaṁ yudhāmanyuṁ mādrīputrau vr̥kodaram 08069007c yuyudhānaṁ ca govinda idaṁ vacanam abravīt 08069008a parān abhimukhā yattās tiṣṭhadhvaṁ bhadram astu vaḥ 08069008c yāvad āvedyate rājñe hataḥ karṇo ’rjunena vai 08069009a sa taiḥ śūrair anujñāto yayau rājaniveśanam 08069009c pārtham ādāya govindo dadarśa ca yudhiṣṭhiram 08069010a śayānaṁ rājaśārdūlaṁ kāñcane śayanottame 08069010c agr̥hṇītāṁ ca caraṇau muditau pārthivasya tau 08069011a tayoḥ praharṣam ālakṣya prahārāṁś cātimānuṣān 08069011c rādheyaṁ nihataṁ matvā samuttasthau yudhiṣṭhiraḥ 08069012a tato ’smai tad yathāvr̥ttaṁ vāsudevaḥ priyaṁvadaḥ 08069012c kathayām āsa karṇasya nidhanaṁ yadunandanaḥ 08069013a īṣad utsmayamānas tu kr̥ṣṇo rājānam abravīt 08069013c yudhiṣṭhiraṁ hatāmitraṁ kr̥tāñjalir athācyutaḥ 08069014a diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vr̥kodaraḥ 08069014c tvaṁ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau 08069015a muktā vīrakṣayād asmāt saṁgrāmāl lomaharṣaṇāt 08069015c kṣipram uttarakālāni kuru kāryāṇi pārthiva 08069016a hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ 08069016c diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava 08069017a yaḥ sa dyūtajitāṁ kr̥ṣṇāṁ prāhasat puruṣādhamaḥ 08069017c tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam 08069018a śete ’sau śaradīrṇāṅgaḥ śatrus te kurupuṁgava 08069018c taṁ paśya puruṣavyāghra vibhinnaṁ bahudhā śaraiḥ 08069019a yudhiṣṭhiras tu dāśārhaṁ prahr̥ṣṭaḥ pratyapūjayat 08069019c diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha 08069020a naitac citraṁ mahābāho tvayi devakinandana 08069020c tvayā sārathinā pārtho yat kuryād adya pauruṣam 08069021a pragr̥hya ca kuruśreṣṭhaḥ sāṅgadaṁ dakṣiṇaṁ bhujam 08069021c uvāca dharmabhr̥t pārtha ubhau tau keśavārjunau 08069022a naranārāyaṇau devau kathitau nāradena ha 08069022c dharmasaṁsthāpane yuktau purāṇau puruṣottamau 08069023a asakr̥c cāpi medhāvī kr̥ṣṇadvaipāyano mama 08069023c kathām etāṁ mahābāho divyām akathayat prabhuḥ 08069024a tava kr̥ṣṇa prabhāveṇa gāṇḍīvena dhanaṁjayaḥ 08069024c jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kva cit 08069025a jayaś caiva dhruvo ’smākaṁ na tv asmākaṁ parājayaḥ 08069025c yadā tvaṁ yudhi pārthasya sārathyam upajagmivān 08069026a evam uktvā mahārāja taṁ rathaṁ hemabhūṣitam 08069026c dantavarṇair hayair yuktaṁ kālavālair mahārathaḥ 08069027a āsthāya puruṣavyāghraḥ svabalenābhisaṁvr̥taḥ 08069027c kr̥ṣṇārjunābhyāṁ vīrābhyām anumanya tataḥ priyam 08069028a āgato bahuvr̥ttāntaṁ draṣṭum āyodhanaṁ tadā 08069028c ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau 08069029a sa dadarśa raṇe karṇaṁ śayānaṁ puruṣarṣabham 08069029c gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkr̥tam 08069030a saputraṁ nihataṁ dr̥ṣṭvā karṇaṁ rājā yudhiṣṭhiraḥ 08069030c praśaśaṁsa naravyāghrāv ubhau mādhavapāṇḍavau 08069031a adya rājāsmi govinda pr̥thivyāṁ bhrātr̥bhiḥ saha 08069031c tvayā nāthena vīreṇa viduṣā paripālitaḥ 08069032a hataṁ dr̥ṣṭvā naravyāghraṁ rādheyam abhimāninam 08069032c nirāśo ’dya durātmāsau dhārtarāṣṭro bhaviṣyati 08069032e jīvitāc cāpi rājyāc ca hate karṇe mahārathe 08069033a tvatprasādād vayaṁ caiva kr̥tārthāḥ puruṣarṣabha 08069033c tvaṁ ca gāṇḍīvadhanvā ca vijayī yadunandana 08069033e diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ 08069034a evaṁ sa bahuśo hr̥ṣṭaḥ praśaśaṁsa janārdanam 08069034c arjunaṁ cāpi rājendra dharmarājo yudhiṣṭhiraḥ 08069035a tato bhīmaprabhr̥tibhiḥ sarvaiś ca bhrātr̥bhir vr̥tam 08069035c vardhayanti sma rājānaṁ harṣayuktā mahārathāḥ 08069036a nakulaḥ sahadevaś ca pāṇḍavaś ca vr̥kodaraḥ 08069036c sātyakiś ca mahārāja vr̥ṣṇīnāṁ pravaro rathaḥ 08069037a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasr̥ñjayāḥ 08069037c pūjayanti sma kaunteyaṁ nihate sūtanandane 08069038a te vardhayitvā nr̥patiṁ pāṇḍuputraṁ yudhiṣṭhiram 08069038c jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ 08069039a stuvantaḥ stavayuktābhir vāgbhiḥ kr̥ṣṇau paraṁtapau 08069039c jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ 08069040a evam eṣa kṣayo vr̥ttaḥ sumahām̐l lomaharṣaṇaḥ 08069040c tava durmantrite rājann atītaṁ kiṁ nu śocasi 08069041 vaiśaṁpāyana uvāca 08069041a śrutvā tad apriyaṁ rājan dhr̥tarāṣṭro mahīpatiḥ 08069041c papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān 08069041e tathā satyavratā devī gāndhārī dharmadarśinī 08069042a taṁ pratyagr̥hṇād viduro nr̥patiṁ saṁjayas tathā 08069042c paryāśvāsayataś caivaṁ tāv ubhāv eva bhūmipam 08069043a tathaivotthāpayām āsur gāndhārīṁ rājayoṣitaḥ 08069043c tābhyām āśvāsito rājā tūṣṇīm āsīd vicetanaḥ