% Mahābhārata: Droṇaparvan % Last updated: Sun May 14 2023 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 07001001 janamejaya uvāca 07001001a tam apratimasattvaujobalavīryaparākramam 07001001c hataṁ devavrataṁ śrutvā pāñcālyena śikhaṇḍinā 07001002a dhr̥tarāṣṭras tadā rājā śokavyākulacetanaḥ 07001002c kim aceṣṭata viprarṣe hate pitari vīryavān 07001003a tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ 07001003c parājitya maheṣvāsān pāṇḍavān rājyam icchati 07001004a tasmin hate tu bhagavan ketau sarvadhanuṣmatām 07001004c yad aceṣṭata kauravyas tan me brūhi dvijottama 07001005 vaiśaṁpāyana uvāca 07001005a nihataṁ pitaraṁ śrutvā dhr̥tarāṣṭro janādhipaḥ 07001005c lebhe na śāntiṁ kauravyaś cintāśokaparāyaṇaḥ 07001006a tasya cintayato duḥkham aniśaṁ pārthivasya tat 07001006c ājagāma viśuddhātmā punar gāvalgaṇis tadā 07001007a śibirāt saṁjayaṁ prāptaṁ niśi nāgāhvayaṁ puram 07001007c āmbikeyo mahārāja dhr̥tarāṣṭro ’nvapr̥cchata 07001008a śrutvā bhīṣmasya nidhanam aprahr̥ṣṭamanā bhr̥śam 07001008c putrāṇāṁ jayam ākāṅkṣan vilalāpāturo yathā 07001009 dhr̥tarāṣṭra uvāca 07001009a saṁsādhya tu mahātmānaṁ bhīṣmaṁ bhīmaparākramam 07001009c kim akārṣuḥ paraṁ tāta kuravaḥ kālacoditāḥ 07001010a tasmin vinihate śūre durādharṣe mahaujasi 07001010c kiṁ nu svit kuravo ’kārṣur nimagnāḥ śokasāgare 07001011a tad udīrṇaṁ mahat sainyaṁ trailokyasyāpi saṁjaya 07001011c bhayam utpādayet tīvraṁ pāṇḍavānāṁ mahātmanām 07001012a devavrate tu nihate kurūṇām r̥ṣabhe tadā 07001012c yad akārṣur nr̥patayas tan mamācakṣva saṁjaya 07001013 saṁjaya uvāca 07001013a śr̥ṇu rājann ekamanā vacanaṁ bruvato mama 07001013c yat te putrās tadākārṣur hate devavrate mr̥dhe 07001014a nihate tu tadā bhīṣme rājan satyaparākrame 07001014c tāvakāḥ pāṇḍaveyāś ca prādhyāyanta pr̥thak pr̥thak 07001015a vismitāś ca prahr̥ṣṭāś ca kṣatradharmaṁ niśāmya te 07001015c svadharmaṁ nindamānāś ca praṇipatya mahātmane 07001016a śayanaṁ kalpayām āsur bhīṣmāyāmitatejase 07001016c sopadhānaṁ naravyāghra śaraiḥ saṁnataparvabhiḥ 07001017a vidhāya rakṣāṁ bhīṣmāya samābhāṣya parasparam 07001017c anumānya ca gāṅgeyaṁ kr̥tvā cāpi pradakṣiṇam 07001018a krodhasaṁraktanayanāḥ samavekṣya parasparam 07001018c punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ 07001019a tatas tūryaninādaiś ca bherīṇāṁ ca mahāsvanaiḥ 07001019c tāvakānām anīkāni pareṣāṁ cāpi niryayuḥ 07001020a vyāvr̥tte ’hani rājendra patite jāhnavīsute 07001020c amarṣavaśam āpannāḥ kālopahatacetasaḥ 07001021a anādr̥tya vacaḥ pathyaṁ gāṅgeyasya mahātmanaḥ 07001021c niryayur bharataśreṣṭhāḥ śastrāṇy ādāya sarvaśaḥ 07001022a mohāt tava saputrasya vadhāc chāṁtanavasya ca 07001022c kauravyā mr̥tyusād bhūtāḥ sahitāḥ sarvarājabhiḥ 07001023a ajāvaya ivāgopā vane śvāpadasaṁkule 07001023c bhr̥śam udvignamanaso hīnā devavratena te 07001024a patite bharataśreṣṭhe babhūva kuruvāhinī 07001024c dyaur ivāpetanakṣatrā hīnaṁ kham iva vāyunā 07001025a vipannasasyeva mahī vāk caivāsaṁskr̥tā yathā 07001025c āsurīva yathā senā nigr̥hīte purā balau 07001026a vidhaveva varārohā śuṣkatoyeva nimnagā 07001026c vr̥kair iva vane ruddhā pr̥ṣatī hatayūthapā 07001027a svādharṣā hatasiṁheva mahatī girikandarā 07001027c bhāratī bharataśreṣṭha patite jāhnavīsute 07001028a viṣvagvātahatā rugṇā naur ivāsīn mahārṇave 07001028c balibhiḥ pāṇḍavair vīrair labdhalakṣair bhr̥śārditā 07001029a sā tadāsīd bhr̥śaṁ senā vyākulāśvarathadvipā 07001029c viṣaṇṇabhūyiṣṭhanarā kr̥paṇā draṣṭum ābabhau 07001030a tasyāṁ trastā nr̥patayaḥ sainikāś ca pr̥thagvidhāḥ 07001030c pātāla iva majjanto hīnā devavratena te 07001030e karṇaṁ hi kuravo ’smārṣuḥ sa hi devavratopamaḥ 07001031a sarvaśastrabhr̥tāṁ śreṣṭhaṁ rocamānam ivātithim 07001031c bandhum āpadgatasyeva tam evopāgaman manaḥ 07001032a cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ 07001032c rādheyaṁ hitam asmākaṁ sūtaputraṁ tanutyajam 07001033a sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ 07001033c sāmātyabandhuḥ karṇo vai tam āhvayata māciram 07001034a bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ 07001034c ratheṣu gaṇyamāneṣu balavikramaśāliṣu 07001034e saṁkhyāto ’rdharathaḥ karṇo dviguṇaḥ san nararṣabhaḥ 07001035a rathātirathasaṁkhyāyāṁ yo ’graṇīḥ śūrasaṁmataḥ 07001035c pitr̥vittāmbudeveśān api yo yoddhum utsahet 07001036a sa tu tenaiva kopena rājan gāṅgeyam uktavān 07001036c tvayi jīvati kauravya nāhaṁ yotsye kathaṁ cana 07001037a tvayā tu pāṇḍaveyeṣu nihateṣu mahāmr̥dhe 07001037c duryodhanam anujñāpya vanaṁ yāsyāmi kaurava 07001038a pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi 07001038c hantāsmy ekarathenaiva kr̥tsnān yān manyase rathān 07001039a evam uktvā mahārāja daśāhāni mahāyaśāḥ 07001039c nāyudhyata tataḥ karṇaḥ putrasya tava saṁmate 07001040a bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva 07001040c jaghāna samare yodhān asaṁkhyeyaparākramaḥ 07001041a tasmiṁs tu nihate śūre satyasaṁdhe mahaujasi 07001041c tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam 07001042a tāvakās tava putrāś ca sahitāḥ sarvarājabhiḥ 07001042c hā karṇa iti cākrandan kālo ’yam iti cābruvan 07001043a jāmadagnyābhyanujñātam astre durvārapauruṣam 07001043c agaman no manaḥ karṇaṁ bandhum ātyayikeṣv iva 07001044a sa hi śakto raṇe rājaṁs trātum asmān mahābhayāt 07001044c tridaśān iva govindaḥ satataṁ sumahābhayāt 07001045 vaiśaṁpāyana uvāca 07001045a tathā karṇaṁ yudhi varaṁ kīrtayantaṁ punaḥ punaḥ 07001045c āśīviṣavad ucchvasya dhr̥tarāṣṭro ’bravīd idam 07001046a yat tad vaikartanaṁ karṇam agamad vo manas tadā 07001046c apy apaśyata rādheyaṁ sūtaputraṁ tanutyajam 07001047a api tan na mr̥ṣākārṣīd yudhi satyaparākramaḥ 07001047c saṁbhrāntānāṁ tadārtānāṁ trastānāṁ trāṇam icchatām 07001048a api tat pūrayāṁ cakre dhanurdharavaro yudhi 07001048c yat tad vinihate bhīṣme kauravāṇām apāvr̥tam 07001049a tat khaṇḍaṁ pūrayām āsa pareṣām ādadhad bhayam 07001049c kr̥tavān mama putrāṇāṁ jayāśāṁ saphalām api 07002001 saṁjaya uvāca 07002001a hataṁ bhīṣmam ādhirathir viditvā; bhinnāṁ nāvam ivātyagādhe kurūṇām 07002001c sodaryavad vyasanāt sūtaputraḥ; saṁtārayiṣyaṁs tava putrasya senām 07002002a śrutvā tu karṇaḥ puruṣendram acyutaṁ; nipātitaṁ śāṁtanavaṁ mahāratham 07002002c athopāyāt tūrṇam amitrakarśano; dhanurdharāṇāṁ pravaras tadā vr̥ṣaḥ 07002003a hate tu bhīṣme rathasattame parair; nimajjatīṁ nāvam ivārṇave kurūn 07002003c piteva putrāṁs tvarito ’bhyayāt tataḥ; saṁtārayiṣyaṁs tava putrasya senām 07002004 karṇa uvāca 07002004a yasmin dhr̥tir buddhiparākramaujo; damaḥ satyaṁ vīraguṇāś ca sarve 07002004c astrāṇi divyāny atha saṁnatir hrīḥ; priyā ca vāg anapāyīni bhīṣme 07002005a brahmadviṣaghne satataṁ kr̥tajñe; sanātanaṁ candramasīva lakṣma 07002005c sa cet praśāntaḥ paravīrahantā; manye hatān eva hi sarvayodhān 07002006a neha dhruvaṁ kiṁ cana jātu vidyate; asmim̐l loke karmaṇo ’nityayogāt 07002006c sūryodaye ko hi vimuktasaṁśayo; bhāvaṁ kurvītādya mahāvrate hate 07002007a vasuprabhāve vasuvīryasaṁbhave; gate vasūn eva vasuṁdharādhipe 07002007c vasūni putrāṁś ca vasuṁdharāṁ tathā; kurūṁś ca śocadhvam imāṁ ca vāhinīm 07002008 saṁjaya uvāca 07002008a mahāprabhāve varade nipātite; lokaśreṣṭhe śāṁtanave mahaujasi 07002008c parājiteṣu bharateṣu durmanāḥ; karṇo bhr̥śaṁ nyaśvasad aśru vartayan 07002009a idaṁ tu rādheyavaco niśamya te; sutāś ca rājaṁs tava sainikāś ca ha 07002009c parasparaṁ cukruśur ārtijaṁ bhr̥śaṁ; tadāśru netrair mumucur hi śabdavat 07002010a pravartamāne tu punar mahāhave; vigāhyamānāsu camūṣu pārthivaiḥ 07002010c athābravīd dharṣakaraṁ vacas tadā; ratharṣabhān sarvamahāratharṣabhaḥ 07002011 karṇa uvāca 07002011a jagaty anitye satataṁ pradhāvati; pracintayann asthiram adya lakṣaye 07002011c bhavatsu tiṣṭhatsv iha pātito raṇe; giriprakāśaḥ kurupuṁgavaḥ katham 07002012a nipātite śāṁtanave mahārathe; divākare bhūtalam āsthite yathā 07002012c na pārthivāḥ soḍhum alaṁ dhanaṁjayaṁ; giripravoḍhāram ivānilaṁ drumāḥ 07002013a hatapradhānaṁ tv idam ārtarūpaṁ; parair hatotsāham anātham adya vai 07002013c mayā kurūṇāṁ paripālyam āhave; balaṁ yathā tena mahātmanā tathā 07002014a samāhitaṁ cātmani bhāram īdr̥śaṁ; jagat tathānityam idaṁ ca lakṣaye 07002014c nipātitaṁ cāhavaśauṇḍam āhave; kathaṁ nu kuryām aham āhave bhayam 07002015a ahaṁ tu tān kuruvr̥ṣabhān ajihmagaiḥ; praverayan yamasadanaṁ raṇe caran 07002015c yaśaḥ paraṁ jagati vibhāvya vartitā; parair hato yudhi śayitātha vā punaḥ 07002016a yudhiṣṭhiro dhr̥timatidharmatattvavān; vr̥kodaro gajaśatatulyavikramaḥ 07002016c tathārjunas tridaśavarātmajo yato; na tad balaṁ sujayam athāmarair api 07002017a yamau raṇe yatra yamopamau bale; sasātyakir yatra ca devakīsutaḥ 07002017c na tad balaṁ kāpuruṣo ’bhyupeyivān; nivartate mr̥tyumukhād ivāsakr̥t 07002018a tapo ’bhyudīrṇaṁ tapasaiva gamyate; balaṁ balenāpi tathā manasvibhiḥ 07002018c manaś ca me śatrunivāraṇe dhruvaṁ; svarakṣaṇe cācalavad vyavasthitam 07002019a evaṁ caiṣāṁ budhyamānaḥ prabhāvaṁ; gatvaivāhaṁ tāñ jayāmy adya sūta 07002019c mitradroho marṣaṇīyo na me ’yaṁ; bhagne sainye yaḥ sahāyaḥ sa mitram 07002020a kartāsmy etat satpuruṣāryakarma; tyaktvā prāṇān anuyāsyāmi bhīṣmam 07002020c sarvān saṁkhye śatrusaṁghān haniṣye; hatas tair vā vīralokaṁ gamiṣye 07002021a saṁprākruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre 07002021c mayā kr̥tyam iti jānāmi sūta; tasmāc chatrūn dhārtarāṣṭrasya jeṣye 07002022a kurūn rakṣan pāṇḍuputrāñ jighāṁsaṁs; tyaktvā prāṇān ghorarūpe raṇe ’smin 07002022c sarvān saṁkhye śatrusaṁghān nihatya; dāsyāmy ahaṁ dhārtarāṣṭrāya rājyam 07002023a nibadhyatāṁ me kavacaṁ vicitraṁ; haimaṁ śubhraṁ maṇiratnāvabhāsi 07002023c śirastrāṇaṁ cārkasamānabhāsaṁ; dhanuḥ śarāṁś cāpi viṣāhikalpān 07002024a upāsaṅgān ṣoḍaśa yojayantu; dhanūṁṣi divyāni tathāharantu 07002024c asīṁś ca śaktīś ca gadāś ca gurvīḥ; śaṅkhaṁ ca jāmbūnadacitrabhāsam 07002025a etāṁ raukmīṁ nāgakakṣyāṁ ca jaitrīṁ; jaitraṁ ca me dhvajam indīvarābham 07002025c ślakṣṇair vastrair vipramr̥jyānayasva; citrāṁ mālāṁ cātra baddhvā sajālām 07002026a aśvān agryān pāṇḍurābhraprakāśān; puṣṭān snātān mantrapūtābhir adbhiḥ 07002026c taptair bhāṇḍaiḥ kāñcanair abhyupetāñ; śīghrāñ śīghraṁ sūtaputrānayasva 07002027a rathaṁ cāgryaṁ hemajālāvanaddhaṁ; ratnaiś citraṁ candrasūryaprakāśaiḥ 07002027c dravyair yuktaṁ saṁprahāropapannair; vāhair yuktaṁ tūrṇam āvartayasva 07002028a citrāṇi cāpāni ca vegavanti; jyāś cottamāḥ saṁhananopapannāḥ 07002028c tūṇāṁś ca pūrṇān mahataḥ śarāṇām; āsajya gātrāvaraṇāni caiva 07002029a prāyātrikaṁ cānayatāśu sarvaṁ; kanyāḥ pūrṇaṁ vīrakāṁsyaṁ ca haimam 07002029c ānīya mālām avabadhya cāṅge; pravādayantv āśu jayāya bherīḥ 07002030a prayāhi sūtāśu yataḥ kirīṭī; vr̥kodaro dharmasuto yamau ca 07002030c tān vā haniṣyāmi sametya saṁkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ 07002031a yasmin rājā satyadhr̥tir yudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca 07002031c vāsudevaḥ sātyakiḥ sr̥ñjayāś ca; manye balaṁ tad ajayyaṁ mahīpaiḥ 07002032a taṁ cen mr̥tyuḥ sarvaharo ’bhirakṣet; sadāpramattaḥ samare kirīṭinam 07002032c tathāpi hantāsmi sametya saṁkhye; yāsyāmi vā bhīṣmapathā yamāya 07002033a na tv evāhaṁ na gamiṣyāmi teṣāṁ; madhye śūrāṇāṁ tat tathāhaṁ bravīmi 07002033c mitradruho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ 07002034 saṁjaya uvāca 07002034a sa siddhimantaṁ ratham uttamaṁ dr̥ḍhaṁ; sakūbaraṁ hemapariṣkr̥taṁ śubham 07002034c patākinaṁ vātajavair hayottamair; yuktaṁ samāsthāya yayau jayāya 07002035a saṁpūjyamānaḥ kurubhir mahātmā; ratharṣabhaḥ pāṇḍuravājiyātā 07002035c yayau tadāyodhanam ugradhanvā; yatrāvasānaṁ bharatarṣabhasya 07002036a varūthinā mahatā sadhvajena; suvarṇamuktāmaṇivajraśālinā 07002036c sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ 07002037a hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ 07002037c sthito rarājādhirathir mahārathaḥ; svayaṁ vimāne surarāḍ iva sthitaḥ 07003001 saṁjaya uvāca 07003001a śaratalpe mahātmānaṁ śayānam amitaujasam 07003001c mahāvātasamūhena samudram iva śoṣitam 07003002a divyair astrair maheṣvāsaṁ pātitaṁ savyasācinā 07003002c jayāśāṁ tava putrāṇāṁ saṁbhagnāṁ śarma varma ca 07003003a apārāṇām iva dvīpam agādhe gādham icchatām 07003003c srotasā yāmuneneva śaraugheṇa pariplutam 07003004a mahāntam iva mainākam asahyaṁ bhuvi pātitam 07003004c nabhaścyutam ivādityaṁ patitaṁ dharaṇītale 07003005a śatakrator ivācintyaṁ purā vr̥treṇa nirjayam 07003005c mohanaṁ sarvasainyasya yudhi bhīṣmasya pātanam 07003006a kakudaṁ sarvasainyānāṁ lakṣma sarvadhanuṣmatām 07003006c dhanaṁjayaśaravyāptaṁ pitaraṁ te mahāvratam 07003007a taṁ vīraśayane vīraṁ śayānaṁ puruṣarṣabham 07003007c bhīṣmam ādhirathir dr̥ṣṭvā bharatānām amadhyamam 07003008a avatīrya rathād ārto bāṣpavyākulitākṣaram 07003008c abhivādyāñjaliṁ baddhvā vandamāno ’bhyabhāṣata 07003009a karṇo ’ham asmi bhadraṁ te adya mā vada bhārata 07003009c puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya 07003010a na nūnaṁ sukr̥tasyeha phalaṁ kaś cit samaśnute 07003010c yatra dharmaparo vr̥ddhaḥ śete bhuvi bhavān iha 07003011a kośasaṁjanane mantre vyūhapraharaṇeṣu ca 07003011c nātham anyaṁ na paśyāmi kurūṇāṁ kurusattama 07003012a buddhyā viśuddhayā yukto yaḥ kurūṁs tārayed bhayāt 07003012c yodhāṁs tvam aplave hitvā pitr̥lokaṁ gamiṣyasi 07003013a adya prabhr̥ti saṁkruddhā vyāghrā iva mr̥gakṣayam 07003013c pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam 07003014a adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ 07003014c kuravaḥ saṁtrasiṣyanti vajrapāṇer ivāsurāḥ 07003015a adya gāṇḍīvamuktānām aśanīnām iva svanaḥ 07003015c trāsayiṣyati saṁgrāme kurūn anyāṁś ca pārthivān 07003016a samiddho ’gnir yathā vīra mahājvālo drumān dahet 07003016c dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ 07003017a yena yena prasarato vāyvagnī sahitau vane 07003017c tena tena pradahato bhagavantau yad icchataḥ 07003018a yādr̥śo ’gniḥ samiddho hi tādr̥k pārtho na saṁśayaḥ 07003018c yathā vāyur naravyāghra tathā kr̥ṣṇo na saṁśayaḥ 07003019a nadataḥ pāñcajanyasya rasato gāṇḍivasya ca 07003019c śrutvā sarvāṇi sainyāni trāsaṁ yāsyanti bhārata 07003020a kapidhvajasya cotpāte rathasyāmitrakarśinaḥ 07003020c śabdaṁ soḍhuṁ na śakṣyanti tvām r̥te vīra pārthivāḥ 07003021a ko hy arjunaṁ raṇe yoddhuṁ tvad anyaḥ pārthivo ’rhati 07003021c yasya divyāni karmāṇi pravadanti manīṣiṇaḥ 07003022a amānuṣaś ca saṁgrāmas tryambakena ca dhīmataḥ 07003022c tasmāc caiva varaḥ prāpto duṣprāpaś cākr̥tātmabhiḥ 07003023a tam adyāhaṁ pāṇḍavaṁ yuddhaśauṇḍam; amr̥ṣyamāṇo bhavatānuśiṣṭaḥ 07003023c āśīviṣaṁ dr̥ṣṭiharaṁ sughoram; iyāṁ puraskr̥tya vadhaṁ jayaṁ vā 07004001 saṁjaya uvāca 07004001a tasya lālapyataḥ śrutvā vr̥ddhaḥ kurupitāmahaḥ 07004001c deśakālocitaṁ vākyam abravīt prītamānasaḥ 07004002a samudra iva sindhūnāṁ jyotiṣām iva bhāskaraḥ 07004002c satyasya ca yathā santo bījānām iva corvarā 07004003a parjanya iva bhūtānāṁ pratiṣṭhā suhr̥dāṁ bhava 07004003c bāndhavās tvānujīvantu sahasrākṣam ivāmarāḥ 07004004a svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā 07004004c karṇa rājapuraṁ gatvā kāmbojā nihatās tvayā 07004005a girivrajagatāś cāpi nagnajitpramukhā nr̥pāḥ 07004005c ambaṣṭhāś ca videhāś ca gāndhārāś ca jitās tvayā 07004006a himavaddurganilayāḥ kirātā raṇakarkaśāḥ 07004006c duryodhanasya vaśagāḥ kr̥tāḥ karṇa tvayā purā 07004007a tatra tatra ca saṁgrāme duryodhanahitaiṣiṇā 07004007c bahavaś ca jitā vīrās tvayā karṇa mahaujasā 07004008a yathā duryodhanas tāta sajñātikulabāndhavaḥ 07004008c tathā tvam api sarveṣāṁ kauravāṇāṁ gatir bhava 07004009a śivenābhivadāmi tvāṁ gaccha yudhyasva śatrubhiḥ 07004009c anuśādhi kurūn saṁkhye dhatsva duryodhane jayam 07004010a bhavān pautrasamo ’smākaṁ yathā duryodhanas tathā 07004010c tavāpi dharmataḥ sarve yathā tasya vayaṁ tathā 07004011a yaunāt saṁbandhakāl loke viśiṣṭaṁ saṁgataṁ satām 07004011c sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ 07004012a sa satyasaṁgaro bhūtvā mamedam iti niścitam 07004012c kurūṇāṁ pālaya balaṁ yathā duryodhanas tathā 07004013a iti śrutvā vacaḥ so ’tha caraṇāv abhivādya ca 07004013c yayau vaikartanaḥ karṇas tūrṇam āyodhanaṁ prati 07004014a so ’bhivīkṣya naraughāṇāṁ sthānam apratimaṁ mahat 07004014c vyūḍhapraharaṇoraskaṁ sainyaṁ tat samabr̥ṁhayat 07004015a karṇaṁ dr̥ṣṭvā maheṣvāsaṁ yuddhāya samavasthitam 07004015c kṣveḍitāsphoṭitaravaiḥ siṁhanādaravair api 07004015e dhanuḥśabdaiś ca vividhaiḥ kuravaḥ samapūjayan 07005001 saṁjaya uvāca 07005001a rathasthaṁ puruṣavyāghraṁ dr̥ṣṭvā karṇam avasthitam 07005001c hr̥ṣṭo duryodhano rājann idaṁ vacanam abravīt 07005002a sanātham idam atyarthaṁ bhavatā pālitaṁ balam 07005002c manye kiṁ tu samarthaṁ yad dhitaṁ tat saṁpradhāryatām 07005003 karṇa uvāca 07005003a brūhi tat puruṣavyāghra tvaṁ hi prājñatamo nr̥pa 07005003c yathā cārthapatiḥ kr̥tyaṁ paśyate na tathetaraḥ 07005004a te sma sarve tava vacaḥ śrotukāmā nareśvara 07005004c nānyāyyaṁ hi bhavān vākyaṁ brūyād iti matir mama 07005005 duryodhana uvāca 07005005a bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca 07005005c śrutena ca susaṁpannaḥ sarvair yodhaguṇais tathā 07005006a tenātiyaśasā karṇa ghnatā śatrugaṇān mama 07005006c suyuddhena daśāhāni pālitāḥ smo mahātmanā 07005007a tasminn asukaraṁ karma kr̥tavaty āsthite divam 07005007c kaṁ nu senāpraṇetāraṁ manyase tadanantaram 07005008a na r̥te nāyakaṁ senā muhūrtam api tiṣṭhati 07005008c āhaveṣv āhavaśreṣṭha netr̥hīneva naur jale 07005009a yathā hy akarṇadhārā nau rathaś cāsārathir yathā 07005009c draved yatheṣṭaṁ tadvat syād r̥te senāpatiṁ balam 07005010a sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu 07005010c paśya senāpatiṁ yuktam anu śāṁtanavād iha 07005011a yaṁ hi senāpraṇetāraṁ bhavān vakṣyati saṁyuge 07005011c taṁ vayaṁ sahitāḥ sarve prakariṣyāma māriṣa 07005012 karṇa uvāca 07005012a sarva eva mahātmāna ime puruṣasattamāḥ 07005012c senāpatitvam arhanti nātra kāryā vicāraṇā 07005013a kulasaṁhananajñānair balavikramabuddhibhiḥ 07005013c yuktāḥ kr̥tajñā hrīmanta āhaveṣv anivartinaḥ 07005014a yugapan na tu te śakyāḥ kartuṁ sarve puraḥsarāḥ 07005014c eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ 07005015a anyonyaspardhināṁ teṣāṁ yady ekaṁ satkariṣyasi 07005015c śeṣā vimanaso vyaktaṁ na yotsyante hi bhārata 07005016a ayaṁ tu sarvayodhānām ācāryaḥ sthaviro guruḥ 07005016c yuktaḥ senāpatiḥ kartuṁ droṇaḥ śastrabhr̥tāṁ varaḥ 07005017a ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame 07005017c senāpatiḥ syād anyo ’smāc chukrāṅgirasadarśanāt 07005018a na ca sa hy asti te yodhaḥ sarvarājasu bhārata 07005018c yo droṇaṁ samare yāntaṁ nānuyāsyati saṁyuge 07005019a eṣa senāpraṇetr̥̄ṇām eṣa śastrabhr̥tām api 07005019c eṣa buddhimatāṁ caiva śreṣṭho rājan guruś ca te 07005020a evaṁ duryodhanācāryam āśu senāpatiṁ kuru 07005020c jigīṣanto ’surān saṁkhye kārttikeyam ivāmarāḥ 07005021 saṁjaya uvāca 07005021a karṇasya vacanaṁ śrutvā rājā duryodhanas tadā 07005021c senāmadhyagataṁ droṇam idaṁ vacanam abravīt 07005022a varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā 07005022c vīryād dākṣyād adhr̥ṣyatvād arthajñānān nayāj jayāt 07005023a tapasā ca kr̥tajñatvād vr̥ddhaḥ sarvaguṇair api 07005023c yukto bhavatsamo goptā rājñām anyo na vidyate 07005024a sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ 07005024c bhavannetrāḥ parāñ jetum icchāmo dvijasattama 07005025a rudrāṇām iva kāpālī vasūnām iva pāvakaḥ 07005025c kubera iva yakṣāṇāṁ marutām iva vāsavaḥ 07005026a vasiṣṭha iva viprāṇāṁ tejasām iva bhāskaraḥ 07005026c pitr̥̄ṇām iva dharmo ’tha ādityānām ivāmburāṭ 07005027a nakṣatrāṇām iva śaśī ditijānām ivośanāḥ 07005027c śreṣṭhaḥ senāpraṇetr̥̄ṇāṁ sa naḥ senāpatir bhava 07005028a akṣauhiṇyo daśaikā ca vaśagāḥ santu te ’nagha 07005028c tābhiḥ śatrūn prativyūhya jahīndro dānavān iva 07005029a prayātu no bhavān agre devānām iva pāvakiḥ 07005029c anuyāsyāmahe tv ājau saurabheyā ivarṣabham 07005030a ugradhanvā maheṣvāso divyaṁ visphārayan dhanuḥ 07005030c agre bhavantaṁ dr̥ṣṭvā no nārjunaḥ prasahiṣyate 07005031a dhruvaṁ yudhiṣṭhiraṁ saṁkhye sānubandhaṁ sabāndhavam 07005031c jeṣyāmi puruṣavyāghra bhavān senāpatir yadi 07005032a evam ukte tato droṇe jayety ūcur narādhipāḥ 07005032c siṁhanādena mahatā harṣayantas tavātmajam 07005033a sainikāś ca mudā yuktā vardhayanti dvijottamam 07005033c duryodhanaṁ puraskr̥tya prārthayanto mahad yaśaḥ 07005034 droṇa uvāca 07005034a vedaṁ ṣaḍaṅgaṁ vedāham arthavidyāṁ ca mānavīm 07005034c traiyambakam atheṣvastram astrāṇi vividhāni ca 07005035a ye cāpy uktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ 07005035c cikīrṣus tān ahaṁ satyān yodhayiṣyāmi pāṇḍavān 07005036 saṁjaya uvāca 07005036a sa evam abhyanujñātaś cakre senāpatiṁ tataḥ 07005036c droṇaṁ tava suto rājan vidhidr̥ṣṭena karmaṇā 07005037a athābhiṣiṣicur droṇaṁ duryodhanamukhā nr̥pāḥ 07005037c senāpatye yathā skandaṁ purā śakramukhāḥ surāḥ 07005038a tato vāditraghoṣeṇa saha puṁsāṁ mahāsvanaiḥ 07005038c prādurāsīt kr̥te droṇe harṣaḥ senāpatau tadā 07005039a tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca 07005039c saṁstavair gītaśabdaiś ca sūtamāgadhabandinām 07005040a jayaśabdair dvijāgryāṇāṁ subhagānartitais tathā 07005040c satkr̥tya vidhivad droṇaṁ jitān manyanta pāṇḍavān 07006001 saṁjaya uvāca 07006001a senāpatyaṁ tu saṁprāpya bhāradvājo mahārathaḥ 07006001c yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha 07006002a saindhavaś ca kaliṅgaś ca vikarṇaś ca tavātmajaḥ 07006002c dakṣiṇaṁ pārśvam āsthāya samatiṣṭhanta daṁśitāḥ 07006003a prapakṣaḥ śakunis teṣāṁ pravarair hayasādibhiḥ 07006003c yayau gāndhārakaiḥ sārdhaṁ vimalaprāsayodhibhiḥ 07006004a kr̥paś ca kr̥tavarmā ca citraseno viviṁśatiḥ 07006004c duḥśāsanamukhā yattāḥ savyaṁ pārśvam apālayan 07006005a teṣāṁ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ 07006005c yayur aśvair mahāvegaiḥ śakāś ca yavanaiḥ saha 07006006a madrās trigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ 07006006c śibayaḥ śūrasenāś ca śūdrāś ca maladaiḥ saha 07006007a sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāś ca sarvaśaḥ 07006007c tavātmajaṁ puraskr̥tya sūtaputrasya pr̥ṣṭhataḥ 07006008a harṣayan sarvasainyāni baleṣu balam ādadhat 07006008c yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām 07006009a tasya dīpto mahākāyaḥ svāny anīkāni harṣayan 07006009c hastikakṣyāmahāketur babhau sūryasamadyutiḥ 07006010a na bhīṣmavyasanaṁ kaś cid dr̥ṣṭvā karṇam amanyata 07006010c viśokāś cābhavan sarve rājānaḥ kurubhiḥ saha 07006011a hr̥ṣṭāś ca bahavo yodhās tatrājalpanta saṁgatāḥ 07006011c na hi karṇaṁ raṇe dr̥ṣṭvā yudhi sthāsyanti pāṇḍavāḥ 07006012a karṇo hi samare śakto jetuṁ devān savāsavān 07006012c kim u pāṇḍusutān yuddhe hīnavīryaparākramān 07006013a bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā 07006013c tāṁs tu karṇaḥ śarais tīkṣṇair nāśayiṣyaty asaṁśayam 07006014a evaṁ bruvantas te ’nyonyaṁ hr̥ṣṭarūpā viśāṁ pate 07006014c rādheyaṁ pūjayantaś ca praśaṁsantaś ca niryayuḥ 07006015a asmākaṁ śakaṭavyūho droṇena vihito ’bhavat 07006015c pareṣāṁ krauñca evāsīd vyūho rājan mahātmanām 07006015e prīyamāṇena vihito dharmarājena bhārata 07006016a vyūhapramukhatas teṣāṁ tasthatuḥ puruṣarṣabhau 07006016c vānaradhvajam ucchritya viṣvaksenadhanaṁjayau 07006017a kakudaṁ sarvasainyānāṁ lakṣma sarvadhanuṣmatām 07006017c ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ 07006018a dīpayām āsa tat sainyaṁ pāṇḍavasya mahātmanaḥ 07006018c yathā prajvalitaḥ sūryo yugānte vai vasuṁdharām 07006019a asyatām arjunaḥ śreṣṭho gāṇḍīvaṁ dhanuṣāṁ varam 07006019c vāsudevaś ca bhūtānāṁ cakrāṇāṁ ca sudarśanam 07006020a catvāry etāni tejāṁsi vahañ śvetahayo rathaḥ 07006020c pareṣām agratas tasthau kālacakram ivodyatam 07006021a evam etau mahātmānau balasenāgragāv ubhau 07006021c tāvakānāṁ mukhaṁ karṇaḥ pareṣāṁ ca dhanaṁjayaḥ 07006022a tato jātābhisaṁrambhau parasparavadhaiṣiṇau 07006022c avekṣetāṁ tadānyonyaṁ samare karṇapāṇḍavau 07006023a tataḥ prayāte sahasā bhāradvāje mahārathe 07006023c antarnādena ghoreṇa vasudhā samakampata 07006024a tatas tumulam ākāśam āvr̥ṇot sadivākaram 07006024c vātoddhūtaṁ rajas tīvraṁ kauśeyanikaropamam 07006025a anabhre pravavarṣa dyaur māṁsāsthirudhirāṇy uta 07006025c gr̥dhrāḥ śyenā baḍāḥ kaṅkā vāyasāś ca sahasraśaḥ 07006025e upary upari senāṁ te tadā paryapatan nr̥pa 07006026a gomāyavaś ca prākrośan bhayadān dāruṇān ravān 07006026c akārṣur apasavyaṁ ca bahuśaḥ pr̥tanāṁ tava 07006026e cikhādiṣanto māṁsāni pipāsantaś ca śoṇitam 07006027a apatad dīpyamānā ca sanirghātā sakampanā 07006027c ulkā jvalantī saṁgrāme pucchenāvr̥tya sarvaśaḥ 07006028a pariveṣo mahāṁś cāpi savidyutstanayitnumān 07006028c bhāskarasyābhavad rājan prayāte vāhinīpatau 07006029a ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ 07006029c utpātā yudhi vīrāṇāṁ jīvitakṣayakārakāḥ 07006030a tataḥ pravavr̥te yuddhaṁ parasparavadhaiṣiṇām 07006030c kurupāṇḍavasainyānāṁ śabdenānādayaj jagat 07006031a te tv anyonyaṁ susaṁrabdhāḥ pāṇḍavāḥ kauravaiḥ saha 07006031c pratyaghnan niśitair bāṇair jayagr̥ddhāḥ prahāriṇaḥ 07006032a sa pāṇḍavānāṁ mahatīṁ maheṣvāso mahādyutiḥ 07006032c vegenābhyadravat senāṁ kirañ śaraśataiḥ śitaiḥ 07006033a droṇam abhyudyataṁ dr̥ṣṭvā pāṇḍavāḥ saha sr̥ñjayaiḥ 07006033c pratyagr̥hṇaṁs tadā rājañ śaravarṣaiḥ pr̥thak pr̥thak 07006034a saṁkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ 07006034c vyaśīryata sapāñcālā vāteneva balāhakāḥ 07006035a bahūnīha vikurvāṇo divyāny astrāṇi saṁyuge 07006035c apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasr̥ñjayān 07006036a te vadhyamānā droṇena vāsaveneva dānavāḥ 07006036c pāñcālāḥ samakampanta dhr̥ṣṭadyumnapurogamāḥ 07006037a tato divyāstravic chūro yājñasenir mahārathaḥ 07006037c abhinac charavarṣeṇa droṇānīkam anekadhā 07006038a droṇasya śaravarṣais tu śaravarṣāṇi bhāgaśaḥ 07006038c saṁnivārya tataḥ senāṁ kurūn apy avadhīd balī 07006039a saṁhr̥tya tu tato droṇaḥ samavasthāpya cāhave 07006039c svam anīkaṁ mahābāhuḥ pārṣataṁ samupādravat 07006040a sa bāṇavarṣaṁ sumahad asr̥jat pārṣataṁ prati 07006040c maghavān samabhikruddhaḥ sahasā dānaveṣv iva 07006041a te kampyamānā droṇena bāṇaiḥ pāṇḍavasr̥ñjayāḥ 07006041c punaḥ punar abhajyanta siṁhenevetare mr̥gāḥ 07006042a atha paryapatad droṇaḥ pāṇḍavānāṁ balaṁ balī 07006042c alātacakravad rājaṁs tad adbhutam ivābhavat 07006043a khacaranagarakalpaṁ kalpitaṁ śāstradr̥ṣṭyā; caladanilapatākaṁ hrādinaṁ valgitāśvam 07006043c sphaṭikavimalaketuṁ tāpanaṁ śātravāṇāṁ; rathavaram adhirūḍhaḥ saṁjahārārisenām 07007001 saṁjaya uvāca 07007001a tathā droṇam abhighnantaṁ sāśvasūtarathadvipān 07007001c vyathitāḥ pāṇḍavā dr̥ṣṭvā na cainaṁ paryavārayan 07007002a tato yudhiṣṭhiro rājā dhr̥ṣṭadyumnadhanaṁjayau 07007002c abravīt sarvato yattaiḥ kumbhayonir nivāryatām 07007003a tatrainam arjunaś caiva pārṣataś ca sahānugaḥ 07007003c paryagr̥hṇaṁs tataḥ sarve samāyāntaṁ mahārathāḥ 07007004a kekayā bhīmasenaś ca saubhadro ’tha ghaṭotkacaḥ 07007004c yudhiṣṭhiro yamau matsyā drupadasyātmajās tathā 07007005a draupadeyāś ca saṁhr̥ṣṭā dhr̥ṣṭaketuḥ sasātyakiḥ 07007005c cekitānaś ca saṁkruddho yuyutsuś ca mahārathaḥ 07007006a ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ 07007006c kulavīryānurūpāṇi cakruḥ karmāṇy anekaśaḥ 07007007a saṁgr̥hyamāṇāṁ tāṁ dr̥ṣṭvā pāṇḍavair vāhinīṁ raṇe 07007007c vyāvr̥tya cakṣuṣī kopād bhāradvājo ’nvavaikṣata 07007008a sa tīvraṁ kopam āsthāya rathe samaradurmadaḥ 07007008c vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ 07007009a rathān aśvān narān nāgān abhidhāvaṁs tatas tataḥ 07007009c cacāronmattavad droṇo vr̥ddho ’pi taruṇo yathā 07007010a tasya śoṇitadigdhāṅgāḥ śoṇās te vātaraṁhasaḥ 07007010c ājāneyā hayā rājann avibhrāntāḥ śriyaṁ dadhuḥ 07007011a tam antakam iva kruddham āpatantaṁ yatavratam 07007011c dr̥ṣṭvā saṁprādravan yodhāḥ pāṇḍavasya tatas tataḥ 07007012a teṣāṁ pradravatāṁ bhīmaḥ punar āvartatām api 07007012c vīkṣatāṁ tiṣṭhatāṁ cāsīc chabdaḥ paramadāruṇaḥ 07007013a śūrāṇāṁ harṣajanano bhīrūṇāṁ bhayavardhanaḥ 07007013c dyāvāpr̥thivyor vivaraṁ pūrayām āsa sarvataḥ 07007014a tataḥ punar api droṇo nāma viśrāvayan yudhi 07007014c akarod raudram ātmānaṁ kirañ śaraśataiḥ parān 07007015a sa tathā tāny anīkāni pāṇḍaveyasya dhīmataḥ 07007015c kālavan nyavadhīd droṇo yuveva sthaviro balī 07007016a utkr̥tya ca śirāṁsy ugro bāhūn api sabhūṣaṇān 07007016c kr̥tvā śūnyān rathopasthān udakrośan mahārathaḥ 07007017a tasya harṣapraṇādena bāṇavegena cābhibho 07007017c prākampanta raṇe yodhā gāvaḥ śītārditā iva 07007018a droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca 07007018c dhanuḥśabdena cākāśe śabdaḥ samabhavan mahān 07007019a athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ 07007019c vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu 07007020a taṁ kārmukamahāvegam astrajvalitapāvakam 07007020c droṇam āsādayāṁ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha 07007021a tān vai sarathahastyaśvān prāhiṇod yamasādanam 07007021c droṇo ’cireṇākaroc ca mahīṁ śoṇitakardamām 07007022a tanvatā paramāstrāṇi śarān satatam asyatā 07007022c droṇena vihitaṁ dikṣu bāṇajālam adr̥śyata 07007023a padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ 07007023c tasya vidyud ivābhreṣu caran ketur adr̥śyata 07007024a sa kekayānāṁ pravarāṁś ca pañca; pāñcālarājaṁ ca śaraiḥ pramr̥dya 07007024c yudhiṣṭhirānīkam adīnayodhī; droṇo ’bhyayāt kārmukabāṇapāṇiḥ 07007025a taṁ bhīmasenaś ca dhanaṁjayaś ca; śineś ca naptā drupadātmajaś ca 07007025c śaibyātmajaḥ kāśipatiḥ śibiś ca; hr̥ṣṭā nadanto vyakirañ śaraughaiḥ 07007026a teṣām atho droṇadhanurvimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ 07007026c bhittvā śarīrāṇi gajāśvayūnāṁ; jagmur mahīṁ śoṇitadigdhavājāḥ 07007027a sā yodhasaṁghaiś ca rathaiś ca bhūmiḥ; śarair vibhinnair gajavājibhiś ca 07007027c pracchādyamānā patitair babhūva; samantato dyaur iva kālameghaiḥ 07007028a śaineyabhīmārjunavāhinīpāñ; śaibyābhimanyū saha kāśirājñā 07007028c anyāṁś ca vīrān samare pramr̥dnād; droṇaḥ sutānāṁ tava bhūtikāmaḥ 07007029a etāni cānyāni ca kauravendra; karmāṇi kr̥tvā samare mahātmā 07007029c pratāpya lokān iva kālasūryo; droṇo gataḥ svargam ito hi rājan 07007030a evaṁ rukmarathaḥ śūro hatvā śatasahasraśaḥ 07007030c pāṇḍavānāṁ raṇe yodhān pārṣatena nipātitaḥ 07007031a akṣauhiṇīm abhyadhikāṁ śūrāṇām anivartinām 07007031c nihatya paścād dhr̥timān agacchat paramāṁ gatim 07007032a pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ 07007032c hato rukmaratho rājan kr̥tvā karma suduṣkaram 07007033a tato ninādo bhūtānām ākāśe samajāyata 07007033c sainyānāṁ ca tato rājann ācārye nihate yudhi 07007034a dyāṁ dharāṁ khaṁ diśo vāri pradiśaś cānunādayan 07007034c aho dhig iti bhūtānāṁ śabdaḥ samabhavan mahān 07007035a devatāḥ pitaraś caiva pūrve ye cāsya bāndhavāḥ 07007035c dadr̥śur nihataṁ tatra bhāradvājaṁ mahāratham 07007036a pāṇḍavās tu jayaṁ labdhvā siṁhanādān pracakrire 07007036c tena nādena mahatā samakampata medinī 07008001 dhr̥tarāṣṭra uvāca 07008001a kiṁ kurvāṇaṁ raṇe droṇaṁ jaghnuḥ pāṇḍavasr̥ñjayāḥ 07008001c tathā nipuṇam astreṣu sarvaśastrabhr̥tām api 07008002a rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ 07008002c pramatto vābhavad droṇas tato mr̥tyum upeyivān 07008003a kathaṁ nu pārṣatas tāta śatrubhir duṣpradharṣaṇam 07008003c kirantam iṣusaṁghātān rukmapuṅkhān anekaśaḥ 07008004a kṣiprahastaṁ dvijaśreṣṭhaṁ kr̥tinaṁ citrayodhinam 07008004c dūreṣupātinaṁ dāntam astrayuddhe ca pāragam 07008005a pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam 07008005c kurvāṇaṁ dāruṇaṁ karma raṇe yattaṁ mahāratham 07008006a vyaktaṁ diṣṭaṁ hi balavat pauruṣād iti me matiḥ 07008006c yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā 07008007a astraṁ caturvidhaṁ vīre yasminn āsīt pratiṣṭhitam 07008007c tam iṣvastravarācāryaṁ droṇaṁ śaṁsasi me hatam 07008008a śrutvā hataṁ rukmarathaṁ vaiyāghraparivāraṇam 07008008c jātarūpapariṣkāraṁ nādya śokam apānude 07008009a na nūnaṁ paraduḥkhena kaś cin mriyati saṁjaya 07008009c yatra droṇam ahaṁ śrutvā hataṁ jīvāmi na mriye 07008010a aśmasāramayaṁ nūnaṁ hr̥dayaṁ sudr̥ḍhaṁ mama 07008010c yac chrutvā nihataṁ droṇaṁ śatadhā na vidīryate 07008011a brāhme vede tatheṣv astre yam upāsan guṇārthinaḥ 07008011c brāhmaṇā rājaputrāś ca sa kathaṁ mr̥tyunā hataḥ 07008012a śoṣaṇaṁ sāgarasyeva meror iva visarpaṇam 07008012c patanaṁ bhāskarasyeva na mr̥ṣye droṇapātanam 07008013a dr̥ptānāṁ pratiṣeddhāsīd dhārmikānāṁ ca rakṣitā 07008013c yo ’tyākṣīt kr̥paṇasyārthe prāṇān api paraṁtapaḥ 07008014a mandānāṁ mama putrāṇāṁ jayāśā yasya vikrame 07008014c br̥haspatyuśanastulyo buddhyā sa nihataḥ katham 07008015a te ca śoṇā br̥hanto ’śvāḥ saindhavā hemamālinaḥ 07008015c rathe vātajavā yuktāḥ sarvaśabdātigā raṇe 07008016a balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ 07008016c dr̥ḍhāḥ saṁgrāmamadhyeṣu kaccid āsan na vihvalāḥ 07008017a kariṇāṁ br̥ṁhatāṁ yuddhe śaṅkhadundubhinisvanam 07008017c jyākṣepaśaravarṣāṇāṁ śastrāṇāṁ ca sahiṣṇavaḥ 07008018a āśaṁsantaḥ parāñ jetuṁ jitaśvāsā jitavyathāḥ 07008018c hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ 07008019a te sma rukmarathe yuktā naravīrasamāhitāḥ 07008019c kathaṁ nābhyataraṁs tāta pāṇḍavānām anīkinīm 07008020a jātarūpapariṣkāram āsthāya ratham uttamam 07008020c bhāradvājaḥ kim akaroc chūraḥ saṁkrandano yudhi 07008021a vidyāṁ yasyopajīvanti sarvalokadhanurbhr̥taḥ 07008021c sa satyasaṁdho balavān droṇaḥ kim akarod yudhi 07008022a divi śakram iva śreṣṭhaṁ mahāmātraṁ dhanurbhr̥tām 07008022c ke nu taṁ raudrakarmāṇaṁ yuddhe pratyudyayū rathāḥ 07008023a nanu rukmarathaṁ dr̥ṣṭvā pradravanti sma pāṇḍavāḥ 07008023c divyam astraṁ vikurvāṇaṁ senāṁ kṣiṇvantam avyayam 07008024a utāho sarvasainyena dharmarājaḥ sahānujaḥ 07008024c pāñcālyapragraho droṇaṁ sarvataḥ samavārayat 07008025a nūnam āvārayat pārtho rathino ’nyān ajihmagaiḥ 07008025c tato droṇaṁ samārohat pārṣataḥ pāpakarmakr̥t 07008026a na hy anyaṁ paripaśyāmi vadhe kaṁ cana śuṣmiṇaḥ 07008026c dhr̥ṣṭadyumnād r̥te raudrāt pālyamānāt kirīṭinā 07008027a tair vr̥taḥ sarvataḥ śūraiḥ pāñcālyāpasadas tataḥ 07008027c kekayaiś cedikārūṣair matsyair anyaiś ca bhūmipaiḥ 07008028a vyākulīkr̥tam ācāryaṁ pipīlair uragaṁ yathā 07008028c karmaṇy asukare saktaṁ jaghāneti matir mama 07008029a yo ’dhītya caturo vedān sarvān ākhyānapañcamān 07008029c brāhmaṇānāṁ pratiṣṭhāsīt srotasām iva sāgaraḥ 07008029e sa kathaṁ brāhmaṇo vr̥ddhaḥ śastreṇa vadham āptavān 07008030a amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā 07008030c anarhamāṇaḥ kaunteyaḥ karmaṇas tasya tat phalam 07008031a yasya karmānujīvanti loke sarvadhanurbhr̥taḥ 07008031c sa satyasaṁdhaḥ sukr̥tī śrīkāmair nihataḥ katham 07008032a divi śakra iva śreṣṭho mahāsattvo mahābalaḥ 07008032c sa kathaṁ nihataḥ pārthaiḥ kṣudramatsyair yathā timiḥ 07008033a kṣiprahastaś ca balavān dr̥ḍhadhanvārimardanaḥ 07008033c na yasya jīvitākāṅkṣī viṣayaṁ prāpya jīvati 07008034a yaṁ dvau na jahataḥ śabdau jīvamānaṁ kadā cana 07008034c brāhmaś ca vedakāmānāṁ jyāghoṣaś ca dhanurbhr̥tām 07008035a nāhaṁ mr̥ṣye hataṁ droṇaṁ siṁhadviradavikramam 07008035c kathaṁ saṁjaya durdharṣam anādhr̥ṣyayaśobalam 07008036a ke ’rakṣan dakṣiṇaṁ cakraṁ savyaṁ ke ca mahātmanaḥ 07008036c purastāt ke ca vīrasya yudhyamānasya saṁyuge 07008037a ke ca tatra tanuṁ tyaktvā pratīpaṁ mr̥tyum āvrajan 07008037c droṇasya samare vīrāḥ ke ’kurvanta parāṁ dhr̥tim 07008038a etad āryeṇa kartavyaṁ kr̥cchrāsv āpatsu saṁjaya 07008038c parākramed yathāśaktyā tac ca tasmin pratiṣṭhitam 07008039a muhyate me manas tāta kathā tāvan nivartyatām 07008039c bhūyas tu labdhasaṁjñas tvā pariprakṣyāmi saṁjaya 07009001 vaiśaṁpāyana uvāca 07009001a evaṁ pr̥ṣṭvā sūtaputraṁ hr̥cchokenārdito bhr̥śam 07009001c jaye nirāśaḥ putrāṇāṁ dhr̥tarāṣṭro ’patat kṣitau 07009002a taṁ visaṁjñaṁ nipatitaṁ siṣicuḥ paricārakāḥ 07009002c jalenātyarthaśītena vījantaḥ puṇyagandhinā 07009003a patitaṁ cainam ājñāya samantād bharatastriyaḥ 07009003c parivavrur mahārājam aspr̥śaṁś caiva pāṇibhiḥ 07009004a utthāpya cainaṁ śanakai rājānaṁ pr̥thivītalāt 07009004c āsanaṁ prāpayām āsur bāṣpakaṇṭhyo varāṅganāḥ 07009005a āsanaṁ prāpya rājā tu mūrchayābhipariplutaḥ 07009005c niśceṣṭo ’tiṣṭhata tadā vījyamānaḥ samantataḥ 07009006a sa labdhvā śanakaiḥ saṁjñāṁ vepamāno mahīpatiḥ 07009006c punar gāvalgaṇiṁ sūtaṁ paryapr̥cchad yathātatham 07009007a yat tad udyann ivādityo jyotiṣā praṇudaṁs tamaḥ 07009007c āyād ajātaśatrur vai kas taṁ droṇād avārayat 07009008a prabhinnam iva mātaṅgaṁ tathā kruddhaṁ tarasvinam 07009008c āsaktamanasaṁ dīptaṁ pratidviradaghātinam 07009008e vāśitāsaṁgame yadvad ajayyaṁ pratiyūthapaiḥ 07009009a ati cānyān raṇe yodhān vīraḥ puruṣasattamaḥ 07009009c yo hy eko hi mahābāhur nirdahed ghoracakṣuṣā 07009009e kr̥tsnaṁ duryodhanabalaṁ dhr̥timān satyasaṁgaraḥ 07009010a cakṣurhaṇaṁ jaye saktam iṣvāsavararakṣitam 07009010c dāntaṁ bahumataṁ loke ke śūrāḥ paryavārayan 07009011a ke duṣpradharṣaṁ rājānam iṣvāsavaram acyutam 07009011c samāsedur naravyāghraṁ kaunteyaṁ tatra māmakāḥ 07009012a tarasaivābhipatyātha yo vai droṇam upādravat 07009012c taṁ bhīmasenam āyāntaṁ ke śūrāḥ paryavārayan 07009013a yad āyāj jaladaprakhyo rathaḥ paramavīryavān 07009013c parjanya iva bībhatsus tumulām aśaniṁ sr̥jan 07009014a vavarṣa śaravarṣāṇi varṣāṇi maghavān iva 07009014c iṣusaṁbādham ākāśaṁ kurvan kapivaradhvajaḥ 07009014e avasphūrjan diśaḥ sarvās talanemisvanena ca 07009015a cāpavidyutprabho ghoro rathagulmabalāhakaḥ 07009015c rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ 07009016a roṣanirjitajīmūto mano ’bhiprāyaśīghragaḥ 07009016c marmātigo bāṇadhāras tumulaḥ śoṇitodakaḥ 07009017a saṁplāvayan mahīṁ sarvāṁ mānavair āstaraṁs tadā 07009017c gadāniṣṭanito raudro duryodhanakr̥todyamaḥ 07009018a yuddhe ’bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ 07009018c gāṇḍīvaṁ dhārayan dhīmān kīdr̥śaṁ vo manas tadā 07009019a kaccid gāṇḍīvaśabdena na praṇaśyata vai balam 07009019c yad vaḥ sa bhairavaṁ kurvann arjuno bhr̥śam abhyagāt 07009020a kaccin nāpānudad droṇād iṣubhir vo dhanaṁjayaḥ 07009020c vāto meghān ivāvidhyan pravāñ śaravanānilaḥ 07009020e ko hi gāṇḍīvadhanvānaṁ naraḥ soḍhuṁ raṇe ’rhati 07009021a yat senāḥ samakampanta yad vīrān aspr̥śad bhayam 07009021c ke tatra nājahur droṇaṁ ke kṣudrāḥ prādravan bhayāt 07009022a ke vā tatra tanūs tyaktvā pratīpaṁ mr̥tyum āvrajan 07009022c amānuṣāṇāṁ jetāraṁ yuddheṣv api dhanaṁjayam 07009023a na ca vegaṁ sitāśvasya viśakṣyantīha māmakāḥ 07009023c gāṇḍīvasya ca nirghoṣaṁ prāvr̥ḍjaladanisvanam 07009024a viṣvakseno yasya yantā yoddhā caiva dhanaṁjayaḥ 07009024c aśakyaḥ sa ratho jetuṁ manye devāsurair api 07009025a sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ 07009025c medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ 07009026a ārāvaṁ vipulaṁ kurvan vyathayan sarvakauravān 07009026c yadāyān nakulo dhīmān ke śūrāḥ paryavārayan 07009027a āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt 07009027c śatrūṇāṁ kadanaṁ kurvañ jetāsau durjayo yudhi 07009028a āryavratam amogheṣuṁ hrīmantam aparājitam 07009028c droṇāyābhimukhaṁ yāntaṁ ke śūrāḥ paryavārayan 07009029a yaḥ sa sauvīrarājasya pramathya mahatīṁ camūm 07009029c ādatta mahiṣīṁ bhojyāṁ kāmyāṁ sarvāṅgaśobhanām 07009030a satyaṁ dhr̥tiś ca śauryaṁ ca brahmacaryaṁ ca kevalam 07009030c sarvāṇi yuyudhāne ’smin nityāni puruṣarṣabhe 07009031a balinaṁ satyakarmāṇam adīnam aparājitam 07009031c vāsudevasamaṁ yuddhe vāsudevād anantaram 07009032a yuktaṁ dhanaṁjayapreṣye śūram ācāryakarmaṇi 07009032c pārthena samam astreṣu kas taṁ droṇād avārayat 07009033a vr̥ṣṇīnāṁ pravaraṁ vīraṁ śūraṁ sarvadhanuṣmatām 07009033c rāmeṇa samam astreṣu yaśasā vikrameṇa ca 07009034a satyaṁ dhr̥tir damaḥ śauryaṁ brahmacaryam anuttamam 07009034c sātvate tāni sarvāṇi trailokyam iva keśave 07009035a tam evaṁguṇasaṁpannaṁ durvāram api daivataiḥ 07009035c samāsādya maheṣvāsaṁ ke vīrāḥ paryavārayan 07009036a pāñcāleṣūttamaṁ śūram uttamābhijanapriyam 07009036c nityam uttamakarmāṇam uttamaujasam āhave 07009037a yuktaṁ dhanaṁjayahite mamānarthāya cottamam 07009037c yamavaiśravaṇādityamahendravaruṇopamam 07009038a mahārathasamākhyātaṁ droṇāyodyantam āhave 07009038c tyajantaṁ tumule prāṇān ke śūrāḥ paryavārayan 07009039a eko ’pasr̥tya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ 07009039c dhr̥ṣṭaketuṁ tam āyāntaṁ droṇāt kaḥ samavārayat 07009040a yo ’vadhīt ketumāñ śūro rājaputraṁ sudarśanam 07009040c aparāntagiridvāre kas taṁ droṇād avārayat 07009041a strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān 07009041c śikhaṇḍinaṁ yājñasenim amlānamanasaṁ yudhi 07009042a devavratasya samare hetuṁ mr̥tyor mahātmanaḥ 07009042c droṇāyābhimukhaṁ yāntaṁ ke vīrāḥ paryavārayan 07009043a yasminn abhyadhikā vīre guṇāḥ sarve dhanaṁjayāt 07009043c yasminn astrāṇi satyaṁ ca brahmacaryaṁ ca nityadā 07009044a vāsudevasamaṁ vīrye dhanaṁjayasamaṁ bale 07009044c tejasādityasadr̥śaṁ br̥haspatisamaṁ matau 07009045a abhimanyuṁ mahātmānaṁ vyāttānanam ivāntakam 07009045c droṇāyābhimukhaṁ yāntaṁ ke vīrāḥ paryavārayan 07009046a taruṇas tv aruṇaprakhyaḥ saubhadraḥ paravīrahā 07009046c yadābhyādravata droṇaṁ tadāsīd vo manaḥ katham 07009047a draupadeyā naravyāghrāḥ samudram iva sindhavaḥ 07009047c yad droṇam ādravan saṁkhye ke vīrās tān avārayan 07009048a ye te dvādaśavarṣāṇi krīḍām utsr̥jya bālakāḥ 07009048c astrārtham avasan bhīṣme bibhrato vratam uttamam 07009049a kṣatraṁjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ 07009049c dhr̥ṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan 07009050a śatād viśiṣṭaṁ yaṁ yuddhe samapaśyanta vr̥ṣṇayaḥ 07009050c cekitānaṁ maheṣvāsaṁ kas taṁ droṇād avārayat 07009051a vārdhakṣemiḥ kaliṅgānāṁ yaḥ kanyām āharad yudhi 07009051c anādhr̥ṣṭir adīnātmā kas taṁ droṇād avārayat 07009052a bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ 07009052c indragopakavarṇāś ca raktavarmāyudhadhvajāḥ 07009053a mātr̥ṣvasuḥ sutā vīrāḥ pāṇḍavānāṁ jayārthinaḥ 07009053c tān droṇaṁ hantum āyātān ke vīrāḥ paryavārayan 07009054a yaṁ yodhayanto rājāno nājayan vāraṇāvate 07009054c ṣaṇ māsān abhisaṁrabdhā jighāṁsanto yudhāṁ patim 07009055a dhanuṣmatāṁ varaṁ śūraṁ satyasaṁdhaṁ mahābalam 07009055c droṇāt kas taṁ naravyāghraṁ yuyutsuṁ pratyavārayat 07009056a yaḥ putraṁ kāśirājasya vārāṇasyāṁ mahāratham 07009056c samare strīṣu gr̥dhyantaṁ bhallenāpaharad rathāt 07009057a dhr̥ṣṭadyumnaṁ maheṣvāsaṁ pārthānāṁ mantradhāriṇam 07009057c yuktaṁ duryodhanānarthe sr̥ṣṭaṁ droṇavadhāya ca 07009058a nirdahantaṁ raṇe yodhān dārayantaṁ ca sarvaśaḥ 07009058c droṇāyābhimukhaṁ yāntaṁ ke vīrāḥ paryavārayan 07009059a utsaṅga iva saṁvr̥ddhaṁ drupadasyāstravittamam 07009059c śaikhaṇḍinaṁ kṣatradevaṁ ke taṁ droṇād avārayan 07009060a ya imāṁ pr̥thivīṁ kr̥tsnāṁ carmavat samaveṣṭayat 07009060c mahatā rathavaṁśena mukhyārighno mahārathaḥ 07009061a daśāśvamedhān ājahre svannapānāptadakṣiṇān 07009061c nirargalān sarvamedhān putravat pālayan prajāḥ 07009062a pibantyo dakṣiṇāṁ yasya gaṅgāsrotaḥ samāpiban 07009062c tāvatīr gā dadau vīra uśīnarasuto ’dhvare 07009063a na pūrve nāpare cakrur idaṁ ke cana mānavāḥ 07009063c iti saṁcukruśur devāḥ kr̥te karmaṇi duṣkare 07009064a paśyāmas triṣu lokeṣu na taṁ saṁsthāsnucāriṣu 07009064c jātaṁ vāpi janiṣyaṁ vā dvitīyaṁ vāpi saṁprati 07009065a anyam auśīnarāc chaibyād dhuro voḍhāram ity uta 07009065c gatiṁ yasya na yāsyanti mānuṣā lokavāsinaḥ 07009066a tasya naptāram āyāntaṁ śaibyaṁ kaḥ samavārayat 07009066c droṇāyābhimukhaṁ yāntaṁ vyāttānanam ivāntakam 07009067a virāṭasya rathānīkaṁ matsyasyāmitraghātinaḥ 07009067c prepsantaṁ samare droṇaṁ ke vīrāḥ paryavārayan 07009068a sadyo vr̥kodarāj jāto mahābalaparākramaḥ 07009068c māyāvī rākṣaso ghoro yasmān mama mahad bhayam 07009069a pārthānāṁ jayakāmaṁ taṁ putrāṇāṁ mama kaṇṭakam 07009069c ghaṭotkacaṁ mahābāhuṁ kas taṁ droṇād avārayat 07009070a ete cānye ca bahavo yeṣām arthāya saṁjaya 07009070c tyaktāraḥ saṁyuge prāṇān kiṁ teṣām ajitaṁ yudhi 07009071a yeṣāṁ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ 07009071c hitārthī cāpi pārthānāṁ kathaṁ teṣāṁ parājayaḥ 07009072a lokānāṁ gurur atyantaṁ lokanāthaḥ sanātanaḥ 07009072c nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ 07009073a yasya divyāni karmāṇi pravadanti manīṣiṇaḥ 07009073c tāny ahaṁ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ 07010001 dhr̥tarāṣṭra uvāca 07010001a śr̥ṇu divyāni karmāṇi vāsudevasya saṁjaya 07010001c kr̥tavān yāni govindo yathā nānyaḥ pumān kva cit 07010002a saṁvardhatā gopakule bālenaiva mahātmanā 07010002c vikhyāpitaṁ balaṁ bāhvos triṣu lokeṣu saṁjaya 07010003a uccaiḥśravas tulyabalaṁ vāyuvegasamaṁ jave 07010003c jaghāna hayarājaṁ yo yamunāvanavāsinam 07010004a dānavaṁ ghorakarmāṇaṁ gavāṁ mr̥tyum ivotthitam 07010004c vr̥ṣarūpadharaṁ bālye bhujābhyāṁ nijaghāna ha 07010005a pralambaṁ narakaṁ jambhaṁ pīṭhaṁ cāpi mahāsuram 07010005c muruṁ cācalasaṁkāśam avadhīt puṣkarekṣaṇaḥ 07010006a tathā kaṁso mahātejā jarāsaṁdhena pālitaḥ 07010006c vikrameṇaiva kr̥ṣṇena sagaṇaḥ śātito raṇe 07010007a sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ 07010007c bhojarājasya madhyastho bhrātā kaṁsasya vīryavān 07010008a baladevadvitīyena kr̥ṣṇenāmitraghātinā 07010008c tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ 07010009a durvāsā nāma viprarṣis tathā paramakopanaḥ 07010009c ārādhitaḥ sadāreṇa sa cāsmai pradadau varān 07010010a tathā gāndhārarājasya sutāṁ vīraḥ svayaṁvare 07010010c nirjitya pr̥thivīpālān avahat puṣkarekṣaṇaḥ 07010011a amr̥ṣyamāṇā rājāno yasya jātyā hayā iva 07010011c rathe vaivāhike yuktāḥ pratodena kr̥tavraṇāḥ 07010012a jarāsaṁdhaṁ mahābāhum upāyena janārdanaḥ 07010012c pareṇa ghātayām āsa pr̥thag akṣauhiṇīpatim 07010013a cedirājaṁ ca vikrāntaṁ rājasenāpatiṁ balī 07010013c arghe vivadamānaṁ ca jaghāna paśuvat tadā 07010014a saubhaṁ daityapuraṁ svasthaṁ śālvaguptaṁ durāsadam 07010014c samudrakukṣau vikramya pātayām āsa mādhavaḥ 07010015a aṅgān vaṅgān kaliṅgāṁś ca māgadhān kāśikosalān 07010015c vatsagargakarūṣāṁś ca puṇḍrāṁś cāpy ajayad raṇe 07010016a āvantyān dākṣiṇātyāṁś ca pārvatīyān daśerakān 07010016c kāśmīrakān aurasakān piśācāṁś ca samandarān 07010017a kāmbojān vāṭadhānāṁś ca colān pāṇḍyāṁś ca saṁjaya 07010017c trigartān mālavāṁś caiva daradāṁś ca sudurjayān 07010018a nānādigbhyaś ca saṁprāptān vrātān aśvaśakān prati 07010018c jitavān puṇḍarīkākṣo yavanāṁś ca sahānugān 07010019a praviśya makarāvāsaṁ yādobhir abhisaṁvr̥tam 07010019c jigāya varuṇaṁ yuddhe salilāntargataṁ purā 07010020a yudhi pañcajanaṁ hatvā pātālatalavāsinam 07010020c pāñcajanyaṁ hr̥ṣīkeśo divyaṁ śaṅkham avāptavān 07010021a khāṇḍave pārthasahitas toṣayitvā hutāśanam 07010021c āgneyam astraṁ durdharṣaṁ cakraṁ lebhe mahābalaḥ 07010022a vainateyaṁ samāruhya trāsayitvāmarāvatīm 07010022c mahendrabhavanād vīraḥ pārijātam upānayat 07010023a tac ca marṣitavāñ śakro jānaṁs tasya parākramam 07010023c rājñāṁ cāpy ajitaṁ kaṁ cit kr̥ṣṇeneha na śuśruma 07010024a yac ca tan mahad āścaryaṁ sabhāyāṁ mama saṁjaya 07010024c kr̥tavān puṇḍarīkākṣaḥ kas tadanya ihārhati 07010025a yac ca bhaktyā prapanno ’ham adrākṣaṁ kr̥ṣṇam īśvaram 07010025c tan me suviditaṁ sarvaṁ pratyakṣam iva cāgamat 07010026a nānto vikramayuktasya buddhyā yuktasya vā punaḥ 07010026c karmaṇaḥ śakyate gantuṁ hr̥ṣīkeśasya saṁjaya 07010027a tathā gadaś ca sāmbaś ca pradyumno ’tha vidūrathaḥ 07010027c āgāvaho ’niruddhaś ca cārudeṣṇaś ca sāraṇaḥ 07010028a ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān 07010028c pr̥thuś ca vipr̥thuś caiva samīko ’thārimejayaḥ 07010029a ete vai balavantaś ca vr̥ṣṇivīrāḥ prahāriṇaḥ 07010029c kathaṁ cit pāṇḍavānīkaṁ śrayeyuḥ samare sthitāḥ 07010030a āhūtā vr̥ṣṇivīreṇa keśavena mahātmanā 07010030c tataḥ saṁśayitaṁ sarvaṁ bhaved iti matir mama 07010031a nāgāyutabalo vīraḥ kailāsaśikharopamaḥ 07010031c vanamālī halī rāmas tatra yatra janārdanaḥ 07010032a yam āhuḥ sarvapitaraṁ vāsudevaṁ dvijātayaḥ 07010032c api vā hy eṣa pāṇḍūnāṁ yotsyate ’rthāya saṁjaya 07010033a sa yadā tāta saṁnahyet pāṇḍavārthāya keśavaḥ 07010033c na tadā pratyanīkeṣu bhavitā tasya kaś cana 07010034a yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān 07010034c vārṣṇeyo ’rthāya teṣāṁ vai gr̥hṇīyāc chastram uttamam 07010035a tataḥ sarvān naravyāghro hatvā narapatīn raṇe 07010035c kauravāṁś ca mahābāhuḥ kuntyai dadyāt sa medinīm 07010036a yasya yantā hr̥ṣīkeśo yoddhā yasya dhanaṁjayaḥ 07010036c rathasya tasya kaḥ saṁkhye pratyanīko bhaved rathaḥ 07010037a na kena cid upāyena kurūṇāṁ dr̥śyate jayaḥ 07010037c tasmān me sarvam ācakṣva yathā yuddham avartata 07010038a arjunaḥ keśavasyātmā kr̥ṣṇo ’py ātmā kirīṭinaḥ 07010038c arjune vijayo nityaṁ kr̥ṣṇe kīrtiś ca śāśvatī 07010039a prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ 07010039c mohād duryodhanaḥ kr̥ṣṇaṁ yan na vettīha mādhavam 07010040a mohito daivayogena mr̥tyupāśapuraskr̥taḥ 07010040c na veda kr̥ṣṇaṁ dāśārham arjunaṁ caiva pāṇḍavam 07010041a pūrvadevau mahātmānau naranārāyaṇāv ubhau 07010041c ekātmānau dvidhābhūtau dr̥śyete mānavair bhuvi 07010042a manasāpi hi durdharṣau senām etāṁ yaśasvinau 07010042c nāśayetām ihecchantau mānuṣatvāt tu necchataḥ 07010043a yugasyeva viparyāso lokānām iva mohanam 07010043c bhīṣmasya ca vadhas tāta droṇasya ca mahātmanaḥ 07010044a na hy eva brahmacaryeṇa na vedādhyayanena ca 07010044c na kriyābhir na śastreṇa mr̥tyoḥ kaś cid vimucyate 07010045a lokasaṁbhāvitau vīrau kr̥tāstrau yuddhadurmadau 07010045c bhīṣmadroṇau hatau śrutvā kiṁ nu jīvāmi saṁjaya 07010046a yāṁ tāṁ śriyam asūyāmaḥ purā yātāṁ yudhiṣṭhire 07010046c adya tām anujānīmo bhīṣmadroṇavadhena ca 07010047a tathā ca matkr̥te prāptaḥ kurūṇām eṣa saṁkṣayaḥ 07010047c pakvānāṁ hi vadhe sūta vajrāyante tr̥ṇāny api 07010048a ananyam idam aiśvaryaṁ loke prāpto yudhiṣṭhiraḥ 07010048c yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau 07010049a prāptaḥ prakr̥tito dharmo nādharmo mānavān prati 07010049c krūraḥ sarvavināśāya kālaḥ samativartate 07010050a anyathā cintitā hy arthā narais tāta manasvibhiḥ 07010050c anyathaiva hi gacchanti daivād iti matir mama 07010051a tasmād aparihārye ’rthe saṁprāpte kr̥cchra uttame 07010051c apāraṇīye duścintye yathābhūtaṁ pracakṣva me 07011001 saṁjaya uvāca 07011001a hanta te varṇayiṣyāmi sarvaṁ pratyakṣadarśivān 07011001c yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusr̥ñjayaiḥ 07011002a senāpatitvaṁ saṁprāpya bhāradvājo mahārathaḥ 07011002c madhye sarvasya sainyasya putraṁ te vākyam abravīt 07011003a yat kauravāṇām r̥ṣabhād āpageyād anantaram 07011003c senāpatyena māṁ rājann adya satkr̥tavān asi 07011004a sadr̥śaṁ karmaṇas tasya phalaṁ prāpnuhi pārthiva 07011004c karomi kāmaṁ kaṁ te ’dya pravr̥ṇīṣva yam icchasi 07011005a tato duryodhanaś cintya karṇaduḥśāsanādibhiḥ 07011005c tam athovāca durdharṣam ācāryaṁ jayatāṁ varam 07011006a dadāsi ced varaṁ mahyaṁ jīvagrāhaṁ yudhiṣṭhiram 07011006c gr̥hītvā rathināṁ śreṣṭhaṁ matsamīpam ihānaya 07011007a tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ 07011007c senāṁ praharṣayan sarvām idaṁ vacanam abravīt 07011008a dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi 07011008c na vadhārthaṁ sudurdharṣa varam adya prayācasi 07011009a kimarthaṁ ca naravyāghra na vadhaṁ tasya kāṅkṣasi 07011009c nāśaṁsasi kriyām etāṁ matto duryodhana dhruvam 07011010a āhosvid dharmaputrasya dveṣṭā tasya na vidyate 07011010c yad icchasi tvaṁ jīvantaṁ kulaṁ rakṣasi cātmani 07011011a atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān 07011011c rājyāṁśaṁ pratidattvā ca saubhrātraṁ kartum icchasi 07011012a dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ 07011012c ajātaśatrutā satyā tasya yat snihyate bhavān 07011013a droṇena tv evam uktasya tava putrasya bhārata 07011013c sahasā niḥsr̥to bhāvo yo ’sya nityaṁ pravartate 07011014a nākāro gūhituṁ śakyo br̥haspatisamair api 07011014c tasmāt tava suto rājan prahr̥ṣṭo vākyam abravīt 07011015a vadhe kuntīsutasyājau nācārya vijayo mama 07011015c hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam 07011016a na ca śakyo raṇe sarvair nihantum amarair api 07011016c ya eva caiṣāṁ śeṣaḥ syāt sa evāsmān na śeṣayet 07011017a satyapratijñe tv ānīte punardyūtena nirjite 07011017c punar yāsyanty araṇyāya kaunteyās tam anuvratāḥ 07011018a so ’yaṁ mama jayo vyaktaṁ dīrghakālaṁ bhaviṣyati 07011018c ato na vadham icchāmi dharmarājasya karhi cit 07011019a tasya jihmam abhiprāyaṁ jñātvā droṇo ’rthatattvavit 07011019c taṁ varaṁ sāntaraṁ tasmai dadau saṁcintya buddhimān 07011020 droṇa uvāca 07011020a na ced yudhiṣṭhiraṁ vīra pālayed arjuno yudhi 07011020c manyasva pāṇḍavaṁ jyeṣṭham ānītaṁ vaśam ātmanaḥ 07011021a na hi pārtho raṇe śakyaḥ sendrair devāsurair api 07011021c pratyudyātum atas tāta naitad āmarṣayāmy aham 07011022a asaṁśayaṁ sa śiṣyo me matpūrvaś cāstrakarmaṇi 07011022c taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ 07011023a astrāṇīndrāc ca rudrāc ca bhūyāṁsi samavāptavān 07011023c amarṣitaś ca te rājaṁs tena nāmarṣayāmy aham 07011024a sa cāpakramyatāṁ yuddhād yenopāyena śakyate 07011024c apanīte tataḥ pārthe dharmarājo jitas tvayā 07011025a grahaṇaṁ cej jayaṁ tasya manyase puruṣarṣabha 07011025c etena cābhyupāyena dhruvaṁ grahaṇam eṣyati 07011026a ahaṁ gr̥hītvā rājānaṁ satyadharmaparāyaṇam 07011026c ānayiṣyāmi te rājan vaśam adya na saṁśayaḥ 07011027a yadi sthāsyati saṁgrāme muhūrtam api me ’grataḥ 07011027c apanīte naravyāghre kuntīputre dhanaṁjaye 07011028a phalgunasya samakṣaṁ tu na hi pārtho yudhiṣṭhiraḥ 07011028c grahītuṁ samare śakyaḥ sendrair api surāsuraiḥ 07011029 saṁjaya uvāca 07011029a sāntaraṁ tu pratijñāte rājño droṇena nigrahe 07011029c gr̥hītaṁ tam amanyanta tava putrāḥ subāliśāḥ 07011030a pāṇḍaveṣu hi sāpekṣaṁ droṇaṁ jānāti te sutaḥ 07011030c tataḥ pratijñāsthairyārthaṁ sa mantro bahulīkr̥taḥ 07011031a tato duryodhanenāpi grahaṇaṁ pāṇḍavasya tat 07011031c sainyasthāneṣu sarveṣu vyāghoṣitam ariṁdama 07012001 saṁjaya uvāca 07012001a tatas te sainikāḥ śrutvā taṁ yudhiṣṭhiranigraham 07012001c siṁhanādaravāṁś cakrur bāṇaśaṅkharavaiḥ saha 07012002a tat tu sarvaṁ yathā vr̥ttaṁ dharmarājena bhārata 07012002c āptair āśu parijñātaṁ bhāradvājacikīrṣitam 07012003a tataḥ sarvān samānāyya bhrātr̥̄n sainyāṁś ca sarvaśaḥ 07012003c abravīd dharmarājas tu dhanaṁjayam idaṁ vacaḥ 07012004a śrutaṁ te puruṣavyāghra droṇasyādya cikīrṣitam 07012004c yathā tan na bhavet satyaṁ tathā nītir vidhīyatām 07012005a sāntaraṁ hi pratijñātaṁ droṇenāmitrakarśana 07012005c tac cāntaram amogheṣau tvayi tena samāhitam 07012006a sa tvam adya mahābāho yudhyasva madanantaram 07012006c yathā duryodhanaḥ kāmaṁ nemaṁ droṇād avāpnuyāt 07012007 arjuna uvāca 07012007a yathā me na vadhaḥ kārya ācāryasya kathaṁ cana 07012007c tathā tava parityāgo na me rājaṁś cikīrṣitaḥ 07012008a apy evaṁ pāṇḍava prāṇān utsr̥jeyam ahaṁ yudhi 07012008c pratīyāṁ nāham ācāryaṁ tvāṁ na jahyāṁ kathaṁ cana 07012009a tvāṁ nigr̥hyāhave rājan dhārtarāṣṭro yam icchati 07012009c na sa taṁ jīvaloke ’smin kāmaṁ prāptaḥ kathaṁ cana 07012010a prapated dyauḥ sanakṣatrā pr̥thivī śakalībhavet 07012010c na tvāṁ droṇo nigr̥hṇīyāj jīvamāne mayi dhruvam 07012011a yadi tasya raṇe sāhyaṁ kurute vajrabhr̥t svayam 07012011c devair vā sahito daityair na tvāṁ prāpsyaty asau mr̥dhe 07012012a mayi jīvati rājendra na bhayaṁ kartum arhasi 07012012c droṇād astrabhr̥tāṁ śreṣṭhāt sarvaśastrabhr̥tām api 07012013a na smarāmy anr̥tāṁ vācaṁ na smarāmi parājayam 07012013c na smarāmi pratiśrutya kiṁ cid apy anapākr̥tam 07012014 saṁjaya uvāca 07012014a tataḥ śaṅkhāś ca bheryaś ca mr̥daṅgāś cānakaiḥ saha 07012014c prāvādyanta mahārāja pāṇḍavānāṁ niveśane 07012015a siṁhanādaś ca saṁjajñe pāṇḍavānāṁ mahātmanām 07012015c dhanurjyātalaśabdaś ca gaganaspr̥k subhairavaḥ 07012016a taṁ śrutvā śaṅkhanirghoṣaṁ pāṇḍavasya mahātmanaḥ 07012016c tvadīyeṣv apy anīkeṣu vāditrāṇy abhijaghnire 07012017a tato vyūḍhāny anīkāni tava teṣāṁ ca bhārata 07012017c śanair upeyur anyonyaṁ yotsyamānāni saṁyuge 07012018a tataḥ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 07012018c pāṇḍavānāṁ kurūṇāṁ ca droṇapāñcālyayor api 07012019a yatamānāḥ prayatnena droṇānīkaviśātane 07012019c na śekuḥ sr̥ñjayā rājaṁs tad dhi droṇena pālitam 07012020a tathaiva tava putrasya rathodārāḥ prahāriṇaḥ 07012020c na śekuḥ pāṇḍavīṁ senāṁ pālyamānāṁ kirīṭinā 07012021a āstāṁ te stimite sene rakṣyamāṇe parasparam 07012021c saṁprasupte yathā naktaṁ vanarājyau supuṣpite 07012022a tato rukmaratho rājann arkeṇeva virājatā 07012022c varūthinā viniṣpatya vyacarat pr̥tanāntare 07012023a tam udyataṁ rathenaikam āśukāriṇam āhave 07012023c anekam iva saṁtrāsān menire pāṇḍusr̥ñjayāḥ 07012024a tena muktāḥ śarā ghorā viceruḥ sarvatodiśam 07012024c trāsayanto mahārāja pāṇḍaveyasya vāhinīm 07012025a madhyaṁ dinam anuprāpto gabhastiśatasaṁvr̥taḥ 07012025c yathādr̥śyata gharmāṁśus tathā droṇo ’py adr̥śyata 07012026a na cainaṁ pāṇḍaveyānāṁ kaś cic chaknoti māriṣa 07012026c vīkṣituṁ samare kruddhaṁ mahendram iva dānavāḥ 07012027a mohayitvā tataḥ sainyaṁ bhāradvājaḥ pratāpavān 07012027c dhr̥ṣṭadyumnabalaṁ tūrṇaṁ vyadhaman niśitaiḥ śaraiḥ 07012028a sa diśaḥ sarvato ruddhvā saṁvr̥tya kham ajihmagaiḥ 07012028c pārṣato yatra tatraiva mamr̥de pāṇḍuvāhinīm 07013001 saṁjaya uvāca 07013001a tataḥ sa pāṇḍavānīke janayaṁs tumulaṁ mahat 07013001c vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ 07013002a nirdahantam anīkāni sākṣād agnim ivotthitam 07013002c dr̥ṣṭvā rukmarathaṁ yuddhe samakampanta sr̥ñjayāḥ 07013003a pratataṁ cāsyamānasya dhanuṣo ’syāśukāriṇaḥ 07013003c jyāghoṣaḥ śrūyate ’tyarthaṁ visphūrjitam ivāśaneḥ 07013004a rathinaḥ sādinaś caiva nāgān aśvān padātinaḥ 07013004c raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ 07013005a nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṁkṣaye 07013005c aśmavarṣam ivāvarṣat pareṣām āvahad bhayam 07013006a vyacarat sa tadā rājan senāṁ vikṣobhayan prabhuḥ 07013006c vardhayām āsa saṁtrāsaṁ śātravāṇām amānuṣam 07013007a tasya vidyud ivābhreṣu cāpaṁ hemapariṣkr̥tam 07013007c bhramad rathāmbude tasmin dr̥śyate sma punaḥ punaḥ 07013008a sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ 07013008c yugāntakāle yanteva raudrāṁ prāskandayan nadīm 07013009a amarṣavegaprabhavāṁ kravyādagaṇasaṁkulām 07013009c balaughaiḥ sarvataḥ pūrṇāṁ vīravr̥kṣāpahāriṇīm 07013010a śoṇitodāṁ rathāvartāṁ hastyaśvakr̥tarodhasam 07013010c kavacoḍupasaṁyuktāṁ māṁsapaṅkasamākulām 07013011a medomajjāsthisikatām uṣṇīṣavaraphenilām 07013011c saṁgrāmajaladāpūrṇāṁ prāsamatsyasamākulām 07013012a naranāgāśvasaṁbhūtāṁ śaravegaughavāhinīm 07013012c śarīradāruśr̥ṅgāṭāṁ bhujanāgasamākulām 07013013a uttamāṅgopalatalāṁ nistriṁśajhaṣasevitām 07013013c rathanāgahradopetāṁ nānābharaṇanīrajām 07013014a mahārathaśatāvartāṁ bhūmireṇūrmimālinīm 07013014c mahāvīryavatāṁ saṁkhye sutarāṁ bhīrudustarām 07013015a śūravyālasamākīrṇāṁ prāṇivāṇijasevitām 07013015c chinnacchatramahāhaṁsāṁ mukuṭāṇḍajasaṁkulām 07013016a cakrakūrmāṁ gadānakrāṁ śarakṣudrajhaṣākulām 07013016c baḍagr̥dhrasr̥gālānāṁ ghorasaṁghair niṣevitām 07013017a nihatān prāṇinaḥ saṁkhye droṇena balinā śaraiḥ 07013017c vahantīṁ pitr̥lokāya śataśo rājasattama 07013018a śarīraśatasaṁbādhāṁ keśaśaivalaśādvalām 07013018c nadīṁ prāvartayad rājan bhīrūṇāṁ bhayavardhinīm 07013019a taṁ jayantam anīkāni tāni tāny eva bhārata 07013019c sarvato ’bhyadravan droṇaṁ yudhiṣṭhirapurogamāḥ 07013020a tān abhidravataḥ śūrāṁs tāvakā dr̥ḍhakārmukāḥ 07013020c sarvataḥ pratyagr̥hṇanta tad abhūl lomaharṣaṇam 07013021a śatamāyas tu śakuniḥ sahadevaṁ samādravat 07013021c saniyantr̥dhvajarathaṁ vivyādha niśitaiḥ śaraiḥ 07013022a tasya mādrīsutaḥ ketuṁ dhanuḥ sūtaṁ hayān api 07013022c nātikruddhaḥ śaraiś chittvā ṣaṣṭyā vivyādha mātulam 07013023a saubalas tu gadāṁ gr̥hya pracaskanda rathottamāt 07013023c sa tasya gadayā rājan rathāt sūtam apātayat 07013024a tatas tau virathau rājan gadāhastau mahābalau 07013024c cikrīḍatū raṇe śūrau saśr̥ṅgāv iva parvatau 07013025a droṇaḥ pāñcālarājānaṁ viddhvā daśabhir āśugaiḥ 07013025c bahubhis tena cābhyastas taṁ vivyādha śatādhikaiḥ 07013026a viviṁśatiṁ bhīmaseno viṁśatyā niśitaiḥ śaraiḥ 07013026c viddhvā nākampayad vīras tad adbhutam ivābhavat 07013027a viviṁśatis tu sahasā vyaśvaketuśarāsanam 07013027c bhīmaṁ cakre mahārāja tataḥ sainyāny apūjayan 07013028a sa tan na mamr̥ṣe vīraḥ śatror vijayam āhave 07013028c tato ’sya gadayā dāntān hayān sarvān apātayat 07013029a śalyas tu nakulaṁ vīraḥ svasrīyaṁ priyam ātmanaḥ 07013029c vivyādha prahasan bāṇair lāḍayan kopayann iva 07013030a tasyāśvān ātapatraṁ ca dhvajaṁ sūtam atho dhanuḥ 07013030c nipātya nakulaḥ saṁkhye śaṅkhaṁ dadhmau pratāpavān 07013031a dhr̥ṣṭaketuḥ kr̥penāstāñ chittvā bahuvidhāñ śarān 07013031c kr̥paṁ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ 07013032a taṁ kr̥paḥ śaravarṣeṇa mahatā samavākirat 07013032c nivārya ca raṇe vipro dhr̥ṣṭaketum ayodhayat 07013033a sātyakiḥ kr̥tavarmāṇaṁ nārācena stanāntare 07013033c viddhvā vivyādha saptatyā punar anyaiḥ smayann iva 07013034a saptasaptatibhir bhojas taṁ viddhvā niśitaiḥ śaraiḥ 07013034c nākampayata śaineyaṁ śīghro vāyur ivācalam 07013035a senāpatiḥ suśarmāṇaṁ śīghraṁ marmasv atāḍayat 07013035c sa cāpi taṁ tomareṇa jatrudeśe atāḍayat 07013036a vaikartanaṁ tu samare virāṭaḥ pratyavārayat 07013036c saha matsyair mahāvīryais tad adbhutam ivābhavat 07013037a tat pauruṣam abhūt tatra sūtaputrasya dāruṇam 07013037c yat sainyaṁ vārayām āsa śaraiḥ saṁnataparvabhiḥ 07013038a drupadas tu svayaṁ rājā bhagadattena saṁgataḥ 07013038c tayor yuddhaṁ mahārāja citrarūpam ivābhavat 07013038e bhūtānāṁ trāsajananaṁ cakrāte ’straviśāradau 07013039a bhūriśravā raṇe rājan yājñaseniṁ mahāratham 07013039c mahatā sāyakaughena chādayām āsa vīryavān 07013040a śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṁ viśāṁ pate 07013040c navatyā sāyakānāṁ tu kampayām āsa bhārata 07013041a rākṣasau bhīmakarmāṇau haiḍimbālambusāv ubhau 07013041c cakrāte ’tyadbhutaṁ yuddhaṁ parasparavadhaiṣiṇau 07013042a māyāśatasr̥jau dr̥ptau māyābhir itaretaram 07013042c antarhitau ceratus tau bhr̥śaṁ vismayakāriṇau 07013043a cekitāno ’nuvindena yuyudhe tv atibhairavam 07013043c yathā devāsure yuddhe balaśakrau mahābalau 07013044a lakṣmaṇaḥ kṣatradevena vimardam akarod bhr̥śam 07013044c yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṁyuge 07013045a tataḥ prajavitāśvena vidhivat kalpitena ca 07013045c rathenābhyapatad rājan saubhadraṁ pauravo nadan 07013046a tato ’bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ 07013046c tena cakre mahad yuddham abhimanyur ariṁdamaḥ 07013047a pauravas tv atha saubhadraṁ śaravrātair avākirat 07013047c tasyārjunir dhvajaṁ chatraṁ dhanuś corvyām apātayat 07013048a saubhadraḥ pauravaṁ tv anyair viddhvā saptabhir āśugaiḥ 07013048c pañcabhis tasya vivyādha hayān sūtaṁ ca sāyakaiḥ 07013049a tataḥ saṁharṣayan senāṁ siṁhavad vinadan muhuḥ 07013049c samādattārjunis tūrṇaṁ pauravāntakaraṁ śaram 07013050a dvābhyāṁ śarābhyāṁ hārdikyaś cakarta saśaraṁ dhanuḥ 07013050c tad utsr̥jya dhanuś chinnaṁ saubhadraḥ paravīrahā 07013050e udbabarha sitaṁ khaḍgam ādadānaḥ śarāvaram 07013051a sa tenānekatāreṇa carmaṇā kr̥tahastavat 07013051c bhrāntāsir acaran mārgān darśayan vīryam ātmanaḥ 07013052a bhrāmitaṁ punar udbhrāntam ādhūtaṁ punar ucchritam 07013052c carmanistriṁśayo rājan nirviśeṣam adr̥śyata 07013053a sa pauravarathasyeṣām āplutya sahasā nadan 07013053c pauravaṁ ratham āsthāya keśapakṣe parāmr̥śat 07013054a jaghānāsya padā sūtam asināpātayad dhvajam 07013054c vikṣobhyāmbhonidhiṁ tārkṣyas taṁ nāgam iva cākṣipat 07013055a tam ākalitakeśāntaṁ dadr̥śuḥ sarvapārthivāḥ 07013055c ukṣāṇam iva siṁhena pātyamānam acetanam 07013056a tam ārjunivaśaṁ prāptaṁ kr̥ṣyamāṇam anāthavat 07013056c pauravaṁ patitaṁ dr̥ṣṭvā nāmr̥ṣyata jayadrathaḥ 07013057a sa barhiṇamahāvājaṁ kiṅkiṇīśatajālavat 07013057c carma cādāya khaḍgaṁ ca nadan paryapatad rathāt 07013058a tataḥ saindhavam ālokya kārṣṇir utsr̥jya pauravam 07013058c utpapāta rathāt tūrṇaṁ śyenavan nipapāta ca 07013059a prāsapaṭṭiśanistriṁśāñ śatrubhiḥ saṁpraveritān 07013059c cicchedāthāsinā kārṣṇiś carmaṇā saṁrurodha ca 07013060a sa darśayitvā sainyānāṁ svabāhubalam ātmanaḥ 07013060c tam udyamya mahākhaḍgaṁ carma cātha punar balī 07013061a vr̥ddhakṣatrasya dāyādaṁ pitur atyantavairiṇam 07013061c sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram 07013062a tau parasparam āsādya khaḍgadantanakhāyudhau 07013062c hr̥ṣṭavat saṁprajahrāte vyāghrakesariṇāv iva 07013063a saṁpāteṣv abhipāteṣu nipāteṣv asicarmaṇoḥ 07013063c na tayor antaraṁ kaś cid dadarśa narasiṁhayoḥ 07013064a avakṣepo ’sinirhrādaḥ śastrāntaranidarśanam 07013064c bāhyāntaranipātaś ca nirviśeṣam adr̥śyata 07013065a bāhyam ābhyantaraṁ caiva carantau mārgam uttamam 07013065c dadr̥śāte mahātmānau sapakṣāv iva parvatau 07013066a tato vikṣipataḥ khaḍgaṁ saubhadrasya yaśasvinaḥ 07013066c śarāvaraṇapakṣānte prajahāra jayadrathaḥ 07013067a rukmapakṣāntare saktas tasmiṁś carmaṇi bhāsvare 07013067c sindhurājabaloddhūtaḥ so ’bhajyata mahān asiḥ 07013068a bhagnam ājñāya nistriṁśam avaplutya padāni ṣaṭ 07013068c so ’dr̥śyata nimeṣeṇa svarathaṁ punar āsthitaḥ 07013069a taṁ kārṣṇiṁ samarān muktam āsthitaṁ ratham uttamam 07013069c sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ 07013070a tataś carma ca khaḍgaṁ ca samutkṣipya mahābalaḥ 07013070c nanādārjunadāyādaḥ prekṣamāṇo jayadratham 07013071a sindhurājaṁ parityajya saubhadraḥ paravīrahā 07013071c tāpayām āsa tat sainyaṁ bhuvanaṁ bhāskaro yathā 07013072a tasya sarvāyasīṁ śaktiṁ śalyaḥ kanakabhūṣaṇām 07013072c cikṣepa samare ghorāṁ dīptām agniśikhām iva 07013073a tām avaplutya jagrāha sakośaṁ cākarod asim 07013073c vainateyo yathā kārṣṇiḥ patantam uragottamam 07013074a tasya lāghavam ājñāya sattvaṁ cāmitatejasaḥ 07013074c sahitāḥ sarvarājānaḥ siṁhanādam athānadan 07013075a tatas tām eva śalyasya saubhadraḥ paravīrahā 07013075c mumoca bhujavīryeṇa vaiḍūryavikr̥tājirām 07013076a sā tasya ratham āsādya nirmuktabhujagopamā 07013076c jaghāna sūtaṁ śalyasya rathāc cainam apātayat 07013077a tato virāṭadrupadau dhr̥ṣṭaketur yudhiṣṭhiraḥ 07013077c sātyakiḥ kekayā bhīmo dhr̥ṣṭadyumnaśikhaṇḍinau 07013077e yamau ca draupadeyāś ca sādhu sādhv iti cukruśuḥ 07013078a bāṇaśabdāś ca vividhāḥ siṁhanādāś ca puṣkalāḥ 07013078c prādurāsan harṣayantaḥ saubhadram apalāyinam 07013078e tan nāmr̥ṣyanta putrās te śatror vijayalakṣaṇam 07013079a athainaṁ sahasā sarve samantān niśitaiḥ śaraiḥ 07013079c abhyākiran mahārāja jaladā iva parvatam 07013080a teṣāṁ ca priyam anvicchan sūtasya ca parābhavāt 07013080c ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt 07014001 dhr̥tarāṣṭra uvāca 07014001a bahūni suvicitrāṇi dvaṁdvayuddhāni saṁjaya 07014001c tvayoktāni niśamyāhaṁ spr̥hayāmi sacakṣuṣām 07014002a āścaryabhūtaṁ lokeṣu kathayiṣyanti mānavāḥ 07014002c kurūṇāṁ pāṇḍavānāṁ ca yuddhaṁ devāsuropamam 07014003a na hi me tr̥ptir astīha śr̥ṇvato yuddham uttamam 07014003c tasmād ārtāyaner yuddhaṁ saubhadrasya ca śaṁsa me 07014004 saṁjaya uvāca 07014004a sāditaṁ prekṣya yantāraṁ śalyaḥ sarvāyaṣīṁ gadām 07014004c samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt 07014005a taṁ dīptam iva kālāgniṁ daṇḍahastam ivāntakam 07014005c javenābhyapatad bhīmaḥ pragr̥hya mahatīṁ gadām 07014006a saubhadro ’py aśaniprakhyāṁ pragr̥hya mahatīṁ gadām 07014006c ehy ehīty abravīc chalyaṁ yatnād bhīmena vāritaḥ 07014007a vārayitvā tu saubhadraṁ bhīmasenaḥ pratāpavān 07014007c śalyam āsādya samare tasthau girir ivācalaḥ 07014008a tathaiva madrarājo ’pi bhīmaṁ dr̥ṣṭvā mahābalam 07014008c sasārābhimukhas tūrṇaṁ śārdūla iva kuñjaram 07014009a tatas tūryaninādāś ca śaṅkhānāṁ ca sahasraśaḥ 07014009c siṁhanādāś ca saṁjajñur bherīṇāṁ ca mahāsvanāḥ 07014010a paśyatāṁ śataśo hy āsīd anyonyasamacetasām 07014010c pāṇḍavānāṁ kurūṇāṁ ca sādhu sādhv iti nisvanaḥ 07014011a na hi madrādhipād anyaḥ sarvarājasu bhārata 07014011c soḍhum utsahate vegaṁ bhīmasenasya saṁyuge 07014012a tathā madrādhipasyāpi gadāvegaṁ mahātmanaḥ 07014012c soḍhum utsahate loke ko ’nyo yudhi vr̥kodarāt 07014013a paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī 07014013c prajajvāla tathāviddhā bhīmena mahatī gadā 07014014a tathaiva carato mārgān maṇḍalāni ca bhāgaśaḥ 07014014c mahāvidyutpratīkāśā śalyasya śuśubhe gadā 07014015a tau vr̥ṣāv iva nardantau maṇḍalāni viceratuḥ 07014015c āvarjitagadāśr̥ṅgāv ubhau śalyavr̥kodarau 07014016a maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca 07014016c nirviśeṣam abhūd yuddhaṁ tayoḥ puruṣasiṁhayoḥ 07014017a tāḍitā bhīmasenena śalyasya mahatī gadā 07014017c sāgnijvālā mahāraudrā gadācūrṇam aśīryata 07014018a tathaiva bhīmasenasya dviṣatābhihatā gadā 07014018c varṣāpradoṣe khadyotair vr̥to vr̥kṣa ivābabhau 07014019a gadā kṣiptā tu samare madrarājena bhārata 07014019c vyoma saṁdīpayānā sā sasr̥je pāvakaṁ bahu 07014020a tathaiva bhīmasenena dviṣate preṣitā gadā 07014020c tāpayām āsa tat sainyaṁ maholkā patatī yathā 07014021a te caivobhe gade śreṣṭhe samāsādya parasparam 07014021c śvasantyau nāgakanyeva sasr̥jāte vibhāvasum 07014022a nakhair iva mahāvyāghrau dantair iva mahāgajau 07014022c tau viceratur āsādya gadābhyāṁ ca parasparam 07014023a tato gadāgrābhihatau kṣaṇena rudhirokṣitau 07014023c dadr̥śāte mahātmānau puṣpitāv iva kiṁśukau 07014024a śuśruve dikṣu sarvāsu tayoḥ puruṣasiṁhayoḥ 07014024c gadābhighātasaṁhrādaḥ śakrāśaniravopamaḥ 07014025a gadayā madrarājena savyadakṣiṇam āhataḥ 07014025c nākampata tadā bhīmo bhidyamāna ivācalaḥ 07014026a tathā bhīmagadāvegais tāḍyamāno mahābalaḥ 07014026c dhairyān madrādhipas tasthau vajrair girir ivāhataḥ 07014027a āpetatur mahāvegau samucchritamahāgadau 07014027c punar antaramārgasthau maṇḍalāni viceratuḥ 07014028a athāplutya padāny aṣṭau saṁnipatya gajāv iva 07014028c sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ 07014029a tau parasparavegāc ca gadābhyāṁ ca bhr̥śāhatau 07014029c yugapat petatur vīrau kṣitāv indradhvajāv iva 07014030a tato vihvalamānaṁ taṁ niḥśvasantaṁ punaḥ punaḥ 07014030c śalyam abhyapatat tūrṇaṁ kr̥tavarmā mahārathaḥ 07014031a dr̥ṣṭvā cainaṁ mahārāja gadayābhinipīḍitam 07014031c viceṣṭantaṁ yathā nāgaṁ mūrchayābhipariplutam 07014032a tataḥ sagadam āropya madrāṇām adhipaṁ ratham 07014032c apovāha raṇāt tūrṇaṁ kr̥tavarmā mahārathaḥ 07014033a kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ 07014033c bhīmo ’pi sumahābāhur gadāpāṇir adr̥śyata 07014034a tato madrādhipaṁ dr̥ṣṭvā tava putrāḥ parāṅmukham 07014034c sanāgarathapattyaśvāḥ samakampanta māriṣa 07014035a te pāṇḍavair ardyamānās tāvakā jitakāśibhiḥ 07014035c bhītā diśo ’nvapadyanta vātanunnā ghanā iva 07014036a nirjitya dhārtarāṣṭrāṁs tu pāṇḍaveyā mahārathāḥ 07014036c vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ 07014037a siṁhanādān bhr̥śaṁ cakruḥ śaṅkhān dadhmuś ca harṣitāḥ 07014037c bherīś ca vādayām āsur mr̥daṅgāṁś cānakaiḥ saha 07015001 saṁjaya uvāca 07015001a tad balaṁ sumahad dīrṇaṁ tvadīyaṁ prekṣya vīryavān 07015001c dadhāraiko raṇe pāṇḍūn vr̥ṣaseno ’stramāyayā 07015002a śarā daśa diśo muktā vr̥ṣasenena māriṣa 07015002c vicerus te vinirbhidya naravājirathadvipān 07015003a tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ 07015003c bhānor iva mahābāho grīṣmakāle marīcayaḥ 07015004a tenārditā mahārāja rathinaḥ sādinas tathā 07015004c nipetur urvyāṁ sahasā vātanunnā iva drumāḥ 07015005a hayaughāṁś ca rathaughāṁś ca gajaughāṁś ca samantataḥ 07015005c apātayad raṇe rājañ śataśo ’tha sahasraśaḥ 07015006a dr̥ṣṭvā tam evaṁ samare vicarantam abhītavat 07015006c sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ 07015007a nākulis tu śatānīko vr̥ṣasenaṁ samabhyayāt 07015007c vivyādha cainaṁ daśabhir nārācair marmabhedibhiḥ 07015008a tasya karṇātmajaś cāpaṁ chittvā ketum apātayat 07015008c taṁ bhrātaraṁ parīpsanto draupadeyāḥ samabhyayuḥ 07015009a karṇātmajaṁ śaravrātaiś cakruś cādr̥śyam añjasā 07015009c tān nadanto ’bhyadhāvanta droṇaputramukhā rathāḥ 07015010a chādayanto mahārāja draupadeyān mahārathān 07015010c śarair nānāvidhais tūrṇaṁ parvatāñ jaladā iva 07015011a tān pāṇḍavāḥ pratyagr̥hṇaṁs tvaritāḥ putragr̥ddhinaḥ 07015011c pāñcālāḥ kekayā matsyāḥ sr̥ñjayāś codyatāyudhāḥ 07015012a tad yuddham abhavad ghoraṁ tumulaṁ lomaharṣaṇam 07015012c tvadīyaiḥ pāṇḍuputrāṇāṁ devānām iva dānavaiḥ 07015013a evam uttamasaṁrambhā yuyudhuḥ kurupāṇḍavāḥ 07015013c parasparam udīkṣantaḥ parasparakr̥tāgasaḥ 07015014a teṣāṁ dadr̥śire kopād vapūṁṣy amitatejasām 07015014c yuyutsūnām ivākāśe patatrivarabhoginām 07015015a bhīmakarṇakr̥padroṇadrauṇipārṣatasātyakaiḥ 07015015c babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ 07015016a tadāsīt tumulaṁ yuddhaṁ nighnatām itaretaram 07015016c mahābalānāṁ balibhir dānavānāṁ yathā suraiḥ 07015017a tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam 07015017c tvadīyam avadhīt sainyaṁ saṁpradrutamahāratham 07015018a tat prabhagnaṁ balaṁ dr̥ṣṭvā śatrubhir bhr̥śam arditam 07015018c alaṁ drutena vaḥ śūrā iti droṇo ’bhyabhāṣata 07015019a tataḥ śoṇahayaḥ kruddhaś caturdanta iva dvipaḥ 07015019c praviśya pāṇḍavānīkaṁ yudhiṣṭhiram upādravat 07015020a tam avidhyac chitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ 07015020c tasya droṇo dhanuś chittvā taṁ drutaṁ samupādravat 07015021a cakrarakṣaḥ kumāras tu pāñcālānāṁ yaśaskaraḥ 07015021c dadhāra droṇam āyāntaṁ veleva saritāṁ patim 07015022a droṇaṁ nivāritaṁ dr̥ṣṭvā kumāreṇa dvijarṣabham 07015022c siṁhanādaravo hy āsīt sādhu sādhv iti bhāṣatām 07015023a kumāras tu tato droṇaṁ sāyakena mahāhave 07015023c vivyādhorasi saṁkruddhaḥ siṁhavac cānadan muhuḥ 07015024a saṁvārya tu raṇe droṇaḥ kumāraṁ vai mahābalaḥ 07015024c śarair anekasāhasraiḥ kr̥tahasto jitaklamaḥ 07015025a taṁ śūram āryavratinam astrārthakr̥taniśramam 07015025c cakrarakṣam apāmr̥dnāt kumāraṁ dvijasattamaḥ 07015026a sa madhyaṁ prāpya senāyāḥ sarvāḥ paricaran diśaḥ 07015026c tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ 07015027a śikhaṇḍinaṁ dvādaśabhir viṁśatyā cottamaujasam 07015027c nakulaṁ pañcabhir viddhvā sahadevaṁ ca saptabhiḥ 07015028a yudhiṣṭhiraṁ dvādaśabhir draupadeyāṁs tribhis tribhiḥ 07015028c sātyakiṁ pañcabhir viddhvā matsyaṁ ca daśabhiḥ śaraiḥ 07015029a vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan 07015029c abhyavartata saṁprepsuḥ kuntīputraṁ yudhiṣṭhiram 07015030a yugaṁdharas tato rājan bhāradvājaṁ mahāratham 07015030c vārayām āsa saṁkruddhaṁ vātoddhūtam ivārṇavam 07015031a yudhiṣṭhiraṁ sa viddhvā tu śaraiḥ saṁnataparvabhiḥ 07015031c yugaṁdharaṁ ca bhallena rathanīḍād apāharat 07015032a tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ 07015032c vyāghradattaś ca pāñcālyaḥ siṁhasenaś ca vīryavān 07015033a ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram 07015033c āvavrus tasya panthānaṁ kirantaḥ sāyakān bahūn 07015034a vyāghradattaś ca pāñcālyo droṇaṁ vivyādha mārgaṇaiḥ 07015034c pañcāśadbhiḥ śitai rājaṁs tata uccukruśur janāḥ 07015035a tvaritaṁ siṁhasenas tu droṇaṁ viddhvā mahāratham 07015035c prāhasat sahasā hr̥ṣṭas trāsayan vai yatavratam 07015036a tato visphārya nayane dhanurjyām avamr̥jya ca 07015036c talaśabdaṁ mahat kr̥tvā droṇas taṁ samupādravat 07015037a tatas tu siṁhasenasya śiraḥ kāyāt sakuṇḍalam 07015037c vyāghradattasya cākramya bhallābhyām aharad balī 07015038a tān pramr̥dya śaravrātaiḥ pāṇḍavānāṁ mahārathān 07015038c yudhiṣṭhirasamabhyāśe tasthau mr̥tyur ivāntakaḥ 07015039a tato ’bhavan mahāśabdo rājan yaudhiṣṭhire bale 07015039c hr̥to rājeti yodhānāṁ samīpasthe yatavrate 07015040a abruvan sainikās tatra dr̥ṣṭvā droṇasya vikramam 07015040c adya rājā dhārtarāṣṭraḥ kr̥tārtho vai bhaviṣyati 07015040e āgamiṣyati no nūnaṁ dhārtarāṣṭrasya saṁyuge 07015041a evaṁ saṁjalpatāṁ teṣāṁ tāvakānāṁ mahārathaḥ 07015041c āyāj javena kaunteyo rathaghoṣeṇa nādayan 07015042a śoṇitodāṁ rathāvartāṁ kr̥tvā viśasane nadīm 07015042c śūrāsthicayasaṁkīrṇāṁ pretakūlāpahāriṇīm 07015043a tāṁ śaraughamahāphenāṁ prāsamatsyasamākulām 07015043c nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ 07015044a tataḥ kirīṭī sahasā droṇānīkam upādravat 07015044c chādayann iṣujālena mahatā mohayann iva 07015045a śīghram abhyasyato bāṇān saṁdadhānasya cāniśam 07015045c nāntaraṁ dadr̥śe kaś cit kaunteyasya yaśasvinaḥ 07015046a na diśo nāntarikṣaṁ ca na dyaur naiva ca medinī 07015046c adr̥śyata mahārāja bāṇabhūtam ivābhavat 07015047a nādr̥śyata tadā rājaṁs tatra kiṁ cana saṁyuge 07015047c bāṇāndhakāre mahati kr̥te gāṇḍīvadhanvanā 07015048a sūrye cāstam anuprāpte rajasā cābhisaṁvr̥te 07015048c nājñāyata tadā śatrur na suhr̥n na ca kiṁ cana 07015049a tato ’vahāraṁ cakrus te droṇaduryodhanādayaḥ 07015049c tān viditvā bhr̥śaṁ trastān ayuddhamanasaḥ parān 07015050a svāny anīkāni bībhatsuḥ śanakair avahārayat 07015050c tato ’bhituṣṭuvuḥ pārthaṁ prahr̥ṣṭāḥ pāṇḍusr̥ñjayāḥ 07015050e pāñcālāś ca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ 07015051a evaṁ svaśibiraṁ prāyāj jitvā śatrūn dhanaṁjayaḥ 07015051c pr̥ṣṭhataḥ sarvasainyānāṁ mudito vai sakeśavaḥ 07015052a masāragalvarkasuvarṇarūpyair; vajrapravālasphaṭikaiś ca mukhyaiḥ 07015052c citre rathe pāṇḍusuto babhāse; nakṣatracitre viyatīva candraḥ 07016001 saṁjaya uvāca 07016001a te sene śibiraṁ gatvā nyaviśetāṁ viśāṁ pate 07016001c yathābhāgaṁ yathānyāyaṁ yathāgulmaṁ ca sarvaśaḥ 07016002a kr̥tvāvahāraṁ sainyānāṁ droṇaḥ paramadurmanāḥ 07016002c duryodhanam abhiprekṣya savrīḍam idam abravīt 07016003a uktam etan mayā pūrvaṁ na tiṣṭhati dhanaṁjaye 07016003c śakyo grahītuṁ saṁgrāme devair api yudhiṣṭhiraḥ 07016004a iti tad vaḥ prayatatāṁ kr̥taṁ pārthena saṁyuge 07016004c mātiśaṅkīr vaco mahyam ajeyau kr̥ṣṇapāṇḍavau 07016005a apanīte tu yogena kena cic chvetavāhane 07016005c tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ 07016006a kaś cid āhvayatāṁ saṁkhye deśam anyaṁ prakarṣatu 07016006c tam ajitvā tu kaunteyo na nivartet kathaṁ cana 07016007a etasminn antare śūnye dharmarājam ahaṁ nr̥pa 07016007c grahīṣyāmi camūṁ bhittvā dhr̥ṣṭadyumnasya paśyataḥ 07016008a arjunena vihīnas tu yadi notsr̥jate raṇam 07016008c mām upāyāntam ālokya gr̥hītam iti viddhi tam 07016009a evaṁ te sahasā rājan dharmaputraṁ yudhiṣṭhiram 07016009c samāneṣyāmi sagaṇaṁ vaśam adya na saṁśayaḥ 07016010a yadi tiṣṭhati saṁgrāme muhūrtam api pāṇḍavaḥ 07016010c athāpayāti saṁgrāmād vijayāt tad viśiṣyate 07016011a droṇasya tu vacaḥ śrutvā trigartādhipatis tataḥ 07016011c bhrātr̥bhiḥ sahito rājann idaṁ vacanam abravīt 07016012a vayaṁ vinikr̥tā rājan sadā gāṇḍīvadhanvanā 07016012c anāgaḥsv api cāgaskr̥d asmāsu bharatarṣabha 07016013a te vayaṁ smaramāṇās tān vinikārān pr̥thagvidhān 07016013c krodhāgninā dahyamānā na śemahi sadā niśāḥ 07016014a sa no divyāstrasaṁpannaś cakṣurviṣayam āgataḥ 07016014c kartāraḥ sma vayaṁ sarvaṁ yac cikīrṣāma hr̥dgatam 07016015a bhavataś ca priyaṁ yat syād asmākaṁ ca yaśaskaram 07016015c vayam enaṁ haniṣyāmo nikr̥ṣyāyodhanād bahiḥ 07016016a adyāstv anarjunā bhūmir atrigartātha vā punaḥ 07016016c satyaṁ te pratijānīmo naitan mithyā bhaviṣyati 07016017a evaṁ satyarathaś coktvā satyadharmā ca bhārata 07016017c satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca 07016018a sahitā bhrātaraḥ pañca rathānām ayutena ca 07016018c nyavartanta mahārāja kr̥tvā śapatham āhave 07016019a mālavās tuṇḍikerāś ca rathānām ayutais tribhiḥ 07016019c suśarmā ca naravyāghras trigartaḥ prasthalādhipaḥ 07016020a mācellakair lalitthaiś ca sahito madrakair api 07016020c rathānām ayutenaiva so ’śapad bhrātr̥bhiḥ saha 07016021a nānājanapadebhyaś ca rathānām ayutaṁ punaḥ 07016021c samutthitaṁ viśiṣṭānāṁ saṁśapārtham upāgatam 07016022a tato jvalanam ādāya hutvā sarve pr̥thak pr̥thak 07016022c jagr̥huḥ kuśacīrāṇi citrāṇi kavacāni ca 07016023a te ca baddhatanutrāṇā ghr̥tāktāḥ kuśacīriṇaḥ 07016023c maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ 07016024a yajvānaḥ putriṇo lokyāḥ kr̥takr̥tyās tanutyajaḥ 07016024c yokṣyamāṇās tadātmānaṁ yaśasā vijayena ca 07016025a brahmacaryaśrutimukhaiḥ kratubhiś cāptadakṣiṇaiḥ 07016025c prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ 07016026a brāhmaṇāṁs tarpayitvā ca niṣkān dattvā pr̥thak pr̥thak 07016026c gāś ca vāsāṁsi ca punaḥ samābhāṣya parasparam 07016027a prajvālya kr̥ṣṇavartmānam upāgamya raṇe vratam 07016027c tasminn agnau tadā cakruḥ pratijñāṁ dr̥ḍhaniścayāḥ 07016028a śr̥ṇvatāṁ sarvabhūtānām uccair vācaḥ sma menire 07016028c dhr̥tvā dhanaṁjayavadhe pratijñāṁ cāpi cakrire 07016029a ye vai lokāś cānr̥tānāṁ ye caiva brahmaghātinām 07016029c pānapasya ca ye lokā gurudāraratasya ca 07016030a brahmasvahāriṇaś caiva rājapiṇḍāpahāriṇaḥ 07016030c śaraṇāgataṁ ca tyajato yācamānaṁ tathā ghnataḥ 07016031a agāradāhināṁ ye ca ye ca gāṁ nighnatām api 07016031c apacāriṇāṁ ca ye lokā ye ca brahmadviṣām api 07016032a jāyāṁ ca r̥tukāle vai ye mohād abhigacchatām 07016032c śrāddhasaṁgatikānāṁ ca ye cāpy ātmāpahāriṇām 07016033a nyāsāpahāriṇāṁ ye ca śrutaṁ nāśayatāṁ ca ye 07016033c kopena yudhyamānānāṁ ye ca nīcānusāriṇām 07016034a nāstikānāṁ ca ye lokā ye ’gnihorāpitr̥tyajām 07016034c tān āpnuyāmahe lokān ye ca pāpakr̥tām api 07016035a yady ahatvā vayaṁ yuddhe nivartema dhanaṁjayam 07016035c tena cābhyarditās trāsād bhavema hi parāṅmukhāḥ 07016036a yadi tv asukaraṁ loke karma kuryāma saṁyuge 07016036c iṣṭān puṇyakr̥tāṁ lokān prāpnuyāma na saṁśayaḥ 07016037a evam uktvā tato rājaṁs te ’bhyavartanta saṁyuge 07016037c āhvayanto ’rjunaṁ vīrāḥ pitr̥juṣṭāṁ diśaṁ prati 07016038a āhūtas tair naravyāghraiḥ pārthaḥ parapuraṁjayaḥ 07016038c dharmarājam idaṁ vākyam apadāntaram abravīt 07016039a āhūto na nivarteyam iti me vratam āhitam 07016039c saṁśaptakāś ca māṁ rājann āhvayanti punaḥ punaḥ 07016040a eṣa ca bhrātr̥bhiḥ sārdhaṁ suśarmāhvayate raṇe 07016040c vadhāya sagaṇasyāsya mām anujñātum arhasi 07016041a naitac chaknomi saṁsoḍhum āhvānaṁ puruṣarṣabha 07016041c satyaṁ te pratijānāmi hatān viddhi parān yudhi 07016042 yudhiṣṭhira uvāca 07016042a śrutam etat tvayā tāta yad droṇasya cikīrṣitam 07016042c yathā tad anr̥taṁ tasya bhavet tadvat samācara 07016043a droṇo hi balavāñ śūraḥ kr̥tāstraś ca jitaśramaḥ 07016043c pratijñātaṁ ca tenaitad grahaṇaṁ me mahāratha 07016044 arjuna uvāca 07016044a ayaṁ vai satyajid rājann adya te rakṣitā yudhi 07016044c dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati 07016045a hate tu puruṣavyāghre raṇe satyajiti prabho 07016045c sarvair api sametair vā na sthātavyaṁ kathaṁ cana 07016046 saṁjaya uvāca 07016046a anujñātas tato rājñā pariṣvaktaś ca phalgunaḥ 07016046c premṇā dr̥ṣṭaś ca bahudhā āśiṣā ca prayojitaḥ 07016047a vihāyainaṁ tataḥ pārthas trigartān pratyayād balī 07016047c kṣudhitaḥ kṣudvighātārthaṁ siṁho mr̥gagaṇān iva 07016048a tato dauryodhanaṁ sainyaṁ mudā paramayā yutam 07016048c gate ’rjune bhr̥śaṁ kruddhaṁ dharmarājasya nigrahe 07016049a tato ’nyonyena te sene samājagmatur ojasā 07016049c gaṅgāsarayvor vegena prāvr̥ṣīvolbaṇodake 07017001 saṁjaya uvāca 07017001a tataḥ saṁśaptakā rājan same deśe vyavasthitāḥ 07017001c vyūhyānīkaṁ rathair eva candrārdhākhyaṁ mudānvitāḥ 07017002a te kirīṭinam āyāntaṁ dr̥ṣṭvā harṣeṇa māriṣa 07017002c udakrośan naravyāghrāḥ śabdena mahatā tadā 07017003a sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṁ ca samāvr̥ṇot 07017003c āvr̥tatvāc ca lokasya nāsīt tatra pratisvanaḥ 07017004a atīva saṁprahr̥ṣṭāṁs tān upalabhya dhanaṁjayaḥ 07017004c kiṁ cid abhyutsmayan kr̥ṣṇam idaṁ vacanam abravīt 07017005a paśyaitān devakīmātar mumūrṣūn adya saṁyuge 07017005c bhrātr̥̄ṁs traigartakān evaṁ roditavye praharṣitān 07017006a atha vā harṣakālo ’yaṁ traigartānām asaṁśayam 07017006c kunarair duravāpān hi lokān prāpsyanty anuttamān 07017007a evam uktvā mahābāhur hr̥ṣīkeśaṁ tato ’rjunaḥ 07017007c āsasāda raṇe vyūḍhāṁ traigartānām anīkinīm 07017008a sa devadattam ādāya śaṅkhaṁ hemapariṣkr̥tam 07017008c dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ 07017009a tena śabdena vitrastā saṁśaptakavarūthinī 07017009c niśceṣṭāvasthitā saṁkhye aśmasāramayī yathā 07017010a vāhās teṣāṁ vivr̥ttākṣāḥ stabdhakarṇaśirodharāḥ 07017010c viṣṭabdhacaraṇā mūtraṁ rudhiraṁ ca prasusruvuḥ 07017011a upalabhya ca te saṁjñām avasthāpya ca vāhinīm 07017011c yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ 07017012a tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ 07017012c anāgatāny eva śaraiś cicchedāśuparākramaḥ 07017013a tato ’rjunaṁ śitair bāṇair daśabhir daśabhiḥ punaḥ 07017013c pratyavidhyaṁs tataḥ pārthas tān avidhyat tribhis tribhiḥ 07017014a ekaikas tu tataḥ pārthaṁ rājan vivyādha pañcabhiḥ 07017014c sa ca tān prativivyādha dvābhyāṁ dvābhyāṁ parākramī 07017015a bhūya eva tu saṁrabdhās te ’rjunaṁ sahakeśavam 07017015c āpūrayañ śarais tīkṣṇais taṭākam iva vr̥ṣṭibhiḥ 07017016a tataḥ śarasahasrāṇi prāpatann arjunaṁ prati 07017016c bhramarāṇām iva vrātāḥ phulladrumagaṇe vane 07017017a tataḥ subāhus triṁśadbhir adrisāramayair dr̥ḍhaiḥ 07017017c avidhyad iṣubhir gāḍhaṁ kirīṭe savyasācinam 07017018a taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ 07017018c śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ 07017019a hastāvāpaṁ subāhos tu bhallena yudhi pāṇḍavaḥ 07017019c ciccheda taṁ caiva punaḥ śaravarṣair avākirat 07017020a tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam 07017020c sudharmā sudhanuś caiva subāhuś ca samarpayan 07017021a tāṁs tu sarvān pr̥thag bāṇair vānarapravaradhvajaḥ 07017021c pratyavidhyad dhvajāṁś caiṣāṁ bhallaiś ciccheda kāñcanān 07017022a sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ 07017022c athāsya saśirastrāṇaṁ śiraḥ kāyād apāharat 07017023a tasmiṁs tu patite vīre trastās tasya padānugāḥ 07017023c vyadravanta bhayād bhītā yena dauryodhanaṁ balam 07017024a tato jaghāna saṁkruddho vāsavis tāṁ mahācamūm 07017024c śarajālair avicchinnais tamaḥ sūrya ivāṁśubhiḥ 07017025a tato bhagne bale tasmin viprayāte samantataḥ 07017025c savyasācini saṁkruddhe traigartān bhayam āviśat 07017026a te vadhyamānāḥ pārthena śaraiḥ saṁnataparvabhiḥ 07017026c amuhyaṁs tatra tatraiva trastā mr̥gagaṇā iva 07017027a tatas trigartarāṭ kruddhas tān uvāca mahārathān 07017027c alaṁ drutena vaḥ śūrā na bhayaṁ kartum arhatha 07017028a śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ 07017028c gatvā dauryodhanaṁ sainyaṁ kiṁ vai vakṣyatha mukhyagāḥ 07017029a nāvahāsyāḥ kathaṁ loke karmaṇānena saṁyuge 07017029c bhavema sahitāḥ sarve nivartadhvaṁ yathābalam 07017030a evam uktās tu te rājann udakrośan muhur muhuḥ 07017030c śaṅkhāṁś ca dadhmire vīrā harṣayantaḥ parasparam 07017031a tatas te saṁnyavartanta saṁśaptakagaṇāḥ punaḥ 07017031c nārāyaṇāś ca gopālāḥ kr̥tvā mr̥tyuṁ nivartanam 07018001 saṁjaya uvāca 07018001a dr̥ṣṭvā tu saṁnivr̥ttāṁs tān saṁśaptakagaṇān punaḥ 07018001c vāsudevaṁ mahātmānam arjunaḥ samabhāṣata 07018002a codayāśvān hr̥ṣīkeśa saṁśaptakagaṇān prati 07018002c naite hāsyanti saṁgrāmaṁ jīvanta iti me matiḥ 07018003a paśya me ’strabalaṁ ghoraṁ bāhvor iṣvasanasya ca 07018003c adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva 07018004a tataḥ kr̥ṣṇaḥ smitaṁ kr̥tvā pariṇandya śivena tam 07018004c prāveśayata durdharṣo yatra yatraicchad arjunaḥ 07018005a babhrāje sa ratho ’tyartham uhyamāno raṇe tadā 07018005c uhyamānam ivākāśe vimānaṁ pāṇḍurair hayaiḥ 07018006a maṇḍalāni tataś cakre gatapratyāgatāni ca 07018006c yathā śakraratho rājan yuddhe devāsure purā 07018007a atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ 07018007c chādayantaḥ śaravrātaiḥ parivavrur dhanaṁjayam 07018008a adr̥śyaṁ ca muhūrtena cakrus te bharatarṣabha 07018008c kr̥ṣṇena sahitaṁ yuddhe kuntīputraṁ dhanaṁjayam 07018009a kruddhas tu phalgunaḥ saṁkhye dviguṇīkr̥tavikramaḥ 07018009c gāṇḍīvam upasaṁmr̥jya tūrṇaṁ jagrāha saṁyuge 07018010a baddhvā ca bhr̥kuṭīṁ vaktre krodhasya pratilakṣaṇam 07018010c devadattaṁ mahāśaṅkhaṁ pūrayām āsa pāṇḍavaḥ 07018011a athāstram arisaṁghaghnaṁ tvāṣṭram abhyasyad arjunaḥ 07018011c tato rūpasahasrāṇi prādurāsan pr̥thak pr̥thak 07018012a ātmanaḥ pratirūpais tair nānārūpair vimohitāḥ 07018012c anyonyam arjunaṁ matvā svam ātmānaṁ ca jaghnire 07018013a ayam arjuno ’yaṁ govinda imau yādavapāṇḍavau 07018013c iti bruvāṇāḥ saṁmūḍhā jaghnur anyonyam āhave 07018014a mohitāḥ paramāstreṇa kṣayaṁ jagmuḥ parasparam 07018014c aśobhanta raṇe yodhāḥ puṣpitā iva kiṁśukāḥ 07018015a tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt 07018015c kr̥tvā tad astraṁ tān vīrān anayad yamasādanam 07018016a atha prahasya bībhatsur lalitthān mālavān api 07018016c mācellakāṁs trigartāṁś ca yaudheyāṁś cārdayac charaiḥ 07018017a te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ 07018017c vyasr̥jañ śaravarṣāṇi pārthe nānāvidhāni ca 07018018a tato naivārjunas tatra na ratho na ca keśavaḥ 07018018c pratyadr̥śyata ghoreṇa śaravarṣeṇa saṁvr̥taḥ 07018019a tatas te labdhalakṣyatvād anyonyam abhicukruśuḥ 07018019c hatau kr̥ṣṇāv iti prītā vāsāṁsy ādudhuvus tadā 07018020a bherīmr̥daṅgaśaṅkhāṁś ca dadhmur vīrāḥ sahasraśaḥ 07018020c siṁhanādaravāṁś cogrāṁś cakrire tatra māriṣa 07018021a tataḥ prasiṣvide kr̥ṣṇaḥ khinnaś cārjunam abravīt 07018021c kvāsi pārtha na paśye tvāṁ kaccij jīvasi śatruhan 07018022a tasya taṁ mānuṣaṁ bhāvaṁ bhāvajño ’’jñāya pāṇḍavaḥ 07018022c vāyavyāstreṇa tair astāṁ śaravr̥ṣṭim apāharat 07018023a tataḥ saṁśaptakavrātān sāśvadviparathāyudhān 07018023c uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva 07018024a uhyamānās tu te rājan bahv aśobhanta vāyunā 07018024c praḍīnāḥ pakṣiṇaḥ kāle vr̥kṣebhya iva māriṣa 07018025a tāṁs tathā vyākulīkr̥tya tvaramāṇo dhanaṁjayaḥ 07018025c jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca 07018026a śirāṁsi bhallair aharad bāhūn api ca sāyudhān 07018026c hastihastopamāṁś corūñ śarair urvyām apātayat 07018027a pr̥ṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn 07018027c nānāṅgāvayavair hīnāṁś cakārārīn dhanaṁjayaḥ 07018028a gandharvanagarākārān vidhivat kalpitān rathān 07018028c śarair viśakalīkurvaṁś cakre vyaśvarathadvipān 07018029a muṇḍatālavanānīva tatra tatra cakāśire 07018029c chinnadhvajarathavrātāḥ ke cit ke cit kva cit kva cit 07018030a sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ 07018030c petuḥ śakrāśanihatā drumavanta ivācalāḥ 07018031a cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ 07018031c sārohās turagāḥ petuḥ pārthabāṇahatāḥ kṣitau 07018032a vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ 07018032c pattayaś chinnavarmāṇaḥ kr̥paṇaṁ śerate hatāḥ 07018033a tair hatair hanyamānaiś ca patadbhiḥ patitair api 07018033c bhramadbhir niṣṭanadbhiś ca ghoram āyodhanaṁ babhau 07018034a rajaś ca mahad udbhūtaṁ śāntaṁ rudhiravr̥ṣṭibhiḥ 07018034c mahī cāpy abhavad durgā kabandhaśatasaṁkulā 07018035a tad babhau raudrabībhatsaṁ bībhatsor yānam āhave 07018035c ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn 07018036a te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ 07018036c tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṁ gatāḥ 07018037a sā bhūmir bharataśreṣṭha nihatais tair mahārathaiḥ 07018037c āstīrṇā saṁbabhau sarvā pretībhūtaiḥ samantataḥ 07018038a etasminn antare caiva pramatte savyasācini 07018038c vyūḍhānīkas tato droṇo yudhiṣṭhiram upādravat 07018039a taṁ pratyagr̥hṇaṁs tvaritā vyūḍhānīkāḥ prahāriṇaḥ 07018039c yudhiṣṭhiraṁ parīpsantas tadāsīt tumulaṁ mahat 07019001 saṁjaya uvāca 07019001a pariṇāmya niśāṁ tāṁ tu bhāradvājo mahārathaḥ 07019001c bahūktvā ca tato rājan rājānaṁ ca suyodhanam 07019002a vidhāya yogaṁ pārthena saṁśaptakagaṇaiḥ saha 07019002c niṣkrānte ca raṇāt pārthe saṁśaptakavadhaṁ prati 07019003a vyūḍhānīkas tato droṇaḥ pāṇḍavānāṁ mahācamūm 07019003c abhyayād bharataśreṣṭha dharmarājajighr̥kṣayā 07019004a vyūhaṁ dr̥ṣṭvā suparṇaṁ tu bhāradvājakr̥taṁ tadā 07019004c vyūhena maṇḍalārdhena pratyavyūhad yudhiṣṭhiraḥ 07019005a mukham āsīt suparṇasya bhāradvājo mahārathaḥ 07019005c śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha 07019006a cakṣuṣī kr̥tavarmā ca gautamaś cāsyatāṁ varaḥ 07019006c bhūtavarmā kṣemaśarmā karakarṣaś ca vīryavān 07019007a kaliṅgāḥ siṁhalāḥ prācyāḥ śūrābhīrā daśerakāḥ 07019007c śakā yavanakāmbojās tathā haṁsapadāś ca ye 07019008a grīvāyāṁ śūrasenāś ca daradā madrakekayāḥ 07019008c gajāśvarathapattyaughās tasthuḥ śatasahasraśaḥ 07019009a bhūriśravāḥ śalaḥ śalyaḥ somadattaś ca bāhlikaḥ 07019009c akṣauhiṇyā vr̥tā vīrā dakṣiṇaṁ pakṣam āśritāḥ 07019010a vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ 07019010c vāmaṁ pakṣaṁ samāśritya droṇaputrāgragāḥ sthitāḥ 07019011a pr̥ṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ pauṇḍramadrakāḥ 07019011c gāndhārāḥ śakuniprāgyāḥ pārvatīyā vasātayaḥ 07019012a pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ 07019012c mahatyā senayā tasthau nānādhvajasamutthayā 07019013a jayadratho bhīmarathaḥ sāṁyātrikasabho jayaḥ 07019013c bhūmiṁjayo vr̥ṣakrātho naiṣadhaś ca mahābalaḥ 07019014a vr̥tā balena mahatā brahmalokapuraskr̥tāḥ 07019014c vyūhasyopari te rājan sthitā yuddhaviśāradāḥ 07019015a droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ 07019015c vātoddhūtārṇavākāraḥ pravr̥tta iva lakṣyate 07019016a tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ 07019016c savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage 07019017a tasya prāgjyotiṣo madhye vidhivat kalpitaṁ gajam 07019017c āsthitaḥ śuśubhe rājann aṁśumān udaye yathā 07019018a mālyadāmavatā rājā śvetacchatreṇa dhāryatā 07019018c kr̥ttikāyogayuktena paurṇamāsyām ivendunā 07019019a nīlāñjanacayaprakhyo madāndho dvirado babhau 07019019c abhivr̥ṣṭo mahāmeghair yathā syāt parvato mahān 07019020a nānānr̥patibhir vīrair vividhāyudhabhūṣaṇaiḥ 07019020c samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva 07019021a tato yudhiṣṭhiraḥ prekṣya vyūhaṁ tam atimānuṣam 07019021c ajayyam aribhiḥ saṁkhye pārṣataṁ vākyam abravīt 07019022a brāhmaṇasya vaśaṁ nāham iyām adya yathā prabho 07019022c pārāvatasavarṇāśva tathā nītir vidhīyatām 07019023 dhr̥ṣṭadyumna uvāca 07019023a droṇasya yatamānasya vaśaṁ naiṣyasi suvrata 07019023c aham āvārayiṣyāmi droṇam adya sahānugam 07019024a mayi jīvati kauravya nodvegaṁ kartum arhasi 07019024c na hi śakto raṇe droṇo vijetuṁ māṁ kathaṁ cana 07019025 saṁjaya uvāca 07019025a evam uktvā kiran bāṇān drupadasya suto balī 07019025c pārāvatasavarṇāśvaḥ svayaṁ droṇam upādravat 07019026a aniṣṭadarśanaṁ dr̥ṣṭvā dhr̥ṣṭadyumnam avasthitam 07019026c kṣaṇenaivābhavad droṇo nātihr̥ṣṭamanā iva 07019027a taṁ tu saṁprekṣya putras te durmukhaḥ śatrukarśanaḥ 07019027c priyaṁ cikīrṣan droṇasya dhr̥ṣṭadyumnam avārayat 07019028a sa saṁprahāras tumulaḥ samarūpa ivābhavat 07019028c pārṣatasya ca śūrasya durmukhasya ca bhārata 07019029a pārṣataḥ śarajālena kṣipraṁ pracchādya durmukham 07019029c bhāradvājaṁ śaraugheṇa mahatā samavārayat 07019030a droṇam āvāritaṁ dr̥ṣṭvā bhr̥śāyastas tavātmajaḥ 07019030c nānāliṅgaiḥ śaravrātaiḥ pārṣataṁ samamohayat 07019031a tayor viṣaktayoḥ saṁkhye pāñcālyakurumukhyayoḥ 07019031c droṇo yaudhiṣṭhiraṁ sainyaṁ bahudhā vyadhamac charaiḥ 07019032a anilena yathābhrāṇi vicchinnāni samantataḥ 07019032c tathā pārthasya sainyāni vicchinnāni kva cit kva cit 07019033a muhūrtam iva tad yuddham āsīn madhuradarśanam 07019033c tata unmattavad rājan nirmaryādam avartata 07019034a naiva sve na pare rājann ajñāyanta parasparam 07019034c anumānena saṁjñābhir yuddhaṁ tat samavartata 07019035a cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣv asicarmasu 07019035c teṣām ādityavarṇābhā marīcyaḥ pracakāśire 07019036a tat prakīrṇapatākānāṁ rathavāraṇavājinām 07019036c balākāśabalābhrābhaṁ dadr̥śe rūpam āhave 07019037a narān eva narā jaghnur udagrāś ca hayā hayān 07019037c rathāṁś ca rathino jaghnur vāraṇā varavāraṇān 07019038a samucchritapatākānāṁ gajānāṁ paramadvipaiḥ 07019038c kṣaṇena tumulo ghoraḥ saṁgrāmaḥ samavartata 07019039a teṣāṁ saṁsaktagātrāṇāṁ karṣatām itaretaram 07019039c dantasaṁghātasaṁgharṣāt sadhūmo ’gnir ajāyata 07019040a viprakīrṇapatākās te viṣāṇajanitāgnayaḥ 07019040c babhūvuḥ khaṁ samāsādya savidyuta ivāmbudāḥ 07019041a vikṣaradbhir nadadbhiś ca nipatadbhiś ca vāraṇaiḥ 07019041c saṁbabhūva mahī kīrṇā meghair dyaur iva śāradī 07019042a teṣām āhanyamānānāṁ bāṇatomaravr̥ṣṭibhiḥ 07019042c vāraṇānāṁ ravo jajñe meghānām iva saṁplave 07019043a tomarābhihatāḥ ke cid bāṇaiś ca paramadvipāḥ 07019043c vitresuḥ sarvabhūtānāṁ śabdam evāpare ’vrajan 07019044a viṣāṇābhihatāś cāpi ke cit tatra gajā gajaiḥ 07019044c cakrur ārtasvaraṁ ghoram utpātajaladā iva 07019045a pratīpaṁ hriyamāṇāś ca vāraṇā varavāraṇaiḥ 07019045c unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ 07019046a mahāmātrā mahāmātrais tāḍitāḥ śaratomaraiḥ 07019046c gajebhyaḥ pr̥thivīṁ jagmur muktapraharaṇāṅkuśāḥ 07019047a nirmanuṣyāś ca mātaṅgā vinadantas tatas tataḥ 07019047c chinnābhrāṇīva saṁpetuḥ saṁpraviśya parasparam 07019048a hatān parivahantaś ca yantritāḥ paramāyudhaiḥ 07019048c diśo jagmur mahānāgāḥ ke cid ekacarā iva 07019049a tāḍitās tāḍyamānāś ca tomararṣṭiparaśvadhaiḥ 07019049c petur ārtasvaraṁ kr̥tvā tadā viśasane gajāḥ 07019050a teṣāṁ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ 07019050c āhatā sahasā bhūmiś cakampe ca nanāda ca 07019051a sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ 07019051c mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ 07019052a gajasthāś ca mahāmātrā nirbhinnahr̥dayā raṇe 07019052c rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ 07019053a krauñcavad vinadanto ’nye nārācābhihatā gajāḥ 07019053c parān svāṁś cāpi mr̥dnantaḥ paripetur diśo daśa 07019054a gajāśvarathasaṁghānāṁ śarīraughasamāvr̥tā 07019054c babhūva pr̥thivī rājan māṁsaśoṇitakardamā 07019055a pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ 07019055c sacakrāś ca vicakrāś ca rathair eva mahārathāḥ 07019056a rathāś ca rathibhir hīnā nirmanuṣyāś ca vājinaḥ 07019056c hatārohāś ca mātaṅgā diśo jagmuḥ śarāturāḥ 07019057a jaghānātra pitā putraṁ putraś ca pitaraṁ tathā 07019057c ity āsīt tumulaṁ yuddhaṁ na prajñāyata kiṁ cana 07019058a ā gulphebhyo ’vasīdanta narāḥ śoṇitakardame 07019058c dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ 07019059a śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca 07019059c chatrāṇi ca patākāś ca sarvaṁ raktam adr̥śyata 07019060a hayaughāś ca rathaughāś ca naraughāś ca nipātitāḥ 07019060c saṁvr̥ttāḥ punar āvr̥ttā bahudhā rathanemibhiḥ 07019061a sa gajaughamahāvegaḥ parāsunaraśaivalaḥ 07019061c rathaughatumulāvartaḥ prababhau sainyasāgaraḥ 07019062a taṁ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ 07019062c avagāhyāvamajjanto naiva mohaṁ pracakrire 07019063a śaravarṣābhivr̥ṣṭeṣu yodheṣv ajitalakṣmasu 07019063c na hi svacittatāṁ lebhe kaś cid āhatalakṣaṇaḥ 07019064a vartamāne tathā yuddhe ghorarūpe bhayaṁkare 07019064c mohayitvā parān droṇo yudhiṣṭhiram upādravat 07020001 saṁjaya uvāca 07020001a tato yudhiṣṭhiro droṇaṁ dr̥ṣṭvāntikam upāgatam 07020001c mahatā śaravarṣeṇa pratyagr̥hṇād abhītavat 07020002a tato halahalāśabda āsīd yaudhiṣṭhire bale 07020002c jighr̥kṣati mahāsiṁhe gajānām iva yūthapam 07020003a dr̥ṣṭvā droṇaṁ tataḥ śūraḥ satyajit satyavikramaḥ 07020003c yudhiṣṭhiraṁ pariprepsum ācāryaṁ samupādravat 07020004a tata ācāryapāñcālyau yuyudhāte parasparam 07020004c vikṣobhayantau tat sainyam indravairocanāv iva 07020005a tataḥ satyajitaṁ tīkṣṇair daśabhir marmabhedibhiḥ 07020005c avidhyac chīghram ācāryaś chittvāsya saśaraṁ dhanuḥ 07020006a sa śīghrataram ādāya dhanur anyat pratāpavān 07020006c droṇaṁ so ’bhijaghānāśu viṁśadbhiḥ kaṅkapatribhiḥ 07020007a jñātvā satyajitā droṇaṁ grasyamānam ivāhave 07020007c vr̥kaḥ śaraśatais tīkṣṇaiḥ pāñcālyo droṇam ardayat 07020008a saṁchādyamānaṁ samare droṇaṁ dr̥ṣṭvā mahāratham 07020008c cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuś ca ha 07020009a vr̥kas tu paramakruddho droṇaṁ ṣaṣṭyā stanāntare 07020009c vivyādha balavān rājaṁs tad adbhutam ivābhavat 07020010a droṇas tu śaravarṣeṇa chādyamāno mahārathaḥ 07020010c vegaṁ cakre mahāvegaḥ krodhād udvr̥tya cakṣuṣī 07020011a tataḥ satyajitaś cāpaṁ chittvā droṇo vr̥kasya ca 07020011c ṣaḍbhiḥ sasūtaṁ sahayaṁ śarair droṇo ’vadhīd vr̥kam 07020012a athānyad dhanur ādāya satyajid vegavattaram 07020012c sāśvaṁ sasūtaṁ viśikhair droṇaṁ vivyādha sadhvajam 07020013a sa tan na mamr̥ṣe droṇaḥ pāñcālyenārdanaṁ mr̥dhe 07020013c tatas tasya vināśāya satvaraṁ vyasr̥jac charān 07020014a hayān dhvajaṁ dhanur muṣṭim ubhau ca pārṣṇisārathī 07020014c avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ 07020015a tathā saṁchidyamāneṣu kārmukeṣu punaḥ punaḥ 07020015c pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṁ samayodhayat 07020016a sa satyajitam ālakṣya tathodīrṇaṁ mahāhave 07020016c ardhacandreṇa ciccheda śiras tasya mahātmanaḥ 07020017a tasmin hate mahāmātre pāñcālānāṁ ratharṣabhe 07020017c apāyāj javanair aśvair droṇāt trasto yudhiṣṭhiraḥ 07020018a pāñcālāḥ kekayā matsyāś cedikārūṣakosalāḥ 07020018c yudhiṣṭhiram udīkṣanto hr̥ṣṭā droṇam upādravan 07020019a tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā 07020019c vyadhamat tāny anīkāni tūlarāśim ivānilaḥ 07020020a nirdahantam anīkāni tāni tāni punaḥ punaḥ 07020020c droṇaṁ matsyād avarajaḥ śatānīko ’bhyavartata 07020021a sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ 07020021c ṣaḍbhiḥ sasūtaṁ sahayaṁ droṇaṁ viddhvānadad bhr̥śam 07020022a tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam 07020022c kṣureṇāpāharat tūrṇaṁ tato matsyāḥ pradudruvuḥ 07020023a matsyāñ jitvājayac cedīn kārūṣān kekayān api 07020023c pāñcālān sr̥ñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ 07020024a taṁ dahantam anīkāni kruddham agniṁ yathā vanam 07020024c dr̥ṣṭvā rukmarathaṁ kruddhaṁ samakampanta sr̥ñjayāḥ 07020025a uttamaṁ hy ādadhānasya dhanur asyāśukāriṇaḥ 07020025c jyāghoṣo nighnato ’mitrān dikṣu sarvāsu śuśruve 07020026a nāgān aśvān padātīṁś ca rathino gajasādinaḥ 07020026c raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ 07020027a nānadyamānaḥ parjanyo miśravāto himātyaye 07020027c aśmavarṣam ivāvarṣat pareṣāṁ bhayam ādadhat 07020028a sarvā diśaḥ samacarat sainyaṁ vikṣobhayann iva 07020028c balī śūro maheṣvāso mitrāṇām abhayaṁkaraḥ 07020029a tasya vidyud ivābhreṣu cāpaṁ hemapariṣkr̥tam 07020029c dikṣu sarvāsv apaśyāma droṇasyāmitatejasaḥ 07020030a droṇas tu pāṇḍavānīke cakāra kadanaṁ mahat 07020030c yathā daityagaṇe viṣṇuḥ surāsuranamaskr̥taḥ 07020031a sa śūraḥ satyavāk prājño balavān satyavikramaḥ 07020031c mahānubhāvaḥ kālānte raudrīṁ bhīruvibhīṣaṇām 07020032a kavacormidhvajāvartāṁ martyakūlāpahāriṇīm 07020032c gajavājimahāgrāhām asimīnāṁ durāsadām 07020033a vīrāsthiśarkarāṁ raudrāṁ bherīmurajakacchapām 07020033c carmavarmaplavāṁ ghorāṁ keśaśaivalaśāḍvalām 07020034a śaraughiṇīṁ dhanuḥsrotāṁ bāhupannagasaṁkulām 07020034c raṇabhūmivahāṁ ghorāṁ kurusr̥ñjayavāhinīm 07020034e manuṣyaśīrṣapāṣāṇāṁ śaktimīnāṁ gadoḍupām 07020035a uṣṇīṣaphenavasanāṁ niṣkīrṇāntrasarīsr̥pām 07020035c vīrāpahāriṇīm ugrāṁ māṁsaśoṇitakardamām 07020036a hastigrāhāṁ ketuvr̥kṣāṁ kṣatriyāṇāṁ nimajjanīm 07020036c krūrāṁ śarīrasaṁghāṭāṁ sādinakrāṁ duratyayām 07020036e droṇaḥ prāvartayat tatra nadīm antakagāminīm 07020037a kravyādagaṇasaṁghuṣṭāṁ śvaśr̥gālagaṇāyutām 07020037c niṣevitāṁ mahāraudraiḥ piśitāśaiḥ samantataḥ 07020038a taṁ dahantam anīkāni rathodāraṁ kr̥tāntavat 07020038c sarvato ’bhyadravan droṇaṁ kuntīputrapurogamāḥ 07020039a tāṁs tu śūrān maheṣvāsāṁs tāvakābhyudyatāyudhāḥ 07020039c rājāno rājaputrāś ca samantāt paryavārayan 07020040a tato droṇaḥ satyasaṁdhaḥ prabhinna iva kuñjaraḥ 07020040c abhyatītya rathānīkaṁ dr̥ḍhasenam apātayat 07020041a tato rājānam āsādya praharantam abhītavat 07020041c avidhyan navabhiḥ kṣemaṁ sa hataḥ prāpatad rathāt 07020042a sa madhyaṁ prāpya sainyānāṁ sarvāḥ pravicaran diśaḥ 07020042c trātā hy abhavad anyeṣāṁ na trātavyaḥ kathaṁ cana 07020043a śikhaṇḍinaṁ dvādaśabhir viṁśatyā cottamaujasam 07020043c vasudānaṁ ca bhallena preṣayad yamasādanam 07020044a aśītyā kṣatravarmāṇaṁ ṣaḍviṁśatyā sudakṣiṇam 07020044c kṣatradevaṁ tu bhallena rathanīḍād apāharat 07020045a yudhāmanyuṁ catuḥṣaṣṭyā triṁśatā caiva sātyakim 07020045c viddhvā rukmarathas tūrṇaṁ yudhiṣṭhiram upādravat 07020046a tato yudhiṣṭhiraḥ kṣipraṁ kitavo rājasattamaḥ 07020046c apāyāj javanair aśvaiḥ pāñcālyo droṇam abhyayāt 07020047a taṁ droṇaḥ sadhanuṣkaṁ tu sāśvayantāram akṣiṇot 07020047c sa hataḥ prāpatad bhūmau rathāj jyotir ivāmbarāt 07020048a tasmin hate rājaputre pāñcālānāṁ yaśaskare 07020048c hata droṇaṁ hata droṇam ity āsīt tumulaṁ mahat 07020049a tāṁs tathā bhr̥śasaṁkruddhān pāñcālān matsyakekayān 07020049c sr̥ñjayān pāṇḍavāṁś caiva droṇo vyakṣobhayad balī 07020050a sātyakiṁ cekitānaṁ ca dhr̥ṣṭadyumnaśikhaṇḍinau 07020050c vārdhakṣemiṁ citrasenaṁ senābinduṁ suvarcasam 07020051a etāṁś cānyāṁś ca subahūn nānājanapadeśvarān 07020051c sarvān droṇo ’jayad yuddhe kurubhiḥ parivāritaḥ 07020052a tāvakās tu mahārāja jayaṁ labdhvā mahāhave 07020052c pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ 07020053a te dānavā ivendreṇa vadhyamānā mahātmanā 07020053c pāñcālāḥ kekayā matsyāḥ samakampanta bhārata 07021001 dhr̥tarāṣṭra uvāca 07021001a bhāradvājena bhagneṣu pāṇḍaveṣu mahāmr̥dhe 07021001c pāñcāleṣu ca sarveṣu kaś cid anyo ’bhyavartata 07021002a āryāṁ yuddhe matiṁ kr̥tvā kṣatriyāṇāṁ yaśaskarīm 07021002c asevitāṁ kāpuruṣaiḥ sevitāṁ puruṣarṣabhaiḥ 07021003a sa hi vīro naraḥ sūta yo bhagneṣu nivartate 07021003c aho nāsīt pumān kaś cid dr̥ṣṭvā droṇaṁ vyavasthitam 07021004a jr̥mbhamāṇam iva vyāghraṁ prabhinnam iva kuñjaram 07021004c tyajantam āhave prāṇān saṁnaddhaṁ citrayodhinam 07021005a maheṣvāsaṁ naravyāghraṁ dviṣatām aghavardhanam 07021005c kr̥tajñaṁ satyanirataṁ duryodhanahitaiṣiṇam 07021006a bhāradvājaṁ tathānīke dr̥ṣṭvā śūram avasthitam 07021006c ke vīrāḥ saṁnyavartanta tan mamācakṣva saṁjaya 07021007 saṁjaya uvāca 07021007a tān dr̥ṣṭvā calitān saṁkhye praṇunnān droṇasāyakaiḥ 07021007c pāñcālān pāṇḍavān matsyān sr̥ñjayāṁś cedikekayān 07021008a droṇacāpavimuktena śaraugheṇāsuhāriṇā 07021008c sindhor iva mahaughena hriyamāṇān yathā plavān 07021009a kauravāḥ siṁhanādena nānāvādyasvanena ca 07021009c rathadvipanarāśvaiś ca sarvataḥ paryavārayan 07021010a tān paśyan sainyamadhyastho rājā svajanasaṁvr̥taḥ 07021010c duryodhano ’bravīt karṇaṁ prahr̥ṣṭaḥ prahasann iva 07021011a paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ 07021011c siṁheneva mr̥gān vanyāṁs trāsitān dr̥ḍhadhanvanā 07021012a naite jātu punar yuddham īheyur iti me matiḥ 07021012c yathā tu bhagnā droṇena vāteneva mahādrumāḥ 07021013a ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā 07021013c pathā naikena gacchanti ghūrṇamānās tatas tataḥ 07021014a saṁniruddhāś ca kauravyair droṇena ca mahātmanā 07021014c ete ’nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ 07021015a bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ 07021015c anyonyaṁ samalīyanta palāyanaparāyaṇāḥ 07021016a eṣa bhīmo dr̥ḍhakrodho hīnaḥ pāṇḍavasr̥ñjayaiḥ 07021016c madīyair āvr̥to yodhaiḥ karṇa tarjayatīva mām 07021017a vyaktaṁ droṇamayaṁ lokam adya paśyati durmatiḥ 07021017c nirāśo jīvitān nūnam adya rājyāc ca pāṇḍavaḥ 07021018 karṇa uvāca 07021018a naiṣa jātu mahābāhur jīvann āhavam utsr̥jet 07021018c na cemān puruṣavyāghra siṁhanādān viśakṣyate 07021019a na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ 07021019c śūrāś ca balavantaś ca kr̥tāstrā yuddhadurmadāḥ 07021020a viṣāgnidyūtasaṁkleśān vanavāsaṁ ca pāṇḍavāḥ 07021020c smaramāṇā na hāsyanti saṁgrāmam iti me matiḥ 07021021a nikr̥to hi mahābāhur amitaujā vr̥kodaraḥ 07021021c varān varān hi kaunteyo rathodārān haniṣyati 07021022a asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ 07021022c āyasena ca daṇḍena vrātān vrātān haniṣyati 07021023a tam ete cānuvartante sātyakipramukhā rathāḥ 07021023c pāñcālāḥ kekayā matsyāḥ pāṇḍavāś ca viśeṣataḥ 07021024a śūrāś ca balavantaś ca vikrāntāś ca mahārathāḥ 07021024c viśeṣataś ca bhīmena saṁrabdhenābhicoditāḥ 07021025a te droṇam abhivartante sarvataḥ kurupuṁgavāḥ 07021025c vr̥kodaraṁ parīpsantaḥ sūryam abhragaṇā iva 07021026a ekāyanagatā hy ete pīḍayeyur yatavratam 07021026c arakṣyamāṇaṁ śalabhā yathā dīpaṁ mumūrṣavaḥ 07021026e asaṁśayaṁ kr̥tāstrāś ca paryāptāś cāpi vāraṇe 07021027a atibhāraṁ tv ahaṁ manye bhāradvāje samāhitam 07021027c te śīghram anugacchāmo yatra droṇo vyavasthitaḥ 07021027e kākā iva mahānāgaṁ mā vai hanyur yatavratam 07021028 saṁjaya uvāca 07021028a rādheyasya vacaḥ śrutvā rājā duryodhanas tadā 07021028c bhrātr̥bhiḥ sahito rājan prāyād droṇarathaṁ prati 07021029a tatrārāvo mahān āsīd ekaṁ droṇaṁ jighāṁsatām 07021029c pāṇḍavānāṁ nivr̥ttānāṁ nānāvarṇair hayottamaiḥ 07022001 dhr̥tarāṣṭra uvāca 07022001a sarveṣām eva me brūhi rathacihnāni saṁjaya 07022001c ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ 07022002 saṁjaya uvāca 07022002a r̥śyavarṇair hayair dr̥ṣṭvā vyāyacchantaṁ vr̥kodaram 07022002c rajatāśvas tataḥ śūraḥ śaineyaḥ saṁnyavartata 07022003a darśanīyās tu kāmbojāḥ śukapatraparicchadāḥ 07022003c vahanto nakulaṁ śīghraṁ tāvakān abhidudruvuḥ 07022004a kr̥ṣṇās tu meghasaṁkāśāḥ sahadevam udāyudham 07022004c bhīmavegā naravyāghram avahan vātaraṁhasaḥ 07022005a hemottamapraticchannair hayair vātasamair jave 07022005c abhyavartanta sainyāni sarvāṇy eva yudhiṣṭhiram 07022006a rājñas tv anantaraṁ rājā pāñcālyo drupado ’bhavat 07022006c jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ 07022007a lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi 07022007c rājñāṁ madhye maheṣvāsaḥ śāntabhīr abhyavartata 07022008a taṁ virāṭo ’nvayāt paścāt saha śūrair mahārathaiḥ 07022008c kekayāś ca śikhaṇḍī ca dhr̥ṣṭaketus tathaiva ca 07022008e svaiḥ svaiḥ sainyaiḥ parivr̥tā matsyarājānam anvayuḥ 07022009a te tu pāṭalapuṣpāṇāṁ samavarṇā hayottamāḥ 07022009c vahamānā vyarājanta matsyasyāmitraghātinaḥ 07022010a hāridrasamavarṇās tu javanā hemamālinaḥ 07022010c putraṁ virāṭarājasya satvarāḥ samudāvahan 07022011a indragopakavarṇais tu bhrātaraḥ pañca kekayāḥ 07022011c jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ 07022012a te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ 07022012c varṣanta iva jīmūtāḥ pratyadr̥śyanta daṁśitāḥ 07022013a āmapātranibhākārāḥ pāñcālyam amitaujasam 07022013c dāntās tāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan 07022014a tathā dvādaśasāhasrāḥ pāñcālānāṁ mahārathāḥ 07022014c teṣāṁ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ 07022015a putraṁ tu śiśupālasya narasiṁhasya māriṣa 07022015c ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ 07022016a dhr̥ṣṭaketuś ca cedīnām r̥ṣabho ’tibaloditaḥ 07022016c kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ 07022017a br̥hatkṣatraṁ tu kaikeyaṁ sukumāraṁ hayottamāḥ 07022017c palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan 07022018a mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṁkr̥tāḥ 07022018c śūraṁ śikhaṇḍinaḥ putraṁ kṣatradevam udāvahan 07022019a yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ 07022019c kāśyasyābhibhuvaḥ putraṁ sukumāraṁ mahāratham 07022020a śvetās tu prativindhyaṁ taṁ kr̥ṣṇagrīvā manojavāḥ 07022020c yantuḥ preṣyakarā rājan rājaputram udāvahan 07022021a sutasomaṁ tu yaṁ dhaumyāt pārthaḥ putram ayācata 07022021c māṣapuṣpasavarṇās tam avahan vājino raṇe 07022022a sahasrasomapratimā babhūvuḥ; pure kurūṇām udayendunāmni 07022022c tasmiñ jātaḥ somasaṁkrandamadhye; yasmāt tasmāt sutasomo ’bhavat saḥ 07022023a nākuliṁ tu śatānīkaṁ śālapuṣpanibhā hayāḥ 07022023c ādityataruṇaprakhyāḥ ślāghanīyam udāvahan 07022024a kāñcanapratimair yoktrair mayūragrīvasaṁnibhāḥ 07022024c draupadeyaṁ naravyāghraṁ śrutakarmāṇam āvahan 07022025a śrutakīrtiṁ śrutanidhiṁ draupadeyaṁ hayottamāḥ 07022025c ūhuḥ pārthasamaṁ yuddhe cāṣapatranibhā hayāḥ 07022026a yam āhur adhyardhaguṇaṁ kr̥ṣṇāt pārthāc ca saṁyuge 07022026c abhimanyuṁ piśaṅgās taṁ kumāram avahan raṇe 07022027a ekas tu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ 07022027c taṁ br̥hanto mahākāyā yuyutsum avahan raṇe 07022028a palālakāṇḍavarṇās tu vārdhakṣemiṁ tarasvinam 07022028c ūhuḥ sutumule yuddhe hayā hr̥ṣṭāḥ svalaṁkr̥tāḥ 07022029a kumāraṁ śitipādās tu rukmapatrair uraśchadaiḥ 07022029c saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ 07022030a rukmapr̥ṣṭhāvakīrṇās tu kauśeyasadr̥śā hayāḥ 07022030c suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan 07022031a rukmamālādharāḥ śūrā hemavarṇāḥ svalaṁkr̥tāḥ 07022031c kāśirājaṁ hayaśreṣṭhāḥ ślāghanīyam udāvahan 07022032a astrāṇāṁ ca dhanurvede brāhme vede ca pāragam 07022032c taṁ satyadhr̥tim āyāntam aruṇāḥ samudāvahan 07022033a yaḥ sa pāñcālasenānīr droṇam aṁśam akalpayat 07022033c pārāvatasavarṇāśvā dhr̥ṣṭadyumnam udāvahan 07022034a tam anvayāt satyadhr̥tiḥ saucittir yuddhadurmadaḥ 07022034c śreṇimān vasudānaś ca putraḥ kāśyasya cābhibho 07022035a yuktaiḥ paramakāmbojair javanair hemamālibhiḥ 07022035c bhīṣayanto dviṣatsainyaṁ yamavaiśravaṇopamāḥ 07022036a prabhadrakās tu pāñcālāḥ ṣaṭ sahasrāṇy udāyudhāḥ 07022036c nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ 07022037a śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ 07022037c samānamr̥tyavo bhūtvā dhr̥ṣṭadyumnaṁ samanvayuḥ 07022038a babhrukauśeyavarṇās tu suvarṇavaramālinaḥ 07022038c ūhur aglānamanasaś cekitānaṁ hayottamāḥ 07022039a indrāyudhasavarṇais tu kuntibhojo hayottamaiḥ 07022039c āyāt suvaśyaiḥ purujin mātulaḥ savyasācinaḥ 07022040a antarikṣasavarṇās tu tārakācitritā iva 07022040c rājānaṁ rocamānaṁ te hayāḥ saṁkhye samāvahan 07022041a karburāḥ śitipādās tu svarṇajālaparicchadāḥ 07022041c jārāsaṁdhiṁ hayaśreṣṭhāḥ sahadevam udāvahan 07022042a ye tu puṣkaranālasya samavarṇā hayottamāḥ 07022042c jave śyenasamāś citrāḥ sudāmānam udāvahan 07022043a śaśalohitavarṇās tu pāṇḍurodgatarājayaḥ 07022043c pāñcālyaṁ gopateḥ putraṁ siṁhasenam udāvahan 07022044a pāñcālānāṁ naravyāghro yaḥ khyāto janamejayaḥ 07022044c tasya sarṣapapuṣpāṇāṁ tulyavarṇā hayottamāḥ 07022045a māṣavarṇās tu javanā br̥hanto hemamālinaḥ 07022045c dadhipr̥ṣṭhāś candramukhāḥ pāñcālyam avahan drutam 07022046a śūrāś ca bhadrakāś caiva śarakāṇḍanibhā hayāḥ 07022046c padmakiñjalkavarṇābhā daṇḍadhāram udāvahan 07022047a bibhrato hemamālāś ca cakravākodarā hayāḥ 07022047c kosalādhipateḥ putraṁ sukṣatraṁ vājino ’vahan 07022048a śabalās tu br̥hanto ’śvā dāntā jāmbūnadasrajaḥ 07022048c yuddhe satyadhr̥tiṁ kṣaimim avahan prāṁśavaḥ śubhāḥ 07022049a ekavarṇena sarveṇa dhvajena kavacena ca 07022049c aśvaiś ca dhanuṣā caiva śuklaiḥ śuklo nyavartata 07022050a samudrasenaputraṁ tu sāmudrā rudratejasam 07022050c aśvāḥ śaśāṅkasadr̥śāś candradevam udāvahan 07022051a nīlotpalasavarṇās tu tapanīyavibhūṣitāḥ 07022051c śaibyaṁ citrarathaṁ yuddhe citramālyāvahan hayāḥ 07022052a kalāyapuṣpavarṇās tu śvetalohitarājayaḥ 07022052c rathasenaṁ hayaśreṣṭhāḥ samūhur yuddhadurmadam 07022053a yaṁ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṁ nr̥pam 07022053c taṁ paṭaccarahantāraṁ śukavarṇāvahan hayāḥ 07022054a citrāyudhaṁ citramālyaṁ citravarmāyudhadhvajam 07022054c ūhuḥ kiṁśukapuṣpāṇāṁ tulyavarṇā hayottamāḥ 07022055a ekavarṇena sarveṇa dhvajena kavacena ca 07022055c dhanuṣā rathavāhaiś ca nīlair nīlo ’bhyavartata 07022056a nānārūpai ratnacitrair varūthadhvajakārmukaiḥ 07022056c vājidhvajapatākābhiś citraiś citro ’bhyavartata 07022057a ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ 07022057c te rocamānasya sutaṁ hemavarṇam udāvahan 07022058a yodhāś ca bhadrakārāś ca śaradaṇḍānudaṇḍajāḥ 07022058c śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan 07022059a āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām 07022059c avahan rathamukhyānām ayutāni caturdaśa 07022060a nānārūpeṇa varṇena nānākr̥timukhā hayāḥ 07022060c rathacakradhvajaṁ vīraṁ ghaṭotkacam udāvahan 07022061a suvarṇavarṇā dharmajñam anīkasthaṁ yudhiṣṭhiram 07022061c rājaśreṣṭhaṁ hayaśreṣṭhāḥ sarvataḥ pr̥ṣṭhato ’nvayuḥ 07022061e varṇaiś coccāvacair divyaiḥ sadaśvānāṁ prabhadrakāḥ 07022062a te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ 07022062c pratyadr̥śyanta rājendra sendrā iva divaukasaḥ 07022063a atyarocata tān sarvān dhr̥ṣṭadyumnaḥ samāgatān 07022063c sarvāṇy api ca sainyāni bhāradvājo ’tyarocata 07023001 dhr̥tarāṣṭra uvāca 07023001a vyathayeyur ime senāṁ devānām api saṁyuge 07023001c āhave ye nyavartanta vr̥kodaramukhā rathāḥ 07023002a saṁprayuktaḥ kilaivāyaṁ diṣṭair bhavati pūruṣaḥ 07023002c tasminn eva tu sarvārthā dr̥śyante vai pr̥thagvidhāḥ 07023003a dīrghaṁ viproṣitaḥ kālam araṇye jaṭilo ’jinī 07023003c ajñātaś caiva lokasya vijahāra yudhiṣṭhiraḥ 07023004a sa eva mahatīṁ senāṁ samāvartayad āhave 07023004c kim anyad daivasaṁyogān mama putrasya cābhavat 07023005a yukta eva hi bhāgyena dhruvam utpadyate naraḥ 07023005c sa tathākr̥ṣyate tena na yathā svayam icchati 07023006a dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ 07023006c sa punar bhāgadheyena sahāyān upalabdhavān 07023007a ardhaṁ me kekayā labdhāḥ kāśikāḥ kosalāś ca ye 07023007c cedayaś cāpare vaṅgā mām eva samupāśritāḥ 07023008a pr̥thivī bhūyasī tāta mama pārthasya no tathā 07023008c iti mām abravīt sūta mando duryodhanas tadā 07023009a tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ 07023009c nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ 07023010a madhye rājñāṁ mahābāhuṁ sadā yuddhābhinandinam 07023010c sarvāstrapāragaṁ droṇaṁ kathaṁ mr̥tyur upeyivān 07023011a samanuprāptakr̥cchro ’haṁ saṁmohaṁ paramaṁ gataḥ 07023011c bhīṣmadroṇau hatau śrutvā nāhaṁ jīvitum utsahe 07023012a yan mā kṣattābravīt tāta prapaśyan putragr̥ddhinam 07023012c duryodhanena tat sarvaṁ prāptaṁ sūta mayā saha 07023013a nr̥śaṁsaṁ tu paraṁ tat syāt tyaktvā duryodhanaṁ yadi 07023013c putraśeṣaṁ cikīrṣeyaṁ kr̥cchraṁ na maraṇaṁ bhavet 07023014a yo hi dharmaṁ parityajya bhavaty arthaparo naraḥ 07023014c so ’smāc ca hīyate lokāt kṣudrabhāvaṁ ca gacchati 07023015a adya cāpy asya rāṣṭrasya hatotsāhasya saṁjaya 07023015c avaśeṣaṁ na paśyāmi kakude mr̥dite sati 07023016a kathaṁ syād avaśeṣaṁ hi dhuryayor abhyatītayoḥ 07023016c yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau 07023017a vyaktam eva ca me śaṁsa yathā yuddham avartata 07023017c ke ’yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt 07023018a dhanaṁjayaṁ ca me śaṁsa yad yac cakre ratharṣabhaḥ 07023018c tasmād bhayaṁ no bhūyiṣṭhaṁ bhrātr̥vyāc ca viśeṣataḥ 07023019a yathāsīc ca nivr̥tteṣu pāṇḍaveṣu ca saṁjaya 07023019c mama sainyāvaśeṣasya saṁnipātaḥ sudāruṇaḥ 07023019e māmakānāṁ ca ye śūrāḥ kāṁs tatra samavārayan 07024001 saṁjaya uvāca 07024001a mahad bhairavam āsīn naḥ saṁnivr̥tteṣu pāṇḍuṣu 07024001c dr̥ṣṭvā droṇaṁ chādyamānaṁ tair bhāskaram ivāmbudaiḥ 07024002a taiś coddhūtaṁ rajas tīvram avacakre camūṁ tava 07024002c tato hatam amanyāma droṇaṁ dr̥ṣṭipathe hate 07024003a tāṁs tu śūrān maheṣvāsān krūraṁ karma cikīrṣataḥ 07024003c dr̥ṣṭvā duryodhanas tūrṇaṁ svasainyaṁ samacūcudat 07024004a yathāśakti yathotsāhaṁ yathāsattvaṁ narādhipāḥ 07024004c vārayadhvaṁ yathāyogaṁ pāṇḍavānām anīkinīm 07024005a tato durmarṣaṇo bhīmam abhyagacchat sutas tava 07024005c ārād dr̥ṣṭvā kiran bāṇair icchan droṇasya jīvitam 07024006a taṁ bāṇair avatastāra kruddho mr̥tyum ivāhave 07024006c taṁ ca bhīmo ’tudad bāṇais tadāsīt tumulaṁ mahat 07024007a ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ 07024007c bāhyaṁ mr̥tyubhayaṁ kr̥tvā pratyatiṣṭhan parān yudhi 07024008a kr̥tavarmā śineḥ putraṁ droṇaprepsuṁ viśāṁ pate 07024008c paryavārayad āyāntaṁ śūraṁ samitiśobhanam 07024009a taṁ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat 07024009c kr̥tavarmā ca śaineyaṁ matto mattam iva dvipam 07024010a saindhavaḥ kṣatradharmāṇam āpatantaṁ śaraughiṇam 07024010c ugradhanvā maheṣvāsaṁ yatto droṇād avārayat 07024011a kṣatradharmā sindhupateś chittvā ketanakārmuke 07024011c nārācair bahubhiḥ kruddhaḥ sarvamarmasv atāḍayat 07024012a athānyad dhanur ādāya saindhavaḥ kr̥tahastavat 07024012c vivyādha kṣatradharmāṇaṁ raṇe sarvāyasaiḥ śaraiḥ 07024013a yuyutsuṁ pāṇḍavārthāya yatamānaṁ mahāratham 07024013c subāhur bhrātaraṁ śūraṁ yatto droṇād avārayat 07024014a subāhoḥ sadhanurbāṇāv asyataḥ parighopamau 07024014c yuyutsuḥ śitapītābhyāṁ kṣurābhyām acchinad bhujau 07024015a rājānaṁ pāṇḍavaśreṣṭhaṁ dharmātmānaṁ yudhiṣṭhiram 07024015c veleva sāgaraṁ kṣubdhaṁ madrarāṭ samavārayat 07024016a taṁ dharmarājo bahubhir marmabhidbhir avākirat 07024016c madreśas taṁ catuḥṣaṣṭyā śarair viddhvānadad bhr̥śam 07024017a tasya nānadataḥ ketum uccakarta sakārmukam 07024017c kṣurābhyāṁ pāṇḍavaśreṣṭhas tata uccukruśur janāḥ 07024018a tathaiva rājā bāhlīko rājānaṁ drupadaṁ śaraiḥ 07024018c ādravantaṁ sahānīkaṁ sahānīko nyavārayat 07024019a tad yuddham abhavad ghoraṁ vr̥ddhayoḥ sahasenayoḥ 07024019c yathā mahāyūthapayor dvipayoḥ saṁprabhinnayoḥ 07024020a vindānuvindāv āvantyau virāṭaṁ matsyam ārcchatām 07024020c sahasainyau sahānīkaṁ yathendrāgnī purā balim 07024021a tad utpiñjalakaṁ yuddham āsīd devāsuropamam 07024021c matsyānāṁ kekayaiḥ sārdham abhītāśvarathadvipam 07024022a nākuliṁ tu śatānīkaṁ bhūtakarmā sabhāpatiḥ 07024022c asyantam iṣujālāni yāntaṁ droṇād avārayat 07024023a tato nakuladāyādas tribhir bhallaiḥ susaṁśitaiḥ 07024023c cakre vibāhuśirasaṁ bhūtakarmāṇam āhave 07024024a sutasomaṁ tu vikrāntam āpatantaṁ śaraughiṇam 07024024c droṇāyābhimukhaṁ vīraṁ viviṁśatir avārayat 07024025a sutasomas tu saṁkruddhaḥ svapitr̥vyam ajihmagaiḥ 07024025c viviṁśatiṁ śarair viddhvā nābhyavartata daṁśitaḥ 07024026a atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ 07024026c ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam 07024027a śrutakarmāṇam āyāntaṁ mayūrasadr̥śair hayaiḥ 07024027c caitrasenir mahārāja tava pautro nyavārayat 07024028a tau pautrau tava durdharṣau parasparavadhaiṣiṇau 07024028c pitr̥̄ṇām arthasiddhyarthaṁ cakratur yuddham uttamam 07024029a tiṣṭhantam agrato dr̥ṣṭvā prativindhyaṁ tam āhave 07024029c drauṇir mānaṁ pituḥ kurvan mārgaṇaiḥ samavārayat 07024030a taṁ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ 07024030c siṁhalāṅgūlalakṣmāṇaṁ pitur arthe vyavasthitam 07024031a pravapann iva bījāni bījakāle nararṣabha 07024031c drauṇāyanir draupadeyaṁ śaravarṣair avākirat 07024032a yas tu śūratamo rājan senayor ubhayor mataḥ 07024032c taṁ paṭaccarahantāraṁ lakṣmaṇaḥ samavārayat 07024033a sa lakṣmaṇasyeṣvasanaṁ chittvā lakṣma ca bhārata 07024033c lakṣmaṇe śarajālāni visr̥jan bahv aśobhata 07024034a vikarṇas tu mahāprājño yājñaseniṁ śikhaṇḍinam 07024034c paryavārayad āyāntaṁ yuvānaṁ samare yuvā 07024035a tatas tam iṣujālena yājñaseniḥ samāvr̥ṇot 07024035c vidhūya tad bāṇajālaṁ babhau tava suto balī 07024036a aṅgado ’bhimukhaḥ śūram uttamaujasam āhave 07024036c droṇāyābhimukhaṁ yāntaṁ vatsadantair avārayat 07024037a sa saṁprahāras tumulas tayoḥ puruṣasiṁhayoḥ 07024037c sainikānāṁ ca sarveṣāṁ tayoś ca prītivardhanaḥ 07024038a durmukhas tu maheṣvāso vīraṁ purujitaṁ balī 07024038c droṇāyābhimukhaṁ yāntaṁ kuntibhojam avārayat 07024039a sa durmukhaṁ bhruvor madhye nārācena vyatāḍayat 07024039c tasya tad vibabhau vaktraṁ sanālam iva paṅkajam 07024040a karṇas tu kekayān bhrātr̥̄n pañca lohitakadhvajān 07024040c droṇāyābhimukhaṁ yātāñ śaravarṣair avārayat 07024041a te cainaṁ bhr̥śasaṁkruddhāḥ śaravrātair avākiran 07024041c sa ca tāṁś chādayām āsa śarajālaiḥ punaḥ punaḥ 07024042a naiva karṇo na te pañca dadr̥śur bāṇasaṁvr̥tāḥ 07024042c sāśvasūtadhvajarathāḥ parasparaśarācitāḥ 07024043a putras te durjayaś caiva jayaś ca vijayaś ca ha 07024043c nīlaṁ kāśyaṁ jayaṁ śūrās trayas trīn pratyavārayan 07024044a tad yuddham abhavad ghoram īkṣitr̥prītivardhanam 07024044c siṁhavyāghratarakṣūṇāṁ yathebhamahiṣarṣabhaiḥ 07024045a kṣemadhūrtibr̥hantau tau bhrātarau sātvataṁ yudhi 07024045c droṇāyābhimukhaṁ yāntaṁ śarais tīkṣṇais tatakṣatuḥ 07024046a tayos tasya ca tad yuddham atyadbhutam ivābhavat 07024046c siṁhasya dvipamukhyābhyāṁ prabhinnābhyāṁ yathā vane 07024047a rājānaṁ tu tathāmbaṣṭham ekaṁ yuddhābhinandinam 07024047c cedirājaḥ śarān asyan kruddho droṇād avārayat 07024048a tam ambaṣṭho ’sthibhedinyā niravidhyac chalākayā 07024048c sa tyaktvā saśaraṁ cāpaṁ rathād bhūmim athāpatat 07024049a vārdhakṣemiṁ tu vārṣṇeyaṁ kr̥paḥ śāradvataḥ śaraiḥ 07024049c akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat 07024050a yudhyantau kr̥pavārṣṇeyau ye ’paśyaṁś citrayodhinau 07024050c te yuddhasaktamanaso nānyā bubudhire kriyāḥ 07024051a saumadattis tu rājānaṁ maṇimantam atandritam 07024051c paryavārayad āyāntaṁ yaśo droṇasya vardhayan 07024052a sa saumadattes tvaritaś chittveṣvasanaketane 07024052c punaḥ patākāṁ sūtaṁ ca chatraṁ cāpātayad rathāt 07024053a athāplutya rathāt tūrṇaṁ yūpaketur amitrahā 07024053c sāśvasūtadhvajarathaṁ taṁ cakarta varāsinā 07024054a rathaṁ ca svaṁ samāsthāya dhanur ādāya cāparam 07024054c svayaṁ yacchan hayān rājan vyadhamat pāṇḍavīṁ camūm 07024055a musalair mudgaraiś cakrair bhiṇḍipālaiḥ paraśvadhaiḥ 07024055c pāṁsuvātāgnisalilair bhasmaloṣṭhatr̥ṇadrumaiḥ 07024056a ārujan prarujan bhañjan nighnan vidrāvayan kṣipan 07024056c senāṁ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ 07024057a taṁ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ 07024057c rākṣasaṁ rākṣasaḥ kruddhaḥ samājaghne hy alambusaḥ 07024058a tayos tad abhavad yuddhaṁ rakṣogrāmaṇimukhyayoḥ 07024058c tādr̥g yādr̥k purā vr̥ttaṁ śambarāmararājayoḥ 07024059a evaṁ dvaṁdvaśatāny āsan rathavāraṇavājinām 07024059c padātīnāṁ ca bhadraṁ te tava teṣāṁ ca saṁkulam 07024060a naitādr̥śo dr̥ṣṭapūrvaḥ saṁgrāmo naiva ca śrutaḥ 07024060c droṇasyābhāvabhāveṣu prasaktānāṁ yathābhavat 07024061a idaṁ ghoram idaṁ citram idaṁ raudram iti prabho 07024061c tatra yuddhāny adr̥śyanta pratatāni bahūni ca 07025001 dhr̥tarāṣṭra uvāca 07025001a teṣv evaṁ saṁnivr̥tteṣu pratyudyāteṣu bhāgaśaḥ 07025001c kathaṁ yuyudhire pārthā māmakāś ca tarasvinaḥ 07025002a kim arjunaś cāpy akarot saṁśaptakabalaṁ prati 07025002c saṁśaptakā vā pārthasya kim akurvata saṁjaya 07025003 saṁjaya uvāca 07025003a tathā teṣu nivr̥tteṣu pratyudyāteṣu bhāgaśaḥ 07025003c svayam abhyadravad bhīmaṁ nāgānīkena te sutaḥ 07025004a sa nāga iva nāgena govr̥ṣeṇeva govr̥ṣaḥ 07025004c samāhūtaḥ svayaṁ rājñā nāgānīkam upādravat 07025005a sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ 07025005c abhinat kuñjarānīkam acireṇaiva māriṣa 07025006a te gajā girisaṁkāśāḥ kṣarantaḥ sarvato madam 07025006c bhīmasenasya nārācair vimukhā vimadīkr̥tāḥ 07025007a vidhamed abhrajālāni yathā vāyuḥ samantataḥ 07025007c vyadhamat tāny anīkāni tathaiva pavanātmajaḥ 07025008a sa teṣu visr̥jan bāṇān bhīmo nāgeṣv aśobhata 07025008c bhuvaneṣv iva sarveṣu gabhastīn udito raviḥ 07025009a te bhīmabāṇaiḥ śataśaḥ saṁsyūtā vibabhur gajāḥ 07025009c gabhastibhir ivārkasya vyomni nānābalāhakāḥ 07025010a tathā gajānāṁ kadanaṁ kurvāṇam anilātmajam 07025010c kruddho duryodhano ’bhyetya pratyavidhyac chitaiḥ śaraiḥ 07025011a tataḥ kṣaṇena kṣitipaṁ kṣatajapratimekṣaṇaḥ 07025011c kṣayaṁ ninīṣur niśitair bhīmo vivyādha patribhiḥ 07025012a sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam 07025012c nārācair arkaraśmyābhair bhīmasenaṁ smayann iva 07025013a tasya nāgaṁ maṇimayaṁ ratnacitraṁ dhvaje sthitam 07025013c bhallābhyāṁ kārmukaṁ caiva kṣipraṁ ciccheda pāṇḍavaḥ 07025014a duryodhanaṁ pīḍyamānaṁ dr̥ṣṭvā bhīmena māriṣa 07025014c cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ 07025015a tam āpatantaṁ mātaṅgam ambudapratimasvanam 07025015c kumbhāntare bhīmaseno nārācenārdayad bhr̥śam 07025016a tasya kāyaṁ vinirbhidya mamajja dharaṇītale 07025016c tataḥ papāta dvirado vajrāhata ivācalaḥ 07025017a tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ 07025017c śiraś ciccheda bhallena kṣiprakārī vr̥kodaraḥ 07025018a tasmin nipatite vīre saṁprādravata sā camūḥ 07025018c saṁbhrāntāśvadviparathā padātīn avamr̥dnatī 07025019a teṣv anīkeṣu sarveṣu vidravatsu samantataḥ 07025019c prāgjyotiṣas tato bhīmaṁ kuñjareṇa samādravat 07025020a yena nāgena maghavān ajayad daityadānavān 07025020c sa nāgapravaro bhīmaṁ sahasā samupādravat 07025021a śravaṇābhyām atho padbhyāṁ saṁhatena kareṇa ca 07025021c vyāvr̥ttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam 07025022a tataḥ sarvasya sainyasya nādaḥ samabhavan mahān 07025022c hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa 07025023a tena nādena vitrastā pāṇḍavānām anīkinī 07025023c sahasābhyadravad rājan yatra tasthau vr̥kodaraḥ 07025024a tato yudhiṣṭhiro rājā hataṁ matvā vr̥kodaram 07025024c bhagadattaṁ sapāñcālaḥ sarvataḥ samavārayat 07025025a taṁ rathai rathināṁ śreṣṭhāḥ parivārya samantataḥ 07025025c avākirañ śarais tīkṣṇaiḥ śataśo ’tha sahasraśaḥ 07025026a sa vighātaṁ pr̥ṣatkānām aṅkuśena samācaran 07025026c gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ 07025027a tad adbhutam apaśyāma bhagadattasya saṁyuge 07025027c tathā vr̥ddhasya caritaṁ kuñjareṇa viśāṁ pate 07025028a tato rājā daśārṇānāṁ prāgjyotiṣam upādravat 07025028c tiryagyātena nāgena samadenāśugāminā 07025029a tayor yuddhaṁ samabhavan nāgayor bhīmarūpayoḥ 07025029c sapakṣayoḥ parvatayor yathā sadrumayoḥ purā 07025030a prāgjyotiṣapater nāgaḥ saṁnipatyāpavr̥tya ca 07025030c pārśve daśārṇādhipater bhittvā nāgam apātayat 07025031a tomaraiḥ sūryaraśmyābhair bhagadatto ’tha saptabhiḥ 07025031c jaghāna dviradasthaṁ taṁ śatruṁ pracalitāsanam 07025032a upasr̥tya tu rājānaṁ bhagadattaṁ yudhiṣṭhiraḥ 07025032c rathānīkena mahatā sarvataḥ paryavārayat 07025033a sa kuñjarastho rathibhiḥ śuśubhe sarvato vr̥taḥ 07025033c parvate vanamadhyastho jvalann iva hutāśanaḥ 07025034a maṇḍalaṁ sarvataḥ śliṣṭaṁ rathinām ugradhanvinām 07025034c kiratāṁ śaravarṣāṇi sa nāgaḥ paryavartata 07025035a tataḥ prāgjyotiṣo rājā parigr̥hya dviparṣabham 07025035c preṣayām āsa sahasā yuyudhānarathaṁ prati 07025036a śineḥ pautrasya tu rathaṁ parigr̥hya mahādvipaḥ 07025036c abhicikṣepa vegena yuyudhānas tv apākramat 07025037a br̥hataḥ saindhavān aśvān samutthāpya tu sārathiḥ 07025037c tasthau sātyakim āsādya saṁplutas taṁ rathaṁ punaḥ 07025038a sa tu labdhvāntaraṁ nāgas tvarito rathamaṇḍalāt 07025038c niścakrāma tataḥ sarvān paricikṣepa pārthivān 07025039a te tv āśugatinā tena trāsyamānā nararṣabhāḥ 07025039c tam ekaṁ dviradaṁ saṁkhye menire śataśo nr̥pāḥ 07025040a te gajasthena kālyante bhagadattena pāṇḍavāḥ 07025040c airāvatasthena yathā devarājena dānavāḥ 07025041a teṣāṁ pradravatāṁ bhīmaḥ pāñcālānām itas tataḥ 07025041c gajavājikr̥taḥ śabdaḥ sumahān samajāyata 07025042a bhagadattena samare kālyamāneṣu pāṇḍuṣu 07025042c prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt 07025043a tasyābhidravato vāhān hastamuktena vāriṇā 07025043c siktvā vyatrāsayan nāgas te pārtham aharaṁs tataḥ 07025044a tatas tam abhyayāt tūrṇaṁ ruciparvākr̥tīsutaḥ 07025044c samukṣañ śaravarṣeṇa rathastho ’ntakasaṁnibhaḥ 07025045a tato ruciraparvāṇaṁ śareṇa nataparvaṇā 07025045c suparvā parvatapatir ninye vaivasvatakṣayam 07025046a tasmin nipatite vīre saubhadro draupadīsutāḥ 07025046c cekitāno dhr̥ṣṭaketur yuyutsuś cārdayan dvipam 07025047a ta enaṁ śaradhārābhir dhārābhir iva toyadāḥ 07025047c siṣicur bhairavān nādān vinadanto jighāṁsavaḥ 07025048a tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kr̥tinā codito dvipaḥ 07025048c prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam 07025049a so ’dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat 07025049c putras tu tava saṁbhrāntaḥ saubhadrasyāpluto ratham 07025050a sa kuñjarastho visr̥jann iṣūn ariṣu pārthivaḥ 07025050c babhau raśmīn ivādityo bhuvaneṣu samutsr̥jan 07025051a tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ 07025051c tribhis tribhir draupadeyā dhr̥ṣṭaketuś ca vivyadhuḥ 07025052a so ’riyatnārpitair bāṇair ācito dvirado babhau 07025052c saṁsyūta iva sūryasya raśmibhir jalado mahān 07025053a niyantuḥ śilpayatnābhyāṁ preṣito ’riśarārditaḥ 07025053c paricikṣepa tān nāgaḥ sa ripūn savyadakṣiṇam 07025054a gopāla iva daṇḍena yathā paśugaṇān vane 07025054c āveṣṭayata tāṁ senāṁ bhagadattas tathā muhuḥ 07025055a kṣipraṁ śyenābhipannānāṁ vāyasānām iva svanaḥ 07025055c babhūva pāṇḍaveyānāṁ bhr̥śaṁ vidravatāṁ svanaḥ 07025056a sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sapakṣo ’drivaro yathā nr̥pa 07025056c bhayaṁ tathā ripuṣu samādadhad bhr̥śaṁ; vaṇiggaṇānāṁ kṣubhito yathārṇavaḥ 07025057a tato dhvanir dviradarathāśvapārthivair; bhayād dravadbhir janito ’tibhairavaḥ 07025057c kṣitiṁ viyad dyāṁ vidiśo diśas tathā; samāvr̥ṇot pārthiva saṁyuge tadā 07025058a sa tena nāgapravareṇa pārthivo; bhr̥śaṁ jagāhe dviṣatām anīkinīm 07025058c purā suguptāṁ vibudhair ivāhave; virocano devavarūthinīm iva 07025059a bhr̥śaṁ vavau jvalanasakho viyad rajaḥ; samāvr̥ṇon muhur api caiva sainikān 07025059c tam ekanāgaṁ gaṇaśo yathā gajāḥ; samantato drutam iva menire janāḥ 07026001 saṁjaya uvāca 07026001a yan māṁ pārthasya saṁgrāme karmāṇi paripr̥cchasi 07026001c tac chr̥ṇuṣva mahārāja pārtho yad akaron mr̥dhe 07026002a rajo dr̥ṣṭvā samudbhūtaṁ śrutvā ca gajanisvanam 07026002c bhajyatāṁ bhagadattena kaunteyaḥ kr̥ṣṇam abravīt 07026003a yathā prāgjyotiṣo rājā gajena madhusūdana 07026003c tvaramāṇo ’bhyatikrānto dhruvaṁ tasyaiṣa nisvanaḥ 07026004a indrād anavaraḥ saṁkhye gajayānaviśāradaḥ 07026004c prathamo vā dvitīyo vā pr̥thivyām iti me matiḥ 07026005a sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi 07026005c sarvaśabdātigaḥ saṁkhye kr̥takarmā jitaklamaḥ 07026006a sahaḥ śastranipātānām agnisparśasya cānagha 07026006c sa pāṇḍavabalaṁ vyaktam adyaiko nāśayiṣyati 07026007a na cāvābhyām r̥te ’nyo ’sti śaktas taṁ pratibādhitum 07026007c tvaramāṇas tato yāhi yataḥ prāgjyotiṣādhipaḥ 07026008a śakrasakhyād dvipabalair vayasā cāpi vismitam 07026008c adyainaṁ preṣayiṣyāmi balahantuḥ priyātithim 07026009a vacanād atha kr̥ṣṇas tu prayayau savyasācinaḥ 07026009c dāryate bhagadattena yatra pāṇḍavavāhinī 07026010a taṁ prayāntaṁ tataḥ paścād āhvayanto mahārathāḥ 07026010c saṁśaptakāḥ samārohan sahasrāṇi caturdaśa 07026011a daśaiva tu sahasrāṇi trigartānāṁ narādhipa 07026011c catvāri tu sahasrāṇi vāsudevasya ye ’nugāḥ 07026012a dāryamāṇāṁ camūṁ dr̥ṣṭvā bhagadattena māriṣa 07026012c āhūyamānasya ca tair abhavad dhr̥dayaṁ dvidhā 07026013a kiṁ nu śreyaskaraṁ karma bhaved iti vicintayan 07026013c ito vā vinivarteyaṁ gaccheyaṁ vā yudhiṣṭhiram 07026014a tasya buddhyā vicāryaitad arjunasya kurūdvaha 07026014c abhavad bhūyasī buddhiḥ saṁśaptakavadhe sthirā 07026015a sa saṁnivr̥ttaḥ sahasā kapipravaraketanaḥ 07026015c eko rathasahasrāṇi nihantuṁ vāsavī raṇe 07026016a sā hi duryodhanasyāsīn matiḥ karṇasya cobhayoḥ 07026016c arjunasya vadhopāye tena dvaidham akalpayat 07026017a sa tu saṁvartayām āsa dvaidhībhāvena pāṇḍavaḥ 07026017c rathena tu rathāgryāṇām akarot tāṁ mr̥ṣā tadā 07026018a tataḥ śatasahasrāṇi śarāṇāṁ nataparvaṇām 07026018c vyasr̥jann arjune rājan saṁśaptakamahārathāḥ 07026019a naiva kuntīsutaḥ pārtho naiva kr̥ṣṇo janārdanaḥ 07026019c na hayā na ratho rājan dr̥śyante sma śaraiś citāḥ 07026020a yadā moham anuprāptaḥ sasvedaś ca janārdanaḥ 07026020c tatas tān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān 07026021a śataśaḥ pāṇayaś chinnāḥ seṣujyātalakārmukāḥ 07026021c ketavo vājinaḥ sūtā rathinaś cāpatan kṣitau 07026022a drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ 07026022c hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ 07026023a vipraviddhakuthāvalgāś chinnabhāṇḍāḥ parāsavaḥ 07026023c sārohās turagāḥ petur mathitāḥ pārthamārgaṇaiḥ 07026024a sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ 07026024c saṁchinnā bāhavaḥ petur nr̥ṇāṁ bhallaiḥ kirīṭinā 07026025a bālādityāmbujendūnāṁ tulyarūpāṇi māriṣa 07026025c saṁchinnāny arjunaśaraiḥ śirāṁsy urvīṁ prapedire 07026026a jajvālālaṁkr̥taiḥ senā patribhiḥ prāṇabhojanaiḥ 07026026c nānāliṅgais tadāmitrān kruddhe nighnati phalgune 07026027a kṣobhayantaṁ tadā senāṁ dviradaṁ nalinīm iva 07026027c dhanaṁjayaṁ bhūtagaṇāḥ sādhu sādhv ity apūjayan 07026028a dr̥ṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ 07026028c vismayaṁ paramaṁ gatvā talam āhatya pūjayat 07026029a tataḥ saṁśaptakān hatvā bhūyiṣṭhaṁ ye vyavasthitāḥ 07026029c bhagadattāya yāhīti pārthaḥ kr̥ṣṇam acodayat 07027001 saṁjaya uvāca 07027001a yiyāsatas tataḥ kr̥ṣṇaḥ pārthasyāśvān manojavān 07027001c apraiṣīd dhemasaṁchannān droṇānīkāya pāṇḍurān 07027002a taṁ prayāntaṁ kuruśreṣṭhaṁ svāṁs trātuṁ droṇatāpitān 07027002c suśarmā bhrātr̥bhiḥ sārdhaṁ yuddhārthī pr̥ṣṭhato ’nvayāt 07027003a tataḥ śvetahayaḥ kr̥ṣṇam abravīd ajitaṁ jayaḥ 07027003c eṣa māṁ bhrātr̥bhiḥ sārdhaṁ suśarmāhvayate ’cyuta 07027004a dīryate cottareṇaitat sainyaṁ naḥ śatrusūdana 07027004c dvaidhībhūtaṁ mano me ’dya kr̥taṁ saṁśaptakair idam 07027005a kiṁ nu saṁśaptakān hanmi svān rakṣāmy ahitārditān 07027005c iti me tvaṁ mataṁ vettha tatra kiṁ sukr̥taṁ bhavet 07027006a evam uktas tu dāśārhaḥ syandanaṁ pratyavartayat 07027006c yena trigartādhipatiḥ pāṇḍavaṁ samupāhvayat 07027007a tato ’rjunaḥ suśarmāṇaṁ viddhvā saptabhir āśugaiḥ 07027007c dhvajaṁ dhanuś cāsya tathā kṣurābhyāṁ samakr̥ntata 07027008a trigartādhipateś cāpi bhrātaraṁ ṣaḍbhir āyasaiḥ 07027008c sāśvaṁ sasūtaṁ tvaritaḥ pārthaḥ praiṣīd yamakṣayam 07027009a tato bhujagasaṁkāśāṁ suśarmā śaktim āyasīm 07027009c cikṣepārjunam ādiśya vāsudevāya tomaram 07027010a śaktiṁ tribhiḥ śaraiś chittvā tomaraṁ tribhir arjunaḥ 07027010c suśarmāṇaṁ śaravrātair mohayitvā nyavartata 07027011a taṁ vāsavam ivāyāntaṁ bhūrivarṣaśaraughiṇam 07027011c rājaṁs tāvakasainyānāṁ nograṁ kaś cid avārayat 07027012a tato dhanaṁjayo bāṇais tata eva mahārathān 07027012c āyād vinighnan kauravyān dahan kakṣam ivānalaḥ 07027013a tasya vegam asahyaṁ tu kuntīputrasya dhīmataḥ 07027013c nāśaknuvaṁs te saṁsoḍhuṁ sparśam agner iva prajāḥ 07027014a saṁveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ 07027014c suparṇapātavad rājann āyāt prāgjyotiṣaṁ prati 07027015a yat tadānāmayaj jiṣṇur bharatānām apāyinām 07027015c dhanuḥ kṣemakaraṁ saṁkhye dviṣatām aśruvardhanam 07027016a tad eva tava putrasya rājan durdyūtadevinaḥ 07027016c kr̥te kṣatravināśāya dhanur āyacchad arjunaḥ 07027017a tathā vikṣobhyamāṇā sā pārthena tava vāhinī 07027017c vyadīryata mahārāja naur ivāsādya parvatam 07027018a tato daśa sahasrāṇi nyavartanta dhanuṣmatām 07027018c matiṁ kr̥tvā raṇe kruddhā vīrā jayaparājaye 07027019a vyapetahr̥dayatrāsa āpaddharmātigo rathaḥ 07027019c ārchat pārtho guruṁ bhāraṁ sarvabhārasaho yudhi 07027020a yathā naḍavanaṁ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ 07027020c mr̥dnīyāt tadvad āyastaḥ pārtho ’mr̥dnāc camūṁ tava 07027021a tasmin pramathite sainye bhagadatto narādhipaḥ 07027021c tena nāgena sahasā dhanaṁjayam upādravat 07027022a taṁ rathena naravyāghraḥ pratyagr̥hṇād abhītavat 07027022c sa saṁnipātas tumulo babhūva rathanāgayoḥ 07027023a kalpitābhyāṁ yathāśāstraṁ rathena ca gajena ca 07027023c saṁgrāme ceratur vīrau bhagadattadhanaṁjayau 07027024a tato jīmūtasaṁkāśān nāgād indra ivābhibhūḥ 07027024c abhyavarṣac charaugheṇa bhagadatto dhanaṁjayam 07027025a sa cāpi śaravarṣaṁ tac charavarṣeṇa vāsaviḥ 07027025c aprāptam eva ciccheda bhagadattasya vīryavān 07027026a tataḥ prāgjyotiṣo rājā śaravarṣaṁ nivārya tat 07027026c śarair jaghne mahābāhuṁ pārthaṁ kr̥ṣṇaṁ ca bhārata 07027027a tataḥ sa śarajālena mahatābhyavakīrya tau 07027027c codayām āsa taṁ nāgaṁ vadhāyācyutapārthayoḥ 07027028a tam āpatantaṁ dviradaṁ dr̥ṣṭvā kruddham ivāntakam 07027028c cakre ’pasavyaṁ tvaritaḥ syandanena janārdanaḥ 07027029a saṁprāptam api neyeṣa parāvr̥ttaṁ mahādvipam 07027029c sārohaṁ mr̥tyusāt kartuṁ smaran dharmaṁ dhanaṁjayaḥ 07027030a sa tu nāgo dviparathān hayāṁś cārujya māriṣa 07027030c prāhiṇon mr̥tyulokāya tato ’krudhyad dhanaṁjayaḥ 07028001 dhr̥tarāṣṭra uvāca 07028001a tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ 07028001c prāgjyotiṣo vā pārthasya tan me śaṁsa yathātatham 07028002 saṁjaya uvāca 07028002a prāgjyotiṣeṇa saṁsaktāv ubhau dāśārhapāṇḍavau 07028002c mr̥tyor ivāntikaṁ prāptau sarvabhūtāni menire 07028003a tathā hi śaravarṣāṇi pātayaty aniśaṁ prabho 07028003c bhagadatto gajaskandhāt kr̥ṣṇayoḥ syandanasthayoḥ 07028004a atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsr̥taiḥ 07028004c avidhyad devakīputraṁ hemapuṅkhaiḥ śilāśitaiḥ 07028005a agnisparśasamās tīkṣṇā bhagadattena coditāḥ 07028005c nirbhidya devakīputraṁ kṣitiṁ jagmuḥ śarās tataḥ 07028006a tasya pārtho dhanuś chittvā śarāvāpaṁ nihatya ca 07028006c lāḍayann iva rājānaṁ bhagadattam ayodhayat 07028007a so ’rkaraśminibhāṁs tīkṣṇāṁs tomarān vai caturdaśa 07028007c prerayat savyasācī tāṁs tridhaikaikam athācchinat 07028008a tato nāgasya tad varma vyadhamat pākaśāsaniḥ 07028008c śarajālena sa babhau vyabhraḥ parvatarāḍ iva 07028009a tataḥ prāgjyotiṣaḥ śaktiṁ hemadaṇḍām ayasmayīm 07028009c vyasr̥jad vāsudevāya dvidhā tām arjuno ’cchinat 07028010a tataś chatraṁ dhvajaṁ caiva chittvā rājño ’rjunaḥ śaraiḥ 07028010c vivyādha daśabhis tūrṇam utsmayan parvatādhipam 07028011a so ’tividdho ’rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ 07028011c bhagadattas tataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ 07028012a vyasr̥jat tomarān mūrdhni śvetāśvasyonnanāda ca 07028012c tair arjunasya samare kirīṭaṁ parivartitam 07028013a parivr̥ttaṁ kirīṭaṁ taṁ yamayann eva phalgunaḥ 07028013c sudr̥ṣṭaḥ kriyatāṁ loka iti rājānam abravīt 07028014a evam uktas tu saṁkruddhaḥ śaravarṣeṇa pāṇḍavam 07028014c abhyavarṣat sagovindaṁ dhanur ādāya bhāsvaram 07028015a tasya pārtho dhanuś chittvā tūṇīrān saṁnikr̥tya ca 07028015c tvaramāṇo dvisaptatyā sarvamarmasv atāḍayat 07028016a viddhas tathāpy avyathito vaiṣṇavāstram udīrayan 07028016c abhimantryāṅkuśaṁ kruddho vyasr̥jat pāṇḍavorasi 07028017a visr̥ṣṭaṁ bhagadattena tad astraṁ sarvaghātakam 07028017c urasā pratijagrāha pārthaṁ saṁchādya keśavaḥ 07028018a vaijayanty abhavan mālā tad astraṁ keśavorasi 07028018c tato ’rjunaḥ klāntamanāḥ keśavaṁ pratyabhāṣata 07028019a ayudhyamānas turagān saṁyantāsmi janārdana 07028019c ity uktvā puṇḍarīkākṣa pratijñāṁ svāṁ na rakṣasi 07028020a yady ahaṁ vyasanī vā syām aśakto vā nivāraṇe 07028020c tatas tvayaivaṁ kāryaṁ syān na tu kāryaṁ mayi sthite 07028021a sabāṇaḥ sadhanuś cāhaṁ sasurāsuramānavān 07028021c śakto lokān imāñ jetuṁ tac cāpi viditaṁ tava 07028022a tato ’rjunaṁ vāsudevaḥ pratyuvācārthavad vacaḥ 07028022c śr̥ṇu guhyam idaṁ pārtha yathā vr̥ttaṁ purānagha 07028023a caturmūrtir ahaṁ śaśval lokatrāṇārtham udyataḥ 07028023c ātmānaṁ pravibhajyeha lokānāṁ hitam ādadhe 07028024a ekā mūrtis tapaścaryāṁ kurute me bhuvi sthitā 07028024c aparā paśyati jagat kurvāṇaṁ sādhvasādhunī 07028025a aparā kurute karma mānuṣaṁ lokam āśritā 07028025c śete caturthī tv aparā nidrāṁ varṣasahasrikām 07028026a yāsau varṣasahasrānte mūrtir uttiṣṭhate mama 07028026c varārhebhyo varāñ śreṣṭhāṁs tasmin kāle dadāti sā 07028027a taṁ tu kālam anuprāptaṁ viditvā pr̥thivī tadā 07028027c prāyācata varaṁ yaṁ māṁ narakārthāya taṁ śr̥ṇu 07028028a devānām asurāṇāṁ ca avadhyas tanayo ’stu me 07028028c upeto vaiṣṇavāstreṇa tan me tvaṁ dātum arhasi 07028029a evaṁ varam ahaṁ śrutvā jagatyās tanaye tadā 07028029c amogham astram adadaṁ vaiṣṇavaṁ tad ahaṁ purā 07028030a avocaṁ caitad astraṁ vai hy amoghaṁ bhavatu kṣame 07028030c narakasyābhirakṣārthaṁ nainaṁ kaś cid vadhiṣyati 07028031a anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ 07028031c bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā 07028032a tathety uktvā gatā devī kr̥takāmā manasvinī 07028032c sa cāpy āsīd durādharṣo narakaḥ śatrutāpanaḥ 07028033a tasmāt prāgjyotiṣaṁ prāptaṁ tad astraṁ pārtha māmakam 07028033c nāsyāvadhyo ’sti lokeṣu sendrarudreṣu māriṣa 07028034a tan mayā tvatkr̥tenaitad anyathā vyapanāśitam 07028034c viyuktaṁ paramāstreṇa jahi pārtha mahāsuram 07028035a vairiṇaṁ yudhi durdharṣaṁ bhagadattaṁ suradviṣam 07028035c yathāhaṁ jaghnivān pūrvaṁ hitārthaṁ narakaṁ tathā 07028036a evam uktas tataḥ pārthaḥ keśavena mahātmanā 07028036c bhagadattaṁ śitair bāṇaiḥ sahasā samavākirat 07028037a tataḥ pārtho mahābāhur asaṁbhrānto mahāmanāḥ 07028037c kumbhayor antare nāgaṁ nārācena samārpayat 07028038a samāsādya tu taṁ nāgaṁ bāṇo vajra ivācalam 07028038c abhyagāt saha puṅkhena valmīkam iva pannagaḥ 07028039a sa tu viṣṭabhya gātrāṇi dantābhyām avaniṁ yayau 07028039c nadann ārtasvaraṁ prāṇān utsasarja mahādvipaḥ 07028040a tataś candrārdhabimbena śareṇa nataparvaṇā 07028040c bibheda hr̥dayaṁ rājño bhagadattasya pāṇḍavaḥ 07028041a sa bhinnahr̥dayo rājā bhagadattaḥ kirīṭinā 07028041c śarāsanaṁ śarāṁś caiva gatāsuḥ pramumoca ha 07028042a śirasas tasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ 07028042c nālatāḍanavibhraṣṭaṁ palāśaṁ nalinād iva 07028043a sa hemamālī tapanīyabhāṇḍāt; papāta nāgād girisaṁnikāśāt 07028043c supuṣpito mārutavegarugṇo; mahīdharāgrād iva karṇikāraḥ 07028044a nihatya taṁ narapatim indravikramaṁ; sakhāyam indrasya tathaindrir āhave 07028044c tato ’parāṁs tava jayakāṅkṣiṇo narān; babhañja vāyur balavān drumān iva 07029001 saṁjaya uvāca 07029001a priyam indrasya satataṁ sakhāyam amitaujasam 07029001c hatvā prāgjyotiṣaṁ pārthaḥ pradakṣiṇam avartata 07029002a tato gāndhārarājasya sutau parapuraṁjayau 07029002c ārchetām arjunaṁ saṁkhye bhrātarau vr̥ṣakācalau 07029003a tau sametyārjunaṁ vīrau puraḥ paścāc ca dhanvinau 07029003c avidhyetāṁ mahāvegair niśitair āśugair bhr̥śam 07029004a vr̥ṣakasya hayān sūtaṁ dhanuś chatraṁ rathaṁ dhvajam 07029004c tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ 07029005a tato ’rjunaḥ śaravrātair nānāpraharaṇair api 07029005c gāndhārān vyākulāṁś cakre saubalapramukhān punaḥ 07029006a tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān 07029006c prāhiṇon mr̥tyulokāya kruddho bāṇair dhanaṁjayaḥ 07029007a hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ 07029007c āruroha rathaṁ bhrātur anyac ca dhanur ādade 07029008a tāv ekaratham ārūḍhau bhrātarau vr̥ṣakācalau 07029008c śaravarṣeṇa bībhatsum avidhyetāṁ punaḥ punaḥ 07029009a syālau tava mahātmānau rājānau vr̥ṣakācalau 07029009c bhr̥śaṁ nijaghnatuḥ pārtham indraṁ vr̥trabalāv iva 07029010a labdhalakṣyau tu gāndhārāv ahatāṁ pāṇḍavaṁ punaḥ 07029010c nidāghavārṣikau māsau lokaṁ gharmāmbubhir yathā 07029011a tau rathasthau naravyāghrau rājānau vr̥ṣakācalau 07029011c saṁśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ 07029012a tau rathāt siṁhasaṁkāśau lohitākṣau mahābhujau 07029012c gatāsū petatur vīrau sodaryāv ekalakṣaṇau 07029013a tayor dehau rathād bhūmiṁ gatau bandhujanapriyau 07029013c yaśo daśa diśaḥ puṇyaṁ gamayitvā vyavasthitau 07029014a dr̥ṣṭvā vinihatau saṁkhye mātulāv apalāyinau 07029014c bhr̥śaṁ mumucur aśrūṇi putrās tava viśāṁ pate 07029015a nihatau bhrātarau dr̥ṣṭvā māyāśataviśāradaḥ 07029015c kr̥ṣṇau saṁmohayan māyāṁ vidadhe śakunis tataḥ 07029016a laguḍāyoguḍāśmānaḥ śataghnyaś ca saśaktayaḥ 07029016c gadāparighanistriṁśaśūlamudgarapaṭṭiśāḥ 07029017a sakampanarṣṭinakharā musalāni paraśvadhāḥ 07029017c kṣurāḥ kṣurapranālīkā vatsadantās trisaṁdhinaḥ 07029018a cakrāṇi viśikhāḥ prāsā vividhāny āyudhāni ca 07029018c prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṁ prati 07029019a kharoṣṭramahiṣāḥ siṁhā vyāghrāḥ sr̥maracillikāḥ 07029019c r̥kṣāḥ sālāvr̥kā gr̥dhrāḥ kapayo ’tha sarīsr̥pāḥ 07029020a vividhāni ca rakṣāṁsi kṣudhitāny arjunaṁ prati 07029020c saṁkruddhāny abhyadhāvanta vividhāni vayāṁsi ca 07029021a tato divyāstravic chūraḥ kuntīputro dhanaṁjayaḥ 07029021c visr̥jann iṣujālāni sahasā tāny atāḍayat 07029022a te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dr̥ḍhaiḥ 07029022c viruvanto mahārāvān vineśuḥ sarvato hatāḥ 07029023a tatas tamaḥ prādurabhūd arjunasya rathaṁ prati 07029023c tasmāc ca tamaso vācaḥ krūrāḥ pārtham abhartsayan 07029024a tat tamo ’streṇa mahatā jyotiṣeṇārjuno ’vadhīt 07029024c hate tasmiñ jalaughās tu prādurāsan bhayānakāḥ 07029025a ambhasas tasya nāśārtham ādityāstram athārjunaḥ 07029025c prāyuṅktāmbhas tatas tena prāyaśo ’streṇa śoṣitam 07029026a evaṁ bahuvidhā māyāḥ saubalasya kr̥tāḥ kr̥tāḥ 07029026c jaghānāstrabalenāśu prahasann arjunas tadā 07029027a tathā hatāsu māyāsu trasto ’rjunaśarāhataḥ 07029027c apāyāj javanair aśvaiḥ śakuniḥ prākr̥to yathā 07029028a tato ’rjuno ’stravic chraiṣṭhyaṁ darśayann ātmano ’riṣu 07029028c abhyavarṣac charaugheṇa kauravāṇām anīkinīm 07029029a sā hanyamānā pārthena putrasya tava vāhinī 07029029c dvaidhībhūtā mahārāja gaṅgevāsādya parvatam 07029030a droṇam evānvapadyanta ke cit tatra mahārathāḥ 07029030c ke cid duryodhanaṁ rājann ardyamānāḥ kirīṭinā 07029031a nāpaśyāma tatas tv etat sainyaṁ vai tamasāvr̥tam 07029031c gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā 07029032a śaṅkhadundubhinirghoṣaṁ vāditrāṇāṁ ca nisvanam 07029032c gāṇḍīvasya ca nirghoṣo vyatikramyāspr̥śad divam 07029033a tataḥ punar dakṣiṇataḥ saṁgrāmaś citrayodhinām 07029033c suyuddham arjunasyāsīd ahaṁ tu droṇam anvagām 07029034a nānāvidhāny anīkāni putrāṇāṁ tava bhārata 07029034c arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ 07029035a taṁ vāsavam ivāyāntaṁ bhūrivarṣaśaraughiṇam 07029035c maheṣvāsaṁ naravyāghraṁ nograṁ kaś cid avārayat 07029036a te hanyamānāḥ pārthena tvadīyā vyathitā bhr̥śam 07029036c svān eva bahavo jaghnur vidravantas tatas tataḥ 07029037a te ’rjunena śarā muktāḥ kaṅkapatrās tanucchidaḥ 07029037c śalabhā iva saṁpetuḥ saṁvr̥ṇvānā diśo daśa 07029038a turagaṁ rathinaṁ nāgaṁ padātim api māriṣa 07029038c vinirbhidya kṣitiṁ jagmur valmīkam iva pannagāḥ 07029039a na ca dvitīyaṁ vyasr̥jat kuñjarāśvanareṣu saḥ 07029039c pr̥thag ekaśarārugṇā nipetus te gatāsavaḥ 07029040a hatair manuṣyais turagaiś ca sarvataḥ; śarābhivr̥ṣṭair dviradaiś ca pātitaiḥ 07029040c tadā śvagomāyubaḍābhināditaṁ; vicitram āyodhaśiro babhūva ha 07029041a pitā sutaṁ tyajati suhr̥dvaraṁ suhr̥t; tathaiva putraḥ pitaraṁ śarāturaḥ 07029041c svarakṣaṇe kr̥tamatayas tadā janās; tyajanti vāhān api pārthapīḍitāḥ 07030001 dhr̥tarāṣṭra uvāca 07030001a teṣv anīkeṣu bhagneṣu pāṇḍuputreṇa saṁjaya 07030001c calitānāṁ drutānāṁ ca katham āsīn mano hi vaḥ 07030002a anīkānāṁ prabhagnānāṁ vyavasthānam apaśyatām 07030002c duṣkaraṁ pratisaṁdhānaṁ tan mamācakṣva saṁjaya 07030003 saṁjaya uvāca 07030003a tathāpi tava putrasya priyakāmā viśāṁ pate 07030003c yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ 07030004a samudyateṣu śastreṣu saṁprāpte ca yudhiṣṭhire 07030004c akurvann āryakarmāṇi bhairave satyabhītavat 07030005a antaraṁ bhīmasenasya prāpatann amitaujasaḥ 07030005c sātyakeś caiva śūrasya dhr̥ṣṭadyumnasya cābhibho 07030006a droṇaṁ droṇam iti krūrāḥ pāñcālāḥ samacodayan 07030006c mā droṇam iti putrās te kurūn sarvān acodayan 07030007a droṇaṁ droṇam iti hy eke mā droṇam iti cāpare 07030007c kurūṇāṁ pāṇḍavānāṁ ca droṇadyūtam avartata 07030008a yaṁ yaṁ sma bhajate droṇaḥ pāñcālānāṁ rathavrajam 07030008c tatra tatra sma pāñcālyo dhr̥ṣṭadyumno ’tha dhīyate 07030009a yathābhāgaviparyāse saṁgrāme bhairave sati 07030009c vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān 07030010a akampanīyāḥ śatrūṇāṁ babhūvus tatra pāṇḍavāḥ 07030010c akampayaṁs tv anīkāni smarantaḥ kleśam ātmanaḥ 07030011a te tv amarṣavaśaṁ prāptā hrīmantaḥ sattvacoditāḥ 07030011c tyaktvā prāṇān nyavartanta ghnanto droṇaṁ mahāhave 07030012a ayasām iva saṁpātaḥ śilānām iva cābhavat 07030012c dīvyatāṁ tumule yuddhe prāṇair amitatejasām 07030013a na tu smaranti saṁgrāmam api vr̥ddhās tathāvidham 07030013c dr̥ṣṭapūrvaṁ mahārāja śrutapūrvam athāpi vā 07030014a prākampateva pr̥thivī tasmin vīrāvasādane 07030014c pravartatā balaughena mahatā bhārapīḍitā 07030015a ghūrṇato hi balaughasya divaṁ stabdhveva nisvanaḥ 07030015c ajātaśatroḥ kruddhasya putrasya tava cābhavat 07030016a samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ 07030016c droṇena caratā saṁkhye prabhagnāni śitaiḥ śaraiḥ 07030017a teṣu pramathyamāneṣu droṇenādbhutakarmaṇā 07030017c paryavārayad āsādya droṇaṁ senāpatiḥ svayam 07030018a tad adbhutam abhūd yuddhaṁ droṇapāñcālyayos tadā 07030018c naiva tasyopamā kā cit saṁbhaved iti me matiḥ 07030019a tato nīlo ’nalaprakhyo dadāha kuruvāhinīm 07030019c śarasphuliṅgaś cāpārcir dahan kakṣam ivānalaḥ 07030020a taṁ dahantam anīkāni droṇaputraḥ pratāpavān 07030020c pūrvābhibhāṣī suślakṣṇaṁ smayamāno ’bhyabhāṣata 07030021a nīla kiṁ bahubhir dagdhais tava yodhaiḥ śarārciṣā 07030021c mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ 07030022a taṁ padmanikarākāraṁ padmapatranibhekṣaṇam 07030022c vyākośapadmābhamukhaṁ nīlo vivyādha sāyakaiḥ 07030023a tenātividdhaḥ sahasā drauṇir bhallaiḥ śitais tribhiḥ 07030023c dhanur dhvajaṁ ca chatraṁ ca dviṣataḥ sa nyakr̥ntata 07030024a sotplutya syandanāt tasmān nīlaś carmavarāsidhr̥k 07030024c droṇāyaneḥ śiraḥ kāyād dhartum aicchat patatrivat 07030025a tasyodyatāseḥ sunasaṁ śiraḥ kāyāt sakuṇḍalam 07030025c bhallenāpāharad drauṇiḥ smayamāna ivānagha 07030026a saṁpūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ 07030026c prāṁśur utpalagarbhābho nihato nyapatat kṣitau 07030027a tataḥ pravivyathe senā pāṇḍavī bhr̥śam ākulā 07030027c ācāryaputreṇa hate nīle jvalitatejasi 07030028a acintayaṁś ca te sarve pāṇḍavānāṁ mahārathāḥ 07030028c kathaṁ no vāsavis trāyāc chatrubhya iti māriṣa 07030029a dakṣiṇena tu senāyāḥ kurute kadanaṁ balī 07030029c saṁśaptakāvaśeṣasya nārāyaṇabalasya ca 07031001 saṁjaya uvāca 07031001a pratighātaṁ tu sainyasya nāmr̥ṣyata vr̥kodaraḥ 07031001c so ’bhinad bāhlikaṁ ṣaṣṭyā karṇaṁ ca daśabhiḥ śaraiḥ 07031002a tasya droṇaḥ śitair bāṇais tīkṣṇadhārair ayasmayaiḥ 07031002c jīvitāntam abhiprepsur marmaṇy āśu jaghāna ha 07031003a karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ 07031003c ṣaḍbhir duryodhano rājā tata enam avākirat 07031004a bhīmaseno ’pi tān sarvān pratyavidhyan mahābalaḥ 07031004c droṇaṁ pañcāśateṣūṇāṁ karṇaṁ ca daśabhiḥ śaraiḥ 07031005a duryodhanaṁ dvādaśabhir drauṇiṁ cāṣṭābhir āśugaiḥ 07031005c ārāvaṁ tumulaṁ kurvann abhyavartata tān raṇe 07031006a tasmin saṁtyajati prāṇān mr̥tyusādhāraṇīkr̥te 07031006c ajātaśatrus tān yodhān bhīmaṁ trātety acodayat 07031007a te yayur bhīmasenasya samīpam amitaujasaḥ 07031007c yuyudhānaprabhr̥tayo mādrīputrau ca pāṇḍavau 07031008a te sametya susaṁrabdhāḥ sahitāḥ puruṣarṣabhāḥ 07031008c maheṣvāsavarair guptaṁ droṇānīkaṁ bibhitsavaḥ 07031009a samāpetur mahāvīryā bhīmaprabhr̥tayo rathāḥ 07031009c tān pratyagr̥hṇād avyagro droṇo ’pi rathināṁ varaḥ 07031010a mahābalān atirathān vīrān samaraśobhinaḥ 07031010c bāhyaṁ mr̥tyubhayaṁ kr̥tvā tāvakāḥ pāṇḍavān yayuḥ 07031011a sādinaḥ sādino ’bhyaghnaṁs tathaiva rathino rathān 07031011c āsīc chaktyasisaṁpāto yuddham āsīt paraśvadhaiḥ 07031012a nikr̥ṣṭam asiyuddhaṁ ca babhūva kaṭukodayam 07031012c kuñjarāṇāṁ ca saṁghātair yuddham āsīt sudāruṇam 07031013a apatat kuñjarād anyo hayād anyas tv avākśirāḥ 07031013c naro bāṇena nirbhinno rathād anyaś ca māriṣa 07031014a tatrānyasya ca saṁmarde patitasya vivarmaṇaḥ 07031014c śiraḥ pradhvaṁsayām āsa vakṣasy ākramya kuñjaraḥ 07031015a apare ’py aparāñ jaghnur vāraṇāḥ patitān narān 07031015c viṣāṇaiś cāvaniṁ gatvā vyabhindan rathino bahūn 07031016a narāntraiḥ ke cid apare viṣāṇālagnasaṁsravaiḥ 07031016c babhramuḥ śataśo nāgā mr̥dnantaḥ śataśo narān 07031017a kāṁsyāyasatanutrāṇān narāśvarathakuñjarān 07031017c patitān pothayāṁ cakrur dvipāḥ sthūlanaḍān iva 07031018a gr̥dhrapatrādhivāsāṁsi śayanāni narādhipāḥ 07031018c hrīmantaḥ kālasaṁpakvāḥ suduḥkhāny adhiśerate 07031019a hanti smātra pitā putraṁ rathenābhyativartate 07031019c putraś ca pitaraṁ mohān nirmaryādam avartata 07031020a akṣo bhagno dhvajaś chinnaś chatram urvyāṁ nipātitam 07031020c yugārdhaṁ chinnam ādāya pradudrāva tathā hayaḥ 07031021a sāsir bāhur nipatitaḥ śiraś chinnaṁ sakuṇḍalam 07031021c gajenākṣipya balinā rathaḥ saṁcūrṇitaḥ kṣitau 07031022a rathinā tāḍito nāgo nārācenāpatad vyasuḥ 07031022c sārohaś cāpatad vājī gajenātāḍito bhr̥śam 07031023a nirmaryādaṁ mahad yuddham avartata sudāruṇam 07031023c hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi 07031024a praharāhara jahy enaṁ smitakṣveḍitagarjitaiḥ 07031024c ity evam uccarantyaḥ sma śrūyante vividhā giraḥ 07031025a narasyāśvasya nāgasya samasajjata śoṇitam 07031025c upāśāmyad rajo bhaumaṁ bhīrūn kaśmalam āviśat 07031026a āsīt keśaparāmarśo muṣṭiyuddhaṁ ca dāruṇam 07031026c nakhair dantaiś ca śūrāṇām advīpe dvīpam icchatām 07031027a tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ 07031027c sadhanuś cāparasyāpi saśaraḥ sāṅkuśas tathā 07031028a prākrośad anyam anyo ’tra tathānyo vimukho ’dravat 07031028c anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat 07031029a śabdam abhyadravac cānyaḥ śabdād anyo ’dravad bhr̥śam 07031029c svān anyo ’tha parān anyo jaghāna niśitaiḥ śaraiḥ 07031030a giriśr̥ṅgopamaś cātra nārācena nipātitaḥ 07031030c mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage 07031031a tathaiva rathinaṁ nāgaḥ kṣaran girir ivārujat 07031031c adhyatiṣṭhat padā bhūmau sahāśvaṁ sahasārathim 07031032a śūrān praharato dr̥ṣṭvā kr̥tāstrān rudhirokṣitān 07031032c bahūn apy āviśan moho bhīrūn hr̥dayadurbalān 07031033a sarvam āvignam abhavan na prājñāyata kiṁ cana 07031033c sainye ca rajasā dhvaste nirmaryādam avartata 07031034a tataḥ senāpatiḥ śīghram ayaṁ kāla iti bruvan 07031034c nityābhitvaritān eva tvarayām āsa pāṇḍavān 07031035a kurvantaḥ śāsanaṁ tasya pāṇḍaveyā yaśasvinaḥ 07031035c saro haṁsā ivāpetur ghnanto droṇarathaṁ prati 07031036a gr̥hṇītādravatānyonyaṁ vibhītā vinikr̥ntata 07031036c ity āsīt tumulaḥ śabdo durdharṣasya rathaṁ prati 07031037a tato droṇaḥ kr̥paḥ karṇo drauṇī rājā jayadrathaḥ 07031037c vindānuvindāv āvantyau śalyaś cainān avārayan 07031038a te tv āryadharmasaṁrabdhā durnivāryā durāsadāḥ 07031038c śarārtā na jahur droṇaṁ pāñcālāḥ pāṇḍavaiḥ saha 07031039a tato droṇo ’bhisaṁkruddho visr̥jañ śataśaḥ śarān 07031039c cedipāñcālapāṇḍūnām akarot kadanaṁ mahat 07031040a tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa 07031040c vajrasaṁghātasaṁkāśas trāsayan pāṇḍavān bahūn 07031041a etasminn antare jiṣṇur hatvā saṁśaptakān balī 07031041c abhyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati 07031042a taṁ śaraughamahāvartaṁ śoṇitodaṁ mahāhradam 07031042c tīrṇaḥ saṁśaptakān hatvā pratyadr̥śyata phalgunaḥ 07031043a tasya kīrtimato lakṣma sūryapratimatejasaḥ 07031043c dīpyamānam apaśyāma tejasā vānaradhvajam 07031044a saṁśaptakasamudraṁ tam ucchoṣyāstragabhastibhiḥ 07031044c sa pāṇḍavayugāntārkaḥ kurūn apy abhyatītapat 07031045a pradadāha kurūn sarvān arjunaḥ śastratejasā 07031045c yugānte sarvabhūtāni dhūmaketur ivotthitaḥ 07031046a tena bāṇasahasraughair gajāśvarathayodhinaḥ 07031046c tāḍyamānāḥ kṣitiṁ jagmur muktaśastrāḥ śarārditāḥ 07031047a ke cid ārtasvaraṁ cakrur vinedur apare punaḥ 07031047c pārthabāṇahatāḥ ke cin nipetur vigatāsavaḥ 07031048a teṣām utpatatāṁ kāṁś cit patitāṁś ca parāṅmukhān 07031048c na jaghānārjuno yodhān yodhavratam anusmaran 07031049a te viśīrṇarathāśvebhāḥ prāyaśaś ca parāṅmukhāḥ 07031049c kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ 07031050a tam ādhirathir ākrandaṁ vijñāya śaraṇaiṣiṇām 07031050c mā bhaiṣṭeti pratiśrutya yayāv abhimukho ’rjunam 07031051a sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ 07031051c prāduścakre tad āgneyam astram astravidāṁ varaḥ 07031052a tasya dīptaśaraughasya dīptacāpadharasya ca 07031052c śaraughāñ śarajālena vidudhāva dhanaṁjayaḥ 07031052e astram astreṇa saṁvārya prāṇadad visr̥jañ śarān 07031053a dhr̥ṣṭadyumnaś ca bhīmaś ca sātyakiś ca mahārathaḥ 07031053c vivyadhuḥ karṇam āsādya tribhis tribhir ajihmagaiḥ 07031054a arjunāstraṁ tu rādheyaḥ saṁvārya śaravr̥ṣṭibhiḥ 07031054c teṣāṁ trayāṇāṁ cāpāni ciccheda viśikhais tribhiḥ 07031055a te nikr̥ttāyudhāḥ śūrā nirviṣā bhujagā iva 07031055c rathaśaktīḥ samutkṣipya bhr̥śaṁ siṁhā ivānadan 07031056a tā bhujāgrair mahāvegā visr̥ṣṭā bhujagopamāḥ 07031056c dīpyamānā mahāśaktyo jagmur ādhirathiṁ prati 07031057a tā nikr̥tya śitair bāṇais tribhis tribhir ajihmagaiḥ 07031057c nanāda balavān karṇaḥ pārthāya visr̥jañ śarān 07031058a arjunaś cāpi rādheyaṁ viddhvā saptabhir āśugaiḥ 07031058c karṇād avarajaṁ bāṇair jaghāna niśitais tribhiḥ 07031059a tataḥ śatruṁjayaṁ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ 07031059c jahāra sadyo bhallena vipāṭasya śiro rathāt 07031060a paśyatāṁ dhārtarāṣṭrāṇām ekenaiva kirīṭinā 07031060c pramukhe sūtaputrasya sodaryā nihatās trayaḥ 07031061a tato bhīmaḥ samutpatya svarathād vainateyavat 07031061c varāsinā karṇapakṣāñ jaghāna daśa pañca ca 07031062a punaḥ svaratham āsthāya dhanur ādāya cāparam 07031062c vivyādha daśabhiḥ karṇaṁ sūtam aśvāṁś ca pañcabhiḥ 07031063a dhr̥ṣṭadyumno ’py asivaraṁ carma cādāya bhāsvaram 07031063c jaghāna candravarmāṇaṁ br̥hatkṣatraṁ ca pauravam 07031064a tataḥ svaratham āsthāya pāñcālyo ’nyac ca kārmukam 07031064c ādāya karṇaṁ vivyādha trisaptatyā nadan raṇe 07031065a śaineyo ’py anyad ādāya dhanur indrāyudhadyuti 07031065c sūtaputraṁ catuḥṣaṣṭyā viddhvā siṁha ivānadat 07031066a bhallabhyāṁ sādhumuktābhyāṁ chittvā karṇasya kārmukam 07031066c punaḥ karṇaṁ tribhir bāṇair bāhvor urasi cārpayat 07031067a tato duryodhano droṇo rājā caiva jayadrathaḥ 07031067c nimajjamānaṁ rādheyam ujjahruḥ sātyakārṇavāt 07031068a dhr̥ṣṭadyumnaś ca bhīmaś ca saubhadro ’rjuna eva ca 07031068c nakulaḥ sahadevaś ca sātyakiṁ jugupū raṇe 07031069a evam eṣa mahāraudraḥ kṣayārthaṁ sarvadhanvinām 07031069c tāvakānāṁ pareṣāṁ ca tyaktvā prāṇān abhūd raṇaḥ 07031070a padātirathanāgāśvair gajāśvarathapattayaḥ 07031070c rathino nāgapattyaśvai rathapattī rathadvipaiḥ 07031071a aśvair aśvā gajair nāgā rathino rathibhiḥ saha 07031071c saṁsaktāḥ samadr̥śyanta pattayaś cāpi pattibhiḥ 07031072a evaṁ sukalilaṁ yuddham āsīt kravyādaharṣaṇam 07031072c mahadbhis tair abhītānāṁ yamarāṣṭravivardhanam 07031073a tato hatā nararathavājikuñjarair; anekaśo dviparathavājipattayaḥ 07031073c gajair gajā rathibhir udāyudhā rathā; hayair hayāḥ pattigaṇaiś ca pattayaḥ 07031074a rathair dvipā dviradavarair mahāhayā; hayair narā vararathibhiś ca vājinaḥ 07031074c nirastajihvādaśanekṣaṇāḥ kṣitau; kṣayaṁ gatāḥ pramathitavarmabhūṣaṇāḥ 07031075a tathā parair bahukaraṇair varāyudhair; hatā gatāḥ pratibhayadarśanāḥ kṣitim 07031075c vipothitā hayagajapādatāḍitā; bhr̥śākulā rathakhuranemibhir hatāḥ 07031076a pramodane śvāpadapakṣirakṣasāṁ; janakṣaye vartati tatra dāruṇe 07031076c mahābalās te kupitāḥ parasparaṁ; niṣūdayantaḥ pravicerur ojasā 07031077a tato bale bhr̥śalulite parasparaṁ; nirīkṣamāṇe rudhiraughasaṁplute 07031077c divākare ’staṁgirim āsthite śanair; ubhe prayāte śibirāya bhārata 07032001 saṁjaya uvāca 07032001a pūrvam asmāsu bhagneṣu phalgunenāmitaujasā 07032001c droṇe ca moghasaṁkalpe rakṣite ca yudhiṣṭhire 07032002a sarve vidhvastakavacās tāvakā yudhi nirjitāḥ 07032002c rajasvalā bhr̥śodvignā vīkṣamāṇā diśo daśa 07032003a avahāraṁ tataḥ kr̥tvā bhāradvājasya saṁmate 07032003c labdhalakṣyaiḥ parair dīnā bhr̥śāvahasitā raṇe 07032004a ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān 07032004c keśavasya ca sauhārde kīrtyamāne ’rjunaṁ prati 07032004e abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ 07032005a tataḥ prabhātasamaye droṇaṁ duryodhano ’bravīt 07032005c praṇayād abhimānāc ca dviṣadvr̥ddhyā ca durmanāḥ 07032005e śr̥ṇvatāṁ sarvabhūtānāṁ saṁrabdho vākyakovidaḥ 07032006a nūnaṁ vayaṁ vadhyapakṣe bhavato brahmavittama 07032006c tathā hi nāgrahīḥ prāptaṁ samīpe ’dya yudhiṣṭhiram 07032007a icchatas te na mucyeta cakṣuḥprāpto raṇe ripuḥ 07032007c jighr̥kṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ 07032008a varaṁ dattvā mama prītaḥ paścād vikr̥tavān asi 07032008c āśābhaṅgaṁ na kurvanti bhaktasyāryāḥ kathaṁ cana 07032009a tato ’prītas tathoktaḥ sa bhāradvājo ’bravīn nr̥pam 07032009c nārhase mānyathā jñātuṁ ghaṭamānaṁ tava priye 07032010a sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ 07032010c nālaṁ lokā raṇe jetuṁ pālyamānaṁ kirīṭinā 07032011a viśvasr̥g yatra govindaḥ pr̥tanāris tathārjunaḥ 07032011c tatra kasya balaṁ krāmed anyatra tryambakāt prabhoḥ 07032012a satyaṁ tu te bravīmy adya naitaj jātv anyathā bhavet 07032012c adyaiṣāṁ pravaraṁ vīraṁ pātayiṣye mahāratham 07032013a taṁ ca vyūhaṁ vidhāsyāmi yo ’bhedyas tridaśair api 07032013c yogena kena cid rājann arjunas tv apanīyatām 07032014a na hy ajñātam asādhyaṁ vā tasya saṁkhye ’sti kiṁ cana 07032014c tena hy upāttaṁ balavat sarvajñānam itas tataḥ 07032015a droṇena vyāhr̥te tv evaṁ saṁśaptakagaṇāḥ punaḥ 07032015c āhvayann arjunaṁ saṁkhye dakṣiṇām abhito diśam 07032016a tatrārjunasyātha paraiḥ sārdhaṁ samabhavad raṇaḥ 07032016c tādr̥śo yādr̥śo nānyaḥ śruto dr̥ṣṭo ’pi vā kva cit 07032017a tato droṇena vihito rājan vyūho vyarocata 07032017c caran madhyaṁdine sūryaḥ pratapann iva durdr̥śaḥ 07032018a taṁ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata 07032018c bibheda durbhidaṁ saṁkhye cakravyūham anekadhā 07032019a sa kr̥tvā duṣkaraṁ karma hatvā vīrān sahasraśaḥ 07032019c ṣaṭsu vīreṣu saṁsakto dauḥśāsanivaśaṁ gataḥ 07032020a vayaṁ paramasaṁhr̥ṣṭāḥ pāṇḍavāḥ śokakarśitāḥ 07032020c saubhadre nihate rājann avahāram akurvata 07032021 dhr̥tarāṣṭra uvāca 07032021a putraṁ puruṣasiṁhasya saṁjayāprāptayauvanam 07032021c raṇe vinihataṁ śrutvā bhr̥śaṁ me dīryate manaḥ 07032022a dāruṇaḥ kṣatradharmo ’yaṁ vihito dharmakartr̥bhiḥ 07032022c yatra rājyepsavaḥ śūrā bāle śastram apātayan 07032023a bālam atyantasukhinaṁ vicarantam abhītavat 07032023c kr̥tāstrā bahavo jaghnur brūhi gāvalgaṇe katham 07032024a bibhitsatā rathānīkaṁ saubhadreṇāmitaujasā 07032024c vikrīḍitaṁ yathā saṁkhye tan mamācakṣva saṁjaya 07032025 saṁjaya uvāca 07032025a yan māṁ pr̥cchasi rājendra saubhadrasya nipātanam 07032025c tat te kārtsnyena vakṣyāmi śr̥ṇu rājan samāhitaḥ 07032025e vikrīḍitaṁ kumāreṇa yathānīkaṁ bibhitsatā 07032026a dāvāgnyabhiparītānāṁ bhūrigulmatr̥ṇadrume 07032026c vanaukasām ivāraṇye tvadīyānām abhūd bhayam 07033001 saṁjaya uvāca 07033001a samare ’tyugrakarmāṇaḥ karmabhir vyañjitaśramāḥ 07033001c sakr̥ṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ 07033002a sattvakarmānvayair buddhyā prakr̥tyā yaśasā śriyā 07033002c naiva bhūto na bhavitā kr̥ṣṇatulyaguṇaḥ pumān 07033003a satyadharmaparo dātā viprapūjādibhir guṇaiḥ 07033003c sadaiva tridivaṁ prāpto rājā kila yudhiṣṭhiraḥ 07033004a yugānte cāntako rājañ jāmadagnyaś ca vīryavān 07033004c raṇastho bhīmasenaś ca kathyante sadr̥śās trayaḥ 07033005a pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ 07033005c upamāṁ nādhigacchāmi pārthasya sadr̥śīṁ kṣitau 07033006a guruvātsalyam atyantaṁ naibhr̥tyaṁ vinayo damaḥ 07033006c nakule ’prātirūpyaṁ ca śauryaṁ ca niyatāni ṣaṭ 07033007a śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ 07033007c sadr̥śo devayor vīraḥ sahadevaḥ kilāśvinoḥ 07033008a ye ca kr̥ṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ 07033008c abhimanyau kilaikasthā dr̥śyante guṇasaṁcayāḥ 07033009a yudhiṣṭhirasya dhairyeṇa kr̥ṣṇasya caritena ca 07033009c karmabhir bhīmasenasya sadr̥śo bhīmakarmaṇaḥ 07033010a dhanaṁjayasya rūpeṇa vikrameṇa śrutena ca 07033010c vinayāt sahadevasya sadr̥śo nakulasya ca 07033011 dhr̥tarāṣṭra uvāca 07033011a abhimanyum ahaṁ sūta saubhadram aparājitam 07033011c śrotum icchāmi kārtsnyena katham āyodhane hataḥ 07033012 saṁjaya uvāca 07033012a cakravyūho mahārāja ācāryeṇābhikalpitaḥ 07033012c tatra śakropamāḥ sarve rājāno viniveśitāḥ 07033013a saṁghāto rājaputrāṇāṁ sarveṣām abhavat tadā 07033013c kr̥tābhisamayāḥ sarve suvarṇavikr̥tadhvajāḥ 07033014a raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ 07033014c sarve raktapatākāś ca sarve vai hemamālinaḥ 07033015a teṣāṁ daśasahasrāṇi babhūvur dr̥ḍhadhanvinām 07033015c pautraṁ tava puraskr̥tya lakṣmaṇaṁ priyadarśanam 07033016a anyonyasamaduḥkhās te anyonyasamasāhasāḥ 07033016c anyonyaṁ spardhamānāś ca anyonyasya hite ratāḥ 07033017a karṇaduḥśāsanakr̥pair vr̥to rājā mahārathaiḥ 07033017c devarājopamaḥ śrīmāñ śvetacchatrābhisaṁvr̥taḥ 07033017e cāmaravyajanākṣepair udayann iva bhāskaraḥ 07033018a pramukhe tasya sainyasya droṇo ’vasthitanāyake 07033018c sindhurājas tathātiṣṭhac chrīmān merur ivācalaḥ 07033019a sindhurājasya pārśvasthā aśvatthāmapurogamāḥ 07033019c sutās tava mahārāja triṁśat tridaśasaṁnibhāḥ 07033020a gāndhārarājaḥ kitavaḥ śalyo bhūriśravās tathā 07033020c pārśvataḥ sindhurājasya vyarājanta mahārathāḥ 07034001 saṁjaya uvāca 07034001a tad anīkam anādhr̥ṣyaṁ bhāradvājena rakṣitam 07034001c pārthāḥ samabhyavartanta bhīmasenapurogamāḥ 07034002a sātyakiś cekitānaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 07034002c kuntibhojaś ca vikrānto drupadaś ca mahārathaḥ 07034003a ārjuniḥ kṣatradharmā ca br̥hatkṣatraś ca vīryavān 07034003c cedipo dhr̥ṣṭaketuś ca mādrīputrau ghaṭotkacaḥ 07034004a yudhāmanyuś ca vikrāntaḥ śikhaṇḍī cāparājitaḥ 07034004c uttamaujāś ca durdharṣo virāṭaś ca mahārathaḥ 07034005a draupadeyāś ca saṁrabdhāḥ śaiśupāliś ca vīryavān 07034005c kekayāś ca mahāvīryāḥ sr̥ñjayāś ca sahasraśaḥ 07034006a ete cānye ca sagaṇāḥ kr̥tāstrā yuddhadurmadāḥ 07034006c samabhyadhāvan sahasā bhāradvājaṁ yuyutsavaḥ 07034007a samavetāṁs tu tān sarvān bhāradvājo ’pi vīryavān 07034007c asaṁbhrāntaḥ śaraugheṇa mahatā samavārayat 07034008a mahaughāḥ salilasyeva girim āsādya durbhidam 07034008c droṇaṁ te nābhyavartanta velām iva jalāśayāḥ 07034009a pīḍyamānāḥ śarai rājan droṇacāpaviniḥsr̥taiḥ 07034009c na śekuḥ pramukhe sthātuṁ bhāradvājasya pāṇḍavāḥ 07034010a tad adbhutam apaśyāma droṇasya bhujayor balam 07034010c yad enaṁ nābhyavartanta pāñcālāḥ sr̥ñjayaiḥ saha 07034011a tam āyāntam abhikruddhaṁ droṇaṁ dr̥ṣṭvā yudhiṣṭhiraḥ 07034011c bahudhā cintayām āsa droṇasya prativāraṇam 07034012a aśakyaṁ tu tam anyena droṇaṁ matvā yudhiṣṭhiraḥ 07034012c aviṣahyaṁ guruṁ bhāraṁ saubhadre samavāsr̥jat 07034013a vāsudevād anavaraṁ phalgunāc cāmitaujasam 07034013c abravīt paravīraghnam abhimanyum idaṁ vacaḥ 07034014a etya no nārjuno garhed yathā tāta tathā kuru 07034014c cakravyūhasya na vayaṁ vidma bhedaṁ kathaṁ cana 07034015a tvaṁ vārjuno vā kr̥ṣṇo vā bhindyāt pradyumna eva vā 07034015c cakravyūhaṁ mahābāho pañcamo ’nyo na vidyate 07034016a abhimanyo varaṁ tāta yācatāṁ dātum arhasi 07034016c pitr̥̄ṇāṁ mātulānāṁ ca sainyānāṁ caiva sarvaśaḥ 07034017a dhanaṁjayo hi nas tāta garhayed etya saṁyugāt 07034017c kṣipram astraṁ samādāya droṇānīkaṁ viśātaya 07034018 abhimanyur uvāca 07034018a droṇasya dr̥ḍham avyagram anīkapravaraṁ yudhi 07034018c pitr̥̄ṇāṁ jayam ākāṅkṣann avagāhe bhinadmi ca 07034019a upadiṣṭo hi me pitrā yogo ’nīkasya bhedane 07034019c notsahe tu vinirgantum ahaṁ kasyāṁ cid āpadi 07034020 yudhiṣṭhira uvāca 07034020a bhindhy anīkaṁ yudhā śreṣṭha dvāraṁ saṁjanayasva naḥ 07034020c vayaṁ tvānugamiṣyāmo yena tvaṁ tāta yāsyasi 07034021a dhanaṁjayasamaṁ yuddhe tvāṁ vayaṁ tāta saṁyuge 07034021c praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ 07034022 bhīma uvāca 07034022a ahaṁ tvānugamiṣyāmi dhr̥ṣṭadyumno ’tha sātyakiḥ 07034022c pāñcālāḥ kekayā matsyās tathā sarve prabhadrakāḥ 07034023a sakr̥d bhinnaṁ tvayā vyūhaṁ tatra tatra punaḥ punaḥ 07034023c vayaṁ pradhvaṁsayiṣyāmo nighnamānā varān varān 07034024 abhimanyur uvāca 07034024a aham etat pravekṣyāmi droṇānīkaṁ durāsadam 07034024c pataṁga iva saṁkruddho jvalitaṁ jātavedasam 07034025a tat karmādya kariṣyāmi hitaṁ yad vaṁśayor dvayoḥ 07034025c mātulasya ca yā prītir bhaviṣyati pituś ca me 07034026a śiśunaikena saṁgrāme kālyamānāni saṁghaśaḥ 07034026c adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā 07034027 yudhiṣṭhira uvāca 07034027a evaṁ te bhāṣamāṇasya balaṁ saubhadra vardhatām 07034027c yas tvam utsahase bhettuṁ droṇānīkaṁ sudurbhidam 07034028a rakṣitaṁ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ 07034028c sādhyarudramarutkalpair vasvagnyādityavikramaiḥ 07034029 saṁjaya uvāca 07034029a tasya tad vacanaṁ śrutvā sa yantāram acodayat 07034029c sumitrāśvān raṇe kṣipraṁ droṇānīkāya codaya 07035001 saṁjaya uvāca 07035001a saubhadras tu vacaḥ śrutvā dharmarājasya dhīmataḥ 07035001c acodayata yantāraṁ droṇānīkāya bhārata 07035002a tena saṁcodyamānas tu yāhi yāhīti sārathiḥ 07035002c pratyuvāca tato rājann abhimanyum idaṁ vacaḥ 07035003a atibhāro ’yam āyuṣmann āhitas tvayi pāṇḍavaiḥ 07035003c saṁpradhārya kṣamaṁ buddhyā tatas tvaṁ yoddhum arhasi 07035004a ācāryo hi kr̥tī droṇaḥ paramāstre kr̥taśramaḥ 07035004c atyantasukhasaṁvr̥ddhas tvaṁ ca yuddhaviśāradaḥ 07035005a tato ’bhimanyuḥ prahasan sārathiṁ vākyam abravīt 07035005c sārathe ko nv ayaṁ droṇaḥ samagraṁ kṣatram eva vā 07035006a airāvatagataṁ śakraṁ sahāmaragaṇair aham 07035006c yodhayeyaṁ raṇamukhe na me kṣatre ’dya vismayaḥ 07035006e na mamaitad dviṣatsainyaṁ kalām arhati ṣoḍaśīm 07035007a api viśvajitaṁ viṣṇuṁ mātulaṁ prāpya sūtaja 07035007c pitaraṁ cārjunaṁ saṁkhye na bhīr mām upayāsyati 07035008a tato ’bhimanyus tāṁ vācaṁ kadarthīkr̥tya sāratheḥ 07035008c yāhīty evābravīd enaṁ droṇānīkāya māciram 07035009a tataḥ saṁcodayām āsa hayān asya trihāyanān 07035009c nātihr̥ṣṭamanāḥ sūto hemabhāṇḍaparicchadān 07035010a te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ 07035010c droṇam abhyadravan rājan mahāvegaparākramāḥ 07035011a tam udīkṣya tathāyāntaṁ sarve droṇapurogamāḥ 07035011c abhyavartanta kauravyāḥ pāṇḍavāś ca tam anvayuḥ 07035012a sa karṇikārapravarocchritadhvajaḥ; suvarṇavarmārjunir arjunād varaḥ 07035012c yuyutsayā droṇamukhān mahārathān; samāsadat siṁhaśiśur yathā gajān 07035013a te viṁśatipade yattāḥ saṁprahāraṁ pracakrire 07035013c āsīd gāṅga ivāvarto muhūrtam udadher iva 07035014a śūrāṇāṁ yudhyamānānāṁ nighnatām itaretaram 07035014c saṁgrāmas tumulo rājan prāvartata sudāruṇaḥ 07035015a pravartamāne saṁgrāme tasminn atibhayaṁkare 07035015c droṇasya miṣato vyūhaṁ bhittvā prāviśad ārjuniḥ 07035016a taṁ praviṣṭaṁ parān ghnantaṁ śatrumadhye mahābalam 07035016c hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ 07035017a nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ 07035017c huṁkāraiḥ siṁhanādaiś ca tiṣṭha tiṣṭheti nisvanaiḥ 07035018a ghorair halahalāśabdair mā gās tiṣṭhaihi mām iti 07035018c asāv aham amutreti pravadanto muhur muhuḥ 07035019a br̥ṁhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api 07035019c saṁnādayanto vasudhām abhidudruvur ārjunim 07035020a teṣām āpatatāṁ vīraḥ pūrvaṁ śīghram atho dr̥ḍham 07035020c kṣiprāstro nyavadhīd vrātān marmajño marmabhedibhiḥ 07035021a te hanyamānāś ca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ 07035021c abhipetus tam evājau śalabhā iva pāvakam 07035022a tatas teṣāṁ śarīraiś ca śarīrāvayavaiś ca saḥ 07035022c saṁtastāra kṣitiṁ kṣipraṁ kuśair vedim ivādhvare 07035023a baddhagodhāṅgulitrāṇān saśarāvarakārmukān 07035023c sāsicarmāṅkuśābhīśūn satomaraparaśvadhān 07035024a saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān 07035024c sabhiṇḍipālaparighān saśaktivarakampanān 07035025a sapratodamahāśaṅkhān sakuntān sakacagrahān 07035025c samudgarakṣepaṇīyān sapāśaparighopalān 07035026a sakeyūrāṅgadān bāhūn hr̥dyagandhānulepanān 07035026c saṁcicchedārjunir vr̥ttāṁs tvadīyānāṁ sahasraśaḥ 07035027a taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ 07035027c pañcāsyaiḥ pannagaiś chinnair garuḍeneva māriṣa 07035028a sunāsānanakeśāntair avraṇaiś cārukuṇḍalaiḥ 07035028c saṁdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṁ bahu 07035029a cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ 07035029c vinālanalinākārair divākaraśaśiprabhaiḥ 07035030a hitapriyaṁvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ 07035030c dviṣacchirobhiḥ pr̥thivīm avatastāra phālguṇiḥ 07035031a gandharvanagarākārān vidhivat kalpitān rathān 07035031c vīṣāmukhān vitriveṇūn vyastadaṇḍakabandhurān 07035032a vijaṅghakūbarākṣāṁś ca vinemīn anarān api 07035032c vicakropaskaropasthān bhagnopakaraṇān api 07035033a praśātitopakaraṇān hatayodhān sahasraśaḥ 07035033c śarair viśakalīkurvan dikṣu sarvāsv adr̥śyata 07035034a punar dvipān dvipārohān vaijayantyaṅkuśadhvajān 07035034c tūṇān varmāṇy atho kakṣyā graiveyān atha kambalān 07035035a ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān 07035035c śarair niśitadhārāgraiḥ śātravāṇām aśātayat 07035036a vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān 07035036c sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ 07035037a svārūḍhāñ śikṣitair yodhaiḥ śaktyr̥ṣṭiprāsayodhibhiḥ 07035037c vidhvastacāmarakuthān viprakīrṇaprakīrṇakān 07035038a nirastajihvānayanān niṣkīrṇāntrayakr̥dghanān 07035038c hatārohān bhinnabhāṇḍān kravyādagaṇamodanān 07035039a nikr̥ttavarmakavacāñ śakr̥nmūtrāsr̥gāplutān 07035039c nipātayann aśvavarāṁs tāvakān so ’bhyarocata 07035040a eko viṣṇur ivācintyaḥ kr̥tvā prāk karma duṣkaram 07035040c tathā vimathitaṁ tena tryaṅgaṁ tava balaṁ mahat 07035040e vyahanat sa padātyoghāṁs tvadīyān eva bhārata 07035041a evam ekena tāṁ senāṁ saubhadreṇa śitaiḥ śaraiḥ 07035041c bhr̥śaṁ viprahatāṁ dr̥ṣṭvā skandenevāsurīṁ camūm 07035042a tvadīyās tava putrāś ca vīkṣamāṇā diśo daśa 07035042c saṁśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣaṇāḥ 07035043a palāyanakr̥totsāhā nirutsāhā dviṣajjaye 07035043c gotranāmabhir anyonyaṁ krandanto jīvitaiṣiṇaḥ 07035044a hatān putrāṁs tathā pitr̥̄n suhr̥tsaṁbandhibāndhavān 07035044c prātiṣṭhanta samutsr̥jya tvarayanto hayadvipān 07036001 saṁjaya uvāca 07036001a tāṁ prabhagnāṁ camūṁ dr̥ṣṭvā saubhadreṇāmitaujasā 07036001c duryodhano bhr̥śaṁ kruddhaḥ svayaṁ saubhadram abhyayāt 07036002a tato rājānam āvr̥ttaṁ saubhadraṁ prati saṁyuge 07036002c dr̥ṣṭvā droṇo ’bravīd yodhān paryāpnuta narādhipam 07036003a purābhimanyur lakṣyaṁ naḥ paśyatāṁ hanti vīryavān 07036003c tam ādravata mā bhaiṣṭa kṣipraṁ rakṣata kauravam 07036004a tataḥ kr̥tajñā balinaḥ suhr̥do jitakāśinaḥ 07036004c trāsyamānā bhayād vīraṁ parivavrus tavātmajam 07036005a droṇo drauṇiḥ kr̥paḥ karṇaḥ kr̥tavarmā ca saubalaḥ 07036005c br̥hadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ 07036006a pauravo vr̥ṣasenaś ca visr̥jantaḥ śitāñ śarān 07036006c saubhadraṁ śaravarṣeṇa mahatā samavākiran 07036007a saṁmohayitvā tam atha duryodhanam amocayan 07036007c āsyād grāsam ivākṣiptaṁ mamr̥ṣe nārjunātmajaḥ 07036008a tāñ śaraugheṇa mahatā sāśvasūtān mahārathān 07036008c vimukhīkr̥tya saubhadraḥ siṁhanādam athānadat 07036009a tasya nādaṁ tataḥ śrutvā siṁhasyevāmiṣaiṣiṇaḥ 07036009c nāmr̥ṣyanta susaṁrabdhāḥ punar droṇamukhā rathāḥ 07036010a ta enaṁ koṣṭhakīkr̥tya rathavaṁśena māriṣa 07036010c vyasr̥jann iṣujālāni nānāliṅgāni saṁghaśaḥ 07036011a tāny antarikṣe ciccheda pautras tava śitaiḥ śaraiḥ 07036011c tāṁś caiva prativivyādha tad adbhutam ivābhavat 07036012a tatas te kopitās tena śarair āśīviṣopamaiḥ 07036012c parivavrur jighāṁsantaḥ saubhadram apalāyinam 07036013a samudram iva paryastaṁ tvadīyaṁ tad balārṇavam 07036013c abhimanyur dadhāraiko veleva makarālayam 07036014a śūrāṇāṁ yudhyamānānāṁ nighnatām itaretaram 07036014c abhimanyoḥ pareṣāṁ ca nāsīt kaś cit parāṅmukhaḥ 07036015a tasmiṁs tu ghore saṁgrāme vartamāne bhayaṁkare 07036015c duḥsaho navabhir bāṇair abhimanyum avidhyata 07036016a duḥśāsano dvādaśabhiḥ kr̥paḥ śāradvatas tribhiḥ 07036016c droṇas tu saptadaśabhiḥ śarair āśīviṣopamaiḥ 07036017a viviṁśatis tu viṁśatyā kr̥tavarmā ca saptabhiḥ 07036017c br̥hadbalas tathāṣṭābhir aśvatthāmā ca saptabhiḥ 07036018a bhūriśravās tribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ 07036018c dvābhyāṁ śarābhyāṁ śakunis tribhir duryodhano nr̥paḥ 07036019a sa tu tān prativivyādha tribhis tribhir ajihmagaiḥ 07036019c nr̥tyann iva mahārāja cāpahastaḥ pratāpavān 07036020a tato ’bhimanyuḥ saṁkruddhas tāpyamānas tavātmajaiḥ 07036020c vidarśayan vai sumahac chikṣaurasakr̥taṁ balam 07036021a garuḍānilaraṁhobhir yantur vākyakarair hayaiḥ 07036021c dāntair aśmakadāyādaṁ tvaramāṇo ’bhyahārayat 07036021e vivyādha cainaṁ daśabhir bāṇais tiṣṭheti cābravīt 07036022a tasyābhimanyur daśabhir bāṇaiḥ sūtaṁ hayān dhvajam 07036022c bāhū dhanuḥ śiraś corvyāṁ smayamāno ’bhyapātayat 07036023a tatas tasmin hate vīre saubhadreṇāśmakeśvare 07036023c saṁcacāla balaṁ sarvaṁ palāyanaparāyaṇam 07036024a tataḥ karṇaḥ kr̥po droṇo drauṇir gāndhārarāṭ śalaḥ 07036024c śalyo bhūriśravāḥ krāthaḥ somadatto viviṁśatiḥ 07036025a vr̥ṣasenaḥ suṣeṇaś ca kuṇḍabhedī pratardanaḥ 07036025c vr̥ndārako lalitthaś ca prabāhur dīrghalocanaḥ 07036025e duryodhanaś ca saṁkruddhaḥ śaravarṣair avākiran 07036026a so ’tikruddho maheṣvāsair abhimanyur ajihmagaiḥ 07036026c śaram ādatta karṇāya parakāyāvabhedanam 07036027a tasya bhittvā tanutrāṇaṁ dehaṁ nirbhidya cāśugaḥ 07036027c prāviśad dharaṇīṁ rājan valmīkam iva pannagaḥ 07036028a sa tenātiprahāreṇa vyathito vihvalann iva 07036028c saṁcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ 07036029a athānyair niśitair bāṇaiḥ suṣeṇaṁ dīrghalocanam 07036029c kuṇḍabhediṁ ca saṁkruddhas tribhis trīn avadhīd balī 07036030a karṇas taṁ pañcaviṁśatyā nārācānāṁ samarpayat 07036030c aśvatthāmā ca viṁśatyā kr̥tavarmā ca saptabhiḥ 07036031a sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ 07036031c vicaran dr̥śyate sainye pāśahasta ivāntakaḥ 07036032a śalyaṁ ca bāṇavarṣeṇa samīpastham avākirat 07036032c udakrośan mahābāhus tava sainyāni bhīṣayan 07036033a tataḥ sa viddho ’stravidā marmabhidbhir ajihmagaiḥ 07036033c śalyo rājan rathopasthe niṣasāda mumoha ca 07036034a taṁ hi viddhaṁ tathā dr̥ṣṭvā saubhadreṇa yaśasvinā 07036034c saṁprādravac camūḥ sarvā bhāradvājasya paśyataḥ 07036035a prekṣantas taṁ mahābāhuṁ rukmapuṅkhaiḥ samāvr̥tam 07036035c tvadīyāś ca palāyante mr̥gāḥ siṁhārditā iva 07036036a sa tu raṇayaśasābhipūjyamānaḥ; pitr̥suracāraṇasiddhayakṣasaṁghaiḥ 07036036c avanitalagataiś ca bhūtasaṁghair; ativibabhau hutabhug yathājyasiktaḥ 07037001 dhr̥tarāṣṭra uvāca 07037001a tathā pramathamānaṁ taṁ maheṣvāsam ajihmagaiḥ 07037001c ārjuniṁ māmakāḥ sarve ke tv enaṁ samavākiran 07037002 saṁjaya uvāca 07037002a śr̥ṇu rājan kumārasya raṇe vikrīḍitaṁ mahat 07037002c bibhitsato rathānīkaṁ bhāradvājena rakṣitam 07037003a madreśaṁ sāditaṁ dr̥ṣṭvā saubhādreṇāśugai raṇe 07037003c śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt 07037004a sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim 07037004c udakrośan mahāśabdaṁ tiṣṭha tiṣṭheti cābravīt 07037005a tasyārjuniḥ śirogrīvaṁ pāṇipādaṁ dhanur hayān 07037005c chatraṁ dhvajaṁ niyantāraṁ triveṇuṁ śamyupaskaram 07037006a cakre yugeṣāṁ tūṇīrān anukarṣaṁ ca sāyakaiḥ 07037006c patākāṁ cakragoptārau sarvopakaraṇāni ca 07037006e vyadhamal lāghavāt tac ca dadr̥śe nāsya kaś cana 07037007a sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ 07037007c vāyuneva mahācaityaḥ saṁbhagno ’mitatejasā 07037007e anugāś cāsya vitrastāḥ prādravan sarvatodiśam 07037008a ārjuneḥ karma tad dr̥ṣṭva praṇeduś ca samantataḥ 07037008c nādena sarvabhūtāni sādhu sādhv iti bhārata 07037009a śalyabhrātary athārugṇe bahuśas tasya sainikāḥ 07037009c kulādhivāsanāmāni śrāvayanto ’rjunātmajam 07037010a abhyavartanta saṁkruddhā vividhāyudhapāṇayaḥ 07037010c rathair aśvair gajaiś cānye pādātaiś ca balotkaṭāḥ 07037011a bāṇaśabdena mahatā khuranemisvanena ca 07037011c huṁkāraiḥ kṣveḍitotkruṣṭaiḥ siṁhanādaiḥ sagarjitaiḥ 07037012a jyātalatrasvanair anye garjanto ’rjunanandanam 07037012c bruvantaś ca na no jīvan mokṣyase jīvatām iti 07037013a tāṁs tathā bruvato dr̥ṣṭvā saubhadraḥ prahasann iva 07037013c yo yaḥ sma prāharat pūrvaṁ taṁ taṁ vivyādha patribhiḥ 07037014a saṁdarśayiṣyann astrāṇi citrāṇi ca laghūni ca 07037014c ārjuniḥ samare śūro mr̥dupūrvam ayudhyata 07037015a vāsudevād upāttaṁ yad yad astraṁ ca dhanaṁjayāt 07037015c adarśayata tat kārṣṇiḥ kr̥ṣṇābhyām aviśeṣayan 07037016a dūram asyan guruṁ bhāraṁ sādhayaṁś ca punaḥ punaḥ 07037016c saṁdadhad visr̥jaṁś ceṣūn nirviśeṣam adr̥śyata 07037017a cāpamaṇḍalam evāsya visphurad dikṣv adr̥śyata 07037017c tamo ghnataḥ sudīptasya savitur maṇḍalaṁ yathā 07037018a jyāśabdaḥ śuśruve tasya talaśabdaś ca dāruṇaḥ 07037018c mahāśanimucaḥ kāle payodasyeva nisvanaḥ 07037019a hrīmān amarṣī saubhadro mānakr̥t priyadarśanaḥ 07037019c saṁmimānayiṣur vīrān iṣvāsāṁś cāpy ayudhyata 07037020a mr̥dur bhūtvā mahārāja dāruṇaḥ samapadyata 07037020c varṣābhyatīto bhagavāñ śaradīva divākaraḥ 07037021a śarān vicitrān mahato rukmapuṅkhāñ śilāśitān 07037021c mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ 07037022a kṣuraprair vatsadantaiś ca vipāṭhaiś ca mahāyaśāḥ 07037022c nārācair ardhanārācair bhallair ajñalikair api 07037023a avākirad rathānīkaṁ bhāradvājasya paśyataḥ 07037023c tatas tat sainyam abhavad vimukhaṁ śarapīḍitam 07038001 dhr̥tarāṣṭra uvāca 07038001a dvaidhībhavati me cittaṁ hriyā tuṣṭyā ca saṁjaya 07038001c mama putrasya yat sainyaṁ saubhadraḥ samavārayat 07038002a vistareṇaiva me śaṁsa sarvaṁ gāvalgaṇe punaḥ 07038002c vikrīḍitaṁ kumārasya skandasyevāsuraiḥ saha 07038003 saṁjaya uvāca 07038003a hanta te saṁpravakṣyāmi vimardam atidāruṇam 07038003c ekasya ca bahūnāṁ ca yathāsīt tumulo raṇaḥ 07038004a abhimanyuḥ kr̥totsāhaḥ kr̥totsāhān ariṁdamān 07038004c rathastho rathinaḥ sarvāṁs tāvakān apy aharṣayat 07038005a droṇaṁ karṇaṁ kr̥paṁ śalyaṁ drauṇiṁ bhojaṁ br̥hadbalam 07038005c duryodhanaṁ saumadattiṁ śakuniṁ ca mahābalam 07038006a nānānr̥pān nr̥pasutān sainyāni vividhāni ca 07038006c alātacakravat sarvāṁś caran bāṇaiḥ samabhyayāt 07038007a nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān 07038007c adarśayata tejasvī dikṣu sarvāsu bhārata 07038008a tad dr̥ṣṭvā caritaṁ tasya saubhadrasyāmitaujasaḥ 07038008c samakampanta sainyāni tvadīyāni punaḥ punaḥ 07038009a athābravīn mahāprājño bhāradvājaḥ pratāpavān 07038009c harṣeṇotphullanayanaḥ kr̥pam ābhāṣya satvaram 07038010a ghaṭṭayann iva marmāṇi tava putrasya māriṣa 07038010c abhimanyuṁ raṇe dr̥ṣṭvā tadā raṇaviśāradam 07038011a eṣa gacchati saubhadraḥ pārthānām agrato yuvā 07038011c nandayan suhr̥daḥ sarvān rājānaṁ ca yudhiṣṭhiram 07038012a nakulaṁ sahadevaṁ ca bhīmasenaṁ ca pāṇḍavam 07038012c bandhūn saṁbandhinaś cānyān madhyasthān suhr̥das tathā 07038013a nāsya yuddhe samaṁ manye kaṁ cid anyaṁ dhanurdharam 07038013c icchan hanyād imāṁ senāṁ kimartham api necchati 07038014a droṇasya prītisaṁyuktaṁ śrutvā vākyaṁ tavātmajaḥ 07038014c ārjuniṁ prati saṁkruddho droṇaṁ dr̥ṣṭvā smayann iva 07038015a atha duryodhanaḥ karṇam abravīd bāhlikaṁ kr̥pam 07038015c duḥsāsanaṁ madrarājaṁ tāṁs tāṁś cānyān mahārathān 07038016a sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ 07038016c arjunasya sutaṁ mūḍhaṁ nābhihantum ihecchati 07038017a na hy asya samare mucyed antako ’py ātatāyinaḥ 07038017c kim aṅga punar evānyo martyaḥ satyaṁ bravīmi vaḥ 07038018a arjunasya sutaṁ tv eṣa śiṣyatvād abhirakṣati 07038018c putrāḥ śiṣyāś ca dayitās tad apatyaṁ ca dharmiṇām 07038019a saṁrakṣyamāṇo droṇena manyate vīryam ātmanaḥ 07038019c ātmasaṁbhāvito mūḍhas taṁ pramathnīta māciram 07038020a evam uktās tu te rājñā sātvatīputram abhyayuḥ 07038020c saṁrabdhās taṁ jighāṁsanto bhāradvājasya paśyataḥ 07038021a duḥśāsanas tu tac chrutvā duryodhanavacas tadā 07038021c abravīt kuruśārdūlo duryodhanam idaṁ vacaḥ 07038022a aham enaṁ haniṣyāmi mahārāja bravīmi te 07038022c miṣatāṁ pāṇḍuputrāṇāṁ pāñcālānāṁ ca paśyatām 07038022e grasiṣyāmy adya saubhadraṁ yathā rāhur divākaram 07038023a utkruśya cābravīd vākyaṁ kururājam idaṁ punaḥ 07038023c śrutvā kr̥ṣṇau mayā grastaṁ saubhadram atimāninau 07038023e gamiṣyataḥ pretalokaṁ jīvalokān na saṁśayaḥ 07038024a tau ca śrutvā mr̥tau vyaktaṁ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ 07038024c ekāhnā sasuhr̥dvargāḥ klaibyād dhāsyanti jīvitam 07038025a tasmād asmin hate śatrau hatāḥ sarve ’hitās tava 07038025c śivena dhyāhi mā rājann eṣa hanmi ripuṁ tava 07038026a evam uktvā nadan rājan putro duḥśāsanas tava 07038026c saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran 07038027a tam abhikruddham āyāntaṁ tava putram ariṁdamaḥ 07038027c abhimanyuḥ śarais tīkṣṇaiḥ ṣaḍviṁśatyā samarpayat 07038028a duḥśāsanas tu saṁkruddhaḥ prabhinna iva kuñjaraḥ 07038028c ayodhayata saubhadram abhimanyuś ca taṁ raṇe 07038029a tau maṇḍalāni citrāṇi rathābhyāṁ savyadakṣiṇam 07038029c caramāṇāv ayudhyetāṁ rathaśikṣāviśāradau 07038030a atha paṇavamr̥daṅgadundubhīnāṁ; kr̥karamahānakabherijharjharāṇām 07038030c ninadam atibhr̥śaṁ narāḥ pracakrur; lavaṇajalodbhavasiṁhanādamiśram 07039001 saṁjaya uvāca 07039001a śaravikṣatagātras tu pratyamitram avasthitam 07039001c abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt 07039002a diṣṭyā paśyāmi saṁgrāme māninaṁ śatrum āgatam 07039002c niṣṭhuraṁ tyaktadharmāṇam ākrośanaparāyaṇam 07039003a yat sabhāyāṁ tvayā rājño dhr̥tarāṣṭrasya śr̥ṇvataḥ 07039003c kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ 07039003e jayonmattena bhīmaś ca bahvabaddhaṁ prabhāṣatā 07039004a paravittāpahārasya krodhasyāpraśamasya ca 07039004c lobhasya jñānanāśasya drohasyātyāhitasya ca 07039005a pitr̥̄ṇāṁ mama rājyasya haraṇasyogradhanvinām 07039005c tat tvām idam anuprāptaṁ tat kopād vai mahātmanām 07039006a sadyaś cogram adharmasya phalaṁ prāpnuhi durmate 07039006c śāsitāsmy adya te bāṇaiḥ sarvasainyasya paśyataḥ 07039007a adyāham anr̥ṇas tasya kopasya bhavitā raṇe 07039007c amarṣitāyāḥ kr̥ṣṇāyāḥ kāṅkṣitasya ca me pituḥ 07039008a adya kauravya bhīmasya bhavitāsmy anr̥ṇo yudhi 07039008c na hi me mokṣyase jīvan yadi notsr̥jase raṇam 07039009a evam uktvā mahābāhur bāṇaṁ duḥśāsanāntakam 07039009c saṁdadhe paravīraghnaḥ kālāgnyanilavarcasam 07039010a tasyoras tūrṇam āsādya jatrudeśe vibhidya tam 07039010c athainaṁ pañcaviṁśatyā punaś caiva samarpayat 07039011a sa gāḍhaviddho vyathito rathopastha upāviśat 07039011c duḥśāsano mahārāja kaśmalaṁ cāviśan mahat 07039012a sārathis tvaramāṇas tu duḥśāsanam acetasam 07039012c raṇamadhyād apovāha saubhadraśarapīḍitam 07039013a pāṇḍavā draupadeyāś ca virāṭaś ca samīkṣya tam 07039013c pāñcālāḥ kekayāś caiva siṁhanādam athānadan 07039014a vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ 07039014c prāvādayanta saṁhr̥ṣṭāḥ pāṇḍūnāṁ tatra sainikāḥ 07039015a paśyantaḥ smayamānāś ca saubhadrasya viceṣṭitam 07039015c atyantavairiṇaṁ dr̥ptaṁ dr̥ṣṭvā śatruṁ parājitam 07039016a dharmamārutaśakrāṇām āśvinoḥ pratimās tathā 07039016c dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ 07039017a sātyakiś cekitānaś ca dhr̥ṣṭadyumnaśikhaṇḍinau 07039017c kekayā dhr̥ṣṭaketuś ca matsyapāñcālasr̥ṁjayāḥ 07039018a pāṇḍavāś ca mudā yuktā yudhiṣṭhirapurogamāḥ 07039018c abhyavartanta sahitā droṇānīkaṁ bibhitsavaḥ 07039019a tato ’bhavan mahad yuddhaṁ tvadīyānāṁ paraiḥ saha 07039019c jayam ākāṅkṣamāṇānāṁ śūrāṇām anivartinām 07039020a duryodhano mahārāja rādheyam idam abravīt 07039020c paśya duḥśāsanaṁ vīram abhimanyuvaśaṁ gatam 07039021a pratapantam ivādityaṁ nighnantaṁ śātravān raṇe 07039021c saubhadram udyatās trātum abhidhāvanti pāṇḍavāḥ 07039022a tataḥ karṇaḥ śarais tīkṣṇair abhimanyuṁ durāsadam 07039022c abhyavarṣata saṁkruddhaḥ putrasya hitakr̥t tava 07039023a tasya cānucarāṁs tīkṣṇair vivyādha parameṣubhiḥ 07039023c avajñāpūrvakaṁ vīraḥ saubhadrasya raṇājire 07039024a abhimanyus tu rādheyaṁ trisaptatyā śilīmukhaiḥ 07039024c avidhyat tvarito rājan droṇaṁ prepsur mahāmanāḥ 07039025a taṁ tadā nāśakat kaś cid droṇād vārayituṁ raṇe 07039025c ārujantaṁ rathaśreṣṭhān vajrahastam ivāsurān 07039026a tataḥ karṇo jayaprepsur mānī sarvadhanurbhr̥tām 07039026c saubhadraṁ śataśo ’vidhyad uttamāstrāṇi darśayan 07039027a so ’strair astravidāṁ śreṣṭho rāmaśiṣyaḥ pratāpavān 07039027c samare śatrudurdharṣam abhimanyum apīḍayat 07039028a sa tathā pīḍyamānas tu rādheyenāstravr̥ṣṭibhiḥ 07039028c samare ’marasaṁkāśaḥ saubhadro na vyaṣīdata 07039029a tataḥ śilāśitais tīkṣṇair bhallaiḥ saṁnataparvabhiḥ 07039029c chittvā dhanūṁṣi śūrāṇām ārjuniḥ karṇam ārdayat 07039029e sa dhvajaṁ kārmukaṁ cāsya chittvā bhūmau nyapātayat 07039030a tataḥ kr̥cchragataṁ karṇaṁ dr̥ṣṭvā karṇād anantaraḥ 07039030c saubhadram abhyayāt tūrṇaṁ dr̥ḍham udyamya kārmukam 07039031a tata uccukruśuḥ pārthās teṣāṁ cānucarā janāḥ 07039031c vāditrāṇi ca saṁjaghnuḥ saubhadraṁ cāpi tuṣṭuvuḥ 07040001 saṁjaya uvāca 07040001a so ’bhigarjan dhanuṣpāṇir jyāṁ vikarṣan punaḥ punaḥ 07040001c tayor mahātmanos tūrṇaṁ rathāntaram avāpatat 07040002a so ’vidhyad daśabhir bāṇair abhimanyuṁ durāsadam 07040002c sacchatradhvajayantāraṁ sāśvam āśu smayann iva 07040003a pitr̥paitāmahaṁ karma kurvāṇam atimānuṣam 07040003c dr̥ṣṭvārditaṁ śaraiḥ kārṣṇiṁ tvadīyā hr̥ṣitābhavan 07040004a tasyābhimanyur āyamya smayann ekena patriṇā 07040004c śiraḥ pracyāvayām āsa sa rathāt prāpatad bhuvi 07040005a karṇikāram ivoddhūtaṁ vātena mathitaṁ nagāt 07040005c bhrātaraṁ nihataṁ dr̥ṣṭvā rājan karṇo vyathāṁ yayau 07040006a vimukhīkr̥tya karṇaṁ tu saubhadraḥ kaṅkapatribhiḥ 07040006c anyān api maheṣvāsāṁs tūrṇam evābhidudruve 07040007a tatas tad vitataṁ jālaṁ hastyaśvarathapattimat 07040007c jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ 07040008a karṇas tu bahubhir bāṇair ardyamāno ’bhimanyunā 07040008c apāyāj javanair aśvais tato ’nīkam abhidyata 07040009a śalabhair iva cākāśe dhārābhir iva cāvr̥te 07040009c abhimanyoḥ śarai rājan na prājñāyata kiṁ cana 07040010a tāvakānāṁ tu yodhānāṁ vadhyatāṁ niśitaiḥ śaraiḥ 07040010c anyatra saindhavād rājan na sma kaś cid atiṣṭhata 07040011a saubhadras tu tataḥ śaṅkhaṁ pradhmāpya puruṣarṣabhaḥ 07040011c śīghram abhyapatat senāṁ bhāratīṁ bharatarṣabha 07040012a sa kakṣe ’gnir ivotsr̥ṣṭo nirdahaṁs tarasā ripūn 07040012c madhye bhāratasainyānām ārjuniḥ paryavartata 07040013a rathanāgāśvamanujān ardayan niśitaiḥ śaraiḥ 07040013c sa praviśyākarod bhūmiṁ kabandhagaṇasaṁkulām 07040014a saubhadracāpaprabhavair nikr̥ttāḥ parameṣubhiḥ 07040014c svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ 07040015a te ghorā raudrakarmāṇo vipāṭhāḥ pr̥thavaḥ śitāḥ 07040015c nighnanto rathanāgāśvāñ jagmur āśu vasuṁdharām 07040016a sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe 07040016c dr̥śyante bāhavaś chinnā hemābharaṇabhūṣitāḥ 07040017a śarāś cāpāni khaḍgāś ca śarīrāṇi śirāṁsi ca 07040017c sakuṇḍalāni sragvīṇi bhūmāv āsan sahasraśaḥ 07040018a apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ 07040018c akṣair vimathitaiś cakrair bhagnaiś ca bahudhā rathaiḥ 07040018e śakticāpāyudhaiś cāpi patitaiś ca mahādhvajaiḥ 07040019a nihataiḥ kṣatriyair aśvair vāraṇaiś ca viśāṁ pate 07040019c agamyakalpā pr̥thivī kṣaṇenāsīt sudāruṇā 07040020a vadhyatāṁ rājaputrāṇāṁ krandatām itaretaram 07040020c prādurāsīn mahāśabdo bhīrūṇāṁ bhayavardhanaḥ 07040020e sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat 07040021a saubhadraś cādravat senāṁ nighnann aśvarathadvipān 07040021c vyacarat sa diśaḥ sarvāḥ pradiśaś cāhitān rujan 07040022a taṁ tadā nānupaśyāma sainyena rajasāvr̥tam 07040022c ādadānaṁ gajāśvānāṁ nr̥ṇāṁ cāyūṁṣi bhārata 07040023a kṣaṇena bhūyo ’paśyāma sūryaṁ madhyaṁdine yathā 07040023c abhimanyuṁ mahārāja pratapantaṁ dviṣadgaṇān 07040024a sa vāsavasamaḥ saṁkhye vāsavasyātmajātmajaḥ 07040024c abhimanyur mahārāja sainyamadhye vyarocata 07041001 dhr̥tarāṣṭra uvāca 07041001a bālam atyantasukhinam avāryabaladarpitam 07041001c yuddheṣu kuśalaṁ vīraṁ kulaputraṁ tanutyajam 07041002a gāhamānam anīkāni sadaśvais taṁ trihāyanaiḥ 07041002c api yaudhiṣṭhirāt sainyāt kaś cid anvapatad rathī 07041003 saṁjaya uvāca 07041003a yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau 07041003c dhr̥ṣṭadyumno virāṭaś ca drupadaś ca sakekayaḥ 07041003e dhr̥ṣṭaketuś ca saṁrabdho matsyāś cānvapatan raṇe 07041004a abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ 07041004c tān dr̥ṣṭvā dravataḥ śūrāṁs tvadīyā vimukhābhavan 07041005a tatas tad vimukhaṁ dr̥ṣṭvā tava sūnor mahad balam 07041005c jāmātā tava tejasvī viṣṭambhayiṣur ādravat 07041006a saindhavasya mahārāja putro rājā jayadrathaḥ 07041006c sa putragr̥ddhinaḥ pārthān sahasainyān avārayat 07041007a ugradhanvā maheṣvāso divyam astram udīrayan 07041007c vārdhakṣatrir upāsedhat pravaṇād iva kuñjarān 07041008 dhr̥tarāṣṭra uvāca 07041008a atibhāram ahaṁ manye saindhave saṁjayāhitam 07041008c yad ekaḥ pāṇḍavān kruddhān putragr̥ddhīn avārayat 07041009a atyadbhutam idaṁ manye balaṁ śauryaṁ ca saindhave 07041009c tad asya brūhi me vīryaṁ karma cāgryaṁ mahātmanaḥ 07041010a kiṁ dattaṁ hutam iṣṭaṁ vā sutaptam atha vā tapaḥ 07041010c sindhurājena yenaikaḥ kruddhān pārthān avārayat 07041011 saṁjaya uvāca 07041011a draupadīharaṇe yat tad bhīmasenena nirjitaḥ 07041011c mānāt sa taptavān rājā varārthī sumahat tapaḥ 07041012a indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṁnivartya saḥ 07041012c kṣutpipāsātapasahaḥ kr̥śo dhamanisaṁtataḥ 07041012e devam ārādhayac charvaṁ gr̥ṇan brahma sanātanam 07041013a bhaktānukampī bhagavāṁs tasya cakre tato dayām 07041013c svapnānte ’py atha caivāha haraḥ sindhupateḥ sutam 07041013e varaṁ vr̥ṇīṣva prīto ’smi jayadratha kim icchasi 07041014a evam uktas tu śarveṇa sindhurājo jayadrathaḥ 07041014c uvāca praṇato rudraṁ prāñjalir niyatātmavān 07041015a pāṇḍaveyān ahaṁ saṁkhye bhīmavīryaparākramān 07041015c eko raṇe dhārayeyaṁ samastān iti bhārata 07041016a evam uktas tu deveśo jayadratham athābravīt 07041016c dadāmi te varaṁ saumya vinā pārthaṁ dhanaṁjayam 07041017a dhārayiṣyasi saṁgrāme caturaḥ pāṇḍunandanān 07041017c evam astv iti deveśam uktvābudhyata pārthivaḥ 07041018a sa tena varadānena divyenāstrabalena ca 07041018c ekaḥ saṁdhārayām āsa pāṇḍavānām anīkinīm 07041019a tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat 07041019c parāṁs tu tava sainyasya harṣaḥ paramako ’bhavat 07041020a dr̥ṣṭvā tu kṣatriyā bhāraṁ saindhave sarvam arpitam 07041020c utkruśyābhyadravan rājan yena yaudhiṣṭhiraṁ balam 07042001 saṁjaya uvāca 07042001a yan mā pr̥cchasi rājendra sindhurājasya vikramam 07042001c śr̥ṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat 07042002a tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ 07042002c vikurvāṇā br̥hanto ’śvāḥ śvasanopamaraṁhasaḥ 07042003a gandharvanagarākāraṁ vidhivat kalpitaṁ ratham 07042003c tasyābhyaśobhayat ketur vārāho rājato mahān 07042004a śvetacchatrapatākābhiś cāmaravyajanena ca 07042004c sa babhau rājaliṅgais tais tārāpatir ivāmbare 07042005a muktāvajramaṇisvarṇair bhūṣitaṁ tad ayasmayam 07042005c varūthaṁ vibabhau tasya jyotirbhiḥ kham ivāvr̥tam 07042006a sa visphārya mahac cāpaṁ kirann iṣugaṇān bahūn 07042006c tat khaṇḍaṁ pūrayām āsa yad vyadārayad ārjuniḥ 07042007a sa sātyakiṁ tribhir bāṇair aṣṭabhiś ca vr̥kodaram 07042007c dhr̥ṣṭadyumnaṁ tathā ṣaṣṭyā virāṭaṁ daśabhiḥ śaraiḥ 07042008a drupadaṁ pañcabhis tīkṣṇair daśabhiś ca śikhaṇḍinam 07042008c kekayān pañcaviṁśatyā draupadeyāṁs tribhis tribhiḥ 07042009a yudhiṣṭhiraṁ ca saptatyā tataḥ śeṣān apānudat 07042009c iṣujālena mahatā tad adbhutam ivābhavat 07042010a athāsya śitapītena bhallenādiśya kārmukam 07042010c ciccheda prahasan rājā dharmaputraḥ pratāpavān 07042011a akṣṇor nimeṣamātreṇa so ’nyad ādāya kārmukam 07042011c vivyādha daśabhiḥ pārtha tāṁś caivānyāṁs tribhis tribhiḥ 07042012a tasya tal lāghavaṁ jñātvā bhīmo bhallais tribhiḥ punaḥ 07042012c dhanur dhvajaṁ ca chatraṁ ca kṣitau kṣipram apātayat 07042013a so ’nyad ādāya balavān sajyaṁ kr̥tvā ca kārmukam 07042013c bhīmasyāpothayat ketuṁ dhanur aśvāṁś ca māriṣa 07042014a sa hatāśvād avaplutya chinnadhanvā rathottamāt 07042014c sātyaker āpluto yānaṁ giryagram iva kesarī 07042015a tatas tvadīyāḥ saṁhr̥ṣṭāḥ sādhu sādhv iti cukruśuḥ 07042015c sindhurājasya tat karma prekṣyāśraddheyam uttamam 07042016a saṁkruddhān pāṇḍavān eko yad dadhārāstratejasā 07042016c tat tasya karma bhūtāni sarvāṇy evābhyapūjayan 07042017a saubhadreṇa hataiḥ pūrvaṁ sottarāyudhibhir dvipaiḥ 07042017c pāṇḍūnāṁ darśitaḥ panthāḥ saindhavena nivāritaḥ 07042018a yatamānās tu te vīrā matsyapāñcālakekayāḥ 07042018c pāṇḍavāś cānvapadyanta pratyaikaśyena saindhavam 07042019a yo yo hi yatate bhettuṁ droṇānīkaṁ tavāhitaḥ 07042019c taṁ taṁ devavaraprāptyā saindhavaḥ pratyavārayat 07043001 saṁjaya uvāca 07043001a saindhavena niruddheṣu jayagr̥ddhiṣu pāṇḍuṣu 07043001c sughoram abhavad yuddhaṁ tvadīyānāṁ paraiḥ saha 07043002a praviśya tv ārjuniḥ senāṁ satyasaṁdho durāsadām 07043002c vyakṣobhayata tejasvī makaraḥ sāgaraṁ yathā 07043003a taṁ tathā śaravarṣeṇa kṣobhayantam ariṁdamam 07043003c yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ 07043004a teṣāṁ tasya ca saṁmardo dāruṇaḥ samapadyata 07043004c sr̥jatāṁ śaravarṣāṇi prasaktam amitaujasām 07043005a rathavrajena saṁruddhas tair amitrair athārjuniḥ 07043005c vr̥ṣasenasya yantāraṁ hatvā ciccheda kārmukam 07043006a tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ 07043006c vātāyamānair atha tair aśvair apahr̥to raṇāt 07043007a tenāntareṇābhimanyor yantāpāsārayad ratham 07043007c rathavrajās tato hr̥ṣṭāḥ sādhu sādhv iti cukruśuḥ 07043008a taṁ siṁham iva saṁkruddhaṁ pramathnantaṁ śarair arīn 07043008c ārād āyāntam abhyetya vasātīyo ’bhyayād drutam 07043009a so ’bhimanyuṁ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat 07043009c abravīc ca na me jīvañ jīvato yudhi mokṣyase 07043010a tam ayasmayavarmāṇam iṣuṇā āśupātinā 07043010c vivyādha hr̥di saubhadraḥ sa papāta vyasuḥ kṣitau 07043011a vasātyaṁ nihataṁ dr̥ṣṭvā kruddhāḥ kṣatriyapuṁgavāḥ 07043011c parivavrus tadā rājaṁs tava pautraṁ jighāṁsavaḥ 07043012a visphārayantaś cāpāni nānārūpāṇy anekaśaḥ 07043012c tad yuddham abhavad raudraṁ saubhadrasyāribhiḥ saha 07043013a teṣāṁ śarān seṣvasanāñ śarīrāṇi śirāṁsi ca 07043013c sakuṇḍalāni sragvīṇi kruddhaś ciccheda phālguniḥ 07043014a sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ 07043014c adr̥śyanta bhujāś chinnā hemābharaṇabhūṣitāḥ 07043015a sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ 07043015c varmabhiś carmabhir hārair mukuṭaiś chatracāmaraiḥ 07043016a apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ 07043016c akṣair vimathitaiś cakrair bhagnaiś ca bahudhā yugaiḥ 07043017a anukarṣaiḥ patākābhis tathā sārathivājibhiḥ 07043017c rathaiś ca bhagnair nāgaiś ca hataiḥ kīrṇābhavan mahī 07043018a nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ 07043018c jayagr̥ddhair vr̥tā bhūmir dāruṇā samapadyata 07043019a diśo vicaratas tasya sarvāś ca pradiśas tathā 07043019c raṇe ’bhimanyoḥ kruddhasya rūpam antaradhīyata 07043020a kāñcanaṁ yad yad asyāsīd varma cābharaṇāni ca 07043020c dhanuṣaś ca śarāṇāṁ ca tad apaśyāma kevalam 07043021a taṁ tadā nāśakat kaś cic cakṣurbhyām abhivīkṣitum 07043021c ādadānaṁ śarair yodhān madhye sūryam iva sthitam 07044001 saṁjaya uvāca 07044001a ādadānas tu śūrāṇām āyūṁṣy abhavad ārjuniḥ 07044001c antakaḥ sarvabhūtānāṁ prāṇān kāla ivāgate 07044002a sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī 07044002c abhimanyus tadānīkaṁ loḍayan bahv aśobhata 07044003a praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ 07044003c satyaśravasam ādatta vyāghro mr̥gam ivolbaṇam 07044004a satyaśravasi cākṣipte tvaramāṇā mahārathāḥ 07044004c pragr̥hya vipulaṁ śastram abhimanyum upādravan 07044005a ahaṁ pūrvam ahaṁ pūrvam iti kṣatriyapuṁgavāḥ 07044005c spardhamānāḥ samājagmur jighāṁsanto ’rjunātmajam 07044006a kṣatriyāṇām anīkāni pradrutāny abhidhāvatām 07044006c jagrāsa timir āsādya kṣudramatsyān ivārṇave 07044007a ye ke cana gatās tasya samīpam apalāyinaḥ 07044007c na te pratinyavartanta samudrād iva sindhavaḥ 07044008a mahāgrāhagr̥hīteva vātavegabhayārditā 07044008c samakampata sā senā vibhraṣṭā naur ivārṇave 07044009a atha rukmaratho nāma madreśvarasuto balī 07044009c trastām āśvāsayan senām atrasto vākyam abravīt 07044010a alaṁ trāsena vaḥ śūrā naiṣa kaś cin mayi sthite 07044010c aham enaṁ grahīṣyāmi jīvagrāhaṁ na saṁśayaḥ 07044011a evam uktvā tu saubhadram abhidudrāva vīryavān 07044011c sukalpitenohyamānaḥ syandanena virājatā 07044012a so ’bhimanyuṁ tribhir bāṇair viddhvā vakṣasy athānadat 07044012c tribhiś ca dakṣiṇe bāhau savye ca niśitais tribhiḥ 07044013a sa tasyeṣvasanaṁ chittvā phālguṇiḥ savyadakṣiṇau 07044013c bhujau śiraś ca svakṣibhru kṣitau kṣipram apātayat 07044014a dr̥ṣṭvā rukmarathaṁ rugṇaṁ putraṁ śalyasya māninam 07044014c jīvagrāhaṁ jighr̥kṣantaṁ saubhadreṇa yaśasvinā 07044015a saṁgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ 07044015c vayasyāḥ śalyaputrasya suvarṇavikr̥tadhvajāḥ 07044016a tālamātrāṇi cāpāni vikarṣanto mahārathāḥ 07044016c ārjuniṁ śaravarṣeṇa samantāt paryavārayan 07044017a śūraiḥ śikṣābalopetais taruṇair atyamarṣaṇaiḥ 07044017c dr̥ṣṭvaikaṁ samare śūraṁ saubhadram aparājitam 07044018a chādyamānaṁ śaravrātair hr̥ṣṭo duryodhano ’bhavat 07044018c vaivasvatasya bhavanaṁ gatam enam amanyata 07044019a suvarṇapuṅkhair iṣubhir nānāliṅgais tribhis tribhiḥ 07044019c adr̥śyam ārjuniṁ cakrur nimeṣāt te nr̥pātmajāḥ 07044020a sasūtāśvadhvajaṁ tasya syandanaṁ taṁ ca māriṣa 07044020c ācitaṁ samapaśyāma śvāvidhaṁ śalalair iva 07044021a sa gāḍhaviddhaḥ kruddhaś ca tottrair gaja ivārditaḥ 07044021c gāndharvam astram āyacchad rathamāyāṁ ca yojayat 07044022a arjunena tapas taptvā gandharvebhyo yad āhr̥tam 07044022c tumburupramukhebhyo vai tenāmohayatāhitān 07044023a ekaḥ sa śatadhā rājan dr̥śyate sma sahasradhā 07044023c alātacakravat saṁkhye kṣipram astrāṇi darśayan 07044024a rathacaryāstramāyābhir mohayitvā paraṁtapaḥ 07044024c bibheda śatadhā rājañ śarīrāṇi mahīkṣitām 07044025a prāṇāḥ prāṇabhr̥tāṁ saṁkhye preṣitā niśitaiḥ śaraiḥ 07044025c rājan prāpur amuṁ lokaṁ śarīrāṇy avaniṁ yayuḥ 07044026a dhanūṁṣy aśvān niyantr̥̄ṁś ca dhvajān bāhūṁś ca sāṅgadān 07044026c śirāṁsi ca śitair bhallais teṣāṁ ciccheda phālguniḥ 07044027a cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ 07044027c rājaputraśataṁ tadvat saubhadreṇāpatad dhatam 07044028a kruddhāśīviṣasaṁkāśān sukumārān sukhocitān 07044028c ekena nihatān dr̥ṣṭvā bhīto duryodhano ’bhavat 07044029a rathinaḥ kuñjarān aśvān padātīṁś cāvamarditān 07044029c dr̥ṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ 07044030a tayoḥ kṣaṇam ivāpūrṇaḥ saṁgrāmaḥ samapadyata 07044030c athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ 07045001 dhr̥tarāṣṭra uvāca 07045001a yathā vadasi me sūta ekasya bahubhiḥ saha 07045001c saṁgrāmaṁ tumulaṁ ghoraṁ jayaṁ caiva mahātmanaḥ 07045002a aśraddheyam ivāścaryaṁ saubhadrasyātha vikramam 07045002c kiṁ tu nātyadbhutaṁ teṣāṁ yeṣāṁ dharmo vyapāśrayaḥ 07045003a duryodhane ’tha vimukhe rājaputraśate hate 07045003c saubhadre pratipattiṁ kāṁ pratyapadyanta māmakāḥ 07045004 saṁjaya uvāca 07045004a saṁśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣiṇaḥ 07045004c palāyanakr̥totsāhā nirutsāhā dviṣajjaye 07045005a hatān bhrātr̥̄n pitr̥̄n putrān suhr̥tsaṁbandhibāndhavān 07045005c utsr̥jyotsr̥jya samiyus tvarayanto hayadvipān 07045006a tān prabhagnāṁs tathā dr̥ṣṭvā droṇo drauṇir br̥hadbalaḥ 07045006c kr̥po duryodhanaḥ karṇaḥ kr̥tavarmātha saubalaḥ 07045007a abhidrutāḥ susaṁkruddhāḥ saubhadram aparājitam 07045007c te ’pi pautreṇa te rājan prāyaśo vimukhīkr̥tāḥ 07045008a ekas tu sukhasaṁvr̥ddho bālyād darpāc ca nirbhayaḥ 07045008c iṣvastravin mahātejā lakṣmaṇo ’’rjunim abhyayāt 07045009a tam anvag evāsya pitā putragr̥ddhī nyavartata 07045009c anu duryodhanaṁ cānye nyavartanta mahārathāḥ 07045010a taṁ te ’bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ 07045010c sa ca tān pramamāthaiko viṣvag vāto yathāmbudān 07045011a pautraṁ tu tava durdharṣaṁ lakṣmaṇaṁ priyadarśanam 07045011c pituḥ samīpe tiṣṭhantaṁ śūram udyatakārmukam 07045012a atyantasukhasaṁvr̥ddhaṁ dhaneśvarasutopamam 07045012c āsasāda raṇe kārṣṇir matto mattam iva dvipam 07045013a lakṣmaṇena tu saṁgamya saubhadraḥ paravīrahā 07045013c śaraiḥ suniśitais tīkṣṇair bāhvor urasi cārpitaḥ 07045014a saṁkruddho vai mahābāhur daṇḍāhata ivoragaḥ 07045014c pautras tava mahārāja tava pautram abhāṣata 07045015a sudr̥ṣṭaḥ kriyatāṁ loko amuṁ lokaṁ gamiṣyasi 07045015c paśyatāṁ bāndhavānāṁ tvāṁ nayāmi yamasādanam 07045016a evam uktvā tato bhallaṁ saubhadraḥ paravīrahā 07045016c udbabarha mahābāhur nirmuktoragasaṁnibham 07045017a sa tasya bhujanirmukto lakṣmaṇasya sudarśanam 07045017c sunasaṁ subhru keśāntaṁ śiro ’hārṣīt sakuṇḍalam 07045017e lakṣmaṇaṁ nihataṁ dr̥ṣṭvā hā hety uccukruśur janāḥ 07045018a tato duryodhanaḥ kruddhaḥ priye putre nipātite 07045018c hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ 07045019a tato droṇaḥ kr̥paḥ karṇo droṇaputro br̥hadbalaḥ 07045019c kr̥tavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan 07045020a sa tān viddhvā śitair bāṇair vimukhīkr̥tya cārjuniḥ 07045020c vegenābhyapatat kruddhaḥ saindhavasya mahad balam 07045021a āvavrus tasya panthānaṁ gajānīkena daṁśitāḥ 07045021c kaliṅgāś ca niṣādāś ca krāthaputraś ca vīryavān 07045021e tat prasaktam ivātyarthaṁ yuddham āsīd viśāṁ pate 07045022a tatas tat kuñjarānīkaṁ vyadhamad dhr̥ṣṭam ārjuniḥ 07045022c yathā vivān nityagatir jaladāñ śataśo ’mbare 07045023a tataḥ krāthaḥ śaravrātair ārjuniṁ samavākirat 07045023c athetare saṁnivr̥ttāḥ punar droṇamukhā rathāḥ 07045023e paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ 07045024a tān nivāryārjunir bāṇaiḥ krāthaputram athārdayat 07045024c śaraugheṇāprameyeṇa tvaramāṇo jighāṁsayā 07045025a sadhanurbāṇakeyūrau bāhū samukuṭaṁ śiraḥ 07045025c chatraṁ dhvajaṁ niyantāram aśvāṁś cāsya nyapātayat 07045026a kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca 07045026c yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan 07046001 dhr̥tarāṣṭra uvāca 07046001a tathā praviṣṭaṁ taruṇaṁ saubhadram aparājitam 07046001c kulānurūpaṁ kurvāṇaṁ saṁgrāmeṣv apalāyinam 07046002a ājāneyaiḥ subalibhir yuktam aśvais trihāyanaiḥ 07046002c plavamānam ivākāśe ke śūrāḥ samavārayan 07046003 saṁjaya uvāca 07046003a abhimanyuḥ praviśyaiva tāvakān niśitaiḥ śaraiḥ 07046003c akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ 07046004a taṁ tu droṇaḥ kr̥paḥ karṇo drauṇiś ca sabr̥hadbalaḥ 07046004c kr̥tavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan 07046005a dr̥ṣṭvā tu saindhave bhāram atimātraṁ samāhitam 07046005c sainyaṁ tava mahārāja yudhiṣṭhiram upādravat 07046006a saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ 07046006c tālamātrāṇi cāpāni vikarṣanto mahārathāḥ 07046007a tāṁs tu sarvān maheṣvāsān sarvavidyāsu niṣṭhitān 07046007c vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā 07046008a droṇaṁ pañcāśatā viddhvā viṁśatyā ca br̥hadbalam 07046008c aśītyā kr̥tavarmāṇaṁ kr̥paṁ ṣaṣṭyā śilīmukhaiḥ 07046009a rukmapuṅkhair mahāvegair ākarṇasamacoditaiḥ 07046009c avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ 07046010a sa karṇaṁ karṇinā karṇe pītena niśitena ca 07046010c phālgunir dviṣatāṁ madhye vivyādha parameṣuṇā 07046011a pātayitvā kr̥pasyāśvāṁs tathobhau pārṣṇisārathī 07046011c athainaṁ daśabhir bāṇaiḥ pratyavidhyat stanāntare 07046012a tato vr̥ndārakaṁ vīraṁ kurūṇāṁ kīrtivardhanam 07046012c putrāṇāṁ tava vīrāṇāṁ paśyatām avadhīd balī 07046013a taṁ drauṇiḥ pañcaviṁśatyā kṣudrakāṇāṁ samarpayat 07046013c varaṁ varam amitrāṇām ārujantam abhītavat 07046014a sa tu bāṇaiḥ śitais tūrṇaṁ pratyavidhyata māriṣa 07046014c paśyatāṁ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ 07046015a ṣaṣṭyā śarāṇāṁ taṁ drauṇis tigmadhāraiḥ sutejanaiḥ 07046015c ugrair nākampayad viddhvā mainākam iva parvatam 07046016a sa tu drauṇiṁ trisaptatyā hemapuṅkhair ajihmagaiḥ 07046016c pratyavidhyan mahātejā balavān apakāriṇam 07046017a tasmin droṇo bāṇaśataṁ putragr̥ddhī nyapātayat 07046017c aśvatthāmā tathāṣṭau ca parīpsan pitaraṁ raṇe 07046018a karṇo dvāviṁśatiṁ bhallān kr̥tavarmā caturdaśa 07046018c br̥hadbalas tu pañcāśat kr̥paḥ śāradvato daśa 07046019a tāṁs tu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ 07046019c tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ 07046020a taṁ kosalānām adhipaḥ karṇinātāḍayad dhr̥di 07046020c sa tasyāśvān dhvajaṁ cāpaṁ sūtaṁ cāpātayat kṣitau 07046021a atha kosalarājas tu virathaḥ khaḍgacarmadhr̥t 07046021c iyeṣa phālguneḥ kāyāc chiro hartuṁ sakuṇḍalam 07046022a sa kosalānāṁ bhartāraṁ rājaputraṁ br̥hadbalam 07046022c hr̥di vivyādha bāṇena sa bhinnahr̥dayo ’patat 07046023a babhañja ca sahasrāṇi daśa rājan mahātmanām 07046023c sr̥jatām aśivā vācaḥ khaḍgakārmukadhāriṇām 07046024a tathā br̥hadbalaṁ hatvā saubhadro vyacarad raṇe 07046024c viṣṭambhayan maheṣvāsān yodhāṁs tava śarāmbubhiḥ 07047001 saṁjaya uvāca 07047001a sa karṇaṁ karṇinā karṇe punar vivyādha phālguniḥ 07047001c śaraiḥ pañcāśatā cainam avidhyat kopayan bhr̥śam 07047002a prativivyādha rādheyas tāvadbhir atha taṁ punaḥ 07047002c sa tair ācitasarvāṅgo bahv aśobhata bhārata 07047003a karṇaṁ cāpy akarot kruddho rudhirotpīḍavāhinam 07047003c karṇo ’pi vibabhau śūraḥ śaraiś citro ’sr̥gāplutaḥ 07047004a tāv ubhau śaracitrāṅgau rudhireṇa samukṣitau 07047004c babhūvatur mahātmānau puṣpitāv iva kiṁśukau 07047005a atha karṇasya sacivān ṣaṭ śūrāṁś citrayodhinaḥ 07047005c sāśvasūtadhvajarathān saubhadro nijaghāna ha 07047006a athetarān maheṣvāsān daśabhir daśabhiḥ śaraiḥ 07047006c pratyavidhyad asaṁbhrāntas tad adbhutam ivābhavat 07047007a māgadhasya punaḥ putraṁ hatvā ṣaḍbhir ajihmagaiḥ 07047007c sāśvaṁ sasūtaṁ taruṇam aśvaketum apātayat 07047008a mārtikāvatakaṁ bhojaṁ tataḥ kuñjaraketanam 07047008c kṣurapreṇa samunmathya nanāda visr̥jañ śarān 07047009a tasya dauḥśāsanir viddhvā caturbhiś caturo hayān 07047009c sūtam ekena vivyādha daśabhiś cārjunātmajam 07047010a tato dauḥśāsaniṁ kārṣṇir viddhvā saptabhir āśugaiḥ 07047010c saṁrambhād raktanayano vākyam uccair athābravīt 07047011a pitā tavāhavaṁ tyaktvā gataḥ kāpuruṣo yathā 07047011c diṣṭyā tvam api jānīṣe yoddhuṁ na tv adya mokṣyase 07047012a etāvad uktvā vacanaṁ karmāraparimārjitam 07047012c nārācaṁ visasarjāsmai taṁ drauṇis tribhir ācchinat 07047013a tasyārjunir dhvajaṁ chittvā śalyaṁ tribhir atāḍayat 07047013c taṁ śalyo navabhir bāṇair gārdhrapatrair atāḍayat 07047014a tasyārjunir dhvajaṁ chittvā ubhau ca pārṣṇisārathī 07047014c taṁ vivyādhāyasaiḥ ṣaḍbhiḥ so ’pakrāmad rathāntaram 07047015a śatruṁjayaṁ candraketuṁ meghavegaṁ suvarcasam 07047015c sūryabhāsaṁ ca pañcaitān hatvā vivyādha saubalam 07047016a taṁ saubalas tribhir viddhvā duryodhanam athābravīt 07047016c sarva enaṁ pramathnīmaḥ puraikaikaṁ hinasti naḥ 07047017a athābravīt tadā droṇaṁ karṇo vaikartano vr̥ṣā 07047017c purā sarvān pramathnāti brūhy asya vadham āśu naḥ 07047018a tato droṇo maheṣvāsaḥ sarvāṁs tān pratyabhāṣata 07047018c asti vo ’syāntaraṁ kaś cit kumārasya prapaśyati 07047019a anv asya pitaraṁ hy adya carataḥ sarvatodiśam 07047019c śīghratāṁ narasiṁhasya pāṇḍaveyasya paśyata 07047020a dhanurmaṇḍalam evāsya rathamārgeṣu dr̥śyate 07047020c saṁdadhānasya viśikhāñ śīghraṁ caiva vimuñcataḥ 07047021a ārujann iva me prāṇān mohayann api sāyakaiḥ 07047021c praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā 07047022a ati mā nandayaty eṣa saubhadro vicaran raṇe 07047022c antaraṁ yasya saṁrabdhā na paśyanti mahārathāḥ 07047023a asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ 07047023c na viśeṣaṁ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ 07047024a atha karṇaḥ punar droṇam āhārjuniśarārditaḥ 07047024c sthātavyam iti tiṣṭhāmi pīḍyamāno ’bhimanyunā 07047025a tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ 07047025c kṣiṇvanti hr̥dayaṁ me ’dya ghorāḥ pāvakatejasaḥ 07047026a tam ācāryo ’bravīt karṇaṁ śanakaiḥ prahasann iva 07047026c abhedyam asya kavacaṁ yuvā cāśuparākramaḥ 07047027a upadiṣṭā mayā asya pituḥ kavacadhāraṇā 07047027c tām eṣa nikhilāṁ vetti dhruvaṁ parapuraṁjayaḥ 07047028a śakyaṁ tv asya dhanuś chettuṁ jyāṁ ca bāṇaiḥ samāhitaiḥ 07047028c abhīśavo hayāś caiva tathobhau pārṣṇisārathī 07047029a etat kuru maheṣvāsa rādheya yadi śakyate 07047029c athainaṁ vimukhīkr̥tya paścāt praharaṇaṁ kuru 07047030a sadhanuṣko na śakyo ’yam api jetuṁ surāsuraiḥ 07047030c virathaṁ vidhanuṣkaṁ ca kuruṣvainaṁ yadīcchasi 07047031a tad ācāryavacaḥ śrutvā karṇo vaikartanas tvaran 07047031c asyato laghuhastasya pr̥ṣatkair dhanur ācchinat 07047032a aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī 07047032c śeṣās tu chinnadhanvānaṁ śaravarṣair avākiran 07047033a tvaramāṇās tvarākāle virathaṁ ṣaṇ mahārathāḥ 07047033c śaravarṣair akaruṇā bālam ekam avākiran 07047034a sa chinnadhanvā virathaḥ svadharmam anupālayan 07047034c khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam 07047035a mārgaiḥ sa kaiśikādyaiś ca lāghavena balena ca 07047035c ārjunir vyacarad vyomni bhr̥śaṁ vai pakṣirāḍ iva 07047036a mayy eva nipataty eṣa sāsir ity ūrdhvadr̥ṣṭayaḥ 07047036c vivyadhus taṁ maheṣvāsāḥ samare chidradarśinaḥ 07047037a tasya droṇo ’cchinan muṣṭau khaḍgaṁ maṇimayatsarum 07047037c rādheyo niśitair bāṇair vyadhamac carma cottamam 07047038a vyasicarmeṣupūrṇāṅgaḥ so ’ntarikṣāt punaḥ kṣitim 07047038c āsthitaś cakram udyamya droṇaṁ kruddho ’bhyadhāvata 07047039a sa cakrareṇūjjvalaśobhitāṅgo; babhāv atīvonnatacakrapāṇiḥ 07047039c raṇe ’bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukr̥tiṁ prakurvan 07047040a srutarudhirakr̥taikarāgavaktro; bhrukuṭipuṭākuṭilo ’tisiṁhanādaḥ 07047040c prabhur amitabalo raṇe ’bhimanyur; nr̥pavaramadhyagato bhr̥śaṁ vyarājat 07048001 saṁjaya uvāca 07048001a viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ 07048001c rarājātirathaḥ saṁkhye janārdana ivāparaḥ 07048002a mārutoddhūtakeśāntam udyatārivarāyudham 07048002c vapuḥ samīkṣya pr̥thvīśā duḥsamīkṣyaṁ surair api 07048003a tac cakraṁ bhr̥śam udvignāḥ saṁcicchidur anekadhā 07048003c mahārathas tataḥ kārṣṇiḥ saṁjagrāha mahāgadām 07048004a vidhanuḥsyandanāsis tair vicakraś cāribhiḥ kr̥taḥ 07048004c abhimanyur gadāpāṇir aśvatthāmānam ādravat 07048005a sa gadām udyatāṁ dr̥ṣṭvā jvalantīm aśanīm iva 07048005c apākrāmad rathopasthād vikramāṁs trīn nararṣabhaḥ 07048006a tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī 07048006c śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadr̥śyata 07048007a tataḥ subaladāyādaṁ kālakeyam apothayat 07048007c jaghāna cāsyānucarān gāndhārān saptasaptatim 07048008a punar brahmavasātīyāñ jaghāna rathino daśa 07048008c kekayānāṁ rathān sapta hatvā ca daśa kuñjarān 07048008e dauḥśāsanirathaṁ sāśvaṁ gadayā samapothayat 07048009a tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa 07048009c abhidudrāva saubhadraṁ tiṣṭha tiṣṭheti cābravīt 07048010a tāv udyatagadau vīrāv anyonyavadhakāṅkṣiṇau 07048010c bhrātr̥vyau saṁprajahrāte pureva tryambakāntakau 07048011a tāv anyonyaṁ gadāgrābhyāṁ saṁhatya patitau kṣitau 07048011c indradhvajāv ivotsr̥ṣṭau raṇamadhye paraṁtapau 07048012a dauḥśāsanir athotthāya kurūṇāṁ kīrtivardhanaḥ 07048012c prottiṣṭhamānaṁ saubhadraṁ gadayā mūrdhny atāḍayat 07048013a gadāvegena mahatā vyāyāmena ca mohitaḥ 07048013c vicetā nyapatad bhūmau saubhadraḥ paravīrahā 07048013e evaṁ vinihato rājann eko bahubhir āhave 07048014a kṣobhayitvā camūṁ sarvāṁ nalinīm iva kuñjaraḥ 07048014c aśobhata hato vīro vyādhair vanagajo yathā 07048015a taṁ tathā patitaṁ śūraṁ tāvakāḥ paryavārayan 07048015c dāvaṁ dagdhvā yathā śāntaṁ pāvakaṁ śiśirātyaye 07048016a vimr̥dya taruśr̥ṅgāṇi saṁnivr̥ttam ivānilam 07048016c astaṁ gatam ivādityaṁ taptvā bhāratavāhinīm 07048017a upaplutaṁ yathā somaṁ saṁśuṣkam iva sāgaram 07048017c pūrṇacandrābhavadanaṁ kākapakṣavr̥tākṣakam 07048018a taṁ bhūmau patitaṁ dr̥ṣṭvā tāvakās te mahārathāḥ 07048018c mudā paramayā yuktāś cukruśuḥ siṁhavan muhuḥ 07048019a āsīt paramako harṣas tāvakānāṁ viśāṁ pate 07048019c itareṣāṁ tu vīrāṇāṁ netrebhyaḥ prāpataj jalam 07048020a abhikrośanti bhūtāni antarikṣe viśāṁ pate 07048020c dr̥ṣṭvā nipatitaṁ vīraṁ cyutaṁ candram ivāmbarāt 07048021a droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ 07048021c eko ’yaṁ nihataḥ śete naiṣa dharmo mato hi naḥ 07048022a tasmiṁs tu nihate vīre bahv aśobhata medinī 07048022c dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī 07048023a rukmapuṅkhaiś ca saṁpūrṇā rudhiraughapariplutā 07048023c uttamāṅgaiś ca vīrāṇāṁ bhrājamānaiḥ sakuṇḍalaiḥ 07048024a vicitraiś ca paristomaiḥ patākābhiś ca saṁvr̥tā 07048024c cāmaraiś ca kuthābhiś ca praviddhaiś cāmbarottamaiḥ 07048025a rathāśvanaranāgānām alaṁkāraiś ca suprabhaiḥ 07048025c khaḍgaiś ca niśitaiḥ pītair nirmuktair bhujagair iva 07048026a cāpaiś ca viśikhaiś chinnaiḥ śaktyr̥ṣṭiprāsakampanaiḥ 07048026c vividhair āyudhaiś cānyaiḥ saṁvr̥tā bhūr aśobhata 07048027a vājibhiś cāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ 07048027c sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ 07048028a sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ 07048028c parvatair iva vidhvastair viśikhonmathitair gajaiḥ 07048029a pr̥thivyām anukīrṇaiś ca vyaśvasārathiyodhibhiḥ 07048029c hradair iva prakṣubhitair hatanāgai rathottamaiḥ 07048030a padātisaṁghaiś ca hatair vividhāyudhabhūṣaṇaiḥ 07048030c bhīrūṇāṁ trāsajananī ghorarūpābhavan mahī 07048031a taṁ dr̥ṣṭvā patitaṁ bhūmau candrārkasadr̥śadyutim 07048031c tāvakānāṁ parā prītiḥ pāṇḍūnāṁ cābhavad vyathā 07048032a abhimanyau hate rājañ śiśuke ’prāptayauvane 07048032c saṁprādravac camūḥ sarvā dharmarājasya paśyataḥ 07048033a dīryamāṇaṁ balaṁ dr̥ṣṭvā saubhadre vinipātite 07048033c ajātaśatruḥ svān vīrān idaṁ vacanam abravīt 07048034a svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ 07048034c saṁstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn 07048035a ity evaṁ sa mahātejā duḥkhitebhyo mahādyutiḥ 07048035c dharmarājo yudhāṁ śreṣṭho bruvan duḥkham apānudat 07048036a yuddhe hy āśīviṣākārān rājaputrān raṇe bahūn 07048036c pūrvaṁ nihatya saṁgrāme paścād ārjunir anvagāt 07048037a hatvā daśasahasrāṇi kausalyaṁ ca mahāratham 07048037c kr̥ṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam 07048038a rathāśvanaramātaṅgān vinihatya sahasraśaḥ 07048038c avitr̥ptaḥ sa saṁgrāmād aśocyaḥ puṇyakarmakr̥t 07048039a vayaṁ tu pravaraṁ hatvā teṣāṁ taiḥ śarapīḍitāḥ 07048039c niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ 07048040a nirīkṣamāṇās tu vayaṁ pare cāyodhanaṁ śanaiḥ 07048040c apayātā mahārāja glāniṁ prāptā vicetasaḥ 07048041a tato niśāyā divasasya cāśivaḥ; śivārutaḥ saṁdhir avartatādbhutaḥ 07048041c kuśeśayāpīḍanibhe divākare; vilambamāne ’stam upetya parvatam 07048042a varāsiśaktyr̥ṣṭivarūthacarmaṇāṁ; vibhūṣaṇānāṁ ca samākṣipan prabhām 07048042c divaṁ ca bhūmiṁ ca samānayann iva; priyāṁ tanuṁ bhānur upaiti pāvakam 07048043a mahābhrakūṭācalaśr̥ṅgasaṁnibhair; gajair anekair iva vajrapātitaiḥ 07048043c savaijayantyaṅkuśavarmayantr̥bhir; nipātitair niṣṭanatīva gauś citā 07048044a hateśvaraiś cūrṇitapattyupaskarair; hatāśvasūtair vipatākaketubhiḥ 07048044c mahārathair bhūḥ śuśubhe vicūrṇitaiḥ; purair ivāmitrahatair narādhipa 07048045a rathāśvavr̥ndaiḥ sahasādibhir hataiḥ; praviddhabhāṇḍābharaṇaiḥ pr̥thagvidhaiḥ 07048045c nirastajihvādaśanāntralocanair; dharā babhau ghoravirūpadarśanā 07048046a praviddhavarmābharaṇā varāyudhā; vipannahastyaśvarathānugā narāḥ 07048046c mahārhaśayyāstaraṇocitāḥ sadā; kṣitāv anāthā iva śerate hatāḥ 07048047a atīva hr̥ṣṭāḥ śvasr̥gālavāyasā; baḍāḥ suparṇāś ca vr̥kās tarakṣavaḥ 07048047c vayāṁsy asr̥kpāny atha rakṣasāṁ gaṇāḥ; piśācasaṁghāś ca sudāruṇā raṇe 07048048a tvaco vinirbhidya piban vasām asr̥k; tathaiva majjāṁ piśitāni cāśnuvan 07048048c vapāṁ vilumpanti hasanti gānti ca; prakarṣamāṇāḥ kuṇapāny anekaśaḥ 07048049a śarīrasaṁghāṭavahā asr̥gjalā; rathoḍupā kuñjaraśailasaṁkaṭā 07048049c manuṣyaśīrṣopalamāṁsakardamā; praviddhanānāvidhaśastramālinī 07048050a mahābhayā vaitaraṇīva dustarā; pravartitā yodhavarais tadā nadī 07048050c uvāha madhyena raṇājiraṁ bhr̥śaṁ; bhayāvahā jīvamr̥tapravāhinī 07048051a pibanti cāśnanti ca yatra durdr̥śāḥ; piśācasaṁghā vividhāḥ subhairavāḥ 07048051c sunanditāḥ prāṇabhr̥tāṁ bhayaṁkarāḥ; samānabhakṣāḥ śvasr̥gālapakṣiṇaḥ 07048052a tathā tad āyodhanam ugradarśanaṁ; niśāmukhe pitr̥patirāṣṭrasaṁnibham 07048052c nirīkṣamāṇāḥ śanakair jahur narāḥ; samutthitāruṇḍakulopasaṁkulam 07048053a apetavidhvastamahārhabhūṣaṇaṁ; nipātitaṁ śakrasamaṁ mahāratham 07048053c raṇe ’bhimanyuṁ dadr̥śus tadā janā; vyapoḍhahavyaṁ sadasīva pāvakam 07049001 saṁjaya uvāca 07049001a tasmiṁs tu nihate vīre saubhadre rathayūthape 07049001c vimuktarathasaṁnāhāḥ sarve nikṣiptakārmukāḥ 07049002a upopaviṣṭā rājānaṁ parivārya yudhiṣṭhiram 07049002c tad eva duḥkhaṁ dhyāyantaḥ saubhadragatamānasāḥ 07049003a tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ 07049003c abhimanyau hate vīre bhrātuḥ putre mahārathe 07049004a droṇānīkam asaṁbādhaṁ mama priyacikīrṣayā 07049004c bhittvā vyūhaṁ praviṣṭo ’sau gomadhyam iva kesarī 07049005a yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe 07049005c prabhagnā vinivartante kr̥tāstrā yuddhadurmadāḥ 07049006a atyantaśatrur asmākaṁ yena duḥśāsanaḥ śaraiḥ 07049006c kṣipraṁ hy abhimukhaḥ saṁkhye visaṁjño vimukhīkr̥taḥ 07049007a sa tīrtvā dustaraṁ vīro droṇānīkamahārṇavam 07049007c prāpya dauḥśāsaniṁ kārṣṇir yāto vaivasvatakṣayam 07049008a kathaṁ drakṣyāmi kaunteyaṁ saubhadre nihate ’rjunam 07049008c subhadrāṁ vā mahābhāgāṁ priyaṁ putram apaśyatīm 07049009a kiṁ svid vayam apetārtham aśliṣṭam asamañjasam 07049009c tāv ubhau prativakṣyāmo hr̥ṣīkeśadhanaṁjayau 07049010a aham eva subhadrāyāḥ keśavārjunayor api 07049010c priyakāmo jayākāṅkṣī kr̥tavān idam apriyam 07049011a na lubdho budhyate doṣān mohāl lobhaḥ pravartate 07049011c madhu lipsur hi nāpaśyaṁ prapātam idam īdr̥śam 07049012a yo hi bhojye puraskāryo yāneṣu śayaneṣu ca 07049012c bhūṣaṇeṣu ca so ’smābhir bālo yudhi puraskr̥taḥ 07049013a kathaṁ hi bālas taruṇo yuddhānām aviśāradaḥ 07049013c sadaśva iva saṁbādhe viṣame kṣemam arhati 07049014a no ced dhi vayam apy enaṁ mahīm anuśayīmahi 07049014c bībhatsoḥ kopadīptasya dagdhāḥ kr̥paṇacakṣuṣā 07049015a alubdho matimān hrīmān kṣamāvān rūpavān balī 07049015c vapuṣmān mānakr̥d vīraḥ priyaḥ satyaparāyaṇaḥ 07049016a yasya ślāghanti vibudhāḥ karmāṇy ūrjitakarmaṇaḥ 07049016c nivātakavacāñ jaghne kālakeyāṁś ca vīryavān 07049017a mahendraśatravo yena hiraṇyapuravāsinaḥ 07049017c akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ 07049018a parebhyo ’py abhayārthibhyo yo dadāty abhayaṁ vibhuḥ 07049018c tasyāsmābhir na śakitas trātum adyātmajo bhayāt 07049019a bhayaṁ tu sumahat prāptaṁ dhārtarāṣṭraṁ mahad balam 07049019c pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati 07049020a kṣudraḥ kṣudrasahāyaś ca svapakṣakṣayam āturaḥ 07049020c vyaktaṁ duryodhano dr̥ṣṭvā śocan hāsyati jīvitam 07049021a na me jayaḥ prītikaro na rājyaṁ; na cāmaratvaṁ na suraiḥ salokatā 07049021c imaṁ samīkṣyāprativīryapauruṣaṁ; nipātitaṁ devavarātmajātmajam 07050001 saṁjaya uvāca 07050001a tasminn ahani nirvr̥tte ghore prāṇabhr̥tāṁ kṣaye 07050001c āditye ’staṁgate śrīmān saṁdhyākāla upasthite 07050002a vyapayāteṣu sainyeṣu vāsāya bharatarṣabha 07050002c hatvā saṁśaptakavrātān divyair astraiḥ kapidhvajaḥ 07050003a prāyāt svaśibiraṁ jiṣṇur jaitram āsthāya taṁ ratham 07050003c gacchann eva ca govindaṁ sannakaṇṭho ’bhyabhāṣata 07050004a kiṁ nu me hr̥dayaṁ trastaṁ vākyaṁ sajjati keśava 07050004c spandanti cāpy aniṣṭāni gātraṁ sīdati cācyuta 07050005a aniṣṭaṁ caiva me śliṣṭaṁ hr̥dayān nāpasarpati 07050005c bhuvi yad dikṣu cāpy ugrā utpātās trāsayanti mām 07050006a bahuprakārā dr̥śyante sarva evāghaśaṁsinaḥ 07050006c api svasti bhaved rājñaḥ sāmātyasya guror mama 07050007 vāsudeva uvāca 07050007a vyaktaṁ śivaṁ tava bhrātuḥ sāmātyasya bhaviṣyati 07050007c mā śucaḥ kiṁ cid evānyat tatrāniṣṭaṁ bhaviṣyati 07050008 saṁjaya uvāca 07050008a tataḥ saṁdhyām upāsyaiva vīrau vīrāvasādane 07050008c kathayantau raṇe vr̥ttaṁ prayātau ratham āsthitau 07050009a tataḥ svaśibiraṁ prāptau hatānandaṁ hatatviṣam 07050009c vāsudevo ’rjunaś caiva kr̥tvā karma suduṣkaram 07050010a dhvastākāraṁ samālakṣya śibiraṁ paravīrahā 07050010c bībhatsur abravīt kr̥ṣṇam asvasthahr̥dayas tataḥ 07050011a nādya nandanti tūryāṇi maṅgalyāni janārdana 07050011c miśrā dundubhinirghoṣaiḥ śaṅkhāś cāḍambaraiḥ saha 07050011e vīṇā vā nādya vādyante śamyātālasvanaiḥ saha 07050012a maṅgalyāni ca gītāni na gāyanti paṭhanti ca 07050012c stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ 07050013a yodhāś cāpi hi māṁ dr̥ṣṭvā nivartante hy adhomukhāḥ 07050013c karmāṇi ca yathāpūrvaṁ kr̥tvā nābhivadanti mām 07050014a api svasti bhaved adya bhrātr̥bhyo mama mādhava 07050014c na hi śudhyati me bhāvo dr̥ṣṭvā svajanam ākulam 07050015a api pāñcālarājasya virāṭasya ca mānada 07050015c sarveṣāṁ caiva yodhānāṁ sāmagryaṁ syān mamācyuta 07050016a na ca mām adya saubhadraḥ prahr̥ṣṭo bhrātr̥bhiḥ saha 07050016c raṇād āyāntam ucitaṁ pratyudyāti hasann iva 07050017a evaṁ saṁkathayantau tau praviṣṭau śibiraṁ svakam 07050017c dadr̥śāte bhr̥śāsvasthān pāṇḍavān naṣṭacetasaḥ 07050018a dr̥ṣṭvā bhrātr̥̄ṁś ca putrāṁś ca vimanā vānaradhvajaḥ 07050018c apaśyaṁś caiva saubhadram idaṁ vacanam abravīt 07050019a mukhavarṇo ’prasanno vaḥ sarveṣām eva lakṣyate 07050019c na cābhimanyuṁ paśyāmi na ca māṁ pratinandatha 07050020a mayā śrutaś ca droṇena cakravyūho vinirmitaḥ 07050020c na ca vas tasya bhettāsti r̥te saubhadram āhave 07050021a na copadiṣṭas tasyāsīn mayānīkavinirgamaḥ 07050021c kaccin na bālo yuṣmābhiḥ parānīkaṁ praveśitaḥ 07050022a bhittvānīkaṁ maheṣvāsaḥ pareṣāṁ bahuśo yudhi 07050022c kaccin na nihataḥ śete saubhadraḥ paravīrahā 07050023a lohitākṣaṁ mahābāhuṁ jātaṁ siṁham ivādriṣu 07050023c upendrasadr̥śaṁ brūta katham āyodhane hataḥ 07050024a sukumāraṁ maheṣvāsaṁ vāsavasyātmajātmajam 07050024c sadā mama priyaṁ brūta katham āyodhane hataḥ 07050025a vārṣṇeyīdayitaṁ śūraṁ mayā satatalālitam 07050025c ambāyāś ca priyaṁ nityaṁ ko ’vadhīt kālacoditaḥ 07050026a sadr̥śo vr̥ṣṇisiṁhasya keśavasya mahātmanaḥ 07050026c vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ 07050027a subhadrāyāḥ priyaṁ nityaṁ draupadyāḥ keśavasya ca 07050027c yadi putraṁ na paśyāmi yāsyāmi yamasādanam 07050028a mr̥dukuñcitakeśāntaṁ bālaṁ bālamr̥gekṣaṇam 07050028c mattadviradavikrāntaṁ śālapotam ivodgatam 07050029a smitābhibhāṣiṇaṁ dāntaṁ guruvākyakaraṁ sadā 07050029c bālye ’py abālakarmāṇaṁ priyavākyam amatsaram 07050030a mahotsāhaṁ mahābāhuṁ dīrgharājīvalocanam 07050030c bhaktānukampinaṁ dāntaṁ na ca nīcānusāriṇam 07050031a kr̥tajñaṁ jñānasaṁpannaṁ kr̥tāstram anivartinam 07050031c yuddhābhinandinaṁ nityaṁ dviṣatām aghavardhanam 07050032a sveṣāṁ priyahite yuktaṁ pitr̥̄ṇāṁ jayagr̥ddhinam 07050032c na ca pūrvaprahartāraṁ saṁgrāme naṣṭasaṁbhramam 07050032e yadi putraṁ na paśyāmi yāsyāmi yamasādanam 07050033a sulalāṭaṁ sukeśāntaṁ subhrvakṣidaśanacchadam 07050033c apaśyatas tad vadanaṁ kā śāntir hr̥dayasya me 07050034a tantrīsvanasukhaṁ ramyaṁ puṁskokilasamadhvanim 07050034c aśr̥ṇvataḥ svanaṁ tasya kā śāntir hr̥dayasya me 07050035a rūpaṁ cāpratirūpaṁ tat tridaśeṣv api durlabham 07050035c apaśyato ’dya vīrasya kā śāntir hr̥dayasya me 07050036a abhivādanadakṣaṁ taṁ pitr̥̄ṇāṁ vacane ratam 07050036c nādyāhaṁ yadi paśyāmi kā śāntir hr̥dayasya me 07050037a sukumāraḥ sadā vīro mahārhaśayanocitaḥ 07050037c bhūmāv anāthavac chete nūnaṁ nāthavatāṁ varaḥ 07050038a śayānaṁ samupāsanti yaṁ purā paramastriyaḥ 07050038c tam adya vipraviddhāṅgam upāsanty aśivāḥ śivāḥ 07050039a yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ 07050039c bodhayanty adya taṁ nūnaṁ śvāpadā vikr̥taiḥ svaraiḥ 07050040a chatracchāyāsamucitaṁ tasya tad vadanaṁ śubham 07050040c nūnam adya rajodhvastaṁ raṇe reṇuḥ kariṣyati 07050041a hā putrakāvitr̥ptasya satataṁ putradarśane 07050041c bhāgyahīnasya kālena yathā me nīyase balāt 07050042a sādya saṁyamanī nūnaṁ sadā sukr̥tināṁ gatiḥ 07050042c svabhābhir bhāsitā ramyā tvayātyarthaṁ virājate 07050043a nūnaṁ vaivasvataś ca tvā varuṇaś ca priyātithiḥ 07050043c śatakratur dhaneśaś ca prāptam arcanty abhīrukam 07050044a evaṁ vilapya bahudhā bhinnapoto vaṇig yathā 07050044c duḥkhena mahatāviṣṭo yudhiṣṭhiram apr̥cchata 07050045a kaccit sa kadanaṁ kr̥tvā pareṣāṁ pāṇḍunandana 07050045c svargato ’bhimukhaḥ saṁkhye yudhyamāno nararṣabhaḥ 07050046a sa nūnaṁ bahubhir yattair yudhyamāno nararṣabhaiḥ 07050046c asahāyaḥ sahāyārthī mām anudhyātavān dhruvam 07050047a pīḍyamānaḥ śarair bālas tāta sādhv abhidhāva mām 07050047c iti vipralapan manye nr̥śaṁsair bahubhir hataḥ 07050048a atha vā matprasūtaś ca svasrīyo mādhavasya ca 07050048c subhadrāyāṁ ca saṁbhūto naivaṁ vaktum ihārhati 07050049a vajrasāramayaṁ nūnaṁ hr̥dayaṁ sudr̥ḍhaṁ mama 07050049c apaśyato dīrghabāhuṁ raktākṣaṁ yan na dīryate 07050050a kathaṁ bāle maheṣvāse nr̥śaṁsā marmabhedinaḥ 07050050c svasrīye vāsudevasya mama putre ’kṣipañ śarān 07050051a yo māṁ nityam adīnātmā pratyudgamyābhinandati 07050051c upayāntaṁ ripūn hatvā so ’dya māṁ kiṁ na paśyati 07050052a nūnaṁ sa patitaḥ śete dharaṇyāṁ rudhirokṣitaḥ 07050052c śobhayan medinīṁ gātrair āditya iva pātitaḥ 07050053a raṇe vinihataṁ śrutvā śokārtā vai vinaṁkṣyati 07050053c subhadrā vakṣyate kiṁ mām abhimanyum apaśyatī 07050053e draupadī caiva duḥkhārte te ca vakṣyāmi kiṁ nv aham 07050054a vajrasāramayaṁ nūnaṁ hr̥dayaṁ yan na yāsyati 07050054c sahasradhā vadhūṁ dr̥ṣṭvā rudatīṁ śokakarśitām 07050055a hr̥ṣṭānāṁ dhārtarāṣṭrāṇāṁ siṁhanādo mayā śrutaḥ 07050055c yuyutsuś cāpi kr̥ṣṇena śruto vīrān upālabhan 07050056a aśaknuvanto bībhatsuṁ bālaṁ hatvā mahārathāḥ 07050056c kiṁ nadadhvam adharmajñāḥ pārthe vai dr̥śyatāṁ balam 07050057a kiṁ tayor vipriyaṁ kr̥tvā keśavārjunayor mr̥dhe 07050057c siṁhavan nadata prītāḥ śokakāla upasthite 07050058a āgamiṣyati vaḥ kṣipraṁ phalaṁ pāpasya karmaṇaḥ 07050058c adharmo hi kr̥tas tīvraḥ kathaṁ syād aphalaś ciram 07050059a iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ 07050059c apāyāc chastram utsr̥jya kopaduḥkhasamanvitaḥ 07050060a kimartham etann ākhyātaṁ tvayā kr̥ṣṇa raṇe mama 07050060c adhakṣyaṁ tān ahaṁ sarvāṁs tadā krūrān mahārathān 07050061a nigr̥hya vāsudevas taṁ putrādhibhir abhiplutam 07050061c maivam ity abravīt kr̥ṣṇas tīvraśokasamanvitam 07050062a sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām 07050062c kṣatriyāṇāṁ viśeṣeṇa yeṣāṁ yuddhena jīvikā 07050063a eṣā vai yudhyamānānāṁ śūrāṇām anivartinām 07050063c vihitā dharmaśāstrajñair gatir gatimatāṁ vara 07050064a dhruvaṁ yuddhe hi maraṇaṁ śūrāṇām anivartinām 07050064c gataḥ puṇyakr̥tāṁ lokān abhimanyur na saṁśayaḥ 07050065a etac ca sarvavīrāṇāṁ kāṅkṣitaṁ bharatarṣabha 07050065c saṁgrāme ’bhimukhā mr̥tyuṁ prāpnuyāmeti mānada 07050066a sa ca vīrān raṇe hatvā rājaputrān mahābalān 07050066c vīrair ākāṅkṣitaṁ mr̥tyuṁ saṁprāpto ’bhimukho raṇe 07050067a mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ 07050067c dharmakr̥dbhiḥ kr̥to dharmaḥ kṣatriyāṇāṁ raṇe kṣayaḥ 07050068a ime te bhrātaraḥ sarve dīnā bharatasattama 07050068c tvayi śokasamāviṣṭe nr̥pāś ca suhr̥das tava 07050069a etāṁs tvaṁ vacasā sāmnā samāśvāsaya mānada 07050069c viditaṁ veditavyaṁ te na śokaṁ kartum arhasi 07050070a evam āśvāsitaḥ pārthaḥ kr̥ṣṇenādbhutakarmaṇā 07050070c tato ’bravīt tadā bhrātr̥̄n sarvān pārthaḥ sagadgadān 07050071a sa dīrghabāhuḥ pr̥thvaṁso dīrgharājīvalocanaḥ 07050071c abhimanyur yathā vr̥ttaḥ śrotum icchāmy ahaṁ tathā 07050072a sanāgasyandanahayān drakṣyadhvaṁ nihatān mayā 07050072c saṁgrāme sānubandhāṁs tān mama putrasya vairiṇaḥ 07050073a kathaṁ ca vaḥ kr̥tāstrāṇāṁ sarveṣāṁ śastrapāṇinām 07050073c saubhadro nidhanaṁ gacched vajriṇāpi samāgataḥ 07050074a yady evam aham ajñāsyam aśaktān rakṣaṇe mama 07050074c putrasya pāṇḍupāñcālān mayā gupto bhavet tataḥ 07050075a kathaṁ ca vo rathasthānāṁ śaravarṣāṇi muñcatām 07050075c nīto ’bhimanyur nidhanaṁ kadarthīkr̥tya vaḥ paraiḥ 07050076a aho vaḥ pauruṣaṁ nāsti na ca vo ’sti parākramaḥ 07050076c yatrābhimanyuḥ samare paśyatāṁ vo nipātitaḥ 07050077a ātmānam eva garheyaṁ yad ahaṁ vaḥ sudurbalān 07050077c yuṣmān ājñāya niryāto bhīrūn akr̥taniśramān 07050078a āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ 07050078c vācaś ca vaktuṁ saṁsatsu mama putram arakṣatām 07050079a evam uktvā tato vākyaṁ tiṣṭhaṁś cāpavarāsimān 07050079c na smāśakyata bībhatsuḥ kena cit prasamīkṣitum 07050080a tam antakam iva kruddhaṁ niḥśvasantaṁ muhur muhuḥ 07050080c putraśokābhisaṁtaptam aśrupūrṇamukhaṁ tadā 07050081a nābhibhāṣṭuṁ śaknuvanti draṣṭuṁ vā suhr̥do ’rjunam 07050081c anyatra vāsudevād vā jyeṣṭād vā pāṇḍunandanāt 07050082a sarvāsv avasthāsu hitāv arjunasya manonugau 07050082c bahumānāt priyatvāc ca tāv enaṁ vaktum arhataḥ 07050083a tatas taṁ putraśokena bhr̥śaṁ pīḍitamānasam 07050083c rājīvalocanaṁ kruddhaṁ rājā vacanam abravīt 07051001 yudhiṣṭhira uvāca 07051001a tvayi yāte mahābāho saṁśaptakabalaṁ prati 07051001c prayatnam akarot tīvram ācāryo grahaṇe mama 07051002a vyūḍhānīkaṁ vayaṁ droṇaṁ varayāmaḥ sma sarvaśaḥ 07051002c prativyūhya rathānīkaṁ yatamānaṁ tathā raṇe 07051003a sa vāryamāṇo rathibhī rakṣitena mayā tathā 07051003c asmān api jaghānāśu pīḍayan niśitaiḥ śaraiḥ 07051004a te pīḍyamānā droṇena droṇānīkaṁ na śaknumaḥ 07051004c prativīkṣitum apy ājau bhettuṁ tat kuta eva tu 07051005a vayaṁ tv apratimaṁ vīrye sarve saubhadram ātmajam 07051005c uktavantaḥ sma te tāta bhindhy anīkam iti prabho 07051006a sa tathā codito ’smābhiḥ sadaśva iva vīryavān 07051006c asahyam api taṁ bhāraṁ voḍhum evopacakrame 07051007a sa tavāstropadeśena vīryeṇa ca samanvitaḥ 07051007c prāviśat tad balaṁ bālaḥ suparṇa iva sāgaram 07051008a te ’nuyātā vayaṁ vīraṁ sātvatīputram āhave 07051008c praveṣṭukāmās tenaiva yena sa prāviśac camūm 07051009a tataḥ saindhavako rājā kṣudras tāta jayadrathaḥ 07051009c varadānena rudrasya sarvān naḥ samavārayat 07051010a tato droṇaḥ kr̥paḥ karṇo drauṇiś ca sa br̥hadbalaḥ 07051010c kr̥tavarmā ca saubhadraṁ ṣaḍ rathāḥ paryavārayan 07051011a parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ 07051011c yatamānaḥ paraṁ śaktyā bahubhir virathīkr̥taḥ 07051012a tato dauḥśāsaniḥ kṣipraṁ tathā tair virathīkr̥tam 07051012c saṁśayaṁ paramaṁ prāpya diṣṭāntenābhyayojayat 07051013a sa tu hatvā sahasrāṇi dvipāśvarathasādinām 07051013c rājaputraśataṁ cāgryaṁ vīrāṁś cālakṣitān bahūn 07051014a br̥hadbalaṁ ca rājānaṁ svargeṇājau prayojya ha 07051014c tataḥ paramadharmātmā diṣṭāntam upajagmivān 07051015a etāvad eva nirvr̥ttam asmākaṁ śokavardhanam 07051015c sa caivaṁ puruṣavyāghraḥ svargalokam avāptavān 07051016 saṁjaya uvāca 07051016a tato ’rjuno vacaḥ śrutvā dharmarājena bhāṣitam 07051016c hā putra iti niḥśvasya vyathito nyapatad bhuvi 07051017a viṣaṇṇavadanāḥ sarve parigr̥hya dhanaṁjayam 07051017c netrair animiṣair dīnāḥ pratyavekṣan parasparam 07051018a pratilabhya tataḥ saṁjñāṁ vāsaviḥ krodhamūrchitaḥ 07051018c kampamāno jvareṇeva niḥśvasaṁś ca muhur muhuḥ 07051019a pāṇiṁ pāṇau viniṣpiṣya śvasamāno ’śrunetravān 07051019c unmatta iva viprekṣann idaṁ vacanam abravīt 07051020a satyaṁ vaḥ pratijānāmi śvo ’smi hantā jayadratham 07051020c na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati 07051021a na cāsmāñ śaraṇaṁ gacchet kr̥ṣṇaṁ vā puruṣottamam 07051021c bhavantaṁ vā mahārāja śvo ’smi hantā jayadratham 07051022a dhārtarāṣṭrapriyakaraṁ mayi vismr̥tasauhr̥dam 07051022c pāpaṁ bālavadhe hetuṁ śvo ’smi hantā jayadratham 07051023a rakṣamāṇāś ca taṁ saṁkhye ye māṁ yotsyanti ke cana 07051023c api droṇakr̥pau vīrau chādayiṣyāmi tāñ śaraiḥ 07051024a yady etad evaṁ saṁgrāme na kuryāṁ puruṣarṣabhāḥ 07051024c mā sma puṇyakr̥tāṁ lokān prāpnuyāṁ śūrasaṁmatān 07051025a ye lokā mātr̥hantr̥̄ṇāṁ ye cāpi pitr̥ghātinām 07051025c gurudāragāmināṁ ye ca piśunānāṁ ca ye tathā 07051026a sādhūn asūyatāṁ ye ca ye cāpi parivādinām 07051026c ye ca nikṣepahartr̥̄ṇāṁ ye ca viśvāsaghātinām 07051027a bhuktapūrvāṁ striyaṁ ye ca nindatām aghaśaṁsinām 07051027c brahmaghnānāṁ ca ye lokā ye ca goghātinām api 07051028a pāyasaṁ vā yavānnaṁ vā śākaṁ kr̥saram eva vā 07051028c saṁyāvāpūpamāṁsāni ye ca lokā vr̥thāśnatām 07051028e tān ahnaivādhigaccheyaṁ na ced dhanyāṁ jayadratham 07051029a vedādhyāyinam atyarthaṁ saṁśitaṁ vā dvijottamam 07051029c avamanyamāno yān yāti vr̥ddhān sādhūṁs tathā gurūn 07051030a spr̥śatāṁ brāhmaṇaṁ gāṁ ca pādenāgniṁ ca yāṁ labhet 07051030c yāpsu śleṣma purīṣaṁ vā mūtraṁ vā muñcatāṁ gatiḥ 07051030e tāṁ gaccheyaṁ gatiṁ ghorāṁ na ced dhanyāṁ jayadratham 07051031a nagnasya snāyamānasya yā ca vandhyātither gatiḥ 07051031c utkocināṁ mr̥ṣoktīnāṁ vañcakānāṁ ca yā gatiḥ 07051031e ātmāpahāriṇāṁ yā ca yā ca mithyābhiśaṁsinām 07051032a bhr̥tyaiḥ saṁdr̥śyamānānāṁ putradārāśritais tathā 07051032c asaṁvibhajya kṣudrāṇāṁ yā gatir mr̥ṣṭam aśnatām 07051032e tāṁ gaccheyaṁ gatiṁ ghorāṁ na ced dhanyāṁ jayadratham 07051033a saṁśritaṁ vāpi yas tyaktvā sādhuṁ tadvacane ratam 07051033c na bibharti nr̥śaṁsātmā nindate copakāriṇam 07051034a arhate prātiveśyāya śrāddhaṁ yo na dadāti ca 07051034c anarhate ca yo dadyād vr̥ṣalīpatyur eva ca 07051035a madyapo bhinnamaryādaḥ kr̥taghno bhrātr̥nindakaḥ 07051035c teṣāṁ gatim iyāṁ kṣipraṁ na ced dhanyāṁ jayadratham 07051036a dharmād apetā ye cānye mayā nātrānukīrtitāḥ 07051036c ye cānukīrtitāḥ kṣipraṁ teṣāṁ gatim avāpnuyām 07051036e yadi vyuṣṭām imāṁ rātriṁ śvo na hanyāṁ jayadratham 07051037a imāṁ cāpy aparāṁ bhūyaḥ pratijñāṁ me nibodhata 07051037c yady asminn ahate pāpe sūryo ’stam upayāsyati 07051037e ihaiva saṁpraveṣṭāhaṁ jvalitaṁ jātavedasam 07051038a asurasuramanuṣyāḥ pakṣiṇo voragā vā; pitr̥rajanicarā vā brahmadevarṣayo vā 07051038c caram acaram apīdaṁ yat paraṁ cāpi tasmāt; tad api mama ripuṁ taṁ rakṣituṁ naiva śaktāḥ 07051039a yadi viśati rasātalaṁ tadagryaṁ; viyad api devapuraṁ diteḥ puraṁ vā 07051039c tad api śaraśatair ahaṁ prabhāte; bhr̥śam abhipatya ripoḥ śiro ’bhihartā 07051040a evam uktvā vicikṣepa gāṇḍīvaṁ savyadakṣiṇam 07051040c tasya śabdam atikramya dhanuḥśabdo ’spr̥śad divam 07051041a arjunena pratijñāte pāñcajanyaṁ janārdanaḥ 07051041c pradadhmau tatra saṁkruddho devadattaṁ dhanaṁjayaḥ 07051042a sa pāñcajanyo ’cyutavaktravāyunā; bhr̥śaṁ supūrṇodaraniḥsr̥tadhvaniḥ 07051042c jagat sapātālaviyaddigīśvaraṁ; prakampayām āsa yugātyaye yathā 07051043a tato vāditraghoṣāś ca prādurāsan samantataḥ 07051043c siṁhanādāś ca pāṇḍūnāṁ pratijñāte mahātmanā 07052001 saṁjaya uvāca 07052001a śrutvā tu taṁ mahāśabdaṁ pāṇḍūnāṁ putragr̥ddhinām 07052001c cāraiḥ pravedite tatra samutthāya jayadrathaḥ 07052002a śokasaṁmūḍhahr̥dayo duḥkhenābhihato bhr̥śam 07052002c majjamāna ivāgādhe vipule śokasāgare 07052003a jagāma samitiṁ rājñāṁ saindhavo vimr̥śan bahu 07052003c sa teṣāṁ naradevānāṁ sakāśe paridevayan 07052004a abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt 07052004c yo ’sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā 07052005a sa ninīṣati durbuddhir māṁ kilaikaṁ yamakṣayam 07052005c tat svasti vo ’stu yāsyāmi svagr̥haṁ jīvitepsayā 07052006a atha vā stha pratibalās trātuṁ māṁ kṣatriyarṣabhāḥ 07052006c pārthena prārthitaṁ vīrās te dadantu mamābhayam 07052007a droṇaduryodhanakr̥pāḥ karṇamadreśabāhlikāḥ 07052007c duḥśāsanādayaḥ śaktās trātum apy antakārditam 07052008a kim aṅga punar ekena phalgunena jighāṁsatā 07052008c na trāyeyur bhavanto māṁ samastāḥ patayaḥ kṣiteḥ 07052009a praharṣaṁ pāṇḍaveyānāṁ śrutvā mama mahad bhayam 07052009c sīdantīva ca me ’ṅgāni mumūrṣor iva pārthivāḥ 07052010a vadho nūnaṁ pratijñāto mama gāṇḍīvadhanvanā 07052010c tathā hi hr̥ṣṭāḥ krośanti śokakāle ’pi pāṇḍavāḥ 07052011a na devā na ca gandharvā nāsuroragarākṣasāḥ 07052011c utsahante ’nyathā kartuṁ kuta eva narādhipāḥ 07052012a tasmān mām anujānīta bhadraṁ vo ’stu nararṣabhāḥ 07052012c adarśanaṁ gamiṣyāmi na māṁ drakṣyanti pāṇḍavāḥ 07052013a evaṁ vilapamānaṁ taṁ bhayād vyākulacetasam 07052013c ātmakāryagarīyastvād rājā duryodhano ’bravīt 07052014a na bhetavyaṁ naravyāghra ko hi tvā puruṣarṣabha 07052014c madhye kṣatriyavīrāṇāṁ tiṣṭhantaṁ prārthayed yudhi 07052015a ahaṁ vaikartanaḥ karṇaś citraseno viviṁśatiḥ 07052015c bhūriśravāḥ śalaḥ śalyo vr̥ṣaseno durāsadaḥ 07052016a purumitro jayo bhojaḥ kāmbojaś ca sudakṣiṇaḥ 07052016c satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ 07052017a duḥśāsanaḥ subāhuś ca kaliṅgaś cāpy udāyudhaḥ 07052017c vindānuvindāv āvantyau droṇo drauṇiḥ sasaubalaḥ 07052018a tvaṁ cāpi rathināṁ śreṣṭhaḥ svayaṁ śūro ’mitadyutiḥ 07052018c sa kathaṁ pāṇḍaveyebhyo bhayaṁ paśyasi saindhava 07052019a akṣauhiṇyo daśaikā ca madīyās tava rakṣaṇe 07052019c yattā yotsyanti mā bhais tvaṁ saindhava vyetu te bhayam 07052020a evam āśvāsito rājan putreṇa tava saindhavaḥ 07052020c duryodhanena sahito droṇaṁ rātrāv upāgamat 07052021a upasaṁgrahaṇaṁ kr̥tvā droṇāya sa viśāṁ pate 07052021c upopaviśya praṇataḥ paryapr̥cchad idaṁ tadā 07052022a nimitte dūrapātitve laghutve dr̥ḍhavedhane 07052022c mama bravītu bhagavān viśeṣaṁ phalgunasya ca 07052023a vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ 07052023c mamārjunasya ca vibho yathātattvaṁ pracakṣva me 07052024 droṇa uvāca 07052024a samam ācāryakaṁ tāta tava caivārjunasya ca 07052024c yogād duḥkhocitatvāc ca tasmāt tvatto ’dhiko ’rjunaḥ 07052025a na tu te yudhi saṁtrāsaḥ kāryaḥ pārthāt kathaṁ cana 07052025c ahaṁ hi rakṣitā tāta bhayāt tvāṁ nātra saṁśayaḥ 07052026a na hi madbāhuguptasya prabhavanty amarā api 07052026c vyūhiṣyāmi ca taṁ vyūhaṁ yaṁ pārtho na tariṣyati 07052027a tasmād yudhyasva mā bhais tvaṁ svadharmam anupālaya 07052027c pitr̥paitāmahaṁ mārgam anuyāhi narādhipa 07052028a adhītya vidhivad vedān agnayaḥ suhutās tvayā 07052028c iṣṭaṁ ca bahubhir yajñair na te mr̥tyubhayād bhayam 07052029a durlabhaṁ mānuṣair mandair mahābhāgyam avāpya tu 07052029c bhujavīryārjitām̐l lokān divyān prāpsyasy anuttamān 07052030a kuravaḥ pāṇḍavāś caiva vr̥ṣṇayo ’nye ca mānavāḥ 07052030c ahaṁ ca saha putreṇa adhruvā iti cintyatām 07052031a paryāyeṇa vayaṁ sarve kālena balinā hatāḥ 07052031c paralokaṁ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ 07052032a tapas taptvā tu yām̐l lokān prāpnuvanti tapasvinaḥ 07052032c kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān 07052033 saṁjaya uvāca 07052033a evam āśvāsito rājan bhāradvājena saindhavaḥ 07052033c apānudad bhayaṁ pārthād yuddhāya ca mano dadhe 07053001 saṁjaya uvāca 07053001a pratijñāte tu pārthena sindhurājavadhe tadā 07053001c vāsudevo mahābāhur dhanaṁjayam abhāṣata 07053002a bhrātr̥̄ṇāṁ matam ājñāya tvayā vācā pratiśrutam 07053002c saindhavaṁ śvo ’smi hanteti tat sāhasatamaṁ kr̥tam 07053003a asaṁmantrya mayā sārdham atibhāro ’yam udyataḥ 07053003c kathaṁ nu sarvalokasya nāvahāsyā bhavemahi 07053004a dhārtarāṣṭrasya śibire mayā praṇihitāś carāḥ 07053004c ta ime śīghram āgamya pravr̥ttiṁ vedayanti naḥ 07053005a tvayā vai saṁpratijñāte sindhurājavadhe tadā 07053005c siṁhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ 07053006a tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ 07053006c nākasmāt siṁhanādo ’yam iti matvā vyavasthitāḥ 07053007a sumahāñ śabdasaṁpātaḥ kauravāṇāṁ mahābhuja 07053007c āsīn nāgāśvapattīnāṁ rathaghoṣaś ca bhairavaḥ 07053008a abhimanyuvadhaṁ śrutvā dhruvam ārto dhanaṁjayaḥ 07053008c rātrau niryāsyati krodhād iti matvā vyavasthitāḥ 07053009a tair yatadbhir iyaṁ satyā śrutā satyavatas tava 07053009c pratijñā sindhurājasya vadhe rājīvalocana 07053010a tato vimanasaḥ sarve trastāḥ kṣudramr̥gā iva 07053010c āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ 07053011a athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ 07053011c āyāt sauvīrasindhūnām īśvaro bhr̥śaduḥkhitaḥ 07053012a sa mantrakāle saṁmantrya sarvā naiḥśreyasīḥ kriyāḥ 07053012c suyodhanam idaṁ vākyam abravīd rājasaṁsadi 07053013a mām asau putrahanteti śvo ’bhiyātā dhanaṁjayaḥ 07053013c pratijñāto hi senāyā madhye tena vadho mama 07053014a tāṁ na devā na gandharvā nāsuroragarākṣasāḥ 07053014c utsahante ’nyathā kartuṁ pratijñāṁ savyasācinaḥ 07053015a te māṁ rakṣata saṁgrāme mā vo mūrdhni dhanaṁjayaḥ 07053015c padaṁ kr̥tvāpnuyāl lakṣyaṁ tasmād atra vidhīyatām 07053016a atha rakṣā na me saṁkhye kriyate kurunandana 07053016c anujānīhi māṁ rājan gamiṣyāmi gr̥hān prati 07053017a evam uktas tv avākśīrṣo vimanāḥ sa suyodhanaḥ 07053017c śrutvābhiśaptavantaṁ tvāṁ dhyānam evānvapadyata 07053018a tam ārtam abhisaṁprekṣya rājā kila sa saindhavaḥ 07053018c mr̥du cātmahitaṁ caiva sāpekṣam idam uktavān 07053019a nāhaṁ paśyāmi bhavatāṁ tathāvīryaṁ dhanurdharam 07053019c yo ’rjunasyāstram astreṇa pratihanyān mahāhave 07053020a vāsudevasahāyasya gāṇḍīvaṁ dhunvato dhanuḥ 07053020c ko ’rjunasyāgratas tiṣṭhet sākṣād api śatakratuḥ 07053021a maheśvaro ’pi pārthena śrūyate yodhitaḥ purā 07053021c padātinā mahātejā girau himavati prabhuḥ 07053022a dānavānāṁ sahasrāṇi hiraṇyapuravāsinām 07053022c jaghānaikarathenaiva devarājapracoditaḥ 07053023a samāyukto hi kaunteyo vāsudevena dhīmatā 07053023c sāmarān api lokāṁs trīn nihanyād iti me matiḥ 07053024a so ’ham icchāmy anujñātuṁ rakṣituṁ vā mahātmanā 07053024c droṇena sahaputreṇa vīreṇa yadi manyase 07053025a sa rājñā svayam ācāryo bhr̥śam ākrandito ’rjuna 07053025c saṁvidhānaṁ ca vihitaṁ rathāś ca kila sajjitāḥ 07053026a karṇo bhūriśravā drauṇir vr̥ṣasenaś ca durjayaḥ 07053026c kr̥paś ca madrarājaś ca ṣaḍ ete ’sya purogamāḥ 07053027a śakaṭaḥ padmapaś cārdho vyūho droṇena kalpitaḥ 07053027c padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ 07053027e sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ 07053028a dhanuṣy astre ca vīrye ca prāṇe caiva tathorasi 07053028c aviṣahyatamā hy ete niścitāḥ pārtha ṣaḍ rathāḥ 07053028e etān ajitvā sagaṇān naiva prāpyo jayadrathaḥ 07053029a teṣām ekaikaśo vīryaṁ ṣaṇṇāṁ tvam anucintaya 07053029c sahitā hi naravyāghrā na śakyā jetum añjasā 07053030a bhūyaś ca cintayiṣyāmi nītim ātmahitāya vai 07053030c mantrajñaiḥ sacivaiḥ sārdhaṁ suhr̥dbhiḥ kāryasiddhaye 07053031 arjuna uvāca 07053031a ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān 07053031c teṣāṁ vīryaṁ mamārdhena na tulyam iti lakṣaye 07053032a astram astreṇa sarveṣām eteṣāṁ madhusūdana 07053032c mayā drakṣyasi nirbhinnaṁ jayadrathavadhaiṣiṇā 07053033a droṇasya miṣataḥ so ’haṁ sagaṇasya vilapyataḥ 07053033c mūrdhānaṁ sindhurājasya pātayiṣyāmi bhūtale 07053034a yadi sādhyāś ca rudrāś ca vasavaś ca sahāśvinaḥ 07053034c marutaś ca sahendreṇa viśvedevās tathāsurāḥ 07053035a pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ 07053035c dyaur viyat pr̥thivī ceyaṁ diśaś ca sadigīśvarāḥ 07053036a grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca 07053036c trātāraḥ sindhurājasya bhavanti madhusūdana 07053037a tathāpi bāṇair nihataṁ śvo draṣṭāsi raṇe mayā 07053037c satyena te śape kr̥ṣṇa tathaivāyudham ālabhe 07053038a yaś ca goptā maheṣvāsas tasya pāpasya durmateḥ 07053038c tam eva prathamaṁ droṇam abhiyāsyāmi keśava 07053039a tasmin dyūtam idaṁ baddhaṁ manyate sma suyodhanaḥ 07053039c tasmāt tasyaiva senāgraṁ bhittvā yāsyāmi saindhavam 07053040a draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ 07053040c śr̥ṅgāṇīva girer vajrair dāryamāṇān mayā yudhi 07053041a naranāgāśvadehebhyo visraviṣyati śoṇitam 07053041c patadbhyaḥ patitebhyaś ca vibhinnebhyaḥ śitaiḥ śaraiḥ 07053042a gāṇḍīvapreṣitā bāṇā manonilasamā jave 07053042c nr̥nāgāśvān videhāsūn kartāraś ca sahasraśaḥ 07053043a yamāt kuberād varuṇād rudrād indrāc ca yan mayā 07053043c upāttam astraṁ ghoraṁ vai tad draṣṭāro narā yudhi 07053044a brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṁyuge 07053044c mayā draṣṭāsi sarveṣāṁ saindhavasyābhirakṣiṇām 07053045a śaravegasamutkr̥ttai rājñāṁ keśava mūrdhabhiḥ 07053045c āstīryamāṇāṁ pr̥thivīṁ draṣṭāsi śvo mayā yudhi 07053046a kravyādāṁs tarpayiṣyāmi drāvayiṣyāmi śātravān 07053046c suhr̥do nandayiṣyāmi pātayiṣyāmi saindhavam 07053047a bahv āgaskr̥t kusaṁbandhī pāpadeśasamudbhavaḥ 07053047c mayā saindhavako rājā hataḥ svāñ śocayiṣyati 07053048a sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire 07053048c mayā sarājakā bāṇair nunnā naṁkṣyanti saindhavāḥ 07053049a tathā prabhāte kartāsmi yathā kr̥ṣṇa suyodhanaḥ 07053049c nānyaṁ dhanurdharaṁ loke maṁsyate matsamaṁ yudhi 07053050a gāṇḍīvaṁ ca dhanur divyaṁ yoddhā cāhaṁ nararṣabha 07053050c tvaṁ ca yantā hr̥ṣīkeśa kiṁ nu syād ajitaṁ mayā 07053051a yathā hi lakṣma candre vai samudre ca yathā jalam 07053051c evam etāṁ pratijñāṁ me satyāṁ viddhi janārdana 07053052a māvamaṁsthā mamāstrāṇi māvamaṁsthā dhanur dr̥ḍham 07053052c māvamaṁsthā balaṁ bāhvor māvamaṁsthā dhanaṁjayam 07053053a yathā hi yātvā saṁgrāme na jīye vijayāmi ca 07053053c tena satyena saṁgrāme hataṁ viddhi jayadratham 07053054a dhruvaṁ vai brāhmaṇe satyaṁ dhruvā sādhuṣu saṁnatiḥ 07053054c śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ 07053055 saṁjaya uvāca 07053055a evam uktvā hr̥ṣīkeśaṁ svayam ātmānam ātmanā 07053055c saṁdideśārjuno nardan vāsaviḥ keśavaṁ prabhum 07053056a yathā prabhātāṁ rajanīṁ kalpitaḥ syād ratho mama 07053056c tathā kāryaṁ tvayā kr̥ṣṇa kāryaṁ hi mahad udyatam 07054001 saṁjaya uvāca 07054001a tāṁ niśāṁ duḥkhaśokārtau śvasantāv iva coragau 07054001c nidrāṁ naivopalebhāte vāsudevadhanaṁjayau 07054002a naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ 07054002c vyathitāś cintayām āsuḥ kiṁ svid etad bhaviṣyati 07054003a vavuś ca dāruṇā vātā rūkṣā ghorābhiśaṁsinaḥ 07054003c sakabandhas tathāditye parighaḥ samadr̥śyata 07054004a śuṣkāśanyaś ca niṣpetuḥ sanirghātāḥ savidyutaḥ 07054004c cacāla cāpi pr̥thivī saśailavanakānanā 07054005a cukṣubhuś ca mahārāja sāgarā makarālayāḥ 07054005c pratisrotaḥ pravr̥ttāś ca tathā gantuṁ samudragāḥ 07054006a rathāśvanaranāgānāṁ pravr̥ttam adharottaram 07054006c kravyādānāṁ pramodārthaṁ yamarāṣṭravivr̥ddhaye 07054007a vāhanāni śakr̥nmūtre mumucū ruruduś ca ha 07054007c tān dr̥ṣṭvā dāruṇān sarvān utpātām̐l lomaharṣaṇān 07054008a sarve te vyathitāḥ sainyās tvadīyā bharatarṣabha 07054008c śrutvā mahābalasyogrāṁ pratijñāṁ savyasācinaḥ 07054009a atha kr̥ṣṇaṁ mahābāhur abravīt pākaśāsaniḥ 07054009c āśvāsaya subhadrāṁ tvaṁ bhaginīṁ snuṣayā saha 07054010a snuṣā śvaśrvānaghāyaste viśoke kuru mādhava 07054010c sāmnā satyena yuktena vacasāśvāsaya prabho 07054011a tato ’rjunagr̥haṁ gatvā vāsudevaḥ sudurmanāḥ 07054011c bhaginīṁ putraśokārtām āśvāsayata duḥkhitām 07054012a mā śokaṁ kuru vārṣṇeyi kumāraṁ prati sasnuṣā 07054012c sarveṣāṁ prāṇināṁ bhīru niṣṭhaiṣā kālanirmitā 07054013a kule jatasya vīrasya kṣatriyasya viśeṣataḥ 07054013c sadr̥śaṁ maraṇaṁ hy etat tava putrasya mā śucaḥ 07054014a diṣṭyā mahāratho vīraḥ pitus tulyaparākramaḥ 07054014c kṣātreṇa vidhinā prāpto vīrābhilaṣitāṁ gatim 07054015a jitvā subahuśaḥ śatrūn preṣayitvā ca mr̥tyave 07054015c gataḥ puṇyakr̥tāṁ lokān sarvakāmaduho ’kṣayān 07054016a tapasā brahmacaryeṇa śrutena prajñayāpi ca 07054016c santo yāṁ gatim icchanti prāptas tāṁ tava putrakaḥ 07054017a vīrasūr vīrapatnī tvaṁ vīraśvaśurabāndhavā 07054017c mā śucas tanayaṁ bhadre gataḥ sa paramāṁ gatim 07054018a prāpsyate cāpy asau kṣudraḥ saindhavo bālaghātakaḥ 07054018c asyāvalepasya phalaṁ sasuhr̥dgaṇabāndhavaḥ 07054019a vyuṣṭāyāṁ tu varārohe rajanyāṁ pāpakarmakr̥t 07054019c na hi mokṣyati pārthāt sa praviṣṭo ’py amarāvatīm 07054020a śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hr̥tam 07054020c samantapañcakād bāhyaṁ viśokā bhava mā rudaḥ 07054021a kṣatradharmaṁ puraskr̥tya gataḥ śūraḥ satāṁ gatim 07054021c yāṁ vayaṁ prāpnuyāmeha ye cānye śastrajīvinaḥ 07054022a vyūḍhorasko mahābāhur anivartī varapraṇut 07054022c gatas tava varārohe putraḥ svargaṁ jvaraṁ jahi 07054023a anu jātaś ca pitaraṁ mātr̥pakṣaṁ ca vīryavān 07054023c sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ 07054024a āśvāsaya snuṣāṁ rājñi mā śucaḥ kṣatriye bhr̥śam 07054024c śvaḥ priyaṁ sumahac chrutvā viśokā bhava nandini 07054025a yat pārthena pratijñātaṁ tat tathā na tad anyathā 07054025c cikīrṣitaṁ hi te bhartur na bhavej jātu niṣphalam 07054026a yadi ca manujapannagāḥ piśācā; rajanicarāḥ patagāḥ surāsurāś ca 07054026c raṇagatam abhiyānti sindhurājaṁ; na sa bhavitā saha tair api prabhāte 07055001 saṁjaya uvāca 07055001a etac chrutvā vacas tasya keśavasya mahātmanaḥ 07055001c subhadrā putraśokārtā vilalāpa suduḥkhitā 07055002a hā putra mama mandāyāḥ kathaṁ saṁyugam etya ha 07055002c nidhanaṁ prāptavāṁs tāta pitr̥tulyaparākramaḥ 07055003a katham indīvaraśyāmaṁ sudaṁṣṭraṁ cārulocanam 07055003c mukhaṁ te dr̥śyate vatsa guṇṭhitaṁ raṇareṇunā 07055004a nūnaṁ śūraṁ nipatitaṁ tvāṁ paśyanty anivartinam 07055004c suśirogrīvabāhvaṁsaṁ vyūḍhoraskaṁ nirūdaram 07055005a cārūpacitasarvāṅgaṁ svakṣaṁ śastrakṣatācitam 07055005c bhūtāni tvā nirīkṣante nūnaṁ candram ivoditam 07055006a śayanīyaṁ purā yasya spardhyāstaraṇasaṁvr̥tam 07055006c bhūmāv adya kathaṁ śeṣe vipraviddhaḥ sukhocitaḥ 07055007a yo ’nvāsyata purā vīro varastrībhir mahābhujaḥ 07055007c katham anvāsyate so ’dya śivābhiḥ patito mr̥dhe 07055008a yo ’stūyata purā hr̥ṣṭaiḥ sūtamāgadhabandibhiḥ 07055008c so ’dya kravyādgaṇair ghorair vinadadbhir upāsyate 07055009a pāṇḍaveṣu ca nātheṣu vr̥ṣṇivīreṣu cābhibho 07055009c pāñcāleṣu ca vīreṣu hataḥ kenāsy anāthavat 07055010a atr̥ptadarśanā putra darśanasya tavānagha 07055010c mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam 07055011a viśālākṣaṁ sukeśāntaṁ cāruvākyaṁ sugandhi ca 07055011c tava putra kadā bhūyo mukhaṁ drakṣyāmi nirvraṇam 07055012a dhig balaṁ bhīmasenasya dhik pārthasya dhanuṣmatām 07055012c dhig vīryaṁ vr̥ṣṇivīrāṇāṁ pāñcālānāṁ ca dhig balam 07055013a dhik kekayāṁs tathā cedīn matsyāṁś caivātha sr̥ñjayān 07055013c ye tvā raṇe gataṁ vīraṁ na jānanti nipātitam 07055014a adya paśyāmi pr̥thivīṁ śūnyām iva hatatviṣam 07055014c abhimanyum apaśyantī śokavyākulalocanā 07055015a svasrīyaṁ vāsudevasya putraṁ gāṇḍīvadhanvanaḥ 07055015c kathaṁ tvā virathaṁ vīraṁ drakṣyāmy anyair nipātitam 07055016a hā vīra dr̥ṣṭo naṣṭaś ca dhanaṁ svapna ivāsi me 07055016c aho hy anityaṁ mānuṣyaṁ jalabudbudacañcalam 07055017a imāṁ te taruṇīṁ bhāryāṁ tvadādhibhir abhiplutām 07055017c kathaṁ saṁdhārayiṣyāmi vivatsām iva dhenukām 07055018a aho hy akāle prasthānaṁ kr̥tavān asi putraka 07055018c vihāya phalakāle māṁ sugr̥ddhāṁ tava darśane 07055019a nūnaṁ gatiḥ kr̥tāntasya prājñair api sudurvidā 07055019c yatra tvaṁ keśave nāthe saṁgrāme ’nāthavad dhataḥ 07055020a yajvanāṁ dānaśīlānāṁ brāhmaṇānāṁ kr̥tātmanām 07055020c caritabrahmacaryāṇāṁ puṇyatīrthāvagāhinām 07055021a kr̥tajñānāṁ vadānyānāṁ guruśuśrūṣiṇām api 07055021c sahasradakṣiṇānāṁ ca yā gatis tām avāpnuhi 07055022a yā gatir yudhyamānānāṁ śūrāṇām anivartinām 07055022c hatvārīn nihatānāṁ ca saṁgrāme tāṁ gatiṁ vraja 07055023a gosahasrapradātr̥̄ṇāṁ kratudānāṁ ca yā gatiḥ 07055023c naiveśikaṁ cābhimataṁ dadatāṁ yā gatiḥ śubhā 07055024a brahmacaryeṇa yāṁ yānti munayaḥ saṁśitavratāḥ 07055024c ekapatnyaś ca yāṁ yānti tāṁ gatiṁ vraja putraka 07055025a rājñāṁ sucaritair yā ca gatir bhavati śāśvatī 07055025c caturāśramiṇāṁ puṇyaiḥ pāvitānāṁ surakṣitaiḥ 07055026a dīnānukampināṁ yā ca satataṁ saṁvibhāginām 07055026c paiśunyāc ca nivr̥ttānāṁ tāṁ gatiṁ vraja putraka 07055027a vratināṁ dharmaśīlānāṁ guruśuśrūṣiṇām api 07055027c amoghātithināṁ yā ca tāṁ gatiṁ vraja putraka 07055028a r̥tukāle svakāṁ patnīṁ gacchatāṁ yā manasvinām 07055028c na cānyadārasevīnāṁ tāṁ gatiṁ vraja putraka 07055029a sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ 07055029c nāruṁtudānāṁ kṣamiṇāṁ yā gatis tām avāpnuhi 07055030a madhumāṁsanivr̥ttānāṁ madād dambhāt tathānr̥tāt 07055030c paropatāpatyaktānāṁ tāṁ gatiṁ vraja putraka 07055031a hrīmantaḥ sarvaśāstrajñā jñānatr̥ptā jitendriyāḥ 07055031c yāṁ gatiṁ sādhavo yānti tāṁ gatiṁ vraja putraka 07055032a evaṁ vilapatīṁ dīnāṁ subhadrāṁ śokakarśitām 07055032c abhyapadyata pāñcālī vairāṭīsahitā tadā 07055033a tāḥ prakāmaṁ ruditvā ca vilapya ca suduḥkhitāḥ 07055033c unmattavat tadā rājan visaṁjñā nyapatan kṣitau 07055034a sopacāras tu kr̥ṣṇas tāṁ duḥkhitāṁ bhr̥śaduḥkhitaḥ 07055034c siktvāmbhasā samāśvāsya tat tad uktvā hitaṁ vacaḥ 07055035a visaṁjñakalpāṁ rudatīm apaviddhāṁ pravepatīm 07055035c bhaginīṁ puṇḍarīkākṣa idaṁ vacanam abravīt 07055036a subhadre mā śucaḥ putraṁ pāñcālyāśvāsayottarām 07055036c gato ’bhimanyuḥ prathitāṁ gatiṁ kṣatriyapuṁgavaḥ 07055037a ye cānye ’pi kule santi puruṣā no varānane 07055037c sarve te vai gatiṁ yāntu abhimanyor yaśasvinaḥ 07055038a kuryāma tad vayaṁ karma kriyāsuḥ suhr̥daś ca naḥ 07055038c kr̥tavān yādr̥g adyaikas tava putro mahārathaḥ 07055039a evam āśvāsya bhaginīṁ draupadīm api cottarām 07055039c pārthasyaiva mahābāhuḥ pārśvam āgād ariṁdamaḥ 07055040a tato ’bhyanujñāya nr̥pān kr̥ṣṇo bandhūṁs tathābhibhūḥ 07055040c viveśāntaḥpuraṁ rājaṁs te ’nye jagmur yathālayam 07056001 saṁjaya uvāca 07056001a tato ’rjunasya bhavanaṁ praviśyāpratimaṁ vibhuḥ 07056001c spr̥ṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe 07056001e saṁtastāra śubhāṁ śayyāṁ darbhair vaiḍūryasaṁnibhaiḥ 07056002a tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ 07056002c alaṁcakāra tāṁ śayyāṁ parivāryāyudhottamaiḥ 07056003a tataḥ spr̥ṣṭodakaṁ pārthaṁ vinītāḥ paricārakāḥ 07056003c darśayāṁ naityakaṁ cakrur naiśaṁ traiyambakaṁ balim 07056004a tataḥ prītamanāḥ pārtho gandhair mālyaiś ca mādhavam 07056004c alaṁkr̥tyopahāraṁ taṁ naiśam asmai nyavedayat 07056005a smayamānas tu govindaḥ phalgunaṁ pratyabhāṣata 07056005c supyatāṁ pārtha bhadraṁ te kalyāṇāya vrajāmy aham 07056006a sthāpayitvā tato dvāḥsthān goptr̥̄ṁś cāttāyudhān narān 07056006c dārukānugataḥ śrīmān viveśa śibiraṁ svakam 07056006e śiśye ca śayane śubhre bahukr̥tyaṁ vicintayan 07056007a na pāṇḍavānāṁ śibire kaś cit suṣvāpa tāṁ niśām 07056007c prajāgaraḥ sarvajanam āviveśa viśāṁ pate 07056008a putraśokābhibhūtena pratijñāto mahātmanā 07056008c sahasā sindhurājasya vadho gāṇḍīvadhanvanā 07056009a tat kathaṁ nu mahābāhur vāsaviḥ paravīrahā 07056009c pratijñāṁ saphalāṁ kuryād iti te samacintayan 07056010a kaṣṭaṁ hīdaṁ vyavasitaṁ pāṇḍavena mahātmanā 07056010c putraśokābhitaptena pratijñā mahatī kr̥tā 07056011a bhrātaraś cāpi vikrāntā bahulāni balāni ca 07056011c dhr̥tarāṣṭrasya putreṇa sarvaṁ tasmai niveditam 07056012a sa hatvā saindhavaṁ saṁkhye punar etu dhanaṁjayaḥ 07056012c jitvā ripugaṇāṁś caiva pārayatv arjuno vratam 07056013a ahatvā sindhurājaṁ hi dhūmaketuṁ pravekṣyati 07056013c na hy etad anr̥taṁ kartum arhaḥ pārtho dhanaṁjayaḥ 07056014a dharmaputraḥ kathaṁ rājā bhaviṣyati mr̥te ’rjune 07056014c tasmin hi vijayaḥ kr̥tsnaḥ pāṇḍavena samāhitaḥ 07056015a yadi naḥ sukr̥taṁ kiṁ cid yadi dattaṁ hutaṁ yadi 07056015c phalena tasya sarvasya savyasācī jayatv arīn 07056016a evaṁ kathayatāṁ teṣāṁ jayam āśaṁsatāṁ prabho 07056016c kr̥cchreṇa mahatā rājan rajanī vyatyavartata 07056017a tasyāṁ rajanyāṁ madhye tu pratibuddho janārdanaḥ 07056017c smr̥tvā pratijñāṁ pārthasya dārukaṁ pratyabhāṣata 07056018a arjunena pratijñātam ārtena hatabandhunā 07056018c jayadrathaṁ haniṣyāmi śvobhūta iti dāruka 07056019a tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati 07056019c yathā jayadrathaṁ pārtho na hanyād iti saṁyuge 07056020a akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham 07056020c droṇaś ca saha putreṇa sarvāstravidhipāragaḥ 07056021a eko vīraḥ sahasrākṣo daityadānavamarditā 07056021c so ’pi taṁ notsahetājau hantuṁ droṇena rakṣitam 07056022a so ’haṁ śvas tat kariṣyāmi yathā kuntīsuto ’rjunaḥ 07056022c aprāpte ’staṁ dinakare haniṣyati jayadratham 07056023a na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ 07056023c kaś cin nānyaḥ priyataraḥ kuntīputrān mamārjunāt 07056024a anarjunam imaṁ lokaṁ muhūrtam api dāruka 07056024c udīkṣituṁ na śakto ’haṁ bhavitā na ca tat tathā 07056025a ahaṁ dhvajinyaḥ śatrūṇāṁ sahayāḥ sarathadvipāḥ 07056025c arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ 07056026a śvo nirīkṣantu me vīryaṁ trayo lokā mahāhave 07056026c dhanaṁjayārthaṁ samare parākrāntasya dāruka 07056027a śvo narendrasahasrāṇi rājaputraśatāni ca 07056027c sāśvadviparathāny ājau vidraviṣyanti dāruka 07056028a śvas tāṁ cakrapramathitāṁ drakṣyase nr̥pavāhinīm 07056028c mayā kruddhena samare pāṇḍavārthe nipātitām 07056029a śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ 07056029c jñāsyanti lokāḥ sarve māṁ suhr̥daṁ savyasācinaḥ 07056030a yas taṁ dveṣṭi sa māṁ dveṣṭi yas tam anu sa mām anu 07056030c iti saṁkalpyatāṁ buddhyā śarīrārdhaṁ mamārjunaḥ 07056031a yathā tvam aprabhātāyām asyāṁ niśi rathottamam 07056031c kalpayitvā yathāśāstram ādāya vratasaṁyataḥ 07056032a gadāṁ kaumodakīṁ divyāṁ śaktiṁ cakraṁ dhanuḥ śarān 07056032c āropya vai rathe sūta sarvopakaraṇāni ca 07056033a sthānaṁ hi kalpayitvā ca rathopasthe dhvajasya me 07056033c vainateyasya vīrasya samare rathaśobhinaḥ 07056034a chatraṁ jāmbūnadair jālair arkajvalanasaṁnibhaiḥ 07056034c viśvakarmakr̥tair divyair aśvān api ca bhūṣitān 07056035a balāhakaṁ meghapuṣpaṁ sainyaṁ sugrīvam eva ca 07056035c yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka 07056036a pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam 07056036c śrutvā tu bhairavaṁ nādam upayāyā javena mām 07056037a ekāhnāham amarṣaṁ ca sarvaduḥkhāni caiva ha 07056037c bhrātuḥ pitr̥ṣvaseyasya vyapaneṣyāmi dāruka 07056038a sarvopāyair yatiṣyāmi yathā bībhatsur āhave 07056038c paśyatāṁ dhārtarāṣṭrāṇāṁ haniṣyati jayadratham 07056039a yasya yasya ca bībhatsur vadhe yatnaṁ kariṣyati 07056039c āśaṁse sārathe tatra bhavitāsya dhruvo jayaḥ 07056040 dāruka uvāca 07056040a jaya eva dhruvas tasya kuta eva parājayaḥ 07056040c yasya tvaṁ puruṣavyāghra sārathyam upajagmivān 07056041a evaṁ caitat kariṣyāmi yathā mām anuśāsasi 07056041c suprabhātām imāṁ rātriṁ jayāya vijayasya hi 07057001 saṁjaya uvāca 07057001a kuntīputras tu taṁ mantraṁ smarann eva dhanaṁjayaḥ 07057001c pratijñām ātmano rakṣan mumohācintyavikramaḥ 07057002a taṁ tu śokena saṁtaptaṁ svapne kapivaradhvajam 07057002c āsasāda mahātejā dhyāyantaṁ garuḍadhvajaḥ 07057003a pratyutthānaṁ tu kr̥ṣṇasya sarvāvasthaṁ dhanaṁjayaḥ 07057003c nālopayata dharmātmā bhaktyā premṇā ca sarvadā 07057004a pratyutthāya ca govindaṁ sa tasmāy āsanaṁ dadau 07057004c na cāsane svayaṁ buddhiṁ bībhatsur vyadadhāt tadā 07057005a tataḥ kr̥ṣṇo mahātejā jānan pārthasya niścayam 07057005c kuntīputram idaṁ vākyam āsīnaḥ sthitam abravīt 07057006a mā viṣāde manaḥ pārtha kr̥thāḥ kālo hi durjayaḥ 07057006c kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau 07057007a kimarthaṁ ca viṣādas te tad brūhi vadatāṁ vara 07057007c na śocitavyaṁ viduṣā śokaḥ kāryavināśanaḥ 07057008a śocan nandayate śatrūn karśayaty api bāndhavān 07057008c kṣīyate ca naras tasmān na tvaṁ śocitum arhasi 07057009a ity ukto vāsudevena bībhatsur aparājitaḥ 07057009c ābabhāṣe tadā vidvān idaṁ vacanam arthavat 07057010a mayā pratijñā mahatī jayadrathavadhe kr̥tā 07057010c śvo ’smi hantā durātmānaṁ putraghnam iti keśava 07057011a matpratijñāvighātārthaṁ dhārtarāṣṭraiḥ kilācyuta 07057011c pr̥ṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ 07057012a daśa caikā ca tāḥ kr̥ṣṇa akṣauhiṇyaḥ sudurjayāḥ 07057012c pratijñāyāṁ ca hīnāyāṁ kathaṁ jīveta madvidhaḥ 07057013a duḥkhopāyasya me vīra vikāṅkṣā parivartate 07057013c drutaṁ ca yāti savitā tata etad bravīmy aham 07057014a śokasthānaṁ tu tac chrutvā pārthasya dvijaketanaḥ 07057014c saṁspr̥śyāmbhas tataḥ kr̥ṣṇaḥ prāṅmukhaḥ samavasthitaḥ 07057015a idaṁ vākyaṁ mahātejā babhāṣe puṣkarekṣaṇaḥ 07057015c hitārthaṁ pāṇḍuputrasya saindhavasya vadhe vr̥taḥ 07057016a pārtha pāśupataṁ nāma paramāstraṁ sanātanam 07057016c yena sarvān mr̥dhe daityāñ jaghne devo maheśvaraḥ 07057017a yadi tad viditaṁ te ’dya śvo hantāsi jayadratham 07057017c atha jñātuṁ prapadyasva manasā vr̥ṣabhadhvajam 07057018a taṁ devaṁ manasā dhyāyañ joṣam āssva dhanaṁjaya 07057018c tatas tasya prasādāt tvaṁ bhaktaḥ prāpsyasi tan mahat 07057019a tataḥ kr̥ṣṇavacaḥ śrutvā saṁspr̥śyāmbho dhanaṁjayaḥ 07057019c bhūmāv āsīna ekāgro jagāma manasā bhavam 07057020a tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe 07057020c ātmānam arjuno ’paśyad gagane sahakeśavam 07057021a jyotirbhiś ca samākīrṇaṁ siddhacāraṇasevitam 07057021c vāyuvegagatiḥ pārthaḥ khaṁ bheje sahakeśavaḥ 07057022a keśavena gr̥hītaḥ sa dakṣiṇe vibhunā bhuje 07057022c prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān 07057023a udīcyāṁ diśi dharmātmā so ’paśyac chvetaparvatam 07057023c kuberasya vihāre ca nalinīṁ padmabhūṣitām 07057024a saricchreṣṭhāṁ ca tāṁ gaṅgāṁ vīkṣamāṇo bahūdakām 07057024c sadāpuṣpaphalair vr̥kṣair upetāṁ sphaṭikopalām 07057025a siṁhavyāghrasamākīrṇāṁ nānāmr̥gagaṇākulām 07057025c puṇyāśramavatīṁ ramyāṁ manojñāṇḍajasevitām 07057026a mandarasya pradeśāṁś ca kiṁnarodgītanāditān 07057026c hemarūpyamayaiḥ śr̥ṅgair nānauṣadhividīpitān 07057026e tathā mandāravr̥kṣaiś ca puṣpitair upaśobhitān 07057027a snigdhāñjanacayākāraṁ saṁprāptaḥ kālaparvatam 07057027c puṇyaṁ himavataḥ pādaṁ maṇimantaṁ ca parvatam 07057027e brahmatuṅgaṁ nadīś cānyās tathā janapadān api 07057028a suśr̥ṅgaṁ śataśr̥ṅgaṁ ca śaryātivanam eva ca 07057028c puṇyam aśvaśiraḥsthānaṁ sthānam ātharvaṇasya ca 07057029a vr̥ṣadaṁśaṁ ca śailendraṁ mahāmandaram eva ca 07057029c apsarobhiḥ samākīrṇaṁ kiṁnaraiś copaśobhitam 07057030a tāṁś ca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ 07057030c śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān 07057031a candraraśmiprakāśāṅgīṁ pr̥thivīṁ puramālinīm 07057031c samudrāṁś cādbhutākārān apaśyad bahulākarān 07057032a viyad dyāṁ pr̥thivīṁ caiva paśyan viṣṇupade vrajan 07057032c vismitaḥ saha kr̥ṣṇena kṣipto bāṇa ivātyagāt 07057033a grahanakṣatrasomānāṁ sūryāgnyoś ca samatviṣam 07057033c apaśyata tadā pārtho jvalantam iva parvatam 07057034a samāsādya tu taṁ śailaṁ śailāgre samavasthitam 07057034c taponityaṁ mahātmānam apaśyad vr̥ṣabhadhvajam 07057035a sahasram iva sūryāṇāṁ dīpyamānaṁ svatejasā 07057035c śūlinaṁ jaṭilaṁ gauraṁ valkalājinavāsasam 07057036a nayanānāṁ sahasraiś ca vicitrāṅgaṁ mahaujasam 07057036c pārvatyā sahitaṁ devaṁ bhūtasaṁghaiś ca bhāsvaraiḥ 07057037a gītavāditrasaṁhrādais tālalāsyasamanvitam 07057037c valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiś ca sevitam 07057038a stūyamānaṁ stavair divyair munibhir brahmavādibhiḥ 07057038c goptāraṁ sarvabhūtānām iṣvāsadharam acyutam 07057039a vāsudevas tu taṁ dr̥ṣṭvā jagāma śirasā kṣitim 07057039c pārthena saha dharmātmā gr̥ṇan brahma sanātanam 07057040a lokādiṁ viśvakarmāṇam ajam īśānam avyayam 07057040c manasaḥ paramāṁ yoniṁ khaṁ vāyuṁ jyotiṣāṁ nidhim 07057041a sraṣṭāraṁ vāridhārāṇāṁ bhuvaś ca prakr̥tiṁ parām 07057041c devadānavayakṣāṇāṁ mānavānāṁ ca sādhanam 07057042a yogināṁ paramaṁ brahma vyaktaṁ brahmavidāṁ nidhim 07057042c carācarasya sraṣṭāraṁ pratihartāram eva ca 07057043a kālakopaṁ mahātmānaṁ śakrasūryaguṇodayam 07057043c avandata tadā kr̥ṣṇo vāṅmanobuddhikarmabhiḥ 07057044a yaṁ prapaśyanti vidvāṁsaḥ sūkṣmādhyātmapadaiṣiṇaḥ 07057044c tam ajaṁ kāraṇātmānaṁ jagmatuḥ śaraṇaṁ bhavam 07057045a arjunaś cāpi taṁ devaṁ bhūyo bhūyo ’bhyavandata 07057045c jñātvaikaṁ bhūtabhavyādiṁ sarvabhūtabhavodbhavam 07057046a tatas tāv āgatau śarvaḥ provāca prahasann iva 07057046c svāgataṁ vāṁ naraśreṣṭhāv uttiṣṭhetāṁ gataklamau 07057046e kiṁ ca vām īpsitaṁ vīrau manasaḥ kṣipram ucyatām 07057047a yena kāryeṇa saṁprāptau yuvāṁ tat sādhayāmi vām 07057047c vriyatām ātmanaḥ śreyas tat sarvaṁ pradadāni vām 07057048a tatas tad vacanaṁ śrutvā pratyutthāya kr̥tāñjalī 07057048c vāsudevārjunau śarvaṁ tuṣṭuvāte mahāmatī 07057049a namo bhavāya śarvāya rudrāya varadāya ca 07057049c paśūnāṁ pataye nityam ugrāya ca kapardine 07057050a mahādevāya bhīmāya tryambakāya ca śaṁbhave 07057050c īśānāya bhagaghnāya namo ’stv andhakaghātine 07057051a kumāragurave nityaṁ nīlagrīvāya vedhase 07057051c vilohitāya dhūmrāya vyādhāyānaparājite 07057052a nityaṁ nīlaśikhaṇḍāya śūline divyacakṣuṣe 07057052c hantre goptre trinetrāya vyādhāya vasuretase 07057053a acintyāyāmbikābhartre sarvadevastutāya ca 07057053c vr̥ṣadhvajāya piṅgāya jaṭine brahmacāriṇe 07057054a tapyamānāya salile brahmaṇyāyājitāya ca 07057054c viśvātmane viśvasr̥je viśvam āvr̥tya tiṣṭhate 07057055a namo namas te sevyāya bhūtānāṁ prabhave sadā 07057055c brahmavaktrāya śarvāya śaṁkarāya śivāya ca 07057056a namo ’stu vācaspataye prajānāṁ pataye namaḥ 07057056c namo viśvasya pataye mahatāṁ pataye namaḥ 07057057a namaḥ sahasraśirase sahasrabhujamanyave 07057057c sahasranetrapādāya namo ’saṁkhyeyakarmaṇe 07057058a namo hiraṇyavarṇāya hiraṇyakavacāya ca 07057058c bhaktānukampine nityaṁ sidhyatāṁ nau varaḥ prabho 07057059a evaṁ stutvā mahādevaṁ vāsudevaḥ sahārjunaḥ 07057059c prasādayām āsa bhavaṁ tadā hy astropalabdhaye 07057060a tato ’rjunaḥ prītamanā vavande vr̥ṣabhadhvajam 07057060c dadarśotphullanayanaḥ samastaṁ tejasāṁ nidhim 07057061a taṁ copahāraṁ svakr̥taṁ naiśaṁ naityakam ātmanaḥ 07057061c dadarśa tryambakābhyāśe vāsudevaniveditam 07057062a tato ’bhipūjya manasā śarvaṁ kr̥ṣṇaṁ ca pāṇḍavaḥ 07057062c icchāmy ahaṁ divyam astram ity abhāṣata śaṁkaram 07057063a tataḥ pārthasya vijñāya varārthe vacanaṁ prabhuḥ 07057063c vāsudevārjunau devaḥ smayamāno ’bhyabhāṣata 07057064a saro ’mr̥tamayaṁ divyam abhyāśe śatrusūdanau 07057064c tatra me tad dhanur divyaṁ śaraś ca nihitaḥ purā 07057065a yena devārayaḥ sarve mayā yudhi nipātitāḥ 07057065c tata ānīyatāṁ kr̥ṣṇau saśaraṁ dhanur uttamam 07057066a tathety uktvā tu tau vīrau taṁ śarvaṁ pārṣadaiḥ saha 07057066c prasthitau tat saro divyaṁ divyāścaryaśatair vr̥tam 07057067a nirdiṣṭaṁ yad vr̥ṣāṅkena puṇyaṁ sarvārthasādhakam 07057067c taj jagmatur asaṁbhrāntau naranārāyaṇāv r̥ṣī 07057068a tatas tu tat saro gatvā sūryamaṇḍalasaṁnibham 07057068c nāgam antarjale ghoraṁ dadr̥śāte ’rjunācyutau 07057069a dvitīyaṁ cāparaṁ nāgaṁ sahasraśirasaṁ varam 07057069c vamantaṁ vipulāṁ jvālāṁ dadr̥śāte ’gnivarcasam 07057070a tataḥ kr̥ṣṇaś ca pārthaś ca saṁspr̥śyāpaḥ kr̥tāñjalī 07057070c tau nāgāv upatasthāte namasyantau vr̥ṣadhvajam 07057071a gr̥ṇantau vedaviduṣau tad brahma śatarudriyam 07057071c aprameyaṁ praṇamantau gatvā sarvātmanā bhavam 07057072a tatas tau rudramāhātmyād dhitvā rūpaṁ mahoragau 07057072c dhanur bāṇaś ca śatrughnaṁ tad dvaṁdvaṁ samapadyata 07057073a tato jagr̥hatuḥ prītau dhanur bāṇaṁ ca suprabham 07057073c ājahratur mahātmānau dadatuś ca mahātmane 07057074a tataḥ pārśvād vr̥ṣāṅkasya brahmacārī nyavartata 07057074c piṅgākṣas tapasaḥ kṣetraṁ balavān nīlalohitaḥ 07057075a sa tad gr̥hya dhanuḥśreṣṭhaṁ tasthau sthānaṁ samāhitaḥ 07057075c vyakarṣac cāpi vidhivat saśaraṁ dhanur uttamam 07057076a tasya maurvīṁ ca muṣṭiṁ ca sthānaṁ cālakṣya pāṇḍavaḥ 07057076c śrutvā mantraṁ bhavaproktaṁ jagrāhācintyavikramaḥ 07057077a sarasy eva ca taṁ bāṇaṁ mumocātibalaḥ prabhuḥ 07057077c cakāra ca punar vīras tasmin sarasi tad dhanuḥ 07057078a tataḥ prītaṁ bhavaṁ jñātvā smr̥timān arjunas tadā 07057078c varam āraṇyakaṁ dattaṁ darśanaṁ śaṁkarasya ca 07057078e manasā cintayām āsa tan me saṁpadyatām iti 07057079a tasya tan matam ājñāya prītaḥ prādād varaṁ bhavaḥ 07057079c tac ca pāśupataṁ ghoraṁ pratijñāyāś ca pāraṇam 07057080a saṁhr̥ṣṭaromā durdharṣaḥ kr̥taṁ kāryam amanyata 07057080c vavandatuś ca saṁhr̥ṣṭau śirobhyāṁ tau maheśvaram 07057081a anujñātau kṣaṇe tasmin bhavenārjunakeśavau 07057081c prāptau svaśibiraṁ vīrau mudā paramayā yutau 07057081e indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau 07058001 saṁjaya uvāca 07058001a tayoḥ saṁvadator eva kr̥ṣṇadārukayos tadā 07058001c sātyagād rajanī rājann atha rājānvabudhyata 07058002a paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ 07058002c vaitālikāś ca sūtāś ca tuṣṭuvuḥ puruṣarṣabham 07058003a nartakāś cāpy anr̥tyanta jagur gītāni gāyakāḥ 07058003c kuruvaṁśastavārthāni madhuraṁ raktakaṇṭhinaḥ 07058004a mr̥daṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ 07058004c āḍambarāś ca śaṅkhāś ca dundubhyaś ca mahāsvanāḥ 07058005a evam etāni sarvāṇi tathānyāny api bhārata 07058005c vādayanti sma saṁhr̥ṣṭāḥ kuśalāḥ sādhuśikṣitāḥ 07058006a sa meghasamanirghoṣo mahāñ śabdo ’spr̥śad divam 07058006c pārthivapravaraṁ suptaṁ yudhiṣṭhiram abodhayat 07058007a pratibuddhaḥ sukhaṁ supto mahārhe śayanottame 07058007c utthāyāvaśyakāryārthaṁ yayau snānagr̥haṁ tataḥ 07058008a tataḥ śuklāmbarāḥ snātās taruṇāṣṭottaraṁ śatam 07058008c snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire 07058009a bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṁ laghu 07058009c sasnau candanasaṁyuktaiḥ pānīyair abhimantritaiḥ 07058010a utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ 07058010c āplutaḥ sādhivāsena jalena ca sugandhinā 07058011a hariṇā candanenāṅgam anulipya mahābhujaḥ 07058011c sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ 07058012a jajāpa japyaṁ kaunteyaḥ satāṁ mārgam anuṣṭhitaḥ 07058012c tato ’gniśaraṇaṁ dīptaṁ praviveśa vinītavat 07058013a samiddhaṁ sa pavitrābhir agnim āhutibhis tathā 07058013c mantrapūtābhir arcitvā niścakrāma gr̥hāt tataḥ 07058014a dvitīyāṁ puruṣavyāghraḥ kakṣyāṁ niṣkramya pārthivaḥ 07058014c tatra vedavido viprān apaśyad brāhmaṇarṣabhān 07058015a dāntān vedavratasnātān snātān avabhr̥theṣu ca 07058015c sahasrānucarān saurān aṣṭau daśaśatāni ca 07058016a akṣataiḥ sumanobhiś ca vācayitvā mahābhujaḥ 07058016c tān dvijān madhusarpirbhyāṁ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ 07058017a prādāt kāñcanam ekaikaṁ niṣkaṁ viprāya pāṇḍavaḥ 07058017c alaṁkr̥taṁ cāśvaśataṁ vāsāṁsīṣṭāś ca dakṣiṇāḥ 07058018a tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ 07058018c hemaśr̥ṅgī rūpyakhurā dattvā cakre pradakṣiṇam 07058019a svastikān vardhamānāṁś ca nandyāvartāṁś ca kāñcanān 07058019c mālyaṁ ca jalakumbhāṁś ca jvalitaṁ ca hutāśanam 07058020a pūrṇāny akṣatapātrāṇi rucakān rocanāṁs tathā 07058020c svalaṁkr̥tāḥ śubhāḥ kanyā dadhisarpirmadhūdakam 07058021a maṅgalyān pakṣiṇaś caiva yac cānyad api pūjitam 07058021c dr̥ṣṭvā spr̥ṣṭvā ca kaunteyo bāhyāṁ kakṣyām agāt tataḥ 07058022a tatas tasya mahābāhos tiṣṭhataḥ paricārakāḥ 07058022c sauvarṇaṁ sarvatobhadraṁ muktāvaiḍūryamaṇḍitam 07058023a parārdhyāstaraṇāstīrṇaṁ sottaracchadam r̥ddhimat 07058023c viśvakarmakr̥taṁ divyam upajahrur varāsanam 07058024a tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ 07058024c upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ 07058025a yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ 07058025c rūpam āsīn mahārāja dviṣatāṁ śokavardhanam 07058026a pāṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmaraiḥ 07058026c dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ 07058027a saṁstūyamānaḥ sūtaiś ca vandyamānaś ca bandibhiḥ 07058027c upagīyamāno gandharvair āste sma kurunandanaḥ 07058028a tato muhūrtād āsīt tu bandināṁ nisvano mahān 07058028c nemighoṣaś ca rathināṁ khuraghoṣaś ca vājinām 07058029a hrādena gajaghaṇṭānāṁ śaṅkhānāṁ ninadena ca 07058029c narāṇāṁ padaśabdaiś ca kampatīva sma medinī 07058030a tataḥ śuddhāntam āsādya jānubhyāṁ bhūtale sthitaḥ 07058030c śirasā vandanīyaṁ tam abhivandya jagatpatim 07058031a kuṇḍalī baddhanistriṁśaḥ saṁnaddhakavaco yuvā 07058031c abhipraṇamya śirasā dvāḥstho dharmātmajāya vai 07058031e nyavedayad dhr̥ṣīkeśam upayātaṁ mahātmane 07058032a so ’bravīt puruṣavyāghraḥ svāgatenaiva mādhavam 07058032c arghyaṁ caivāsanaṁ cāsmai dīyatāṁ paramārcitam 07058033a tataḥ praveśya vārṣṇeyam upaveśya varāsane 07058033c satkr̥tya satkr̥tas tena paryapr̥cchad yudhiṣṭhiraḥ 07059001 yudhiṣṭhira uvāca 07059001a sukhena rajanī vyuṣṭā kaccit te madhusūdana 07059001c kaccij jñānāni sarvāṇi prasannāni tavācyuta 07059002 saṁjaya uvāca 07059002a vāsudevo ’pi tad yuktaṁ paryapr̥cchad yudhiṣṭhiram 07059002c tataḥ kṣattā prakr̥tayo nyavedayad upasthitāḥ 07059003a anujñātaś ca rājñā sa prāveśayata taṁ janam 07059003c virāṭaṁ bhīmasenaṁ ca dhr̥ṣṭadyumnaṁ ca sātyakim 07059004a śikhaṇḍinaṁ yamau caiva cekitānaṁ ca kekayān 07059004c yuyutsuṁ caiva kauravyaṁ pāñcālyaṁ cottamaujasam 07059005a ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham 07059005c upatasthur mahātmānaṁ viviśuś cāsaneṣu te 07059006a ekasminn āsane vīrāv upaviṣṭau mahābalau 07059006c kr̥ṣṇaś ca yuyudhānaś ca mahātmānau mahādyutī 07059007a tato yudhiṣṭhiras teṣāṁ śr̥ṇvatāṁ madhusūdanam 07059007c abravīt puṇḍarīkākṣam ābhāṣya madhuraṁ vacaḥ 07059008a ekaṁ tvāṁ vayam āśritya sahasrākṣam ivāmarāḥ 07059008c prārthayāmo jayaṁ yuddhe śāśvatāni sukhāni ca 07059009a tvaṁ hi rājyavināśaṁ ca dviṣadbhiś ca nirākriyām 07059009c kleśāṁś ca vividhān kr̥ṣṇa sarvāṁs tān api vettha naḥ 07059010a tvayi sarveśa sarveṣām asmākaṁ bhaktavatsala 07059010c sukham āyattam atyarthaṁ yātrā ca madhusūdana 07059011a sa tathā kuru vārṣṇeya yathā tvayi mano mama 07059011c arjunasya yathā satyā pratijñā syāc cikīrṣitā 07059012a sa bhavāṁs tārayatv asmād duḥkhāmarṣamahārṇavāt 07059012c pāraṁ titīrṣatām adya plavo no bhava mādhava 07059013a na hi tat kurute saṁkhye kārtavīryasamas tv api 07059013c rathī yat kurute kr̥ṣṇa sārathir yatnam āsthitaḥ 07059014 vāsudeva uvāca 07059014a sāmareṣv api lokeṣu sarveṣu na tathāvidhaḥ 07059014c śarāsanadharaḥ kaś cid yathā pārtho dhanaṁjayaḥ 07059015a vīryavān astrasaṁpannaḥ parākrānto mahābalaḥ 07059015c yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nr̥ṇām 07059016a sa yuvā vr̥ṣabhaskandho dīrghabāhur mahābalaḥ 07059016c siṁharṣabhagatiḥ śrīmān dviṣatas te haniṣyati 07059017a ahaṁ ca tat kariṣyāmi yathā kuntīsuto ’rjunaḥ 07059017c dhārtarāṣṭrasya sainyāni dhakṣyaty agnir ivotthitaḥ 07059018a adya taṁ pāpakarmāṇaṁ kṣudraṁ saubhadraghātinam 07059018c apunardarśanaṁ mārgam iṣubhiḥ kṣepsyate ’rjunaḥ 07059019a tasyādya gr̥dhrāḥ śyenāś ca vaḍagomāyavas tathā 07059019c bhakṣayiṣyanti māṁsāni ye cānye puruṣādakāḥ 07059020a yady asya devā goptāraḥ sendrāḥ sarve tathāpy asau 07059020c rājadhānīṁ yamasyādya hataḥ prāpsyati saṁkule 07059021a nihatya saindhavaṁ jiṣṇur adya tvām upayāsyati 07059021c viśoko vijvaro rājan bhava bhūtipuraskr̥taḥ 07060001 saṁjaya uvāca 07060001a tathā saṁbhāṣatāṁ teṣāṁ prādurāsīd dhanaṁjayaḥ 07060001c didr̥kṣur bharataśreṣṭhaṁ rājānaṁ sasuhr̥dgaṇam 07060002a taṁ praviṣṭaṁ śubhāṁ kakṣyām abhivādyāgrataḥ sthitam 07060002c samutthāyārjunaṁ premṇā sasvaje pāṇḍavarṣabhaḥ 07060003a mūrdhni cainam upāghrāya pariṣvajya ca bāhunā 07060003c āśiṣaḥ paramāḥ procya smayamāno ’bhyabhāṣata 07060004a vyaktam arjuna saṁgrāme dhruvas te vijayo mahān 07060004c yādr̥g rūpā hi te chāyā prasannaś ca janārdanaḥ 07060005a tam abravīt tato jiṣṇur mahad āścaryam uttamam 07060005c dr̥ṣṭavān asmi bhadraṁ te keśavasya prasādajam 07060006a tatas tat kathayām āsa yathādr̥ṣṭaṁ dhanaṁjayaḥ 07060006c āśvāsanārthaṁ suhr̥dāṁ tryambakena samāgamam 07060007a tataḥ śirobhir avaniṁ spr̥ṣṭvā sarve ca vismitāḥ 07060007c namaskr̥tya vr̥ṣāṅkāya sādhu sādhv ity athābruvan 07060008a anujñātās tataḥ sarve suhr̥do dharmasūnunā 07060008c tvaramāṇāḥ susaṁnaddhā hr̥ṣṭā yuddhāya niryayuḥ 07060009a abhivādya tu rājānaṁ yuyudhānācyutārjunāḥ 07060009c hr̥ṣṭā viniryayus te vai yudhiṣṭhiraniveśanāt 07060010a rathenaikena durdharṣau yuyudhānajanārdanau 07060010c jagmatuḥ sahitau vīrāv arjunasya niveśanam 07060011a tatra gatvā hr̥ṣīkeśaḥ kalpayām āsa sūtavat 07060011c rathaṁ rathavarasyājau vānararṣabhalakṣaṇam 07060012a sa meghasamanirghoṣas taptakāñcanasaprabhaḥ 07060012c babhau rathavaraḥ kl̥ptaḥ śiśur divasakr̥d yathā 07060013a tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṁ puraḥsaraḥ 07060013c kr̥tāhnikāya pārthāya nyavedayata taṁ ratham 07060014a taṁ tu loke varaḥ puṁsāṁ kirīṭī hemavarmabhr̥t 07060014c bāṇabāṇāsanī vāhaṁ pradakṣiṇam avartata 07060015a tato vidyāvayovr̥ddhaiḥ kriyāvadbhir jitendriyaiḥ 07060015c stūyamāno jayāśībhir āruroha mahāratham 07060016a jaitraiḥ sāṁgrāmikair mantraiḥ pūrvam eva rathottamam 07060016c abhimantritam arciṣmān udayaṁ bhāskaro yathā 07060017a sa rathe rathināṁ śreṣṭhaḥ kāñcane kāñcanāvr̥taḥ 07060017c vibabhau vimalo ’rciṣmān merāv iva divākaraḥ 07060018a anvārurohatuḥ pārthaṁ yuyudhānajanārdanau 07060018c śaryāter yajñam āyāntaṁ yathendraṁ devam aśvinau 07060019a atha jagrāha govindo raśmīn raśmivatāṁ varaḥ 07060019c mātalir vāsavasyeva vr̥traṁ hantuṁ prayāsyataḥ 07060020a sa tābhyāṁ sahitaḥ pārtho rathapravaram āsthitaḥ 07060020c sahito budhaśukrābhyāṁ tamo nighnan yathā śaśī 07060021a saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā 07060021c sahāmbupatimitrābhyāṁ yathendras tārakāmaye 07060022a tato vāditranirghoṣair maṅgalyaiś ca stavaiḥ śubhaiḥ 07060022c prayāntam arjunaṁ sūtā māgadhāś caiva tuṣṭuvuḥ 07060023a sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ 07060023c yukto vāditraghoṣeṇa teṣāṁ ratikaro ’bhavat 07060024a tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ 07060024c vavau saṁharṣayan pārthaṁ dviṣataś cāpi śoṣayan 07060025a prādurāsan nimittāni vijayāya bahūni ca 07060025c pāṇḍavānāṁ tvadīyānāṁ viparītāni māriṣa 07060026a dr̥ṣṭvārjuno nimittāni vijayāya pradakṣiṇam 07060026c yuyudhānaṁ maheṣvāsam idaṁ vacanam abravīt 07060027a yuyudhānādya yuddhe me dr̥śyate vijayo dhruvaḥ 07060027c yathā hīmāni liṅgāni dr̥śyante śinipuṁgava 07060028a so ’haṁ tatra gamiṣyāmi yatra saindhavako nr̥paḥ 07060028c yiyāsur yamalokāya mama vīryaṁ pratīkṣate 07060029a yathā paramakaṁ kr̥tyaṁ saindhavasya vadhe mama 07060029c tathaiva sumahat kr̥tyaṁ dharmarājasya rakṣaṇe 07060030a sa tvam adya mahābāho rājānaṁ paripālaya 07060030c yathaiva hi mayā guptas tvayā gupto bhavet tathā 07060031a tvayi cāhaṁ parāśvasya pradyumne vā mahārathe 07060031c śaknuyāṁ saindhavaṁ hantum anapekṣo nararṣabha 07060032a mayy apekṣā na kartavyā kathaṁ cid api sātvata 07060032c rājany eva parā guptiḥ kāryā sarvātmanā tvayā 07060033a na hi yatra mahābāhur vāsudevo vyavasthitaḥ 07060033c kiṁ cid vyāpadyate tatra yatrāham api ca dhruvam 07060034a evam uktas tu pārthena sātyakiḥ paravīrahā 07060034c tathety uktvāgamat tatra yatra rājā yudhiṣṭhiraḥ 07061001 dhr̥tarāṣṭra uvāca 07061001a śvobhūte kim akārṣus te duḥkhaśokasamanvitāḥ 07061001c abhimanyau hate tatra ke vāyudhyanta māmakāḥ 07061002a jānantas tasya karmāṇi kuravaḥ savyasācinaḥ 07061002c kathaṁ tat kilbiṣaṁ kr̥tvā nirbhayā brūhi māmakāḥ 07061003a putraśokābhisaṁtaptaṁ kruddhaṁ mr̥tyum ivāntakam 07061003c āyāntaṁ puruṣavyāghraṁ kathaṁ dadr̥śur āhave 07061004a kapirājadhvajaṁ saṁkhye vidhunvānaṁ mahad dhanuḥ 07061004c dr̥ṣṭvā putraparidyūnaṁ kim akurvanta māmakāḥ 07061005a kiṁ nu saṁjaya saṁgrāme vr̥ttaṁ duryodhanaṁ prati 07061005c paridevo mahān atra śruto me nābhinandanam 07061006a babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ 07061006c na śrūyante ’dya te sarve saindhavasya niveśane 07061007a stuvatāṁ nādya śrūyante putrāṇāṁ śibire mama 07061007c sūtamāgadhasaṁghānāṁ nartakānāṁ ca sarvaśaḥ 07061008a śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ 07061008c dīnānām adya taṁ śabdaṁ na śr̥ṇomi samīritam 07061009a niveśane satyadhr̥teḥ somadattasya saṁjaya 07061009c āsīno ’haṁ purā tāta śabdam aśrauṣam uttamam 07061010a tad adya hīnapuṇyo ’ham ārtasvaranināditam 07061010c niveśanaṁ hatotsāhaṁ putrāṇāṁ mama lakṣaye 07061011a viviṁśater durmukhasya citrasenavikarṇayoḥ 07061011c anyeṣāṁ ca sutānāṁ me na tathā śrūyate dhvaniḥ 07061012a brāhmaṇāḥ kṣatriyā vaiśyā yaṁ śiṣyāḥ paryupāsate 07061012c droṇaputraṁ maheṣvāsaṁ putrāṇāṁ me parāyaṇam 07061013a vitaṇḍālāpasaṁlāpair hutayācitavanditaiḥ 07061013c gītaiś ca vividhair iṣṭai ramate yo divāniśam 07061014a upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ 07061014c sūta tasya gr̥he śabdo nādya drauṇer yathā purā 07061015a droṇaputraṁ maheṣvāsaṁ gāyanā nartakāś ca ye 07061015c atyartham upatiṣṭhanti teṣāṁ na śrūyate dhvaniḥ 07061016a vindānuvindayoḥ sāyaṁ śibire yo mahādhvaniḥ 07061016c śrūyate so ’dya na tathā kekayānāṁ ca veśmasu 07061017a nityapramuditānāṁ ca tālagītasvano mahān 07061017c nr̥tyatāṁ śrūyate tāta gaṇānāṁ so ’dya na dhvaniḥ 07061018a saptatantūn vitanvānā yam upāsanti yājakāḥ 07061018c saumadattiṁ śrutanidhiṁ teṣāṁ na śrūyate dhvaniḥ 07061019a jyāghoṣo brahmaghoṣaś ca tomarāsirathadhvaniḥ 07061019c droṇasyāsīd avirato gr̥he tan na śr̥ṇomy aham 07061020a nānādeśasamutthānāṁ gītānāṁ yo ’bhavat svanaḥ 07061020c vāditranāditānāṁ ca so ’dya na śrūyate mahān 07061021a yadā prabhr̥ty upaplavyāc chāntim icchañ janārdanaḥ 07061021c āgataḥ sarvabhūtānām anukampārtham acyutaḥ 07061022a tato ’ham abruvaṁ sūta mandaṁ duryodhanaṁ tadā 07061022c vāsudevena tīrthena putra saṁśāmya pāṇḍavaiḥ 07061023a kālaprāptam ahaṁ manye mā tvaṁ duryodhanātigāḥ 07061023c śame ced yācamānaṁ tvaṁ pratyākhyāsyasi keśavam 07061023e hitārtham abhijalpantaṁ na tathāsty aparājayaḥ 07061024a pratyācaṣṭa sa dāśārham r̥ṣabhaṁ sarvadhanvinām 07061024c anuneyāni jalpantam anayān nānvapadyata 07061025a tato duḥśāsanasyaiva karṇasya ca mataṁ dvayoḥ 07061025c anvavartata hitvā māṁ kr̥ṣṭaḥ kālena durmatiḥ 07061026a na hy ahaṁ dyūtam icchāmi viduro na praśaṁsati 07061026c saindhavo necchate dyūtaṁ bhīṣmo na dyūtam icchati 07061027a śalyo bhūriśravāś caiva purumitro jayas tathā 07061027c aśvatthāmā kr̥po droṇo dyūtaṁ necchanti saṁjaya 07061028a eteṣāṁ matam ājñāya yadi varteta putrakaḥ 07061028c sajñātimitraḥ sasuhr̥c ciraṁ jīved anāmayaḥ 07061029a ślakṣṇā madhurasaṁbhāṣā jñātimadhye priyaṁvadāḥ 07061029c kulīnāḥ saṁmatāḥ prājñāḥ sukhaṁ prāpsyanti pāṇḍavāḥ 07061030a dharmāpekṣo naro nityaṁ sarvatra labhate sukham 07061030c pretyabhāve ca kalyāṇaṁ prasādaṁ pratipadyate 07061031a arhanty ardhaṁ pr̥thivyās te bhoktuṁ sāmarthyasādhanāḥ 07061031c teṣām api samudrāntā pitr̥paitāmahī mahī 07061032a niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani 07061032c santi no jñātayas tāta yeṣāṁ śroṣyanti pāṇḍavāḥ 07061033a śalyasya somadattasya bhīṣmasya ca mahātmanaḥ 07061033c droṇasyātha vikarṇasya bāhlikasya kr̥pasya ca 07061034a anyeṣāṁ caiva vr̥ddhānāṁ bharatānāṁ mahātmanām 07061034c tvadarthaṁ bruvatāṁ tāta kariṣyanti vaco hitam 07061035a kaṁ vā tvaṁ manyase teṣāṁ yas tvā brūyād ato ’nyathā 07061035c kr̥ṣṇo na dharmaṁ saṁjahyāt sarve te ca tvadanvayāḥ 07061036a mayāpi coktās te vīrā vacanaṁ dharmasaṁhitam 07061036c nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ 07061037a ity ahaṁ vilapan sūta bahuśaḥ putram uktavān 07061037c na ca me śrutavān mūḍho manye kālasya paryayam 07061038a vr̥kodarārjunau yatra vr̥ṣṇivīraś ca sātyakiḥ 07061038c uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ 07061039a dhr̥ṣṭadyumnaś ca durdharṣaḥ śikhaṇḍī cāparājitaḥ 07061039c aśmakāḥ kekayāś caiva kṣatradharmā ca saumakiḥ 07061040a caidyaś ca cekitānaś ca putraḥ kāśyasya cābhibhuḥ 07061040c draupadeyā virāṭaś ca drupadaś ca mahārathaḥ 07061040e yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ 07061041a ka etāñ jātu yudhyeta loke ’smin vai jijīviṣuḥ 07061041c divyam astraṁ vikurvāṇān saṁhareyur ariṁdamāḥ 07061042a anyo duryodhanāt karṇāc chakuneś cāpi saubalāt 07061042c duḥśāsanacaturthānāṁ nānyaṁ paśyāmi pañcamam 07061043a yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ 07061043c saṁnaddhaś cārjuno yoddhā teṣāṁ nāsti parājayaḥ 07061044a teṣāṁ mama vilāpānāṁ na hi duryodhanaḥ smaret 07061044c hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me 07061045a teṣāṁ viduravākyānām uktānāṁ dīrghadarśinām 07061045c dr̥ṣṭvemāṁ phalanirvr̥ttiṁ manye śocanti putrakāḥ 07061046a himātyaye yathā kakṣaṁ śuṣkaṁ vāterito mahān 07061046c agnir dahet tathā senāṁ māmikāṁ sa dhanaṁjayaḥ 07061047a ācakṣva tad dhi naḥ sarvaṁ kuśalo hy asi saṁjaya 07061047c yad upāyāt tu sāyāhne kr̥tvā pārthasya kilbiṣam 07061047e abhimanyau hate tāta katham āsīn mano hi vaḥ 07061048a na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ 07061048c apakr̥tvā mahat tāta soḍhuṁ śakṣyanti māmakāḥ 07061049a kiṁ nu duryodhanaḥ kr̥tyaṁ karṇaḥ kr̥tyaṁ kim abravīt 07061049c duḥśāsanaḥ saubalaś ca teṣām evaṁ gate api 07061049e sarveṣāṁ samavetānāṁ putrāṇāṁ mama saṁjaya 07061050a yad vr̥ttaṁ tāta saṁgrāme mandasyāpanayair bhr̥śam 07061050c lobhānugatadurbuddheḥ krodhena vikr̥tātmanaḥ 07061051a rājyakāmasya mūḍhasya rāgopahatacetasaḥ 07061051c durnītaṁ vā sunītaṁ vā tan mamācakṣva saṁjaya 07062001 saṁjaya uvāca 07062001a hanta te saṁpravakṣyāmi sarvaṁ pratyakṣadarśivān 07062001c śuśrūṣasva sthiro bhūtvā tava hy apanayo mahān 07062002a gatodake setubandho yādr̥k tādr̥g ayaṁ tava 07062002c vilāpo niṣphalo rājan mā śuco bharatarṣabha 07062003a anatikramaṇīyo ’yaṁ kr̥tāntasyādbhuto vidhiḥ 07062003c mā śuco bharataśreṣṭha diṣṭam etat purātanam 07062004a yadi hi tvaṁ purā dyūtāt kuntīputraṁ yudhiṣṭhiram 07062004c nivartayethāḥ putrāṁś ca na tvāṁ vyasanam āvrajet 07062005a yuddhakāle punaḥ prāpte tadaiva bhavatā yadi 07062005c nivartitāḥ syuḥ saṁrabdhā na tvāṁ vyasanam āvrajet 07062006a duryodhanaṁ cāvidheyaṁ badhnīteti purā yadi 07062006c kurūn acodayiṣyas tvaṁ na tvāṁ vyasanam āvrajet 07062007a tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ 07062007c pāñcālā vr̥ṣṇayaḥ sarve ye cānye ’pi mahājanāḥ 07062008a sa kr̥tvā pitr̥karma tvaṁ putraṁ saṁsthāpya satpathe 07062008c vartethā yadi dharmeṇa na tvāṁ vyasanam āvrajet 07062009a tvaṁ tu prājñatamo loke hitvā dharmaṁ sanātanam 07062009c duryodhanasya karṇasya śakuneś cānvagā matam 07062010a tat te vilapitaṁ sarvaṁ mayā rājan niśāmitam 07062010c arthe niviśamānasya viṣamiśraṁ yathā madhu 07062011a na tathā manyate kr̥ṣṇo rājānaṁ pāṇḍavaṁ purā 07062011c na bhīṣmaṁ naiva ca droṇaṁ yathā tvāṁ manyate nr̥pa 07062012a vyajānata yadā tu tvāṁ rājadharmād adhaś cyutam 07062012c tadā prabhr̥ti kr̥ṣṇas tvāṁ na tathā bahu manyate 07062013a paruṣāṇy ucyamānāṁś ca yathā pārthān upekṣase 07062013c tasyānubandhaḥ prāptas tvāṁ putrāṇāṁ rājyakāmukam 07062014a pitr̥paitāmahaṁ rājyam apavr̥ttaṁ tadānagha 07062014c atha pārthair jitāṁ kr̥tsnāṁ pr̥thivīṁ pratyapadyathāḥ 07062015a pāṇḍunāvarjitaṁ rājyaṁ kauravāṇāṁ yaśas tathā 07062015c tataś cābhyadhikaṁ bhūyaḥ pāṇḍavair dharmacāribhiḥ 07062016a teṣāṁ tat tādr̥śaṁ karma tvām āsādya suniṣphalam 07062016c yat pitryād bhraṁśitā rājyāt tvayehāmiṣagr̥ddhinā 07062017a yat punar yuddhakāle tvaṁ putrān garhayase nr̥pa 07062017c bahudhā vyāharan doṣān na tad adyopapadyate 07062018a na hi rakṣanti rājāno yudhyanto jīvitaṁ raṇe 07062018c camūṁ vigāhya pārthānāṁ yudhyante kṣatriyarṣabhāḥ 07062019a yāṁ tu kr̥ṣṇārjunau senāṁ yāṁ sātyakivr̥kodarau 07062019c rakṣeran ko nu tāṁ yudhyec camūm anyatra kauravaiḥ 07062020a yeṣāṁ yoddhā guḍākeśo yeṣāṁ mantrī janārdanaḥ 07062020c yeṣāṁ ca sātyakir goptā yeṣāṁ goptā vr̥kodaraḥ 07062021a ko hi tān viṣahed yoddhuṁ martyadharmā dhanurdharaḥ 07062021c anyatra kauraveyebhyo ye vā teṣāṁ padānugāḥ 07062022a yāvat tu śakyate kartum anuraktair janādhipaiḥ 07062022c kṣatradharmarataiḥ śūrais tāvat kurvanti kauravāḥ 07062023a yathā tu puruṣavyāghrair yuddhaṁ paramasaṅkaṭam 07062023c kurūṇāṁ pāṇḍavaiḥ sārdhaṁ tat sarvaṁ śr̥ṇu tattvataḥ 07063001 saṁjaya uvāca 07063001a tasyāṁ niśāyāṁ vyuṣṭāyāṁ droṇaḥ śastrabhr̥tāṁ varaḥ 07063001c svāny anīkāni sarvāṇi prākrāmad vyūhituṁ tataḥ 07063002a śūrāṇāṁ garjatāṁ rājan saṁkruddhānām amarṣiṇām 07063002c śrūyante sma giraś citrāḥ parasparavadhaiṣiṇām 07063003a visphārya ca dhanūṁṣy ājau jyāḥ karaiḥ parimr̥jya ca 07063003c viniḥśvasantaḥ prākrośan kvedānīṁ sa dhanaṁjayaḥ 07063004a vikośān sutsarūn anye kr̥tadhārān samāhitān 07063004c pītān ākāśasaṁkāśān asīn ke cic ca cikṣipuḥ 07063005a carantas tv asimārgāṁś ca dhanurmārgāṁś ca śikṣayā 07063005c saṁgrāmamanasaḥ śūrā dr̥śyante sma sahasraśaḥ 07063006a saghaṇṭāś candanādigdhāḥ svarṇavajravibhūṣitāḥ 07063006c samutkṣipya gadāś cānye paryapr̥cchanta pāṇḍavam 07063007a anye balamadonmattāḥ parighair bāhuśālinaḥ 07063007c cakruḥ saṁbādham ākāśam ucchritendradhvajopamaiḥ 07063008a nānāpraharaṇaiś cānye vicitrasragalaṁkr̥tāḥ 07063008c saṁgrāmamanasaḥ śūrās tatra tatra vyavasthitāḥ 07063009a kvārjunaḥ kva ca govindaḥ kva ca mānī vr̥kodaraḥ 07063009c kva ca te suhr̥das teṣām āhvayanto raṇe tadā 07063010a tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam 07063010c itas tatas tān racayan droṇaś carati vegitaḥ 07063011a teṣv anīkeṣu sarveṣu sthiteṣv āhavanandiṣu 07063011c bhāradvājo mahārāja jayadratham athābravīt 07063012a tvaṁ caiva saumadattiś ca karṇaś caiva mahārathaḥ 07063012c aśvatthāmā ca śalyaś ca vr̥ṣasenaḥ kr̥pas tathā 07063013a śataṁ cāśvasahasrāṇāṁ rathānām ayutāni ṣaṭ 07063013c dviradānāṁ prabhinnānāṁ sahasrāṇi caturdaśa 07063014a padātīnāṁ sahasrāṇi daṁśitāny ekaviṁśatiḥ 07063014c gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata 07063015a tatrasthaṁ tvāṁ na saṁsoḍhuṁ śaktā devāḥ savāsavāḥ 07063015c kiṁ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava 07063016a evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ 07063016c saṁprāyāt saha gāndhārair vr̥tas taiś ca mahārathaiḥ 07063016e varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ 07063017a cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ 07063017c jayadrathasya rājendra hayāḥ sādhupravāhinaḥ 07063017e te caiva saptasāhasrā dvisāhasrāś ca saindhavāḥ 07063018a mattānām adhirūḍhānāṁ hastyārohair viśāradaiḥ 07063018c nāgānāṁ bhīmarūpāṇāṁ varmiṇāṁ raudrakarmiṇām 07063019a adhyardhena sahasreṇa putro durmarṣaṇas tava 07063019c agrataḥ sarvasainyānāṁ yotsyamāno vyavasthitaḥ 07063020a tato duḥśāsanaś caiva vikarṇaś ca tavātmajau 07063020c sindhurājārthasiddhyartham agrānīke vyavasthitau 07063021a dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistr̥taḥ 07063021c vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ 07063022a nānānr̥patibhir vīrais tatra tatra vyavasthitaiḥ 07063022c rathāśvagajapattyoghair droṇena vihitaḥ svayam 07063023a paścārdhe tasya padmas tu garbhavyūhaḥ sudurbhidaḥ 07063023c sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kr̥taḥ 07063024a evam etaṁ mahāvyūhaṁ vyūhya droṇo vyavasthitaḥ 07063024c sūcīmukhe maheṣvāsaḥ kr̥tavarmā vyavasthitaḥ 07063025a anantaraṁ ca kāmbojo jalasaṁdhaś ca māriṣa 07063025c duryodhanaḥ sahāmātyas tadanantaram eva ca 07063026a tataḥ śatasahasrāṇi yodhānām anivartinām 07063026c vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ 07063027a teṣāṁ ca pr̥ṣṭhato rāja balena mahatā vr̥taḥ 07063027c jayadrathas tato rājan sūcipāśe vyavasthitaḥ 07063028a śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ 07063028c anu tasyābhavad bhojo jugopainaṁ tataḥ svayam 07063029a śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ 07063029c dhanur visphārayan droṇas tasthau kruddha ivāntakaḥ 07063030a patākinaṁ śoṇahayaṁ vedīkr̥ṣṇājinadhvajam 07063030c droṇasya ratham ālokya prahr̥ṣṭāḥ kuravo ’bhavan 07063031a siddhacāraṇasaṁghānāṁ vismayaḥ sumahān abhūt 07063031c droṇena vihitaṁ dr̥ṣṭvā vyūhaṁ kṣubdhārṇavopamam 07063032a saśailasāgaravanāṁ nānājanapadākulām 07063032c grased vyūhaḥ kṣitiṁ sarvām iti bhūtāni menire 07063033a bahurathamanujāśvapattināgaṁ; pratibhayanisvanam adbhutābharūpam 07063033c ahitahr̥dayabhedanaṁ mahad vai; śakaṭam avekṣya kr̥taṁ nananda rājā 07064001 saṁjaya uvāca 07064001a tato vyūḍheṣv anīkeṣu samutkruṣṭeṣu māriṣa 07064001c tāḍyamānāsu bherīṣu mr̥daṅgeṣu nadatsu ca 07064002a anīkānāṁ ca saṁhrāde vāditrāṇāṁ ca nisvane 07064002c pradhmāpiteṣu śaṅkheṣu saṁnāde lomaharṣaṇe 07064003a abhihārayatsu śanakair bharateṣu yuyutsuṣu 07064003c raudre muhūrte saṁprāpte savyasācī vyadr̥śyata 07064004a vaḍānāṁ vāyasānāṁ ca purastāt savyasācinaḥ 07064004c bahulāni sahasrāṇi prākrīḍaṁs tatra bhārata 07064005a mr̥gāś ca ghorasaṁnādāḥ śivāś cāśivadarśanāḥ 07064005c dakṣiṇena prayātānām asmākaṁ prāṇadaṁs tathā 07064006a sanirghātā jvalantyaś ca petur ulkāḥ samantataḥ 07064006c cacāla ca mahī kr̥tsnā bhaye ghore samutthite 07064007a viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ 07064007c vavur āyāti kaunteye saṁgrāme samupasthite 07064008a nākulis tu śatānīko dhr̥ṣṭadyumnaś ca pārṣataḥ 07064008c pāṇḍavānām anīkāni prājñau tau vyūhatus tadā 07064009a tato rathasahasreṇa dviradānāṁ śatena ca 07064009c tribhir aśvasahasraiś ca padātīnāṁ śataiḥ śataiḥ 07064010a adhyardhamātre dhanuṣāṁ sahasre tanayas tava 07064010c agrataḥ sarvasainyānāṁ sthitvā durmarṣaṇo ’bravīt 07064011a adya gāṇḍīvadhanvānaṁ tapantaṁ yuddhadurmadam 07064011c aham āvārayiṣyāmi veleva makarālayam 07064012a adya paśyantu saṁgrāme dhanaṁjayam amarṣaṇam 07064012c viṣaktaṁ mayi durdharṣam aśmakūṭam ivāśmani 07064013a evaṁ bruvan mahārāja mahātmā sa mahāmatiḥ 07064013c maheṣvāsair vr̥to rājan maheṣvāso vyavasthitaḥ 07064014a tato ’ntaka iva kruddhaḥ savajra iva vāsavaḥ 07064014c daṇḍapāṇir ivāsahyo mr̥tyuḥ kālena coditaḥ 07064015a śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva 07064015c yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ 07064016a krodhāmarṣabaloddhūto nivātakavacāntakaḥ 07064016c jayo jetā sthitaḥ satye pārayiṣyan mahāvratam 07064017a āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhr̥t 07064017c śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī 07064018a rathapravaram āsthāya naro nārāyaṇānugaḥ 07064018c vidhunvan gāṇḍivaṁ saṁkhye babhau sūrya ivoditaḥ 07064019a so ’grānīkasya mahata iṣupāte dhanaṁjayaḥ 07064019c vyavasthāpya rathaṁ sajjaṁ śaṅkhaṁ dadhmau pratāpavān 07064020a atha kr̥ṣṇo ’py asaṁbhrāntaḥ pārthena saha māriṣa 07064020c prādhmāpayat pāñcajanyaṁ śaṅkhapravaram ojasā 07064021a tayoḥ śaṅkhapraṇādena tava sainye viśāṁ pate 07064021c āsan saṁhr̥ṣṭaromāṇaḥ kampitā gatacetasaḥ 07064022a yathā trasanti bhūtāni sarvāṇy aśaninisvanāt 07064022c tathā śaṅkhapraṇādena vitresus tava sainikāḥ 07064023a prasusruvuḥ śakr̥nmūtraṁ vāhanāni ca sarvaśaḥ 07064023c evaṁ savāhanaṁ sarvam āvignam abhavad balam 07064024a vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa 07064024c visaṁjñāś cābhavan ke cit ke cid rājan vitatrasuḥ 07064025a tataḥ kapir mahānādaṁ saha bhūtair dhvajālayaiḥ 07064025c akarod vyāditāsyaś ca bhīṣayaṁs tava sainikān 07064026a tataḥ śaṅkhāś ca bheryaś ca mr̥daṅgāś cānakaiḥ saha 07064026c punar evābhyahanyanta tava sainyapraharṣaṇāḥ 07064027a nānāvāditrasaṁhrādaiḥ kṣveḍitāsphoṭitākulaiḥ 07064027c siṁhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ 07064028a tasmin sutumule śabde bhīrūṇāṁ bhayavardhane 07064028c atīva hr̥ṣṭo dāśārham abravīt pākaśāsaniḥ 07064029a codayāśvān hr̥ṣīkeśa yatra durmarṣaṇaḥ sthitaḥ 07064029c etad bhittvā gajānīkaṁ pravekṣyāmy arivāhinīm 07064030a evam ukto mahābāhuḥ keśavaḥ savyasācinā 07064030c acodayad dhayāṁs tatra yatra durmarṣaṇaḥ sthitaḥ 07064031a sa saṁprahāras tumulaḥ saṁpravr̥ttaḥ sudāruṇaḥ 07064031c ekasya ca bahūnāṁ ca rathanāganarakṣayaḥ 07064032a tataḥ sāyakavarṣeṇa parjanya iva vr̥ṣṭimān 07064032c parān avākirat pārthaḥ parvatān iva nīradaḥ 07064033a te cāpi rathinaḥ sarve tvaritāḥ kr̥tahastavat 07064033c avākiran bāṇajālais tataḥ kr̥ṣṇadhanaṁjayau 07064034a tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi 07064034c śirāṁsi rathināṁ pārthaḥ kāyebhyo ’pāharac charaiḥ 07064035a udbhrāntanayanair vaktraiḥ saṁdaṣṭoṣṭhapuṭaiḥ śubhaiḥ 07064035c sakuṇḍalaśirastrāṇair vasudhā samakīryata 07064036a puṇḍarīkavanānīva vidhvastāni samantataḥ 07064036c vinikīrṇāni yodhānāṁ vadanāni cakāśire 07064037a tapanīyavicitrāṇi siktāni rudhireṇa ca 07064037c adr̥śyanta yathā rājan meghasaṁghāḥ savidyutaḥ 07064038a śirasāṁ patatāṁ rājañ śabdo ’bhūt pr̥thivītale 07064038c kālena paripakvānāṁ tālānāṁ patatām iva 07064039a tataḥ kabandhaḥ kaś cit tu dhanur ālambya tiṣṭhati 07064039c kaś cit khaḍgaṁ viniṣkr̥ṣya bhujenodyamya tiṣṭhati 07064040a nājānanta śirāṁsy urvyāṁ patitāni nararṣabhāḥ 07064040c amr̥ṣyamāṇāḥ kaunteyaṁ saṁgrāme jayagr̥ddhinaḥ 07064041a hayānām uttamāṅgaiś ca hastihastaiś ca medinī 07064041c bāhubhiś ca śirobhiś ca vīrāṇāṁ samakīryata 07064042a ayaṁ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho 07064042c tava sainyeṣu yodhānāṁ pārthabhūtam ivābhavat 07064043a anyonyam api cājaghnur ātmānam api cāpare 07064043c pārthabhūtam amanyanta jagat kālena mohitāḥ 07064044a niṣṭanantaḥ sarudhirā visaṁjñā gāḍhavedanāḥ 07064044c śayānā bahavo vīrāḥ kīrtayantaḥ suhr̥jjanam 07064045a sabhiṇḍipālāḥ saprāsāḥ saśaktyr̥ṣṭiparaśvadhāḥ 07064045c saniryūhāḥ sanistriṁśāḥ saśarāsanatomarāḥ 07064046a sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe 07064046c mahābhujagasaṁkāśā bāhavaḥ parighopamāḥ 07064047a udveṣṭanti viceṣṭanti saṁveṣṭanti ca sarvaśaḥ 07064047c vegaṁ kurvanti saṁrabdhā nikr̥ttāḥ parameṣubhiḥ 07064048a yo yaḥ sma samare pārthaṁ pratisaṁrabhate naraḥ 07064048c tasya tasyāntako bāṇaḥ śarīram upasarpati 07064049a nr̥tyato rathamārgeṣu dhanur vyāyacchatas tathā 07064049c na kaś cit tatra pārthasya dadarśāntaram aṇv api 07064050a yat tasya ghaṭamānasya kṣipraṁ vikṣipataḥ śarān 07064050c lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ 07064051a hastinaṁ hastiyantāram aśvam āśvikam eva ca 07064051c abhinat phalguno bāṇai rathinaṁ ca sasārathim 07064052a āvartamānam āvr̥ttaṁ yudhyamānaṁ ca pāṇḍavaḥ 07064052c pramukhe tiṣṭhamānaṁ ca na kaṁ cin na nihanti saḥ 07064053a yathodayan vai gagane sūryo hanti mahat tamaḥ 07064053c tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ 07064054a hastibhiḥ patitair bhinnais tava sainyam adr̥śyata 07064054c antakāle yathā bhūmir vinikīrṇair mahīdharaiḥ 07064055a yathā madhyaṁdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā 07064055c tathā dhanaṁjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ 07064056a tat tathā tava putrasya sainyaṁ yudhi paraṁtapa 07064056c prabhagnaṁ drutam āvignam atīva śarapīḍitam 07064057a māruteneva mahatā meghānīkaṁ vidhūyatā 07064057c prakālyamānaṁ tat sainyaṁ nāśakat prativīkṣitum 07064058a pratodaiś cāpakoṭībhir huṁkāraiḥ sādhuvāhitaiḥ 07064058c kaśāpārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca 07064059a codayanto hayāṁs tūrṇaṁ palāyante sma tāvakāḥ 07064059c sādino rathinaś caiva pattayaś cārjunārditāḥ 07064060a pārṣṇyaṅguṣṭhāṅkuśair nāgāṁś codayantas tathāpare 07064060c śaraiḥ saṁmohitāś cānye tam evābhimukhā yayau 07064060e tava yodhā hatotsāhā vibhrāntamanasas tadā 07065001 dhr̥tarāṣṭra uvāca 07065001a tasmin prabhagne sainyāgre vadhyamāne kirīṭinā 07065001c ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṁjayam 07065002a āhosvic chakaṭavyūhaṁ praviṣṭā moghaniścayāḥ 07065002c droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ 07065003 saṁjaya uvāca 07065003a tathārjunena saṁbhagne tasmiṁs tava bale tadā 07065003c hatavīre hatotsāhe palāyanakr̥takṣaṇe 07065004a pākaśāsaninābhīkṣṇaṁ vadhyamāne śarottamaiḥ 07065004c na tatra kaś cit saṁgrāme śaśākārjunam īkṣitum 07065005a tatas tava suto rājan dr̥ṣṭvā sainyaṁ tathāgatam 07065005c duḥśāsano bhr̥śaṁ kruddho yuddhāyārjunam abhyayāt 07065006a sa kāñcanavicitreṇa kavacena samāvr̥taḥ 07065006c jāmbūnadaśirastrāṇaḥ śūras tīvraparākramaḥ 07065007a nāgānīkena mahatā grasann iva mahīm imām 07065007c duḥśāsano mahārāja savyasācinam āvr̥ṇot 07065008a hrādena gajaghaṇṭānāṁ śaṅkhānāṁ ninadena ca 07065008c jyākṣepaninadaiś caiva virāveṇa ca dantinām 07065009a bhūr diśaś cāntarikṣaṁ ca śabdenāsīt samāvr̥tam 07065009c sa muhūrtaṁ pratibhayo dāruṇaḥ samapadyata 07065010a tān dr̥ṣṭvā patatas tūrṇam aṅkuśair abhicoditān 07065010c vyālambahastān saṁrabdhān sapakṣān iva parvatān 07065011a siṁhanādena mahatā narasiṁho dhanaṁjayaḥ 07065011c gajānīkam amitrāṇām abhito vyadhamac charaiḥ 07065012a mahormiṇam ivoddhūtaṁ śvasanena mahārṇavam 07065012c kirīṭī tad gajānīkaṁ prāviśan makaro yathā 07065013a kāṣṭhātīta ivādityaḥ pratapan yugasaṁkṣaye 07065013c dadr̥śe dikṣu sarvāsu pārthaḥ parapuraṁjayaḥ 07065014a khuraśabdena cāśvānāṁ nemighoṣeṇa tena ca 07065014c tena cotkruṣṭaśabdena jyāninādena tena ca 07065014e devadattasya ghoṣeṇa gāṇḍīvaninadena ca 07065015a mandavegatarā nāgā babhūvus te vicetasaḥ 07065015c śarair āśīviṣasparśair nirbhinnāḥ savyasācinā 07065016a te gajā viśikhais tīkṣṇair yudhi gāṇḍīvacoditaiḥ 07065016c anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ 07065017a ārāvaṁ paramaṁ kr̥tvā vadhyamānāḥ kirīṭinā 07065017c nipetur aniśaṁ bhūmau chinnapakṣā ivādrayaḥ 07065018a apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca 07065018c śaraiḥ samarpitā nāgāḥ krauñcavad vyanadan muhuḥ 07065019a gajaskandhagatānāṁ ca puruṣāṇāṁ kirīṭinā 07065019c ācchidyantottamāṅgāni bhallaiḥ saṁnataparvabhiḥ 07065020a sakuṇḍalānāṁ patatāṁ śirasāṁ dharaṇītale 07065020c padmānām iva saṁghātaiḥ pārthaś cakre nivedanam 07065021a yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ 07065021c bhramatsu yudhi nāgeṣu manuṣyā vilalambire 07065022a ke cid ekena bāṇena sumuktena patatriṇā 07065022c dvau trayaś ca vinirbhinnā nipetur dharaṇītale 07065023a maurvīṁ dhanur dhvajaṁ caiva yugānīṣās tathaiva ca 07065023c rathināṁ kuṭṭayām āsa bhallaiḥ saṁnataparvabhiḥ 07065024a na saṁdadhan na cāpy asyan na vimuñcan na coddharan 07065024c maṇḍalenaiva dhanuṣā nr̥tyan pārthaḥ sma dr̥śyate 07065025a atividdhāś ca nārācair vamanto rudhiraṁ mukhaiḥ 07065025c muhūrtān nipatanty anye vāraṇā vasudhātale 07065026a utthitāny agaṇeyāni kabandhāni samantataḥ 07065026c adr̥śyanta mahārāja tasmin paramasaṁkule 07065027a sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe 07065027c adr̥śyanta bhujāś chinnā hemābharaṇabhūṣitāḥ 07065028a sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ 07065028c cakrair vimathitair akṣai bhagnaiś ca bahudhā yugaiḥ 07065029a varmacāpaśaraiś caiva vyavakīrṇais tatas tataḥ 07065029c sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ 07065030a nihatair vāraṇair aśvaiḥ kṣatriyaiś ca nipātitaiḥ 07065030c adr̥śyata mahī tatra dāruṇapratidarśanā 07065031a evaṁ duḥśāsanabalaṁ vadhyamānaṁ kirīṭinā 07065031c saṁprādravan mahārāja vyathitaṁ vai sanāyakam 07065032a tato duḥśāsanas trastaḥ sahānīkaḥ śarārditaḥ 07065032c droṇaṁ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt 07066001 saṁjaya uvāca 07066001a duḥśāsanabalaṁ hatvā savyasācī dhanaṁjayaḥ 07066001c sindhurājaṁ parīpsan vai droṇānīkam upādravat 07066002a sa tu droṇaṁ samāsādya vyūhasya pramukhe sthitam 07066002c kr̥tāñjalir idaṁ vākyaṁ kr̥ṣṇasyānumate ’bravīt 07066003a śivena dhyāhi māṁ brahman svasti caiva vadasva me 07066003c bhavatprasādād icchāmi praveṣṭuṁ durbhidāṁ camūm 07066004a bhavān pitr̥samo mahyaṁ dharmarājasamo ’pi ca 07066004c tathā kr̥ṣṇasamaś caiva satyam etad bravīmi te 07066005a aśvatthāmā yathā tāta rakṣaṇīyas tavānagha 07066005c tathāham api te rakṣyaḥ sadaiva dvijasattama 07066006a tava prasādād icchāmi sindhurājānam āhave 07066006c nihantuṁ dvipadāṁ śreṣṭha pratijñāṁ rakṣa me vibho 07066007a evam uktas tadācāryaḥ pratyuvāca smayann iva 07066007c mām ajitvā na bībhatso śakyo jetuṁ jayadrathaḥ 07066008a etāvad uktvā taṁ droṇaḥ śaravrātair avākirat 07066008c sarathāśvadhvajaṁ tīkṣṇaiḥ prahasan vai sasārathim 07066009a tato ’rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ 07066009c droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ 07066010a vivyādha ca raṇe droṇam anumānya viśāṁ pate 07066010c kṣatradharmaṁ samāsthāya navabhiḥ sāyakaiḥ punaḥ 07066011a tasyeṣūn iṣubhiś chittvā droṇo vivyādha tāv ubhau 07066011c viṣāgnijvalanaprakhyair iṣubhiḥ kr̥ṣṇapāṇḍavau 07066012a iyeṣa pāṇḍavas tasya bāṇaiś chettuṁ śarāsanam 07066012c tasya cintayatas tv evaṁ phalgunasya mahātmanaḥ 07066012e droṇaḥ śarair asaṁbhrānto jyāṁ cicchedāśu vīryavān 07066013a vivyādha ca hayān asya dhvajaṁ sārathim eva ca 07066013c arjunaṁ ca śarair vīraṁ smayamāno ’bhyavākirat 07066014a etasminn antare pārthaḥ sajjaṁ kr̥tvā mahad dhanuḥ 07066014c viśeṣayiṣyann ācāryaṁ sarvāstraviduṣāṁ varam 07066014e mumoca ṣaṭśatān bāṇān gr̥hītvaikam iva drutam 07066015a punaḥ sapta śatān anyān sahasraṁ cānivartinām 07066015c cikṣepāyutaśaś cānyāṁs te ’ghnan droṇasya tāṁ camūm 07066016a taiḥ samyag astair balinā kr̥tinā citrayodhinā 07066016c manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ 07066017a vidrutāś ca raṇe petuḥ saṁchinnāyudhajīvitāḥ 07066017c rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ 07066018a cūrṇitākṣiptadagdhānāṁ vajrānilahutāśanaiḥ 07066018c tulyarūpā gajāḥ petur giryagrāmbudaveśmanām 07066019a petur aśvasahasrāṇi prahatāny arjuneṣubhiḥ 07066019c haṁsā himavataḥ pr̥ṣṭhe vāriviprahatā iva 07066020a rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ 07066020c yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ 07066021a taṁ pāṇḍavādityaśarāṁśujālaṁ; kurupravīrān yudhi niṣṭapantam 07066021c sa droṇameghaḥ śaravarṣavegaiḥ; prācchādayan megha ivārkaraśmīn 07066022a athātyarthavisr̥ṣṭena dviṣatām asubhojinā 07066022c ājaghne vakṣasi droṇo nārācena dhanaṁjayam 07066023a sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ 07066023c dhairyam ālambya bībhatsur droṇaṁ vivyādha patribhiḥ 07066024a droṇas tu pañcabhir bāṇair vāsudevam atāḍayat 07066024c arjunaṁ ca trisaptatyā dhvajaṁ cāsya tribhiḥ śaraiḥ 07066025a viśeṣayiṣyañ śiṣyaṁ ca droṇo rājan parākramī 07066025c adr̥śyam arjunaṁ cakre nimeṣāc charavr̥ṣṭibhiḥ 07066026a prasaktān patato ’drākṣma bhāradvājasya sāyakān 07066026c maṇḍalīkr̥tam evāsya dhanuś cādr̥śyatādbhutam 07066027a te ’bhyayuḥ samare rājan vāsudevadhanaṁjayau 07066027c droṇasr̥ṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ 07066028a tad dr̥ṣṭvā tādr̥śaṁ yuddhaṁ droṇapāṇḍavayos tadā 07066028c vāsudevo mahābuddhiḥ kāryavattām acintayat 07066029a tato ’bravīd vāsudevo dhanaṁjayam idaṁ vacaḥ 07066029c pārtha pārtha mahābāho na naḥ kālātyayo bhavet 07066030a droṇam utsr̥jya gacchāmaḥ kr̥tyam etan mahattaram 07066030c pārthaś cāpy abravīt kr̥ṣṇaṁ yatheṣṭam iti keśava 07066031a tataḥ pradakṣiṇaṁ kr̥tvā droṇaṁ prāyān mahābhujaḥ 07066031c parivr̥ttaś ca bībhatsur agacchad visr̥jañ śarān 07066032a tato ’bravīt smayan droṇaḥ kvedaṁ pāṇḍava gamyate 07066032c nanu nāma raṇe śatrum ajitvā na nivartase 07066033 arjuna uvāca 07066033a gurur bhavān na me śatruḥ śiṣyaḥ putrasamo ’smi te 07066033c na cāsti sa pumām̐l loke yas tvāṁ yudhi parājayet 07066034 saṁjaya uvāca 07066034a evaṁ bruvāṇo bībhatsur jayadrathavadhotsukaḥ 07066034c tvarāyukto mahābāhus tat sainyaṁ samupādravat 07066035a taṁ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau 07066035c anvayātāṁ mahātmānau viśantaṁ tāvakaṁ balam 07066036a tato jayo mahārāja kr̥tavarmā ca sāttvataḥ 07066036c kāmbojaś ca śrutāyuś ca dhanaṁjayam avārayan 07066037a teṣāṁ daśasahasrāṇi rathānām anuyāyinām 07066037c abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 07066038a mācellakā lalitthāś ca kekayā madrakās tathā 07066038c nārāyaṇāś ca gopālāḥ kāmbojānāṁ ca ye gaṇāḥ 07066039a karṇena vijitāḥ pūrvaṁ saṁgrāme śūrasaṁmatāḥ 07066039c bhāradvājaṁ puraskr̥tya tyaktātmāno ’rjunaṁ prati 07066040a putraśokābhisaṁtaptaṁ kruddhaṁ mr̥tyum ivāntakam 07066040c tyajantaṁ tumule prāṇān saṁnaddhaṁ citrayodhinam 07066041a gāhamānam anīkāni mātaṅgam iva yūthapam 07066041c maheṣvāsaṁ parākrāntaṁ naravyāghram avārayan 07066042a tataḥ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 07066042c anyonyaṁ vai prārthayatāṁ yodhānām arjunasya ca 07066043a jayadrathavadhaprepsum āyāntaṁ puruṣarṣabham 07066043c nyavārayanta sahitāḥ kriyā vyādhim ivotthitam 07067001 saṁjaya uvāca 07067001a saṁniruddhas tu taiḥ pārtho mahābalaparākramaḥ 07067001c drutaṁ samanuyātaś ca droṇena rathināṁ varaḥ 07067002a kirann iṣugaṇāṁs tīkṣṇān svaraśmīn iva bhāskaraḥ 07067002c tāpayām āsa tat sainyaṁ dehaṁ vyādhigaṇo yathā 07067003a aśvo viddho dhvajaś chinnaḥ sārohaḥ patito gajaḥ 07067003c chatrāṇi cāpaviddhāni rathāś cakrair vinā kr̥tāḥ 07067004a vidrutāni ca sainyāni śarārtāni samantataḥ 07067004c ity āsīt tumulaṁ yuddhaṁ na prājñāyata kiṁ cana 07067005a teṣām āyacchatāṁ saṁkhye parasparam ajihmagaiḥ 07067005c arjuno dhvajinīṁ rājann abhīkṣṇaṁ samakampayat 07067006a satyāṁ cikīrṣamāṇas tu pratijñāṁ satyasaṁgaraḥ 07067006c abhyadravad rathaśreṣṭhaṁ śoṇāśvaṁ śvetavāhanaḥ 07067007a taṁ droṇaḥ pañcaviṁśatyā marmabhidbhir ajihmagaiḥ 07067007c antevāsinam ācāryo maheṣvāsaṁ samardayat 07067008a taṁ tūrṇam iva bībhatsuḥ sarvaśastrabhr̥tāṁ varaḥ 07067008c abhyadhāvad iṣūn asyann iṣuvegavighātakān 07067009a tasyāśu kṣipato bhallān bhallaiḥ saṁnataparvabhiḥ 07067009c pratyavidhyad ameyātmā brahmāstraṁ samudīrayan 07067010a tad adbhutam apaśyāma droṇasyācāryakaṁ yudhi 07067010c yatamāno yuvā nainaṁ pratyavidhyad yad arjunaḥ 07067011a kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ 07067011c droṇameghaḥ pārthaśailaṁ vavarṣa śaravr̥ṣṭibhiḥ 07067012a arjunaḥ śaravarṣaṁ tad brahmāstreṇaiva māriṣa 07067012c pratijagrāha tejasvī bāṇair bāṇān viśātayan 07067013a droṇas tu pañcaviṁśatyā śvetavāhanam ārdayat 07067013c vāsudevaṁ ca saptatyā bāhvor urasi cāśugaiḥ 07067014a pārthas tu prahasan dhīmān ācāryaṁ sa śaraughiṇam 07067014c visr̥jantaṁ śitān bāṇān avārayata taṁ yudhi 07067015a atha tau vadhyamānau tu droṇena rathasattamau 07067015c āvarjayetāṁ durdharṣaṁ yugāntāgnim ivotthitam 07067016a varjayan niśitān bāṇān droṇacāpaviniḥsr̥tān 07067016c kirīṭamālī kaunteyo bhojānīkaṁ nyapātayat 07067017a so ’ntarā kr̥tavarmāṇaṁ kāmbojaṁ ca sudakṣiṇam 07067017c abhyayād varjayan droṇaṁ mainākam iva parvatam 07067018a tato bhojo naravyāghraṁ duḥsahaḥ kurusattama 07067018c avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ 07067019a tam arjunaḥ śitenājau rājan vivyādha patriṇā 07067019c punaś cānyais tribhir bāṇair mohayann iva sātvatam 07067020a bhojas tu prahasan pārthaṁ vāsudevaṁ ca mādhavam 07067020c ekaikaṁ pañcaviṁśatyā sāyakānāṁ samārpayat 07067021a tasyārjuno dhanuś chittvā vivyādhainaṁ trisaptabhiḥ 07067021c śarair agniśikhākāraiḥ kruddhāśīviṣasaṁnibhaiḥ 07067022a athānyad dhanur ādāya kr̥tavarmā mahārathaḥ 07067022c pañcabhiḥ sāyakais tūrṇaṁ vivyādhorasi bhārata 07067023a punaś ca niśitair bāṇaiḥ pārthaṁ vivyādha pañcabhiḥ 07067023c taṁ pārtho navabhir bāṇair ājaghāna stanāntare 07067024a viṣaktaṁ dr̥śya kaunteyaṁ kr̥tavarmarathaṁ prati 07067024c cintayām āsa vārṣṇeyo na naḥ kālātyayo bhavet 07067025a tataḥ kr̥ṣṇo ’bravīt pārthaṁ kr̥tavarmaṇi mā dayām 07067025c kurusāṁbandhikaṁ kr̥tvā pramathyainaṁ viśātaya 07067026a tataḥ sa kr̥tavarmāṇaṁ mohayitvārjunaḥ śaraiḥ 07067026c abhyagāj javanair aśvaiḥ kāmbojānām anīkinīm 07067027a amarṣitas tu hārdikyaḥ praviṣṭe śvetavāhane 07067027c vidhunvan saśaraṁ cāpaṁ pāñcālyābhyāṁ samāgataḥ 07067028a cakrarakṣau tu pāñcālyāv arjunasya padānugau 07067028c paryavārayad āyāntau kr̥tavarmā ratheṣubhiḥ 07067029a tāv avidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ 07067029c tribhir eva yudhāmanyuṁ caturbhiś cottamaujasam 07067030a tāv apy enaṁ vivyadhatur daśabhir daśabhiḥ śaraiḥ 07067030c saṁcicchidatur apy asya dhvajaṁ kārmukam eva ca 07067031a athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ 07067031c kr̥tvā vidhanuṣau vīrau śaravarṣair avākirat 07067032a tāv anye dhanuṣī sajye kr̥tvā bhojaṁ vijaghnatuḥ 07067032c tenāntareṇa bībhatsur viveśāmitravāhinīm 07067033a na lebhāte tu tau dvāraṁ vāritau kr̥tavarmaṇā 07067033c dhārtarāṣṭreṣv anīkeṣu yatamānau nararṣabhau 07067034a anīkāny ardayan yuddhe tvaritaḥ śvetavāhanaḥ 07067034c nāvadhīt kr̥tavarmāṇaṁ prāptam apy arisūdanaḥ 07067035a taṁ dr̥ṣṭvā tu tathāyāntaṁ śūro rājā śrutāyudhaḥ 07067035c abhyadravat susaṁkruddho vidhunvāno mahad dhanuḥ 07067036a sa pārthaṁ tribhir ānarchat saptatyā ca janārdanam 07067036c kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat 07067037a tam arjuno navatyā tu śarāṇāṁ nataparvaṇām 07067037c ājaghāna bhr̥śaṁ kruddhas tottrair iva mahādvipam 07067038a sa tan na mamr̥ṣe rājan pāṇḍaveyasya vikramam 07067038c athainaṁ saptasaptatyā nārācānāṁ samārpayat 07067039a tasyārjuno dhanuś chittvā śarāvāpaṁ nikr̥tya ca 07067039c ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ 07067040a athānyad dhanur ādāya sa rājā krodhamūrchitaḥ 07067040c vāsaviṁ navabhir bāṇair bāhvor urasi cārpayat 07067041a tato ’rjunaḥ smayann eva śrutāyudham ariṁdamaḥ 07067041c śarair anekasāhasraiḥ pīḍayām āsa bhārata 07067042a aśvāṁś cāsyāvadhīt tūrṇaṁ sārathiṁ ca mahārathaḥ 07067042c vivyādha cainaṁ saptatyā nārācānāṁ mahābalaḥ 07067043a hatāśvaṁ ratham utsr̥jya sa tu rājā śrutāyudhaḥ 07067043c abhyadravad raṇe pārthaṁ gadām udyamya vīryavān 07067044a varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ 07067044c parṇāśā jananī yasya śītatoyā mahānadī 07067045a tasya mātābravīd vākyaṁ varuṇaṁ putrakāraṇāt 07067045c avadhyo ’yaṁ bhavel loke śatrūṇāṁ tanayo mama 07067046a varuṇas tv abravīt prīto dadāmy asmai varaṁ hitam 07067046c divyam astraṁ sutas te ’yaṁ yenāvadhyo bhaviṣyati 07067047a nāsti cāpy amaratvaṁ vai manuṣyasya kathaṁ cana 07067047c sarveṇāvaśyamartavyaṁ jātena saritāṁ vare 07067048a durdharṣas tv eṣa śatrūṇāṁ raṇeṣu bhavitā sadā 07067048c astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ 07067049a ity uktvā varuṇaḥ prādād gadāṁ mantrapuraskr̥tām 07067049c yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ 07067050a uvāca cainaṁ bhagavān punar eva jaleśvaraḥ 07067050c ayudhyati na moktavyā sā tvayy eva pated iti 07067051a sa tayā vīraghātinyā janārdanam atāḍayat 07067051c pratijagrāha tāṁ kr̥ṣṇaḥ pīnenāṁsena vīryavān 07067052a nākampayata śauriṁ sā vindhyaṁ girim ivānilaḥ 07067052c pratyabhyayāt taṁ viproḍhā kr̥tyeva duradhiṣṭhitā 07067053a jaghāna cāsthitaṁ vīraṁ śrutāyudham amarṣaṇam 07067053c hatvā śrutāyudhaṁ vīraṁ jagatīm anvapadyata 07067054a hāhākāro mahāṁs tatra sainyānāṁ samajāyata 07067054c svenāstreṇa hataṁ dr̥ṣṭvā śrutāyudham ariṁdamam 07067055a ayudhyamānāya hi sā keśavāya narādhipa 07067055c kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā 07067056a yathoktaṁ varuṇenājau tathā sa nidhanaṁ gataḥ 07067056c vyasuś cāpy apatad bhūmau prekṣatāṁ sarvadhanvinām 07067057a patamānas tu sa babhau parṇāśāyāḥ priyaḥ sutaḥ 07067057c saṁbhagna iva vātena bahuśākho vanaspatiḥ 07067058a tataḥ sarvāṇi sainyāni senāmukhyāś ca sarvaśaḥ 07067058c prādravanta hataṁ dr̥ṣṭvā śrutāyudham ariṁdamam 07067059a tatha kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ 07067059c abhyayāj javanair aśvaiḥ phalgunaṁ śatrusūdanam 07067060a tasya pārthaḥ śarān sapta preṣayām āsa bhārata 07067060c te taṁ śūraṁ vinirbhidya prāviśan dharaṇītalam 07067061a so ’tividdhaḥ śarais tīkṣṇair gāṇḍīvapreṣitair mr̥dhe 07067061c arjunaṁ prativivyādha daśabhiḥ kaṅkapatribhiḥ 07067062a vāsudevaṁ tribhir viddhvā punaḥ pārthaṁ ca pañcabhiḥ 07067062c tasya pārtho dhanuś chittvā ketuṁ ciccheda māriṣa 07067063a bhallābhyāṁ bhr̥śatīkṣṇābhyāṁ taṁ ca vivyādha pāṇḍavaḥ 07067063c sa tu pārthaṁ tribhir viddhvā siṁhanādam athānadat 07067064a sarvapāraśavīṁ caiva śaktiṁ śūraḥ sudakṣiṇaḥ 07067064c saghaṇṭāṁ prāhiṇod ghorāṁ kruddho gāṇḍīvadhanvane 07067065a sā jvalantī maholkeva tam āsādya mahāratham 07067065c savisphuliṅgā nirbhidya nipapāta mahītale 07067066a taṁ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ 07067066c sāśvadhvajadhanuḥsūtaṁ vivyādhācintyavikramaḥ 07067066e rathaṁ cānyaiḥ subahubhiś cakre viśakalaṁ śaraiḥ 07067067a sudakṣiṇaṁ tu kāmbojaṁ moghasaṁkalpavikramam 07067067c bibheda hr̥di bāṇena pr̥thudhāreṇa pāṇḍavaḥ 07067068a sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ 07067068c papātābhimukhaḥ śūro yantramukta iva dhvajaḥ 07067069a gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ 07067069c nirbhagna iva vātena karṇikāro himātyaye 07067070a śete sma nihato bhūmau kāmbojāstaraṇocitaḥ 07067070c sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ 07067070e putraḥ kāmbojarājasya pārthena vinipātitaḥ 07067071a tataḥ sarvāṇi sainyāni vyadravanta sutasya te 07067071c hataṁ śrutāyudhaṁ dr̥ṣṭvā kāmbojaṁ ca sudakṣiṇam 07068001 saṁjaya uvāca 07068001a hate sudakṣiṇe rājan vīre caiva śrutāyudhe 07068001c javenābhyadravan pārthaṁ kupitāḥ sainikās tava 07068002a abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 07068002c abhyavarṣaṁs tato rājañ śaravarṣair dhanaṁjayam 07068003a teṣāṁ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ 07068003c te sma bhītāḥ palāyanta vyāghrāt kṣudramr̥gā iva 07068004a te nivr̥tya punaḥ pārthaṁ sarvataḥ paryavārayan 07068004c raṇe sapatnān nighnantaṁ jigīṣantaṃ parān yudhi 07068005a teṣām āpatatāṁ tūrṇaṁ gāṇḍīvapreṣitaiḥ śaraiḥ 07068005c śirāṁsi pātayām āsa bāhūṁś caiva dhanaṁjayaḥ 07068006a śirobhiḥ patitais tatra bhūmir āsīn nirantarā 07068006c abhracchāyeva caivāsīd dhvāṅkṣagr̥dhravaḍairyudhi 07068007a teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau 07068007c śrutāyuś cācyutāyuś ca dhanaṁjayam ayudhyatām 07068008a balinau spardhinau vīrau kulajau bāhuśālinau 07068008c tāv enaṁ śaravarṣāṇi savyadakṣiṇam asyatām 07068009a tvarāyuktau mahārāja prārthayānau mahad yaśaḥ 07068009c arjunasya vadhaprepsū putrārthe tava dhanvinau 07068010a tāv arjunaṁ sahasreṇa patriṇāṁ nataparvaṇām 07068010c pūrayām āsatuḥ kruddhau taḍāgaṁ jaladau yathā 07068011a śrutāyuś ca tataḥ kruddhas tomareṇa dhanaṁjayam 07068011c ājaghāna rathaśreṣṭhaḥ pītena niśitena ca 07068012a so ’tividdho balavatā śatruṇā śatrukarśanaḥ 07068012c ājagāma paraṁ mohaṁ mohayan keśavaṁ raṇe 07068013a etasminn eva kāle tu so ’cyutāyur mahārathaḥ 07068013c śūlena bhr̥śatīkṣṇena tāḍayām āsa pāṇḍavam 07068014a kṣate kṣāraṁ sa hi dadau pāṇḍavasya mahātmanaḥ 07068014c pārtho ’pi bhr̥śasaṁviddho dhvajayaṣṭiṁ samāśritaḥ 07068015a tataḥ sarvasya sainyasya tāvakasya viśāṁ pate 07068015c siṁhanādo mahān āsīd dhataṁ matvā dhanaṁjayam 07068016a kr̥ṣṇaś ca bhr̥śasaṁtapto dr̥ṣṭvā pārthaṁ vicetasam 07068016c āśvāsayat suhr̥dyābhir vāgbhis tatra dhanaṁjayam 07068017a tatas tau rathināṁ śreṣṭhau labdhalakṣau dhanaṁjayam 07068017c vāsudevaṁ ca vārṣṇeyaṁ śaravarṣaiḥ samantataḥ 07068018a sacakrakūbararathaṁ sāśvadhvajapatākinam 07068018c adr̥śyaṁ cakratur yuddhe tad adbhutam ivābhavat 07068019a pratyāśvastas tu bībhatsuḥ śanakair iva bhārata 07068019c pretarājapuraṁ prāpya punaḥ pratyāgato yathā 07068020a saṁchannaṁ śarajālena rathaṁ dr̥ṣṭvā sakeśavam 07068020c śatrū cābhimukhau dr̥ṣṭvā dīpyamānāv ivānalau 07068021a prāduścakre tataḥ pārthaḥ śākram astraṁ mahārathaḥ 07068021c tasmād āsan sahasrāṇi śarāṇāṁ nataparvaṇām 07068022a te jaghnus tau maheṣvāsau tābhyāṁ sr̥ṣṭāṁś ca sāyakān 07068022c vicerur ākāśagatāḥ pārthabāṇavidāritāḥ 07068023a pratihatya śarāṁs tūrṇaṁ śaravegena pāṇḍavaḥ 07068023c pratasthe tatra tatraiva yodhayan vai mahārathān 07068024a tau ca phalgunabāṇaughair vibāhuśirasau kr̥tau 07068024c vasudhām anvapadyetāṁ vātanunnāv iva drumau 07068025a śrutāyuṣaś ca nidhanaṁ vadhaś caivācyutāyuṣaḥ 07068025c lokavismāpanam abhūt samudrasyeva śoṣaṇam 07068026a tayoḥ padānugān hatvā punaḥ pañcaśatān rathān 07068026c abhyagād bhāratīṁ senāṁ nighnan pārtho varān varān 07068027a śrutāyuṣaṁ ca nihataṁ prekṣya caivācyutāyuṣam 07068027c ayutāyuś ca saṁkruddho dīrghāyuś caiva bhārata 07068028a putrau tayor naraśreṣṭhau kaunteyaṁ pratijagmatuḥ 07068028c kirantau vividhān bāṇān pitr̥vyasanakarśitau 07068029a tāv arjuno muhūrtena śaraiḥ saṁnataparvabhiḥ 07068029c preṣayat paramakruddho yamasya sadanaṁ prati 07068030a loḍayantam anīkāni dvipaṁ padmasaro yathā 07068030c nāśaknuvan vārayituṁ pārthaṁ kṣatriyapuṁgavāḥ 07068031a aṅgās tu gajavāreṇa pāṇḍavaṁ paryavārayan 07068031c kruddhāḥ sahasraśo rājañ śikṣitā hastisādinaḥ 07068032a duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ 07068032c prācyāś ca dākṣiṇātyāś ca kaliṅgapramukhā nr̥pāḥ 07068033a teṣām āpatatāṁ śīghraṁ gāṇḍīvapreṣitaiḥ śaraiḥ 07068033c nicakarta śirāṁsy ugrau bāhūn api subhūṣaṇān 07068034a taiḥ śirobhir mahī kīrṇā bāhubhiś ca sahāṅgadaiḥ 07068034c babhau kanakapāṣāṇā bhujagair iva saṁvr̥tā 07068035a bāhavo viśikhaiś chinnāḥ śirāṁsy unmathitāni ca 07068035c cyavamānāny adr̥śyanta drumebhya iva pakṣiṇaḥ 07068036a śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ 07068036c vyadr̥śyantādrayaḥ kāle gairikāmbusravā iva 07068037a nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ 07068037c gajapr̥ṣṭhagatā mlecchā nānāvikr̥tadarśanāḥ 07068038a nānāveṣadharā rājan nānāśastraughasaṁvr̥tāḥ 07068038c rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ 07068039a śoṇitaṁ nirvamanti sma dvipāḥ pārthaśarāhatāḥ 07068039c sahasraśaś chinnagātrāḥ sārohāḥ sapadānugāḥ 07068040a cukruśuś ca nipetuś ca babhramuś cāpare diśaḥ 07068040c bhr̥śaṁ trastāś ca bahudhā svānena mamr̥dur gajāḥ 07068040e sāntarāyudhikā mattā dvipās tīkṣṇaviṣopamāḥ 07068041a vidanty asuramāyāṁ ye sughorā ghoracakṣuṣaḥ 07068041c yavanāḥ pāradāś caiva śakāś ca sunikaiḥ saha 07068042a goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ 07068042c dārvābhisārā daradāḥ puṇḍrāś ca saha bāhlikaiḥ 07068043a na te sma śakyāḥ saṁkhyātuṁ vrātāḥ śatasahasraśaḥ 07068043c vr̥ṣṭis tathāvidhā hy āsīc chalabhānām ivāyatiḥ 07068044a abhracchāyām iva śaraiḥ sainye kr̥tvā dhanaṁjayaḥ 07068044c muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān 07068044e mlecchān aśātayat sarvān sametān astramāyayā 07068045a śaraiś ca śataśo viddhās te saṁghāḥ saṁghacāriṇaḥ 07068045c prādravanta raṇe bhītā girigahvaravāsinaḥ 07068046a gajāśvasādimlecchānāṁ patitānāṁ śataiḥ śaraiḥ 07068046c vaḍāḥ kaṅkā vr̥kā bhūmāv apiban rudhiraṁ mudā 07068047a pattyaśvarathanāgaiś ca pracchannakr̥tasaṁkramām 07068047c śaravarṣaplavāṁ ghorāṁ keśaśaivalaśāḍvalām 07068047e prāvartayan nadīm ugrāṁ śoṇitaughataraṅgiṇīm 07068048a śirastrāṇakṣudramatsyāṁ yugānte kālasaṁbhr̥tām 07068048c akarod gajasaṁbādhāṁ nadīm uttaraśoṇitām 07068048e dehebhyo rājaputrāṇāṁ nāgāśvarathasādinām 07068049a yathā sthalaṁ ca nimnaṁ ca na syād varṣati vāsave 07068049c tathāsīt pr̥thivī sarvā śoṇitena pariplutā 07068050a ṣaṭsahasrān varān vīrān punar daśaśatān varān 07068050c prāhiṇon mr̥tyulokāya kṣatriyān kṣatriyarṣabhaḥ 07068051a śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ 07068051c śerate bhūmim āsādya śailā vajrahatā iva 07068052a sa vājirathamātaṅgān nighnan vyacarad arjunaḥ 07068052c prabhinna iva mātaṅgo mr̥dnan naḍavanaṁ yathā 07068053a bhūridrumalatāgulmaṁ śuṣkendhanatr̥ṇolapam 07068053c nirdahed analo ’raṇyaṁ yathā vāyusamīritaḥ 07068054a sainyāraṇyaṁ tava tathā kr̥ṣṇānilasamīritaḥ 07068054c śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṁjayaḥ 07068055a śūnyān kurvan rathopasthān mānavaiḥ saṁstaran mahīm 07068055c prānr̥tyad iva saṁbādhe cāpahasto dhanaṁjayaḥ 07068056a vajrakalpaiḥ śarair bhūmiṁ kurvann uttaraśoṇitām 07068056c prāviśad bhāratīṁ senāṁ saṁkruddho vai dhanaṁjayaḥ 07068056e taṁ śrutāyus tathāmbaṣṭho vrajamānaṁ nyavārayat 07068057a tasyārjunaḥ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ 07068057c nyapātayad dhayāñ śīghraṁ yatamānasya māriṣa 07068057e dhanuś cāsyāparaiś chittvā śaraiḥ pārtho vicakrame 07068058a ambaṣṭhas tu gadāṁ gr̥hya krodhaparyākulekṣaṇaḥ 07068058c āsasāda raṇe pārthaṁ keśavaṁ ca mahāratham 07068059a tataḥ sa prahasan vīro gadām udyamya bhārata 07068059c ratham āvārya gadayā keśavaṁ samatāḍayat 07068060a gadayā tāḍitaṁ dr̥ṣṭvā keśavaṁ paravīrahā 07068060c arjuno bhr̥śasaṁkruddhaḥ so ’mbaṣṭhaṁ prati bhārata 07068061a tataḥ śarair hemapuṅkhaiḥ sagadaṁ rathināṁ varam 07068061c chādayām āsa samare meghaḥ sūryam ivoditam 07068062a tato ’paraiḥ śaraiś cāpi gadāṁ tasya mahātmanaḥ 07068062c acūrṇayat tadā pārthas tad adbhutam ivābhavat 07068063a atha tāṁ patitāṁ dr̥ṣṭvā gr̥hyānyāṁ mahatīṁ gadām 07068063c arjunaṁ vāsudevaṁ ca punaḥ punar atāḍayat 07068064a tasyārjunaḥ kṣuraprābhyāṁ sagadāv udyatau bhujau 07068064c cicchedendradhvajākārau śiraś cānyena patriṇā 07068065a sa papāta hato rājan vasudhām anunādayan 07068065c indradhvaja ivotsr̥ṣṭo yantranirmuktabandhanaḥ 07068066a rathānīkāvagāḍhaś ca vāraṇāśvaśatair vr̥taḥ 07068066c so ’dr̥śyata tadā pārtho ghanaiḥ sūrya ivāvr̥taḥ 07069001 saṁjaya uvāca 07069001a tataḥ praviṣṭe kaunteye sindhurājajighāṁsayā 07069001c droṇānīkaṁ vinirbhidya bhojānīkaṁ ca dustaram 07069002a kāmbojasya ca dāyāde hate rājan sudakṣiṇe 07069002c śrutāyudhe ca vikrānte nihate savyasācinā 07069003a vipradruteṣv anīkeṣu vidhvasteṣu samantataḥ 07069003c prabhagnaṁ svabalaṁ dr̥ṣṭvā putras te droṇam abhyayāt 07069004a tvarann ekarathenaiva sametya droṇam abravīt 07069004c gataḥ sa puruṣavyāghraḥ pramathyemāṁ mahācamūm 07069005a atra buddhyā samīkṣasva kiṁ nu kāryam anantaram 07069005c arjunasya vighātāya dāruṇe ’smiñ janakṣaye 07069006a yathā sa puruṣavyāghro na hanyeta jayadrathaḥ 07069006c tathā vidhatsva bhadraṁ te tvaṁ hi naḥ paramā gatiḥ 07069007a asau dhanaṁjayāgnir hi kopamārutacoditaḥ 07069007c senākakṣaṁ dahati me vahniḥ kakṣam ivotthitaḥ 07069008a atikrānte hi kaunteye bhittvā sainyaṁ paraṁtapa 07069008c jayadrathasya goptāraḥ saṁśayaṁ paramaṁ gatāḥ 07069009a sthirā buddhir narendrāṇām āsīd brahmavidāṁ vara 07069009c nātikramiṣyati droṇaṁ jātu jīvan dhanaṁjayaḥ 07069010a so ’sau pārtho vyatikrānto miṣatas te mahādyute 07069010c sarvaṁ hy adyāturaṁ manye naitad asti balaṁ mama 07069011a jānāmi tvāṁ mahābhāga pāṇḍavānāṁ hite ratam 07069011c tathā muhyāmi ca brahman kāryavattāṁ vicintayan 07069012a yathāśakti ca te brahman vartaye vr̥ttim uttamām 07069012c prīṇāmi ca yathāśakti tac ca tvaṁ nāvabudhyase 07069013a asmān na tvaṁ sadā bhaktān icchasy amitavikrama 07069013c pāṇḍavān satataṁ prīṇāsy asmākaṁ vipriye ratān 07069014a asmān evopajīvaṁs tvam asmākaṁ vipriye rataḥ 07069014c na hy ahaṁ tvāṁ vijānāmi madhudigdham iva kṣuram 07069015a nādāsyac ced varaṁ mahyaṁ bhavān pāṇḍavanigrahe 07069015c nāvārayiṣyaṁ gacchantam ahaṁ sindhupatiṁ gr̥hān 07069016a mayā tv āśaṁsamānena tvattas trāṇam abuddhinā 07069016c āśvāsitaḥ sindhupatir mohād dattaś ca mr̥tyave 07069017a yamadaṁṣṭrāntaraṁ prāpto mucyetāpi hi mānavaḥ 07069017c nārjunasya vaśaṁ prāpto mucyetājau jayadrathaḥ 07069018a sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ 07069018c mama cārtapralāpānāṁ mā krudhaḥ pāhi saindhavam 07069019 droṇa uvāca 07069019a nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ 07069019c satyaṁ tu te pravakṣyāmi taj juṣasva viśāṁ pate 07069020a sārathiḥ pravaraḥ kr̥ṣṇaḥ śīghrāś cāsya hayottamāḥ 07069020c alpaṁ ca vivaraṁ kr̥tvā tūrṇaṁ yāti dhanaṁjayaḥ 07069021a kiṁ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ 07069021c paścād rathasya patitān kṣiptāñ śīghraṁ hi gacchataḥ 07069022a na cāhaṁ śīghrayāne ’dya samartho vayasānvitaḥ 07069022c senāmukhe ca pārthānām etad balam upasthitam 07069023a yudhiṣṭhiraś ca me grāhyo miṣatāṁ sarvadhanvinām 07069023c evaṁ mayā pratijñātaṁ kṣatramadhye mahābhuja 07069024a dhanaṁjayena cotsr̥ṣṭo vartate pramukhe mama 07069024c tasmād vyūhamukhaṁ hitvā nāhaṁ yāsyāmi phalgunam 07069025a tulyābhijanakarmāṇaṁ śatrum ekaṁ sahāyavān 07069025c gatvā yodhaya mā bhais tvaṁ tvaṁ hy asya jagataḥ patiḥ 07069026a rājā śūraḥ kr̥tī dakṣo vairam utpādya pāṇḍavaiḥ 07069026c vīra svayaṁ prayāhy āśu yatra yāto dhanaṁjayaḥ 07069027 duryodhana uvāca 07069027a kathaṁ tvām apy atikrāntaḥ sarvaśastrabhr̥tāṁ varaḥ 07069027c dhanaṁjayo mayā śakya ācārya pratibādhitum 07069028a api śakyo raṇe jetuṁ vajrahastaḥ puraṁdaraḥ 07069028c nārjunaḥ samare śakyo jetuṁ parapuraṁjayaḥ 07069029a yena bhojaś ca hārdikyo bhavāṁś ca tridaśopamaḥ 07069029c astrapratāpena jitau śrutāyuś ca nibarhitaḥ 07069030a sudakṣiṇaś ca nihataḥ sa ca rājā śrutāyudhaḥ 07069030c śrutāyuś cācyutāyuś ca mlecchāś ca śataśo hatāḥ 07069031a taṁ kathaṁ pāṇḍavaṁ yuddhe dahantam ahitān bahūn 07069031c pratiyotsyāmi durdharṣaṁ tan me śaṁsāstrakovida 07069032a kṣamaṁ cen manyase yuddhaṁ mama tenādya śādhi mām 07069032c paravān asmi bhavati preṣyakr̥d rakṣa me yaśaḥ 07069033 droṇa uvāca 07069033a satyaṁ vadasi kauravya durādharṣo dhanaṁjayaḥ 07069033c ahaṁ tu tat kariṣyāmi yathainaṁ prasahiṣyasi 07069034a adbhutaṁ cādya paśyantu loke sarvadhanurdharāḥ 07069034c viṣaktaṁ tvayi kaunteyaṁ vāsudevasya paśyataḥ 07069035a eṣa te kavacaṁ rājaṁs tathā badhnāmi kāñcanam 07069035c yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe 07069036a yadi tvāṁ sāsurasurāḥ sayakṣoragarākṣasāḥ 07069036c yodhayanti trayo lokāḥ sanarā nāsti te bhayam 07069037a na kr̥ṣṇo na ca kaunteyo na cānyaḥ śastrabhr̥d raṇe 07069037c śarān arpayituṁ kaś cit kavace tava śakṣyati 07069038a sa tvaṁ kavacam āsthāya kruddham adya raṇe ’rjunam 07069038c tvaramāṇaḥ svayaṁ yāhi na cāsau tvāṁ sahiṣyate 07069039 saṁjaya uvāca 07069039a evam uktvā tvaran droṇaḥ spr̥ṣṭvāmbho varma bhāsvaram 07069039c ābabandhādbhutatamaṁ japan mantraṁ yathāvidhi 07069040a raṇe tasmin sumahati vijayāya sutasya te 07069040c visismāpayiṣur lokaṁ vidyayā brahmavittamaḥ 07069041 droṇa uvāca 07069041a karotu svasti te brahmā svasti cāpi dvijātayaḥ 07069041c sarīsr̥pāś ca ye śreṣṭhās tebhyas te svasti bhārata 07069042a yayātir nahuṣaś caiva dhundhumāro bhagīrathaḥ 07069042c tubhyaṁ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ 07069043a svasti te ’stv ekapādebhyo bahupādebhya eva ca 07069043c svasty astv apādakebhyaś ca nityaṁ tava mahāraṇe 07069044a svāhā svadhā śacī caiva svasti kurvantu te sadā 07069044c lakṣmīr arundhatī caiva kurutāṁ svasti te ’nagha 07069045a asito devalaś caiva viśvāmitras tathāṅgirāḥ 07069045c vasiṣṭhaḥ kaśyapaś caiva svasti kurvantu te nr̥pa 07069046a dhātā vidhātā lokeśo diśaś ca sadigīśvarāḥ 07069046c svasti te ’dya prayacchantu kārttikeyaś ca ṣaṇmukhaḥ 07069047a vivasvān bhagavān svasti karotu tava sarvaśaḥ 07069047c diggajāś caiva catvāraḥ kṣitiḥ khaṁ gaganaṁ grahāḥ 07069048a adhastād dharaṇīṁ yo ’sau sadā dhārayate nr̥pa 07069048c sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṁ prayacchatu 07069049a gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ 07069049c purā vr̥treṇa daityena bhinnadehāḥ sahasraśaḥ 07069050a hr̥tatejobalāḥ sarve tadā sendrā divaukasaḥ 07069050c brahmāṇaṁ śaraṇaṁ jagmur vr̥trād bhītā mahāsurāt 07069051 devā ūcuḥ 07069051a pramarditānāṁ vr̥treṇa devānāṁ devasattama 07069051c gatir bhava suraśreṣṭha trāhi no mahato bhayāt 07069052 droṇa uvāca 07069052a atha pārśve sthitaṁ viṣṇuṁ śakrādīṁś ca surottamān 07069052c prāha tathyam idaṁ vākyaṁ viṣaṇṇān surasattamān 07069053a rakṣyā me satataṁ devāḥ sahendrāḥ sadvijātayaḥ 07069053c tvaṣṭuḥ sudurdharaṁ tejo yena vr̥tro vinirmitaḥ 07069054a tvaṣṭrā purā tapas taptvā varṣāyutaśataṁ tadā 07069054c vr̥tro vinirmito devāḥ prāpyānujñāṁ maheśvarāt 07069055a sa tasyaiva prasādād vai hanyād eva ripur balī 07069055c nāgatvā śaṁkarasthānaṁ bhagavān dr̥śyate haraḥ 07069056a dr̥ṣṭvā haniṣyatha ripuṁ kṣipraṁ gacchata mandaram 07069056c yatrāste tapasāṁ yonir dakṣayajñavināśanaḥ 07069056e pinākī sarvabhūteśo bhaganetranipātanaḥ 07069057a te gatvā sahitā devā brahmaṇā saha mandaram 07069057c apaśyaṁs tejasāṁ rāśiṁ sūryakoṭisamaprabham 07069058a so ’bravīt svāgataṁ devā brūta kiṁ karavāṇy aham 07069058c amoghaṁ darśanaṁ mahyaṁ kāmaprāptir ato ’stu vaḥ 07069059a evam uktās tu te sarve pratyūcus taṁ divaukasaḥ 07069059c tejo hr̥taṁ no vr̥treṇa gatir bhava divaukasām 07069060a mūrtīr īkṣaṣva no deva prahārair jarjarīkr̥tāḥ 07069060c śaraṇaṁ tvāṁ prapannāḥ sma gatir bhava maheśvara 07069061 maheśvara uvāca 07069061a viditaṁ me yathā devāḥ kr̥tyeyaṁ sumahābalā 07069061c tvaṣṭus tejobhavā ghorā durnivāryākr̥tātmabhiḥ 07069062a avaśyaṁ tu mayā kāryaṁ sāhyaṁ sarvadivaukasām 07069062c mamedaṁ gātrajaṁ śakra kavacaṁ gr̥hya bhāsvaram 07069062e badhānānena mantreṇa mānasena sureśvara 07069063 droṇa uvāca 07069063a ity uktvā varadaḥ prādād varma tan mantram eva ca 07069063c sa tena varmaṇā guptaḥ prāyād vr̥tracamūṁ prati 07069064a nānāvidhaiś ca śastraughaiḥ pātyamānair mahāraṇe 07069064c na saṁdhiḥ śakyate bhettuṁ varmabandhasya tasya tu 07069065a tato jaghāna samare vr̥traṁ devapatiḥ svayam 07069065c taṁ ca mantramayaṁ bandhaṁ varma cāṅgirase dadau 07069066a aṅgirāḥ prāha putrasya mantrajñasya br̥haspateḥ 07069066c br̥haspatir athovāca agniveśyāya dhīmate 07069067a agniveśyo mama prādāt tena badhnāmi varma te 07069067c tavādya deharakṣārthaṁ mantreṇa nr̥pasattama 07069068 saṁjaya uvāca 07069068a evam uktvā tato droṇas tava putraṁ mahādyutiḥ 07069068c punar eva vacaḥ prāha śanair ācāryapuṁgavaḥ 07069069a brahmasūtreṇa badhnāmi kavacaṁ tava pārthiva 07069069c hiraṇyagarbheṇa yathā baddhaṁ viṣṇoḥ purā raṇe 07069070a yathā ca brahmaṇā baddhaṁ saṁgrāme tārakāmaye 07069070c śakrasya kavacaṁ divyaṁ tathā badhnāmy ahaṁ tava 07069071a baddhvā tu kavacaṁ tasya mantreṇa vidhipūrvakam 07069071c preṣayām āsa rājānaṁ yuddhāya mahate dvijaḥ 07069072a sa saṁnaddho mahābāhur ācāryeṇa mahātmanā 07069072c rathānāṁ ca sahasreṇa trigartānāṁ prahāriṇām 07069073a tathā dantisahasreṇa mattānāṁ vīryaśālinām 07069073c aśvānām ayutenaiva tathānyaiś ca mahārathaiḥ 07069074a vr̥taḥ prāyān mahābāhur arjunasya rathaṁ prati 07069074c nānāvāditraghoṣeṇa yathā vairocanis tathā 07069075a tataḥ śabdo mahān āsīt sainyānāṁ tava bhārata 07069075c agādhaṁ prasthitaṁ dr̥ṣṭvā samudram iva kauravam 07070001 saṁjaya uvāca 07070001a praviṣṭayor mahārāja pārthavārṣṇeyayos tadā 07070001c duryodhane prayāte ca pr̥ṣṭhataḥ puruṣarṣabhe 07070002a javenābhyadravan droṇaṁ mahatā nisvanena ca 07070002c pāṇḍavāḥ somakaiḥ sārdhaṁ tato yuddham avartata 07070003a tad yuddham abhavad ghoraṁ tumulaṁ lomaharṣaṇam 07070003c pāñcālānāṁ kurūṇāṁ ca vyūhasya purato ’dbhutam 07070004a rājan kadā cin nāsmābhir dr̥ṣṭaṁ tādr̥ṅ na ca śrutam 07070004c yādr̥ṅ madhyagate sūrye yuddham āsīd viśāṁ pate 07070005a dhr̥ṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ 07070005c droṇasya sainyaṁ te sarve śaravarṣair avākiran 07070006a vayaṁ droṇaṁ puraskr̥tya sarvaśastrabhr̥tāṁ varam 07070006c pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ 07070007a mahāmeghāv ivodīrṇau miśravātau himātyaye 07070007c senāgre viprakāśete rucire rathabhūṣite 07070008a sametya tu mahāsene cakratur vegam uttamam 07070008c jāhnavīyamune nadyau prāvr̥ṣīvolbaṇodake 07070009a nānāśastrapurovāto dvipāśvarathasaṁvr̥taḥ 07070009c gadāvidyun mahāraudraḥ saṁgrāmajalado mahān 07070010a bhāradvājāniloddhūtaḥ śaradhārāsahasravān 07070010c abhyavarṣan mahāraudraḥ pāṇḍusenāgnim uddhatam 07070011a samudram iva gharmānte vivān ghoro mahānilaḥ 07070011c vyakṣobhayad anīkāni pāṇḍavānāṁ dvijottamaḥ 07070012a te ’pi sarvaprayatnena droṇam eva samādravan 07070012c bibhitsanto mahāsetuṁ vāryoghāḥ prabalā iva 07070013a vārayām āsa tān droṇo jalaughān acalo yathā 07070013c pāṇḍavān samare kruddhān pāñcālāṁś ca sakekayān 07070014a athāpare ’pi rājānaḥ parāvr̥tya samantataḥ 07070014c mahābalā raṇe śūrāḥ pāñcālān anvavārayan 07070015a tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha 07070015c saṁjaghānāsakr̥d droṇaṁ bibhitsur arivāhinīm 07070016a yathaiva śaravarṣāṇi droṇo varṣati pārṣate 07070016c tathaiva śaravarṣāṇi dhr̥ṣṭadyumno ’bhyavarṣata 07070017a sanistriṁśapurovātaḥ śaktiprāsarṣṭisaṁvr̥taḥ 07070017c jyāvidyuc cāpasaṁhrādo dhr̥ṣṭadyumnabalāhakaḥ 07070018a śaradhārāśmavarṣāṇi vyasr̥jat sarvatodiśam 07070018c nighnan rathavarāśvaughāṁś chādayām āsa vāhinīm 07070019a yaṁ yam ārchac charair droṇaḥ pāṇḍavānāṁ rathavrajam 07070019c tatas tataḥ śarair droṇam apākarṣata pārṣataḥ 07070020a tathā tu yatamānasya droṇasya yudhi bhārata 07070020c dhr̥ṣṭadyumnaṁ samāsādya tridhā sainyam abhidyata 07070021a bhojam eke nyavartanta jalasaṁdham athāpare 07070021c pāṇḍavair hanyamānāś ca droṇam evāpare ’vrajan 07070022a sainyāny aghaṭayad yāni droṇas tu rathināṁ varaḥ 07070022c vyadhamac cāpi tāny asya dhr̥ṣṭadyumno mahārathaḥ 07070023a dhārtarāṣṭrās tridhābhūtā vadhyante pāṇḍusr̥ñjayaiḥ 07070023c agopāḥ paśavo ’raṇye bahubhiḥ śvāpadair iva 07070024a kālaḥ saṁgrasate yodhān dhr̥ṣṭadyumnena mohitān 07070024c saṁgrāme tumule tasminn iti saṁmenire janāḥ 07070025a kunr̥pasya yathā rāṣṭraṁ durbhikṣavyādhitaskaraiḥ 07070025c drāvyate tadvad āpannā pāṇḍavais tava vāhinī 07070026a arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca 07070026c cakṣūṁṣi pratihanyante sainyena rajasā tathā 07070027a tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ 07070027c amarṣitas tato droṇaḥ pāñcālān vyadhamac charaiḥ 07070028a mr̥dnatas tāny anīkāni nighnataś cāpi sāyakaiḥ 07070028c babhūva rūpaṁ droṇasya kālāgner iva dīpyataḥ 07070029a rathaṁ nāgaṁ hayaṁ cāpi pattinaś ca viśāṁ pate 07070029c ekaikeneṣuṇā saṁkhye nirbibheda mahārathaḥ 07070030a pāṇḍavānāṁ tu sainyeṣu nāsti kaś cit sa bhārata 07070030c dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān 07070031a tat pacyamānam arkeṇa droṇasāyakatāpitam 07070031c babhrāma pārṣataṁ sainyaṁ tatra tatraiva bhārata 07070032a tathaiva pārṣatenāpi kālyamānaṁ balaṁ tava 07070032c abhavat sarvato dīptaṁ śuṣkaṁ vanam ivāgninā 07070033a vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ 07070033c tyaktvā prāṇān paraṁ śaktyā prāyudhyanta sma sainikāḥ 07070034a tāvakānāṁ pareṣāṁ ca yudhyatāṁ bharatarṣabha 07070034c nāsīt kaś cin mahārāja yo ’tyākṣīt saṁyugaṁ bhayāt 07070035a bhīmasenaṁ tu kaunteyaṁ sodaryāḥ paryavārayan 07070035c viviṁśatiś citraseno vikarṇaś ca mahārathaḥ 07070036a vindānuvindāv āvantyau kṣemadhūrtiś ca vīryavān 07070036c trayāṇāṁ tava putrāṇāṁ traya evānuyāyinaḥ 07070037a bāhlīkarājas tejasvī kulaputro mahārathaḥ 07070037c sahasenaḥ sahāmātyo draupadeyān avārayat 07070038a śaibyo govāsano rājā yodhair daśaśatāvaraiḥ 07070038c kāśyasyābhibhuvaḥ putraṁ parākrāntam avārayat 07070039a ajātaśatruṁ kaunteyaṁ jvalantam iva pāvakam 07070039c madrāṇām īśvaraḥ śalyo rājā rājānam āvr̥ṇot 07070040a duḥśāsanas tv avasthāpya svam anīkam amarṣaṇaḥ 07070040c sātyakiṁ prayayau kruddhaḥ śūro rathavaraṁ yudhi 07070041a svakenāham anīkena saṁnaddhakavacāvr̥taḥ 07070041c catuḥśatair maheṣvāsaiś cekitānam avārayam 07070042a śakunis tu sahānīko mādrīputram avārayat 07070042c gāndhārakaiḥ saptaśataiś cāpaśaktiśarāsibhiḥ 07070043a vindānuvindāv āvantyau virāṭaṁ matsyam ārchatām 07070043c prāṇāṁs tyaktvā maheṣvāsau mitrārthe ’bhyudyatau yudhi 07070044a śikhaṇḍinaṁ yājñaseniṁ rundhānam aparājitam 07070044c bāhlikaḥ pratisaṁyattaḥ parākrāntam avārayat 07070045a dhr̥ṣṭadyumnaṁ ca pāñcālyaṁ krūraiḥ sārdhaṁ prabhadrakaiḥ 07070045c āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat 07070046a ghaṭotkacaṁ tathā śūraṁ rākṣasaṁ krūrayodhinam 07070046c alāyudho ’dravat tūrṇaṁ kruddham āyāntam āhave 07070047a alambusaṁ rākṣasendraṁ kuntibhojo mahārathaḥ 07070047c sainyena mahatā yuktaḥ kruddharūpam avārayat 07070048a saindhavaḥ pr̥ṣṭhatas tv āsīt sarvasainyasya bhārata 07070048c rakṣitaḥ parameṣvāsaiḥ kr̥paprabhr̥tibhī rathaiḥ 07070049a tasyāstāṁ cakrarakṣau dvau saindhavasya br̥hattamau 07070049c drauṇir dakṣiṇato rājan sūtaputraś ca vāmataḥ 07070050a pr̥ṣṭhagopās tu tasyāsan saumadattipurogamāḥ 07070050c kr̥paś ca vr̥ṣasenaś ca śalaḥ śalyaś ca durjayaḥ 07070051a nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ 07070051c saindhavasya vidhāyaivaṁ rakṣāṁ yuyudhire tadā 07071001 saṁjaya uvāca 07071001a rājan saṁgrāmam āścaryaṁ śr̥ṇu kīrtayato mama 07071001c kurūṇāṁ pāṇḍavānāṁ ca yathā yuddham avartata 07071002a bhāradvājaṁ samāsādya vyūhasya pramukhe sthitam 07071002c ayodhayan raṇe pārthā droṇānīkaṁ bibhitsavaḥ 07071003a rakṣamāṇāḥ svakaṁ vyūhaṁ droṇasyāpi ca sainikāḥ 07071003c ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ 07071004a vindānuvindāv āvantyau virāṭaṁ daśabhiḥ śaraiḥ 07071004c ājaghnatuḥ susaṁkruddhau tava putrahitaiṣiṇau 07071005a virāṭaś ca mahārāja tāv ubhau samare sthitau 07071005c parākrāntau parākramya yodhayām āsa sānugau 07071006a teṣāṁ yuddhaṁ samabhavad dāruṇaṁ śoṇitodakam 07071006c siṁhasya dvipamukhyābhyāṁ prabhinnābhyāṁ yathā vane 07071007a bāhlīkaṁ rabhasaṁ yuddhe yājñasenir mahābalaḥ 07071007c ājaghne viśikhais tīkṣṇair ghorair marmāsthibhedibhiḥ 07071008a bāhlīko yājñaseniṁ tu hemapuṅkhaiḥ śilāśitaiḥ 07071008c ājaghāna bhr̥śaṁ kruddho navabhir nataparvabhiḥ 07071009a tad yuddham abhavad ghoraṁ śaraśaktisamākulam 07071009c bhīrūṇāṁ trāsajananaṁ śūrāṇāṁ harṣavardhanam 07071010a tābhyāṁ tatra śarair muktair antarikṣaṁ diśas tathā 07071010c abhavat saṁvr̥taṁ sarvaṁ na prājñāyata kiṁ cana 07071011a śaibyo govāsano yuddhe kāśyaputraṁ mahāratham 07071011c sasainyo yodhayām āsa gajaḥ pratigajaṁ yathā 07071012a bāhlīkarājaḥ saṁrabdho draupadeyān mahārathān 07071012c manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe 07071013a ayodhayaṁs te ca bhr̥śaṁ taṁ śaraughaiḥ samantataḥ 07071013c indriyārthā yathā dehaṁ śaśvad dehabhr̥tāṁ vara 07071014a vārṣṇeyaṁ sātyakiṁ yuddhe putro duḥśāsanas tava 07071014c ājaghne sāyakais tīkṣṇair navabhir nataparvabhiḥ 07071015a so ’tividdho balavatā maheṣvāsena dhanvinā 07071015c īṣan mūrchāṁ jagāmāśu sātyakiḥ satyavikramaḥ 07071016a samāśvastas tu vārṣṇeyas tava putraṁ mahāratham 07071016c vivyādha daśabhis tūrṇaṁ sāyakaiḥ kaṅkapatribhiḥ 07071017a tāv anyonyaṁ dr̥ḍhaṁ viddhāv anyonyaśaravikṣatau 07071017c rejatuḥ samare rājan puṣpitāv iva kiṁśukau 07071018a alambusas tu saṁkruddhaḥ kuntibhojaśarārditaḥ 07071018c aśobhata paraṁ lakṣmyā puṣpāḍhya iva kiṁśukaḥ 07071019a kuntibhojaṁ tato rakṣo viddhvā bahubhir āyasaiḥ 07071019c anadad bhairavaṁ nādaṁ vāhinyāḥ pramukhe tava 07071020a tatas tau samare śūrau yodhayantau parasparam 07071020c dadr̥śuḥ sarvabhūtāni śakrajambhau yathā purā 07071021a śakuniṁ rabhasaṁ yuddhe kr̥tavairaṁ ca bhārata 07071021c mādrīputrau ca saṁrabdhau śarair ardayatāṁ mr̥dhe 07071022a tan mūlaḥ sa mahārāja prāvartata janakṣayaḥ 07071022c tvayā saṁjanito ’tyarthaṁ karṇena ca vivardhitaḥ 07071023a uddhukṣitaś ca putreṇa tava krodhahutāśanaḥ 07071023c ya imāṁ pr̥thivīṁ rājan dagdhuṁ sarvāṁ samudyataḥ 07071024a śakuniḥ pāṇḍuputrābhyāṁ kr̥taḥ sa vimukhaḥ śaraiḥ 07071024c nābhyajānata kartavyaṁ yudhi kiṁ cit parākramam 07071025a vimukhaṁ cainam ālokya mādrīputrau mahārathau 07071025c vavarṣatuḥ punar bāṇair yathā meghau mahāgirim 07071026a sa vadhyamāno bahubhiḥ śaraiḥ saṁnataparvabhiḥ 07071026c saṁprāyāj javanair aśvair droṇānīkāya saubalaḥ 07071027a ghaṭotkacas tathā śūraṁ rākṣasaṁ tam alāyudham 07071027c abhyayād rabhasaṁ yuddhe vegam āsthāya madhyamam 07071028a tayor yuddhaṁ mahārāja citrarūpam ivābhavat 07071028c yādr̥śaṁ hi purā vr̥ttaṁ rāmarāvaṇayor mr̥dhe 07071029a tato yudhiṣṭhiro rājā madrarājānam āhave 07071029c viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ 07071030a tataḥ pravavr̥te yuddhaṁ tayor atyadbhutaṁ nr̥pa 07071030c yathā pūrvaṁ mahad yuddhaṁ śambarāmararājayoḥ 07071031a viviṁśatiś citraseno vikarṇaś ca tavātmajaḥ 07071031c ayodhayan bhīmasenaṁ mahatyā senayā vr̥tāḥ 07072001 saṁjaya uvāca 07072001a tathā tasmin pravr̥tte tu saṁgrāme lomaharṣaṇe 07072001c kauraveyāṁs tridhābhūtān pāṇḍavāḥ samupādravan 07072002a jalasaṁdhaṁ mahābāhur bhīmaseno nyavārayat 07072002c yudhiṣṭhiraḥ sahānīkaḥ kr̥tavarmāṇam āhave 07072003a kirantaṁ śaravarṣāṇi rocamāna ivāṁśumān 07072003c dhr̥ṣṭadyumno mahārāja droṇam abhyadravad raṇe 07072004a tataḥ pravavr̥te yuddhaṁ tvaratāṁ sarvadhanvinām 07072004c kurūṇāṁ somakānāṁ ca saṁkruddhānāṁ parasparam 07072005a saṁkṣaye tu tathā bhūte vartamāne mahābhaye 07072005c dvaṁdvībhūteṣu sainyeṣu yudhyamāneṣv abhītavat 07072006a droṇaḥ pāñcālaputreṇa balī balavatā saha 07072006c vicikṣepa pr̥ṣatkaughāṁs tad adbhutam ivābhavat 07072007a puṇḍarīkavanānīva vidhvastāni samantataḥ 07072007c cakrāte droṇapāñcālyau nr̥ṇāṁ śīrṣāṇy anekaśaḥ 07072008a vinikīrṇāni vīrāṇām anīkeṣu samantataḥ 07072008c vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca 07072009a tapanīyavicitrāṅgāḥ saṁsiktā rudhireṇa ca 07072009c saṁsaktā iva dr̥śyante meghasaṁghāḥ savidyutaḥ 07072010a kuñjarāśvanarān saṁkhye pātayantaḥ patatribhiḥ 07072010c tālamātrāṇi cāpāni vikarṣanto mahārathāḥ 07072011a asicarmāṇi cāpāni śirāṁsi kavacāni ca 07072011c viprakīryanta śūrāṇāṁ saṁprahāre mahātmanām 07072012a utthitāny agaṇeyāni kabandhāni samantataḥ 07072012c adr̥śyanta mahārāja tasmin paramasaṁkule 07072013a gr̥dhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukās tathā 07072013c bahavaḥ piśitāśāś ca tatrādr̥śyanta māriṣa 07072014a bhakṣayantaḥ sma māṁsāni pibantaś cāpi śoṇitam 07072014c vilumpantaḥ sma keśāṁś ca majjāś ca bahudhā nr̥pa 07072015a ākarṣantaḥ śarīrāṇi śarīrāvayavāṁs tathā 07072015c narāśvagajasaṁghānāṁ śirāṁsi ca tatas tataḥ 07072016a kr̥tāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ 07072016c raṇe jayaṁ prārthayanto bhr̥śaṁ yuyudhire tadā 07072017a asimārgān bahuvidhān vicerus tāvakā raṇe 07072017c r̥ṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ 07072018a gadābhiḥ parighaiś cānye vyāyudhāś ca bhujair api 07072018c anyonyaṁ jaghnire kruddhā yuddharaṅgagatā narāḥ 07072019a rathino rathibhiḥ sārdham aśvārohāś ca sādibhiḥ 07072019c mātaṅgā varamātaṅgaiḥ padātāś ca padātibhiḥ 07072020a kṣībā ivānye conmattā raṅgeṣv iva ca cāraṇāḥ 07072020c uccukruśus tathānyonyaṁ jaghnur anyonyam āhave 07072021a vartamāne tathā yuddhe nirmaryāde viśāṁ pate 07072021c dhr̥ṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat 07072022a te hayā sādhv aśobhanta vimiśrā vātaraṁhasaḥ 07072022c pārāvatasavarṇāś ca raktaśoṇāś ca saṁyuge 07072022e hayāḥ śuśubhire rājan meghā iva savidyutaḥ 07072023a dhr̥ṣṭadyumnaś ca saṁprekṣya droṇam abhyāśam āgatam 07072023c asicarmādade vīro dhanur utsr̥jya bhārata 07072024a cikīrṣur duṣkaraṁ karma pārṣataḥ paravīrahā 07072024c īṣayā samatikramya droṇasya ratham āviśat 07072025a atiṣṭhad yugamadhye sa yugasaṁnahaneṣu ca 07072025c jaghānārdheṣu cāśvānāṁ tat sainyāny abhyapūjayan 07072026a khaḍgena caratas tasya śoṇāśvān adhitiṣṭhataḥ 07072026c na dadarśāntaraṁ droṇas tad adbhutam ivābhavat 07072027a yathā śyenasya patanaṁ vaneṣv āmiṣagr̥ddhinaḥ 07072027c tathaivāsīd abhīsāras tasya droṇaṁ jighāṁsataḥ 07072028a tataḥ śaraśatenāsya śatacandraṁ samākṣipat 07072028c droṇo drupadaputrasya khaḍgaṁ ca daśabhiḥ śaraiḥ 07072029a hayāṁś caiva catuḥṣaṣṭyā śarāṇāṁ jaghnivān balī 07072029c dhvajaṁ chatraṁ ca bhallābhyāṁ tathobhau pārṣṇisārathī 07072030a athāsmai tvarito bāṇam aparaṁ jīvitāntakam 07072030c ākarṇapūrṇaṁ cikṣepa vajraṁ vajradharo yathā 07072031a taṁ caturdaśabhir bāṇair bāṇaṁ ciccheda sātyakiḥ 07072031c grastam ācāryamukhyena dhr̥ṣṭadyumnam amocayat 07072032a siṁheneva mr̥gaṁ grastaṁ narasiṁhena māriṣa 07072032c droṇena mocayām āsa pāñcālyaṁ śinipuṁgavaḥ 07072033a sātyakiṁ prekṣya goptāraṁ pāñcālyasya mahāhave 07072033c śarāṇāṁ tvarito droṇaḥ ṣaḍviṁśatyā samarpayat 07072034a tato droṇaṁ śineḥ pautro grasantam iva sr̥ñjayān 07072034c pratyavidhyac chitair bāṇaiḥ ṣaḍviṁśatyā stanāntare 07072035a tataḥ sarve rathās tūrṇaṁ pāñcālā jayagr̥ddhinaḥ 07072035c sātvatābhisr̥te droṇe dhr̥ṣṭadyumnam amocayan 07073001 dhr̥tarāṣṭra uvāca 07073001a bāṇe tasmin nikr̥tte tu dhr̥ṣṭadyumne ca mokṣite 07073001c tena vr̥ṣṇipravīreṇa yuyudhānena saṁjaya 07073002a amarṣito maheṣvāsaḥ sarvaśastrabhr̥tāṁ varaḥ 07073002c naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi 07073003 saṁjaya uvāca 07073003a saṁpradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ 07073003c tīkṣṇadhāreṣudaśanaḥ śitanārācadaṁṣṭravān 07073004a saṁrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan 07073004c naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ 07073005a utpatadbhir ivākāśaṁ kramadbhir iva sarvataḥ 07073005c rukmapuṅkhāñ śarān asyan yuyudhānam upādravat 07073006a śarapātamahāvarṣaṁ rathaghoṣabalāhakam 07073006c kārmukākarṣavikṣiptaṁ nārācabahuvidyutam 07073007a śaktikhaḍgāśanidharaṁ krodhavegasamutthitam 07073007c droṇamegham anāvāryaṁ hayamārutacoditam 07073008a dr̥ṣṭvaivābhipatantaṁ taṁ śūraḥ parapuraṁjayaḥ 07073008c uvāca sūtaṁ śaineyaḥ prahasan yuddhadurmadaḥ 07073009a etaṁ vai brāhmaṇaṁ krūraṁ svakarmaṇy anavasthitam 07073009c āśrayaṁ dhārtarāṣṭrasya rājño duḥkhabhayāvaham 07073010a śīghraṁ prajavitair aśvaiḥ pratyudyāhi prahr̥ṣṭavat 07073010c ācāryaṁ rājaputrāṇāṁ satataṁ śūramāninam 07073011a tato rajatasaṁkāśā mādhavasya hayottamāḥ 07073011c droṇasyābhimukhāḥ śīghram agacchan vātaraṁhasaḥ 07073012a iṣujālāvr̥taṁ ghoram andhakāram anantaram 07073012c anādhr̥ṣyam ivānyeṣāṁ śūrāṇām abhavat tadā 07073013a tataḥ śīghrāstraviduṣor droṇasātvatayos tadā 07073013c nāntaraṁ śaravr̥ṣṭīnāṁ dr̥śyate narasiṁhayoḥ 07073014a iṣūṇāṁ saṁnipātena śabdo dhārābhighātajaḥ 07073014c śuśruve śakramuktānām aśanīnām iva svanaḥ 07073015a nārācair atividdhānāṁ śarāṇāṁ rūpam ābabhau 07073015c āśīviṣavidaṣṭānāṁ sarpāṇām iva bhārata 07073016a tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ 07073016c ajasraṁ śailaśr̥ṅgāṇāṁ vajreṇāhanyatām iva 07073017a ubhayos tau rathau rājaṁs te cāśvāstau ca sārathī 07073017c rukmapuṅkhaiḥ śaraiś channāś citrarūpā babhus tadā 07073018a nirmalānām ajihmānāṁ nārācānāṁ viśāṁ pate 07073018c nirmuktāśīviṣābhānāṁ saṁpāto ’bhūt sudāruṇaḥ 07073019a ubhayoḥ patite chatre tathaiva patitau dhvajau 07073019c ubhau rudhirasiktāṅgāv ubhau ca vijayaiṣiṇau 07073020a sravadbhiḥ śoṇitaṁ gātraiḥ prasrutāv iva vāraṇau 07073020c anyonyam abhividhyetāṁ jīvitāntakaraiḥ śaraiḥ 07073021a garjitotkruṣṭasaṁnādāḥ śaṅkhadundubhinisvanāḥ 07073021c upāraman mahārāja vyājahāra na kaś cana 07073022a tūṣṇīṁbhūtāny anīkāni yodhā yuddhād upāraman 07073022c dadr̥śe dvairathaṁ tābhyāṁ jātakautūhalo janaḥ 07073023a rathino hastiyantāro hayārohāḥ padātayaḥ 07073023c avaikṣantācalair netraiḥ parivārya ratharṣabhau 07073024a hastyanīkāny atiṣṭhanta tathānīkāni vājinām 07073024c tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ 07073025a muktāvidrumacitraiś ca maṇikāñcanabhūṣitaiḥ 07073025c dhvajair ābharaṇaiś citraiḥ kavacaiś ca hiraṇmayaiḥ 07073026a vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ 07073026c vimalair niśitaiḥ śastrair hayānāṁ ca prakīrṇakaiḥ 07073027a jātarūpamayībhiś ca rājatībhiś ca mūrdhasu 07073027c gajānāṁ kumbhamālābhir dantaveṣṭaiś ca bhārata 07073028a sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ 07073028c adr̥śyantoṣṇaparyāye meghānām iva vāgurāḥ 07073029a apaśyann asmadīyāś ca te ca yaudhiṣṭhirāḥ sthitāḥ 07073029c tad yuddhaṁ yuyudhānasya droṇasya ca mahātmanaḥ 07073030a vimānāgragatā devā brahmaśakrapurogamāḥ 07073030c siddhacāraṇasaṁghāś ca vidyādharamahoragāḥ 07073031a gatapratyāgatākṣepaiś citraiḥ śastravighātibhiḥ 07073031c vividhair vismayaṁ jagmus tayoḥ puruṣasiṁhayoḥ 07073032a hastalāghavam astreṣu darśayantau mahābalau 07073032c anyonyaṁ samavidhyetāṁ śarais tau droṇasātyakī 07073033a tato droṇasya dāśārhaḥ śarāṁś ciccheda saṁyuge 07073033c patribhiḥ sudr̥ḍhair āśu dhanuś caiva mahādyute 07073034a nimeṣāntaramātreṇa bhāradvājo ’paraṁ dhanuḥ 07073034c sajyaṁ cakāra tac cāśu cicchedāsya sa sātyakiḥ 07073035a tatas tvaran punar droṇo dhanurhasto vyatiṣṭhata 07073035c sajyaṁ sajyaṁ punaś cāsya ciccheda niśitaiḥ śaraiḥ 07073036a tato ’sya saṁyuge droṇo dr̥ṣṭvā karmātimānuṣam 07073036c yuyudhānasya rājendra manasedam acintayat 07073037a etad astrabalaṁ rāme kārtavīrye dhanaṁjaye 07073037c bhīṣme ca puruṣavyāghre yad idaṁ sātvatāṁ vare 07073038a taṁ cāsya manasā droṇaḥ pūjayām āsa vikramam 07073038c lāghavaṁ vāsavasyeva saṁprekṣya dvijasattamaḥ 07073039a tutoṣāstravidāṁ śreṣṭhas tathā devāḥ savāsavāḥ 07073039c na tām ālakṣayām āsur laghutāṁ śīghrakāriṇaḥ 07073040a devāś ca yuyudhānasya gandharvāś ca viśāṁ pate 07073040c siddhacāraṇasaṁghāś ca vidur droṇasya karma tat 07073041a tato ’nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ 07073041c astrair astravidāṁ śreṣṭho yodhayām āsa bhārata 07073042a tasyāstrāṇy astramāyābhiḥ pratihanya sa sātyakiḥ 07073042c jaghāna niśitair bāṇais tad adbhutam ivābhavat 07073043a tasyātimānuṣaṁ karma dr̥ṣṭvānyair asamaṁ raṇe 07073043c yuktaṁ yogena yogajñās tāvakāḥ samapūjayan 07073044a yad astram asyati droṇas tad evāsyati sātyakiḥ 07073044c tam ācāryo ’py asaṁbhrānto ’yodhayac chatrutāpanaḥ 07073045a tataḥ kruddho mahārāja dhanurvedasya pāragaḥ 07073045c vadhāya yuyudhānasya divyam astram udairayat 07073046a tad āgneyaṁ mahāghoraṁ ripughnam upalakṣya saḥ 07073046c astraṁ divyaṁ maheṣvāso vāruṇaṁ samudairayat 07073047a hāhākāro mahān āsīd dr̥ṣṭvā divyāstradhāriṇau 07073047c na vicerus tadākāśe bhūtāny ākāśagāny api 07073048a astre te vāruṇāgneye tābhyāṁ bāṇasamāhite 07073048c na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ 07073049a tato yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ 07073049c nakulaḥ sahadevaś ca paryarakṣanta sātyakim 07073050a dhr̥ṣṭadyumnamukhaiḥ sārdhaṁ virāṭaś ca sakekayaḥ 07073050c matsyāḥ śālveyasenāś ca droṇam ājagmur añjasā 07073051a duḥśāsanaṁ puraskr̥tya rājaputrāḥ sahasraśaḥ 07073051c droṇam abhyupapadyanta sapatnaiḥ parivāritam 07073052a tato yuddham abhūd rājaṁs tava teṣāṁ ca dhanvinām 07073052c rajasā saṁvr̥te loke śarajālasamāvr̥te 07073053a sarvam āvignam abhavan na prājñāyata kiṁ cana 07073053c sainyena rajasā dhvaste nirmaryādam avartata 07074001 saṁjaya uvāca 07074001a parivartamāne tv āditye tatra sūryasya raśmibhiḥ 07074001c rajasā kīryamāṇāś ca mandībhūtāś ca sainikāḥ 07074002a tiṣṭhatāṁ yudhyamānānāṁ punar āvartatām api 07074002c bhajyatāṁ jayatāṁ caiva jagāma tad ahaḥ śanaiḥ 07074003a tathā teṣu viṣakteṣu sainyeṣu jayagr̥ddhiṣu 07074003c arjuno vāsudevaś ca saindhavāyaiva jagmatuḥ 07074004a rathamārgapramāṇaṁ tu kaunteyo niśitaiḥ śaraiḥ 07074004c cakāra tatra panthānaṁ yayau yena janārdanaḥ 07074005a yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ 07074005c tatra tatraiva dīryante senās tava viśāṁ pate 07074006a rathaśikṣāṁ tu dāśārho darśayām āsa vīryavān 07074006c uttamādhamamadhyāni maṇḍalāni vidarśayan 07074007a te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṁnibhāḥ 07074007c snāyunaddhāḥ suparvāṇaḥ pr̥thavo dīrghagāminaḥ 07074008a vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ 07074008c rudhiraṁ patagaiḥ sārdhaṁ prāṇināṁ papur āhave 07074009a rathasthitaḥ krośamātre yān asyaty arjunaḥ śarān 07074009c rathe krośam atikrānte tasya te ghnanti śātravān 07074010a tārkṣyamārutaraṁhobhir vājibhiḥ sādhuvāhibhiḥ 07074010c tathāgacchad dhr̥ṣīkeśaḥ kr̥tsnaṁ vismāpayañ jagat 07074011a na tathā gacchati rathas tapanasya viśāṁ pate 07074011c nendrasya na ca rudrasya nāpi vaiśravaṇasya ca 07074012a nānyasya samare rājan gatapūrvas tathā rathaḥ 07074012c yathā yayāv arjunasya manobhiprāyaśīghragaḥ 07074013a praviśya tu raṇe rājan keśavaḥ paravīrahā 07074013c senāmadhye hayāṁs tūrṇaṁ codayām āsa bhārata 07074014a tatas tasya rathaughasya madhyaṁ prāpya hayottamāḥ 07074014c kr̥cchreṇa ratham ūhus taṁ kṣutpipāsāśramānvitāḥ 07074015a kṣatāś ca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ 07074015c maṇḍalāni vicitrāṇi vicerus te muhur muhuḥ 07074016a hatānāṁ vājināgānāṁ rathānāṁ ca naraiḥ saha 07074016c upariṣṭād atikrāntāḥ śailābhānāṁ sahasraśaḥ 07074017a etasminn antare vīrāv āvantyau bhrātarau nr̥pa 07074017c sahasenau samārchetāṁ pāṇḍavaṁ klāntavāhanam 07074018a tāv arjunaṁ catuḥṣaṣṭyā saptatyā ca janārdanam 07074018c śarāṇāṁ ca śatenāśvān avidhyetāṁ mudānvitau 07074019a tāv arjuno mahārāja navabhir nataparvabhiḥ 07074019c ājaghāna raṇe kruddho marmajño marmabhedibhiḥ 07074020a tatas tau tu śaraugheṇa bībhatsuṁ sahakeśavam 07074020c ācchādayetāṁ saṁrabdhau siṁhanādaṁ ca nedatuḥ 07074021a tayos tu dhanuṣī citre bhallābhyāṁ śvetavāhanaḥ 07074021c ciccheda samare tūrṇaṁ dhvajau ca kanakojjvalau 07074022a athānye dhanuṣī rājan pragr̥hya samare tadā 07074022c pāṇḍavaṁ bhr̥śasaṁkruddhāv ardayām āsatuḥ śaraiḥ 07074023a tayos tu bhr̥śasaṁkruddhaḥ śarābhyāṁ pāṇḍunandanaḥ 07074023c ciccheda dhanuṣī tūrṇaṁ bhūya eva dhanaṁjayaḥ 07074024a tathānyair viśikhais tūrṇaṁ hemapuṅkhaiḥ śilāśitaiḥ 07074024c jaghānāśvān sapadātāṁs tathobhau pārṣṇisārathī 07074025a jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakr̥ntata 07074025c sa papāta hataḥ pr̥thvyāṁ vātarugṇa iva drumaḥ 07074026a vindaṁ tu nihataṁ dr̥ṣṭvā anuvindaḥ pratāpavān 07074026c hatāśvaṁ ratham utsr̥jya gadāṁ gr̥hya mahābalaḥ 07074027a abhyadravata saṁgrāme bhrātur vadham anusmaran 07074027c gadayā gadināṁ śreṣṭho nr̥tyann iva mahārathaḥ 07074028a anuvindas tu gadayā lalāṭe madhusūdanam 07074028c spr̥ṣṭvā nākampayat kruddho mainākam iva parvatam 07074029a tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṁ pādau bhujau śiraḥ 07074029c nicakarta sa saṁchinnaḥ papātādricayo yathā 07074030a tatas tau nihatau dr̥ṣṭvā tayo rājan padānugāḥ 07074030c abhyadravanta saṁkruddhāḥ kirantaḥ śataśaḥ śarān 07074031a tān arjunaḥ śarais tūrṇaṁ nihatya bharatarṣabha 07074031c vyarocata yathā vahnir dāvaṁ dagdhvā himātyaye 07074032a tayoḥ senām atikramya kr̥cchrān niryād dhanaṁjayaḥ 07074032c vibabhau jaladān bhittvā divākara ivoditaḥ 07074033a taṁ dr̥ṣṭvā kuravas trastāḥ prahr̥ṣṭāś cābhavan punaḥ 07074033c abhyavarṣaṁs tadā pārthaṁ samantād bharatarṣabha 07074034a śrāntaṁ cainaṁ samālakṣya jñātvā dūre ca saindhavam 07074034c siṁhanādena mahatā sarvataḥ paryavārayan 07074035a tāṁs tu dr̥ṣṭvā susaṁrabdhān utsmayan puruṣarṣabhaḥ 07074035c śanakair iva dāśārham arjuno vākyam abravīt 07074036a śarārditāś ca glānāś ca hayā dūre ca saindhavaḥ 07074036c kim ihānantaraṁ kāryaṁ jyāyiṣṭhaṁ tava rocate 07074037a brūhi kr̥ṣṇa yathātattvaṁ tvaṁ hi prājñatamaḥ sadā 07074037c bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ 07074038a mama tv anantaraṁ kr̥tyaṁ yad vai tat saṁnibodha me 07074038c hayān vimucya hi sukhaṁ viśalyān kuru mādhava 07074039a evam uktas tu pārthena keśavaḥ pratyuvāca tam 07074039c mamāpy etan mataṁ pārtha yad idaṁ te prabhāṣitam 07074040 arjuna uvāca 07074040a aham āvārayiṣyāmi sarvasainyāni keśava 07074040c tvam apy atra yathānyāyaṁ kuru kāryam anantaram 07074041 saṁjaya uvāca 07074041a so ’vatīrya rathopasthād asaṁbhrānto dhanaṁjayaḥ 07074041c gāṇḍīvaṁ dhanur ādāya tasthau girir ivācalaḥ 07074042a tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ 07074042c idaṁ chidram iti jñātvā dharaṇīsthaṁ dhanaṁjayam 07074043a tam ekaṁ rathavaṁśena mahatā paryavārayan 07074043c vikarṣantaś ca cāpāni visr̥jantaś ca sāyakān 07074044a astrāṇi ca vicitrāṇi kruddhās tatra vyadarśayan 07074044c chādayantaḥ śaraiḥ pārthaṁ meghā iva divākaram 07074045a abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham 07074045c rathasiṁhaṁ rathodārāḥ siṁhaṁ mattā iva dvipāḥ 07074046a tatra pārthasya bhujayor mahad balam adr̥śyata 07074046c yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat 07074047a astrair astrāṇi saṁvārya dviṣatāṁ sarvato vibhuḥ 07074047c iṣubhir bahubhis tūrṇaṁ sarvān eva samāvr̥ṇot 07074048a tatrāntarikṣe bāṇānāṁ pragāḍhānāṁ viśāṁ pate 07074048c saṁgharṣeṇa mahārciṣmān pāvakaḥ samajāyata 07074049a tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ 07074049c hayair nāgaiś ca saṁbhinnair nadadbhiś cārikarśanaiḥ 07074050a saṁrabdhaiś cāribhir vīraiḥ prārthayadbhir jayaṁ mr̥dhe 07074050c ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata 07074051a śarormiṇaṁ dhvajāvartaṁ nāganakraṁ duratyayam 07074051c padātimatsyakalilaṁ śaṅkhadundubhinisvanam 07074052a asaṁkhyeyam apāraṁ ca rajo ’’bhīlam atīva ca 07074052c uṣṇīṣakamaṭhacchannaṁ patākāphenamālinam 07074053a rathasāgaram akṣobhyaṁ mātaṅgāṅgaśilācitam 07074053c velābhūtas tadā pārthaḥ patribhiḥ samavārayat 07074054a tato janārdanaḥ saṁkhye priyaṁ puruṣasattamam 07074054c asaṁbhrānto mahābāhur arjunaṁ vākyam abravīt 07074055a udapānam ihāśvānāṁ nālam asti raṇe ’rjuna 07074055c parīpsante jalaṁ ceme peyaṁ na tv avagāhanam 07074056a idam astīty asaṁbhrānto bruvann astreṇa medinīm 07074056c abhihatyārjunaś cakre vājipānaṁ saraḥ śubham 07074057a śaravaṁśaṁ śarasthūṇaṁ śarācchādanam adbhutam 07074057c śaraveśmākarot pārthas tvaṣṭevādbhutakarmakr̥t 07074058a tataḥ prahasya govindaḥ sādhu sādhv ity athābravīt 07074058c śaraveśmani pārthena kr̥te tasmin mahāraṇe 07075001 saṁjaya uvāca 07075001a salile janite tasmin kaunteyena mahātmanā 07075001c nivārite dviṣatsainye kr̥te ca śaraveśmani 07075002a vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ 07075002c mocayām āsa turagān vitunnān kaṅkapatribhiḥ 07075003a adr̥ṣṭapūrvaṁ tad dr̥ṣṭvā siṁhanādo mahān abhūt 07075003c siddhacāraṇasaṁghānāṁ sainikānāṁ ca sarvaśaḥ 07075004a padātinaṁ tu kaunteyaṁ yudhyamānaṁ nararṣabhāḥ 07075004c nāśaknuvan vārayituṁ tad adbhutam ivābhavat 07075005a āpatatsu rathaugheṣu prabhūtagajavājiṣu 07075005c nāsaṁbhramat tadā pārthas tad asya puruṣān ati 07075006a vyasr̥janta śaraughāṁs te pāṇḍavaṁ prati pārthivāḥ 07075006c na cāvyathata dharmātmā vāsaviḥ paravīrahā 07075007a sa tāni śarajālāni gadāḥ prāsāṁś ca vīryavān 07075007c āgatān agrasat pārthaḥ saritaḥ sāgaro yathā 07075008a astravegena mahatā pārtho bāhubalena ca 07075008c sarveṣāṁ pārthivendrāṇām agrasat tāñ śarottamān 07075009a tat tu pārthasya vikrāntaṁ vāsudevasya cobhayoḥ 07075009c apūjayan mahārāja kauravāḥ paramādbhutam 07075010a kim adbhutataraṁ loke bhavitāpy atha vāpy abhūt 07075010c yad aśvān pārthagovindau mocayām āsatū raṇe 07075011a bhayaṁ vipulam asmāsu tāv adhattāṁ narottamau 07075011c tejo vidadhatuś cograṁ visrabdhau raṇamūrdhani 07075012a athotsmayan hr̥ṣīkeśaḥ strīmadhya iva bhārata 07075012c arjunena kr̥te saṁkhye śaragarbhagr̥he tadā 07075013a upāvartayad avyagras tān aśvān puṣkarekṣaṇaḥ 07075013c miṣatāṁ sarvasainyānāṁ tvadīyānāṁ viśāṁ pate 07075014a teṣāṁ śramaṁ ca glāniṁ ca vepathuṁ vamathuṁ vraṇān 07075014c sarvaṁ vyapānudat kr̥ṣṇaḥ kuśalo hy aśvakarmaṇi 07075015a śalyān uddhr̥tya pāṇibhyāṁ parimr̥jya ca tān hayān 07075015c upāvr̥tya yathānyāyaṁ pāyayām āsa vāri saḥ 07075016a sa tām̐l labdhodakān snātāñ jagdhānnān vigataklamān 07075016c yojayām āsa saṁhr̥ṣṭaḥ punar eva rathottame 07075017a sa taṁ rathavaraṁ śauriḥ sarvaśastrabhr̥tāṁ varaḥ 07075017c samāsthāya mahātejāḥ sārjunaḥ prayayau drutam 07075018a rathaṁ rathavarasyājau yuktaṁ labdhodakair hayaiḥ 07075018c dr̥ṣṭvā kurubalaśreṣṭhāḥ punar vimanaso ’bhavan 07075019a viniḥśvasantas te rājan bhagnadaṁṣṭrā ivoragāḥ 07075019c dhig aho dhig gataḥ pārthaḥ kr̥ṣṇaś cety abruvan pr̥thak 07075020a sarvakṣatrasya miṣato rathenaikena daṁśitau 07075020c bālakrīḍanakeneva kadarthīkr̥tya no balam 07075021a krośatāṁ yatamānānām asaṁsaktau paraṁtapau 07075021c darśayitvātmano vīryaṁ prayātau sarvarājasu 07075022a tau prayātau punar dr̥ṣṭvā tadānye sainikābruvan 07075022c tvaradhvaṁ kuravaḥ sarve vadhe kr̥ṣṇakirīṭinoḥ 07075023a rathaṁ yuktvā hi dāśārho miṣatāṁ sarvadhanvinām 07075023c jayadrathāya yāty eṣa kadarthīkr̥tya no raṇe 07075024a tatra ke cin mitho rājan samabhāṣanta bhūmipāḥ 07075024c adr̥ṣṭapūrvaṁ saṁgrāme tad dr̥ṣṭvā mahad adbhutam 07075025a sarvasainyāni rājā ca dhr̥tarāṣṭro ’tyayaṁ gataḥ 07075025c duryodhanāparādhena kṣatraṁ kr̥tsnā ca medinī 07075026a vilayaṁ samanuprāptā tac ca rājā na budhyate 07075026c ity evaṁ kṣatriyās tatra bruvanty anye ca bhārata 07075027a sindhurājasya yat kr̥tyaṁ gatasya yamasādanam 07075027c tat karotu vr̥thādr̥ṣṭir dhārtarāṣṭro ’nupāyavit 07075028a tataḥ śīghrataraṁ prāyāt pāṇḍavaḥ saindhavaṁ prati 07075028c nivartamāne tigmāṁśau hr̥ṣṭaiḥ pītodakair hayaiḥ 07075029a taṁ prayāntaṁ mahābāhuṁ sarvaśastrabhr̥tāṁ varam 07075029c nāśaknuvan vārayituṁ yodhāḥ kruddham ivāntakam 07075030a vidrāvya tu tataḥ sainyaṁ pāṇḍavaḥ śatrutāpanaḥ 07075030c yathā mr̥gagaṇān siṁhaḥ saindhavārthe vyaloḍayat 07075031a gāhamānas tv anīkāni tūrṇam aśvān acodayat 07075031c balākavarṇān dāśārhaḥ pāñcajanyaṁ vyanādayat 07075032a kaunteyenāgrataḥ sr̥ṣṭā nyapatan pr̥ṣṭhataḥ śarāḥ 07075032c tūrṇāt tūrṇataraṁ hy aśvās te ’vahan vātaraṁhasaḥ 07075033a vātoddhūtapatākāntaṁ rathaṁ jaladanisvanam 07075033c ghoraṁ kapidhvajaṁ dr̥ṣṭvā viṣaṇṇā rathino ’bhavan 07075034a divākare ’tha rajasā sarvataḥ saṁvr̥te bhr̥śam 07075034c śarārtāś ca raṇe yodhā na kr̥ṣṇau śekur īkṣitum 07075035a tato nr̥patayaḥ kruddhāḥ parivavrur dhanaṁjayam 07075035c kṣatriyā bahavaś cānye jayadrathavadhaiṣiṇam 07075036a apanīyatsu śalyeṣu dhiṣṭhitaṁ puruṣarṣabham 07075036c duryodhanas tv agāt pārthaṁ tvaramāṇo mahāhave 07076001 saṁjaya uvāca 07076001a sraṁsanta iva majjānas tāvakānāṁ bhayān nr̥pa 07076001c tau dr̥ṣṭvā samatikrāntau vāsudevadhanaṁjayau 07076002a sarve tu pratisaṁrabdhā hrīmantaḥ sattvacoditāḥ 07076002c sthirībūtā mahātmānaḥ pratyagacchan dhanaṁjayam 07076003a ye gatāḥ pāṇḍavaṁ yuddhe krodhāmarṣasamanvitāḥ 07076003c te ’dyāpi na nivartante sindhavaḥ sāgarād iva 07076004a asantas tu nyavartanta vedebhya iva nāstikāḥ 07076004c narakaṁ bhajamānās te pratyapadyanta kilbiṣam 07076005a tāv atītya rathānīkaṁ vimuktau puruṣarṣabhau 07076005c dadr̥śāte yathā rāhor āsyān muktau prabhākarau 07076006a matsyāv iva mahājālaṁ vidārya vigatajvarau 07076006c tathā kr̥ṣṇāv adr̥śyetāṁ senājālaṁ vidārya tat 07076007a vimuktau śastrasaṁbādhād droṇānīkāt sudurbhidāt 07076007c adr̥śyetāṁ mahātmānau kālasūryāv ivoditau 07076008a astrasaṁbādhanirmuktau vimuktau śastrasaṁkaṭāt 07076008c adr̥śyetāṁ mahātmānau śatrusaṁbādhakāriṇau 07076009a vimuktau jvalanasparśān makarāsyāj jhaṣāv iva 07076009c vyakṣobhayetāṁ senāṁ tau samudraṁ makarāv iva 07076010a tāvakās tava putrāś ca droṇānīkasthayos tayoḥ 07076010c naitau tariṣyato droṇam iti cakrus tadā matim 07076011a tau tu dr̥ṣṭvā vyatikrāntau droṇānīkaṁ mahādyutī 07076011c nāśaśaṁsur mahārāja sindhurājasya jīvitam 07076012a āśā balavatī rājan putrāṇām abhavat tava 07076012c droṇahārdikyayoḥ kr̥ṣṇau na mokṣyete iti prabho 07076013a tām āśāṁ viphalāṁ kr̥tvā nistīrṇau tau paraṁtapau 07076013c droṇānīkaṁ mahārāja bhojānīkaṁ ca dustaram 07076014a atha dr̥ṣṭvā vyatikrāntau jvalitāv iva pāvakau 07076014c nirāśāḥ sindhurājasya jīvitaṁ nāśaśaṁsire 07076015a mithaś ca samabhāṣetām abhītau bhayavardhanau 07076015c jayadrathavadhe vācas tās tāḥ kr̥ṣṇadhanaṁjayau 07076016a asau madhye kr̥taḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ 07076016c cakṣurviṣayasaṁprāpto na nau mokṣyati saindhavaḥ 07076017a yady asya samare goptā śakro devagaṇaiḥ saha 07076017c tathāpy enaṁ haniṣyāva iti kr̥ṣṇāv abhāṣatām 07076018a iti kr̥ṣṇau mahābāhū mithaḥ kathayatāṁ tadā 07076018c sindhurājam avekṣantau tat putrās tava śuśruvuḥ 07076019a atītya marudhanveva prayāntau tr̥ṣitau gajau 07076019c pītvā vāri samāśvastau tathaivāstām ariṁdamau 07076020a vyāghrasiṁhagajākīrṇān atikramyeva parvatān 07076020c adr̥śyetāṁ mahābāhū yathā mr̥tyujarātigau 07076021a tathā hi mukhavarṇo ’yam anayor iti menire 07076021c tāvakā dr̥śya muktau tau vikrośanti sma sarvataḥ 07076022a droṇād āśīviṣākārāj jvalitād iva pāvakāt 07076022c anyebhyaḥ pārthivebhyaś ca bhāsvantāv iva bhāskarau 07076023a tau muktau sāgaraprakhyād droṇānīkād ariṁdamau 07076023c adr̥śyetāṁ mudā yuktau samuttīryārṇavaṁ yathā 07076024a śastraughān mahato muktau droṇahārdikyarakṣitān 07076024c rocamānāv adr̥śyetām indrāgnyoḥ sadr̥śau raṇe 07076025a udbhinnarudhirau kr̥ṣṇau bhāradvājasya sāyakaiḥ 07076025c śitaiś citau vyarocetāṁ karṇikārair ivācalau 07076026a droṇagrāhahradān muktau śaktyāśīviṣasaṁkaṭāt 07076026c ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ 07076027a jyāghoṣatalanirhrādād gadānistriṁśavidyutaḥ 07076027c droṇāstrameghān nirmuktau sūryendū timirād iva 07076028a bāhubhyām iva saṁtīrṇau sindhuṣaṣṭhāḥ samudragāḥ 07076028c tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ 07076029a iti kr̥ṣṇau maheṣvāsau yaśasā lokaviśrutau 07076029c sarvabhūtāny amanyanta droṇāstrabalavismayāt 07076030a jayadrathaṁ samīpastham avekṣantau jighāṁsayā 07076030c ruruṁ nipāne lipsantau vyāghravat tāv atiṣṭhatām 07076031a yathā hi mukhavarṇo ’yam anayor iti menire 07076031c tava yodhā mahārāja hatam eva jayadratham 07076032a lohitākṣau mahābāhū saṁyattau kr̥ṣṇapāṇḍavau 07076032c sindhurājam abhiprekṣya hr̥ṣṭau vyanadatāṁ muhuḥ 07076033a śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ 07076033c tayor āsīt pratibhrājaḥ sūryapāvakayor iva 07076034a harṣa eva tayor āsīd droṇānīkapramuktayoḥ 07076034c samīpe saindhavaṁ dr̥ṣṭvā śyenayor āmiṣaṁ yathā 07076035a tau tu saindhavam ālokya vartamānam ivāntike 07076035c sahasā petatuḥ kruddhau kṣipraṁ śyenāv ivāmiṣe 07076036a tau tu dr̥ṣṭvā vyatikrāntau hr̥ṣīkeśadhanaṁjayau 07076036c sindhurājasya rakṣārthaṁ parākrāntaḥ sutas tava 07076037a droṇenābaddhakavaco rājā duryodhanas tadā 07076037c yayāv ekarathenājau hayasaṁskāravit prabho 07076038a kr̥ṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ 07076038c agrataḥ puṇḍarīkākṣaṁ pratīyāya narādhipa 07076039a tataḥ sarveṣu sainyeṣu vāditrāṇi prahr̥ṣṭavat 07076039c prāvādyan samatikrānte tava putre dhanaṁjayam 07076040a siṁhanādaravāś cāsañ śaṅkhadundubhimiśritāḥ 07076040c dr̥ṣṭvā duryodhanaṁ tatra kr̥ṣṇayoḥ pramukhe sthitam 07076041a ye ca te sindhurājasya goptāraḥ pāvakopamāḥ 07076041c te prahr̥ṣyanta samare dr̥ṣṭvā putraṁ tavābhibho 07076042a dr̥ṣṭvā duryodhanaṁ kr̥ṣṇas tv atikrāntaṁ sahānugam 07076042c abravīd arjunaṁ rājan prāptakālam idaṁ vacaḥ 07077001 vāsudeva uvāca 07077001a suyodhanam atikrāntam enaṁ paśya dhanaṁjaya 07077001c āpadgatam imaṁ manye nāsty asya sadr̥śo rathaḥ 07077002a dūrapātī maheṣvāsaḥ kr̥tāstro yuddhadurmadaḥ 07077002c dr̥ḍhāstraś citrayodhī ca dhārtarāṣṭro mahābalaḥ 07077003a atyantasukhasaṁvr̥ddho mānitaś ca mahārathaiḥ 07077003c kr̥tī ca satataṁ pārtha nityaṁ dveṣṭi ca pāṇḍavān 07077004a tena yuddham ahaṁ manye prāptakālaṁ tavānagha 07077004c atra vo dyūtam āyātaṁ vijayāyetarāya vā 07077005a atra krodhaviṣaṁ pārtha vimuñca cirasaṁbhr̥tam 07077005c eṣa mūlam anarthānāṁ pāṇḍavānāṁ mahārathaḥ 07077006a so ’yaṁ prāptas tavākṣepaṁ paśya sāphalyam ātmanaḥ 07077006c kathaṁ hi rājā rājyārthī tvayā gaccheta saṁyugam 07077007a diṣṭyā tv idānīṁ saṁprāpta eṣa te bāṇagocaram 07077007c sa yathā jīvitaṁ jahyāt tathā kuru dhanaṁjaya 07077008a aiśvaryamadasaṁmūḍho naiṣa duḥkham upeyivān 07077008c na ca te saṁyuge vīryaṁ jānāti puruṣarṣabha 07077009a tvāṁ hi lokās trayaḥ pārtha sasurāsuramānuṣāḥ 07077009c notsahante raṇe jetuṁ kim utaikaḥ suyodhanaḥ 07077010a sa diṣṭyā samanuprāptas tava pārtha rathāntikam 07077010c jahy enaṁ vai mahābāho yathā vr̥traṁ puraṁdaraḥ 07077011a eṣa hy anarthe satataṁ parākrāntas tavānagha 07077011c nikr̥tyā dharmarājaṁ ca dyūte vañcitavān ayam 07077012a bahūni sunr̥śaṁsāni kr̥tāny etena mānada 07077012c yuṣmāsu pāpamatinā apāpeṣv eva nityadā 07077013a tam anāryaṁ sadā kṣudraṁ puruṣaṁ kāmacāriṇam 07077013c āryāṁ yuddhe matiṁ kr̥tvā jahi pārthāvicārayan 07077014a nikr̥tyā rājyaharaṇaṁ vanavāsaṁ ca pāṇḍava 07077014c parikleśaṁ ca kr̥ṣṇāyā hr̥di kr̥tvā parākrama 07077015a diṣṭyaiṣa tava bāṇānāṁ gocare parivartate 07077015c pratighātāya kāryasya diṣṭyā ca yatate ’grataḥ 07077016a diṣṭyā jānāti saṁgrāme yoddhavyaṁ hi tvayā saha 07077016c diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ 07077017a tasmāj jahi raṇe pārtha dhārtarāṣṭraṁ kulādhamam 07077017c yathendreṇa hataḥ pūrvaṁ jambho devāsure mr̥dhe 07077018a asmin hate tvayā sainyam anāthaṁ bhidyatām idam 07077018c vairasyāsyās tv avabhr̥tho mūlaṁ chindhi durātmanām 07077019 saṁjaya uvāca 07077019a taṁ tathety abravīt pārthaḥ kr̥tyarūpam idaṁ mama 07077019c sarvam anyad anādr̥tya gaccha yatra suyodhanaḥ 07077020a yenaitad dīrghakālaṁ no bhuktaṁ rājyam akaṇṭakam 07077020c apy asya yudhi vikramya chindyāṁ mūrdhānam āhave 07077021a api tasyā anarhāyāḥ parikleśasya mādhava 07077021c kr̥ṣṇāyāḥ śaknuyāṁ gantuṁ padaṁ keśapradharṣaṇe 07077022a ity evaṁ vādinau hr̥ṣṭau kr̥ṣṇau śvetān hayottamān 07077022c preṣayām āsatuḥ saṁkhye prepsantau taṁ narādhipam 07077023a tayoḥ samīpaṁ saṁprāpya putras te bharatarṣabha 07077023c na cakāra bhayaṁ prāpte bhaye mahati māriṣa 07077024a tad asya kṣatriyās tatra sarva evābhyapūjayan 07077024c yad arjunahr̥ṣīkeśau pratyudyāto ’vicārayan 07077025a tataḥ sarvasya sainyasya tāvakasya viśāṁ pate 07077025c mahān nādo hy abhūt tatra dr̥ṣṭvā rājānam āhave 07077026a tasmiñ janasamunnāde pravr̥tte bhairave sati 07077026c kadarthīkr̥tya te putraḥ pratyamitram avārayat 07077027a āvāritas tu kaunteyas tava putreṇa dhanvinā 07077027c saṁrambham agamad bhūyaḥ sa ca tasmin paraṁtapaḥ 07077028a tau dr̥ṣṭvā pratisaṁrabdhau duryodhanadhanaṁjayau 07077028c abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ 07077029a dr̥ṣṭvā tu pārthaṁ saṁrabdhaṁ vāsudevaṁ ca māriṣa 07077029c prahasann iva putras te yoddhukāmaḥ samāhvayat 07077030a tataḥ prahr̥ṣṭo dāśārhaḥ pāṇḍavaś ca dhanaṁjayaḥ 07077030c vyākrośetāṁ mahānādaṁ dadhmatuś cāmbujottamau 07077031a tau hr̥ṣṭarūpau saṁprekṣya kauraveyāś ca sarvaśaḥ 07077031c nirāśāḥ samapadyanta putrasya tava jīvite 07077032a śokam īyuḥ paraṁ caiva kuravaḥ sarva eva te 07077032c amanyanta ca putraṁ te vaiśvānaramukhe hutam 07077033a tathā tu dr̥ṣṭvā yodhās te prahr̥ṣṭau kr̥ṣṇapāṇḍavau 07077033c hato rājā hato rājety ūcur evaṁ bhayārditāḥ 07077034a janasya saṁninādaṁ tu śrutvā duryodhano ’bravīt 07077034c vyetu vo bhīr ahaṁ kr̥ṣṇau preṣayiṣyāmi mr̥tyave 07077035a ity uktvā sainikān sarvāñ jayāpekṣī narādhipaḥ 07077035c pārtham ābhāṣya saṁrambhād idaṁ vacanam abravīt 07077036a pārtha yac chikṣitaṁ te ’straṁ divyaṁ mānuṣam eva ca 07077036c tad darśaya mayi kṣipraṁ yadi jāto ’si pāṇḍunā 07077037a yad balaṁ tava vīryaṁ ca keśavasya tathaiva ca 07077037c tat kuruṣva mayi kṣipraṁ paśyāmas tava pauruṣam 07077038a asmat parokṣaṁ karmāṇi pravadanti kr̥tāni te 07077038c svāmisatkārayuktāni yāni tānīha darśaya 07078001 saṁjaya uvāca 07078001a evam uktvārjunaṁ rājā tribhir marmātigaiḥ śaraiḥ 07078001c pratyavidhyan mahāvegaiś caturbhiś caturo hayān 07078002a vāsudevaṁ ca daśabhiḥ pratyavidhyat stanāntare 07078002c pratodaṁ cāsya bhallena chittvā bhūmāv apātayat 07078003a taṁ caturdaśabhiḥ pārthaś citrapuṅkhaiḥ śilāśitaiḥ 07078003c avidhyat tūrṇam avyagras te ’syābhraśyanta varmaṇaḥ 07078004a teṣāṁ vaiphalyam ālokya punar nava ca pañca ca 07078004c prāhiṇon niśitān bāṇāṁs te cābhraśyanta varmaṇaḥ 07078005a aṣṭāviṁśat tu tān bāṇān astān viprekṣya niṣphalān 07078005c abravīt paravīraghnaḥ kr̥ṣṇo ’rjunam idaṁ vacaḥ 07078006a adr̥ṣṭapūrvaṁ paśyāmi śilānām iva sarpaṇam 07078006c tvayā saṁpreṣitāḥ pārtha nārthaṁ kurvanti patriṇaḥ 07078007a kaccid gāṇḍīvataḥ prāṇās tathaiva bharatarṣabha 07078007c muṣṭiś ca te yathāpūrvaṁ bhujayoś ca balaṁ tava 07078008a na ced vidher ayaṁ kālaḥ prāptaḥ syād adya paścimaḥ 07078008c tava caivāsya śatroś ca tan mamācakṣva pr̥cchataḥ 07078009a vismayo me mahān pārtha tava dr̥ṣṭvā śarān imān 07078009c vyarthān nipatataḥ saṁkhye duryodhanarathaṁ prati 07078010a vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ 07078010c śarāḥ kurvanti te nārthaṁ pārtha kādya viḍambanā 07078011 arjuna uvāca 07078011a droṇenaiṣā matiḥ kr̥ṣṇa dhārtarāṣṭre niveśitā 07078011c ante vihitam astrāṇām etat kavacadhāraṇam 07078012a asminn antarhitaṁ kr̥ṣṇa trailokyam api varmaṇi 07078012c eko droṇo hi vedaitad ahaṁ tasmāc ca sattamāt 07078013a na śakyam etat kavacaṁ bāṇair bhettuṁ kathaṁ cana 07078013c api vajreṇa govinda svayaṁ maghavatā yudhi 07078014a jānaṁs tvam api vai kr̥ṣṇa māṁ vimohayase katham 07078014c yadvr̥ttaṁ triṣu lokeṣu yac ca keśava vartate 07078015a tathā bhaviṣyad yac caiva tat sarvaṁ viditaṁ tava 07078015c na tv evaṁ veda vai kaś cid yathā tvaṁ madhusūdana 07078016a eṣa duryodhanaḥ kr̥ṣṇa droṇena vihitām imām 07078016c tiṣṭhaty abhītavat saṁkhye bibhrat kavacadhāraṇām 07078017a yat tv atra vihitaṁ kāryaṁ naiṣa tad vetti mādhava 07078017c strīvad eṣa bibharty etāṁ yuktāṁ kavacadhāraṇām 07078018a paśya bāhvoś ca me vīryaṁ dhanuṣaś ca janārdana 07078018c parājayiṣye kauravyaṁ kavacenāpi rakṣitam 07078019a idam aṅgirase prādād deveśo varma bhāsvaram 07078019c punar dadau surapatir mahyaṁ varma sasaṁgraham 07078020a daivaṁ yady asya varmaitad brahmaṇā vā svayaṁ kr̥tam 07078020c naitad gopsyati durbuddhim adya bāṇahataṁ mayā 07078021 saṁjaya uvāca 07078021a evam uktvārjuno bāṇān abhimantrya vyakarṣayat 07078021c vikr̥ṣyamāṇāṁs tenaivaṁ dhanurmadhyagatāñ śarān 07078021e tān asyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā 07078022a tān nikr̥ttān iṣūn dr̥ṣṭvā dūrato brahmavādinā 07078022c nyavedayat keśavāya vismitaḥ śvetavāhanaḥ 07078023a naitad astraṁ mayā śakyaṁ dviḥ prayoktuṁ janārdana 07078023c astraṁ mām eva hanyād dhi paśya tv adya balaṁ mama 07078024a tato duryodhanaḥ kr̥ṣṇau navabhir nataparvabhiḥ 07078024c avidhyata raṇe rājañ śarair āśīviṣopamaiḥ 07078024e bhūya evābhyavarṣac ca samare kr̥ṣṇapāṇḍavau 07078025a śaravarṣeṇa mahatā tato ’hr̥ṣyanta tāvakāḥ 07078025c cakrur vāditraninadān siṁhanādaravāṁs tathā 07078026a tataḥ kruddho raṇe pārthaḥ sr̥kkaṇī parisaṁlihan 07078026c nāpaśyata tato ’syāṅgaṁ yan na syād varmarakṣitam 07078027a tato ’sya niśitair bāṇaiḥ sumuktair antakopamaiḥ 07078027c hayāṁś cakāra nirdehān ubhau ca pārṣṇisārathī 07078028a dhanur asyācchinac citraṁ hastāvāpaṁ ca vīryavān 07078028c rathaṁ ca śakalīkartuṁ savyasācī pracakrame 07078029a duryodhanaṁ ca bāṇābhyāṁ tīkṣṇābhyāṁ virathīkr̥tam 07078029c avidhyad dhastatalayor ubhayor arjunas tadā 07078030a taṁ kr̥cchrām āpadaṁ prāptaṁ dr̥ṣṭvā paramadhanvinaḥ 07078030c samāpetuḥ parīpsanto dhanaṁjayaśarārditam 07078031a te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ 07078031c padātyoghaiś ca saṁrabdhaiḥ parivavrur dhanaṁjayam 07078032a atha nārjunagovindau ratho vāpi vyadr̥śyata 07078032c astravarṣeṇa mahatā janaughaiś cāpi saṁvr̥tau 07078033a tato ’rjuno ’stravīryeṇa nijaghne tāṁ varūthinīm 07078033c tatra vyaṅgīkr̥tāḥ petuḥ śataśo ’tha rathadvipāḥ 07078034a te hatā hanyamānāś ca nyagr̥hṇaṁs taṁ rathottamam 07078034c sa rathastambhitas tasthau krośamātraṁ samantataḥ 07078035a tato ’rjunaṁ vr̥ṣṇivīras tvarito vākyam abravīt 07078035c dhanur visphārayātyartham ahaṁ dhmāsyāmi cāmbujam 07078036a tato visphārya balavad gāṇḍīvaṁ jaghnivān ripūn 07078036c mahatā śaravarṣeṇa talaśabdena cārjunaḥ 07078037a pāñcajanyaṁ ca balavad dadhmau tāreṇa keśavaḥ 07078037c rajasā dhvastapakṣmāntaḥ prasvinnavadano bhr̥śam 07078038a tasya śaṅkhasya nādena dhanuṣo nisvanena ca 07078038c niḥsattvāś ca sasattvāś ca kṣitau petus tadā janāḥ 07078039a tair vimukto ratho reje vāyvīrita ivāmbudaḥ 07078039c jayadrathasya goptāras tataḥ kṣubdhāḥ sahānugāḥ 07078040a te dr̥ṣṭvā sahasā pārthaṁ goptāraḥ saindhavasya tu 07078040c cakrur nādān bahuvidhān kampayanto vasuṁdharām 07078041a bāṇaśabdaravāṁś cogrān vimiśrāñ śaṅkhanisvanaiḥ 07078041c prāduścakrur mahātmānaḥ siṁhanādaravān api 07078042a taṁ śrutvā ninadaṁ ghoraṁ tāvakānāṁ samutthitam 07078042c pradadhmatus tadā śaṅkhau vāsudevadhanaṁjayau 07078043a tena śabdena mahatā pūriteyaṁ vasuṁdharā 07078043c saśailā sārṇavadvīpā sapātālā viśāṁ pate 07078044a sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa 07078044c pratisasvāna tatraiva kurupāṇḍavayor bale 07078045a tāvakā rathinas tatra dr̥ṣṭvā kr̥ṣṇadhanaṁjayau 07078045c saṁrambhaṁ paramaṁ prāptās tvaramāṇā mahārathāḥ 07078046a atha kr̥ṣṇau mahābhāgau tāvakā dr̥śya daṁśitau 07078046c abhyadravanta saṁkruddhās tad adbhutam ivābhavat 07079001 saṁjaya uvāca 07079001a tāvakās tu samīkṣyaiva vr̥ṣṇyandhakakurūttamau 07079001c prāg atvarañ jighāṁsantas tathaiva vijayaḥ parān 07079002a suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ 07079002c dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ 07079003a rukmapr̥ṣṭhaiś ca duṣprekṣyaiḥ kārmukaiḥ pr̥thivīpate 07079003c kūjadbhir atulān nādān roṣitair uragair iva 07079004a bhūriśravāḥ śalaḥ karṇo vr̥ṣaseno jayadrathaḥ 07079004c kr̥paś ca madrarājaś ca drauṇiś ca rathināṁ varaḥ 07079005a te pibanta ivākāśam aśvair aṣṭau mahārathāḥ 07079005c vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ 07079006a te daṁśitāḥ susaṁrabdhā rathair meghaughanisvanaiḥ 07079006c samāvr̥ṇvan diśaḥ sarvāḥ pārthaṁ ca viśikhaiḥ śitaiḥ 07079007a kaulūtakā hayāś citrā vahantas tān mahārathān 07079007c vyaśobhanta tadā śīghrā dīpayanto diśo daśa 07079008a ājāneyair mahāvegair nānādeśasamutthitaiḥ 07079008c pārvatīyair nadījaiś ca saindhavaiś ca hayottamaiḥ 07079009a kuruyodhavarā rājaṁs tava putraṁ parīpsavaḥ 07079009c dhanaṁjayarathaṁ śīghraṁ sarvataḥ samupādravan 07079010a te pragr̥hya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ 07079010c pūrayanto divaṁ rājan pr̥thivīṁ ca sasāgarām 07079011a tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṁjayau 07079011c pravarau sarvabhūtānāṁ sarvaśaṅkhavarau bhuvi 07079011e devadattaṁ ca kaunteyaḥ pāñcajanyaṁ ca keśavaḥ 07079012a śabdas tu devadattasya dhanaṁjayasamīritaḥ 07079012c pr̥thivīṁ cāntarikṣaṁ ca diśaś caiva samāvr̥ṇot 07079013a tathaiva pāñcajanyo ’pi vāsudevasamīritaḥ 07079013c sarvaśabdān atikramya pūrayām āsa rodasī 07079014a tasmiṁs tathā vartamāne dāruṇe nādasaṁkule 07079014c bhīrūṇāṁ trāsajanane śūrāṇāṁ harṣavardhane 07079015a pravāditāsu bherīṣu jharjhareṣv ānakeṣu ca 07079015c mr̥daṅgeṣu ca rājendra vādyamāneṣv anekaśaḥ 07079016a mahārathasamākhyātā duryodhanahitaiṣiṇaḥ 07079016c amr̥ṣyamāṇās taṁ śabdaṁ kruddhāḥ paramadhanvinaḥ 07079016e nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ 07079017a amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ 07079017c kr̥te pratikariṣyantaḥ keśavasyārjunasya ca 07079018a babhūva tava tat sainyaṁ śaṅkhaśabdasamīritam 07079018c udvignarathanāgāśvam asvastham iva cābhibho 07079019a tat prayuktam ivākāśaṁ śūraiḥ śaṅkhanināditam 07079019c babhūva bhr̥śam udvignaṁ nirghātair iva nāditam 07079020a sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat 07079020c trāsayām āsa tat sainyaṁ yugānta iva saṁbhr̥taḥ 07079021a tato duryodhano ’ṣṭau ca rājānas te mahārathāḥ 07079021c jayadrathasya rakṣārthaṁ pāṇḍavaṁ paryavārayan 07079022a tato drauṇis trisaptatyā vāsudevam atāḍayat 07079022c arjunaṁ ca tribhir bhallair dhvajam aśvāṁś ca pañcabhiḥ 07079023a tam arjunaḥ pr̥ṣatkānāṁ śataiḥ ṣaḍbhir atāḍayat 07079023c atyartham iva saṁkruddhaḥ pratividdhe janārdane 07079024a karṇaṁ dvādaśabhir viddhvā vr̥ṣasenaṁ tribhis tathā 07079024c śalyasya saśaraṁ cāpaṁ muṣṭau ciccheda vīryavān 07079025a gr̥hītvā dhanur anyat tu śalyo vivyādha pāṇḍavam 07079025c bhūriśravās tribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ 07079026a karṇo dvātriṁśatā caiva vr̥ṣasenaś ca pañcabhiḥ 07079026c jayadrathas trisaptatyā kr̥paś ca daśabhiḥ śaraiḥ 07079026e madrarājaś ca daśabhir vivyadhuḥ phalgunaṁ raṇe 07079027a tataḥ śarāṇāṁ ṣaṣṭyā tu drauṇiḥ pārtham avākirat 07079027c vāsudevaṁ ca saptatyā punaḥ pārthaṁ ca pañcabhiḥ 07079028a prahasaṁs tu naravyāghraḥ śvetāśvaḥ kr̥ṣṇasārathiḥ 07079028c pratyavidhyat sa tān sarvān darśayan pāṇilāghavam 07079029a karṇaṁ dvādaśabhir viddhvā vr̥ṣasenaṁ tribhiḥ śaraiḥ 07079029c śalyasya samare cāpaṁ muṣṭideśe nyakr̥ntata 07079030a saumadattiṁ tribhir viddhvā śalyaṁ ca daśabhiḥ śaraiḥ 07079030c śitair agniśikhākārair drauṇiṁ vivyādha cāṣṭabhiḥ 07079031a gautamaṁ pañcaviṁśatyā śaindhavaṁ ca śatena ha 07079031c punar drauṇiṁ ca saptatyā śarāṇāṁ so ’bhyatāḍayat 07079032a bhūriśravās tu saṁkruddhaḥ pratodaṁ cicchide hareḥ 07079032c arjunaṁ ca trisaptatyā bāṇānām ājaghāna ha 07079033a tataḥ śaraśatais tīkṣṇais tān arīñ śvetavāhanaḥ 07079033c pratyaṣedhad drutaṁ kruddho mahāvāto ghanān iva 07080001 dhr̥tarāṣṭra uvāca 07080001a dhvajān bahuvidhākārān bhrājamānān atiśriyā 07080001c pārthānāṁ māmakānāṁ ca tān mamācakṣva saṁjaya 07080002 saṁjaya uvāca 07080002a dhvajān bahuvidhākārāñ śr̥ṇu teṣāṁ mahātmanām 07080002c rūpato varṇataś caiva nāmataś ca nibodha me 07080003a teṣāṁ tu rathamuhyānāṁ ratheṣu vividhā dhvajāḥ 07080003c pratyadr̥śyanta rājendra jvalitā iva pāvakāḥ 07080004a kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṁkr̥tāḥ 07080004c kāñcanānīva śr̥ṅgāṇi kāñcanasya mahāgireḥ 07080005a te dhvajāḥ saṁvr̥tās teṣāṁ patākābhiḥ samantataḥ 07080005c nānāvarṇavirāgābhir vibabhuḥ sarvato vr̥tāḥ 07080006a patākāś ca tatas tās tu śvasanena samīritāḥ 07080006c nr̥tyamānāḥ vyadr̥śyanta raṅgamadhye vilāsikāḥ 07080007a indrāyudhasavarṇābhāḥ patākā bharatarṣabha 07080007c dodhūyamānā rathināṁ śobhayanti mahārathān 07080008a siṁhalāṅgūlam ugrāsyaṁ dhvajaṁ vānaralakṣaṇam 07080008c dhanaṁjayasya saṁgrāme pratyapaśyāma bhairavam 07080009a sa vānaravaro rājan patākābhir alaṁkr̥taḥ 07080009c trāsayām āsa tat sainyaṁ dhvajo gāṇḍīvadhanvanaḥ 07080010a tathaiva siṁhalāṅgūlaṁ droṇaputrasya bhārata 07080010c dhvajāgraṁ samapaśyāma bālasūryasamaprabham 07080011a kāñcanaṁ pavanoddhūtaṁ śakradhvajasamaprabham 07080011c nandanaṁ kauravendrāṇāṁ drauṇer lakṣaṇam ucchritam 07080012a hastikakṣyā punar haimī babhūvādhirather dhvaje 07080012c āhave khaṁ mahārāja dadr̥śe pūrayann iva 07080013a patākī kāñcanasragvī dhvajaḥ karṇasya saṁyuge 07080013c nr̥tyatīva rathopasthe śvasanena samīritaḥ 07080014a ācāryasya ca pāṇḍūnāṁ brāhmaṇasya yaśasvinaḥ 07080014c govr̥ṣo gautamasyāsīt kr̥pasya supariṣkr̥taḥ 07080015a sa tena bhrājate rājan govr̥ṣeṇa mahārathaḥ 07080015c tripuraghnaratho yadvad govr̥ṣeṇa virājate 07080016a mayūro vr̥ṣasenasya kāñcano maṇiratnavān 07080016c vyāhariṣyann ivātiṣṭhat senāgram api śobhayan 07080017a tena tasya ratho bhāti mayūreṇa mahātmanaḥ 07080017c yathā skandasya rājendra mayūreṇa virājatā 07080018a madrarājasya śalyasya dhvajāgre ’gniśikhām iva 07080018c sauvarṇīṁ pratipaśyāma sītām apratimāṁ śubhām 07080019a sā sītā bhrājate tasya ratham āsthāya māriṣa 07080019c sarvabījavirūḍheva yathā sītā śriyā vr̥tā 07080020a varāhaḥ sindhurājasya rājato ’bhivirājate 07080020c dhvajāgre ’lohitārkābho hemajālapariṣkr̥taḥ 07080021a śuśubhe ketunā tena rājatena jayadrathaḥ 07080021c yathā devāsure yuddhe purā pūṣā sma śobhate 07080022a saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ 07080022c dhvajaḥ sūrya ivābhāti somaś cātra pradr̥śyate 07080023a sa yūpaḥ kāñcano rājan saumadatter virājate 07080023c rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ 07080024a śalasya tu mahārāja rājato dvirado mahān 07080024c ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ 07080025a sa ketuḥ śobhayām āsa sainyaṁ te bharatarṣabha 07080025c yathā śveto mahānāgo devarājacamūṁ tathā 07080026a nāgo maṇimayo rājño dhvajaḥ kanakasaṁvr̥taḥ 07080026c kiṅkiṇīśatasaṁhrādo bhrājaṁś citre rathottame 07080027a vyabhrājata bhr̥śaṁ rājan putras tava viśāṁ pate 07080027c dhvajena mahatā saṁkhye kurūṇām r̥ṣabhas tadā 07080028a navaite tava vāhinyām ucchritāḥ paramadhvajāḥ 07080028c vyadīpayaṁs te pr̥tanāṁ yugāntādityasaṁnibhāḥ 07080029a daśamas tv arjunasyāsīd eka eva mahākapiḥ 07080029c adīpyatārjuno yena himavān iva vahninā 07080030a tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ 07080030c kārmukāṇy ādadus tūrṇam arjunārthe paraṁtapāḥ 07080031a tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ 07080031c gāṇḍīvaṁ divyakarmā tad rājan durmantrite tava 07080032a tavāparādhād dhi narā nihatā bahudhā yudhi 07080032c nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ 07080033a teṣām āsīd vyatikṣepo garjatām itaretaram 07080033c duryodhanamukhānāṁ ca pāṇḍūnām r̥ṣabhasya ca 07080034a tatrādbhutaṁ paraṁ cakre kaunteyaḥ kr̥ṣṇasārathiḥ 07080034c yad eko bahubhiḥ sārdhaṁ samāgacchad abhītavat 07080035a aśobhata mahābāhur gāṇḍīvaṁ vikṣipan dhanuḥ 07080035c jigīṣus tān naravyāghrāñ jighāṁsuś ca jayadratham 07080036a tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ 07080036c adr̥śyān akarod yodhāṁs tāvakāñ śatrutāpanaḥ 07080037a tatas te ’pi naravyāghrāḥ pārthaṁ sarve mahārathāḥ 07080037c adr̥śyaṁ samare cakruḥ sāyakaughaiḥ samantataḥ 07080038a saṁvr̥te narasiṁhais taiḥ kurūṇām r̥ṣabhe ’rjune 07080038c mahān āsīt samuddhūtas tasya sainyasya nisvanaḥ 07081001 dhr̥tarāṣṭra uvāca 07081001a arjune saindhavaṁ prāpte bhāradvājena saṁvr̥tāḥ 07081001c pāñcālāḥ kurubhiḥ sārdhaṁ kim akurvata saṁjaya 07081002 saṁjaya uvāca 07081002a aparāhṇe mahārāja saṁgrāme lomaharṣaṇe 07081002c pāñcālānāṁ kurūṇāṁ ca droṇe dyūtam avartata 07081003a pāñcālā hi jighāṁsanto droṇaṁ saṁhr̥ṣṭacetasaḥ 07081003c abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa 07081004a tataḥ sutumulas teṣāṁ saṁgrāmo ’vartatādbhutaḥ 07081004c pāñcālānāṁ kurūṇāṁ ca ghoro devāsuropamaḥ 07081005a sarve droṇarathaṁ prāpya pāñcālāḥ pāṇḍavaiḥ saha 07081005c tad anīkaṁ bibhitsanto mahāstrāṇi vyadarśayan 07081006a droṇasya rathaparyantaṁ rathino ratham āsthitāḥ 07081006c kampayanto ’bhyavartanta vegam āsthāya madhyamam 07081007a tam abhyagād br̥hatkṣatraḥ kekayānāṁ mahārathaḥ 07081007c pravapan niśitān bāṇān mahendrāśanisaṁnibhān 07081008a taṁ tu pratyudiyāc chīghraṁ kṣemadhūrtir mahāyaśāḥ 07081008c vimuñcan niśitān bāṇāñ śataśo ’tha sahasraśaḥ 07081009a dhr̥ṣṭaketuś ca cedīnām r̥ṣabho ’tibaloditaḥ 07081009c tvarito ’bhyadravad droṇaṁ mahendra iva śambaram 07081010a tam āpatantaṁ sahasā vyāditāsyam ivāntakam 07081010c vīradhanvā maheṣvāsas tvaramāṇaḥ samabhyayāt 07081011a yudhiṣṭhiraṁ mahārāja jigīṣuṁ samavasthitam 07081011c sahānīkaṁ tato droṇo nyavārayata vīryavān 07081012a nakulaṁ kuśalaṁ yuddhe parākrāntaṁ parākramī 07081012c abhyagacchat samāyāntaṁ vikarṇas te sutaḥ prabho 07081013a sahadevaṁ tathāyāntaṁ durmukhaḥ śatrukarśanaḥ 07081013c śarair anekasāhasraiḥ samavākirad āśugaiḥ 07081014a sātyakiṁ tu naravyāghraṁ vyāghradattas tv avārayat 07081014c śaraiḥ suniśitais tīkṣṇaiḥ kampayan vai muhur muhuḥ 07081015a draupadeyān naravyāghrān muñcataḥ sāyakottamān 07081015c saṁrabdhān rathināṁ śreṣṭhān saumadattir avārayat 07081016a bhīmasenaṁ tathā kruddhaṁ bhīmarūpo bhayānakam 07081016c pratyavārayad āyāntam ārṣyaśr̥ṅgir mahārathaḥ 07081017a tayoḥ samabhavad yuddhaṁ nararākṣasayor mr̥dhe 07081017c yādr̥g eva purā vr̥ttaṁ rāmarāvaṇayor nr̥pa 07081018a tato yudhiṣṭhiro droṇaṁ navatyā nataparvaṇām 07081018c ājaghne bharataśreṣṭha sarvamarmasu bhārata 07081019a taṁ droṇaḥ pañcaviṁśatyā nijaghāna stanāntare 07081019c roṣito bharataśreṣṭha kaunteyena yaśasvinā 07081020a bhūya eva tu viṁśatyā sāyakānāṁ samācinot 07081020c sāśvasūtadhvajaṁ droṇaḥ paśyatāṁ sarvadhanvinām 07081021a tāñ śarān droṇamuktāṁs tu śaravarṣeṇa pāṇḍavaḥ 07081021c avārayata dharmātmā darśayan pāṇilāghavam 07081022a tato droṇo bhr̥śaṁ kruddho dharmarājasya saṁyuge 07081022c ciccheda sahasā dhanvī dhanus tasya mahātmanaḥ 07081023a athainaṁ chinnadhanvānaṁ tvaramāṇo mahārathaḥ 07081023c śarair anekasāhasraiḥ purayām āsa sarvataḥ 07081024a adr̥śyaṁ dr̥śya rājānaṁ bhāradvājasya sāyakaiḥ 07081024c sarvabhūtāny amanyanta hatam eva yudhiṣṭhiram 07081025a ke cic cainam amanyanta tathā vai vimukhīkr̥tam 07081025c hr̥to rājeti rājendra brāhmaṇena yaśasvinā 07081026a sa kr̥cchraṁ paramaṁ prāpto dharmarājo yudhiṣṭhiraḥ 07081026c tyaktvā tat kārmukaṁ chinnaṁ bhāradvājena saṁyuge 07081026e ādade ’nyad dhanur divyaṁ bhāraghnaṁ vegavattaram 07081027a tatas tān sāyakān sarvān droṇamuktān sahasraśaḥ 07081027c ciccheda samare vīras tad adbhutam ivābhavat 07081028a chittvā ca tāñ śarān rājā krodhasaṁraktalocanaḥ 07081028c śaktiṁ jagrāha samare girīṇām api dāraṇīm 07081028e svarṇadaṇḍāṁ mahāghorām aṣṭaghaṇṭāṁ bhayāvahām 07081029a samutkṣipya ca tāṁ hr̥ṣṭo nanāda balavad balī 07081029c nādena sarvabhūtāni trāsayann iva bhārata 07081030a śaktiṁ samudyatāṁ dr̥ṣṭvā dharmarājena saṁyuge 07081030c svasti droṇāya sahasā sarvabhūtāny athābruvan 07081031a sā rājabhujanirmuktā nirmuktoragasaṁnibhā 07081031c prajvālayantī gaganaṁ diśaś ca vidiśas tathā 07081031e droṇāntikam anuprāptā dīptāsyā pannagī yathā 07081032a tām āpatantīṁ sahasā prekṣya droṇo viśāṁ pate 07081032c prāduścakre tato brāhmam astram astravidāṁ varaḥ 07081033a tad astraṁ bhasmasāt kr̥tvā tāṁ śaktiṁ ghoradarśanām 07081033c jagāma syandanaṁ tūrṇaṁ pāṇḍavasya yaśasvinaḥ 07081034a tato yudhiṣṭhiro rājā droṇāstraṁ tat samudyatam 07081034c aśāmayan mahāprājño brahmāstreṇaiva bhārata 07081035a vivyādha ca raṇe droṇaṁ pañcabhir nataparvabhiḥ 07081035c kṣurapreṇa ca tīkṣṇena cicchedāsya mahad dhanuḥ 07081036a tad apāsya dhanuś chinnaṁ droṇaḥ kṣatriyamardanaḥ 07081036c gadāṁ cikṣepa sahasā dharmaputrāya māriṣa 07081037a tām āpatantīṁ sahasā gadāṁ dr̥ṣṭvā yudhiṣṭhiraḥ 07081037c gadām evāgrahīt kruddhaś cikṣepa ca paraṁtapaḥ 07081038a te gade sahasā mukte samāsādya parasparam 07081038c saṁgharṣāt pāvakaṁ muktvā sameyātāṁ mahītale 07081039a tato droṇo bhr̥śaṁ kruddho dharmarājasya māriṣa 07081039c caturbhir niśitais tīkṣṇair hayāñ jaghne śarottamaiḥ 07081040a dhanuś caikena bāṇena cicchedendradhvajopamam 07081040c ketum ekena ciccheda pāṇḍavaṁ cārdayat tribhiḥ 07081041a hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ 07081041c tasthāv ūrdhvabhujo rājā vyāyudho bharatarṣabha 07081042a virathaṁ taṁ samālokya vyāyudhaṁ ca viśeṣataḥ 07081042c droṇo vyamohayac chatrūn sarvasainyāni cābhibho 07081043a muñcann iṣugaṇāṁs tīkṣṇām̐l laghuhasto dr̥ḍhavrataḥ 07081043c abhidudrāva rājānaṁ siṁho mr̥gam ivolbaṇaḥ 07081044a tam abhidrutam ālokya droṇenāmitraghātinā 07081044c hā heti sahasā śabdaḥ pāṇḍūnāṁ samajāyata 07081045a hr̥to rājā hr̥to rājā bhāradvājena māriṣa 07081045c ity āsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ 07081046a tatas tvaritam āruhya sahadevarathaṁ nr̥paḥ 07081046c apāyāj javanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ 07082001 saṁjaya uvāca 07082001a br̥hatkṣatram athāyāntaṁ kekayaṁ dr̥ḍhavikramam 07082001c kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ 07082002a br̥hatkṣatras tu taṁ rājā navatyā nataparvaṇām 07082002c ājaghne tvarito yuddhe droṇānīkabibhitsayā 07082003a kṣemadhūrtis tu saṁkruddhaḥ kekayasya mahātmanaḥ 07082003c dhanuś ciccheda bhallena pītena niśitena ca 07082004a athainaṁ chinnadhanvānaṁ śareṇa nataparvaṇā 07082004c vivyādha hr̥daye tūrṇaṁ pravaraṁ sarvadhanvinām 07082005a athānyad dhanur ādāya br̥hatkṣatro hasann iva 07082005c vyaśvasūtadhvajaṁ cakre kṣemadhūrtiṁ mahāratham 07082006a tato ’pareṇa bhallena pītena niśitena ca 07082006c jahāra nr̥pateḥ kāyāc chiro jvalitakuṇḍalam 07082007a tac chinnaṁ sahasā tasya śiraḥ kuñcitamūrdhajam 07082007c sakirīṭaṁ mahīṁ prāpya babhau jyotir ivāmbarāt 07082008a taṁ nihatya raṇe hr̥ṣṭo br̥hatkṣatro mahārathaḥ 07082008c sahasābhyapatat sainyaṁ tāvakaṁ pārthakāraṇāt 07082009a dhr̥ṣṭaketum athāyāntaṁ droṇahetoḥ parākramī 07082009c vīradhanvā maheṣvāso vārayām āsa bhārata 07082010a tau parasparam āsādya śaradaṁṣṭrau tarasvinau 07082010c śarair anekasāhasrair anyonyam abhijaghnatuḥ 07082011a tāv ubhau naraśārdūlau yuyudhāte parasparam 07082011c mahāvane tīvramadau vāraṇāv iva yūthapau 07082012a girigahvaram āsādya śārdūlāv iva roṣitau 07082012c yuyudhāte mahāvīryau parasparajighāṁsayā 07082013a tad yuddham āsīt tumulaṁ prekṣaṇīyaṁ viśāṁ pate 07082013c siddhacāraṇasaṁghānāṁ vismayādbhutadarśanam 07082014a vīradhanvā tataḥ kruddho dhr̥ṣṭaketoḥ śarāsanam 07082014c dvidhā ciccheda bhallena prahasann iva bhārata 07082015a tad utsr̥jya dhanuś chinnaṁ cedirājo mahārathaḥ 07082015c śaktiṁ jagrāha vipulāṁ rukmadaṇḍām ayasmayīm 07082016a tāṁ tu śaktiṁ mahāvīryāṁ dorbhyām āyamya bhārata 07082016c cikṣepa sahasā yatto vīradhanvarathaṁ prati 07082017a sa tayā vīraghātinyā śaktyā tv abhihato bhr̥śam 07082017c nirbhinnahr̥dayas tūrṇaṁ nipapāta rathān mahīm 07082018a tasmin vinihate śūre trigartānāṁ mahārathe 07082018c balaṁ te ’bhajyata vibho pāṇḍaveyaiḥ samantataḥ 07082019a sahadeve tataḥ ṣaṣṭiṁ sāyakān durmukho ’kṣipat 07082019c nanāda ca mahānādaṁ tarjayan pāṇḍavaṁ raṇe 07082020a madreyas tu tataḥ kruddho durmukhaṁ daśabhiḥ śaraiḥ 07082020c bhrātā bhrātaram āyāntaṁ vivyādha prahasann iva 07082021a taṁ raṇe rabhasaṁ dr̥ṣṭvā sahadevaṁ mahābalam 07082021c durmukho navabhir bāṇais tāḍayām āsa bhārata 07082022a durmukhasya tu bhallena chittvā ketuṁ mahābalaḥ 07082022c jaghāna caturo vāhāṁś caturbhir niśitaiḥ śaraiḥ 07082023a athāpareṇa bhallena pītena niśitena ca 07082023c ciccheda sāratheḥ kāyāc chiro jvalitakuṇḍalam 07082024a kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ 07082024c sahadevo raṇe chittvā taṁ ca vivyādha pañcabhiḥ 07082025a hatāśvaṁ tu rathaṁ tyaktvā durmukho vimanās tadā 07082025c āruroha rathaṁ rājan niramitrasya bhārata 07082026a sahadevas tataḥ kruddho niramitraṁ mahāhave 07082026c jaghāna pr̥tanāmadhye bhallena paravīrahā 07082027a sa papāta rathopasthān niramitro janeśvaraḥ 07082027c trigartarājasya suto vyathayaṁs tava vāhinīm 07082028a taṁ tu hatvā mahābāhuḥ sahadevo vyarocata 07082028c yathā dāśarathī rāmaḥ kharaṁ hatvā mahābalam 07082029a hāhākāro mahān āsīt trigartānāṁ janeśvara 07082029c rājaputraṁ hataṁ dr̥ṣṭvā niramitraṁ mahābalam 07082030a nakulas te sutaṁ rājan vikarṇaṁ pr̥thulocanam 07082030c muhūrtāj jitavān saṁkhye tad adbhutam ivābhavat 07082031a sātyakiṁ vyāghradattas tu śaraiḥ saṁnataparvabhiḥ 07082031c cakre ’dr̥śyaṁ sāśvasūtaṁ sadhvajaṁ pr̥tanāntare 07082032a tān nivārya śarāñ śūraḥ śaineyaḥ kr̥tahastavat 07082032c sāśvasūtadhvajaṁ bāṇair vyāghradattam apātayat 07082033a kumāre nihate tasmin magadhasya sute prabho 07082033c māgadhāḥ sarvato yattā yuyudhānam upādravan 07082034a visr̥jantaḥ śarāṁś caiva tomarāṁś ca sahasraśaḥ 07082034c bhiṇḍipālāṁs tathā prāsān mudgarān musalān api 07082035a ayodhayan raṇe śūrāḥ sātvataṁ yuddhadurmadam 07082035c tāṁs tu sarvān sa balavān sātyaktir yuddhadurmadaḥ 07082035e nātikr̥cchrād dhasann eva vijigye puruṣarṣabha 07082036a māgadhān dravato dr̥ṣṭvā hataśeṣān samantataḥ 07082036c balaṁ te ’bhajyata vibho yuyudhānaśarārditam 07082037a nāśayitvā raṇe sainyaṁ tvadīyaṁ mādhavottamaḥ 07082037c vidhunvāno dhanuḥśreṣṭhaṁ vyabhrājata mahāyaśāḥ 07082038a bhajyamānaṁ balaṁ rājan sātvatena mahātmanā 07082038c nābhyavartata yuddhāya trāsitaṁ dīrghabāhunā 07082039a tato droṇo bhr̥śaṁ kruddhaḥ sahasodvr̥tya cakṣuṣī 07082039c sātyakiṁ satyakarmāṇaṁ svayam evābhidudruve 07083001 saṁjaya uvāca 07083001a draupadeyān maheṣvāsān saumadattir mahāyaśāḥ 07083001c ekaikaṁ pañcabhir viddhvā punar vivyādha saptabhiḥ 07083002a te pīḍitā bhr̥śaṁ tena raudreṇa sahasā vibho 07083002c pramūḍhā naiva vividur mr̥dhe kr̥tyaṁ sma kiṁ cana 07083003a nākulis tu śatānīkaḥ saumadattiṁ nararṣabham 07083003c dvābhyāṁ viddhvānadad dhr̥ṣṭaḥ śarābhyāṁ śatrutāpanaḥ 07083004a tathetare raṇe yattās tribhis tribhir ajihmagaiḥ 07083004c vivyadhuḥ samare tūrṇaṁ saumadattim amarṣaṇam 07083005a sa tān prati mahārāja cikṣipe pañca sāyakān 07083005c ekaikaṁ hr̥di cājaghne ekaikena mahāyaśāḥ 07083006a tatas te bhrātaraḥ pañca śarair viddhā mahātmanā 07083006c parivārya rathair vīraṁ vivyadhuḥ sāyakair bhr̥śam 07083007a ārjunis tu hayāṁs tasya caturbhir niśitaiḥ śaraiḥ 07083007c preṣayām āsa saṁkruddho yamasya sadanaṁ prati 07083008a bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ 07083008c nanāda balavan nādaṁ vivyādha ca śitaiḥ śaraiḥ 07083009a yaudhiṣṭhiro dhvajaṁ tasya chittvā bhūmāv apātayat 07083009c nākuliś cāśvayantāraṁ rathanīḍād apāharat 07083010a sāhadevis tu taṁ jñātvā bhrātr̥bhir vimukhīkr̥tam 07083010c kṣurapreṇa śiro rājan nicakarta mahāmanāḥ 07083011a tacchiro nyapatad bhūmau tapanīyavibhūṣitam 07083011c bhrājayantaṁ raṇoddeśaṁ bālasūryasamaprabham 07083012a saumadatteḥ śiro dr̥ṣṭvā nipatat tan mahātmanaḥ 07083012c vitrastās tāvakā rājan pradudruvur anekadhā 07083013a alambusas tu samare bhīmasenaṁ mahābalam 07083013c yodhayām āsa saṁkruddho lakṣmaṇaṁ rāvaṇir yathā 07083014a saṁprayuddhau raṇe dr̥ṣṭvā tāv ubhau nararākṣasau 07083014c vismayaḥ sarvabhūtānāṁ praharṣaś cābhavat tadā 07083015a ārṣyaśr̥ṅgiṁ tato bhīmo navabhir niśitaiḥ śaraiḥ 07083015c vivyādha prahasan rājan rākṣasendram amarṣaṇam 07083016a tad rakṣaḥ samare viddhaṁ kr̥tvā nādaṁ bhayāvaham 07083016c abhyadravat tato bhīmaṁ ye ca tasya padānugāḥ 07083017a sa bhīmaṁ pañcabhir viddhvā śaraiḥ saṁnataparvabhiḥ 07083017c bhīmānugāñ jaghānāśu rathāṁs triṁśad ariṁdamaḥ 07083017e punaś catuḥśatān hatvā bhīmaṁ vivyādha patriṇā 07083018a so ’tividdhas tadā bhīmo rākṣasena mahābalaḥ 07083018c niṣasāda rathopasthe mūrchayābhipariplutaḥ 07083019a pratilabhya tataḥ saṁjñāṁ mārutiḥ krodhamūrchitaḥ 07083019c vikr̥ṣya kārmukaṁ ghoraṁ bhārasādhanam uttamam 07083019e alambusaṁ śarais tīkṣṇair ardayām āsa sarvataḥ 07083020a sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ 07083020c śuśubhe sarvato rājan pradīpta iva kiṁśukaḥ 07083021a sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ 07083021c smaran bhrātr̥vadhaṁ caiva pāṇḍavena mahātmanā 07083022a ghoraṁ rūpam atho kr̥tvā bhīmasenam abhāṣata 07083022c tiṣṭhedānīṁ raṇe pārtha paśya me ’dya parākramam 07083023a bako nāma sudurbuddhe rākṣasapravaro balī 07083023c parokṣaṁ mama tadvr̥ttaṁ yad bhrātā me hatas tvayā 07083024a evam uktvā tato bhīmam antardhānagatas tadā 07083024c mahātā śaravarṣeṇa bhr̥śaṁ taṁ samavākirat 07083025a bhīmas tu samare rājann adr̥śye rākṣase tadā 07083025c ākāśaṁ pūrayām āsa śaraiḥ saṁnataparvabhiḥ 07083026a sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ 07083026c jagāma dharaṇīṁ kṣudraḥ khaṁ caiva sahasāgamat 07083027a uccāvacāni rūpāṇi cakāra subahūni ca 07083027c uccāvacās tathā vāco vyājahāra samantataḥ 07083028a tena pāṇḍavasainyānāṁ mr̥ditā yudhi vāraṇāḥ 07083028c hayāś ca bahavo rājan pattayaś ca tathā punaḥ 07083028e rathebhyo rathinaḥ petus tasya nunnāḥ sma sāyakaiḥ 07083029a śoṇitodāṁ rathāvartāṁ hastigrāhasamākulām 07083029c chatrahaṁsāṁ kardaminīṁ bāhupannagasaṁkulām 07083030a nadīṁ pravartayām āsa rakṣogaṇasamākulām 07083030c vahantīṁ bahudhā rājaṁś cedipāñcālasr̥ñjayān 07083031a taṁ tathā samare rājan vicarantam abhītavat 07083031c pāṇḍavā bhr̥śasaṁvignāḥ prāpaśyaṁs tasya vikramam 07083032a tāvakānāṁ tu sainyānāṁ praharṣaḥ samajāyata 07083032c vāditraninadaś cograḥ sumahām̐l lomaharṣaṇaḥ 07083033a taṁ śrutvā ninadaṁ ghoraṁ tava sainyasya pāṇḍavaḥ 07083033c nāmr̥ṣyata yathā nāgas talaśabdaṁ samīritam 07083034a tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ 07083034c saṁdadhe tvāṣṭram astraṁ sa svayaṁ tvaṣṭeva māriṣa 07083035a tataḥ śarasahasrāṇi prādurāsan samantataḥ 07083035c taiḥ śarais tava sainyasya vidrāvaḥ sumahān abhūt 07083036a tad astraṁ preṣitaṁ tena bhīmasenena saṁyuge 07083036c rākṣasasya mahāmāyāṁ hatvā rākṣasam ārdayat 07083037a sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ 07083037c saṁtyajya saṁyuge bhīmaṁ droṇānīkam upādravat 07083038a tasmiṁs tu nirjite rājan rākṣasendre mahātmanā 07083038c anādayan siṁhanādaiḥ pāṇḍavāḥ sarvatodiśam 07083039a apūjayan mārutiṁ ca saṁhr̥ṣṭās te mahābalam 07083039c prahrādaṁ samare jitvā yathā śakraṁ marudgaṇāḥ 07084001 saṁjaya uvāca 07084001a alambusaṁ tathā yuddhe vicarantam abhītavat 07084001c haiḍimbaḥ prayayau tūrṇaṁ vivyādha ca śitaiḥ śaraiḥ 07084002a tayoḥ pratibhayaṁ yuddham āsīd rākṣasasiṁhayoḥ 07084002c kurvator vividhā māyāḥ śakraśambarayor iva 07084003a alambuso bhr̥śaṁ kruddho ghaṭotkacam atāḍayat 07084003c ghaṭotkacas tu viṁśatyā nārācānāṁ stanāntare 07084003e alambusam atho viddhvā siṁhavad vyanadan muhuḥ 07084004a tathaivālambuso rājan haiḍimbaṁ yuddhadurmadam 07084004c viddhvā viddhvānadad dhr̥ṣṭaḥ pūrayan khaṁ samantataḥ 07084005a tathā tau bhr̥śasaṁkruddhau rākṣasendrau mahābalau 07084005c nirviśeṣam ayudhyetāṁ māyābhir itaretaram 07084006a māyāśatasr̥jau dr̥ptau mohayantau parasparam 07084006c māyāyuddhe sukuśalau māyāyuddham ayudhyatām 07084007a yāṁ yāṁ ghaṭotkaco yuddhe māyāṁ darśayate nr̥pa 07084007c tāṁ tām alambuso rājan māyayaiva nijaghnivān 07084008a taṁ tathā yudhyamānaṁ tu māyāyuddhaviśāradam 07084008c alambusaṁ rākṣasendraṁ dr̥ṣṭvākrudhyanta pāṇḍavāḥ 07084009a ta enaṁ bhr̥śasaṁkruddhāḥ sarvataḥ pravarā rathaiḥ 07084009c abhyadravanta saṁkruddhā bhīmasenādayo nr̥pa 07084010a ta enaṁ koṣṭhakīkr̥tya rathavaṁśena māriṣa 07084010c sarvato vyakiran bāṇair ulkābhir iva kuñjaram 07084011a sa teṣām astravegaṁ taṁ pratihatyāstramāyayā 07084011c tasmād rathavrajān mukto vanadāhād iva dvipaḥ 07084012a sa visphārya dhanur ghoram indrāśanisamasvanam 07084012c mārutiṁ pañcaviṁśatyā bhaimaseniṁ ca pañcabhiḥ 07084012e yudhiṣṭhiraṁ tribhir viddhvā sahadevaṁ ca saptabhiḥ 07084013a nakulaṁ ca trisaptatyā draupadeyāṁś ca māriṣa 07084013c pañcabhiḥ pañcabhir viddhvā ghoraṁ nādaṁ nanāda ha 07084014a taṁ bhīmaseno navabhiḥ sahadevaś ca pañcabhiḥ 07084014c yudhiṣṭhiraḥ śatenaiva rākṣasaṁ pratyavidhyata 07084014e nakulaś ca catuḥṣaṣṭyā draupadeyās tribhis tribhiḥ 07084015a haiḍimbo rākṣasaṁ viddhvā yuddhe pañcāśatā śaraiḥ 07084015c punar vivyādha saptatyā nanāda ca mahābalaḥ 07084016a so ’tividdho maheṣvāsaḥ sarvatas tair mahārathaiḥ 07084016c prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śaraiḥ 07084017a taṁ kruddhaṁ rākṣasaṁ yuddhe pratikruddhas tu rākṣasaḥ 07084017c haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ 07084018a so ’tividdho balavatā rākṣasendro mahābalaḥ 07084018c vyasr̥jat sāyakāṁs tūrṇaṁ svarṇapuṅkhāñ śilāśitān 07084019a te śarā nataparvāṇo viviśū rākṣasaṁ tadā 07084019c ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ 07084020a tatas te pāṇḍavā rājan samantān niśitāñ śarān 07084020c preṣayām āsur udvignā haiḍimbaś ca ghaṭotkacaḥ 07084021a sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ 07084021c dagdhādrikūṭaśr̥ṅgābhaṁ bhinnāñjanacayopamam 07084022a samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ 07084022c niṣpipeṣa kṣitau kṣipraṁ pūrṇakumbham ivāśmani 07084023a balalāghavasaṁpannaḥ saṁpanno vikrameṇa ca 07084023c bhaimasenī raṇe kruddhaḥ sarvasainyāny abhīṣayat 07084024a sa visphuṭitasarvāṅgaś cūrṇitāsthivibhūṣaṇaḥ 07084024c ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ 07084025a tataḥ sumanasaḥ pārthā hate tasmin niśācare 07084025c cukruśuḥ siṁhanādāṁś ca vāsāṁsy ādudhuvuś ca ha 07084026a tāvakāś ca hataṁ dr̥ṣṭvā rākṣasendraṁ mahābalam 07084026c alambusaṁ bhīmarūpaṁ viśīrṇam iva parvatam 07084026e hāhākāram akurvanta sainyāni bharatarṣabha 07084027a janāś ca tad dadr̥śire rakṣaḥ kautūhalānvitāḥ 07084027c yadr̥cchayā nipatitaṁ bhūmāv aṅgārakaṁ yathā 07084028a ghaṭotkacas tu tad dhatvā rakṣo balavatāṁ varam 07084028c mumoca balavan nādaṁ balaṁ hatveva vāsavaḥ 07084029a sa pūjyamānaḥ pitr̥bhiḥ sabāndhavair; ghaṭotkacaḥ karmaṇi duṣkare kr̥te 07084029c ripuṁ nihatyābhinananda vai tadā; alambusaṁ pakvam alambusaṁ yathā 07084030a tato ninādaḥ sumahān samutthitaḥ; saśaṅkhanānāvidhabāṇaghoṣavān 07084030c niśamya taṁ pratyanadaṁs tu kauravās; tato dhvanir bhuvanam athāspr̥śad bhr̥śam 07085001 dhr̥tarāṣṭra uvāca 07085001a bhāradvājaṁ kathaṁ yuddhe yuyudhāno ’bhyavārayat 07085001c saṁjayācakṣva tattvena paraṁ kautūhalaṁ hi me 07085002 saṁjaya uvāca 07085002a śr̥ṇu rājan mahāprājña saṁgrāmaṁ lomaharṣaṇam 07085002c droṇasya pāṇḍavaiḥ sārdhaṁ yuyudhānapurogamaiḥ 07085003a vadhyamānaṁ balaṁ dr̥ṣṭvā yuyudhānena māriṣa 07085003c abhyadravat svayaṁ droṇaḥ sātyakiṁ satyavikramam 07085004a tam āpatantaṁ sahasā bhāradvājaṁ mahāratham 07085004c sātyakiḥ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat 07085005a droṇo ’pi yudhi vikrānto yuyudhānaṁ samāhitaḥ 07085005c avidhyat pañcabhis tūrṇaṁ hemapuṅkhaiḥ śilāśitaiḥ 07085006a te varma bhittvā sudr̥ḍhaṁ dviṣatpiśitabhojanāḥ 07085006c abhyagur dharaṇīṁ rājañ śvasanta iva pannagāḥ 07085007a dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ 07085007c droṇaṁ pañcāśatāvidhyan nārācair agnisaṁnibhaiḥ 07085008a bhāradvājo raṇe viddho yuyudhānena satvaram 07085008c sātyakiṁ bahubhir bāṇair yatamānam avidhyata 07085009a tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ 07085009c sātvataṁ pīḍayām āsa śatena nataparvaṇā 07085010a sa vadhyamānaḥ samare bhāradvājena sātyakiḥ 07085010c nābhyapadyata kartavyaṁ kiṁ cid eva viśāṁ pate 07085011a viṣaṇṇavadanaś cāpi yuyudhāno ’bhavan nr̥pa 07085011c bhāradvājaṁ raṇe dr̥ṣṭvā visr̥jantaṁ śitāñ śarān 07085012a taṁ tu saṁprekṣya te putrāḥ sainikāś ca viśāṁ pate 07085012c prahr̥ṣṭamanaso bhūtvā siṁhavad vyanadan muhuḥ 07085013a taṁ śrutvā ninadaṁ ghoraṁ pīḍyamānaṁ ca mādhavam 07085013c yudhiṣṭhiro ’bravīd rājan sarvasainyāni bhārata 07085014a eṣa vr̥ṣṇivaro vīraḥ sātyakiḥ satyakarmakr̥t 07085014c grasyate yudhi vīreṇa bhānumān iva rāhuṇā 07085014e abhidravata gacchadhvaṁ sātyakir yatra yudhyate 07085015a dhr̥ṣṭadyumnaṁ ca pāñcālyam idam āha janādhipa 07085015c abhidrava drutaṁ droṇaṁ kiṁ nu tiṣṭhasi pārṣata 07085015e na paśyasi bhayaṁ ghoraṁ droṇān naḥ samupasthitam 07085016a asau droṇo maheṣvāso yuyudhānena saṁyuge 07085016c krīḍate sūtrabaddhena pakṣiṇā bālako yathā 07085017a tatraiva sarve gacchantu bhīmasenamukhā rathāḥ 07085017c tvayaiva sahitā yattā yuyudhānarathaṁ prati 07085018a pr̥ṣṭhato ’nugamiṣyāmi tvām ahaṁ sahasainikaḥ 07085018c sātyakiṁ mokṣayasvādya yamadaṁṣṭrāntaraṁ gatam 07085019a evam uktvā tato rājā sarvasainyena pāṇḍavaḥ 07085019c abhyadravad raṇe droṇaṁ yuyudhānasya kāraṇāt 07085020a tatrārāvo mahān āsīd droṇam ekaṁ yuyutsatām 07085020c pāṇḍavānāṁ ca bhadraṁ te sr̥ñjayānāṁ ca sarvaśaḥ 07085021a te sametya naravyāghrā bhāradvājaṁ mahāratham 07085021c abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ 07085022a smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam 07085022c atithīn āgatān yadvat salilenāsanena ca 07085023a tarpitās te śarais tasya bhāradvājasya dhanvinaḥ 07085023c ātitheyagr̥haṁ prāpya nr̥pate ’tithayo yathā 07085024a bhāradvājaṁ ca te sarve na śekuḥ prativīkṣitum 07085024c madhyaṁdinam anuprāptaṁ sahasrāṁśum iva prabho 07085025a tāṁs tu sarvān maheṣvāsān droṇaḥ śastrabhr̥tāṁ varaḥ 07085025c atāpayac charavrātair gabhastibhir ivāṁśumān 07085026a vadhyamānā raṇe rājan pāṇḍavāḥ sr̥ñjayās tathā 07085026c trātāraṁ nādhyagacchanta paṅkamagnā iva dvipāḥ 07085027a droṇasya ca vyadr̥śyanta visarpanto mahāśarāḥ 07085027c gabhastaya ivārkasya pratapantaḥ samantataḥ 07085028a tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṁśatiḥ 07085028c mahārathasamākhyātā dhr̥ṣṭadyumnasya saṁmatāḥ 07085029a pāṇḍūnāṁ sarvasainyeṣu pāñcālānāṁ tathaiva ca 07085029c droṇaṁ sma dadr̥śuḥ śūraṁ vinighnantaṁ varān varān 07085030a kekayānāṁ śataṁ hatvā vidrāvya ca samantataḥ 07085030c droṇas tasthau mahārāja vyāditāsya ivāntakaḥ 07085031a pāñcālān sr̥ñjayān matsyān kekayān pāṇḍavān api 07085031c droṇo ’jayan mahābāhuḥ śataśo ’tha sahasraśaḥ 07085032a teṣāṁ samabhavac chabdo vadhyatāṁ droṇasāyakaiḥ 07085032c vanaukasām ivāraṇye dahyatāṁ dhūmaketunā 07085033a tatra devāḥ sagandharvāḥ pitaraś cābruvan nr̥pa 07085033c ete dravanti pāñcālāḥ pāṇḍavāś ca sasainikāḥ 07085034a taṁ tathā samare droṇaṁ nighnantaṁ somakān raṇe 07085034c na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ 07085035a vartamāne tathā raudre tasmin vīravarakṣaye 07085035c aśr̥ṇot sahasā pārthaḥ pāñcajanyasya nisvanam 07085036a pūrito vāsudevena śaṅkharāṭ svanate bhr̥śam 07085036c yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu 07085036e nadatsu dhārtarāṣṭreṣu vijayasya rathaṁ prati 07085037a gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ 07085037c kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ 07085038a na nūnaṁ svasti pārthasya yathā nadati śaṅkharāṭ 07085038c kauravāś ca yathā hr̥ṣṭā vinadanti muhur muhuḥ 07085039a evaṁ saṁcintayitvā tu vyākulenāntarātmanā 07085039c ajātaśatruḥ kaunteyaḥ sātvataṁ pratyabhāṣata 07085040a bāṣpagadgadayā vācā muhyamāno muhur muhuḥ 07085040c kr̥tyasyānantarāpekṣī śaineyaṁ śinipuṁgavam 07085041a yaḥ sa dharmaḥ purā dr̥ṣṭaḥ sadbhiḥ śaineya śāśvataḥ 07085041c sāṁparāye suhr̥tkr̥tye tasya kālo ’yam āgataḥ 07085042a sarveṣv api ca yodheṣu cintayañ śinipuṁgava 07085042c tvattaḥ suhr̥ttamaṁ kaṁ cin nābhijānāmi sātyake 07085043a yo hi prītamanā nityaṁ yaś ca nityam anuvrataḥ 07085043c sa kārye sāṁparāye tu niyojya iti me matiḥ 07085044a yathā ca keśavo nityaṁ pāṇḍavānāṁ parāyaṇam 07085044c tathā tvam api vārṣṇeya kr̥ṣṇatulyaparākramaḥ 07085045a so ’haṁ bhāraṁ samādhāsye tvayi taṁ voḍhum arhasi 07085045c abhiprāyaṁ ca me nityaṁ na vr̥thā kartum arhasi 07085046a sa tvaṁ bhrātur vayasyasya guror api ca saṁyuge 07085046c kuru kr̥cchre sahāyārtham arjunasya nararṣabha 07085047a tvaṁ hi satyavrataḥ śūro mitrāṇām abhayaṁkaraḥ 07085047c loke vikhyāyase vīra karmabhiḥ satyavāg iti 07085048a yo hi śaineya mitrārthe yudhyamānas tyajet tanum 07085048c pr̥thivīṁ vā dvijātibhyo yo dadyāt samam eva tat 07085049a śrutāś ca bahavo ’smābhī rājāno ye divaṁ gatāḥ 07085049c dattvemāṁ pr̥thivīṁ kr̥tsnāṁ brāhmaṇebhyo yathāvidhi 07085050a evaṁ tvām api dharmātman prayāce ’haṁ kr̥tāñjaliḥ 07085050c pr̥thivīdānatulyaṁ syād adhikaṁ vā phalaṁ vibho 07085051a eka eva sadā kr̥ṣṇo mitrāṇām abhayaṁkaraḥ 07085051c raṇe saṁtyajati prāṇān dvitīyas tvaṁ ca sātyake 07085052a vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ 07085052c śūra eva sahāyaḥ syān netaraḥ prākr̥to janaḥ 07085053a īdr̥śe tu parāmarde vartamānasya mādhava 07085053c tvad anyo hi raṇe goptā vijayasya na vidyate 07085054a ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ 07085054c mama saṁjanayan harṣaṁ punaḥ punar akīrtayat 07085055a laghvastraś citrayodhī ca tathā laghuparākramaḥ 07085055c prājñaḥ sarvāstravic chūro muhyate na ca saṁyuge 07085056a mahāskandho mahorasko mahābāhur mahādhanuḥ 07085056c mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ 07085057a śiṣyo mama sakhā caiva priyo ’syāhaṁ priyaś ca me 07085057c yuyudhānaḥ sahāyo me pramathiṣyati kauravān 07085058a asmadarthaṁ ca rājendra saṁnahyed yadi keśavaḥ 07085058c rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ 07085059a gado vā sāraṇo vāpi sāmbo vā saha vr̥ṣṇibhiḥ 07085059c sahāyārthaṁ mahārāja saṁgrāmottamamūrdhani 07085060a tathāpy ahaṁ naravyāghraṁ śaineyaṁ satyavikramam 07085060c sāhāyye viniyokṣyāmi nāsti me ’nyo hi tatsamaḥ 07085061a iti dvaitavane tāta mām uvāca dhanaṁjayaḥ 07085061c parokṣaṁ tvadguṇāṁs tathyān kathayann āryasaṁsadi 07085062a tasya tvam evaṁ saṁkalpaṁ na vr̥thā kartum arhasi 07085062c dhanaṁjayasya vārṣṇeya mama bhīmasya cobhayoḥ 07085063a yac cāpi tīrthāni carann agacchaṁ dvārakāṁ prati 07085063c tatrāham api te bhaktim arjunaṁ prati dr̥ṣṭavān 07085064a na tat sauhr̥dam anyeṣu mayā śaineya lakṣitam 07085064c yathā tvam asmān bhajase vartamānān upaplave 07085065a so ’bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca 07085065c sauhr̥dasya ca vīryasya kulīnatvasya mādhava 07085066a satyasya ca mahābāho anukampārtham eva ca 07085066c anurūpaṁ maheṣvāsa karma tvaṁ kartum arhasi 07085067a suyodhano hi sahasā gato droṇena daṁśitaḥ 07085067c pūrvam eva tu yātās te kauravāṇāṁ mahārathāḥ 07085068a sumahān ninadaś caiva śrūyate vijayaṁ prati 07085068c sa śaineya javenātra gantum arhasi mādhava 07085069a bhīmaseno vayaṁ caiva saṁyattāḥ sahasainikāḥ 07085069c droṇam āvārayiṣyāmo yadi tvāṁ prati yāsyati 07085070a paśya śaineya sainyāni dravamāṇāni saṁyuge 07085070c mahāntaṁ ca raṇe śabdaṁ dīryamāṇāṁ ca bhāratīm 07085071a mahāmārutavegena samudram iva parvasu 07085071c dhārtarāṣṭrabalaṁ tāta vikṣiptaṁ savyasācinā 07085072a rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha 07085072c sainyaṁ rajaḥsamuddhūtam etat saṁparivartate 07085073a saṁvr̥taḥ sindhusauvīrair nakharaprāsayodhibhiḥ 07085073c atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā 07085074a naitad balam asaṁvārya śakyo hantuṁ jayadrathaḥ 07085074c ete hi saindhavasyārthe sarve saṁtyaktajīvitāḥ 07085075a śaraśaktidhvajavanaṁ hayanāgasamākulam 07085075c paśyaitad dhārtarāṣṭrāṇām anīkaṁ sudurāsadam 07085076a śr̥ṇu dundubhinirghoṣaṁ śaṅkhaśabdāṁś ca puṣkalān 07085076c siṁhanādaravāṁś caiva rathanemisvanāṁs tathā 07085077a nāgānāṁ śr̥ṇu śabdaṁ ca pattīnāṁ ca sahasraśaḥ 07085077c sādināṁ dravatāṁ caiva śr̥ṇu kampayatāṁ mahīm 07085078a purastāt saindhavānīkaṁ droṇānīkasya pr̥ṣṭhataḥ 07085078c bahutvād dhi naravyāghra devendram api pīḍayet 07085079a aparyante bale magno jahyād api ca jīvitam 07085079c tasmiṁś ca nihate yuddhe kathaṁ jīveta mādr̥śaḥ 07085079e sarvathāham anuprāptaḥ sukr̥cchraṁ bata jīvitam 07085080a śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ 07085080c laghvastraś citrayodhī ca praviṣṭas tāta bhāratīm 07085081a sūryodaye mahābāhur divasaś cātivartate 07085081c tanna jānāmi vārṣṇeya yadi jīvati vā na vā 07085081e kurūṇāṁ cāpi tat sainyaṁ sāgarapratimaṁ mahat 07085082a eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm 07085082c aviṣahyāṁ mahābāhuḥ surair api mahāmr̥dhe 07085083a na ca me vartate buddhir adya yuddhe kathaṁ cana 07085083c droṇo ’pi rabhaso yuddhe mama pīḍayate balam 07085083e pratyakṣaṁ te mahābāho yathāsau carati dvijaḥ 07085084a yugapac ca sametānāṁ kāryāṇāṁ tvaṁ vicakṣaṇaḥ 07085084c mahārthaṁ laghusaṁyuktaṁ kartum arhasi mādhava 07085085a tasya me sarvakāryeṣu kāryam etan mataṁ sadā 07085085c arjunasya paritrāṇaṁ kartavyam iti saṁyuge 07085086a nāhaṁ śocāmi dāśārhaṁ goptāraṁ jagataḥ prabhum 07085086c sa hi śakto raṇe tāta trīm̐l lokān api saṁgatān 07085087a vijetuṁ puruṣavyāghra satyam etad bravīmi te 07085087c kiṁ punar dhārtarāṣṭrasya balam etat sudurbalam 07085088a arjunas tv eva vārṣṇeya pīḍito bahubhir yudhi 07085088c prajahyāt samare prāṇāṁs tasmād vindāmi kaśmalam 07085089a tasya tvaṁ padavīṁ gaccha gaccheyus tvādr̥śā yathā 07085089c tādr̥śasyedr̥śe kāle mādr̥śenābhicoditaḥ 07085090a raṇe vr̥ṣṇipravīrāṇāṁ dvāv evātirathau smr̥tau 07085090c pradyumnaś ca mahābāhus tvaṁ ca sātvata viśrutaḥ 07085091a astre nārāyaṇasamaḥ saṁkarṣaṇasamo bale 07085091c vīratāyāṁ naravyāghra dhanaṁjayasamo hy asi 07085092a bhīṣmadroṇāv atikramya sarvayuddhaviśāradam 07085092c tvām adya puruṣavyāghraṁ loke santaḥ pracakṣate 07085093a nāsādhyaṁ vidyate loke sātyaker iti mādhava 07085093c tat tvāṁ yad abhivakṣyāmi tat kuruṣva mahābala 07085094a saṁbhāvanā hi lokasya tava pārthasya cobhayoḥ 07085094c nānyathā tāṁ mahābāho saṁprakartum ihārhasi 07085095a parityajya priyān prāṇān raṇe vicara vīravat 07085095c na hi śaineya dāśārhā raṇe rakṣanti jīvitam 07085096a ayuddham anavasthānaṁ saṁgrāme ca palāyanam 07085096c bhīrūṇām asatāṁ mārgo naiṣa dāśārhasevitaḥ 07085097a tavārjuno gurus tāta dharmātmā śinipuṁgava 07085097c vāsudevo guruś cāpi tava pārthasya dhīmataḥ 07085098a kāraṇadvayam etad dhi jānānas tvāham abruvam 07085098c māvamaṁsthā vaco mahyaṁ gurus tava guror hy aham 07085099a vāsudevamataṁ caitan mama caivārjunasya ca 07085099c satyam etan mayoktaṁ te yāhi yatra dhanaṁjayaḥ 07085100a etad vacanam ājñāya mama satyaparākrama 07085100c praviśaitad balaṁ tāta dhārtarāṣṭrasya durmateḥ 07085101a praviśya ca yathānyāyaṁ saṁgamya ca mahārathaiḥ 07085101c yathārham ātmanaḥ karma raṇe sātvata darśaya 07086001 saṁjaya uvāca 07086001a prītiyuktaṁ ca hr̥dyaṁ ca madhurākṣaram eva ca 07086001c kālayuktaṁ ca citraṁ ca svatayā cābhibhāṣitam 07086002a dharmarājasya tad vākyaṁ niśamya śinipuṁgavaḥ 07086002c sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram 07086003a śrutaṁ te gadato vākyaṁ sarvam etan mayācyuta 07086003c nyāyayuktaṁ ca citraṁ ca phalgunārthe yaśaskaram 07086004a evaṁvidhe tathā kāle mādr̥śaṁ prekṣya saṁmatam 07086004c vaktum arhasi rājendra yathā pārthaṁ tathaiva mām 07086005a na me dhanaṁjayasyārthe prāṇā rakṣyāḥ kathaṁ cana 07086005c tvatprayuktaḥ punar ahaṁ kiṁ na kuryāṁ mahāhave 07086006a lokatrayaṁ yodhayeyaṁ sadevāsuramānuṣam 07086006c tvatprayukto narendreha kim utaitat sudurbalam 07086007a suyodhanabalaṁ tv adya yodhayiṣye samantataḥ 07086007c vijeṣye ca raṇe rājan satyam etad bravīmi te 07086008a kuśaly ahaṁ kuśalinaṁ samāsādya dhanaṁjayam 07086008c hate jayadrathe rājan punar eṣyāmi te ’ntikam 07086009a avaśyaṁ tu mayā sarvaṁ vijñāpyas tvaṁ narādhipa 07086009c vāsudevasya yad vākyaṁ phalgunasya ca dhīmataḥ 07086010a dr̥ḍhaṁ tv abhiparīto ’ham arjunena punaḥ punaḥ 07086010c madhye sarvasya sainyasya vāsudevasya śr̥ṇvataḥ 07086011a adya mādhava rājānam apramatto ’nupālaya 07086011c āryāṁ yuddhe matiṁ kr̥tvā yāvad dhanmi jayadratham 07086012a tvayi vāhaṁ mahābāho pradyumne vā mahārathe 07086012c nr̥paṁ nikṣipya gaccheyaṁ nirapekṣo jayadratham 07086013a jānīṣe hi raṇe droṇaṁ rabhasaṁ śreṣṭhasaṁmatam 07086013c pratijñā cāpi te nityaṁ śrutā droṇasya mādhava 07086014a grahaṇaṁ dharmarājasya bhāradvājo ’nugr̥dhyati 07086014c śaktaś cāpi raṇe droṇo nigr̥hītuṁ yudhiṣṭhiram 07086015a evaṁ tvayi samādhāya dharmarājaṁ narottamam 07086015c aham adya gamiṣyāmi saindhavasya vadhāya hi 07086016a jayadratham ahaṁ hatvā dhruvam eṣyāmi mādhava 07086016c dharmarājaṁ yathā droṇo nigr̥hṇīyād raṇe balāt 07086017a nigr̥hīte naraśreṣṭhe bhāradvājena mādhava 07086017c saindhavasya vadho na syān mamāprītis tathā bhavet 07086018a evaṁ gate naraśreṣṭha pāṇḍave satyavādini 07086018c asmākaṁ gamanaṁ vyaktaṁ vanaṁ prati bhavet punaḥ 07086019a so ’yaṁ mama jayo vyaktaṁ vyartha eva bhaviṣyati 07086019c yadi droṇo raṇe kruddho nigr̥hṇīyād yudhiṣṭhiram 07086020a sa tvam adya mahābāho priyārthaṁ mama mādhava 07086020c jayārthaṁ ca yaśorthaṁ ca rakṣa rājānam āhave 07086021a sa bhavān mayi nikṣepo nikṣiptaḥ savyasācinā 07086021c bhāradvājād bhayaṁ nityaṁ paśyamānena te prabho 07086022a tasyāpi ca mahābāho nityaṁ paśyati saṁyuge 07086022c nānyaṁ hi pratiyoddhāraṁ raukmiṇeyād r̥te prabho 07086022e māṁ vāpi manyate yuddhe bhāradvājasya dhīmataḥ 07086023a so ’haṁ saṁbhāvanāṁ caitām ācāryavacanaṁ ca tat 07086023c pr̥ṣṭhato notsahe kartuṁ tvāṁ vā tyaktuṁ mahīpate 07086024a ācāryo laghuhastatvād abhedyakavacāvr̥taḥ 07086024c upalabhya raṇe krīḍed yathā śakuninā śiśuḥ 07086025a yadi kārṣṇir dhanuṣpāṇir iha syān makaradhvajaḥ 07086025c tasmai tvāṁ visr̥jeyaṁ vai sa tvāṁ rakṣed yathārjunaḥ 07086026a kuru tvam ātmano guptiṁ kas te goptā gate mayi 07086026c yaḥ pratīyād raṇe droṇaṁ yāvad gacchāmi pāṇḍavam 07086027a mā ca te bhayam adyāstu rājann arjunasaṁbhavam 07086027c na sa jātu mahābāhur bhāram udyamya sīdati 07086028a ye ca sauvīrakā yodhās tathā saindhavapauravāḥ 07086028c udīcyā dākṣiṇātyāś ca ye cānye ’pi mahārathāḥ 07086029a ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ 07086029c ete ’rjunasya kruddhasya kalāṁ nārhanti ṣoḍaśīm 07086030a udyuktā pr̥thivī sarvā sasurāsuramānuṣā 07086030c sarākṣasagaṇā rājan sakiṁnaramahoragā 07086031a jaṅgamāḥ sthāvaraiḥ sārdhaṁ nālaṁ pārthasya saṁyuge 07086031c evaṁ jñātvā mahārāja vyetu te bhīr dhanaṁjaye 07086032a yatra vīrau maheṣvāsau kr̥ṣṇau satyaparākramau 07086032c na tatra karmaṇo vyāpat kathaṁ cid api vidyate 07086033a daivaṁ kr̥tāstratāṁ yogam amarṣam api cāhave 07086033c kr̥tajñatāṁ dayāṁ caiva bhrātus tvam anucintaya 07086034a mayi cāpy apayāte vai gacchamāne ’rjunaṁ prati 07086034c droṇe citrāstratāṁ saṁkhye rājaṁs tvam anucintaya 07086035a ācāryo hi bhr̥śaṁ rājan nigrahe tava gr̥dhyati 07086035c pratijñām ātmano rakṣan satyāṁ kartuṁ ca bhārata 07086036a kuruṣvādyātmano guptiṁ kas te goptā gate mayi 07086036c yasyāhaṁ pratyayāt pārtha gaccheyaṁ phalgunaṁ prati 07086037a na hy ahaṁ tvā mahārāja anikṣipya mahāhave 07086037c kva cid yāsyāmi kauravya satyam etad bravīmi te 07086038a etad vicārya bahuśo buddhyā buddhimatāṁ vara 07086038c dr̥ṣṭvā śreyaḥ paraṁ buddhyā tato rājan praśādhi mām 07086039 yudhiṣṭhira uvāca 07086039a evam etan mahābāho yathā vadasi mādhava 07086039c na tu me śudhyate bhāvaḥ śvetāśvaṁ prati māriṣa 07086040a kariṣye paramaṁ yatnam ātmano rakṣaṇaṁ prati 07086040c gaccha tvaṁ samanujñāto yatra yāto dhanaṁjayaḥ 07086041a ātmasaṁrakṣaṇaṁ saṁkhye gamanaṁ cārjunaṁ prati 07086041c vicāryaitad dvayaṁ buddhyā gamanaṁ tatra rocaye 07086042a sa tvam ātiṣṭha yānāya yatra yāto dhanaṁjayaḥ 07086042c mamāpi rakṣaṇaṁ bhīmaḥ kariṣyati mahābalaḥ 07086043a pārṣataś ca sasodaryaḥ pārthivāś ca mahābalāḥ 07086043c draupadeyāś ca māṁ tāta rakṣiṣyanti na saṁśayaḥ 07086044a kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ 07086044c virāṭo drupadaś caiva śikhaṇḍī ca mahārathaḥ 07086045a dhr̥ṣṭaketuś ca balavān kuntibhojaś ca māriṣa 07086045c nakulaḥ sahadevaś ca pāñcālāḥ sr̥ñjayās tathā 07086045e ete samāhitās tāta rakṣiṣyanti na saṁśayaḥ 07086046a na droṇaḥ saha sainyena kr̥tavarmā ca saṁyuge 07086046c samāsādayituṁ śakto na ca māṁ dharṣayiṣyati 07086047a dhr̥ṣṭadyumnaś ca samare droṇaṁ kruddhaṁ paraṁtapaḥ 07086047c vārayiṣyati vikramya veleva makarālayam 07086048a yatra sthāsyati saṁgrāme pārṣataḥ paravīrahā 07086048c na droṇasainyaṁ balavat krāmet tatra kathaṁ cana 07086049a eṣa droṇavināśāya samutpanno hutāśanāt 07086049c kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ 07086050a viśrabdho gaccha śaineya mā kārṣīr mayi saṁbhramam 07086050c dhr̥ṣṭadyumno raṇe kruddho droṇam āvārayiṣyati 07087001 saṁjaya uvāca 07087001a dharmarājasya tad vākyaṁ niśamya śinipuṁgavaḥ 07087001c pārthāc ca bhayam āśaṅkan parityāgān mahīpateḥ 07087002a apavādaṁ hy ātmanaś ca lokād rakṣan viśeṣataḥ 07087002c na māṁ bhīta iti brūyur āyāntaṁ phalgunaṁ prati 07087003a niścitya bahudhaivaṁ sa sātyakir yuddhadurmadaḥ 07087003c dharmarājam idaṁ vākyam abravīt puruṣarṣabha 07087004a kr̥tāṁ cen manyase rakṣāṁ svasti te ’stu viśāṁ pate 07087004c anuyāsyāmi bībhatsuṁ kariṣye vacanaṁ tava 07087005a na hi me pāṇḍavāt kaś cit triṣu lokeṣu vidyate 07087005c yo vai priyataro rājan satyam etad bravīmi te 07087006a tasyāhaṁ padavīṁ yāsye saṁdeśāt tava mānada 07087006c tvatkr̥te na ca me kiṁ cid akartavyaṁ kathaṁ cana 07087007a yathā hi me guror vākyaṁ viśiṣṭaṁ dvipadāṁ vara 07087007c tathā tavāpi vacanaṁ viśiṣṭataram eva me 07087008a priye hi tava vartete bhrātarau kr̥ṣṇapāṇḍavau 07087008c tayoḥ priye sthitaṁ caiva viddhi māṁ rājapuṁgava 07087009a tavājñāṁ śirasā gr̥hya pāṇḍavārtham ahaṁ prabho 07087009c bhittvedaṁ durbhidaṁ sainyaṁ prayāsye narasattama 07087010a droṇānīkaṁ viśāmy eṣa kruddho jhaṣa ivārṇavam 07087010c tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ 07087011a yatra senāṁ samāśritya bhītas tiṣṭhati pāṇḍavāt 07087011c gupto rathavaraśreṣṭhair drauṇikarṇakr̥pādibhiḥ 07087012a itas triyojanaṁ manye tam adhvānaṁ viśāṁ pate 07087012c yatra tiṣṭhati pārtho ’sau jayadrathavadhodyataḥ 07087013a triyojanagatasyāpi tasya yāsyāmy ahaṁ padam 07087013c āsaindhavavadhād rājan sudr̥ḍhenāntarātmanā 07087014a anādiṣṭas tu guruṇā ko nu yudhyeta mānavaḥ 07087014c ādiṣṭas tu tvayā rājan ko na yudhyeta mādr̥śaḥ 07087014e abhijānāmi taṁ deśaṁ yatra yāsyāmy ahaṁ prabho 07087015a huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram 07087015c iṣvastravarasaṁbādhaṁ kṣobhayiṣye balārṇavam 07087016a yad etat kuñjarānīkaṁ sāhasram anupaśyasi 07087016c kulam añjanakaṁ nāma yatraite vīryaśālinaḥ 07087017a āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ 07087017c nāgā meghanibhā rājan kṣaranta iva toyadāḥ 07087018a naite jātu nivarteran preṣitā hastisādibhiḥ 07087018c anyatra hi vadhād eṣāṁ nāsti rājan parājayaḥ 07087019a atha yān rathino rājan samantād anupaśyasi 07087019c ete rukmarathā nāma rājaputrā mahārathāḥ 07087020a ratheṣv astreṣu nipuṇā nāgeṣu ca viśāṁ pate 07087020c dhanurvede gatāḥ pāraṁ muṣṭiyuddhe ca kovidāḥ 07087021a gadāyuddhaviśeṣajñā niyuddhakuśalās tathā 07087021c khaḍgapraharaṇe yuktāḥ saṁpāte cāsicarmaṇoḥ 07087022a śūrāś ca kr̥tavidyāś ca spardhante ca parasparam 07087022c nityaṁ ca samare rājan vijigīṣanti mānavān 07087023a karṇena vijitā rājan duḥśāsanam anuvratāḥ 07087023c etāṁs tu vāsudevo ’pi rathodārān praśaṁsati 07087024a satataṁ priyakāmāś ca karṇasyaite vaśe sthitāḥ 07087024c tasyaiva vacanād rājan nivr̥ttāḥ śvetavāhanāt 07087025a te na kṣatā na ca śrāntā dr̥ḍhāvaraṇakārmukāḥ 07087025c madarthaṁ viṣṭhitā nūnaṁ dhārtarāṣṭrasya śāsanāt 07087026a etān pramathya saṁgrāme priyārthaṁ tava kaurava 07087026c prayāsyāmi tataḥ paścāt padavīṁ savyasācinaḥ 07087027a yāṁs tv etān aparān rājan nāgān saptaśatāni ca 07087027c prekṣase varmasaṁchannān kirātaiḥ samadhiṣṭhitān 07087028a kirātarājo yān prādād gr̥hītaḥ savyasācinā 07087028c svalaṁkr̥tāṁs tathā preṣyān icchañ jīvitam ātmanaḥ 07087029a āsann ete purā rājaṁs tava karmakarā dr̥ḍham 07087029c tvām evādya yuyutsante paśya kālasya paryayam 07087030a teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ 07087030c hastiśikṣāvidaś caiva sarve caivāgniyonayaḥ 07087031a ete vinirjitāḥ sarve saṁgrāme savyasācinā 07087031c madartham adya saṁyattā duryodhanavaśānugāḥ 07087032a etān bhittvā śarai rājan kirātān yuddhadurmadān 07087032c saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam 07087033a ye tv ete sumahānāgā añjanasya kulodbhavāḥ 07087033c karkaśāś ca vinītāś ca prabhinnakaraṭāmukhāḥ 07087034a jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ 07087034c labdhalakṣyā raṇe rājann airāvaṇasamā yudhi 07087035a uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ 07087035c karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasatanucchadaiḥ 07087036a santi goyonayaś cātra santi vānarayonayaḥ 07087036c anekayonayaś cānye tathā mānuṣayonayaḥ 07087037a anīkam asatām etad dhūmavarṇam udīryate 07087037c mlecchānāṁ pāpakartr̥̄ṇāṁ himavaddurgavāsinām 07087038a etad duryodhano labdhvā samagraṁ nāgamaṇḍalam 07087038c kr̥paṁ ca saumadattiṁ ca droṇaṁ ca rathināṁ varam 07087039a sindhurājaṁ tathā karṇam avamanyata pāṇḍavān 07087039c kr̥tārtham atha cātmānaṁ manyate kālacoditaḥ 07087040a te ca sarve ’nusaṁprāptā mama nārācagocaram 07087040c na vimokṣyanti kaunteya yady api syur manojavāḥ 07087041a tena saṁbhāvitā nityaṁ paravīryopajīvinā 07087041c vināśam upayāsyanti maccharaughanipīḍitāḥ 07087042a ye tv ete rathino rājan dr̥śyante kāñcanadhvajāḥ 07087042c ete durvāraṇā nāma kāmbojā yadi te śrutāḥ 07087043a śūrāś ca kr̥tavidyāś ca dhanurvede ca niṣṭhitāḥ 07087043c saṁhatāś ca bhr̥śaṁ hy ete anyonyasya hitaiṣiṇaḥ 07087044a akṣauhiṇyaś ca saṁrabdhā dhārtarāṣṭrasya bhārata 07087044c yattā madarthaṁ tiṣṭhanti kuruvīrābhirakṣitāḥ 07087045a apramattā mahārāja mām eva pratyupasthitāḥ 07087045c tāṁs tv ahaṁ pramathiṣyāmi tr̥ṇānīva hutāśanaḥ 07087046a tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca 07087046c rathe kurvantu me rājan yathāvad rathakalpakāḥ 07087047a asmiṁs tu khalu saṁgrāme grāhyaṁ vividham āyudham 07087047c yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ 07087048a kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ 07087048c nānāśastrasamāvāpair vividhāyudhayodhibhiḥ 07087049a kirātaiś ca sameṣyāmi viṣakalpaiḥ prahāribhiḥ 07087049c lālitaiḥ satataṁ rājñā duryodhanahitaiṣibhiḥ 07087050a śakaiś cāpi sameṣyāmi śakratulyaparākramaiḥ 07087050c agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ 07087051a tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ 07087051c sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ 07087052a tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ 07087052c upāvr̥ttāś ca pītāś ca punar yujyantu me rathe 07087053a tasya sarvān upāsaṅgān sarvopakaraṇāni ca 07087053c rathe prāsthāpayad rājā śastrāṇi vividhāni ca 07087054a tatas tān sarvato muktvā sadaśvāṁś caturo janāḥ 07087054c rasavat pāyayām āsuḥ pānaṁ madasamīriṇam 07087055a pītopavr̥ttān snātāṁś ca jagdhānnān samalaṁkr̥tān 07087055c vinītaśalyāṁs turagāṁś caturo hemamālinaḥ 07087056a tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ 07087056c saṁhr̥ṣṭamanaso ’vyagrān vidhivat kalpite rathe 07087057a mahādhvajena siṁhena hemakesaramālinā 07087057c saṁvr̥te ketanair hemair maṇividrumacitritaiḥ 07087057e pāṇḍurābhraprakāśābhiḥ patākābhir alaṁkr̥te 07087058a hemadaṇḍocchritacchatre bahuśastraparicchade 07087058c yojayām āsa vidhivad dhemabhāṇḍavibhūṣitān 07087059a dārukasyānujo bhrātā sūtas tasya priyaḥ sakhā 07087059c nyavedayad rathaṁ yuktaṁ vāsavasyeva mātaliḥ 07087060a tataḥ snātaḥ śucir bhūtvā kr̥takautukamaṅgalaḥ 07087060c snātakānāṁ sahasrasya svarṇaniṣkān adāpayat 07087060e āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṁ varaḥ 07087061a tataḥ sa madhuparkārhaḥ pītvā kailāvataṁ madhu 07087061c lohitākṣo babhau tatra madavihvalalocanaḥ 07087062a ālabhya vīrakāṁsyaṁ ca harṣeṇa mahatānvitaḥ 07087062c dviguṇīkr̥tatejā hi prajvalann iva pāvakaḥ 07087062e utsaṅge dhanur ādāya saśaraṁ rathināṁ varaḥ 07087063a kr̥tasvastyayano vipraiḥ kavacī samalaṁkr̥taḥ 07087063c lājair gandhais tathā mālyaiḥ kanyābhiś cābhinanditaḥ 07087064a yudhiṣṭhirasya caraṇāv abhivādya kr̥tāñjaliḥ 07087064c tena mūrdhany upāghrāta āruroha mahāratham 07087065a tatas te vājino hr̥ṣṭāḥ supuṣṭā vātaraṁhasaḥ 07087065c ajayyā jaitram ūhus taṁ vikurvantaḥ sma saindhavāḥ 07087066a atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt 07087066c tvaṁ bhīma rakṣa rājānam etat kāryatamaṁ hi te 07087067a ahaṁ bhittvā pravekṣyāmi kālapakvam idaṁ balam 07087067c āyatyāṁ ca tadātve ca śreyo rājño ’bhirakṣaṇam 07087068a jānīṣe mama vīryaṁ tvaṁ tava cāham ariṁdama 07087068c tasmād bhīma nivartasva mama ced icchasi priyam 07087069a tathoktaḥ sātyakiṁ prāha vraja tvaṁ kāryasiddhaye 07087069c ahaṁ rājñaḥ kariṣyāmi rakṣāṁ puruṣasattama 07087070a evam uktaḥ pratyuvāca bhīmasenaṁ sa mādhavaḥ 07087070c gaccha gaccha drutaṁ pārtha dhruvo ’dya vijayo mama 07087071a yan me snigdho ’nuraktaś ca tvam adya vaśagaḥ sthitaḥ 07087071c nimittāni ca dhanyāni yathā bhīma vadanti me 07087072a nihate saindhave pāpe pāṇḍavena mahātmanā 07087072c pariṣvajiṣye rājānaṁ dharmātmānaṁ na saṁśayaḥ 07087073a etāvad uktvā bhīmaṁ tu visr̥jya ca mahāmanāḥ 07087073c saṁpraikṣat tāvakaṁ sainyaṁ vyāghro mr̥gagaṇān iva 07087074a taṁ dr̥ṣṭvā pravivikṣantaṁ sainyaṁ tava janādhipa 07087074c bhūya evābhavan mūḍhaṁ subhr̥śaṁ cāpy akampata 07087075a tataḥ prayātaḥ sahasā sainyaṁ tava sa sātyakiḥ 07087075c didr̥kṣur arjunaṁ rājan dharmarājasya śāsanāt 07088001 saṁjaya uvāca 07088001a prayāte tava sainyaṁ tu yuyudhāne yuyutsayā 07088001c dharmarājo mahārāja svenānīkena saṁvr̥taḥ 07088001e prāyād droṇarathaprepsur yuyudhānasya pr̥ṣṭhataḥ 07088002a tataḥ pāñcālarājasya putraḥ samaradurmadaḥ 07088002c prākrośat pāṇḍavānīke vasudānaś ca pārthivaḥ 07088003a āgacchata praharata drutaṁ viparidhāvata 07088003c yathā sukhena gaccheta sātyakir yuddhadurmadaḥ 07088004a mahārathā hi bahavo yatiṣyanty asya nirjaye 07088004c iti bruvanto vegena samāpetur balaṁ tava 07088005a vayaṁ pratijigīṣantas tatra tān samabhidrutāḥ 07088005c tataḥ śabdo mahān āsīd yuyudhānarathaṁ prati 07088006a prakampyamānā mahatī tava putrasya vāhinī 07088006c sātvatena mahārāja śatadhābhivyadīryata 07088007a tasyāṁ vidīryamāṇāyāṁ śineḥ pautro mahārathaḥ 07088007c sapta vīrān maheṣvāsān agrānīke vyapothayat 07088008a te bhītā mr̥dyamānāś ca pramr̥ṣṭā dīrghabāhunā 07088008c āyodhanaṁ jahur vīrā dr̥ṣṭvā tam atimānuṣam 07088009a rathair vimathitākṣaiś ca bhagnanīḍaiś ca māriṣa 07088009c cakrair vimathitaiś chinnair dhvajaiś ca vinipātitaiḥ 07088010a anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ 07088010c bāhubhiś candanādigdhaiḥ sāṅgadaiś ca viśāṁ pate 07088011a hastihastopamaiś cāpi bhujagābhogasaṁnibhaiḥ 07088011c ūrubhiḥ pr̥thivī channā manujānāṁ narottama 07088012a śaśāṅkasaṁnikāśaiś ca vadanaiś cārukuṇḍalaiḥ 07088012c patitair vr̥ṣabhākṣāṇāṁ babhau bhārata medinī 07088013a gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ 07088013c rarājātibhr̥śaṁ bhūmir vikīrṇair iva parvataiḥ 07088014a tapanīyamayair yoktrair muktājālavibhūṣitaiḥ 07088014c uraśchadair vicitraiś ca vyaśobhanta turaṁgamāḥ 07088014e gatasattvā mahīṁ prāpya pramr̥ṣṭā dīrghabāhunā 07088015a nānāvidhāni sainyāni tava hatvā tu sātvataḥ 07088015c praviṣṭas tāvakaṁ sainyaṁ drāvayitvā camūṁ bhr̥śam 07088016a tatas tenaiva mārgeṇa yena yāto dhanaṁjayaḥ 07088016c iyeṣa sātyakir gantuṁ tato droṇena vāritaḥ 07088017a bharadvājaṁ samāsādya yuyudhānas tu māriṣa 07088017c nābhyavartata saṁkruddho velām iva jalāśayaḥ 07088018a nivārya tu raṇe droṇo yuyudhānaṁ mahāratham 07088018c vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ 07088019a sātyakis tu raṇe droṇaṁ rājan vivyādha saptabhiḥ 07088019c hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ 07088020a taṁ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat 07088020c sa taṁ na mamr̥ṣe droṇaṁ yuyudhāno mahārathaḥ 07088021a siṁhanādaṁ tataḥ kr̥tvā droṇaṁ vivyādha sātyakiḥ 07088021c daśabhiḥ sāyakaiś cānyaiḥ ṣaḍbhir aṣṭābhir eva ca 07088022a yuyudhānaḥ punar droṇaṁ vivyādha daśabhiḥ śaraiḥ 07088022c ekena sārathiṁ cāsya caturbhiś caturo hayān 07088022e dhvajam ekena bāṇena vivyādha yudhi māriṣa 07088023a taṁ droṇaḥ sāśvayantāraṁ sarathadhvajam āśugaiḥ 07088023c tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ 07088024a tathaiva yuyudhāno ’pi droṇaṁ bahubhir āśugaiḥ 07088024c prācchādayad asaṁbhrāntas tato droṇa uvāca ha 07088025a tavācāryo raṇaṁ hitvā gataḥ kāpuruṣo yathā 07088025c yudhyamānaṁ hi māṁ hitvā pradakṣiṇam avartata 07088026a tvaṁ hi me yudhyato nādya jīvan mokṣyasi mādhava 07088026c yadi māṁ tvaṁ raṇe hitvā na yāsy ācāryavad drutam 07088027 sātyakir uvāca 07088027a dhanaṁjayasya padavīṁ dharmarājasya śāsanāt 07088027c gacchāmi svasti te brahman na me kālātyayo bhavet 07088028 saṁjaya uvāca 07088028a etāvad uktvā śaineya ācāryaṁ parivarjayan 07088028c prayātaḥ sahasā rājan sārathiṁ cedam abravīt 07088029a droṇaḥ kariṣyate yatnaṁ sarvathā mama vāraṇe 07088029c yatto yāhi raṇe sūta śr̥ṇu cedaṁ vacaḥ param 07088030a etad ālokyate sainyam āvantyānāṁ mahāprabham 07088030c asyānantaratas tv etad dākṣiṇātyaṁ mahābalam 07088031a tadanantaram etac ca bāhlikānāṁ balaṁ mahat 07088031c bāhlikābhyāśato yuktaṁ karṇasyāpi mahad balam 07088032a anyonyena hi sainyāni bhinnāny etāni sārathe 07088032c anyonyaṁ samupāśritya na tyakṣyanti raṇājiram 07088033a etad antaram āsādya codayāśvān prahr̥ṣṭavat 07088033c madhyamaṁ javam āsthāya vaha mām atra sārathe 07088034a bāhlikā yatra dr̥śyante nānāpraharaṇodyatāḥ 07088034c dākṣiṇātyāś ca bahavaḥ sūtaputrapurogamāḥ 07088035a hastyaśvarathasaṁbādhaṁ yac cānīkaṁ vilokyate 07088035c nānādeśasamutthaiś ca padātibhir adhiṣṭhitam 07088036a etāvad uktvā yantāraṁ brahmāṇaṁ parivarjayan 07088036c sa vyatīyāya yatrograṁ karṇasya sumahad balam 07088037a taṁ droṇo ’nuyayau kruddho vikiran viśikhān bahūn 07088037c yuyudhānaṁ mahābāhuṁ gacchantam anivartinam 07088038a karṇasya sainyaṁ sumahad abhihatya śitaiḥ śaraiḥ 07088038c prāviśad bhāratīṁ senām aparyantāṁ sa sātyakiḥ 07088039a praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca 07088039c amarṣī kr̥tavarmā tu sātyakiṁ paryavārayat 07088040a tam āpatantaṁ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ 07088040c caturbhiś caturo ’syāśvān ājaghānāśu vīryavān 07088041a tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ 07088041c sātyakiḥ kr̥tavarmāṇaṁ pratyavidhyat stanāntare 07088042a sa tudyamāno viśikhair bahubhis tigmatejanaiḥ 07088042c sātvatena mahārāja kr̥tavarmā na cakṣame 07088043a sa vatsadantaṁ saṁdhāya jihmagānalasaṁnibham 07088043c ākr̥ṣya rājann ākarṇād vivyādhorasi sātyakim 07088044a sa tasya dehāvaraṇaṁ bhittvā dehaṁ ca sāyakaḥ 07088044c sapatrapuṅkhaḥ pr̥thivīṁ viveśa rudhirokṣitaḥ 07088045a athāsya bahubhir bāṇair acchinat paramāstravit 07088045c samārgaṇaguṇaṁ rājan kr̥tavarmā śarāsanam 07088046a vivyādha ca raṇe rājan sātyakiṁ satyavikramam 07088046c daśabhir viśikhais tīkṣṇair abhikruddhaḥ stanāntare 07088047a tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṁ varaḥ 07088047c abhyahan dakṣiṇaṁ bāhuṁ sātyakiḥ kr̥tavarmaṇaḥ 07088048a tato ’nyat sudr̥ḍhaṁ vīro dhanur ādāya sātyakiḥ 07088048c vyasr̥jad viśikhāṁs tūrṇaṁ śataśo ’tha sahasraśaḥ 07088049a sarathaṁ kr̥tavarmāṇaṁ samantāt paryavākirat 07088049c chādayitvā raṇe ’tyarthaṁ hārdikyaṁ tu sa sātyakiḥ 07088050a athāsya bhallena śiraḥ sāratheḥ samakr̥ntata 07088050c sa papāta hataḥ sūto hārdikyasya mahārathāt 07088050e tatas te yantari hate prādravaṁs turagā bhr̥śam 07088051a atha bhojas tv asaṁbhrānto nigr̥hya turagān svayam 07088051c tasthau śaradhanuṣpāṇis tat sainyāny abhyapūjayan 07088052a sa muhūrtam ivāśvasya sadaśvān samacodayat 07088052c vyapetabhīr amitrāṇām āvahat sumahad bhayam 07088052e sātyakiś cābhyagāt tasmāt sa tu bhīmam upādravat 07088053a yuyudhāno ’pi rājendra droṇānīkād viniḥsr̥taḥ 07088053c prayayau tvaritas tūrṇaṁ kāmbojānāṁ mahācamūm 07088054a sa tatra bahubhiḥ śūraiḥ saṁniruddho mahārathaiḥ 07088054c na cacāla tadā rājan sātyakiḥ satyavikramaḥ 07088055a saṁdhāya ca camūṁ droṇo bhoje bhāraṁ niveśya ca 07088055c anvadhāvad raṇe yatto yuyudhānaṁ yuyutsayā 07088056a tathā tam anudhāvantaṁ yuyudhānasya pr̥ṣṭhataḥ 07088056c nyavārayanta saṁkruddhāḥ pāṇḍusainye br̥hattamāḥ 07088057a samāsādya tu hārdikyaṁ rathānāṁ pravaraṁ ratham 07088057c pāñcālā vigatotsāhā bhīmasenapurogamāḥ 07088057e vikramya vāritā rājan vīreṇa kr̥tavarmaṇā 07088058a yatamānāṁs tu tān sarvān īṣad vigatacetasaḥ 07088058c abhitas tāñ śaraugheṇa klāntavāhān avārayat 07088059a nigr̥hītās tu bhojena bhojānīkepsavo raṇe 07088059c atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ 07089001 dhr̥tarāṣṭra uvāca 07089001a evaṁ bahuvidhaṁ sainyam evaṁ pravicitaṁ varam 07089001c vyūḍham evaṁ yathānyāyam evaṁ bahu ca saṁjaya 07089002a nityaṁ pūjitam asmābhir abhikāmaṁ ca naḥ sadā 07089002c prauḍham atyadbhutākāraṁ purastād dr̥ḍhavikramam 07089003a nātivr̥ddham abālaṁ ca na kr̥śaṁ nātipīvaram 07089003c laghuvr̥ttāyataprāṇaṁ sāragātram anāmayam 07089004a āttasaṁnāhasaṁpannaṁ bahuśastraparicchadam 07089004c śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam 07089005a ārohe paryavaskande saraṇe sāntaraplute 07089005c samyakpraharaṇe yāne vyapayāne ca kovidam 07089006a nāgeṣv aśveṣu bahuśo ratheṣu ca parīkṣitam 07089006c parīkṣya ca yathānyāyaṁ vetanenopapāditam 07089007a na goṣṭhyā nopacāreṇa na saṁbandhanimittataḥ 07089007c nānāhūto na hy abhr̥to mama sainye babhūva ha 07089008a kulīnāryajanopetaṁ tuṣṭapuṣṭam anuddhatam 07089008c kr̥tamānopakāraṁ ca yaśasvi ca manasvi ca 07089009a sacivaiś cāparair mukhyair bahubhir mukhyakarmabhiḥ 07089009c lokapālopamais tāta pālitaṁ narasattamaiḥ 07089010a bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ 07089010c asmān abhisr̥taiḥ kāmāt sabalaiḥ sapadānugaiḥ 07089011a mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ 07089011c apakṣaiḥ pakṣisaṁkāśai rathair aśvaiś ca saṁvr̥tam 07089012a yodhākṣayyajalaṁ bhīmaṁ vāhanormitaraṅgiṇam 07089012c kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam 07089013a dhvajabhūṣaṇasaṁbādhaṁ ratnapaṭṭena saṁcitam 07089013c vāhanair api dhāvadbhir vāyuvegavikampitam 07089014a droṇagambhīrapātālaṁ kr̥tavarmamahāhradam 07089014c jalasaṁdhamahāgrāhaṁ karṇacandrodayoddhatam 07089015a gate sainyārṇavaṁ bhittvā tarasā pāṇḍavarṣabhe 07089015c saṁjayaikarathenaiva yuyudhāne ca māmakam 07089016a tatra śeṣaṁ na paśyāmi praviṣṭe savyasācini 07089016c sātvate ca rathodāre mama sainyasya saṁjaya 07089017a tau tatra samatikrāntau dr̥ṣṭvābhītau tarasvinau 07089017c sindhurājaṁ ca saṁprekṣya gāṇḍīvasyeṣugocare 07089018a kiṁ tadā kuravaḥ kr̥tyaṁ vidadhuḥ kālacoditāḥ 07089018c dāruṇaikāyane kāle kathaṁ vā pratipedire 07089019a grastān hi kauravān manye mr̥tyunā tāta saṁgatān 07089019c vikramo hi raṇe teṣāṁ na tathā dr̥śyate ’dya vai 07089020a akṣatau saṁyuge tatra praviṣṭau kr̥ṣṇapāṇḍavau 07089020c na ca vārayitā kaś cit tayor astīha saṁjaya 07089021a bhr̥tāś ca bahavo yodhāḥ parīkṣyaiva mahārathāḥ 07089021c vetanena yathāyogyaṁ priyavādena cāpare 07089022a akāraṇabhr̥tas tāta mama sainye na vidyate 07089022c karmaṇā hy anurūpeṇa labhyate bhaktavetanam 07089023a na ca yodho ’bhavat kaś cin mama sainye tu saṁjaya 07089023c alpadānabhr̥tas tāta na kupyabhr̥tako naraḥ 07089024a pūjitā hi yathāśaktyā dānamānāsanair mayā 07089024c tathā putraiś ca me tāta jñātibhiś ca sabāndhavaiḥ 07089025a te ca prāpyaiva saṁgrāme nirjitāḥ savyasācinā 07089025c śaineyena parāmr̥ṣṭāḥ kim anyad bhāgadheyataḥ 07089026a rakṣyate yaś ca saṁgrāme ye ca saṁjaya rakṣiṇaḥ 07089026c ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ 07089027a arjunaṁ samare dr̥ṣṭvā saindhavasyāgrataḥ sthitam 07089027c putro mama bhr̥śaṁ mūḍhaḥ kiṁ kāryaṁ pratyapadyata 07089028a sātyakiṁ ca raṇe dr̥ṣṭvā praviśantam abhītavat 07089028c kiṁ nu duryodhanaḥ kr̥tyaṁ prāptakālam amanyata 07089029a sarvaśastrātigau senāṁ praviṣṭau rathasattamau 07089029c dr̥ṣṭvā kāṁ vai dhr̥tiṁ yuddhe pratyapadyanta māmakāḥ 07089030a dr̥ṣṭvā kr̥ṣṇaṁ tu dāśārham arjunārthe vyavasthitam 07089030c śinīnām r̥ṣabhaṁ caiva manye śocanti putrakāḥ 07089031a dr̥ṣṭvā senāṁ vyatikrāntāṁ sātvatenārjunena ca 07089031c palāyamānāṁś ca kurūn manye śocanti putrakāḥ 07089032a vidrutān rathino dr̥ṣṭvā nirutsāhān dviṣajjaye 07089032c palāyane kr̥totsāhān manye śocanti putrakāḥ 07089033a śūnyān kr̥tān rathopasthān sātvatenārjunena ca 07089033c hatāṁś ca yodhān saṁdr̥śya manye śocanti putrakāḥ 07089034a vyaśvanāgarathān dr̥ṣṭvā tatra vīrān sahasraśaḥ 07089034c dhāvamānān raṇe vyagrān manye śocanti putrakāḥ 07089035a vivīrāṁś ca kr̥tān aśvān virathāṁś ca kr̥tān narān 07089035c tatra sātyakipārthābhyāṁ manye śocanti putrakāḥ 07089036a pattisaṁghān raṇe dr̥ṣṭvā dhāvamānāṁś ca sarvaśaḥ 07089036c nirāśā vijaye sarve manye śocanti putrakāḥ 07089037a droṇasya samatikrāntāv anīkam aparājitau 07089037c kṣaṇena dr̥ṣṭvā tau vīrau manye śocanti putrakāḥ 07089038a saṁmūḍho ’smi bhr̥śaṁ tāta śrutvā kr̥ṣṇadhanaṁjayau 07089038c praviṣṭau māmakaṁ sainyaṁ sātvatena sahācyutau 07089039a tasmin praviṣṭe pr̥tanāṁ śinīnāṁ pravare rathe 07089039c bhojānīkaṁ vyatikrānte katham āsan hi kauravāḥ 07089040a tathā droṇena samare nigr̥hīteṣu pāṇḍuṣu 07089040c kathaṁ yuddham abhūt tatra tan mamācakṣva saṁjaya 07089041a droṇo hi balavāñ śūraḥ kr̥tāstro dr̥ḍhavikramaḥ 07089041c pāñcālās taṁ maheṣvāsaṁ pratyayudhyan kathaṁ raṇe 07089042a baddhavairās tathā droṇe dharmarājajayaiṣiṇaḥ 07089042c bhāradvājas tathā teṣu kr̥tavairo mahārathaḥ 07089043a arjunaś cāpi yac cakre sindhurājavadhaṁ prati 07089043c tan me sarvaṁ samācakṣva kuśalo hy asi saṁjaya 07090001 saṁjaya uvāca 07090001a ātmāparādhāt saṁbhūtaṁ vyasanaṁ bharatarṣabha 07090001c prāpya prākr̥tavad vīra na tvaṁ śocitum arhasi 07090002a tava nirguṇatāṁ jñātvā pakṣapātaṁ suteṣu ca 07090002c dvaidhībhāvaṁ tathā dharme pāṇḍaveṣu ca matsaram 07090002e ārtapralāpāṁś ca bahūn manujādhipasattama 07090003a sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ 07090003c vāsudevas tato yuddhaṁ kurūṇām akaron mahat 07090004a ātmāparādhāt sumahān prāptas te vipulaḥ kṣayaḥ 07090004c na hi te sukr̥taṁ kiṁ cid ādau madhye ca bhārata 07090004e dr̥śyate pr̥ṣṭhataś caiva tvanmūlo hi parājayaḥ 07090005a tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam 07090005c śr̥ṇu yuddhaṁ yathā vr̥ttaṁ ghoraṁ devāsuropamam 07090006a praviṣṭe tava sainyaṁ tu śaineye satyavikrame 07090006c bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṁ tava 07090007a āgacchatas tān sahasā kruddharūpān sahānugān 07090007c dadhāraiko raṇe pāṇḍūn kr̥tavarmā mahārathaḥ 07090008a yathodvr̥ttaṁ dhārayate velā vai salilārṇavam 07090008c pāṇḍusainyaṁ tathā saṁkhye hārdikyaḥ samavārayat 07090009a tatrādbhutam amanyanta hārdikyasya parākramam 07090009c yad enaṁ sahitāḥ pārthā nāticakramur āhave 07090010a tato bhīmas tribhir viddhvā kr̥tavarmāṇam āyasaiḥ 07090010c śaṅkhaṁ dadhmau mahābāhur harṣayan sarvapāṇḍavān 07090011a sahadevas tu viṁśatyā dharmarājaś ca pañcabhiḥ 07090011c śatena nakulaś cāpi hārdikyaṁ samavidhyata 07090012a draupadeyās trisaptatyā saptabhiś ca ghaṭotkacaḥ 07090012c dhr̥ṣṭadyumnas tribhiś cāpi kr̥tavarmāṇam ārdayat 07090012e virāṭo drupadaś caiva yājñaseniś ca pañcabhiḥ 07090013a śikhaṇḍī cāpi hārdikyaṁ viddhvā pañcabhir āśugaiḥ 07090013c punar vivyādha viṁśatyā sāyakānāṁ hasann iva 07090014a kr̥tavarmā tato rājan sarvatas tān mahārathān 07090014c ekaikaṁ pañcabhir viddhvā bhīmaṁ vivyādha saptabhiḥ 07090014e dhanur dhvajaṁ ca saṁyatto rathād bhūmāv apātayat 07090015a athainaṁ chinnadhanvānaṁ tvaramāṇo mahārathaḥ 07090015c ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ 07090016a sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ 07090016c cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ 07090017a bhīmasenaṁ tathā dr̥ṣṭvā dharmarājapurogamāḥ 07090017c visr̥jantaḥ śarān ghorān kr̥tavarmāṇam ārdayan 07090018a taṁ tathā koṣṭhakīkr̥tya rathavaṁśena māriṣa 07090018c vivyadhuḥ sāyakair hr̥ṣṭā rakṣārthaṁ māruter mr̥dhe 07090019a pratilabhya tataḥ saṁjñāṁ bhīmaseno mahābalaḥ 07090019c śaktiṁ jagrāha samare hemadaṇḍām ayasmayīm 07090019e cikṣepa ca rathāt tūrṇaṁ kr̥tavarmarathaṁ prati 07090020a sā bhīmabhujanirmuktā nirmuktoragasaṁnibhā 07090020c kr̥tavarmāṇam abhitaḥ prajajvāla sudāruṇā 07090021a tām āpatantīṁ sahasā yugāntāgnisamaprabhām 07090021c dvābhyāṁ śarābhyāṁ hārdikyo nicakarta dvidhā tadā 07090022a sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā 07090022c dyotayantī diśo rājan maholkeva divaś cyutā 07090022e śaktiṁ vinihatāṁ dr̥ṣṭvā bhīmaś cukrodha vai bhr̥śam 07090023a tato ’nyad dhanur ādāya vegavat sumahāsvanam 07090023c bhīmaseno raṇe kruddho hārdikyaṁ samavārayat 07090024a athainaṁ pañcabhir bāṇair ājaghāna stanāntare 07090024c bhīmo bhīmabalo rājaṁs tava durmantritena ha 07090025a bhojas tu kṣatasarvāṅgo bhīmasenena māriṣa 07090025c raktāśoka ivotphullo vyabhrājata raṇājire 07090026a tataḥ kruddhas tribhir bāṇair bhīmasenaṁ hasann iva 07090026c abhihatya dr̥ḍhaṁ yuddhe tān sarvān pratyavidhyata 07090027a tribhis tribhir maheṣvāso yatamānān mahārathān 07090027c te ’pi taṁ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ 07090028a śikhaṇḍinas tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ 07090028c dhanuś ciccheda samare prahasann iva bhārata 07090029a śikhaṇḍī tu tataḥ kruddhaś chinne dhanuṣi satvaram 07090029c asiṁ jagrāha samare śatacandraṁ ca bhāsvaram 07090030a bhrāmayitvā mahācarma cāmīkaravibhūṣitam 07090030c tam asiṁ preṣayām āsa kr̥tavarmarathaṁ prati 07090031a sa tasya saśaraṁ cāpaṁ chittvā saṁkhye mahān asiḥ 07090031c abhyagād dharaṇīṁ rājaṁś cyutaṁ jyotir ivāmbarāt 07090032a etasminn eva kāle tu tvaramāṇā mahārathāḥ 07090032c vivyadhuḥ sāyakair gāḍhaṁ kr̥tavarmāṇam āhave 07090033a athānyad dhanur ādāya tyaktvā tac ca mahad dhanuḥ 07090033c viśīrṇaṁ bharataśreṣṭha hārdikyaḥ paravīrahā 07090034a vivyādha pāṇḍavān yuddhe tribhis tribhir ajihmagaiḥ 07090034c śikhaṇḍinaṁ ca vivyādha tribhiḥ pañcabhir eva ca 07090035a dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ 07090035c avārayat kūrmanakhair āśugair hr̥dikātmajam 07090036a tataḥ kruddho raṇe rājan hr̥dikasyātmasaṁbhavaḥ 07090036c abhidudrāva vegena yājñaseniṁ mahāratham 07090037a bhīṣmasya samare rājan mr̥tyor hetuṁ mahātmanaḥ 07090037c vidarśayan balaṁ śūraḥ śārdūla iva kuñjaram 07090038a tau diśāgajasaṁkāśau jvalitāv iva pāvakau 07090038c samāsedatur anyonyaṁ śarasaṁghair ariṁdamau 07090039a vidhunvānau dhanuḥśreṣṭhe saṁdadhānau ca sāyakān 07090039c visr̥jantau ca śataśo gabhastīn iva bhāskarau 07090040a tāpayantau śarais tīkṣṇair anyonyaṁ tau mahārathau 07090040c yugāntapratimau vīrau rejatur bhāskarāv iva 07090041a kr̥tavarmā tu rabhasaṁ yājñaseniṁ mahāratham 07090041c viddhveṣūṇāṁ trisaptatyā punar vivyādha saptabhiḥ 07090042a sa gāḍhaviddho vyathito rathopastha upāviśat 07090042c visr̥jan saśaraṁ cāpaṁ mūrchayābhipariplutaḥ 07090043a taṁ viṣaṇṇaṁ rathe dr̥ṣṭvā tāvakā bharatarṣabha 07090043c hārdikyaṁ pūjayām āsur vāsāṁsy ādudhuvuś ca ha 07090044a śikhaṇḍinaṁ tathā jñātvā hārdikyaśarapīḍitam 07090044c apovāha raṇād yantā tvaramāṇo mahāratham 07090045a sāditaṁ tu rathopasthe dr̥ṣṭvā pārthāḥ śikhaṇḍinam 07090045c parivavrū rathais tūrṇaṁ kr̥tavarmāṇam āhave 07090046a tatrādbhutaṁ paraṁ cakre kr̥tavarmā mahārathaḥ 07090046c yad ekaḥ samare pārthān vārayām āsa sānugān 07090047a pārthāñ jitvājayac cedīn pāñcālān sr̥ñjayān api 07090047c kekayāṁś ca mahāvīryān kr̥tavarmā mahārathaḥ 07090048a te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ 07090048c itaś cetaś ca dhāvanto naiva cakrur dhr̥tiṁ raṇe 07090049a jitvā pāṇḍusutān yuddhe bhīmasenapurogamān 07090049c hārdikyaḥ samare ’tiṣṭhad vidhūma iva pāvakaḥ 07090050a te drāvyamāṇāḥ samare hārdikyena mahārathāḥ 07090050c vimukhāḥ samapadyanta śaravr̥ṣṭibhir arditāḥ 07091001 saṁjaya uvāca 07091001a śr̥ṇuṣvaikamanā rājan yan māṁ tvaṁ paripr̥cchasi 07091001c drāvyamāṇe bale tasmin hārdikyena mahātmanā 07091002a lajjayāvanate cāpi prahr̥ṣṭaiś caiva tāvakaiḥ 07091002c dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām 07091003a śrutvā tu ninadaṁ bhīmaṁ tāvakānāṁ mahāhave 07091003c śaineyas tvarito rājan kr̥tavarmāṇam abhyayāt 07091004a kr̥tavarmā tu hārdikyaḥ śaineyaṁ niśitaiḥ śaraiḥ 07091004c avākirat susaṁkruddhas tato ’krudhyata sātyakiḥ 07091005a tataḥ suniśitaṁ bhallaṁ śaineyaḥ kr̥tavarmaṇe 07091005c preṣayām āsa samare śarāṁś ca caturo ’parān 07091006a te tasya jaghnire vāhān bhallenāsyācchinad dhanuḥ 07091006c pr̥ṣṭharakṣaṁ tathā sūtam avidhyan niśitaiḥ śaraiḥ 07091007a tatas taṁ virathaṁ kr̥tvā sātyakiḥ satyavikramaḥ 07091007c senām asyārdayām āsa śaraiḥ saṁnataparvabhiḥ 07091008a sābhajyatātha pr̥tanā śaineyaśarapīḍitā 07091008c tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ 07091009a śr̥ṇu rājan yad akarot tava sainyeṣu vīryavān 07091009c atītya sa mahārāja droṇānīkamahārṇavam 07091010a parājitya ca saṁhr̥ṣṭaḥ kr̥tavarmāṇam āhave 07091010c yantāram abravīc chūraḥ śanair yāhīty asaṁbhramam 07091011a dr̥ṣṭvā tu tava tat sainyaṁ rathāśvadvipasaṁkulam 07091011c padātijanasaṁpūrṇam abravīt sārathiṁ punaḥ 07091012a yad etan meghasaṁkāśaṁ droṇānīkasya savyataḥ 07091012c sumahat kuñjarānīkaṁ yasya rukmaratho mukham 07091013a ete hi bahavaḥ sūta durnivāryāś ca saṁyuge 07091013c duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ 07091013e rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ 07091014a trigartānāṁ rathodārāḥ suvarṇavikr̥tadhvajāḥ 07091014c mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ 07091015a atra māṁ prāpaya kṣipram aśvāṁś codaya sārathe 07091015c trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ 07091016a tataḥ prāyāc chanaiḥ sūtaḥ sātvatasya mate sthitaḥ 07091016c rathenādityavarṇena bhāsvareṇa patākinā 07091017a tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ 07091017c vāyuvegasamāḥ saṁkhye kundendurajataprabhāḥ 07091018a āpatantaṁ rathaṁ taṁ tu śaṅkhavarṇair hayottamaiḥ 07091018c parivavrus tataḥ śūrā gajānīkena sarvataḥ 07091018e kiranto vividhāṁs tīkṣṇān sāyakām̐l laghuvedhinaḥ 07091019a sātvato ’pi śitair bāṇair gajānīkam ayodhayat 07091019c parvatān iva varṣeṇa tapānte jalado mahān 07091020a vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ 07091020c prādravan raṇam utsr̥jya śinivīryasamīritaiḥ 07091021a śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ 07091021c viśīrṇakarṇāsyakarā viniyantr̥patākinaḥ 07091022a saṁbhinnavarmaghaṇṭāś ca saṁnikr̥ttamahādhvajāḥ 07091022c hatārohā diśo rājan bhejire bhraṣṭakambalāḥ 07091023a ruvanto vividhān rāvāñ jaladopamanisvanāḥ 07091023c nārācair vatsadantaiś ca sātvatena vidāritāḥ 07091024a tasmin drute gajānīke jalasaṁdho mahārathaḥ 07091024c yattaḥ saṁprāpayan nāgaṁ rajatāśvarathaṁ prati 07091025a rukmavarṇakaraḥ śūras tapanīyāṅgadaḥ śuciḥ 07091025c kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ 07091026a śirasā dhārayan dīptāṁ tapanīyamayīṁ srajam 07091026c urasā dhārayan niṣkaṁ kaṇṭhasūtraṁ ca bhāsvaram 07091027a cāpaṁ ca rukmavikr̥taṁ vidhunvan gajamūrdhani 07091027c aśobhata mahārāja savidyud iva toyadaḥ 07091028a tam āpatantaṁ sahasā māgadhasya gajottamam 07091028c sātyakir vārayām āsa velevodvr̥ttam arṇavam 07091029a nāgaṁ nivāritaṁ dr̥ṣṭvā śaineyasya śarottamaiḥ 07091029c akrudhyata raṇe rājañ jalasaṁdho mahābalaḥ 07091030a tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ 07091030c avidhyata śineḥ pautraṁ jalasaṁdho mahorasi 07091031a tato ’pareṇa bhallena pītena niśitena ca 07091031c asyato vr̥ṣṇivīrasya nicakarta śarāsanam 07091032a sātyakiṁ chinnadhanvānaṁ prahasann iva bhārata 07091032c avidhyan māgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ 07091033a sa viddho bahubhir bāṇair jalasaṁdhena vīryavān 07091033c nākampata mahābāhus tad adbhutam ivābhavat 07091034a acintayan vai sa śarān nātyarthaṁ saṁbhramād balī 07091034c dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha 07091035a etāvad uktvā śaineyo jalasaṁdhaṁ mahorasi 07091035c vivyādha ṣaṣṭyā subhr̥śaṁ śarāṇāṁ prahasann iva 07091036a kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ 07091036c jalasaṁdhasya ciccheda vivyādha ca tribhiḥ śaraiḥ 07091037a jalasaṁdhas tu tat tyaktvā saśaraṁ vai śarāsanam 07091037c tomaraṁ vyasr̥jat tūrṇaṁ sātyakiṁ prati māriṣa 07091038a sa nirbhidya bhujaṁ savyaṁ mādhavasya mahāraṇe 07091038c abhyagād dharaṇīṁ ghoraḥ śvasann iva mahoragaḥ 07091039a nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ 07091039c triṁśadbhir viśikhais tīkṣṇair jalasaṁdham atāḍayat 07091040a pragr̥hya tu tataḥ khaḍgaṁ jalasaṁdho mahābalaḥ 07091040c ārṣabhaṁ carma ca mahac chatacandram alaṁkr̥tam 07091040e tata āvidhya taṁ khaḍgaṁ sātvatāyotsasarja ha 07091041a śaineyasya dhanuś chittvā sa khaḍgo nyapatan mahīm 07091041c alātacakravac caiva vyarocata mahīṁ gataḥ 07091042a athānyad dhanur ādāya sarvakāyāvadāraṇam 07091042c śālaskandhapratīkāśam indrāśanisamasvanam 07091042e visphārya vivyadhe kruddho jalasaṁdhaṁ śareṇa ha 07091043a tataḥ sābharaṇau bāhū kṣurābhyāṁ mādhavottamaḥ 07091043c sāṅgadau jalasaṁdhasya ciccheda prahasann iva 07091044a tau bāhū parighaprakhyau petatur gajasattamāt 07091044c vasuṁdharādharād bhraṣṭau pañcaśīrṣāv ivoragau 07091045a tataḥ sudaṁṣṭraṁ suhanu cārukuṇḍalam unnasam 07091045c kṣureṇāsya tr̥tīyena śiraś ciccheda sātyakiḥ 07091046a tat pātitaśirobāhukabandhaṁ bhīmadarśanam 07091046c dviradaṁ jalasaṁdhasya rudhireṇābhyaṣiñcata 07091047a jalasaṁdhaṁ nihatyājau tvaramāṇas tu sātvataḥ 07091047c naiṣādiṁ pātayām āsa gajaskandhād viśāṁ pate 07091048a rudhireṇāvasiktāṅgo jalasaṁdhasya kuñjaraḥ 07091048c vilambamānam avahat saṁśliṣṭaṁ param āsanam 07091049a śarārditaḥ sātvatena mardamānaḥ svavāhinīm 07091049c ghoram ārtasvaraṁ kr̥tvā vidudrāva mahāgajaḥ 07091050a hāhākāro mahān āsīt tava sainyasya māriṣa 07091050c jalasaṁdhaṁ hataṁ dr̥ṣṭvā vr̥ṣṇīnām r̥ṣabheṇa ha 07091051a vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ 07091051c palāyane kr̥totsāhā nirutsāhā dviṣajjaye 07091052a etasminn antare rājan droṇaḥ śastrabhr̥tāṁ varaḥ 07091052c abhyayāj javanair aśvair yuyudhānaṁ mahāratham 07091053a tam udīrṇaṁ tathā dr̥ṣṭvā śaineyaṁ kurupuṁgavāḥ 07091053c droṇenaiva saha kruddhāḥ sātyakiṁ paryavārayan 07091054a tataḥ pravavr̥te yuddhaṁ kurūṇāṁ sātvatasya ca 07091054c droṇasya ca raṇe rājan ghoraṁ devāsuropamam 07092001 saṁjaya uvāca 07092001a te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ 07092001c tvaramāṇā mahārāja yuyudhānam ayodhayan 07092002a taṁ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ 07092002c durmarṣaṇo dvādaśabhir duḥsaho daśabhiḥ śaraiḥ 07092003a vikarṇaś cāpi niśitais triṁśadbhiḥ kaṅkapatribhiḥ 07092003c vivyādha savye pārśve tu stanābhyām antare tathā 07092004a durmukho daśabhir bāṇais tathā duḥśāsano ’ṣṭabhiḥ 07092004c citrasenaś ca śaineyaṁ dvābhyāṁ vivyādha māriṣa 07092005a duryodhanaś ca mahatā śaravarṣeṇa mādhavam 07092005c apīḍayad raṇe rājañ śūrāś cānye mahārathāḥ 07092006a sarvataḥ pratividdhas tu tava putrair mahārathaiḥ 07092006c tān pratyavidhyac chaineyaḥ pr̥thak pr̥thag ajihmagaiḥ 07092007a bhāradvājaṁ tribhir bāṇair duḥsahaṁ navabhis tathā 07092007c vikarṇaṁ pañcaviṁśatyā citrasenaṁ ca saptabhiḥ 07092008a durmarṣaṇaṁ dvādaśabhiś caturbhiś ca viviṁśatim 07092008c satyavrataṁ ca navabhir vijayaṁ daśabhiḥ śaraiḥ 07092009a tato rukmāṅgadaṁ cāpaṁ vidhunvāno mahārathaḥ 07092009c abhyayāt sātyakis tūrṇaṁ putraṁ tava mahāratham 07092010a rājānaṁ sarvalokasya sarvaśastrabhr̥tāṁ varam 07092010c śarair abhyāhanad gāḍhaṁ tato yuddham abhūt tayoḥ 07092011a vimuñcantau śarāṁs tīkṣṇān saṁdadhānau ca sāyakān 07092011c adr̥śyaṁ samare ’nyonyaṁ cakratus tau mahārathau 07092012a sātyakiḥ kururājena nirviddho bahv aśobhata 07092012c asravad rudhiraṁ bhūri svarasaṁ candano yathā 07092013a sātvatena ca bāṇaughair nirviddhas tanayas tava 07092013c śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ 07092014a mādhavas tu raṇe rājan kururājasya dhanvinaḥ 07092014c dhanuś ciccheda sahasā kṣurapreṇa hasann iva 07092014e athainaṁ chinnadhanvānaṁ śarair bahubhir ācinot 07092015a nirbhinnaś ca śarais tena dviṣatā kṣiprakāriṇā 07092015c nāmr̥ṣyata raṇe rājā śatror vijayalakṣaṇam 07092016a athānyad dhanur ādāya hemapr̥ṣṭhaṁ durāsadam 07092016c vivyādha sātyakiṁ tūrṇaṁ sāyakānāṁ śatena ha 07092017a so ’tividdho balavatā putreṇa tava dhanvinā 07092017c amarṣavaśam āpannas tava putram apīḍayat 07092018a pīḍitaṁ nr̥patiṁ dr̥ṣṭvā tava putrā mahārathāḥ 07092018c sātvataṁ śaravarṣeṇa chādayām āsur añjasā 07092019a sa chādyamāno bahubhis tava putrair mahārathaiḥ 07092019c ekaikaṁ pañcabhir viddhvā punar vivyādha saptabhiḥ 07092020a duryodhanaṁ ca tvarito vivyādhāṣṭabhir āśugaiḥ 07092020c prahasaṁś cāsya ciccheda kārmukaṁ ripubhīṣaṇam 07092021a nāgaṁ maṇimayaṁ caiva śarair dhvajam apātayat 07092021c hatvā tu caturo vāhāṁś caturbhir niśitaiḥ śaraiḥ 07092021e sārathiṁ pātayām āsa kṣurapreṇa mahāyaśāḥ 07092022a etasminn antare caiva kururājaṁ mahāratham 07092022c avākirac charair hr̥ṣṭo bahubhir marmabhedibhiḥ 07092023a sa vadhyamānaḥ samare śaineyasya śarottamaiḥ 07092023c prādravat sahasā rājan putro duryodhanas tava 07092023e āplutaś ca tato yānaṁ citrasenasya dhanvinaḥ 07092024a hāhābhūtaṁ jagac cāsīd dr̥ṣṭvā rājānam āhave 07092024c grasyamānaṁ sātyakinā khe somam iva rāhuṇā 07092025a taṁ tu śabdaṁ mahac chrutvā kr̥tavarmā mahārathaḥ 07092025c abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ 07092026a vidhunvāno dhanuḥśreṣṭhaṁ codayaṁś caiva vājinaḥ 07092026c bhartsayan sārathiṁ cograṁ yāhi yāhīti satvaraḥ 07092027a tam āpatantaṁ saṁprekṣya vyāditāsyam ivāntakam 07092027c yuyudhāno mahārāja yantāram idam abravīt 07092028a kr̥tavarmā rathenaiṣa drutam āpatate śarī 07092028c pratyudyāhi rathenainaṁ pravaraṁ sarvadhanvinām 07092029a tataḥ prajavitāśvena vidhivat kalpitena ca 07092029c āsasāda raṇe bhojaṁ pratimānaṁ dhanuṣmatām 07092030a tataḥ paramasaṁkruddhau jvalantāv iva pāvakau 07092030c sameyātāṁ naravyāghrau vyāghrāv iva tarasvinau 07092031a kr̥tavarmā tu śaineyaṁ ṣaḍviṁśatyā samārpayat 07092031c niśitaiḥ sāyakais tīkṣṇair yantāraṁ cāsya saptabhiḥ 07092032a caturaś ca hayodārāṁś caturbhiḥ parameṣubhiḥ 07092032c avidhyat sādhudāntān vai saindhavān sātvatasya ha 07092033a rukmadhvajo rukmapr̥ṣṭhaṁ mahad visphārya kārmukam 07092033c rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat 07092034a tato ’śītiṁ śineḥ pautraḥ sāyakān kr̥tavarmaṇe 07092034c prāhiṇot tvarayā yukto draṣṭukāmo dhanaṁjayam 07092035a so ’tividdho balavatā śatruṇā śatrutāpanaḥ 07092035c samakampata durdharṣaḥ kṣitikampe yathācalaḥ 07092036a triṣaṣṭyā caturo ’syāśvān saptabhiḥ sārathiṁ śaraiḥ 07092036c vivyādha niśitais tūrṇaṁ sātyakiḥ kr̥tavarmaṇaḥ 07092037a suvarṇapuṅkhaṁ viśikhaṁ samādhāya sa sātyakiḥ 07092037c vyasr̥jat taṁ mahājvālaṁ saṁkruddham iva pannagam 07092038a so ’viśat kr̥tavarmāṇaṁ yamadaṇḍopamaḥ śaraḥ 07092038c jāmbūnadavicitraṁ ca varma nirbhidya bhānumat 07092038e abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ 07092039a saṁjātarudhiraś cājau sātvateṣubhir arditaḥ 07092039c pracalan dhanur utsr̥jya nyapatat syandanottame 07092040a sa siṁhadaṁṣṭro jānubhyām āpanno ’mitavikramaḥ 07092040c śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ 07092041a sahasrabāhoḥ sadr̥śam akṣobhyam iva sāgaram 07092041c nivārya kr̥tavarmāṇaṁ sātyakiḥ prayayau tataḥ 07092042a khaḍgaśaktidhanuḥkīrṇāṁ gajāśvarathasaṁkulām 07092042c pravartitograrudhirāṁ śataśaḥ kṣatriyarṣabhaiḥ 07092043a prekṣatāṁ sarvasainyānāṁ madhyena śinipuṁgavaḥ 07092043c abhyagād vāhinīṁ bhittvā vr̥trahevāsurīṁ camūm 07092044a samāśvāsya ca hārdikyo gr̥hya cānyan mahad dhanuḥ 07092044c tasthau tatraiva balavān vārayan yudhi pāṇḍavān 07093001 saṁjaya uvāca 07093001a kālyamāneṣu sainyeṣu śaineyena tatas tataḥ 07093001c bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat 07093002a sa saṁprahāras tumulo droṇasātvatayor abhūt 07093002c paśyatāṁ sarvasainyānāṁ balivāsavayor iva 07093003a tato droṇaḥ śineḥ pautraṁ citraiḥ sarvāyasaiḥ śaraiḥ 07093003c tribhir āśīviṣākārair lalāṭe samavidhyata 07093004a tair lalāṭārpitair bāṇair yuyudhānas tv ajihmagaiḥ 07093004c vyarocata mahārāja triśr̥ṅga iva parvataḥ 07093005a tato ’sya bāṇān aparān indrāśanisamasvanān 07093005c bhāradvājo ’ntaraprekṣī preṣayām āsa saṁyuge 07093006a tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān 07093006c dvābhyāṁ dvābhyāṁ supuṅkhābhyāṁ ciccheda paramāstravit 07093007a tām asya laghutāṁ droṇaḥ samavekṣya viśāṁ pate 07093007c prahasya sahasāvidhyad viṁśatyā śinipuṁgavam 07093008a punaḥ pañcāśateṣūṇāṁ śatena ca samārpayat 07093008c laghutāṁ yuyudhānasya lāghavena viśeṣayan 07093009a samutpatanti valmīkād yathā kruddhā mahoragāḥ 07093009c tathā droṇarathād rājann utpatanti tanucchidaḥ 07093010a tathaiva yuyudhānena sr̥ṣṭāḥ śatasahasraśaḥ 07093010c avākiran droṇarathaṁ śarā rudhirabhojanāḥ 07093011a lāghavād dvijamukhyasya sātvatasya ca māriṣa 07093011c viśeṣaṁ nādhyagacchāma samāvāstāṁ nararṣabhau 07093012a sātyakis tu tato droṇaṁ navabhir nataparvabhiḥ 07093012c ājaghāna bhr̥śaṁ kruddho dhvajaṁ ca niśitaiḥ śaraiḥ 07093012e sārathiṁ ca śatenaiva bhāradvājasya paśyataḥ 07093013a lāghavaṁ yuyudhānasya dr̥ṣṭvā droṇo mahārathaḥ 07093013c saptatyā sātyakiṁ viddhvā turagāṁś ca tribhis tribhiḥ 07093013e dhvajam ekena vivyādha mādhavasya rathe sthitam 07093014a athāpareṇa bhallena hemapuṅkhena patriṇā 07093014c dhanuś ciccheda samare mādhavasya mahātmanaḥ 07093015a sātyakis tu tataḥ kruddho dhanus tyaktvā mahārathaḥ 07093015c gadāṁ jagrāha mahatīṁ bhāradvājāya cākṣipat 07093016a tām āpatantīṁ sahasā paṭṭabaddhām ayasmayīm 07093016c nyavārayac charair droṇo bahubhir bahurūpibhiḥ 07093017a athānyad dhanur ādāya sātyakiḥ satyavikramaḥ 07093017c vivyādha bahubhir vīraṁ bhāradvājaṁ śilāśitaiḥ 07093018a sa viddhvā samare droṇaṁ siṁhanādam amuñcata 07093018c taṁ vai na mamr̥ṣe droṇaḥ sarvaśastrabhr̥tāṁ varaḥ 07093019a tataḥ śaktiṁ gr̥hītvā tu rukmadaṇḍām ayasmayīm 07093019c tarasā preṣayām āsa mādhavasya rathaṁ prati 07093020a anāsādya tu śaineyaṁ sā śaktiḥ kālasaṁnibhā 07093020c bhittvā rathaṁ jagāmogrā dharaṇīṁ dāruṇasvanā 07093021a tato droṇaṁ śineḥ pautro rājan vivyādha patriṇā 07093021c dakṣiṇaṁ bhujam āsādya pīḍayan bharatarṣabha 07093022a droṇo ’pi samare rājan mādhavasya mahad dhanuḥ 07093022c ardhacandreṇa ciccheda rathaśaktyā ca sārathim 07093023a mumoha sārathis tasya rathaśaktyā samāhataḥ 07093023c sa rathopastham āsādya muhūrtaṁ saṁnyaṣīdata 07093024a cakāra sātyakī rājaṁs tatra karmātimānuṣam 07093024c ayodhayac ca yad droṇaṁ raśmīñ jagrāha ca svayam 07093025a tataḥ śaraśatenaiva yuyudhāno mahārathaḥ 07093025c avidhyad brāhmaṇaṁ saṁkhye hr̥ṣṭarūpo viśāṁ pate 07093026a tasya droṇaḥ śarān pañca preṣayām āsa bhārata 07093026c te tasya kavacaṁ bhittvā papuḥ śoṇitam āhave 07093027a nirviddhas tu śarair ghorair akrudhyat sātyakir bhr̥śam 07093027c sāyakān vyasr̥jac cāpi vīro rukmarathaṁ prati 07093028a tato droṇasya yantāraṁ nipātyaikeṣuṇā bhuvi 07093028c aśvān vyadrāvayad bāṇair hatasūtān mahātmanaḥ 07093029a sa rathaḥ pradrutaḥ saṁkhye maṇḍalāni sahasraśaḥ 07093029c cakāra rājato rājan bhrājamāna ivāṁśumān 07093030a abhidravata gr̥hṇīta hayān droṇasya dhāvata 07093030c iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ 07093031a te sātyakim apāsyāśu rājan yudhi mahārathāḥ 07093031c yato droṇas tataḥ sarve sahasā samupādravan 07093032a tān dr̥ṣṭvā pradrutān sarvān sātvatena śarārditān 07093032c prabhagnaṁ punar evāsīt tava sainyaṁ samākulam 07093033a vyūhasyaiva punar dvāraṁ gatvā droṇo vyavasthitaḥ 07093033c vātāyamānais tair aśvair hr̥to vr̥ṣṇiśarārditaiḥ 07093034a pāṇḍupāñcālasaṁbhagnaṁ vyūham ālokya vīryavān 07093034c śaineye nākarod yatnaṁ vyūhasyaivābhirakṣaṇe 07093035a nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva 07093035c tasthau krodhāgnisaṁdīptaḥ kālasūrya ivoditaḥ 07094001 saṁjaya uvāca 07094001a droṇaṁ sa jitvā puruṣapravīras; tathaiva hārdikyamukhāṁs tvadīyān 07094001c prahasya sūtaṁ vacanaṁ babhāṣe; śinipravīraḥ kurupuṁgavāgrya 07094002a nimittamātraṁ vayam atra sūta; dagdhārayaḥ keśavaphalgunābhyām 07094002c hatān nihanmeha nararṣabheṇa; vayaṁ sureśātmasamudbhavena 07094003a tam evam uktvā śinipuṁgavas tadā; mahāmr̥dhe so ’gryadhanurdharo ’rihā 07094003c kiran samantāt sahasā śarān balī; samāpatac chyena ivāmiṣaṁ yathā 07094004a taṁ yāntam aśvaiḥ śaśiśaṅkhavarṇair; vigāhya sainyaṁ puruṣapravīram 07094004c nāśaknuvan vārayituṁ samantād; ādityaraśmipratimaṁ narāgryam 07094005a asahyavikrāntam adīnasattvaṁ; sarve gaṇā bhārata durviṣahyam 07094005c sahasranetrapratimaprabhāvaṁ; divīva sūryaṁ jaladavyapāye 07094006a amarṣapūrṇas tv aticitrayodhī; śarāsanī kāñcanavarmadhārī 07094006c sudarśanaḥ sātyakim āpatantaṁ; nyavārayad rājavaraḥ prasahya 07094007a tayor abhūd bharata saṁprahāraḥ; sudāruṇas taṁ samabhipraśaṁsan 07094007c yodhās tvadīyāś ca hi somakāś ca; vr̥trendrayor yuddham ivāmaraughāḥ 07094008a śaraiḥ sutīkṣṇaiḥ śataśo ’bhyavidhyat; sudarśanaḥ sātvatamukhyam ājau 07094008c anāgatān eva tu tān pr̥ṣatkāṁś; ciccheda bāṇaiḥ śinipuṁgavo ’pi 07094009a tathaiva śakrapratimo ’pi sātyakiḥ; sudarśane yān kṣipati sma sāyakān 07094009c dvidhā tridhā tān akarot sudarśanaḥ; śarottamaiḥ syandanavaryam āsthitaḥ 07094010a saṁprekṣya bāṇān nihatāṁs tadānīṁ; sudarśanaḥ sātyakibāṇavegaiḥ 07094010c krodhād didhakṣann iva tigmatejāḥ; śarān amuñcat tapanīyacitrān 07094011a punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ 07094011c vivyādha dehāvaraṇaṁ vibhidya; te sātyaker āviviśuḥ śarīram 07094012a tathaiva tasyāvanipālaputraḥ; saṁdhāya bāṇair aparair jvaladbhiḥ 07094012c ājaghnivāṁs tān rajataprakāśāṁś; caturbhir aśvāṁś caturaḥ prasahya 07094013a tathā tu tenābhihatas tarasvī; naptā śiner indrasamānavīryaḥ 07094013c sudarśanasyeṣugaṇaiḥ sutīkṣṇair; hayān nihatyāśu nanāda nādam 07094014a athāsya sūtasya śiro nikr̥tya; bhallena vajrāśanisaṁnibhena 07094014c sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya 07094015a sakuṇḍalaṁ pūrṇaśaśiprakāśaṁ; bhrājiṣṇu vaktraṁ nicakarta dehāt 07094015c yathā purā vajradharaḥ prasahya; balasya saṁkhye ’tibalasya rājan 07094016a nihatya taṁ pārthivaputrapautraṁ; raṇe yadūnām r̥ṣabhas tarasvī 07094016c mudā sametaḥ parayā mahātmā; rarāja rājan surarājakalpaḥ 07094017a tato yayāv arjunam eva yena; nivārya sainyaṁ tava mārgaṇaughaiḥ 07094017c sadaśvayuktena rathena niryāl; lokān visismāpayiṣur nr̥vīraḥ 07094018a tat tasya vismāpayanīyam agryam; apūjayan yodhavarāḥ sametāḥ 07094018c yad vartamānān iṣugocare ’rīn; dadāha bāṇair hutabhug yathaiva 07095001 saṁjaya uvāca 07095001a tataḥ sa sātyakir dhīmān mahātmā vr̥ṣṇipuṁgavaḥ 07095001c sudarśanaṁ nihatyājau yantāram idam abravīt 07095002a rathāśvanāgakalilaṁ śaraśaktyūrmimālinam 07095002c khaḍgamatsyaṁ gadāgrāhaṁ śūrāyudhamahāsvanam 07095003a prāṇāpahāriṇaṁ raudraṁ vāditrotkruṣṭanāditam 07095003c yodhānām asukhasparśaṁ durdharṣam ajayaiṣiṇām 07095004a tīrṇāḥ sma dustaraṁ tāta droṇānīkamahārṇavam 07095004c jalasaṁdhabalenājau puruṣādair ivāvr̥tam 07095005a ato ’nyaṁ pr̥tanāśeṣaṁ manye kunadikām iva 07095005c tartavyām alpasalilāṁ codayāśvān asaṁbhramam 07095006a hastaprāptam ahaṁ manye sāṁprataṁ savyasācinam 07095006c nirjitya durdharaṁ droṇaṁ sapadānugam āhave 07095007a hārdikyaṁ yodhavaryaṁ ca prāptaṁ manye dhanaṁjayam 07095007c na hi me jāyate trāso dr̥ṣṭvā sainyāny anekaśaḥ 07095007e vahner iva pradīptasya grīṣme śuṣkaṁ tr̥ṇolapam 07095008a paśya pāṇḍavamukhyena yātāṁ bhūmiṁ kirīṭinā 07095008c pattyaśvarathanāgaughaiḥ patitair viṣamīkr̥tām 07095009a abhyāśastham ahaṁ manye śvetāśvaṁ kr̥ṣṇasārathim 07095009c sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ 07095010a yādr̥śāni nimittāni mama prādurbhavanti vai 07095010c anastaṁgata āditye hantā saindhavam arjunaḥ 07095011a śanair viśrambhayann aśvān yāhi yatto ’rivāhinīm 07095011c yatraite satanutrāṇāḥ suyodhanapurogamāḥ 07095012a daṁśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ 07095012c śarabāṇāsanadharā yavanāś ca prahāriṇaḥ 07095013a śakāḥ kirātā daradā barbarās tāmraliptakāḥ 07095013c anye ca bahavo mlecchā vividhāyudhapāṇayaḥ 07095013e mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ 07095014a etān sarathanāgāśvān nihatyājau sapattinaḥ 07095014c idaṁ durgaṁ mahāghoraṁ tīrṇam evopadhāraya 07095015 sūta uvāca 07095015a na saṁbhramo me vārṣṇeya vidyate satyavikrama 07095015c yady api syāt susaṁkruddho jāmadagnyo ’grataḥ sthitaḥ 07095016a droṇo vā rathināṁ śreṣṭhaḥ kr̥po madreśvaro ’pi vā 07095016c tathāpi saṁbhramo na syāt tvām āśritya mahābhuja 07095017a tvayā subahavo yuddhe nirjitāḥ śatrusūdana 07095017c na ca me saṁbhramaḥ kaś cid bhūtapūrvaḥ kadā cana 07095017e kim u caitat samāsādya vīra saṁyugagoṣpadam 07095018a āyuṣman katareṇa tvā prāpayāmi dhanaṁjayam 07095018c keṣāṁ kruddho ’si vārṣṇeya keṣāṁ mr̥tyur upasthitaḥ 07095018e keṣāṁ saṁyamanīm adya gantum utsahate manaḥ 07095019a ke tvāṁ yudhi parākrāntaṁ kālāntakayamopamam 07095019c dr̥ṣṭvā vikramasaṁpannaṁ vidraviṣyanti saṁyuge 07095019e keṣāṁ vaivasvato rājā smarate ’dya mahābhuja 07095020 sātyakir uvāca 07095020a muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ 07095020c pratijñāṁ pārayiṣyāmi kāmbojān eva mā vaha 07095020e adyaiṣāṁ kadanaṁ kr̥tvā kṣipraṁ yāsyāmi pāṇḍavam 07095021a adya drakṣyanti me vīryaṁ kauravāḥ sasuyodhanāḥ 07095021c muṇḍānīke hate sūta sarvasainyeṣu cāsakr̥t 07095022a adya kauravasainyasya dīryamāṇasya saṁyuge 07095022c śrutvā virāvaṁ bahudhā saṁtapsyati suyodhanaḥ 07095023a adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ 07095023c ācāryakakr̥taṁ mārgaṁ darśayiṣyāmi saṁyuge 07095024a adya madbāṇanihatān yodhamukhyān sahasraśaḥ 07095024c dr̥ṣṭvā duryodhano rājā paścāttāpaṁ gamiṣyati 07095025a adya me kṣiprahastasya kṣipataḥ sāyakottamān 07095025c alātacakrapratimaṁ dhanur drakṣyanti kauravāḥ 07095026a matsāyakacitāṅgānāṁ rudhiraṁ sravatāṁ bahu 07095026c sainikānāṁ vadhaṁ dr̥ṣṭvā saṁtapsyati suyodhanaḥ 07095027a adya me kruddharūpasya nighnataś ca varān varān 07095027c dvir arjunam imaṁ lokaṁ maṁsyate sa suyodhanaḥ 07095028a adya rājasahasrāṇi nihatāni mayā raṇe 07095028c dr̥ṣṭvā duryodhano rājā saṁtapsyati mahāmr̥dhe 07095029a adya snehaṁ ca bhaktiṁ ca pāṇḍaveṣu mahātmasu 07095029c hatvā rājasahasrāṇi darśayiṣyāmi rājasu 07095030 saṁjaya uvāca 07095030a evam uktas tadā sūtaḥ śikṣitān sādhuvāhinaḥ 07095030c śaśāṅkasaṁnikāśān vai vājino ’cūcudad bhr̥śam 07095031a te pibanta ivākāśaṁ yuyudhānaṁ hayottamāḥ 07095031c prāpayan yavanāñ śīghraṁ manaḥpavanaraṁhasaḥ 07095032a sātyakiṁ te samāsādya pr̥tanāsv anivartinam 07095032c bahavo laghuhastāś ca śaravarṣair avākiran 07095033a teṣām iṣūn athāstrāṇi vegavan nataparvabhiḥ 07095033c acchinat sātyakī rājan nainaṁ te prāpnuvañ śarāḥ 07095034a rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ 07095034c uccakarta śirāṁsy ugro yavanānāṁ bhujān api 07095035a śaikyāyasāni varmāṇi kāṁsyāni ca samantataḥ 07095035c bhittvā dehāṁs tathā teṣāṁ śarā jagmur mahītalam 07095036a te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe 07095036c śataśo nyapataṁs tatra vyasavo vasudhātale 07095037a supūrṇāyatamuktais tān avyavacchinnapiṇḍitaiḥ 07095037c pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ 07095038a kāmbojānāṁ sahasrais tu śakānāṁ ca viśāṁ pate 07095038c śabarāṇāṁ kirātānāṁ barbarāṇāṁ tathaiva ca 07095039a agamyarūpāṁ pr̥thivīṁ māṁsaśoṇitakardamām 07095039c kr̥tavāṁs tatra śaineyaḥ kṣapayaṁs tāvakaṁ balam 07095040a dasyūnāṁ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ 07095040c tatra tatra mahī kīrṇā vibarhair aṇḍajair iva 07095041a rudhirokṣitasarvāṅgais tais tad āyodhanaṁ babhau 07095041c kabandhaiḥ saṁvr̥taṁ sarvaṁ tāmrābhraiḥ kham ivāvr̥tam 07095042a vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ 07095042c te sāśvayānā nihatāḥ samāvavrur vasuṁdharām 07095043a alpāvaśiṣṭāḥ saṁbhagnāḥ kr̥cchraprāṇā vicetasaḥ 07095043c jitāḥ saṁkhye mahārāja yuyudhānena daṁśitāḥ 07095044a pārṣṇibhiś ca kaśābhiś ca tāḍayantas turaṁgamān 07095044c javam uttamam āsthāya sarvataḥ prādravan bhayāt 07095045a kāmbojasainyaṁ vidrāvya durjayaṁ yudhi bhārata 07095045c yavanānāṁ ca tat sainyaṁ śakānāṁ ca mahad balam 07095046a sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ 07095046c prahr̥ṣṭas tāvakāñ jitvā sūtaṁ yāhīty acodayat 07095047a taṁ yāntaṁ pr̥ṣṭhagoptāram arjunasya viśāṁ pate 07095047c cāraṇāḥ prekṣya saṁhr̥ṣṭās tvadīyāś cāpy apūjayan 07096001 saṁjaya uvāca 07096001a jitvā yavanakāmbojān yuyudhānas tato ’rjunam 07096001c jagāma tava sainyasya madhyena rathināṁ varaḥ 07096002a śaradaṁṣṭro naravyāghro vicitrakavacacchaviḥ 07096002c mr̥gān vyāghra ivājighraṁs tava sainyam abhīṣayat 07096003a sa rathena caran mārgān dhanur abhrāmayad bhr̥śam 07096003c rukmapr̥ṣṭhaṁ mahāvegaṁ rukmacandrakasaṁkulam 07096004a rukmāṅgadaśirastrāṇo rukmavarmasamāvr̥taḥ 07096004c rukmadhvajavaraḥ śūro meruśr̥ṅga ivābabhau 07096005a sadhanurmaṇḍalaḥ saṁkhye tejobhāsvararaśmivān 07096005c śaradīvoditaḥ sūryo nr̥sūryo virarāja ha 07096006a vr̥ṣabhaskandhavikrānto vr̥ṣabhākṣo nararṣabhaḥ 07096006c tāvakānāṁ babhau madhye gavāṁ madhye yathā vr̥ṣaḥ 07096007a mattadviradasaṁkāśaṁ mattadviradagāminam 07096007c prabhinnam iva mātaṅgaṁ yūthamadhye vyavasthitam 07096007e vyāghrā iva jighāṁsantas tvadīyābhyadravan raṇe 07096008a droṇānīkam atikrāntaṁ bhojānīkaṁ ca dustaram 07096008c jalasaṁdhārṇavaṁ tīrtvā kāmbojānāṁ ca vāhinīm 07096009a hārdikyamakarān muktaṁ tīrṇaṁ vai sainyasāgaram 07096009c parivavruḥ susaṁkruddhās tvadīyāḥ sātyakiṁ rathāḥ 07096010a duryodhanaś citraseno duḥśāsanaviviṁśatī 07096010c śakunir duḥsahaś caiva yuvā durmarṣaṇaḥ krathaḥ 07096011a anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ 07096011c pr̥ṣṭhataḥ sātyakiṁ yāntam anvadhāvann amarṣitāḥ 07096012a atha śabdo mahān āsīt tava sainyasya māriṣa 07096012c mārutoddhūtavegasya sāgarasyeva parvaṇi 07096013a tān abhidravataḥ sarvān samīkṣya śinipuṁgavaḥ 07096013c śanair yāhīti yantāram abravīt prahasann iva 07096014a idam eti samuddhūtaṁ dhārtarāṣṭrasya yad balam 07096014c mām evābhimukhaṁ tūrṇaṁ gajāśvarathapattimat 07096015a nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe 07096015c pr̥thivīṁ cāntarikṣaṁ ca kampayan sāgarān api 07096016a etad balārṇavaṁ tāta vārayiṣye mahāraṇe 07096016c paurṇamāsyām ivoddhūtaṁ veleva salilāśayam 07096017a paśya me sūta vikrāntam indrasyeva mahāmr̥dhe 07096017c eṣa sainyāni śatrūṇāṁ vidhamāmi śitaiḥ śaraiḥ 07096018a nihatān āhave paśya padātyaśvarathadvipān 07096018c maccharair agnisaṁkāśair videhāsūn sahasraśaḥ 07096019a ity evaṁ bruvatas tasya sātyaker amitaujasaḥ 07096019c samīpaṁ sainikās te tu śīghram īyur yuyutsavaḥ 07096019e jahy ādravasva tiṣṭheti paśya paśyeti vādinaḥ 07096020a tān evaṁ bruvato vīrān sātyakir niśitaiḥ śaraiḥ 07096020c jaghāna triśatān aśvān kuñjarāṁś ca catuḥśatān 07096021a sa saṁprahāras tumulas tasya teṣāṁ ca dhanvinām 07096021c devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ 07096022a meghajālanibhaṁ sainyaṁ tava putrasya māriṣa 07096022c pratyagr̥hṇāc chineḥ pautraḥ śarair āśīviṣopamaiḥ 07096023a pracchādyamānaḥ samare śarajālaiḥ sa vīryavān 07096023c asaṁbhramaṁ mahārāja tāvakān avadhīd bahūn 07096024a āścaryaṁ tatra rājendra sumahad dr̥ṣṭavān aham 07096024c na moghaḥ sāyakaḥ kaś cit sātyaker abhavat prabho 07096025a rathanāgāśvakalilaḥ padātyūrmisamākulaḥ 07096025c śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ 07096026a saṁbhrāntanaranāgāśvam āvartata muhur muhuḥ 07096026c tat sainyam iṣubhis tena vadhyamānaṁ samantataḥ 07096026e babhrāma tatra tatraiva gāvaḥ śītārditā iva 07096027a padātinaṁ rathaṁ nāgaṁ sādinaṁ turagaṁ tathā 07096027c aviddhaṁ tatra nādrākṣaṁ yuyudhānasya sāyakaiḥ 07096028a na tādr̥k kadanaṁ rājan kr̥tavāṁs tatra phalgunaḥ 07096028c yādr̥k kṣayam anīkānām akarot sātyakir nr̥pa 07096028e atyarjunaṁ śineḥ pautro yudhyate bharatarṣabha 07096029a tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ 07096029c vivyādha sūtaṁ niśitaiś caturbhiś caturo hayān 07096030a sātyakiṁ ca tribhir viddhvā punar vivyādha so ’ṣṭabhiḥ 07096030c duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṁgavam 07096031a śakuniḥ pañcaviṁśatyā citrasenaś ca pañcabhiḥ 07096031c duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim 07096032a utsmayan vr̥ṣṇiśārdūlas tathā bāṇaiḥ samāhataḥ 07096032c tān avidhyan mahārāja sarvān eva tribhis tribhiḥ 07096033a gāḍhaviddhān arīn kr̥tvā mārgaṇaiḥ so ’titejanaiḥ 07096033c śaineyaḥ śyenavat saṁkhye vyacaral laghuvikramaḥ 07096034a saubalasya dhanuś chittvā hastāvāpaṁ nikr̥tya ca 07096034c duryodhanaṁ tribhir bāṇair abhyavidhyat stanāntare 07096035a citrasenaṁ śatenaiva daśabhir duḥsahaṁ tathā 07096035c duḥśāsanaṁ ca viṁśatyā vivyādha śinipuṁgavaḥ 07096036a athānyad dhanur ādāya syālas tava viśāṁ pate 07096036c aṣṭabhiḥ sātyakiṁ viddhvā punar vivyādha pañcabhiḥ 07096037a duḥśāsanaś ca daśabhir duḥsahaś ca tribhiḥ śaraiḥ 07096037c durmukhaś ca dvādaśabhī rājan vivyādha sātyakim 07096038a duryodhanas trisaptatyā viddhvā bhārata mādhavam 07096038c tato ’sya niśitair bāṇais tribhir vivyādha sārathim 07096039a tān sarvān sahitāñ śūrān yatamānān mahārathān 07096039c pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ 07096040a tataḥ sa rathināṁ śreṣṭhas tava putrasya sārathim 07096040c ājaghānāśu bhallena sa hato nyapatad bhuvi 07096041a pātite sārathau tasmiṁs tava putrarathaḥ prabho 07096041c vātāyamānais tair aśvair apānīyata saṁgarāt 07096042a tatas tava sutā rājan sainikāś ca viśāṁ pate 07096042c rājño ratham abhiprekṣya vidrutāḥ śataśo ’bhavan 07096043a vidrutaṁ tatra tat sainyaṁ dr̥ṣṭvā bhārata sātyakiḥ 07096043c avākirac charais tīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ 07096044a vidrāvya sarvasainyāni tāvakāni samantataḥ 07096044c prayayau sātyakī rājañ śvetāśvasya rathaṁ prati 07096045a taṁ śarān ādadānaṁ ca rakṣamāṇaṁ ca sārathim 07096045c ātmānaṁ mocayantaṁ ca tāvakāḥ samapūjayan 07097001 dhr̥tarāṣṭra uvāca 07097001a saṁpramr̥dya mahat sainyaṁ yāntaṁ śaineyam arjunam 07097001c nirhrīkā mama te putrāḥ kim akurvata saṁjaya 07097002a kathaṁ caiṣāṁ tathā yuddhe dhr̥tir āsīn mumūrṣatām 07097002c śaineyacaritaṁ dr̥ṣṭvā sadr̥śaṁ savyasācinaḥ 07097003a kiṁ nu vakṣyanti te kṣātraṁ sainyamadhye parājitāḥ 07097003c kathaṁ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ 07097004a kathaṁ ca mama putrāṇāṁ jīvatāṁ tatra saṁjaya 07097004c śaineyo ’bhiyayau yuddhe tan mamācakṣva tattvataḥ 07097005a atyadbhutam idaṁ tāta tvatsakāśāc chr̥ṇomy aham 07097005c ekasya bahubhir yuddhaṁ śatrubhir vai mahārathaiḥ 07097006a viparītam ahaṁ manye mandabhāgyān sutān prati 07097006c yatrāvadhyanta samare sātvatena mahātmanā 07097007a ekasya hi na paryāptaṁ matsainyaṁ tasya saṁjaya 07097007c kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ 07097008a nirjitya samare droṇaṁ kr̥tinaṁ yuddhadurmadam 07097008c yathā paśugaṇān siṁhas tadvad dhantā sutān mama 07097009a kr̥tavarmādibhiḥ śūrair yattair bahubhir āhave 07097009c yuyudhāno na śakito hantuṁ yaḥ puruṣarṣabhaḥ 07097010a naitad īdr̥śakaṁ yuddhaṁ kr̥tavāṁs tatra phalgunaḥ 07097010c yādr̥śaṁ kr̥tavān yuddhaṁ śiner naptā mahāyaśāḥ 07097011 saṁjaya uvāca 07097011a tava durmantrite rājan duryodhanakr̥tena ca 07097011c śr̥ṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata 07097012a te punaḥ saṁnyavartanta kr̥tvā saṁśaptakān mithaḥ 07097012c parāṁ yuddhe matiṁ kr̥tvā putrasya tava śāsanāt 07097013a trīṇi sādisahasrāṇi duryodhanapurogamāḥ 07097013c śakāḥ kāmbojabāhlīkā yavanāḥ pāradās tathā 07097014a kuṇindās taṅgaṇāmbaṣṭhāḥ paiśācāś ca samandarāḥ 07097014c abhyadravanta śaineyaṁ śalabhāḥ pāvakaṁ yathā 07097015a yuktāś ca pārvatīyānāṁ rathāḥ pāṣāṇayodhinām 07097015c śūrāḥ pañcaśatā rājañ śaineyaṁ samupādravan 07097016a tato rathasahasreṇa mahārathaśatena ca 07097016c dviradānāṁ sahasreṇa dvisāhasraiś ca vājibhiḥ 07097017a śaravarṣāṇi muñcanto vividhāni mahārathāḥ 07097017c abhyadravanta śaineyam asaṁkhyeyāś ca pattayaḥ 07097018a tāṁś ca saṁcodayan sarvān ghnatainam iti bhārata 07097018c duḥśāsano mahārāja sātyakiṁ paryavārayat 07097019a tatrādbhutam apaśyāma śaineyacaritaṁ mahat 07097019c yad eko bahubhiḥ sārdham asaṁbhrāntam ayudhyata 07097020a avadhīc ca rathānīkaṁ dviradānāṁ ca tad balam 07097020c sādinaś caiva tān sarvān dasyūn api ca sarvaśaḥ 07097021a tatra cakrair vimathitair bhagnaiś ca paramāyudhaiḥ 07097021c akṣaiś ca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ 07097022a kūbarair mathitaiś cāpi dhvajaiś cāpi nipātitaiḥ 07097022c varmabhiś cāmaraiś caiva vyavakīrṇā vasuṁdharā 07097023a sragbhir ābharaṇair vastrair anukarṣaiś ca māriṣa 07097023c saṁchannā vasudhā tatra dyaur grahair iva bhārata 07097024a girirūpadharāś cāpi patitāḥ kuñjarottamāḥ 07097024c añjanasya kule jātā vāmanasya ca bhārata 07097024e supratīkakule jātā mahāpadmakule tathā 07097025a airāvaṇakule caiva tathānyeṣu kuleṣu ca 07097025c jātā dantivarā rājañ śerate bahavo hatāḥ 07097026a vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān 07097026c tathā hayavarān rājan nijaghne tatra sātyakiḥ 07097027a nānādeśasamutthāṁś ca nānājātyāṁś ca pattinaḥ 07097027c nijaghne tatra śaineyaḥ śataśo ’tha sahasraśaḥ 07097028a teṣu prakālyamāneṣu dasyūn duḥśāsano ’bravīt 07097028c nivartadhvam adharmajñā yudhyadhvaṁ kiṁ sr̥tena vaḥ 07097029a tāṁś cāpi sarvān saṁprekṣya putro duḥśāsanas tava 07097029c pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat 07097030a aśmayuddheṣu kuśalā naitaj jānāti sātyakiḥ 07097030c aśmayuddham ajānantaṁ ghnatainaṁ yuddhakāmukam 07097031a tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ 07097031c abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ 07097032a tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ 07097032c udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ 07097033a kṣepaṇīyais tathāpy anye sātvatasya vadhaiṣiṇaḥ 07097033c coditās tava putreṇa rurudhuḥ sarvatodiśam 07097034a teṣām āpatatām eva śilāyuddhaṁ cikīrṣatām 07097034c sātyakiḥ pratisaṁdhāya triṁśataṁ prāhiṇoc charān 07097035a tām aśmavr̥ṣṭiṁ tumulāṁ pārvatīyaiḥ samīritām 07097035c bibhedoragasaṁkāśair nārācaiḥ śinipuṁgavaḥ 07097036a tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ 07097036c prāyaḥ sainyāny avadhyanta hāhābhūtāni māriṣa 07097037a tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ 07097037c nikr̥ttabāhavo rājan nipetur dharaṇītale 07097038a pāṣāṇayodhinaḥ śūrān yatamānān avasthitān 07097038c avadhīd bahusāhasrāṁs tad adbhutam ivābhavat 07097039a tataḥ punar bastamukhair aśmavr̥ṣṭiṁ samantataḥ 07097039c ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ 07097040a ambaṣṭhaiś ca kuṇindaiś ca kṣiptāṁ kṣiptāṁ sa sātyakiḥ 07097040c nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ 07097041a adrīṇāṁ bhidyamānānām antarikṣe śitaiḥ śaraiḥ 07097041c śabdena prādravan rājan gajāśvarathapattayaḥ 07097042a aśmacūrṇaiḥ samākīrṇā manuṣyāś ca vayāṁsi ca 07097042c nāśaknuvann avasthātuṁ bhramarair iva daṁśitāḥ 07097043a hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ 07097043c kuñjarāḥ saṁnyavartanta yuyudhānarathaṁ prathi 07097044a tataḥ śabdaḥ samabhavat tava sainyasya māriṣa 07097044c mādhavenārdyamānasya sāgarasyeva dāruṇaḥ 07097045a taṁ śabdaṁ tumulaṁ śrutvā droṇo yantāram abravīt 07097045c eṣa sūta raṇe kruddhaḥ sātvatānāṁ mahārathaḥ 07097046a dārayan bahudhā sainyaṁ raṇe carati kālavat 07097046c yatraiṣa śabdas tumulas tatra sūta rathaṁ naya 07097047a pāṣāṇayodhibhir nūnaṁ yuyudhānaḥ samāgataḥ 07097047c tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ 07097048a viśastrakavacā rugṇās tatra tatra patanti ca 07097048c na śaknuvanti yantāraḥ saṁyantuṁ tumule hayān 07097049a ity evaṁ bruvato rājan bhāradvājasya dhīmataḥ 07097049c pratyuvāca tato yantā droṇaṁ śastrabhr̥tāṁ varam 07097050a āyuṣman dravate sainyaṁ kauraveyaṁ samantataḥ 07097050c paśya yodhān raṇe bhinnān dhāvamānāṁs tatas tataḥ 07097051a ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha 07097051c tvām eva hi jighāṁsantaḥ prādravanti samantataḥ 07097052a atra kāryaṁ samādhatsva prāptakālam ariṁdama 07097052c sthāne vā gamane vāpi dūraṁ yātaś ca sātyakiḥ 07097053a tathaivaṁ vadatas tasya bhāradvājasya māriṣa 07097053c pratyadr̥śyata śaineyo nighnan bahuvidhān rathān 07097054a te vadhyamānāḥ samare yuyudhānena tāvakāḥ 07097054c yuyudhānarathaṁ tyaktvā droṇānīkāya dudruvuḥ 07097055a yais tu duḥśāsanaḥ sārdhaṁ rathaiḥ pūrvaṁ nyavartata 07097055c te bhītās tv abhyadhāvanta sarve droṇarathaṁ prati 07098001 saṁjaya uvāca 07098001a duḥśāsanarathaṁ dr̥ṣṭvā samīpe paryavasthitam 07098001c bhāradvājas tato vākyaṁ duḥśāsanam athābravīt 07098002a duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ 07098002c kaccit kṣemaṁ tu nr̥pateḥ kaccij jīvati saindhavaḥ 07098003a rājaputro bhavān atra rājabhrātā mahārathaḥ 07098003c kimarthaṁ dravase yuddhe yauvarājyam avāpya hi 07098004a svayaṁ vairaṁ mahat kr̥tvā pāñcālaiḥ pāṇḍavaiḥ saha 07098004c ekaṁ sātyakim āsādya kathaṁ bhīto ’si saṁyuge 07098005a na jānīṣe purā tvaṁ tu gr̥hṇann akṣān durodare 07098005c śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ 07098006a apriyāṇāṁ ca vacanaṁ pāṇḍaveṣu viśeṣataḥ 07098006c draupadyāś ca parikleśas tvanmūlo hy abhavat purā 07098007a kva te mānaś ca darpaś ca kva ca tad vīra garjitam 07098007c āśīviṣasamān pārthān kopayitvā kva yāsyasi 07098008a śocyeyaṁ bhāratī senā rājā caiva suyodhanaḥ 07098008c yasya tvaṁ karkaśo bhrātā palāyanaparāyaṇaḥ 07098009a nanu nāma tvayā vīra dīryamāṇā bhayārditā 07098009c svabāhubalam āsthāya rakṣitavyā hy anīkinī 07098009e sa tvam adya raṇaṁ tyaktvā bhīto harṣayase parān 07098010a vidrute tvayi sainyasya nāyake śatrusūdana 07098010c ko ’nyaḥ sthāsyati saṁgrāme bhīto bhīte vyapāśraye 07098011a ekena sātvatenādya yudhyamānasya cānagha 07098011c palāyane tava matiḥ saṁgrāmād dhi pravartate 07098012a yadā gāṇḍīvadhanvānaṁ bhīmasenaṁ ca kaurava 07098012c yamau ca yudhi draṣṭāsi tadā tvaṁ kiṁ kariṣyasi 07098013a yudhi phalgunabāṇānāṁ sūryāgnisamatejasām 07098013c na tulyāḥ sātyakiśarā yeṣāṁ bhītaḥ palāyase 07098014a yadi tāvat kr̥tā buddhiḥ palāyanaparāyaṇā 07098014c pr̥thivī dharmarājasya śamenaiva pradīyatām 07098015a yāvat phalgunanārācā nirmuktoragasaṁnibhāḥ 07098015c nāviśanti śarīraṁ te tāvat saṁśāmya pāṇḍavaiḥ 07098016a yāvat te pr̥thivīṁ pārthā hatvā bhrātr̥śataṁ raṇe 07098016c nākṣipanti mahātmānas tāvat saṁśāmya pāṇḍavaiḥ 07098017a yāvan na krudhyate rājā dharmaputro yudhiṣṭhiraḥ 07098017c kr̥ṣṇaś ca samaraślāghī tāvat saṁśāmya pāṇḍavaiḥ 07098018a yāvad bhīmo mahābāhur vigāhya mahatīṁ camūm 07098018c sodarāṁs te na mr̥dnāti tāvat saṁśāmya pāṇḍavaiḥ 07098019a pūrvam uktaś ca te bhrātā bhīṣmeṇa sa suyodhanaḥ 07098019c ajeyāḥ pāṇḍavāḥ saṁkhye saumya saṁśāmya pāṇḍavaiḥ 07098019e na ca tat kr̥tavān mandas tava bhrātā suyodhanaḥ 07098020a sa yuddhe dhr̥tim āsthāya yatto yudhyasva pāṇḍavaiḥ 07098020c gaccha tūrṇaṁ rathenaiva tatra tiṣṭhati sātyakiḥ 07098021a tvayā hīnaṁ balaṁ hy etad vidraviṣyati bhārata 07098021c ātmārthaṁ yodhaya raṇe sātyakiṁ satyavikramam 07098022a evam uktas tava suto nābravīt kiṁ cid apy asau 07098022c śrutaṁ cāśrutavat kr̥tvā prāyād yena sa sātyakiḥ 07098023a sainyena mahatā yukto mlecchānām anivartinām 07098023c āsādya ca raṇe yatto yuyudhānam ayodhayat 07098024a droṇo ’pi rathināṁ śreṣṭhaḥ pāñcālān pāṇḍavāṁs tathā 07098024c abhyadravata saṁkruddho javam āsthāya madhyamam 07098025a praviśya ca raṇe droṇaḥ pāñcālānāṁ varūthinīm 07098025c drāvayām āsa yodhān vai śataśo ’tha sahasraśaḥ 07098026a tato droṇo mahārāja nāma viśrāvya saṁyuge 07098026c pāṇḍupāñcālamatsyānāṁ pracakre kadanaṁ mahat 07098027a taṁ jayantam anīkāni bhāradvājaṁ tatas tataḥ 07098027c pāñcālaputro dyutimān vīraketuḥ samabhyayāt 07098028a sa droṇaṁ pañcabhir viddhvā śaraiḥ saṁnataparvabhiḥ 07098028c dhvajam ekena vivyādha sārathiṁ cāsya saptabhiḥ 07098029a tatrādbhutaṁ mahārāja dr̥ṣṭavān asmi saṁyuge 07098029c yad droṇo rabhasaṁ yuddhe pāñcālyaṁ nābhyavartata 07098030a saṁniruddhaṁ raṇe droṇaṁ pāñcālā vīkṣya māriṣa 07098030c āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ 07098031a te śarair agnisaṁkāśais tomaraiś ca mahādhanaiḥ 07098031c śastraiś ca vividhai rājan droṇam ekam avākiran 07098032a nihatya tān bāṇagaṇān droṇo rājan samantataḥ 07098032c mahājaladharān vyomni mātariśvā vivān iva 07098033a tataḥ śaraṁ mahāghoraṁ sūryapāvakasaṁnibham 07098033c saṁdadhe paravīraghno vīraketurathaṁ prati 07098034a sa bhittvā tu śaro rājan pāñcālyaṁ kulanandanam 07098034c abhyagād dharaṇīṁ tūrṇaṁ lohitārdro jvalann iva 07098035a tato ’patad rathāt tūrṇaṁ pāñcālyaḥ kulanandanaḥ 07098035c parvatāgrād iva mahāṁś campako vāyupīḍitaḥ 07098036a tasmin hate maheṣvāse rājaputre mahābale 07098036c pāñcālās tvaritā droṇaṁ samantāt paryavārayan 07098037a citraketuḥ sudhanvā ca citravarmā ca bhārata 07098037c tathā citrarathaś caiva bhrātr̥vyasanakarṣitāḥ 07098038a abhyadravanta sahitā bhāradvājaṁ yuyutsavaḥ 07098038c muñcantaḥ śaravarṣāṇi tapānte jaladā iva 07098039a sa vadhyamāno bahudhā rājaputrair mahārathaiḥ 07098039c vyaśvasūtarathāṁś cakre kumārān kupito raṇe 07098040a tathāparaiḥ suniśitair bhallais teṣāṁ mahāyaśāḥ 07098040c puṣpāṇīva vicinvan hi sottamāṅgāny apātayat 07098041a te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ 07098041c devāsure purā yuddhe yathā daiteyadānavāḥ 07098042a tān nihatya raṇe rājan bhāradvājaḥ pratāpavān 07098042c kārmukaṁ bhrāmayām āsa hemapr̥ṣṭhaṁ durāsadam 07098043a pāñcālān nihatān dr̥ṣṭvā devakalpān mahārathān 07098043c dhr̥ṣṭadyumno bhr̥śaṁ kruddho netrābhyāṁ pātayañ jalam 07098043e abhyavartata saṁgrāme kruddho droṇarathaṁ prati 07098044a tato hā heti sahasā nādaḥ samabhavan nr̥pa 07098044c pāñcālyena raṇe dr̥ṣṭvā droṇam āvāritaṁ śaraiḥ 07098045a saṁchādyamāno bahudhā pārṣatena mahātmanā 07098045c na vivyathe tato droṇaḥ smayann evānvayudhyata 07098046a tato droṇaṁ mahārāja pāñcālyaḥ krodhamūrchitaḥ 07098046c ājaghānorasi kruddho navatyā nataparvaṇām 07098047a sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ 07098047c niṣasāda rathopasthe kaśmalaṁ ca jagāma ha 07098048a taṁ vai tathāgataṁ dr̥ṣṭvā dhr̥ṣṭadyumnaḥ parākramī 07098048c samutsr̥jya dhanus tūrṇam asiṁ jagrāha vīryavān 07098049a avaplutya rathāc cāpi tvaritaḥ sa mahārathaḥ 07098049c āruroha rathaṁ tūrṇaṁ bhāradvājasya māriṣa 07098049e hartum aicchac chiraḥ kāyāt krodhasaṁraktalocanaḥ 07098050a pratyāśvastas tato droṇo dhanur gr̥hya mahābalaḥ 07098050c śarair vaitastikai rājan nityam āsannayodhibhiḥ 07098050e yodhayām āsa samare dhr̥ṣṭadyumnaṁ mahāratham 07098051a te hi vaitastikā nāma śarā āsannayodhinaḥ 07098051c droṇasya viditā rājan dhr̥ṣṭadyumnam avākṣipan 07098052a sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ 07098052c avaplutya rathāt tūrṇaṁ bhagnavegaḥ parākramī 07098053a āruhya svarathaṁ vīraḥ pragr̥hya ca mahad dhanuḥ 07098053c vivyādha samare droṇaṁ dhr̥ṣṭadyumno mahārathaḥ 07098054a tad adbhutaṁ tayor yuddhaṁ bhūtasaṁghā hy apūjayan 07098054c kṣatriyāś ca mahārāja ye cānye tatra sainikāḥ 07098055a avaśyaṁ samare droṇo dhr̥ṣṭadyumnena saṁgataḥ 07098055c vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ 07098056a droṇas tu tvarito yuddhe dhr̥ṣṭadyumnasya sāratheḥ 07098056c śiraḥ pracyāvayām āsa phalaṁ pakvaṁ taror iva 07098056e tatas te pradrutā vāhā rājaṁs tasya mahātmanaḥ 07098057a teṣu pradravamāṇeṣu pāñcālān sr̥ñjayāṁs tathā 07098057c vyadrāvayad raṇe droṇas tatra tatra parākramī 07098058a vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān 07098058c svaṁ vyūhaṁ punar āsthāya sthiro ’bhavad ariṁdamaḥ 07098058e na cainaṁ pāṇḍavā yuddhe jetum utsahire prabho 07099001 saṁjaya uvāca 07099001a tato duḥśāsano rājañ śaineyaṁ samupādravat 07099001c kirañ śarasahasrāṇi parjanya iva vr̥ṣṭimān 07099002a sa viddhvā sātyakiṁ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ 07099002c nākampayat sthitaṁ yuddhe mainākam iva parvatam 07099003a sa tu duḥśāsanaṁ vīraḥ sāyakair āvr̥ṇod bhr̥śam 07099003c maśakaṁ samanuprāptam ūrṇanābhir ivorṇayā 07099004a dr̥ṣṭvā duḥśāsanaṁ rājā tathā śaraśatācitam 07099004c trigartāṁś codayām āsa yuyudhānarathaṁ prati 07099005a te ’gacchan yuyudhānasya samīpaṁ krūrakāriṇaḥ 07099005c trigartānāṁ trisāhasrā rathā yuddhaviśāradāḥ 07099006a te tu taṁ rathavaṁśena mahatā paryavārayan 07099006c sthirāṁ kr̥tvā matiṁ yuddhe bhūtvā saṁśaptakā mithaḥ 07099007a teṣāṁ prayatatāṁ yuddhe śaravarṣāṇi muñcatām 07099007c yodhān pañcaśatān mukhyān agrānīke vyapothayat 07099008a te ’patanta hatās tūrṇaṁ śinipravarasāyakaiḥ 07099008c mahāmārutavegena rugṇā iva mahādrumāḥ 07099009a rathaiś ca bahudhā chinnair dhvajaiś caiva viśāṁ pate 07099009c hayaiś ca kanakāpīḍaiḥ patitais tatra medinī 07099010a śaineyaśarasaṁkr̥ttaiḥ śoṇitaughapariplutaiḥ 07099010c aśobhata mahārāja kiṁśukair iva puṣpitaiḥ 07099011a te vadhyamānāḥ samare yuyudhānena tāvakāḥ 07099011c trātāraṁ nādhyagacchanta paṅkamagnā iva dvipāḥ 07099012a tatas te paryavartanta sarve droṇarathaṁ prati 07099012c bhayāt patagarājasya gartānīva mahoragāḥ 07099013a hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ 07099013c prāyāt sa śanakair vīro dhanaṁjayarathaṁ prati 07099014a taṁ prayāntaṁ naraśreṣṭhaṁ putro duḥśāsanas tava 07099014c vivyādha navabhis tūrṇaṁ śaraiḥ saṁnataparvabhiḥ 07099015a sa tu taṁ prativivyādha pañcabhir niśitaiḥ śaraiḥ 07099015c rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ 07099016a sātyakiṁ tu mahārāja prahasann iva bhārata 07099016c duḥśāsanas tribhir viddhvā punar vivyādha pañcabhiḥ 07099017a śaineyas tava putraṁ tu viddhvā pañcabhir āśugaiḥ 07099017c dhanuś cāsya raṇe chittvā vismayann arjunaṁ yayau 07099018a tato duḥśāsanaḥ kruddho vr̥ṣṇivīrāya gacchate 07099018c sarvapāraśavīṁ śaktiṁ visasarja jighāṁsayā 07099019a tāṁ tu śaktiṁ tadā ghorāṁ tava putrasya sātyakiḥ 07099019c ciccheda śatadhā rājan niśitaiḥ kaṅkapatribhiḥ 07099020a athānyad dhanur ādāya putras tava janeśvara 07099020c sātyakiṁ daśabhir viddhvā siṁhanādaṁ nanāda ha 07099021a sātyakis tu raṇe kruddho mohayitvā sutaṁ tava 07099021c śarair agniśikhākārair ājaghāna stanāntare 07099021e sarvāyasais tīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ 07099022a duḥśāsanas tu viṁśatyā sātyakiṁ pratyavidhyata 07099022c sātvato ’pi mahārāja taṁ vivyādha stanāntare 07099022e tribhir eva mahāvegaiḥ śaraiḥ saṁnataparvabhiḥ 07099023a tato ’sya vāhān niśitaiḥ śarair jaghne mahārathaḥ 07099023c sārathiṁ ca susaṁkruddhaḥ śaraiḥ saṁnataparvabhiḥ 07099024a dhanur ekena bhallena hastāvāpaṁ ca pañcabhiḥ 07099024c dhvajaṁ ca rathaśaktiṁ ca bhallābhyāṁ paramāstravit 07099024e ciccheda viśikhais tīkṣṇais tathobhau pārṣṇisārathī 07099025a sa chinnadhanvā viratho hatāśvo hatasārathiḥ 07099025c trigartasenāpatinā svarathenāpavāhitaḥ 07099026a tam abhidrutya śaineyo muhūrtam iva bhārata 07099026c na jaghāna mahābāhur bhīmasenavacaḥ smaran 07099027a bhīmasenena hi vadhaḥ sutānāṁ tava bhārata 07099027c pratijñātaḥ sabhāmadhye sarveṣām eva saṁyuge 07099028a tathā duḥśāsanaṁ jitvā sātyakiḥ saṁyuge prabho 07099028c jagāma tvarito rājan yena yāto dhanaṁjayaḥ 07100001 dhr̥tarāṣṭra uvāca 07100001a kiṁ tasyāṁ mama senāyāṁ nāsan ke cin mahārathāḥ 07100001c ye tathā sātyakiṁ yāntaṁ naivāghnan nāpy avārayan 07100002a eko hi samare karma kr̥tavān satyavikramaḥ 07100002c śakratulyabalo yuddhe mahendro dānaveṣv iva 07100003a atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ 07100003c eko vai bahulāḥ senāḥ pramr̥dnan puruṣarṣabhaḥ 07100004a kathaṁ ca yudhyamānānām apakrānto mahātmanām 07100004c eko bahūnāṁ śaineyas tan mamācakṣva saṁjaya 07100005 saṁjaya uvāca 07100005a rājan senāsamudyogo rathanāgāśvapattimān 07100005c tumulas tava sainyānāṁ yugāntasadr̥śo ’bhavat 07100006a āhṇikeṣu samūheṣu tava sainyasya mānada 07100006c nāsti loke samaḥ kaś cit samūha iti me matiḥ 07100007a tatra devāḥ sma bhāṣante cāraṇāś ca samāgatāḥ 07100007c etad antāḥ samūhā vai bhaviṣyanti mahītale 07100008a na caiva tādr̥śaḥ kaś cid vyūha āsīd viśāṁ pate 07100008c yādr̥g jayadrathavadhe droṇena vihito ’bhavat 07100009a caṇḍavātābhipannānāṁ samudrāṇām iva svanaḥ 07100009c raṇe ’bhavad balaughānām anyonyam abhidhāvatām 07100010a pārthivānāṁ sametānāṁ bahūny āsan narottama 07100010c tvadbale pāṇḍavānāṁ ca sahasrāṇi śatāni ca 07100011a saṁrabdhānāṁ pravīrāṇāṁ samare dr̥ḍhakarmaṇām 07100011c tatrāsīt sumahāñ śabdas tumulo lomaharṣaṇaḥ 07100012a athākrandad bhīmaseno dhr̥ṣṭadyumnaś ca māriṣa 07100012c nakulaḥ sahadevaś ca dharmarājaś ca pāṇḍavaḥ 07100013a āgacchata praharata balavat paridhāvata 07100013c praviṣṭāv arisenāṁ hi vīrau mādhavapāṇḍavau 07100014a yathā sukhena gacchetāṁ jayadrathavadhaṁ prati 07100014c tathā prakuruta kṣipram iti sainyāny acodayat 07100014e tayor abhāve kuravaḥ kr̥tārthāḥ syur vayaṁ jitāḥ 07100015a te yūyaṁ sahitā bhūtvā tūrṇam eva balārṇavam 07100015c kṣobhayadhvaṁ mahāvegāḥ pavanāḥ sāgaraṁ yathā 07100016a bhīmasenena te rājan pāñcālyena ca coditāḥ 07100016c ājaghnuḥ kauravān saṁkhye tyaktvāsūn ātmanaḥ priyān 07100017a icchanto nidhanaṁ yuddhe śastrair uttamatejasaḥ 07100017c svargārthaṁ mitrakāryārthaṁ nābhyarakṣanta jīvitam 07100018a tathaiva tāvakā rājan prārthayanto mahad yaśaḥ 07100018c āryāṁ yuddhe matiṁ kr̥tvā yuddhāyaivopatasthire 07100019a tasmiṁs tu tumule yuddhe vartamāne mahābhaye 07100019c hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam 07100020a kavacānāṁ prabhās tatra sūryaraśmivicitritāḥ 07100020c dr̥ṣṭīḥ saṁkhye sainikānāṁ pratijaghnuḥ samantataḥ 07100021a tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ 07100021c duryodhano mahārāja vyagāhata mahad balam 07100022a sa saṁnipātas tumulas teṣāṁ tasya ca bhārata 07100022c abhavat sarvasainyānām abhāvakaraṇo mahān 07100023 dhr̥tarāṣṭra uvāca 07100023a tathā gateṣu sainyeṣu tathā kr̥cchragataḥ svayam 07100023c kaccid duryodhanaḥ sūta nākārṣīt pr̥ṣṭhato raṇam 07100024a ekasya ca bahūnāṁ ca saṁnipāto mahāhave 07100024c viśeṣato nr̥patinā viṣamaḥ pratibhāti me 07100025a so ’tyantasukhasaṁvr̥ddho lakṣmyā lokasya ceśvaraḥ 07100025c eko bahūn samāsādya kaccin nāsīt parāṅmukhaḥ 07100026 saṁjaya uvāca 07100026a rājan saṁgrāmam āścaryaṁ tava putrasya bhārata 07100026c ekasya ca bahūnāṁ ca śr̥ṇuṣva gadato ’dbhutam 07100027a duryodhanena sahasā pāṇḍavī pr̥tanā raṇe 07100027c nalinī dviradeneva samantād vipraloḍitā 07100028a tathā senāṁ kr̥tāṁ dr̥ṣṭvā tava putreṇa kaurava 07100028c bhīmasenapurogās taṁ pāñcālāḥ samupādravan 07100029a sa bhīmasenaṁ daśabhir mādrīputrau tribhis tribhiḥ 07100029c virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam 07100030a dhr̥ṣṭadyumnaṁ ca viṁśatyā dharmaputraṁ ca saptabhiḥ 07100030c kekayān daśabhir viddhvā draupadeyāṁs tribhis tribhiḥ 07100031a śataśaś cāparān yodhān sadvipāṁś ca rathān raṇe 07100031c śarair avacakartograiḥ kruddho ’ntaka iva prajāḥ 07100032a na saṁdadhan vimuñcan vā maṇḍalīkr̥takārmukaḥ 07100032c adr̥śyata ripūn nighnañ śikṣayāstrabalena ca 07100033a tasya tān nighnataḥ śatrūn hemapr̥ṣṭhaṁ mahad dhanuḥ 07100033c bhallābhyāṁ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa 07100034a vivyādha cainaṁ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ 07100034c varmāṇy āśu samāsādya te bhagnāḥ kṣitim āviśan 07100035a tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram 07100035c yathā vr̥travadhe devā mudā śakraṁ maharṣibhiḥ 07100036a atha duryodhano rājā dr̥ḍham ādāya kārmukam 07100036c tiṣṭha tiṣṭheti rājānaṁ bruvan pāṇḍavam abhyayāt 07100037a taṁ tathā vādinaṁ rājaṁs tava putraṁ mahāratham 07100037c pratyudyayuḥ pramuditāḥ pāñcālā jayagr̥ddhinaḥ 07100038a tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam 07100038c caṇḍavātoddhutān meghān sajalān acalo yathā 07100039a tatra rājan mahān āsīt saṁgrāmo bhūrivardhanaḥ 07100039c rudrasyākrīḍasaṁkāśaḥ saṁhāraḥ sarvadehinām 07101001 saṁjaya uvāca 07101001a aparāhṇe mahārāja saṁgrāmaḥ samapadyata 07101001c parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ 07101002a śoṇāśvaṁ ratham āsthāya naravīraḥ samāhitaḥ 07101002c samare ’bhyadravat pāṇḍūñ javam āsthāya madhyamam 07101003a tava priyahite yukto maheṣvāso mahābalaḥ 07101003c citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṁbhavaḥ 07101004a varān varān hi yodhānāṁ vicinvann iva bhārata 07101004c akrīḍata raṇe rājan bhāradvājaḥ pratāpavān 07101005a tam abhyayād br̥hatkṣatraḥ kekayānāṁ mahārathaḥ 07101005c bhrātr̥̄ṇāṁ vīrapañcānāṁ jyeṣṭhaḥ samarakarkaśaḥ 07101006a vimuñcan viśikhāṁs tīkṣṇān ācāryaṁ chādayan bhr̥śam 07101006c mahāmegho yathā varṣaṁ vimuñcan gandhamādane 07101007a tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān 07101007c preṣayām āsa saṁkruddhaḥ sāyakān daśa sapta ca 07101008a tāṁs tu droṇadhanurmuktān ghorān āśīviṣopamān 07101008c ekaikaṁ daśabhir bāṇair yudhi ciccheda hr̥ṣṭavat 07101009a tasya tal lāghavaṁ dr̥ṣṭvā prahasan dvijasattamaḥ 07101009c preṣayām āsa viśikhān aṣṭau saṁnataparvaṇaḥ 07101010a tān dr̥ṣṭvā patataḥ śīghraṁ droṇacāpacyutāñ śarān 07101010c avārayac charair eva tāvadbhir niśitair dr̥ḍhaiḥ 07101011a tato ’bhavan mahārāja tava sainyasya vismayaḥ 07101011c br̥hatkṣatreṇa tat karma kr̥taṁ dr̥ṣṭvā suduṣkaram 07101012a tato droṇo mahārāja kekayaṁ vai viśeṣayan 07101012c prāduścakre raṇe divyaṁ brāhmam astraṁ mahātapāḥ 07101013a tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ 07101013c brāhmeṇaiva mahābāhur āhave samudīritam 07101014a pratihanya tad astraṁ tu bhāradvājasya saṁyuge 07101014c vivyādha brāhmaṇaṁ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ 07101015a taṁ droṇo dvipadāṁ śreṣṭho nārācena samarpayat 07101015c sa tasya kavacaṁ bhittvā prāviśad dharaṇītalam 07101016a kr̥ṣṇasarpo yathā mukto valmīkaṁ nr̥pasattama 07101016c tathābhyagān mahīṁ bāṇo bhittvā kaikeyam āhave 07101017a so ’tividdho mahārāja droṇenāstravidā bhr̥śam 07101017c krodhena mahatāviṣṭo vyāvr̥tya nayane śubhe 07101018a droṇaṁ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ 07101018c sārathiṁ cāsya bhallena bāhvor urasi cārpayat 07101019a droṇas tu bahudhā viddho br̥hatkṣatreṇa māriṣa 07101019c asr̥jad viśikhāṁs tīkṣṇān kekayasya rathaṁ prati 07101020a vyākulīkr̥tya taṁ droṇo br̥hatkṣatraṁ mahāratham 07101020c vyasr̥jat sāyakaṁ tīkṣṇaṁ kekayaṁ prati bhārata 07101021a sa gāḍhaviddhas tenāśu mahārāja stanāntare 07101021c rathāt puruṣaśārdūlaḥ saṁbhinnahr̥dayo ’patat 07101022a br̥hatkṣatre hate rājan kekayānāṁ mahārathe 07101022c śaiśupāliḥ susaṁkruddho yantāram idam abravīt 07101023a sārathe yāhi yatraiṣa droṇas tiṣṭhati daṁśitaḥ 07101023c vinighnan kekayān sarvān pāñcālānāṁ ca vāhinīm 07101024a tasya tad vacanaṁ śrutvā sārathī rathināṁ varam 07101024c droṇāya prāpayām āsa kāmbojair javanair hayaiḥ 07101025a dhr̥ṣṭaketuś ca cedīnām r̥ṣabho ’tibaloditaḥ 07101025c sahasā prāpatad droṇaṁ pataṁga iva pāvakam 07101026a so ’bhyavidhyat tato droṇaṁ ṣaṣṭyā sāśvarathadhvajam 07101026c punaś cānyaiḥ śarais tīkṣṇaiḥ suptaṁ vyāghraṁ tudann iva 07101027a tasya droṇo dhanurmadhye kṣurapreṇa śitena ha 07101027c ciccheda rājño balino yatamānasya saṁyuge 07101028a athānyad dhanur ādāya śaiśupālir mahārathaḥ 07101028c vivyādha sāyakair droṇaṁ punaḥ suniśitair dr̥ḍhaiḥ 07101029a tasya droṇo hayān hatvā sārathiṁ ca mahābalaḥ 07101029c athainaṁ pañcaviṁśatyā sāyakānāṁ samārpayat 07101030a viratho vidhanuṣkaś ca cedirājo ’pi saṁyuge 07101030c gadāṁ cikṣepa saṁkruddho bhāradvājarathaṁ prati 07101031a tām āpatantīṁ sahasā ghorarūpāṁ bhayāvahām 07101031c aśmasāramayīṁ gurvīṁ tapanīyavibhūṣitām 07101031e śarair anekasāhasrair bhāradvājo nyapātayat 07101032a sā papāta gadā bhūmau bhāradvājena sāditā 07101032c raktamālyāmbaradharā tāreva nabhasas talāt 07101033a gadāṁ vinihatāṁ dr̥ṣṭvā dhr̥ṣṭaketur amarṣaṇaḥ 07101033c tomaraṁ vyasr̥jat tūrṇaṁ śaktiṁ ca kanakojjvalām 07101034a tomaraṁ tu tribhir bāṇair droṇaś chittvā mahāmr̥dhe 07101034c śaktiṁ ciccheda sahasā kr̥tahasto mahābalaḥ 07101035a tato ’sya viśikhaṁ tīkṣṇaṁ vadhārthaṁ vadhakāṅkṣiṇaḥ 07101035c preṣayām āsa samare bhāradvājaḥ pratāpavān 07101036a sa tasya kavacaṁ bhittvā hr̥dayaṁ cāmitaujasaḥ 07101036c abhyagād dharaṇīṁ bāṇo haṁsaḥ padmasaro yathā 07101037a pataṁgaṁ hi grasec cāṣo yathā rājan bubhukṣitaḥ 07101037c tathā droṇo ’grasac chūro dhr̥ṣṭaketuṁ mahāmr̥dhe 07101038a nihate cedirāje tu tat khaṇḍaṁ pitryam āviśat 07101038c amarṣavaśam āpannaḥ putro ’sya paramāstravit 07101039a tam api prahasan droṇaḥ śarair ninye yamakṣayam 07101039c mahāvyāghro mahāraṇye mr̥gaśāvaṁ yathā balī 07101040a teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata 07101040c jarāsaṁdhasuto vīraḥ svayaṁ droṇam upādravat 07101041a sa tu droṇaṁ mahārāja chādayan sāyakaiḥ śitaiḥ 07101041c adr̥śyam akarot tūrṇaṁ jalado bhāskaraṁ yathā 07101042a tasya tal lāghavaṁ dr̥ṣṭvā droṇaḥ kṣatriyamardanaḥ 07101042c vyasr̥jat sāyakāṁs tūrṇaṁ śataśo ’tha sahasraśaḥ 07101043a chādayitvā raṇe droṇo rathasthaṁ rathināṁ varam 07101043c jārāsaṁdhim atho jaghne miṣatāṁ sarvadhanvinām 07101044a yo yaḥ sma līyate droṇaṁ taṁ taṁ droṇo ’ntakopamaḥ 07101044c ādatta sarvabhūtāni prāpte kāle yathāntakaḥ 07101045a tato droṇo maheṣvāso nāma viśrāvya saṁyuge 07101045c śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat 07101046a tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ 07101046c narān nāgān hayāṁś caiva nijaghnuḥ sarvato raṇe 07101047a te vadhyamānā droṇena śakreṇeva mahāsurāḥ 07101047c samakampanta pāñcālā gāvaḥ śītārditā iva 07101048a tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata 07101048c droṇena vadhyamāneṣu sainyeṣu bharatarṣabha 07101049a mohitāḥ śaravarṣeṇa bhāradvājasya saṁyuge 07101049c ūrugrāhagr̥hītā hi pāñcālānāṁ mahārathāḥ 07101050a cedayaś ca mahārāja sr̥ñjayāḥ somakās tathā 07101050c abhyadravanta saṁhr̥ṣṭā bhāradvājaṁ yuyutsayā 07101051a hata droṇaṁ hata droṇam iti te droṇam abhyayuḥ 07101051c yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim 07101051e ninīṣanto raṇe droṇaṁ yamasya sadanaṁ prati 07101052a yatamānāṁs tu tān vīrān bhāradvājaḥ śilīmukhaiḥ 07101052c yamāya preṣayām āsa cedimukhyān viśeṣataḥ 07101053a teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata 07101053c pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ 07101054a prākrośan bhīmasenaṁ te dhr̥ṣṭadyumnarathaṁ prati 07101054c dr̥ṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa 07101055a brāhmaṇena tapo nūnaṁ caritaṁ duścaraṁ mahat 07101055c tathā hi yudhi vikrānto dahati kṣatriyarṣabhān 07101056a dharmo yuddhaṁ kṣatriyasya brāhmaṇasya paraṁ tapaḥ 07101056c tapasvī kr̥tavidyaś ca prekṣitenāpi nirdahet 07101057a droṇāstram agnisaṁsparśaṁ praviṣṭāḥ kṣatriyarṣabhāḥ 07101057c bahavo dustaraṁ ghoraṁ yatrādahyanta bhārata 07101058a yathābalaṁ yathotsāhaṁ yathāsattvaṁ mahādyutiḥ 07101058c mohayan sarvabhūtāni droṇo hanti balāni naḥ 07101059a teṣāṁ tad vacanaṁ śrutvā kṣatradharmā vyavasthitaḥ 07101059c ardhacandreṇa ciccheda droṇasya saśaraṁ dhanuḥ 07101060a sa saṁrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ 07101060c anyat kārmukam ādāya bhāsvaraṁ vegavattaram 07101061a tatrādhāya śaraṁ tīkṣṇaṁ bhāraghnaṁ vimalaṁ dr̥ḍham 07101061c ākarṇapūrṇam ācāryo balavān abhyavāsr̥jat 07101062a sa hatvā kṣatradharmāṇaṁ jagāma dharaṇītalam 07101062c sa bhinnahr̥dayo vāhād apatan medinītale 07101063a tataḥ sainyāny akampanta dhr̥ṣṭadyumnasute hate 07101063c atha droṇaṁ samārohac cekitāno mahārathaḥ 07101064a sa droṇaṁ daśabhir bāṇaiḥ pratyavidhyat stanāntare 07101064c caturbhiḥ sārathiṁ cāsya caturbhiś caturo hayān 07101065a tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṁ bhujam 07101065c dhvajaṁ ṣoḍaśabhir bāṇair yantāraṁ cāsya saptabhiḥ 07101066a tasya sūte hate te ’śvā ratham ādāya vidrutāḥ 07101066c samare śarasaṁvītā bhāradvājena māriṣa 07101067a cekitānarathaṁ dr̥ṣṭvā vidrutaṁ hatasārathim 07101067c pāñcālān pāṇḍavāṁś caiva mahad bhayam athāviśat 07101068a tān sametān raṇe śūrāṁś cedipāñcālasr̥ñjayān 07101068c samantād drāvayan droṇo bahv aśobhata māriṣa 07101069a ākarṇapalitaḥ śyāmo vayasāśītikāt paraḥ 07101069c raṇe paryacarad droṇo vr̥ddhaḥ ṣoḍaśavarṣavat 07101070a atha droṇaṁ mahārāja vicarantam abhītavat 07101070c vajrahastam amanyanta śatravaḥ śatrusūdanam 07101071a tato ’bravīn mahārāja drupado buddhimān nr̥pa 07101071c lubdho ’yaṁ kṣatriyān hanti vyāghraḥ kṣudramr̥gān iva 07101072a kr̥cchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ 07101072c yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ 07101073a śataśaḥ śerate bhūmau nikr̥ttā govr̥ṣā iva 07101073c rudhireṇa parītāṅgāḥ śvasr̥gālādanīkr̥tāḥ 07101074a evam uktvā mahārāja drupado ’kṣauhiṇīpatiḥ 07101074c puraskr̥tya raṇe pārthān droṇam abhyadravad drutam 07102001 saṁjaya uvāca 07102001a vyūheṣv āloḍyamāneṣu pāṇḍavānāṁ tatas tataḥ 07102001c sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ 07102002a vartamāne tathā raudre saṁgrāme lomaharṣaṇe 07102002c prakṣaye jagatas tīvre yugānta iva bhārata 07102003a droṇe yudhi parākrānte nardamāne muhur muhuḥ 07102003c pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu 07102004a nāpaśyac charaṇaṁ kiṁ cid dharmarājo yudhiṣṭhiraḥ 07102004c cintayām āsa rājendra katham etad bhaviṣyati 07102005a tatrāvekṣya diśaḥ sarvāḥ savyasācididr̥kṣayā 07102005c yudhiṣṭhiro dadarśātha naiva pārthaṁ na mādhavam 07102006a so ’paśyan naraśārdūlaṁ vānararṣabhalakṣaṇam 07102006c gāṇḍīvasya ca nirghoṣam aśr̥ṇvan vyathitendriyaḥ 07102007a apaśyan sātyakiṁ cāpi vr̥ṣṇīnāṁ pravaraṁ ratham 07102007c cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ 07102007e nādhyagacchat tadā śāntiṁ tāv apaśyan nararṣabhau 07102008a lokopakrośabhīrutvād dharmarājo mahāyaśāḥ 07102008c acintayan mahābāhuḥ śaineyasya rathaṁ prati 07102009a padavīṁ preṣitaś caiva phalgunasya mayā raṇe 07102009c śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṁkaraḥ 07102010a tad idaṁ hy ekam evāsīd dvidhā jātaṁ mamādya vai 07102010c sātyakiś ca hi me jñeyaḥ pāṇḍavaś ca dhanaṁjayaḥ 07102011a sātyakiṁ preṣayitvā tu pāṇḍavasya padānugam 07102011c sātvatasyāpi kaṁ yuddhe preṣayiṣye padānugam 07102012a kariṣyāmi prayatnena bhrātur anveṣaṇaṁ yadi 07102012c yuyudhānam ananviṣya loko māṁ garhayiṣyati 07102013a bhrātur anveṣaṇaṁ kr̥tvā dharmarājo yudhiṣṭhiraḥ 07102013c parityajati vārṣṇeyaṁ sātyakiṁ satyavikramam 07102014a lokāpavādabhīrutvāt so ’haṁ pārthaṁ vr̥kodaram 07102014c padavīṁ preṣayiṣyāmi mādhavasya mahātmanaḥ 07102015a yathaiva ca mama prītir arjune śatrusūdane 07102015c tathaiva vr̥ṣṇivīre ’pi sātvate yuddhadurmade 07102016a atibhāre niyuktaś ca mayā śaineyanandanaḥ 07102016c sa tu mitroparodhena gauravāc ca mahābalaḥ 07102016e praviṣṭo bhāratīṁ senāṁ makaraḥ sāgaraṁ yathā 07102017a asau hi śrūyate śabdaḥ śūrāṇām anivartinām 07102017c mithaḥ saṁyudhyamānānāṁ vr̥ṣṇivīreṇa dhīmatā 07102018a prāptakālaṁ subalavan niścitya bahudhā hi me 07102018c tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ 07102018e gamanaṁ rocate mahyaṁ yatra yātau mahārathau 07102019a na cāpy asahyaṁ bhīmasya vidyate bhuvi kiṁ cana 07102019c śakto hy eṣa raṇe yattān pr̥thivyāṁ sarvadhanvinaḥ 07102019e svabāhubalam āsthāya prativyūhitum añjasā 07102020a yasya bāhubalaṁ sarve samāśritya mahātmanaḥ 07102020c vanavāsān nivr̥ttāḥ sma na ca yuddheṣu nirjitāḥ 07102021a ito gate bhīmasene sātvataṁ prati pāṇḍave 07102021c sanāthau bhavitārau hi yudhi sātvataphalgunau 07102022a kāmaṁ tv aśocanīyau tau raṇe sātvataphalgunau 07102022c rakṣitau vāsudevena svayaṁ cāstraviśāradau 07102023a avaśyaṁ tu mayā kāryam ātmanaḥ śokanāśanam 07102023c tasmād bhīmaṁ niyokṣyāmi sātvatasya padānugam 07102023e tataḥ pratikr̥taṁ manye vidhānaṁ sātyakiṁ prati 07102024a evaṁ niścitya manasā dharmaputro yudhiṣṭhiraḥ 07102024c yantāram abravīd rājan bhīmaṁ prati nayasva mām 07102025a dharmarājavacaḥ śrutvā sārathir hayakovidaḥ 07102025c rathaṁ hemapariṣkāraṁ bhīmāntikam upānayat 07102026a bhīmasenam anuprāpya prāptakālam anusmaran 07102026c kaśmalaṁ prāviśad rājā bahu tatra samādiśan 07102027a yaḥ sadevān sagandharvān daityāṁś caikaratho ’jayat 07102027c tasya lakṣma na paśyāmi bhīmasenānujasya te 07102028a tato ’bravīd dharmarājaṁ bhīmasenas tathāgatam 07102028c naivādrākṣaṁ na cāśrauṣaṁ tava kaśmalam īdr̥śam 07102029a purā hi duḥkhadīrṇānāṁ bhavān gatir abhūd dhi naḥ 07102029c uttiṣṭhottiṣṭha rājendra śādhi kiṁ karavāṇi te 07102030a na hy asādhyam akāryaṁ vā vidyate mama mānada 07102030c ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kr̥thāḥ 07102031a tam abravīd aśrupūrṇaḥ kr̥ṣṇasarpa iva śvasan 07102031c bhīmasenam idaṁ vākyaṁ pramlānavadano nr̥paḥ 07102032a yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate 07102032c prerito vāsudevena saṁrabdhena yaśasvinā 07102032e nūnam adya hataḥ śete tava bhrātā dhanaṁjayaḥ 07102033a tasmin vinihate nūnaṁ yudhyate ’sau janārdanaḥ 07102033c yasya sattvavato vīryam upajīvanti pāṇḍavāḥ 07102034a yaṁ bhayeṣv abhigacchanti sahasrākṣam ivāmarāḥ 07102034c sa śūraḥ saindhavaprepsur anvayād bhāratīṁ camūm 07102035a tasya vai gamanaṁ vidmo bhīma nāvartanaṁ punaḥ 07102035c śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ 07102036a vyūḍhorasko mahāskandho mattadviradavikramaḥ 07102036c cakoranetras tāmrākṣo dviṣatām aghavardhanaḥ 07102037a tad idaṁ mama bhadraṁ te śokasthānam ariṁdama 07102037c arjunārthaṁ mahābāho sātvatasya ca kāraṇāt 07102038a vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ 07102038c tasya lakṣma na paśyāmi tena vindāmi kaśmalam 07102039a taṁ viddhi puruṣavyāghraṁ sātvataṁ ca mahāratham 07102039c sa taṁ mahārathaṁ paścād anuyātas tavānujam 07102039e tam apaśyan mahābāhum ahaṁ vindāmi kaśmalam 07102040a tasmāt kr̥ṣṇo raṇe nūnaṁ yudhyate yuddhakovidaḥ 07102040c yasya vīryavato vīryam upajīvanti pāṇḍavāḥ 07102041a sa tatra gaccha kaunteya yatra yāto dhanaṁjayaḥ 07102041c sātyakiś ca mahāvīryaḥ kartavyaṁ yadi manyase 07102041e vacanaṁ mama dharmajña jyeṣṭho bhrātā bhavāmi te 07102042a na te ’rjunas tathā jñeyo jñātavyaḥ sātyakir yathā 07102042c cikīrṣur matpriyaṁ pārtha prayātaḥ savyasācinaḥ 07102042e padavīṁ durgamāṁ ghorām agamyām akr̥tātmabhiḥ 07102043 bhīmasena uvāca 07102043a brahmeśānendravaruṇān avahad yaḥ purā rathaḥ 07102043c tam āsthāya gatau kr̥ṣṇau na tayor vidyate bhayam 07102044a ājñāṁ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ 07102044c sametya tān naravyāghrāṁs tava dāsyāmi saṁvidam 07102045 saṁjaya uvāca 07102045a etāvad uktvā prayayau paridāya yudhiṣṭhiram 07102045c dhr̥ṣṭadyumnāya balavān suhr̥dbhyaś ca punaḥ punaḥ 07102045e dhr̥ṣṭadyumnaṁ cedam āha bhīmaseno mahābalaḥ 07102046a viditaṁ te mahābāho yathā droṇo mahārathaḥ 07102046c grahaṇe dharmarājasya sarvopāyena vartate 07102047a na ca me gamane kr̥tyaṁ tādr̥k pārṣata vidyate 07102047c yādr̥śaṁ rakṣaṇe rājñaḥ kāryam ātyayikaṁ hi naḥ 07102048a evam ukto ’smi pārthena prativaktuṁ sma notsahe 07102048c prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ 07102048e dharmarājasya vacane sthātavyam aviśaṅkayā 07102049a so ’dya yatto raṇe pārthaṁ parirakṣa yudhiṣṭhiram 07102049c etad dhi sarvakāryāṇāṁ paramaṁ kr̥tyam āhave 07102050a tam abravīn mahārāja dhr̥ṣṭadyumno vr̥kodaram 07102050c īpsitena mahābāho gaccha pārthāvicārayan 07102051a nāhatvā samare droṇo dhr̥ṣṭadyumnaṁ kathaṁ cana 07102051c nigrahaṁ dharmarājasya prakariṣyati saṁyuge 07102052a tato nikṣipya rājānaṁ dhr̥ṣṭadyumnāya pāṇḍavaḥ 07102052c abhivādya guruṁ jyeṣṭhaṁ prayayau yatra phalgunaḥ 07102053a pariṣvaktas tu kaunteyo dharmarājena bhārata 07102053c āghrātaś ca tathā mūrdhni śrāvitaś cāśiṣaḥ śubhāḥ 07102054a bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī 07102054c sāṅgadaḥ satanutrāṇaḥ saśarī rathināṁ varaḥ 07102055a tasya kārṣṇāyasaṁ varma hemacitraṁ maharddhimat 07102055c vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ 07102056a pītaraktāsitasitair vāsobhiś ca suveṣṭitaḥ 07102056c kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ 07102057a prayāte bhīmasene tu tava sainyaṁ yuyutsayā 07102057c pāñcajanyaravo ghoraḥ punar āsīd viśāṁ pate 07102058a taṁ śrutvā ninadaṁ ghoraṁ trailokyatrāsanaṁ mahat 07102058c punar bhīmaṁ mahābāhur dharmaputro ’bhyabhāṣata 07102059a eṣa vr̥ṣṇipravīreṇa dhmātaḥ salilajo bhr̥śam 07102059c pr̥thivīṁ cāntarikṣaṁ ca vinādayati śaṅkharāṭ 07102060a nūnaṁ vyasanam āpanne sumahat savyasācini 07102060c kurubhir yudhyate sārdhaṁ sarvaiś cakragadādharaḥ 07102061a nūnam āryā mahat kuntī pāpam adya nidarśanam 07102061c draupadī ca subhadrā ca paśyanti saha bandhubhiḥ 07102062a sa bhīmas tvarayā yukto yāhi yatra dhanaṁjayaḥ 07102062c muhyantīva hi me sarvā dhanaṁjayadidr̥kṣayā 07102062e diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt 07102063a gaccha gaccheti ca punar bhīmasenam abhāṣata 07102063c bhr̥śaṁ sa prahito bhrātrā bhrātā bhrātuḥ priyaṁkaraḥ 07102063e āhatya dundubhiṁ bhīmaḥ śaṅkhaṁ pradhmāya cāsakr̥t 07102064a vinadya siṁhanādaṁ ca jyāṁ vikarṣan punaḥ punaḥ 07102064c darśayan ghoram ātmānam amitrān sahasābhyayāt 07102065a tam ūhur javanā dāntā vikurvāṇā hayottamāḥ 07102065c viśokenābhisaṁyattā manomārutaraṁhasaḥ 07102066a ārujan virujan pārtho jyāṁ vikarṣaṁś ca pāṇinā 07102066c so ’vakarṣan vikarṣaṁś ca senāgraṁ samaloḍayat 07102067a taṁ prayāntaṁ mahābāhuṁ pāñcālāḥ sahasomakāḥ 07102067c pr̥ṣṭhato ’nuyayuḥ śūrā maghavantam ivāmarāḥ 07102068a taṁ sasenā mahārāja sodaryāḥ paryavārayan 07102068c duḥśalaś citrasenaś ca kuṇḍabhedī viviṁśatiḥ 07102069a durmukho duḥsahaś caiva vikarṇaś ca śalas tathā 07102069c vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ 07102070a vr̥ndārakaḥ suhastaś ca suṣeṇo dīrghalocanaḥ 07102070c abhayo raudrakarmā ca suvarmā durvimocanaḥ 07102071a vividhai rathināṁ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ 07102071c saṁyattāḥ samare śūrā bhīmasenam upādravan 07102072a tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī 07102072c abhyavartata vegena siṁhaḥ kṣudramr̥gān iva 07102073a te mahāstrāṇi divyāni tatra vīrā adarśayan 07102073c vārayantaḥ śarair bhīmaṁ meghāḥ sūryam ivoditam 07102074a sa tān atītya vegena droṇānīkam upādravat 07102074c agrataś ca gajānīkaṁ śaravarṣair avākirat 07102075a so ’cireṇaiva kālena tad gajānīkam āśugaiḥ 07102075c diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ 07102076a trāsitāḥ śarabhasyeva garjitena vane mr̥gāḥ 07102076c prādravan dviradāḥ sarve nadanto bhairavān ravān 07102077a punaś cātītya vegena droṇānīkam upādravat 07102077c tam avārayad ācāryo velevodvr̥ttam arṇavam 07102078a lalāṭe ’tāḍayac cainaṁ nārācena smayann iva 07102078c ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ 07102079a sa manyamānas tv ācāryo mamāyaṁ phalguno yathā 07102079c bhīmaḥ kariṣyate pūjām ity uvāca vr̥kodaram 07102080a bhīmasena na te śakyaṁ praveṣṭum arivāhinīm 07102080c mām anirjitya samare śatrumadhye mahābala 07102081a yadi te so ’nujaḥ kr̥ṣṇaḥ praviṣṭo ’numate mama 07102081c anīkaṁ na tu śakyaṁ bhoḥ praveṣṭum iha vai tvayā 07102082a atha bhīmas tu tac chrutvā guror vākyam apetabhīḥ 07102082c kruddhaḥ provāca vai droṇaṁ raktatāmrekṣaṇaḥ śvasan 07102083a tavārjuno nānumate brahmabandho raṇājiram 07102083c praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam 07102084a yena vai paramāṁ pūjāṁ kurvatā mānito hy asi 07102084c nārjuno ’haṁ ghr̥ṇī droṇa bhīmaseno ’smi te ripuḥ 07102085a pitā nas tvaṁ gurur bandhus tathā putrā hi te vayam 07102085c iti manyāmahe sarve bhavantaṁ praṇatāḥ sthitāḥ 07102086a adya tad viparītaṁ te vadato ’smāsu dr̥śyate 07102086c yadi śatruṁ tvam ātmānaṁ manyase tat tathāstv iha 07102086e eṣa te sadr̥śaṁ śatroḥ karma bhīmaḥ karomy aham 07102087a athodbhrāmya gadāṁ bhīmaḥ kāladaṇḍam ivāntakaḥ 07102087c droṇāyāvasr̥jad rājan sa rathād avapupluve 07102088a sāśvasūtadhvajaṁ yānaṁ droṇasyāpothayat tadā 07102088c prāmr̥dnāc ca bahūn yodhān vāyur vr̥kṣān ivaujasā 07102089a taṁ punaḥ parivavrus te tava putrā rathottamam 07102089c anyaṁ ca ratham āsthāya droṇaḥ praharatāṁ varaḥ 07102090a tataḥ kruddho mahārāja bhīmasenaḥ parākramī 07102090c agrataḥ syandanānīkaṁ śaravarṣair avākirat 07102091a te vadhyamānāḥ samare tava putrā mahārathāḥ 07102091c bhīmaṁ bhīmabalaṁ yuddhe ’yodhayaṁs tu jayaiṣiṇaḥ 07102092a tato duḥśāsanaḥ kruddho rathaśaktiṁ samākṣipat 07102092c sarvapāraśavīṁ tīkṣṇāṁ jighāṁsuḥ pāṇḍunandanam 07102093a āpatantīṁ mahāśaktiṁ tava putrapracoditām 07102093c dvidhā ciccheda tāṁ bhīmas tad adbhutam ivābhavat 07102094a athānyair niśitair bāṇaiḥ saṁkruddhaḥ kuṇḍabhedinam 07102094c suṣeṇaṁ dīrghanetraṁ ca tribhis trīn avadhīd balī 07102095a tato vr̥ndārakaṁ vīraṁ kurūṇāṁ kīrtivardhanam 07102095c putrāṇāṁ tava vīrāṇāṁ yudhyatām avadhīt punaḥ 07102096a abhayaṁ raudrakarmāṇaṁ durvimocanam eva ca 07102096c tribhis trīn avadhīd bhīmaḥ punar eva sutāṁs tava 07102097a vadhyamānā mahārāja putrās tava balīyasā 07102097c bhīmaṁ praharatāṁ śreṣṭhaṁ samantāt paryavārayan 07102098a vindānuvindau sahitau suvarmāṇaṁ ca te sutam 07102098c prahasann iva kaunteyaḥ śarair ninye yamakṣayam 07102099a tataḥ sudarśanaṁ vīraṁ putraṁ te bharatarṣabha 07102099c vivyādha samare tūrṇaṁ sa papāta mamāra ca 07102100a so ’cireṇaiva kālena tad rathānīkam āśugaiḥ 07102100c diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ 07102101a tato vai rathaghoṣeṇa garjitena mr̥gā iva 07102101c vadhyamānāś ca samare putrās tava viśāṁ pate 07102101e prādravan sarathāḥ sarve bhīmasenabhayārditāḥ 07102102a anuyāya tu kaunteyaḥ putrāṇāṁ te mahad balam 07102102c vivyādha samare rājan kauraveyān samantataḥ 07102103a vadhyamānā mahārāja bhīmasenena tāvakāḥ 07102103c tyaktvā bhīmaṁ raṇe yānti codayanto hayottamān 07102104a tāṁs tu nirjitya samare bhīmaseno mahābalaḥ 07102104c siṁhanādaravaṁ cakre bāhuśabdaṁ ca pāṇḍavaḥ 07102105a talaśabdaṁ ca sumahat kr̥tvā bhīmo mahābalaḥ 07102105c vyatītya rathinaś cāpi droṇānīkam upādravat 07103001 saṁjaya uvāca 07103001a tam uttīrṇaṁ rathānīkāt tamaso bhāskaraṁ yathā 07103001c didhārayiṣur ācāryaḥ śaravarṣair avākirat 07103002a pibann iva śaraughāṁs tān droṇacāpavarātigān 07103002c so ’bhyavartata sodaryān māyayā mohayan balam 07103003a taṁ mr̥dhe vegam āsthāya paraṁ paramadhanvinaḥ 07103003c coditās tava putraiś ca sarvataḥ paryavārayan 07103004a sa tathā saṁvr̥to bhīmaḥ prahasann iva bhārata 07103004c udayacchad gadāṁ tebhyo ghorāṁ tāṁ siṁhavan nadan 07103004e avāsr̥jac ca vegena teṣu tān pramathad balī 07103005a sendrāśanir ivendreṇa praviddhā saṁhatātmanā 07103005c ghoṣeṇa mahatā rājan pūrayitveva medinīm 07103005e jvalantī tejasā bhīmā trāsayām āsa te sutān 07103006a tāṁ patantīṁ mahāvegāṁ dr̥ṣṭvā tejobhisaṁvr̥tām 07103006c prādravaṁs tāvakāḥ sarve nadanto bhairavān ravān 07103007a taṁ ca śabdam asaṁsahyaṁ tasyāḥ saṁlakṣya māriṣa 07103007c prāpatan manujās tatra rathebhyo rathinas tadā 07103008a sa tān vidrāvya kaunteyaḥ saṁkhye ’mitrān durāsadaḥ 07103008c suparṇa iva vegena pakṣirāḍ atyagāc camūm 07103009a tathā taṁ viprakurvāṇaṁ rathayūthapayūthapam 07103009c bhāradvājo mahārāja bhīmasenaṁ samabhyayāt 07103010a droṇas tu samare bhīmaṁ vārayitvā śarormibhiḥ 07103010c akarot sahasā nādaṁ pāṇḍūnāṁ bhayam ādadhat 07103011a tad yuddham āsīt sumahad ghoraṁ devāsuropamam 07103011c droṇasya ca mahārāja bhīmasya ca mahātmanaḥ 07103012a yadā tu viśikhais tīkṣṇair droṇacāpaviniḥsr̥taiḥ 07103012c vadhyante samare vīrāḥ śataśo ’tha sahasraśaḥ 07103013a tato rathād avaplutya vegam āsthāya pāṇḍavaḥ 07103013c nimīlya nayane rājan padātir droṇam abhyayāt 07103014a yathā hi govr̥ṣo varṣaṁ pratigr̥hṇāti līlayā 07103014c tathā bhīmo naravyāghraḥ śaravarṣaṁ samagrahīt 07103015a sa vadhyamānaḥ samare rathaṁ droṇasya māriṣa 07103015c īṣāyāṁ pāṇinā gr̥hya pracikṣepa mahābalaḥ 07103016a droṇas tu satvaro rājan kṣipto bhīmena saṁyuge 07103016c ratham anyaṁ samāsthāya vyūhadvāram upāyayau 07103017a tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat 07103017c bhīmasenasya kauravya tad adbhutam ivābhavat 07103018a tataḥ svaratham āsthāya bhīmaseno mahābalaḥ 07103018c abhyavartata vegena tava putrasya vāhinīm 07103019a sa mr̥dnan kṣatriyān ājau vāto vr̥kṣān ivoddhataḥ 07103019c agacchad dārayan senāṁ sindhuvego nagān iva 07103020a bhojānīkaṁ samāsādya hārdikyenābhirakṣitam 07103020c pramathya bahudhā rājan bhīmasenaḥ samabhyayāt 07103021a saṁtrāsayann anīkāni talaśabdena māriṣa 07103021c ajayat sarvasainyāni śārdūla iva govr̥ṣān 07103022a bhojānīkam atikramya kāmbojānāṁ ca vāhinīm 07103022c tathā mlecchagaṇāṁś cānyān bahūn yuddhaviśāradān 07103023a sātyakiṁ cāpi saṁprekṣya yudhyamānaṁ nararṣabham 07103023c rathena yattaḥ kaunteyo vegena prayayau tadā 07103024a bhīmaseno mahārāja draṣṭukāmo dhanaṁjayam 07103024c atītya samare yodhāṁs tāvakān pāṇḍunandanaḥ 07103025a so ’paśyad arjunaṁ tatra yudhyamānaṁ nararṣabham 07103025c saindhavasya vadhārthaṁ hi parākrāntaṁ parākramī 07103026a arjunaṁ tatra dr̥ṣṭvātha cukrośa mahato ravān 07103026c taṁ tu tasya mahānādaṁ pārthaḥ śuśrāva nardataḥ 07103027a tataḥ pārtho mahānādaṁ muñcan vai mādhavaś ca ha 07103027c abhyayātāṁ mahārāja nardantau govr̥ṣāv iva 07103028a vāsudevārjunau śrutvā ninādaṁ tasya śuṣmiṇaḥ 07103028c punaḥ punaḥ praṇadatāṁ didr̥kṣantau vr̥kodaram 07103029a bhīmasenaravaṁ śrutvā phalgunasya ca dhanvinaḥ 07103029c aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ 07103030a viśokaś cābhavad rājā śrutvā taṁ ninadaṁ mahat 07103030c dhanaṁjayasya ca raṇe jayam āśāstavān vibhuḥ 07103031a tathā tu nardamāne vai bhīmasene raṇotkaṭe 07103031c smitaṁ kr̥tvā mahābāhur dharmaputro yudhiṣṭhiraḥ 07103032a hr̥dgataṁ manasā prāha dhyātvā dharmabhr̥tāṁ varaḥ 07103032c dattā bhīma tvayā saṁvit kr̥taṁ guruvacas tathā 07103033a na hi teṣāṁ jayo yuddhe yeṣāṁ dveṣṭāsi pāṇḍava 07103033c diṣṭyā jīvati saṁgrāme savyasācī dhanaṁjayaḥ 07103034a diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ 07103034c diṣṭyā śr̥ṇomi garjantau vāsudevadhanaṁjayau 07103035a yena śakraṁ raṇe jitvā tarpito havyavāhanaḥ 07103035c sa hantā dviṣatāṁ saṁkhye diṣṭyā jīvati phalgunaḥ 07103036a yasya bāhubalaṁ sarve vayam āśritya jīvitāḥ 07103036c sa hantā ripusainyānāṁ diṣṭyā jīvati phalgunaḥ 07103037a nivātakavacā yena devair api sudurjayāḥ 07103037c nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati 07103038a kauravān sahitān sarvān gograhārthe samāgatān 07103038c yo ’jayan matsyanagare diṣṭyā pārthaḥ sa jīvati 07103039a kālakeyasahasrāṇi caturdaśa mahāraṇe 07103039c yo ’vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati 07103040a gandharvarājaṁ balinaṁ duryodhanakr̥tena vai 07103040c jitavān yo ’stravīryeṇa diṣṭyā pārthaḥ sa jīvati 07103041a kirīṭamālī balavāñ śvetāśvaḥ kr̥ṣṇasārathiḥ 07103041c mama priyaś ca satataṁ diṣṭyā jīvati phalgunaḥ 07103042a putraśokābhisaṁtaptaś cikīrṣuḥ karma duṣkaram 07103042c jayadrathavadhānveṣī pratijñāṁ kr̥tavān hi yaḥ 07103042e kaccit sa saindhavaṁ saṁkhye haniṣyati dhanaṁjayaḥ 07103043a kaccit tīrṇapratijñaṁ hi vāsudevena rakṣitam 07103043c anastamita āditye sameṣyāmy aham arjunam 07103044a kaccit saindhavako rājā duryodhanahite rataḥ 07103044c nandayiṣyaty amitrāṇi phalgunena nipātitaḥ 07103045a kaccid duryodhano rājā phalgunena nipātitam 07103045c dr̥ṣṭvā saindhavakaṁ saṁkhye śamam asmāsu dhāsyati 07103046a dr̥ṣṭvā vinihatān bhrātr̥̄n bhīmasenena saṁyuge 07103046c kaccid duryodhano mandaḥ śamam asmāsu dhāsyati 07103047a dr̥ṣṭvā cānyān bahūn yodhān pātitān dharaṇītale 07103047c kaccid duryodhano mandaḥ paścāttāpaṁ kariṣyati 07103048a kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati 07103048c śeṣasya rakṣaṇārthaṁ ca saṁdhāsyati suyodhanaḥ 07103049a evaṁ bahuvidhaṁ tasya cintayānasya pārthiva 07103049c kr̥payābhiparītasya ghoraṁ yuddham avartata 07104001 dhr̥tarāṣṭra uvāca 07104001a tathā tu nardamānaṁ taṁ bhīmasenaṁ mahābalam 07104001c meghastanitanirghoṣaṁ ke vīrāḥ paryavārayan 07104002a na hi paśyāmy ahaṁ taṁ vai triṣu lokeṣu saṁjaya 07104002c kruddhasya bhīmasenasya yas tiṣṭhed agrato raṇe 07104003a gadām udyacchamānasya kālasyeva mahāmr̥dhe 07104003c na hi paśyāmy ahaṁ tāta yas tiṣṭheta raṇājire 07104004a rathaṁ rathena yo hanyāt kuñjaraṁ kuñjareṇa ca 07104004c kas tasya samare sthātā sākṣād api śatakratuḥ 07104005a kruddhasya bhīmasenasya mama putrāñ jighāṁsataḥ 07104005c duryodhanahite yuktāḥ samatiṣṭhanta ke ’grataḥ 07104006a bhīmasenadavāgnes tu mama putratr̥ṇolapam 07104006c pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ 07104007a kālyamānān hi me putrān bhīmenāvekṣya saṁyuge 07104007c kāleneva prajāḥ sarvāḥ ke bhīmaṁ paryavārayan 07104008a bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ 07104008c ke śūrāḥ paryavartanta tan mamācakṣva saṁjaya 07104009 saṁjaya uvāca 07104009a tathā tu nardamānaṁ taṁ bhīmasenaṁ mahāratham 07104009c tumulenaiva śabdena karṇo ’py abhyapatad balī 07104010a vyākṣipan balavac cāpam atimātram amarṣaṇaḥ 07104010c karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṁ balī 07104011a prāvepann iva gātrāṇi karṇabhīmasamāgame 07104011c rathināṁ sādināṁ caiva tayoḥ śrutvā talasvanam 07104012a bhīmasenasya ninadaṁ ghoraṁ śrutvā raṇājire 07104012c khaṁ ca bhūmiṁ ca saṁbaddhāṁ menire kṣatriyarṣabhāḥ 07104013a punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ 07104013c samare sarvayodhānāṁ dhanūṁṣy abhyapatan kṣitau 07104014a vitrastāni ca sarvāṇi śakr̥nmūtraṁ prasusruvuḥ 07104014c vāhanāni mahārāja babhūvur vimanāṁsi ca 07104015a prādurāsan nimittāni ghorāṇi ca bahūni ca 07104015c tasmiṁs tu tumule rājan bhīmakarṇasamāgame 07104016a tataḥ karṇas tu viṁśatyā śarāṇāṁ bhīmam ārdayat 07104016c vivyādha cāsya tvaritaḥ sūtaṁ pañcabhir āśugaiḥ 07104017a prahasya bhīmasenas tu karṇaṁ pratyarpayad raṇe 07104017c sāyakānāṁ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ 07104018a tasya karṇo maheṣvāsaḥ sāyakāṁś caturo ’kṣipat 07104018c asaṁprāptāṁs tu tān bhīmaḥ sāyakair nataparvabhiḥ 07104018e ciccheda bahudhā rājan darśayan pāṇilāghavam 07104019a taṁ karṇaś chādayām āsa śaravrātair anekaśaḥ 07104019c saṁchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ 07104020a ciccheda cāpaṁ karṇasya muṣṭideśe mahārathaḥ 07104020c vivyādha cainaṁ bahubhiḥ sāyakair nataparvabhiḥ 07104021a athānyad dhanur ādāya sajyaṁ kr̥tvā ca sūtajaḥ 07104021c vivyādha samare bhīmaṁ bhīmakarmā mahārathaḥ 07104022a tasya bhīmo bhr̥śaṁ kruddhas trīñ śarān nataparvaṇaḥ 07104022c nicakhānorasi tadā sūtaputrasya vegitaḥ 07104023a taiḥ karṇo ’bhrājata śarair uromadhyagatais tadā 07104023c mahīdhara ivodagras triśr̥ṅgo bharatarṣabha 07104024a susrāva cāsya rudhiraṁ viddhasya parameṣubhiḥ 07104024c dhātuprasyandinaḥ śailād yathā gairikarājayaḥ 07104025a kiṁ cid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ 07104025c sasāyakaṁ dhanuḥ kr̥tvā bhīmaṁ vivyādha māriṣa 07104025e cikṣepa ca punar bāṇāñ śataśo ’tha sahasraśaḥ 07104026a sa chādyamānaḥ sahasā karṇena dr̥ḍhadhanvinā 07104026c dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ 07104027a sārathiṁ cāsya bhallena prāhiṇod yamasādanam 07104027c vāhāṁś ca caturaḥ saṁkhye vyasūṁś cakre mahārathaḥ 07104028a hatāśvāt tu rathāt karṇaḥ samāplutya viśāṁ pate 07104028c syandanaṁ vr̥ṣasenasya samārohan mahārathaḥ 07104029a nirjitya tu raṇe karṇaṁ bhīmasenaḥ pratāpavān 07104029c nanāda sumahānādaṁ parjanyaninadopamam 07104030a tasya taṁ ninadaṁ śrutvā prahr̥ṣṭo ’bhūd yudhiṣṭhiraḥ 07104030c karṇaṁ ca nirjitaṁ matvā bhīmasenena bhārata 07104031a samantāc chaṅkhaninadaṁ pāṇḍusenākarot tadā 07104031c śatrusenādhvaniṁ śrutvā tāvakā hy api nānadan 07104031e gāṇḍīvaṁ prākṣipat pārthaḥ kr̥ṣṇo ’py abjam avādayat 07104032a tam antardhāya ninadaṁ dhvanir bhīmasya nardataḥ 07104032c aśrūyata mahārāja sarvasainyeṣu bhārata 07104033a tato vyāyacchatām astraiḥ pr̥thak pr̥thag ariṁdamau 07104033c mr̥dupūrvaṁ ca rādheyo dr̥ḍhapūrvaṁ ca pāṇḍavaḥ 07105001 saṁjaya uvāca 07105001a tasmin vilulite sainye saindhavāyārjune gate 07105001c sātvate bhīmasene ca putras te droṇam abhyayāt 07105001e tvarann ekarathenaiva bahukr̥tyaṁ vicintayan 07105002a sa rathas tava putrasya tvarayā parayā yutaḥ 07105002c tūrṇam abhyapatad droṇaṁ manomārutavegavān 07105003a uvāca cainaṁ putras te saṁrambhād raktalocanaḥ 07105003c arjuno bhīmasenaś ca sātyakiś cāparājitaḥ 07105004a vijitya sarvasainyāni sumahānti mahārathāḥ 07105004c saṁprāptāḥ sindhurājasya samīpam arikarśanāḥ 07105004e vyāyacchanti ca tatrāpi sarva evāparājitāḥ 07105005a yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ 07105005c kathaṁ sātyakibhīmābhyāṁ vyatikrānto ’si mānada 07105006a āścaryabhūtaṁ loke ’smin samudrasyeva śoṣaṇam 07105006c nirjayaṁ tava viprāgrya sātvatenārjunena ca 07105007a tathaiva bhīmasenena lokaḥ saṁvadate bhr̥śam 07105007c kathaṁ droṇo jitaḥ saṁkhye dhanurvedasya pāragaḥ 07105008a nāśa eva tu me nūnaṁ mandabhāgyasya saṁyuge 07105008c yatra tvāṁ puruṣavyāghram atikrāntās trayo rathāḥ 07105009a evaṁ gate tu kr̥tye ’smin brūhi yat te vivakṣitam 07105009c yad gataṁ gatam eveha śeṣaṁ cintaya mānada 07105010a yat kr̥tyaṁ sindhurājasya prāptakālam anantaram 07105010c tad bravītu bhavān kṣipraṁ sādhu tat saṁvidhīyatām 07105011 droṇa uvāca 07105011a cintyaṁ bahu mahārāja kr̥tyaṁ yat tatra me śr̥ṇu 07105011c trayo hi samatikrāntāḥ pāṇḍavānāṁ mahārathāḥ 07105011e yāvad eva bhayaṁ paścāt tāvad eṣāṁ puraḥsaram 07105012a tad garīyastaraṁ manye yatra kr̥ṣṇadhanaṁjayau 07105012c sā purastāc ca paścāc ca gr̥hītā bhāratī camūḥ 07105013a tatra kr̥tyam ahaṁ manye saindhavasyābhirakṣaṇam 07105013c sa no rakṣyatamas tāta kruddhād bhīto dhanaṁjayāt 07105014a gatau hi saindhavaṁ vīrau yuyudhānavr̥kodarau 07105014c saṁprāptaṁ tad idaṁ dyūtaṁ yat tac chakunibuddhijam 07105015a na sabhāyāṁ jayo vr̥tto nāpi tatra parājayaḥ 07105015c iha no glahamānānām adya tāta jayājayau 07105016a yān sma tān glahate ghorāñ śakuniḥ kurusaṁsadi 07105016c akṣān saṁmanyamānaḥ sa prākśarās te durāsadāḥ 07105017a yatra te bahavas tāta kuravaḥ paryavasthitāḥ 07105017c senāṁ durodaraṁ viddhi śarān akṣān viśāṁ pate 07105018a glahaṁ ca saindhavaṁ rājann atra dyūtasya niścayaḥ 07105018c saindhave hi mahādyūtaṁ samāsaktaṁ paraiḥ saha 07105019a atra sarve mahārāja tyaktvā jīvitam ātmanaḥ 07105019c saindhavasya raṇe rakṣāṁ vidhivat kartum arhatha 07105019e tatra no glahamānānāṁ dhruvau tāta jayājayau 07105020a yatra te parameṣvāsā yattā rakṣanti saindhavam 07105020c tatra yāhi svayaṁ śīghraṁ tāṁś ca rakṣasva rakṣiṇaḥ 07105021a ihaiva tv aham āsiṣye preṣayiṣyāmi cāparān 07105021c nirotsyāmi ca pāñcālān sahitān pāṇḍusr̥ñjayaiḥ 07105022a tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt 07105022c udyamyātmānam ugrāya karmaṇe sapadānugaḥ 07105023a cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau 07105023c bāhyena senām abhyetya jagmatuḥ savyasācinam 07105024a tau hi pūrvaṁ mahārāja vāritau kr̥tavarmaṇā 07105024c praviṣṭe tv arjune rājaṁs tava sainyaṁ yuyutsayā 07105025a tābhyāṁ duryodhanaḥ sārdham agacchad yuddham uttamam 07105025c tvaritas tvaramāṇābhyāṁ bhrātr̥bhyāṁ bhārato balī 07105026a tāv abhidravatām enam ubhāv udyatakārmukau 07105026c mahārathasamākhyātau kṣatriyapravarau yudhi 07105027a yudhāmanyus tu saṁkruddhaḥ śarāṁs triṁśatam āyasān 07105027c vyasr̥jat tava putrasya tvaramāṇaḥ stanāntare 07105028a duryodhano ’pi rājendra pāñcālyasyottamaujasaḥ 07105028c jaghāna caturaś cāśvān ubhau ca pārṣṇisārathī 07105029a uttamaujā hatāśvas tu hatasūtaś ca saṁyuge 07105029c āruroha rathaṁ bhrātur yudhāmanyor abhitvaran 07105030a sa rathaṁ prāpya taṁ bhrātur duryodhanahayāñ śaraiḥ 07105030c bahubhis tāḍayām āsa te hatāḥ prāpatan bhuvi 07105031a hayeṣu patiteṣv asya ciccheda parameṣuṇā 07105031c yudhāmanyur dhanuḥ śīghraṁ śarāvāpaṁ ca saṁyuge 07105032a hatāśvasūtāt sa rathād avaplutya mahārathaḥ 07105032c gadām ādāya te putraḥ pāñcālyāv abhyadhāvata 07105033a tam āpatantaṁ saṁprekṣya kruddhaṁ parapuraṁjayam 07105033c avaplutau rathopasthād yudhāmanyūttamaujasau 07105034a tataḥ sa hemacitraṁ taṁ syandanapravaraṁ gadī 07105034c gadayā pothayām āsa sāśvasūtadhvajaṁ raṇe 07105035a hatvā cainaṁ sa putras te hatāśvo hatasārathiḥ 07105035c madrarājarathaṁ tūrṇam āruroha paraṁtapaḥ 07105036a pāñcālānāṁ tu mukhyau tau rājaputrau mahābalau 07105036c ratham anyaṁ samāruhya dhanaṁjayam abhīyatuḥ 07106001 dhr̥tarāṣṭra uvāca 07106001a yau tau karṇaś ca bhīmaś ca saṁprayuddhau mahābalau 07106001c arjunasya rathopānte kīdr̥śaḥ so ’bhavad raṇaḥ 07106002a pūrvaṁ hi nirjitaḥ karṇo bhīmasenena saṁyuge 07106002c kathaṁ bhūyas tu rādheyo bhīmam āgān mahārathaḥ 07106003a bhīmo vā sūtatanayaṁ pratyudyātaḥ kathaṁ raṇe 07106003c mahārathasamākhyātaṁ pr̥thivyāṁ pravaraṁ ratham 07106004a bhīṣmadroṇāv atikramya dharmaputro yudhiṣṭhiraḥ 07106004c nānyato bhayam ādatta vinā karṇaṁ dhanurdharam 07106005a bhayān na śete satataṁ cintayan vai mahāratham 07106005c taṁ kathaṁ sūtaputraṁ hi bhīmo ’yudhyata saṁyuge 07106006a brahmaṇyaṁ vīryasaṁpannaṁ samareṣv anivartinam 07106006c kathaṁ karṇaṁ yudhāṁ śreṣṭhaṁ bhīmo ’yudhyata saṁyuge 07106007a yau tau samīyatur vīrāv arjunasya rathaṁ prati 07106007c kathaṁ nu tāv ayudhyetāṁ sūtaputravr̥kodarau 07106008a bhrātr̥tvaṁ darśitaṁ pūrvaṁ ghr̥ṇī cāpi sa sūtajaḥ 07106008c kathaṁ bhīmena yuyudhe kuntyā vākyam anusmaran 07106009a bhīmo vā sūtaputreṇa smaran vairaṁ purā kr̥tam 07106009c so ’yudhyata kathaṁ vīraḥ karṇena saha saṁyuge 07106010a āśāste ca sadā sūta putro duryodhano mama 07106010c karṇo jeṣyati saṁgrāme sahitān pāṇḍavān iti 07106011a jayāśā yatra mandasya putrasya mama saṁyuge 07106011c sa kathaṁ bhīmakarmāṇaṁ bhīmasenam ayudhyata 07106012a yaṁ samāśritya putrair me kr̥taṁ vairaṁ mahārathaiḥ 07106012c taṁ sūtatanayaṁ tāta kathaṁ bhīmo hy ayodhayat 07106013a anekān viprakārāṁś ca sūtaputrasamudbhavān 07106013c smaramāṇaḥ kathaṁ bhīmo yuyudhe sūtasūnunā 07106014a yo ’jayat pr̥thivīṁ sarvāṁ rathenaikena vīryavān 07106014c taṁ sūtatanayaṁ yuddhe kathaṁ bhīmo hy ayodhayat 07106015a yo jātaḥ kuṇḍalābhyāṁ ca kavacena sahaiva ca 07106015c taṁ sūtaputraṁ samare bhīmaḥ katham ayodhayat 07106016a yathā tayor yuddham abhūd yaś cāsīd vijayī tayoḥ 07106016c tan mamācakṣva tattvena kuśalo hy asi saṁjaya 07106017 saṁjaya uvāca 07106017a bhīmasenas tu rādheyam utsr̥jya rathināṁ varam 07106017c iyeṣa gantuṁ yatrāstāṁ vīrau kr̥ṣṇadhanaṁjayau 07106018a taṁ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ 07106018c abhyavarṣan mahārāja megho vr̥ṣṭyeva parvatam 07106019a phullatā paṅkajeneva vaktreṇābhyutsmayan balī 07106019c ājuhāva raṇe yāntaṁ bhīmam ādhirathis tadā 07106020a bhīmasenas tadāhvānaṁ karṇān nāmarṣayad yudhi 07106020c ardhamaṇḍalam āvr̥tya sūtaputram ayodhayat 07106021a avakragāmibhir bāṇair abhyavarṣan mahāyasaiḥ 07106021c dvairathe daṁśitaṁ yattaṁ sarvaśastrabhr̥tāṁ varam 07106022a vidhitsuḥ kalahasyāntaṁ jighāṁsuḥ karṇam akṣiṇot 07106022c taṁ ca hatvetarān sarvān hantukāmo mahābalaḥ 07106023a tasmai prāsr̥jad ugrāṇi vividhāni paraṁtapaḥ 07106023c amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa 07106024a tasya tānīṣuvarṣāṇi mattadviradagāminaḥ 07106024c sūtaputro ’stramāyābhir agrasat sumahāyaśāḥ 07106025a sa yathāvan mahārāja vidyayā vai supūjitaḥ 07106025c ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe 07106026a saṁrambheṇa tu yudhyantaṁ bhīmasenaṁ smayann iva 07106026c abhyapadyata rādheyas tam amarṣī vr̥kodaram 07106027a tan nāmr̥ṣyata kaunteyaḥ karṇasya smitam āhave 07106027c yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ 07106028a taṁ bhīmasenaḥ saṁprāptaṁ vatsadantaiḥ stanāntare 07106028c vivyādha balavān kruddhas tottrair iva mahādvipam 07106029a sūtaṁ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ 07106029c sumuktaiś citravarmāṇaṁ nirbibheda trisaptabhiḥ 07106030a karṇo jāmbūnadair jālaiḥ saṁchannān vātaraṁhasaḥ 07106030c vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ 07106031a tato bāṇamayaṁ jālaṁ bhīmasenarathaṁ prati 07106031c karṇena vihitaṁ rājan nimeṣārdhād adr̥śyata 07106032a sarathaḥ sadhvajas tatra sasūtaḥ pāṇḍavas tadā 07106032c prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ 07106033a tasya karṇaś catuḥṣaṣṭyā vyadhamat kavacaṁ dr̥ḍham 07106033c kruddhaś cāpy ahanat pārśve nārācair marmabhedibhiḥ 07106034a tato ’cintya mahāvegān karṇakārmukaniḥsr̥tān 07106034c samāśliṣyad asaṁbhrāntaḥ sūtaputraṁ vr̥kodaraḥ 07106035a sa karṇacāpaprabhavān iṣūn āśīviṣopamān 07106035c bibhrad bhīmo mahārāja na jagāma vyathāṁ raṇe 07106036a tato dvātriṁśatā bhallair niśitais tigmatejanaiḥ 07106036c vivyādha samare karṇaṁ bhīmasenaḥ pratāpavān 07106037a ayatnenaiva taṁ karṇaḥ śarair upa samākirat 07106037c bhīmasenaṁ mahābāhuṁ saindhavasya vadhaiṣiṇam 07106038a mr̥dupūrvaṁ ca rādheyo bhīmam ājāv ayodhayat 07106038c krodhapūrvaṁ tathā bhīmaḥ pūrvavairam anusmaran 07106039a taṁ bhīmaseno nāmr̥ṣyad avamānam amarṣaṇaḥ 07106039c sa tasmai vyasr̥jat tūrṇaṁ śaravarṣam amitrajit 07106040a te śarāḥ preṣitā rājan bhīmasenena saṁyuge 07106040c nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ 07106041a hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ 07106041c abhyadravaṁs te rādheyaṁ vr̥kāḥ kṣudramr̥gaṁ yathā 07106042a karṇas tu rathināṁ śreṣṭhaś chādyamānaḥ samantataḥ 07106042c rājan vyasr̥jad ugrāṇi śaravarṣāṇi saṁyuge 07106043a tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ 07106043c ciccheda bahubhir bhallair asaṁprāptān vr̥kodaraḥ 07106044a punaś ca śaravarṣeṇa chādayām āsa bhārata 07106044c karṇo vaikartano yuddhe bhīmasenaṁ mahāratham 07106045a tatra bhārata bhīmaṁ tu dr̥ṣṭavantaḥ sma sāyakaiḥ 07106045c samācitatanuṁ saṁkhye śvāvidhaṁ śalalair iva 07106046a hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān 07106046c dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ 07106047a rudhirokṣitasarvāṅgo bhīmaseno vyarocata 07106047c tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane 07106048a tat tu bhīmo mahārāja karṇasya caritaṁ raṇe 07106048c nāmr̥ṣyata maheṣvāsaḥ krodhād udvr̥tya cakṣuṣī 07106049a sa karṇaṁ pañcaviṁśatyā nārācānāṁ samārpayat 07106049c mahīdharam iva śvetaṁ gūḍhapādair viṣolbaṇaiḥ 07106050a taṁ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca 07106050c marmasv amaravikrāntaḥ sūtaputraṁ mahāraṇe 07106051a tataḥ karṇasya saṁkruddho bhīmasenaḥ pratāpavān 07106051c ciccheda kārmukaṁ tūrṇaṁ sarvopakaraṇāni ca 07106052a jaghāna caturaś cāśvān sūtaṁ ca tvaritaḥ śaraiḥ 07106052c nārācair arkaraśmyābhaiḥ karṇaṁ vivyādha corasi 07106053a te jagmur dharaṇīṁ sarve karṇaṁ nirbhidya māriṣa 07106053c yathā hi jaladaṁ bhittvā rājan sūryasya raśmayaḥ 07106054a sa vaikalyaṁ mahat prāpya chinnadhanvā śarārditaḥ 07106054c tathā puruṣamānī sa pratyapāyād rathāntaram 07107001 dhr̥tarāṣṭra uvāca 07107001a yasmiñ jayāśā satataṁ putrāṇāṁ mama saṁjaya 07107001c taṁ dr̥ṣṭvā vimukhaṁ saṁkhye kiṁ nu duryodhano ’bravīt 07107001e karṇo vā samare tāta kim akārṣīd ataḥ param 07107002 saṁjaya uvāca 07107002a bhīmasenaṁ raṇe dr̥ṣṭvā jvalantam iva pāvakam 07107002c ratham anyaṁ samāsthāya vidhivat kalpitaṁ punaḥ 07107002e abhyayāt pāṇḍavaṁ karṇo vātoddhūta ivārṇavaḥ 07107003a kruddham ādhirathiṁ dr̥ṣṭvā putrās tava viśāṁ pate 07107003c bhīmasenam amanyanta vaivasvatamukhe hutam 07107004a cāpaśabdaṁ mahat kr̥tvā talaśabdaṁ ca bhairavam 07107004c abhyavartata rādheyo bhīmasenarathaṁ prati 07107005a punar eva tato rājan mahān āsīt sudāruṇaḥ 07107005c vimardaḥ sūtaputrasya bhīmasya ca viśāṁ pate 07107006a saṁrabdhau hi mahābāhū parasparavadhaiṣiṇau 07107006c anyonyam īkṣāṁ cakrāte dahantāv iva locanaiḥ 07107007a krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau 07107007c yuddhe ’nyonyaṁ samāsādya tatakṣatur ariṁdamau 07107008a vyāghrāv iva susaṁrabdhau śyenāv iva ca śīghragau 07107008c śarabhāv iva saṁkruddhau yuyudhāte parasparam 07107009a tato bhīmaḥ smaran kleśān akṣadyūte vane ’pi ca 07107009c virāṭanagare caiva prāptaṁ duḥkham ariṁdamaḥ 07107010a rāṣṭrāṇāṁ sphītaratnānāṁ haraṇaṁ ca tavātmajaiḥ 07107010c satataṁ ca parikleśān saputreṇa tvayā kr̥tān 07107011a dagdhum aicchaś ca yat kuntīṁ saputrāṁ tvam anāgasam 07107011c kr̥ṣṇāyāś ca parikleśaṁ sabhāmadhye durātmabhiḥ 07107012a patim anyaṁ parīpsasva na santi patayas tava 07107012c narakaṁ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ 07107013a samakṣaṁ tava kauravya yad ūcuḥ kuravas tadā 07107013c dāsībhogena kr̥ṣṇāṁ ca bhoktukāmāḥ sutās tava 07107014a yac cāpi tān pravrajataḥ kr̥ṣṇājinanivāsinaḥ 07107014c paruṣāṇy uktavān karṇaḥ sabhāyāṁ saṁnidhau tava 07107015a tr̥ṇīkr̥tya ca yat pārthāṁs tava putro vavalga ha 07107015c viṣamasthān samastho hi saṁrambhād gatacetasaḥ 07107016a bālyāt prabhr̥ti cārighnas tāni duḥkhāni cintayan 07107016c niravidyata dharmātmā jīvitena vr̥kodaraḥ 07107017a tato visphārya sumahad dhemapr̥ṣṭhaṁ durāsadam 07107017c cāpaṁ bharataśārdūlas tyaktātmā karṇam abhyayāt 07107018a sa sāyakamayair jālair bhīmaḥ karṇarathaṁ prati 07107018c bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām 07107019a tataḥ prahasyādhirathis tūrṇam asyañ śitāñ śarān 07107019c vyadhamad bhīmasenasya śarajālāni patribhiḥ 07107020a mahāratho mahābāhur mahāvegair mahābalaḥ 07107020c vivyādhādhirathir bhīmaṁ navabhir niśitaiḥ śaraiḥ 07107021a sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ 07107021c abhyadhāvad asaṁbhrāntaḥ sūtaputraṁ vr̥kodaraḥ 07107022a tam āpatantaṁ vegena rabhasaṁ pāṇḍavarṣabham 07107022c karṇaḥ pratyudyayau yoddhuṁ matto mattam iva dvipam 07107023a tataḥ pradhmāpya jalajaṁ bherīśatanināditam 07107023c akṣubhyata balaṁ harṣād uddhūta iva sāgaraḥ 07107024a tad uddhūtaṁ balaṁ dr̥ṣṭva rathanāgāśvapattimat 07107024c bhīmaḥ karṇaṁ samāsādya chādayām āsa sāyakaiḥ 07107025a aśvān r̥śyasavarṇāṁs tu haṁsavarṇair hayottamaiḥ 07107025c vyāmiśrayad raṇe karṇaḥ pāṇḍavaṁ chādayañ śaraiḥ 07107026a r̥śyavarṇān hayān karkair miśrān mārutaraṁhasaḥ 07107026c nirīkṣya tava putrāṇāṁ hāhākr̥tam abhūd balam 07107027a te hayā bahv aśobhanta miśritā vātaraṁhasaḥ 07107027c sitāsitā mahārāja yathā vyomni balāhakāḥ 07107028a saṁrabdhau krodhatāmrākṣau prekṣya karṇavr̥kodarau 07107028c saṁtrastāḥ samakampanta tvadīyānāṁ mahārathāḥ 07107029a yamarāṣṭropamaṁ ghoram āsīd āyodhanaṁ tayoḥ 07107029c durdarśaṁ bharataśreṣṭha pretarājapuraṁ yathā 07107030a samājam iva tac citraṁ prekṣamāṇā mahārathāḥ 07107030c nālakṣayañ jayaṁ vyaktam ekaikasya nivāraṇe 07107031a tayoḥ praikṣanta saṁmardaṁ saṁnikr̥ṣṭamahāstrayoḥ 07107031c tava durmantrite rājan saputrasya viśāṁ pate 07107032a chādayantau hi śatrughnāv anyonyaṁ sāyakaiḥ śitaiḥ 07107032c śarajālāvr̥taṁ vyoma cakrāte śaravr̥ṣṭibhiḥ 07107033a tāv anyonyaṁ jighāṁsantau śarais tīkṣṇair mahārathau 07107033c prekṣaṇīyatarāv āstāṁ vr̥ṣṭimantāv ivāmbudau 07107034a suvarṇavikr̥tān bāṇān pramuñcantāv ariṁdamau 07107034c bhāsvaraṁ vyoma cakrāte vahnyulkābhir iva prabho 07107035a tābhyāṁ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ 07107035c paṅktyaḥ śaradi mattānāṁ sārasānām ivāmbare 07107036a saṁsaktaṁ sūtaputreṇa dr̥ṣṭvā bhīmam ariṁdamam 07107036c atibhāram amanyetāṁ bhīme kr̥ṣṇadhanaṁjayau 07107037a tatrādhirathibhīmābhyāṁ śarair muktair dr̥ḍhāhatāḥ 07107037c iṣupātam atikramya petur aśvanaradvipāḥ 07107038a patadbhiḥ patitaiś cānyair gatāsubhir anekaśaḥ 07107038c kr̥to mahān mahārāja putrāṇāṁ te janakṣayaḥ 07107039a manuṣyāśvagajānāṁ ca śarīrair gatajīvitaiḥ 07107039c kṣaṇena bhūmiḥ saṁjajñe saṁvr̥tā bharatarṣabha 07108001 dhr̥tarāṣṭra uvāca 07108001a atyadbhutam ahaṁ manye bhīmasenasya vikramam 07108001c yat karṇaṁ yodhayām āsa samare laghuvikramam 07108002a tridaśān api codyuktān sarvaśastradharān yudhi 07108002c vārayed yo raṇe karṇaḥ sayakṣāsuramānavān 07108003a sa kathaṁ pāṇḍavaṁ yuddhe bhrājamānam iva śriyā 07108003c nātarat saṁyuge tāta tan mamācakṣva saṁjaya 07108004a kathaṁ ca yuddhaṁ bhūyo ’bhūt tayoḥ prāṇadurodare 07108004c atra manye samāyatto jayo vājaya eva vā 07108005a karṇaṁ prāpya raṇe sūta mama putraḥ suyodhanaḥ 07108005c jetum utsahate pārthān sagovindān sasātvatān 07108006a śrutvā tu nirjitaṁ karṇam asakr̥d bhīmakarmaṇā 07108006c bhīmasenena samare moha āviśatīva mām 07108007a vinaṣṭān kauravān manye mama putrasya durnayaiḥ 07108007c na hi karṇo maheṣvāsān pārthāñ jeṣyati saṁjaya 07108008a kr̥tavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha 07108008c sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire 07108009a ajayyāḥ pāṇḍavās tāta devair api savāsavaiḥ 07108009c na ca tad budhyate mandaḥ putro duryodhano mama 07108010a dhanaṁ dhaneśvarasyeva hr̥tvā pārthasya me sutaḥ 07108010c madhuprepsur ivābuddhiḥ prapātaṁ nāvabudhyate 07108011a nikr̥tyā nikr̥tiprajño rājyaṁ hr̥tvā mahātmanām 07108011c jitān ity eva manvānaḥ pāṇḍavān avamanyate 07108012a putrasnehābhibhūtena mayā cāpy akr̥tātmanā 07108012c dharme sthitā mahātmāno nikr̥tāḥ pāṇḍunandanāḥ 07108013a śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ 07108013c aśakta iti manvānaiḥ putrair mama nirākr̥taḥ 07108014a tāni duḥkhāny anekāni viprakārāṁś ca sarvaśaḥ 07108014c hr̥di kr̥tvā mahābāhur bhīmo ’yudhyata sūtajam 07108015a tasmān me saṁjaya brūhi karṇabhīmau yathā raṇe 07108015c ayudhyetāṁ yudhi śreṣṭhau parasparavadhaiṣiṇau 07108016 saṁjaya uvāca 07108016a śr̥ṇu rājan yathā vr̥ttaḥ saṁgrāmaḥ karṇabhīmayoḥ 07108016c parasparavadhaprepsvor vane kuñjarayor iva 07108017a rājan vaikartano bhīmaṁ kruddhaḥ kruddham ariṁdamam 07108017c parākrāntaṁ parākramya vivyādha triṁśatā śaraiḥ 07108018a mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkr̥taiḥ 07108018c āhanad bharataśreṣṭha bhīmaṁ vaikartanaḥ śaraiḥ 07108019a tasyāsyato dhanur bhīmaś cakarta niśitais tribhiḥ 07108019c rathanīḍāc ca yantāraṁ bhallenāpātayat kṣitau 07108020a sa kāṅkṣan bhīmasenasya vadhaṁ vaikartano vr̥ṣaḥ 07108020c śaktiṁ kanakavaiḍūryacitradaṇḍāṁ parāmr̥śat 07108021a pragr̥hya ca mahāśaktiṁ kālaśaktim ivāparām 07108021c samutkṣipya ca rādheyaḥ saṁdhāya ca mahābalaḥ 07108021e cikṣepa bhīmasenāya jīvitāntakarīm iva 07108022a śaktiṁ visr̥jya rādheyaḥ puraṁdara ivāśanim 07108022c nanāda sumahānādaṁ balavān sūtanandanaḥ 07108022e taṁ ca nādaṁ tataḥ śrutvā putrās te hr̥ṣitābhavan 07108023a tāṁ karṇabhujanirmuktām arkavaiśvānaraprabhām 07108023c śaktiṁ viyati ciccheda bhīmaḥ saptabhir āśugaiḥ 07108024a chittvā śaktiṁ tato bhīmo nirmuktoragasaṁnibhām 07108024c mārgamāṇa iva prāṇān sūtaputrasya māriṣa 07108025a prāhiṇon nava saṁrabdhaḥ śarān barhiṇavāsasaḥ 07108025c svarṇapuṅkhāñ śilādhautān yamadaṇḍopamān mr̥dhe 07108026a karṇo ’py anyad dhanur gr̥hya hemapr̥ṣṭhaṁ durāsadam 07108026c vikr̥ṣya ca mahātejā vyasr̥jat sāyakān nava 07108027a tān pāṇḍuputraś ciccheda navabhir nataparvabhiḥ 07108027c vasuṣeṇena nirmuktān nava rājan mahāśarān 07108027e chittvā bhīmo mahārāja nādaṁ siṁha ivānadat 07108028a tau vr̥ṣāv iva nardantau balinau vāśitāntare 07108028c śārdūlāv iva cānyonyam atyarthaṁ ca hy agarjatām 07108029a anyonyaṁ prajihīrṣantāv anyonyasyāntaraiṣiṇau 07108029c anyonyam abhivīkṣantau goṣṭheṣv iva maharṣabhau 07108030a mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam 07108030c śaraiḥ pūrṇāyatotsr̥ṣṭair anyonyam abhijaghnatuḥ 07108031a nirdahantau mahārāja śaravr̥ṣṭyā parasparam 07108031c anyonyam abhivīkṣantau kopād vivr̥talocanau 07108032a prahasantau tathānyonyaṁ bhartsayantau muhur muhuḥ 07108032c śaṅkhaśabdaṁ ca kurvāṇau yuyudhāte parasparam 07108033a tasya bhīmaḥ punaś cāpaṁ muṣṭau ciccheda māriṣa 07108033c śaṅkhavarṇāṁś ca tān aśvān bāṇair ninye yamakṣayam 07108034a tathā kr̥cchragataṁ dr̥ṣṭvā karṇaṁ duryodhano nr̥paḥ 07108034c vepamāna iva krodhād vyādideśātha durjayam 07108035a gaccha durjaya rādheyaṁ purā grasati pāṇḍavaḥ 07108035c jahi tūbarakaṁ kṣipraṁ karṇasya balam ādadhat 07108036a evam uktas tathety uktvā tava putras tavātmajam 07108036c abhyadravad bhīmasenaṁ vyāsaktaṁ vikirañ śarān 07108037a sa bhīmaṁ navabhir bāṇair aśvān aṣṭabhir ardayat 07108037c ṣaḍbhiḥ sūtaṁ tribhiḥ ketuṁ punas taṁ cāpi saptabhiḥ 07108038a bhīmaseno ’pi saṁkruddhaḥ sāśvayantāram āśugaiḥ 07108038c durjayaṁ bhinnamarmāṇam anayad yamasādanam 07108039a svalaṁkr̥taṁ kṣitau kṣuṇṇaṁ ceṣṭamānaṁ yathoragam 07108039c rudann ārtas tava sutaṁ karṇaś cakre pradakṣiṇam 07108040a sa tu taṁ virathaṁ kr̥tvā smayann atyantavairiṇam 07108040c samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ 07108041a tathāpy atirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ 07108041c na jahau samare bhīmaṁ kruddharūpaṁ paraṁtapaḥ 07109001 saṁjaya uvāca 07109001a sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ 07109001c ratham anyaṁ samāsthāya sadyo vivyādha pāṇḍavam 07109002a mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam 07109002c śaraiḥ pūrṇāyatotsr̥ṣṭair anyonyam abhijaghnatuḥ 07109003a atha karṇaḥ śaravrātair bhīmaṁ balavad ardayat 07109003c nanāda balavan nādaṁ punar vivyādha corasi 07109004a taṁ bhīmo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ 07109004c punar vivyādha viṁśatyā śarāṇāṁ nataparvaṇām 07109005a karṇas tu navabhir bhīmaṁ viddhvā rājan stanāntare 07109005c dhvajam ekena vivyādha sāyakena śitena ha 07109006a sāyakānāṁ tataḥ pārthas triṣaṣṭyā pratyavidhyata 07109006c tottrair iva mahānāgaṁ kaśābhir iva vājinam 07109007a so ’tividdho mahārāja pāṇḍavena yaśasvinā 07109007c sr̥kviṇī lelihan vīraḥ krodhasaṁraktalocanaḥ 07109008a tataḥ śaraṁ mahārāja sarvakāyāvadāraṇam 07109008c prāhiṇod bhīmasenāya balāyendra ivāśanim 07109009a sa nirbhidya raṇe pārthaṁ sūtaputradhanuścyutaḥ 07109009c agacchad dārayan bhūmiṁ citrapuṅkhaḥ śilīmukhaḥ 07109010a sarvaśaikyāṁ catuṣkiṣkuṁ gurvīṁ rukmāṅgadāṁ gadām 07109010c prāhiṇot sūtaputrāya ṣaḍasrām avicārayan 07109011a tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ 07109011c gadayā bhārataḥ kruddho vajreṇendra ivāsurān 07109012a tato bhīmo mahābāhuḥ kṣurābhyāṁ bharatarṣabha 07109012c dhvajam ādhiratheś chittvā sūtam abhyahanat tadā 07109013a hatāśvasūtam utsr̥jya rathaṁ sa patitadhvajam 07109013c visphārayan dhanuḥ karṇas tasthau bhārata durmanāḥ 07109014a tatrādbhutam apaśyāma rādheyasya parākramam 07109014c viratho rathināṁ śreṣṭho vārayām āsa yad ripum 07109015a virathaṁ taṁ rathaśreṣṭhaṁ dr̥ṣṭvādhirathim āhave 07109015c duryodhanas tato rājann abhyabhāṣata durmukham 07109016a eṣa durmukha rādheyo bhīmena virathīkr̥taḥ 07109016c taṁ rathena naraśreṣṭhaṁ saṁpādaya mahāratham 07109017a duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ 07109017c tvaramāṇo ’bhyayāt karṇaṁ bhīmaṁ cāvārayac charaiḥ 07109018a durmukhaṁ prekṣya saṁgrāme sūtaputrapadānugam 07109018c vāyuputraḥ prahr̥ṣṭo ’bhūt sr̥kkiṇī parilelihan 07109019a tataḥ karṇaṁ mahārāja vārayitvā śilīmukhaiḥ 07109019c durmukhāya rathaṁ śīghraṁ preṣayām āsa pāṇḍavaḥ 07109020a tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ 07109020c supuṅkhair durmukhaṁ bhīmaḥ śarair ninye yamakṣayam 07109021a tatas tam evādhirathiḥ syandanaṁ durmukhe hate 07109021c āsthitaḥ prababhau rājan dīpyamāna ivāṁśumān 07109022a śayānaṁ bhinnamarmāṇaṁ durmukhaṁ śoṇitokṣitam 07109022c dr̥ṣṭvā karṇo ’śrupūrṇākṣo muhūrtaṁ nābhyavartata 07109023a taṁ gatāsum atikramya kr̥tvā karṇaḥ pradakṣiṇam 07109023c dīrgham uṣṇaṁ śvasan vīro na kiṁ cit pratyapadyata 07109024a tasmiṁs tu vivare rājan nārācān gārdhravāsasaḥ 07109024c prāhiṇot sūtaputrāya bhīmasenaś caturdaśa 07109025a te tasya kavacaṁ bhittvā svarṇapuṅkhā mahaujasaḥ 07109025c hemacitrā mahārāja dyotayanto diśo daśa 07109026a apiban sūtaputrasya śoṇitaṁ raktabhojanāḥ 07109026c kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ 07109027a prasarpamāṇā medinyāṁ te vyarocanta mārgaṇāḥ 07109027c ardhapraviṣṭāḥ saṁrabdhā bilānīva mahoragāḥ 07109028a taṁ pratyavidhyad rādheyo jāmbūnadavibhūṣitaiḥ 07109028c caturdaśabhir atyugrair nārācair avicārayan 07109029a te bhīmasenasya bhujaṁ savyaṁ nirbhidya patriṇaḥ 07109029c prāviśan medinīṁ bhīmāḥ krauñcaṁ patrarathā iva 07109030a te vyarocanta nārācāḥ praviśanto vasuṁdharām 07109030c gacchaty astaṁ dinakare dīpyamānā ivāṁśavaḥ 07109031a sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ 07109031c susrāva rudhiraṁ bhūri parvataḥ salilaṁ yathā 07109032a sa bhīmas tribhir āyastaḥ sūtaputraṁ patatribhiḥ 07109032c suparṇavegair vivyādha sārathiṁ cāsya saptabhiḥ 07109033a sa vihvalo mahārāja karṇo bhīmabalārditaḥ 07109033c prādravaj javanair aśvai raṇaṁ hitvā mahāyaśāḥ 07109034a bhīmasenas tu visphārya cāpaṁ hemapariṣkr̥tam 07109034c āhave ’tiratho ’tiṣṭhaj jvalann iva hutāśanaḥ 07110001 dhr̥tarāṣṭra uvāca 07110001a daivam eva paraṁ manye dhik pauruṣam anarthakam 07110001c yatrādhirathir āyasto nātarat pāṇḍavaṁ raṇe 07110002a karṇaḥ pārthān sagovindāñ jetum utsahate raṇe 07110002c na ca karṇasamaṁ yodhaṁ loke paśyāmi kaṁ cana 07110002e iti duryodhanasyāham aśrauṣaṁ jalpato muhuḥ 07110003a karṇo hi balavāñ śūro dr̥ḍhadhanvā jitaklamaḥ 07110003c iti mām abravīt sūta mando duryodhanaḥ purā 07110004a vasuṣeṇasahāyaṁ māṁ nālaṁ devāpi saṁyuge 07110004c kim u pāṇḍusutā rājan gatasattvā vicetasaḥ 07110005a tatra taṁ nirjitaṁ dr̥ṣṭvā bhujaṁgam iva nirviṣam 07110005c yuddhāt karṇam apakrāntaṁ kiṁ svid duryodhano ’bravīt 07110006a aho durmukham evaikaṁ yuddhānām aviśāradam 07110006c prāveśayad dhutavahaṁ pataṁgam iva mohitaḥ 07110007a aśvatthāmā madrarājaḥ kr̥paḥ karṇaś ca saṁgatāḥ 07110007c na śaktāḥ pramukhe sthātuṁ nūnaṁ bhīmasya saṁjaya 07110008a te ’pi cāsya mahāghoraṁ balaṁ nāgāyutopamam 07110008c jānanto vyavasāyaṁ ca krūraṁ mārutatejasaḥ 07110009a kimarthaṁ krūrakarmāṇaṁ yamakālāntakopamam 07110009c balasaṁrambhavīryajñāḥ kopayiṣyanti saṁyuge 07110010a karṇas tv eko mahābāhuḥ svabāhubalam āśritaḥ 07110010c bhīmasenam anādr̥tya raṇe ’yudhyata sūtajaḥ 07110011a yo ’jayat samare karṇaṁ puraṁdara ivāsuram 07110011c na sa pāṇḍusuto jetuṁ śakyaḥ kena cid āhave 07110012a droṇaṁ yaḥ saṁpramathyaikaḥ praviṣṭo mama vāhinīm 07110012c bhīmo dhanaṁjayānveṣī kas tam archej jijīviṣuḥ 07110013a ko hi saṁjaya bhīmasya sthātum utsahate ’grataḥ 07110013c udyatāśanivajrasya mahendrasyeva dānavaḥ 07110014a pretarājapuraṁ prāpya nivartetāpi mānavaḥ 07110014c na bhīmasenaṁ saṁprāpya nivarteta kadā cana 07110015a pataṁgā iva vahniṁ te prāviśann alpacetasaḥ 07110015c ye bhīmasenaṁ saṁkruddham abhyadhāvan vimohitāḥ 07110016a yat tat sabhāyāṁ bhīmena mama putravadhāśrayam 07110016c śaptaṁ saṁrambhiṇogreṇa kurūṇāṁ śr̥ṇvatāṁ tadā 07110017a tan nūnam abhisaṁcintya dr̥ṣṭvā karṇaṁ ca nirjitam 07110017c duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat 07110018a yaś ca saṁjaya durbuddhir abravīt samitau muhuḥ 07110018c karṇo duḥśāsano ’haṁ ca jeṣyāmo yudhi pāṇḍavān 07110019a sa nūnaṁ virathaṁ dr̥ṣṭvā karṇaṁ bhīmena nirjitam 07110019c pratyākhyānāc ca kr̥ṣṇasya bhr̥śaṁ tapyati saṁjaya 07110020a dr̥ṣṭvā bhrātr̥̄n hatān yuddhe bhīmasenena daṁśitān 07110020c ātmāparādhāt sumahan nūnaṁ tapyati putrakaḥ 07110021a ko hi jīvitam anvicchan pratīpaṁ pāṇḍavaṁ vrajet 07110021c bhīmaṁ bhīmāyudhaṁ kruddhaṁ sākṣāt kālam iva sthitam 07110022a vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ 07110022c na bhīmamukhasaṁprāpto mucyeteti matir mama 07110023a na pāṇḍavā na pāñcālā na ca keśavasātyakī 07110023c jānanti yudhi saṁrabdhā jīvitaṁ parirakṣitum 07110024 saṁjaya uvāca 07110024a yat saṁśocasi kauravya vartamāne janakṣaye 07110024c tvam asya jagato mūlaṁ vināśasya na saṁśayaḥ 07110025a svayaṁ vairaṁ mahat kr̥tvā putrāṇāṁ vacane sthitaḥ 07110025c ucyamāno na gr̥hṇīṣe martyaḥ pathyam ivauṣadham 07110026a svayaṁ pītvā mahārāja kālakūṭaṁ sudurjaram 07110026c tasyedānīṁ phalaṁ kr̥tsnam avāpnuhi narottama 07110027a yat tu kutsayase yodhān yudhyamānān yathābalam 07110027c atra te varṇayiṣyāmi yathā yuddham avartata 07110028a dr̥ṣṭvā karṇaṁ tu putrās te bhīmasenaparājitam 07110028c nāmr̥ṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa 07110029a durmarṣaṇo duḥsahaś ca durmado durdharo jayaḥ 07110029c pāṇḍavaṁ citrasaṁnāhās taṁ pratīpam upādravan 07110030a te samantān mahābāhuṁ parivārya vr̥kodaram 07110030c diśaḥ śaraiḥ samāvr̥ṇvañ śalabhānām iva vrajaiḥ 07110031a āgacchatas tān sahasā kumārān devarūpiṇaḥ 07110031c pratijagrāha samare bhīmaseno hasann iva 07110032a tava dr̥ṣṭvā tu tanayān bhīmasenasamīpagān 07110032c abhyavartata rādheyo bhīmasenaṁ mahābalam 07110033a visr̥jan viśikhān rājan svarṇapuṅkhāñ śilāśitān 07110033c taṁ tu bhīmo ’bhyayāt tūrṇaṁ vāryamāṇaḥ sutais tava 07110034a kuravas tu tataḥ karṇaṁ parivārya samantataḥ 07110034c avākiran bhīmasenaṁ śaraiḥ saṁnataparvabhiḥ 07110035a tān bāṇaiḥ pañcaviṁśatyā sāśvān rājan nararṣabhān 07110035c sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam 07110036a prāpatan syandanebhyas te sārdhaṁ sūtair gatāsavaḥ 07110036c citrapuṣpadharā bhagnā vāteneva mahādrumāḥ 07110037a tatrādbhutam apaśyāma bhīmasenasya vikramam 07110037c saṁvāryādhirathiṁ bāṇair yaj jaghāna tavātmajān 07110038a sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ 07110038c sūtaputro mahārāja bhīmasenam avaikṣata 07110039a taṁ bhīmasenaḥ saṁrambhāt krodhasaṁraktalocanaḥ 07110039c visphārya sumahac cāpaṁ muhuḥ karṇam avaikṣata 07111001 saṁjaya uvāca 07111001a tavātmajāṁs tu patitān dr̥ṣṭvā karṇaḥ pratāpavān 07111001c krodhena mahatāviṣṭo nirviṇṇo ’bhūt sa jīvitāt 07111002a āgaskr̥tam ivātmānaṁ mene cādhirathis tadā 07111002c bhīmasenaṁ tataḥ kruddhaḥ samādravata saṁbhramāt 07111003a sa bhīmaṁ pañcabhir viddhvā rādheyaḥ prahasann iva 07111003c punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ 07111004a avahāsaṁ tu taṁ pārtho nāmr̥ṣyata vr̥kodaraḥ 07111004c tato vivyādha rādheyaṁ śatena nataparvaṇām 07111005a punaś ca viśikhais tīkṣṇair viddhvā pañcabhir āśugaiḥ 07111005c dhanuś ciccheda bhallena sūtaputrasya māriṣa 07111006a athānyad dhanur ādāya karṇo bhārata durmanāḥ 07111006c iṣubhiś chādayām āsa bhīmasenaṁ samantataḥ 07111007a tasya bhīmo hayān hatvā vinihatya ca sārathim 07111007c prajahāsa mahāhāsaṁ kr̥te pratikr̥taṁ punaḥ 07111008a iṣubhiḥ kārmukaṁ cāsya cakarta puruṣarṣabhaḥ 07111008c tat papāta mahārāja svarṇapr̥ṣṭhaṁ mahāsvanam 07111009a avārohad rathāt tasmād atha karṇo mahārathaḥ 07111009c gadāṁ gr̥hītvā samare bhīmasenāya cākṣipat 07111010a tām āpatantīṁ sahasā gadāṁ dr̥ṣṭvā vr̥kodaraḥ 07111010c śarair avārayad rājan sarvasainyasya paśyataḥ 07111011a tato bāṇasahasrāṇi preṣayām āsa pāṇḍavaḥ 07111011c sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī 07111012a tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmr̥dhe 07111012c kavacaṁ bhīmasenasya pātayām āsa sāyakaiḥ 07111013a athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat 07111013c paśyatāṁ sarvabhūtānāṁ tad adbhutam ivābhavat 07111014a tato bhīmo mahārāja navabhir nataparvaṇām 07111014c raṇe ’preṣayata kruddhaḥ sūtaputrasya māriṣa 07111015a te tasya kavacaṁ bhittvā tathā bāhuṁ ca dakṣiṇam 07111015c abhyagur dharaṇīṁ tīkṣṇā valmīkam iva pannagāḥ 07111016a rādheyaṁ tu raṇe dr̥ṣṭvā padātinam avasthitam 07111016c bhīmasenena saṁrabdhaṁ rājā duryodhano ’bravīt 07111016e tvaradhvaṁ sarvato yattā rādheyasya rathaṁ prati 07111017a tatas tava sutā rājañ śrutvā bhrātur vaco drutam 07111017c abhyayuḥ pāṇḍavaṁ yuddhe visr̥jantaḥ śitāñ śarān 07111018a citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ 07111018c citrāyudhaś citravarmā samare citrayodhinaḥ 07111019a āgacchatas tān sahasā bhīmo rājan mahārathaḥ 07111019c sāśvasūtadhvajān yattān pātayām āsa saṁyuge 07111019e te hatā nyapatan bhūmau vātanunnā iva drumāḥ 07111020a dr̥ṣṭvā vinihatān putrāṁs tava rājan mahārathān 07111020c aśrupūrṇamukhaḥ karṇaḥ kaśmalaṁ samapadyata 07111021a ratham anyaṁ samāsthāya vidhivat kalpitaṁ punaḥ 07111021c abhyayāt pāṇḍavaṁ yuddhe tvaramāṇaḥ parākramī 07111022a tāv anyonyaṁ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ 07111022c vyabhrājetāṁ mahārāja puṣpitāv iva kiṁśukau 07111023a ṣaṭtriṁśadbhis tato bhallair niśitais tigmatejanaiḥ 07111023c vyadhamat kavacaṁ kruddhaḥ sūtaputrasya pāṇḍavaḥ 07111024a raktacandanadigdhāṅgau śaraiḥ kr̥tamahāvraṇau 07111024c śoṇitāktau vyarājetāṁ kālasūryāv ivoditau 07111025a tau śoṇitokṣitair gātraiḥ śaraiś chinnatanucchadau 07111025c vivarmāṇau vyarājetāṁ nirmuktāv iva pannagau 07111026a vyāghrāv iva naravyāghrau daṁṣṭrābhir itaretaram 07111026c śaradaṁṣṭrā vidhunvānau tatakṣatur ariṁdamau 07111027a vāraṇāv iva saṁsaktau raṅgamadhye virejatuḥ 07111027c tudantau viśikhais tīkṣṇair mattavāraṇavikramau 07111028a pracchādayantau samare śarajālaiḥ parasparam 07111028c rathābhyāṁ nādayantau ca diśaḥ sarvā viceratuḥ 07111029a tau rathābhyāṁ mahārāja maṇḍalāvartanādiṣu 07111029c vyarocetāṁ mahātmānau vr̥travajradharāv iva 07111030a sahastābharaṇābhyāṁ tu bhujābhyāṁ vikṣipan dhanuḥ 07111030c vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ 07111031a sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān 07111031c bhīmamegho mahārāja karṇaparvatam abhyayāt 07111032a tataḥ śarasahasreṇa dhanurmuktena bhārata 07111032c pāṇḍavo vyakirat karṇaṁ ghano ’drim iva vr̥ṣṭibhiḥ 07111033a tatrāvaikṣanta putrās te bhīmasenasya vikramam 07111033c supuṅkhaiḥ kaṅkavāsobhir yat karṇaṁ chādayac charaiḥ 07111034a sa nandayan raṇe pārthaṁ keśavaṁ ca yaśasvinam 07111034c sātyakiṁ cakrarakṣau ca bhīmaḥ karṇam ayodhayat 07111035a vikramaṁ bhujayor vīryaṁ dhairyaṁ ca viditātmanaḥ 07111035c putrās tava mahārāja dadr̥śuḥ pāṇḍavasya ha 07112001 saṁjaya uvāca 07112001a bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam 07112001c nāmr̥ṣyata yathā matto gajaḥ pratigajasvanam 07112002a apakramya sa bhīmasya muhūrtaṁ śaragocarāt 07112002c tava cādhirathir dr̥ṣṭvā syandanebhyaś cyutān sutān 07112003a bhīmasenena nihatān vimanā duḥkhito ’bhavat 07112003c niḥśvasan dīrgham uṣṇaṁ ca punaḥ pāṇḍavam abhyayāt 07112004a sa tāmranayanaḥ krodhāc chvasann iva mahoragaḥ 07112004c babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ 07112005a raśmijālair ivārkasya vitatair bharatarṣabha 07112005c karṇacāpacyutair bāṇaiḥ prācchādyata vr̥kodaraḥ 07112006a karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ 07112006c viviśuḥ sarvataḥ pārthaṁ vāsāyevāṇḍajā drumam 07112007a karṇacāpacyutā bāṇāḥ saṁpatantas tatas tataḥ 07112007c rukmapuṅkhā vyarājanta haṁsāḥ śreṇīkr̥tā iva 07112008a cāpadhvajopaskarebhyaś chatrād īṣāmukhād yugāt 07112008c prabhavanto vyadr̥śyanta rājann ādhiratheḥ śarāḥ 07112009a khaṁ pūrayan mahāvegān khagamān khagavāsasaḥ 07112009c suvarṇavikr̥tāṁś citrān mumocādhirathiḥ śarān 07112010a tam antakam ivāyastam āpatantaṁ vr̥kodaraḥ 07112010c tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ 07112011a tasya vegam asaṁsahyaṁ dr̥ṣṭvā karṇasya pāṇḍavaḥ 07112011c mahataś ca śaraughāṁs tān naivāvyathata vīryavān 07112012a tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ 07112012c vivyādha karṇaṁ viṁśatyā punar anyaiḥ śitaiḥ śaraiḥ 07112013a yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ 07112013c tathaiva karṇaṁ samare chādayām āsa pāṇḍavaḥ 07112014a dr̥ṣṭvā tu bhīmasenasya vikramaṁ yudhi bhārata 07112014c abhyanandaṁs tvadīyāś ca saṁprahr̥ṣṭāś ca cāraṇāḥ 07112015a bhūriśravāḥ kr̥po drauṇir madrarājo jayadrathaḥ 07112015c uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau 07112016a kurupāṇḍavānāṁ pravarā daśa rājan mahārathāḥ 07112016c sādhu sādhv iti vegena siṁhanādam athānadan 07112017a tasmiṁs tu tumule śabde pravr̥tte lomaharṣaṇe 07112017c abhyabhāṣata putrāṁs te rājan duryodhanas tvaran 07112018a rājñaś ca rājaputrāṁś ca sodaryāṁś ca viśeṣataḥ 07112018c karṇaṁ gacchata bhadraṁ vaḥ parīpsanto vr̥kodarāt 07112019a purā nighnanti rādheyaṁ bhīmacāpacyutāḥ śarāḥ 07112019c te yatadhvaṁ maheṣvāsāḥ sūtaputrasya rakṣaṇe 07112020a duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa 07112020c bhīmasenam abhidrutya saṁrabdhāḥ paryavārayan 07112021a te samāsādya kaunteyam āvr̥ṇvañ śaravr̥ṣṭibhiḥ 07112021c parvataṁ vāridhārābhiḥ prāvr̥ṣīva balāhakāḥ 07112022a te ’pīḍayan bhīmasenaṁ kruddhāḥ sapta mahārathāḥ 07112022c prajāsaṁharaṇe rājan somaṁ sapta grahā iva 07112023a tato vāmena kaunteyaḥ pīḍayitvā śarāsanam 07112023c muṣṭinā pāṇḍavo rājan dr̥ḍhena supariṣkr̥tam 07112024a manuṣyasamatāṁ jñātvā sapta saṁdhāya sāyakān 07112024c tebhyo vyasr̥jad āyastaḥ sūryaraśminibhān prabhuḥ 07112025a nirasyann iva dehebhyas tanayānām asūṁs tava 07112025c bhīmaseno mahārāja pūrvavairam anusmaran 07112026a te kṣiptā bhīmasenena śarā bhārata bhāratān 07112026c vidārya khaṁ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ 07112027a teṣāṁ vidārya cetāṁsi śarā hemavibhūṣitāḥ 07112027c vyarājanta mahārāja suparṇā iva khecarāḥ 07112028a śoṇitādigdhavājāgrāḥ sapta hemapariṣkr̥tāḥ 07112028c putrāṇāṁ tava rājendra pītvā śoṇitam udgatāḥ 07112029a te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau 07112029c girisānuruhā bhagnā dvipeneva mahādrumāḥ 07112030a śatruṁjayaḥ śatrusahaś citraś citrāyudho dr̥ḍhaḥ 07112030c citraseno vikarṇaś ca saptaite vinipātitāḥ 07112031a tān nihatya mahābāhū rādheyasyaiva paśyataḥ 07112031c siṁhanādaravaṁ ghoram asr̥jat pāṇḍunandanaḥ 07112032a sa ravas tasya śūrasya dharmarājasya bhārata 07112032c ācakhyāv iva tad yuddhaṁ vijayaṁ cātmano mahat 07112033a taṁ śrutvā sumahānādaṁ bhīmasenasya dhanvinaḥ 07112033c babhūva paramā prītir dharmarājasya saṁyuge 07112034a tato hr̥ṣṭo mahārāja vāditrāṇāṁ mahāsvanaiḥ 07112034c bhīmasenaravaṁ pārthaḥ pratijagrāha sarvaśaḥ 07112035a abhyayāc caiva samare droṇam astrabhr̥tāṁ varam 07112035c harṣeṇa mahatā yuktaḥ kr̥tasaṁjñe vr̥kodare 07112036a ekatriṁśan mahārāja putrāṁs tava mahārathān 07112036c hatān duryodhano dr̥ṣṭvā kṣattuḥ sasmāra tad vacaḥ 07112037a tad idaṁ samanuprāptaṁ kṣattur hitakaraṁ vacaḥ 07112037c iti saṁcintya rājāsau nottaraṁ pratyapadyata 07112038a yad dyūtakāle durbuddhir abravīt tanayas tava 07112038c yac ca karṇo ’bravīt kr̥ṣṇāṁ sabhāyāṁ paruṣaṁ vacaḥ 07112039a pramukhe pāṇḍuputrāṇāṁ tava caiva viśāṁ pate 07112039c kauravāṇāṁ ca sarveṣām ācāryasya ca saṁnidhau 07112040a vinaṣṭāḥ pāṇḍavāḥ kr̥ṣṇe śāśvataṁ narakaṁ gatāḥ 07112040c patim anyaṁ vr̥ṇīṣveti tasyedaṁ phalam āgatam 07112041a yat sma tāṁ paruṣāṇy āhuḥ sabhām ānāyya draupadīm 07112041c pāṇḍavān ugradhanuṣaḥ krodhayantas tavātmajāḥ 07112042a taṁ bhīmasenaḥ krodhāgniṁ trayodaśa samāḥ sthitam 07112042c visr̥jaṁs tava putrāṇām antaṁ gacchati kaurava 07112043a vilapaṁś ca bahu kṣattā śamaṁ nālabhata tvayi 07112043c saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam 07112043e hato vikarṇo rājendra citrasenaś ca vīryavān 07112044a pravarān ātmajānāṁ te sutāṁś cānyān mahārathān 07112044c yān yāṁś ca dadr̥śe bhīmaś cakṣurviṣayam āgatān 07112044e putrāṁs tava mahābāho tvarayā tāñ jaghāna ha 07112045a tvatkr̥te hy aham adrākṣaṁ dahyamānāṁ varūthinīm 07112045c sahasraśaḥ śarair muktaiḥ pāṇḍavena vr̥ṣeṇa ca 07113001 dhr̥tarāṣṭra uvāca 07113001a mahān apanayaḥ sūta mamaivātra viśeṣataḥ 07113001c sa idānīm anuprāpto manye saṁjaya śocataḥ 07113002a yad gataṁ tad gatam iti mamāsīn manasi sthitam 07113002c idānīm atra kiṁ kāryaṁ prakariṣyāmi saṁjaya 07113003a yathā tv eṣa kṣayo vr̥tto mamāpanayasaṁbhavaḥ 07113003c vīrāṇāṁ tan mamācakṣva sthirībhūto ’smi saṁjaya 07113004 saṁjaya uvāca 07113004a karṇabhīmau mahārāja parākrāntau mahāhave 07113004c bāṇavarṣāṇy avarṣetāṁ vr̥ṣṭimantāv ivāmbudau 07113005a bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ 07113005c viviśuḥ karṇam āsādya bhindanta iva jīvitam 07113006a tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ 07113006c ākīryata raṇe bhīmaḥ śataśo ’tha sahasraśaḥ 07113007a tayoḥ śarair mahārāja saṁpatadbhiḥ samantataḥ 07113007c babhūva tava sainyānāṁ saṁkṣobhaḥ sāgaropamaḥ 07113008a bhīmacāpacyutair bāṇais tava sainyam ariṁdama 07113008c avadhyata camūmadhye ghorair āśīviṣopamaiḥ 07113009a vāraṇaiḥ patitai rājan vājibhiś ca naraiḥ saha 07113009c adr̥śyata mahī kīrṇā vātanunnair drumair iva 07113010a te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ 07113010c prādravaṁs tāvakā yodhāḥ kim etad iti cābruvan 07113011a tato vyudastaṁ tat sainyaṁ sindhusauvīrakauravam 07113011c protsāritaṁ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ 07113012a te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ 07113012c utsr̥jya karṇaṁ bhīmaṁ ca prādravan sarvatodiśam 07113013a nūnaṁ pārthārtham evāsmān mohayanti divaukasaḥ 07113013c yat karṇabhīmaprabhavair vadhyate no balaṁ śaraiḥ 07113014a evaṁ bruvanto yodhās te tāvakā bhayapīḍitāḥ 07113014c śarapātaṁ samutsr̥jya sthitā yuddhadidr̥kṣavaḥ 07113015a tataḥ prāvartata nadī ghorarūpā mahāhave 07113015c babhūva ca viśeṣeṇa bhīrūṇāṁ bhayavardhinī 07113016a vāraṇāśvamanuṣyāṇāṁ rudhiraughasamudbhavā 07113016c saṁvr̥tā gatasattvaiś ca manuṣyagajavājibhiḥ 07113017a sānukarṣapatākaiś ca dvipāśvarathabhūṣaṇaiḥ 07113017c syandanair apaviddhaiś ca bhagnacakrākṣakūbaraiḥ 07113018a jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ 07113018c suvarṇapuṅkhair iṣubhir nārācaiś ca sahasraśaḥ 07113019a karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ 07113019c prāsatomarasaṁghātaiḥ khaḍgaiś ca saparaśvadhaiḥ 07113020a suvarṇavikr̥taiś cāpi gadāmusalapaṭṭiśaiḥ 07113020c vajraiś ca vividhākāraiḥ śaktibhiḥ parighair api 07113020e śataghnībhiś ca citrābhir babhau bhārata medinī 07113021a kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ 07113021c tanutraiḥ satalatraiś ca hārair niṣkaiś ca bhārata 07113022a vastraiś chatraiś ca vidhvastaiś cāmaravyajanair api 07113022c gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ 07113023a tais taiś ca vividhair bhāvais tatra tatra vasuṁdharā 07113023c patitair apaviddhaiś ca saṁbabhau dyaur iva grahaiḥ 07113024a acintyam adbhutaṁ caiva tayoḥ karmātimānuṣam 07113024c dr̥ṣṭvā cāraṇasiddhānāṁ vismayaḥ samapadyata 07113025a agner vāyusahāyasya gatiḥ kakṣa ivāhave 07113025c āsīd bhīmasahāyasya raudram ādhirather gatam 07113025e nipātitadhvajarathaṁ hatavājinaradvipam 07113026a gajābhyāṁ saṁprayuktābhyām āsīn naḍavanaṁ yathā 07113026c tathābhūtaṁ mahat sainyam āsīd bhārata saṁyuge 07113026e vimardaḥ karṇabhīmābhyām āsīc ca paramo raṇe 07114001 saṁjaya uvāca 07114001a tataḥ karṇo mahārāja bhīmaṁ viddhvā tribhiḥ śaraiḥ 07114001c mumoca śaravarṣāṇi citrāṇi ca bahūni ca 07114002a vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ 07114002c na vivyathe bhīmaseno bhidyamāna ivācalaḥ 07114003a sa karṇaṁ karṇinā karṇe pītena niśitena ca 07114003c vivyādha yudhi rājendra bhīmasenaḥ patatriṇā 07114004a sa kuṇḍalaṁ mahat karṇāt karṇasyāpātayad bhuvi 07114004c tapanīyaṁ mahārāja dīptaṁ jyotir ivāmbarāt 07114005a athāpareṇa bhallena sūtaputraṁ stanāntare 07114005c ājaghāna bhr̥śaṁ bhīmaḥ smayann iva mahābalaḥ 07114006a punar asya tvaran bhīmo nārācān daśa bhārata 07114006c raṇe praiṣīn mahāvegān yamadaṇḍopamāṁs tathā 07114007a te lalāṭaṁ samāsādya sūtaputrasya māriṣa 07114007c viviśuś coditās tena valmīkam iva pannagāḥ 07114008a lalāṭasthais tu tair bāṇaiḥ sūtaputro vyarocata 07114008c nīlotpalamayīṁ mālāṁ dhārayan sa purā yathā 07114009a tataḥ kruddho raṇe karṇaḥ pīḍito dr̥ḍhadhanvanā 07114009c vegaṁ cakre mahāvego bhīmasenavadhaṁ prati 07114010a tasmai karṇaḥ śataṁ rājann iṣūṇāṁ gārdhravāsasām 07114010c amarṣī balavān kruddhaḥ preṣayām āsa bhārata 07114011a tataḥ prāsr̥jad ugrāṇi śaravarṣāṇi pāṇḍavaḥ 07114011c samare tam anādr̥tya nāsya vīryam acintayat 07114012a tataḥ karṇo mahārāja pāṇḍavaṁ niśitaiḥ śaraiḥ 07114012c ājaghānorasi kruddhaḥ kruddharūpaṁ paraṁtapaḥ 07114013a jīmūtāv iva cānyonyaṁ tau vavarṣatur āhave 07114013c talaśabdaravaiś caiva trāsayantau parasparam 07114014a śarajālaiś ca vividhaiś chādayām āsatur mr̥dhe 07114014c anyonyaṁ samare kruddhau kr̥tapratikr̥taiṣiṇau 07114015a tato bhīmo mahābāhū rādheyasya mahātmanaḥ 07114015c kṣurapreṇa dhanuś chittvā karṇaṁ vivyādha patriṇā 07114016a tad apāsya dhanuś chinnaṁ sūtaputro mahāmanāḥ 07114016c anyat kārmukam ādatta vegaghnaṁ bhārasādhanam 07114017a dr̥ṣṭvā ca kurusauvīrasaindhavānāṁ balakṣayam 07114017c savarmadhvajaśastraiś ca patitaiḥ saṁvr̥tāṁ mahīm 07114018a hastyaśvanaradehāṁś ca gatāsūn prekṣya sarvataḥ 07114018c sūtaputrasya saṁrambhād dīptaṁ vapur ajāyata 07114019a sa visphārya mahac cāpaṁ kārtasvaravibhūṣitam 07114019c bhīmaṁ praikṣata rādheyo rājan ghoreṇa cakṣuṣā 07114020a tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata 07114020c madhyaṁdinagato ’rciṣmāñ śaradīva divākaraḥ 07114021a marīcivikacasyeva rājan bhānumato vapuḥ 07114021c āsīd ādhirather ghoraṁ vapuḥ śaraśatārciṣaḥ 07114022a karābhyām ādadānasya saṁdadhānasya cāśugān 07114022c vikarṣato muñcato vā nāntaraṁ dadr̥śū raṇe 07114023a agnicakropamaṁ ghoraṁ maṇḍalīkr̥tam āyudham 07114023c karṇasyāsīn mahārāja savyadakṣiṇam asyataḥ 07114024a svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ 07114024c prācchādayan mahārāja diśaḥ sūryasya ca prabhām 07114025a tataḥ kanakapuṅkhānāṁ śarāṇāṁ nataparvaṇām 07114025c dhanuścyutānāṁ viyati dadr̥śe bahudhā vrajaḥ 07114026a śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ 07114026c śreṇīkr̥tā vyarājanta rājan krauñcā ivāmbare 07114027a gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān 07114027c mahāvegān pradīptāgrān mumocādhirathiḥ śarān 07114028a te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ 07114028c ajasram anvakīryanta śarāḥ pārtharathaṁ prati 07114029a te vyomni ratnavikr̥tā vyakāśanta sahasraśaḥ 07114029c śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ 07114030a cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ 07114030c eko dīrgha iva prāṁśuḥ prabhavan dr̥śyate śaraḥ 07114031a parvataṁ vāridhārābhiś chādayann iva toyadaḥ 07114031c karṇaḥ prācchādayat kruddho bhīmaṁ sāyakavr̥ṣṭibhiḥ 07114032a tatra bhārata bhīmasya balavīryaparākramam 07114032c vyavasāyaṁ ca putrās te praikṣanta kurubhiḥ saha 07114033a tāṁ samudram ivoddhūtāṁ śaravr̥ṣṭiṁ samutthitām 07114033c acintayitvā bhīmas tu kruddhaḥ karṇam upādravat 07114034a rukmapr̥ṣṭhaṁ mahac cāpaṁ bhīmasyāsīd viśāṁ pate 07114034c ākarṣān maṇḍalībhūtaṁ śakracāpam ivāparam 07114034e tasmāc charāḥ prādurāsan pūrayanta ivāmbaram 07114035a suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ 07114035c gagane racitā mālā kāñcanīva vyarājata 07114036a tato vyomni viṣaktāni śarajālāni bhāgaśaḥ 07114036c āhatāni vyaśīryanta bhīmasenasya patribhiḥ 07114037a karṇasya śarajālaughair bhīmasenasya cobhayoḥ 07114037c agnisphuliṅgasaṁsparśair añjogatibhir āhave 07114037e tais taiḥ kanakapuṅkhānāṁ dyaur āsīt saṁvr̥tā vrajaiḥ 07114038a sa bhīmaṁ chādayan bāṇaiḥ sūtaputraḥ pr̥thagvidhaiḥ 07114038c upārohad anādr̥tya tasya vīryaṁ mahātmanaḥ 07114039a tayor visr̥jatos tatra śarajālāni māriṣa 07114039c vāyubhūtāny adr̥śyanta saṁsaktānītaretaram 07114040a tasmai karṇaḥ śitān bāṇān karmāraparimārjitān 07114040c suvarṇavikr̥tān kruddhaḥ prāhiṇod vadhakāṅkṣayā 07114041a tān antarikṣe viśikhais tridhaikaikam aśātayat 07114041c viśeṣayan sūtaputraṁ bhīmas tiṣṭheti cābravīt 07114042a punaś cāsr̥jad ugrāṇi śaravarṣāṇi pāṇḍavaḥ 07114042c amarṣī balavān kruddho didhakṣann iva pāvakaḥ 07114043a tasya tāny ādade karṇaḥ sarvāṇy astrāṇy abhītavat 07114043c yudhyataḥ pāṇḍuputrasya sūtaputro ’stramāyayā 07114044a tasyeṣudhī dhanurjyāṁ ca bāṇaiḥ saṁnataparvabhiḥ 07114044c raśmīn yoktrāṇi cāśvānāṁ karṇo vaikartano ’cchinat 07114045a athāsyāśvān punar hatvā tribhir vivyādha sārathim 07114045c so ’vaplutya drutaṁ sūto yuyudhānarathaṁ yayau 07114046a utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ 07114046c dhvajaṁ ciccheda rādheyaḥ patākāś ca nyapātayat 07114047a sa vidhanvā mahārāja rathaśaktiṁ parāmr̥śat 07114047c tām avāsr̥jad āvidhya kruddhaḥ karṇarathaṁ prati 07114048a tām ādhirathir āyastaḥ śaktiṁ hemapariṣkr̥tām 07114048c āpatantīṁ maholkābhāṁ ciccheda daśabhiḥ śaraiḥ 07114049a sāpatad daśadhā rājan nikr̥ttā karṇasāyakaiḥ 07114049c asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ 07114050a sa carmādatta kaunteyo jātarūpapariṣkr̥tam 07114050c khaḍgaṁ cānyataraprepsur mr̥tyor agre jayasya vā 07114050e tad asya sahasā karṇo vyadhamat prahasann iva 07114051a sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ 07114051c asiṁ prāsr̥jad āvidhya tvaran karṇarathaṁ prati 07114052a sa dhanuḥ sūtaputrasya chittvā jyāṁ ca susaṁśitaḥ 07114052c apatad bhuvi nistriṁśaś cyutaḥ sarpa ivāmbarāt 07114053a tataḥ prahasyādhirathir anyad ādatta kārmukam 07114053c śatrughnaṁ samare kruddho dr̥ḍhajyaṁ vegavattaram 07114054a sa bhīmasenaḥ kupito balavān satyavikramaḥ 07114054c vihāyasaṁ prākramad vai karṇasya vyathayan manaḥ 07114055a tasya tac caritaṁ dr̥ṣṭvā saṁgrāme vijayaiṣiṇaḥ 07114055c layam āsthāya rādheyo bhīmasenam avañcayat 07114056a tam adr̥ṣṭvā rathopasthe nilīnaṁ vyathitendriyam 07114056c dhvajam asya samāsādya tasthau sa dharaṇītale 07114057a tad asya kuravaḥ sarve cāraṇāś cābhyapūjayan 07114057c yad iyeṣa rathāt karṇaṁ hantuṁ tārkṣya ivoragam 07114058a sa chinnadhanvā virathaḥ svadharmam anupālayan 07114058c svarathaṁ pr̥ṣṭhataḥ kr̥tvā yuddhāyaiva vyavasthitaḥ 07114059a tad vihatyāsya rādheyas tata enaṁ samabhyayāt 07114059c saṁrabdhaḥ pāṇḍavaṁ saṁkhye yuddhāya samupasthitam 07114060a tau sametau mahāraṅge spardhamānau mahābalau 07114060c jīmūtāv iva gharmānte garjamānau nabhastale 07114061a tayor āsīt saṁprahāraḥ kruddhayor narasiṁhayoḥ 07114061c amr̥ṣyamāṇayoḥ saṁkhye devadānavayor iva 07114062a kṣīṇaśastras tu kaunteyaḥ karṇena samabhidrutaḥ 07114062c dr̥ṣṭvārjunahatān nāgān patitān parvatopamān 07114062e rathamārgavighātārthaṁ vyāyudhaḥ praviveśa ha 07114063a hastināṁ vrajam āsādya rathadurgaṁ praviśya ca 07114063c pāṇḍavo jīvitākāṅkṣī rādheyaṁ nābhyahārayat 07114064a vyavasthānam athākāṅkṣan dhanaṁjayaśarair hatam 07114064c udyamya kuñjaraṁ pārthas tasthau parapuraṁjayaḥ 07114065a tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṁ punaḥ 07114065c hastyaṅgāny atha karṇāya prāhiṇot pāṇḍavo nadan 07114066a cakrāṇy aśvāṁs tathā vāhān yad yat paśyati bhūtale 07114066c tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ 07114067a tad asya sarvaṁ ciccheda kṣiptaṁ kṣiptaṁ śitaiḥ śaraiḥ 07114067c vyāyudhaṁ nāvadhīc cainaṁ karṇaḥ kuntyā vacaḥ smaran 07114068a dhanuṣo ’greṇa taṁ karṇas tv abhidrutya parāmr̥śat 07114068c utsmayann iva rādheyo bhīmasenam uvāca ha 07114069a punaḥ punas tūbaraka mūḍha audariketi ca 07114069c akr̥tāstraka mā yotsīr bāla saṁgrāmakātara 07114070a yatra bhojyaṁ bahuvidhaṁ bhakṣyaṁ peyaṁ ca pāṇḍava 07114070c tatra tvaṁ durmate yogyo na yuddheṣu kathaṁ cana 07114071a munir bhūtvātha vā bhīma phalān yad dhi sudurmate 07114071c vanāya vraja kaunteya na tvaṁ yuddhaviśāradaḥ 07114072a phalamūlāśane yuktas tvaṁ tathātithibhojane 07114072c na tvāṁ śastrasamudyoge yogyaṁ manye vr̥kodara 07114073a puṣpamūlaphalāhāro vrateṣu niyameṣu ca 07114073c ucitas tvaṁ vane bhīma na tvaṁ yuddhaviśāradaḥ 07114074a kva yuddhaṁ kva munitvaṁ ca vanaṁ gaccha vr̥kodara 07114074c na tvaṁ yuddhocitas tāta vanavāsaratir bhava 07114075a sūdān bhr̥tyajanān dāsāṁs tvaṁ gr̥he tvarayan bhr̥śam 07114075c yogyas tāḍayituṁ krodhād bhojanārthaṁ vr̥kodara 07114076a kaumāre yāni cāpy āsann apriyāṇi viśāṁ pate 07114076c pūrvavr̥ttāni cāpy enaṁ rūkṣāṇy aśrāvayad bhr̥śam 07114077a athainaṁ tatra saṁlīnam aspr̥śad dhanuṣā punaḥ 07114077c prahasaṁś ca punar vākyaṁ bhīmam āha vr̥ṣas tadā 07114078a yoddhavyam āviśānyatra na yoddhavyaṁ tu mādr̥śaiḥ 07114078c mādr̥śair yudhyamānānām etac cānyac ca vidyate 07114079a gaccha vā yatra tau kr̥ṣṇau tau tvā rakṣiṣyato raṇe 07114079c gr̥haṁ vā gaccha kaunteya kiṁ te yuddhena bālaka 07114080a evaṁ taṁ virathaṁ kr̥tvā karṇo rājan vyakatthata 07114080c pramukhe vr̥ṣṇisiṁhasya pārthasya ca mahātmanaḥ 07114081a tato rājañ śilādhautāñ śarāñ śākhāmr̥gadhvajaḥ 07114081c prāhiṇot sūtaputrāya keśavena pracoditaḥ 07114082a tataḥ pārthabhujotsr̥ṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ 07114082c gāṇḍīvaprabhavāḥ karṇaṁ haṁsāḥ krauñcam ivāviśan 07114083a sa bhujaṁgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ 07114083c bhīmasenād apāsedhat sūtaputraṁ dhanaṁjayaḥ 07114084a sa chinnadhanvā bhīmena dhanaṁjayaśarāhataḥ 07114084c karṇo bhīmād apāyāsīd rathena mahatā drutam 07114085a bhīmo ’pi sātyaker vāhaṁ samāruhya nararṣabhaḥ 07114085c anvayād bhrātaraṁ saṁkhye pāṇḍavaṁ savyasācinam 07114086a tataḥ karṇaṁ samuddiśya tvaramāṇo dhanaṁjayaḥ 07114086c nārācaṁ krodhatāmrākṣaḥ praiṣīn mr̥tyum ivāntakaḥ 07114087a sa garutmān ivākāśe prārthayan bhujagottamam 07114087c nārāco ’bhyapatat karṇaṁ tūrṇaṁ gāṇḍīvacoditaḥ 07114088a tam antarikṣe nārācaṁ drauṇiś ciccheda patriṇā 07114088c dhanaṁjayabhayāt karṇam ujjihīrṣur mahārathaḥ 07114089a tato drauṇiṁ catuḥṣaṣṭyā vivyādha kupito ’rjunaḥ 07114089c śilīmukhair mahārāja mā gās tiṣṭheti cābravīt 07114090a sa tu mattagajākīrṇam anīkaṁ rathasaṁkulam 07114090c tūrṇam abhyāviśad drauṇir dhanaṁjayaśarārditaḥ 07114091a tataḥ suvarṇapr̥ṣṭhānāṁ dhanuṣāṁ kūjatāṁ raṇe 07114091c śabdaṁ gāṇḍīvaghoṣeṇa kaunteyo ’bhyabhavad balī 07114092a dhanaṁjayas tathā yāntaṁ pr̥ṣṭhato drauṇim abhyayāt 07114092c nātidīrgham ivādhvānaṁ śaraiḥ saṁtrāsayan balam 07114093a vidārya dehān nārācair naravāraṇavājinām 07114093c kaṅkabarhiṇavāsobhir balaṁ vyadhamad arjunaḥ 07114094a tad balaṁ bharataśreṣṭha savājidvipamānavam 07114094c pākaśāsanir āyastaḥ pārthaḥ saṁnijaghāna ha 07115001 dhr̥tarāṣṭra uvāca 07115001a ahany ahani me dīptaṁ yaśaḥ patati saṁjaya 07115001c hatā me bahavo yodhā manye kālasya paryayam 07115002a dhanaṁjayas tu saṁkruddhaḥ praviṣṭo māmakaṁ balam 07115002c rakṣitaṁ droṇakarṇābhyām apraveśyaṁ surair api 07115003a tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ 07115003c sahitaḥ kr̥ṣṇabhīmābhyāṁ śinīnām r̥ṣabheṇa ca 07115004a tadā prabhr̥ti mā śoko dahaty agnir ivāśayam 07115004c grastān hi pratipaśyāmi bhūmipālān sasaindhavān 07115005a apriyaṁ sumahat kr̥tvā sindhurājaḥ kirīṭinaḥ 07115005c cakṣurviṣayam āpannaḥ kathaṁ mucyeta jīvitaḥ 07115006a anumānāc ca paśyāmi nāsti saṁjaya saindhavaḥ 07115006c yuddhaṁ tu tad yathā vr̥ttaṁ tan mamācakṣva pr̥cchataḥ 07115007a yac ca vikṣobhya mahatīṁ senāṁ saṁloḍya cāsakr̥t 07115007c ekaḥ praviṣṭaḥ saṁkruddho nalinīm iva kuñjaraḥ 07115008a tasya vr̥ṣṇipravīrasya brūhi yuddhaṁ yathātatham 07115008c dhanaṁjayārthe yat tasya kuśalo hy asi saṁjaya 07115009 saṁjaya uvāca 07115009a tathā tu vaikartanapīḍitaṁ taṁ; bhīmaṁ prayāntaṁ puruṣapravīram 07115009c samīkṣya rājan naravīramadhye; śinipravīro ’nuyayau rathena 07115010a nadan yathā vajradharas tapānte; jvalan yathā jaladānte ca sūryaḥ 07115010c nighnann amitrān dhanuṣā dr̥ḍhena; saṁkampayaṁs tava putrasya senām 07115011a taṁ yāntam aśvai rajataprakāśair; āyodhane naravīraṁ carantam 07115011c nāśaknuvan vārayituṁ tvadīyāḥ; sarve rathā bhārata mādhavāgryam 07115012a amarṣapūrṇas tv anivr̥ttayodhī; śarāsanī kāñcanavarmadhārī 07115012c alambusaḥ sātyakiṁ mādhavāgryam; avārayad rājavaro ’bhipatya 07115013a tayor abhūd bhārata saṁprahāras; tathāgato naiva babhūva kaś cit 07115013c praikṣanta evāhavaśobhinau tau; yodhās tvadīyāś ca pare ca sarve 07115014a avidhyad enaṁ daśabhiḥ pr̥ṣatkair; alambuso rājavaraḥ prasahya 07115014c anāgatān eva tu tān pr̥ṣatkāṁś; ciccheda bāṇaiḥ śinipuṁgavo ’pi 07115015a punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ 07115015c vivyādha dehāvaraṇaṁ vidārya; te sātyaker āviviśuḥ śarīram 07115016a taiḥ kāyam asyāgnyanilaprabhāvair; vidārya bāṇair aparair jvaladbhiḥ 07115016c ājaghnivāṁs tān rajataprakāśān; aśvāṁś caturbhiś caturaḥ prasahya 07115017a tathā tu tenābhihatas tarasvī; naptā śineś cakradharaprabhāvaḥ 07115017c alambusasyottamavegavadbhir; hayāṁś caturbhir nijaghāna bāṇaiḥ 07115018a athāsya sūtasya śiro nikr̥tya; bhallena kālānalasaṁnibhena 07115018c sakuṇḍalaṁ pūrṇaśaśiprakāśaṁ; bhrājiṣṇu vaktraṁ nicakarta dehāt 07115019a nihatya taṁ pārthivaputrapautraṁ; saṁkhye madhūnām r̥ṣabhaḥ pramāthī 07115019c tato ’nvayād arjunam eva vīraḥ; sainyāni rājaṁs tava saṁnivārya 07115020a anvāgataṁ vr̥ṣṇivaraṁ samīkṣya; tathārimadhye parivartamānam 07115020c ghnantaṁ kurūṇām iṣubhir balāni; punaḥ punar vāyur ivābhrapūgān 07115021a tato ’vahan saindhavāḥ sādhu dāntā; gokṣīrakundenduhimaprakāśāḥ 07115021c suvarṇajālāvatatāḥ sadaśvā; yato yataḥ kāmayate nr̥siṁhaḥ 07115022a athātmajās te sahitābhipetur; anye ca yodhās tvaritās tvadīyāḥ 07115022c kr̥tvā mukhaṁ bhārata yodhamukhyaṁ; duḥśāsanaṁ tvatsutam ājamīḍha 07115023a te sarvataḥ saṁparivārya saṁkhye; śaineyam ājaghnur anīkasāhāḥ 07115023c sa cāpi tān pravaraḥ sātvatānāṁ; nyavārayad bāṇajālena vīraḥ 07115024a nivārya tāṁs tūrṇam amitraghātī; naptā śineḥ patribhir agnikalpaiḥ 07115024c duḥśāsanasyāpi jaghāna vāhān; udyamya bāṇāsanam ājamīḍha 07116001 saṁjaya uvāca 07116001a tam udyataṁ mahābāhuṁ duḥśāsanarathaṁ prati 07116001c tvaritaṁ tvaraṇīyeṣu dhanaṁjayahitaiṣiṇam 07116002a trigartānāṁ maheṣvāsāḥ suvarṇavikr̥tadhvajāḥ 07116002c senāsamudram āviṣṭam ānartaṁ paryavārayan 07116003a athainaṁ rathavaṁśena sarvataḥ saṁnivārya te 07116003c avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ 07116004a ajayad rājaputrāṁs tān yatamānān mahāraṇe 07116004c ekaḥ pañcāśataṁ śatrūn sātyakiḥ satyavikramaḥ 07116005a saṁprāpya bhāratīmadhyaṁ talaghoṣasamākulam 07116005c asiśaktigadāpūrṇam aplavaṁ salilaṁ yathā 07116006a tatrādbhutam apaśyāma śaineyacaritaṁ raṇe 07116006c pratīcyāṁ diśi taṁ dr̥ṣṭvā prācyāṁ paśyāma lāghavāt 07116007a udīcīṁ dakṣiṇāṁ prācīṁ pratīcīṁ prasr̥tas tathā 07116007c nr̥tyann ivācarac chūro yathā rathaśataṁ tathā 07116008a tad dr̥ṣṭvā caritaṁ tasya siṁhavikrāntagāminaḥ 07116008c trigartāḥ saṁnyavartanta saṁtaptāḥ svajanaṁ prati 07116009a tam anye śūrasenānāṁ śūrāḥ saṁkhye nyavārayan 07116009c niyacchantaḥ śaravrātair mattaṁ dvipam ivāṅkuśaiḥ 07116010a tān nyavārayad āyastān muhūrtam iva sātyakiḥ 07116010c tataḥ kaliṅgair yuyudhe so ’cintyabalavikramaḥ 07116011a tāṁ ca senām atikramya kaliṅgānāṁ duratyayām 07116011c atha pārthaṁ mahābāhur dhanaṁjayam upāsadat 07116012a tarann iva jale śrānto yathā sthalam upeyivān 07116012c taṁ dr̥ṣṭvā puruṣavyāghraṁ yuyudhānaḥ samāśvasat 07116013a tam āyāntam abhiprekṣya keśavo ’rjunam abravīt 07116013c asāv āyāti śaineyas tava pārtha padānugaḥ 07116014a eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ 07116014c sarvān yodhāṁs tr̥ṇīkr̥tya vijigye puruṣarṣabhaḥ 07116015a eṣa kauravayodhānāṁ kr̥tvā ghoram upadravam 07116015c tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ 07116016a eṣa droṇaṁ tathā bhojaṁ kr̥tavarmāṇam eva ca 07116016c kadarthīkr̥tya viśikhaiḥ phalgunābhyeti sātyakiḥ 07116017a dharmarājapriyānveṣī hatvā yodhān varān varān 07116017c śūraś caiva kr̥tāstraś ca phalgunābhyeti sātyakiḥ 07116018a kr̥tvā suduṣkaraṁ karma sainyamadhye mahābalaḥ 07116018c tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ 07116019a bahūn ekarathenājau yodhayitvā mahārathān 07116019c ācāryapramukhān pārtha āyāty eṣa hi sātyakiḥ 07116020a svabāhubalam āśritya vidārya ca varūthinīm 07116020c preṣito dharmaputreṇa pārthaiṣo ’bhyeti sātyakiḥ 07116021a yasya nāsti samo yodhaḥ kauraveṣu kathaṁ cana 07116021c so ’yam āyāti kaunteya sātyakiḥ satyavikramaḥ 07116022a kurusainyād vimukto vai siṁho madhyād gavām iva 07116022c nihatya bahulāḥ senāḥ pārthaiṣo ’bhyeti sātyakiḥ 07116023a eṣa rājasahasrāṇāṁ vaktraiḥ paṅkajasaṁnibhaiḥ 07116023c āstīrya vasudhāṁ pārtha kṣipram āyāti sātyakiḥ 07116024a eṣa duryodhanaṁ jitvā bhrātr̥bhiḥ sahitaṁ raṇe 07116024c nihatya jalasaṁdhaṁ ca kṣipram āyāti sātyakiḥ 07116025a rudhiraughavatīṁ kr̥tvā nadīṁ śoṇitakardamām 07116025c tr̥ṇavan nyasya kauravyān eṣa āyāti sātyakiḥ 07116026a tato ’prahr̥ṣṭaḥ kaunteyaḥ keśavaṁ vākyam abravīt 07116026c na me priyaṁ mahābāho yan mām abhyeti sātyakiḥ 07116027a na hi jānāmi vr̥ttāntaṁ dharmarājasya keśava 07116027c sātvatena vihīnaḥ sa yadi jīvati vā na vā 07116028a etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ 07116028c tam eṣa katham utsr̥jya mama kr̥ṣṇa padānugaḥ 07116029a rājā droṇāya cotsr̥ṣṭaḥ saindhavaś cānipātitaḥ 07116029c pratyudyātaś ca śaineyam eṣa bhūriśravā raṇe 07116030a so ’yaṁ gurutaro bhāraḥ saindhavān me samāhitaḥ 07116030c jñātavyaś ca hi me rājā rakṣitavyaś ca sātyakiḥ 07116031a jayadrathaś ca hantavyo lambate ca divākaraḥ 07116031c śrāntaś caiṣa mahābāhur alpaprāṇaś ca sāṁpratam 07116032a pariśrāntā hayāś cāsya hayayantā ca mādhava 07116032c na ca bhūriśravāḥ śrāntaḥ sasahāyaś ca keśava 07116033a apīdānīṁ bhaved asya kṣemam asmin samāgame 07116033c kaccin na sāgaraṁ tīrtvā sātyakiḥ satyavikramaḥ 07116033e goṣpadaṁ prāpya sīdeta mahaujāḥ śinipuṁgavaḥ 07116034a api kauravamukhyena kr̥tāstreṇa mahātmanā 07116034c sametya bhūriśravasā svastimān sātyakir bhavet 07116035a vyatikramam imaṁ manye dharmarājasya keśava 07116035c ācāryād bhayam utsr̥jya yaḥ preṣayati sātyakim 07116036a grahaṇaṁ dharmarājasya khagaḥ śyena ivāmiṣam 07116036c nityam āśaṁsate droṇaḥ kaccit syāt kuśalī nr̥paḥ 07117001 saṁjaya uvāca 07117001a tam āpatantaṁ saṁprekṣya sātvataṁ yuddhadurmadam 07117001c krodhād bhūriśravā rājan sahasā samupādravat 07117002a tam abravīn mahābāhuḥ kauravyaḥ śinipuṁgavam 07117002c adya prāpto ’si diṣṭyā me cakṣurviṣayam ity uta 07117003a cirābhilaṣitaṁ kāmam adya prāpsyāmi saṁyuge 07117003c na hi me mokṣyase jīvan yadi notsr̥jase raṇam 07117004a adya tvāṁ samare hatvā nityaṁ śūrābhimāninam 07117004c nandayiṣyāmi dāśārha kururājaṁ suyodhanam 07117005a adya madbāṇanirdagdhaṁ patitaṁ dharaṇītale 07117005c drakṣyatas tvāṁ raṇe vīrau sahitau keśavārjunau 07117006a adya dharmasuto rājā śrutvā tvāṁ nihataṁ mayā 07117006c savrīḍo bhavitā sadyo yenāsīha praveśitaḥ 07117007a adya me vikramaṁ pārtho vijñāsyati dhanaṁjayaḥ 07117007c tvayi bhūmau vinihate śayāne rudhirokṣite 07117008a cirābhilaṣito hy adya tvayā saha samāgamaḥ 07117008c purā devāsure yuddhe śakrasya balinā yathā 07117009a adya yuddhaṁ mahāghoraṁ tava dāsyāmi sātvata 07117009c tato jñāsyasi tattvena madvīryabalapauruṣam 07117010a adya saṁyamanīṁ yātā mayā tvaṁ nihato raṇe 07117010c yathā rāmānujenājau rāvaṇir lakṣmaṇena vai 07117011a adya kr̥ṣṇaś ca pārthaś ca dharmarājaś ca mādhava 07117011c hate tvayi nirutsāhā raṇaṁ tyakṣyanty asaṁśayam 07117012a adya te ’pacitiṁ kr̥tvā śitair mādhava sāyakaiḥ 07117012c tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe 07117013a cakṣurviṣayasaṁprāpto na tvaṁ mādhava mokṣyase 07117013c siṁhasya viṣayaṁ prāpto yathā kṣudramr̥gas tathā 07117014a yuyudhānas tu taṁ rājan pratyuvāca hasann iva 07117014c kauraveya na saṁtrāso vidyate mama saṁyuge 07117015a sa māṁ nihanyāt saṁgrāme yo māṁ kuryān nirāyudham 07117015c samās tu śāśvatīr hanyād yo māṁ hanyād dhi saṁyuge 07117016a kiṁ mr̥ṣoktena bahunā karmaṇā tu samācara 07117016c śāradasyeva meghasya garjitaṁ niṣphalaṁ hi te 07117017a śrutvaitad garjitaṁ vīra hāsyaṁ hi mama jāyate 07117017c cirakālepsitaṁ loke yuddham adyāstu kaurava 07117018a tvarate me matis tāta tvayi yuddhābhikāṅkṣiṇi 07117018c nāhatvā saṁnivartiṣye tvām adya puruṣādhama 07117019a anyonyaṁ tau tadā vāgbhis takṣantau narapuṁgavau 07117019c jighāṁsū paramakruddhāv abhijaghnatur āhave 07117020a sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe 07117020c dviradāv iva saṁkruddhau vāśitārthe madotkaṭau 07117021a bhūriśravāḥ sātyakiś ca vavarṣatur ariṁdamau 07117021c śaravarṣāṇi bhīmāni meghāv iva parasparam 07117022a saumadattis tu śaineyaṁ pracchādyeṣubhir āśugaiḥ 07117022c jighāṁsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ 07117023a daśabhiḥ sātyakiṁ viddhvā saumadattir athāparān 07117023c mumoca niśitān bāṇāñ jighāṁsuḥ śinipuṁgavam 07117024a tān asya viśikhāṁs tīkṣṇān antarikṣe viśāṁ pate 07117024c aprāptān astramāyābhir agrasat sātyakiḥ prabho 07117025a tau pr̥thak śaravarṣābhyām avarṣetāṁ parasparam 07117025c uttamābhijanau vīrau kuruvr̥ṣṇiyaśaskarau 07117026a tau nakhair iva śārdūlau dantair iva mahādvipau 07117026c rathaśaktibhir anyonyaṁ viśikhaiś cāpy akr̥ntatām 07117027a nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam 07117027c vyaṣṭambhayetām anyonyaṁ prāṇadyūtābhidevinau 07117028a evam uttamakarmāṇau kuruvr̥ṣṇiyaśaskarau 07117028c parasparam ayudhyetāṁ vāraṇāv iva yūthapau 07117029a tāv adīrgheṇa kālena brahmalokapuraskr̥tau 07117029c jigīṣantau paraṁ sthānam anyonyam abhijaghnatuḥ 07117030a sātyakiḥ saumadattiś ca śaravr̥ṣṭyā parasparam 07117030c hr̥ṣṭavad dhārtarāṣṭrāṇāṁ paśyatām abhyavarṣatām 07117031a saṁpraikṣanta janās tatra yudhyamānau yudhāṁ patī 07117031c yūthapau vāśitāhetoḥ prayuddhāv iva kuñjarau 07117032a anyonyasya hayān hatvā dhanuṣī vinikr̥tya ca 07117032c virathāv asiyuddhāya sameyātāṁ mahāraṇe 07117033a ārṣabhe carmaṇī citre pragr̥hya vipule śubhe 07117033c vikośau cāpy asī kr̥tvā samare tau viceratuḥ 07117034a carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ 07117034c muhur ājaghnatuḥ kruddhāv anyonyam arimardanau 07117035a sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau 07117035c raṇe raṇotkaṭau rājann anyonyaṁ paryakarṣatām 07117036a muhūrtam iva rājendra parikr̥ṣya parasparam 07117036c paśyatāṁ sarvasainyānāṁ vīrāv āśvasatāṁ punaḥ 07117037a asibhyāṁ carmaṇī śubhre vipule ca śarāvare 07117037c nikr̥tya puruṣavyāghrau bāhuyuddhaṁ pracakratuḥ 07117038a vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau 07117038c bāhubhiḥ samasajjetām āyasaiḥ parighair iva 07117039a tayor āsan bhujāghātā nigrahapragrahau tathā 07117039c śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ 07117040a tayor nr̥varayo rājan samare yudhyamānayoḥ 07117040c bhīmo ’bhavan mahāśabdo vajraparvatayor iva 07117041a dvipāv iva viṣāṇāgraiḥ śr̥ṅgair iva maharṣabhau 07117041c yuyudhāte mahātmānau kurusātvatapuṁgavau 07117042a kṣīṇāyudhe sātvate yudhyamāne; tato ’bravīd arjunaṁ vāsudevaḥ 07117042c paśyasvainaṁ virathaṁ yudhyamānaṁ; raṇe ketuṁ sarvadhanurdharāṇām 07117043a praviṣṭo bhāratīṁ senāṁ tava pāṇḍava pr̥ṣṭhataḥ 07117043c yodhitaś ca mahāvīryaiḥ sarvair bhārata bhārataiḥ 07117044a pariśrānto yudhāṁ śreṣṭhaḥ saṁprāpto bhūridakṣiṇam 07117044c yuddhakāṅkṣiṇam āyāntaṁ naitat samam ivārjuna 07117045a tato bhūriśravāḥ kruddhaḥ sātyakiṁ yuddhadurmadam 07117045c udyamya nyahanad rājan matto mattam iva dvipam 07117046a rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ 07117046c keśavārjunayo rājan samare prekṣamāṇayoḥ 07117047a atha kr̥ṣṇo mahābāhur arjunaṁ pratyabhāṣata 07117047c paśya vr̥ṣṇyandhakavyāghraṁ saumadattivaśaṁ gatam 07117048a pariśrāntaṁ gataṁ bhūmau kr̥tvā karma suduṣkaram 07117048c tavāntevāsinaṁ śūraṁ pālayārjuna sātyakim 07117049a na vaśaṁ yajñaśīlasya gacched eṣa varārihan 07117049c tvatkr̥te puruṣavyāghra tad āśu kriyatāṁ vibho 07117050a athābravīd dhr̥ṣṭamanā vāsudevaṁ dhanaṁjayaḥ 07117050c paśya vr̥ṣṇipravīreṇa krīḍantaṁ kurupuṁgavam 07117050e mahādvipeneva vane mattena hariyūthapam 07117051a hāhākāro mahān āsīt sainyānāṁ bharatarṣabha 07117051c yad udyamya mahābāhuḥ sātyakiṁ nyahanad bhuvi 07117052a sa siṁha iva mātaṅgaṁ vikarṣan bhūridakṣiṇaḥ 07117052c vyarocata kuruśreṣṭhaḥ sātvatapravaraṁ yudhi 07117053a atha kośād viniṣkr̥ṣya khaḍgaṁ bhūriśravā raṇe 07117053c mūrdhajeṣu nijagrāha padā corasy atāḍayat 07117054a tathā tu parikr̥ṣyantaṁ dr̥ṣṭvā sātvatam āhave 07117054c vāsudevas tato rājan bhūyo ’rjunam abhāṣata 07117055a paśya vr̥ṣṇyandhakavyāghraṁ saumadattivaśaṁ gatam 07117055c tava śiṣyaṁ mahābāho dhanuṣy anavaraṁ tvayā 07117056a asatyo vikramaḥ pārtha yatra bhūriśravā raṇe 07117056c viśeṣayati vārṣṇeyaṁ sātyakiṁ satyavikramam 07117057a evam ukto mahābāhur vāsudevena pāṇḍavaḥ 07117057c manasā pūjayām āsa bhūriśravasam āhave 07117058a vikarṣan sātvataśreṣṭhaṁ krīḍamāna ivāhave 07117058c saṁharṣayati māṁ bhūyaḥ kurūṇāṁ kīrtivardhanaḥ 07117059a pravaraṁ vr̥ṣṇivīrāṇāṁ yan na hanyād dhi sātyakim 07117059c mahādvipam ivāraṇye mr̥gendra iva karṣati 07117060a evaṁ tu manasā rājan pārthaḥ saṁpūjya kauravam 07117060c vāsudevaṁ mahābāhur arjunaḥ pratyabhāṣata 07117061a saindhavāsaktadr̥ṣṭitvān nainaṁ paśyāmi mādhava 07117061c eṣa tv asukaraṁ karma yādavārthe karomy aham 07117062a ity uktvā vacanaṁ kurvan vāsudevasya pāṇḍavaḥ 07117062c sakhaḍgaṁ yajñaśīlasya patriṇā bāhum acchinat 07118001 saṁjaya uvāca 07118001a sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ 07118001c ādadhaj jīvalokasya duḥkham uttamam uttamaḥ 07118002a prahariṣyan hr̥to bāhur adr̥śyena kirīṭinā 07118002c vegenābhyapatad bhūmau pañcāsya iva pannagaḥ 07118003a sa moghaṁ kr̥tam ātmānaṁ dr̥ṣṭvā pārthena kauravaḥ 07118003c utsr̥jya sātyakiṁ krodhād garhayām āsa pāṇḍavam 07118004a nr̥śaṁsaṁ bata kaunteya karmedaṁ kr̥tavān asi 07118004c apaśyato viṣaktasya yan me bāhum acicchidaḥ 07118005a kiṁ nu vakṣyasi rājānaṁ dharmaputraṁ yudhiṣṭhiram 07118005c kiṁ kurvāṇo mayā saṁkhye hato bhūriśravā iti 07118006a idam indreṇa te sākṣād upadiṣṭaṁ mahātmanā 07118006c astraṁ rudreṇa vā pārtha droṇenātha kr̥peṇa vā 07118007a nanu nāma svadharmajñas tvaṁ loke ’bhyadhikaḥ paraiḥ 07118007c ayudhyamānasya kathaṁ raṇe prahr̥tavān asi 07118008a na pramattāya bhītāya virathāya prayācate 07118008c vyasane vartamānāya praharanti manasvinaḥ 07118009a idaṁ tu nīcācaritam asatpuruṣasevitam 07118009c katham ācaritaṁ pārtha tvayā karma suduṣkaram 07118010a āryeṇa sukaraṁ hy āhur āryakarma dhanaṁjaya 07118010c anāryakarma tv āryeṇa suduṣkarataraṁ bhuvi 07118011a yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate 07118011c āśu tacchīlatām eti tad idaṁ tvayi dr̥śyate 07118012a kathaṁ hi rājavaṁśyas tvaṁ kauraveyo viśeṣataḥ 07118012c kṣatradharmād apakrāntaḥ suvr̥ttaś caritavrataḥ 07118013a idaṁ tu yad atikṣudraṁ vārṣṇeyārthe kr̥taṁ tvayā 07118013c vāsudevamataṁ nūnaṁ naitat tvayy upapadyate 07118014a ko hi nāma pramattāya pareṇa saha yudhyate 07118014c īdr̥śaṁ vyasanaṁ dadyād yo na kr̥ṣṇasakho bhavet 07118015a vrātyāḥ saṁśliṣṭakarmāṇaḥ prakr̥tyaiva vigarhitāḥ 07118015c vr̥ṣṇyandhakāḥ kathaṁ pārtha pramāṇaṁ bhavatā kr̥tāḥ 07118016a evam uktvā mahābāhur yūpaketur mahāyaśāḥ 07118016c yuyudhānaṁ parityajya raṇe prāyam upāviśat 07118017a śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ 07118017c yiyāsur brahmalokāya prāṇān prāṇeṣv athājuhot 07118018a sūrye cakṣuḥ samādhāya prasannaṁ salile manaḥ 07118018c dhyāyan mahopaniṣadaṁ yogayukto ’bhavan muniḥ 07118019a tataḥ sa sarvasenāyāṁ janaḥ kr̥ṣṇadhanaṁjayau 07118019c garhayām āsa taṁ cāpi śaśaṁsa puruṣarṣabham 07118020a nindyamānau tathā kr̥ṣṇau nocatuḥ kiṁ cid apriyam 07118020c praśasyamānaś ca tathā nāhr̥ṣyad yūpaketanaḥ 07118021a tāṁs tathā vādino rājan putrāṁs tava dhanaṁjayaḥ 07118021c amr̥ṣyamāṇo manasā teṣāṁ tasya ca bhāṣitam 07118022a asaṁkruddhamanā vācā smārayann iva bhārata 07118022c uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ 07118023a mama sarve ’pi rājāno jānanty etan mahāvratam 07118023c na śakyo māmako hantuṁ yo me syād bāṇagocare 07118024a yūpaketo samīkṣya tvaṁ na māṁ garhitum arhasi 07118024c na hi dharmam avijñāya yuktaṁ garhayituṁ param 07118025a āttaśastrasya hi raṇe vr̥ṣṇivīraṁ jighāṁsataḥ 07118025c yad ahaṁ bāhum acchaitsaṁ na sa dharmo vigarhitaḥ 07118026a nyastaśastrasya bālasya virathasya vivarmaṇaḥ 07118026c abhimanyor vadhaṁ tāta dhārmikaḥ ko na pūjayet 07118027a evam uktas tu pārthena śirasā bhūmim aspr̥śat 07118027c pāṇinā caiva savyena prāhiṇod asya dakṣiṇam 07118028a etat pārthasya tu vacas tataḥ śrutvā mahādyutiḥ 07118028c yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ 07118029 arjuna uvāca 07118029a yā prītir dharmarāje me bhīme ca vadatāṁ vare 07118029c nakule sahadeve ca sā me tvayi śalāgraja 07118030a mayā tu samanujñātaḥ kr̥ṣṇena ca mahātmanā 07118030c gaccha puṇyakr̥tām̐l lokāñ śibir auśīnaro yathā 07118031 saṁjaya uvāca 07118031a tata utthāya śaineyo vimuktaḥ saumadattinā 07118031c khaḍgam ādāya cicchitsuḥ śiras tasya mahātmanaḥ 07118032a nihataṁ pāṇḍuputreṇa pramattaṁ bhūridakṣiṇam 07118032c iyeṣa sātyakir hantuṁ śalāgrajam akalmaṣam 07118033a nikr̥ttabhujam āsīnaṁ chinnahastam iva dvipam 07118033c krośatāṁ sarvasainyānāṁ nindyamānaḥ sudurmanāḥ 07118034a vāryamāṇaḥ sa kr̥ṣṇena pārthena ca mahātmanā 07118034c bhīmena cakrarakṣābhyām aśvatthāmnā kr̥peṇa ca 07118035a karṇena vr̥ṣasenena saindhavena tathaiva ca 07118035c vikrośatāṁ ca sainyānām avadhīt taṁ yatavratam 07118036a prāyopaviṣṭāya raṇe pārthena chinnabāhave 07118036c sātyakiḥ kauravendrāya khaḍgenāpāharac chiraḥ 07118037a nābhyanandanta tatsainyāḥ sātyakiṁ tena karmaṇā 07118037c arjunena hataṁ pūrvaṁ yaj jaghāna kurūdvaham 07118038a sahasrākṣasamaṁ tatra siddhacāraṇamānavāḥ 07118038c bhūriśravasam ālokya yuddhe prāyagataṁ hatam 07118039a apūjayanta taṁ devā vismitās tasya karmabhiḥ 07118039c pakṣavādāṁś ca bahuśaḥ prāvadaṁs tasya sainikāḥ 07118040a na vārṣṇeyasyāparādho bhavitavyaṁ hi tat tathā 07118040c tasmān manyur na vaḥ kāryaḥ krodho duḥkhakaro nr̥ṇām 07118041a hantavyaś caiṣa vīreṇa nātra kāryā vicāraṇā 07118041c vihito hy asya dhātraiva mr̥tyuḥ sātyakir āhave 07118042 sātyakir uvāca 07118042a na hantavyo na hantavya iti yan māṁ prabhāṣatha 07118042c dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ 07118043a yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākr̥taḥ 07118043c yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ 07118044a mayā tv etat pratijñātaṁ kṣepe kasmiṁś cid eva hi 07118044c yo māṁ niṣpiṣya saṁgrāme jīvan hanyāt padā ruṣā 07118044e sa me vadhyo bhavec chatrur yady api syān munivrataḥ 07118045a ceṣṭamānaṁ pratīghāte sabhujaṁ māṁ sacakṣuṣaḥ 07118045c manyadhvaṁ mr̥tam ity evam etad vo buddhilāghavam 07118045e yukto hy asya pratīghātaḥ kr̥to me kurupuṁgavāḥ 07118046a yat tu pārthena matsnehāt svāṁ pratijñāṁ ca rakṣatā 07118046c sakhaḍgo ’sya hr̥to bāhur etenaivāsmi vañcitaḥ 07118047a bhavitavyaṁ ca yad bhāvi daivaṁ ceṣṭayatīva ca 07118047c so ’yaṁ hato vimarde ’smin kim atrādharmaceṣṭitam 07118048a api cāyaṁ purā gītaḥ śloko vālmīkinā bhuvi 07118048c pīḍākaram amitrāṇāṁ yat syāt kartavyam eva tat 07118049 saṁjaya uvāca 07118049a evam ukte mahārāja sarve kauravapāṇḍavāḥ 07118049c na sma kiṁ cid abhāṣanta manasā samapūjayan 07118050a mantrair hi pūtasya mahādhvareṣu; yaśasvino bhūrisahasradasya 07118050c muner ivāraṇyagatasya tasya; na tatra kaś cid vadham abhyanandat 07118051a sunīlakeśaṁ varadasya tasya; śūrasya pārāvatalohitākṣam 07118051c aśvasya medhyasya śiro nikr̥ttaṁ; nyastaṁ havirdhānam ivottareṇa 07118052a sa tejasā śastrahatena pūto; mahāhave dehavaraṁ visr̥jya 07118052c ākrāmad ūrdhvaṁ varado varārho; vyāvr̥tya dharmeṇa pareṇa rodasī 07119001 dhr̥tarāṣṭra uvāca 07119001a ajito droṇarādheyavikarṇakr̥tavarmabhiḥ 07119001c tīrṇaḥ sainyārṇavaṁ vīraḥ pratiśrutya yudhiṣṭhire 07119002a sa kathaṁ kauraveyeṇa samareṣv anivāritaḥ 07119002c nigr̥hya bhūriśravasā balād bhuvi nipātitaḥ 07119003 saṁjaya uvāca 07119003a śr̥ṇu rājann ihotpattiṁ śaineyasya yathā purā 07119003c yathā ca bhūriśravaso yatra te saṁśayo nr̥pa 07119004a atreḥ putro ’bhavat somaḥ somasya tu budhaḥ smr̥taḥ 07119004c budhasyāsīn mahendrābhaḥ putra ekaḥ purūravāḥ 07119005a purūravasa āyus tu āyuṣo nahuṣaḥ smr̥taḥ 07119005c nahuṣasya yayātis tu rājarṣir devasaṁmitaḥ 07119006a yayāter devayānyāṁ tu yadur jyeṣṭho ’bhavat sutaḥ 07119006c yador abhūd anvavāye devamīḍha iti śrutaḥ 07119007a yādavas tasya ca sutaḥ śūras trailokyasaṁmataḥ 07119007c śūrasya śaurir nr̥varo vasudevo mahāyaśāḥ 07119008a dhanuṣy anavaraḥ śūraḥ kārtavīryasamo yudhi 07119008c tadvīryaś cāpi tatraiva kule śinir abhūn nr̥paḥ 07119009a etasminn eva kāle tu devakasya mahātmanaḥ 07119009c duhituḥ svayaṁvare rājan sarvakṣatrasamāgame 07119010a tatra vai devakīṁ devīṁ vasudevārtham āptavān 07119010c nirjitya pārthivān sarvān ratham āropayac chiniḥ 07119011a tāṁ dr̥ṣṭvā devakīṁ śaure rathasthāṁ puruṣarṣabhaḥ 07119011c nāmr̥ṣyata mahātejāḥ somadattaḥ śiner nr̥pa 07119012a tayor yuddham abhūd rājan dinārdhaṁ citram adbhutam 07119012c bāhuyuddhaṁ subalinoḥ śakraprahrādayor iva 07119013a śininā somadattas tu prasahya bhuvi pātitaḥ 07119013c asim udyamya keśeṣu pragr̥hya ca padā hataḥ 07119014a madhye rājasahasrāṇāṁ prekṣakāṇāṁ samantataḥ 07119014c kr̥payā ca punas tena jīveti sa visarjitaḥ 07119015a tadavasthaḥ kr̥tas tena somadatto ’tha māriṣa 07119015c prasādayan mahādevam amarṣavaśam āsthitaḥ 07119016a tasya tuṣṭo mahādevo varāṇāṁ varadaḥ prabhuḥ 07119016c vareṇa chandayām āsa sa tu vavre varaṁ nr̥paḥ 07119017a putram icchāmi bhagavan yo nihanyāc chineḥ sutam 07119017c madhye rājasahasrāṇāṁ padā hanyāc ca saṁyuge 07119018a tasya tad vacanaṁ śrutvā somadattasya pārthiva 07119018c evam astv iti tatroktvā sa devo ’ntaradhīyata 07119019a sa tena varadānena labdhavān bhūridakṣiṇam 07119019c nyapātayac ca samare saumadattiḥ śineḥ sutam 07119020a etat te kathitaṁ rājan yan māṁ tvaṁ paripr̥cchasi 07119020c na hi śakyā raṇe jetuṁ sātvatā manujarṣabha 07119021a labdhalakṣyāś ca saṁgrāme bahavaś citrayodhinaḥ 07119021c devadānavagandharvān vijetāro hy avismitāḥ 07119021e svavīryavijaye yuktā naite paraparigrahāḥ 07119022a na tulyaṁ vr̥ṣṇibhir iha dr̥śyate kiṁ cana prabho 07119022c bhūtaṁ bhavyaṁ bhaviṣyac ca balena bharatarṣabha 07119023a na jñātim avamanyante vr̥ddhānāṁ śāsane ratāḥ 07119023c na devāsuragandharvā na yakṣoragarākṣasāḥ 07119023e jetāro vr̥ṣṇivīrāṇāṁ na punar mānuṣā raṇe 07119024a brahmadravye gurudravye jñātidravye ’py ahiṁsakāḥ 07119024c eteṣāṁ rakṣitāraś ca ye syuḥ kasyāṁ cid āpadi 07119025a arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ 07119025c samarthān nāvamanyante dīnān abhyuddharanti ca 07119026a nityaṁ devaparā dāntā dātāraś cāvikatthanāḥ 07119026c tena vr̥ṣṇipravīrāṇāṁ cakraṁ na pratihanyate 07119027a api meruṁ vahet kaś cit tared vā makarālayam 07119027c na tu vr̥ṣṇipravīrāṇāṁ sametyāntaṁ vrajen nr̥pa 07119028a etat te sarvam ākhyātaṁ yatra te saṁśayo vibho 07119028c kururāja naraśreṣṭha tava hy apanayo mahān 07120001 dhr̥tarāṣṭra uvāca 07120001a tadavasthe hate tasmin bhūriśravasi kaurave 07120001c yathā bhūyo ’bhavad yuddhaṁ tan mamācakṣva saṁjaya 07120002 saṁjaya uvāca 07120002a bhūriśravasi saṁkrānte paralokāya bhārata 07120002c vāsudevaṁ mahābāhur arjunaḥ samacūcudat 07120003a codayāśvān bhr̥śaṁ kr̥ṣṇa yato rājā jayadrathaḥ 07120003c astam eti mahābāho tvaramāṇo divākaraḥ 07120004a etad dhi puruṣavyāghra mahad abhyudyataṁ mayā 07120004c kāryaṁ saṁrakṣyate caiṣa kurusenāmahārathaiḥ 07120005a nāstam eti yathā sūryo yathā satyaṁ bhaved vacaḥ 07120005c codayāśvāṁs tathā kr̥ṣṇa yathā hanyāṁ jayadratham 07120006a tataḥ kr̥ṣṇo mahābāhū rajatapratimān hayān 07120006c hayajñaś codayām āsa jayadratharathaṁ prati 07120007a taṁ prayāntam amogheṣum utpatadbhir ivāśugaiḥ 07120007c tvaramāṇā mahārāja senāmukhyāḥ samāvrajan 07120008a duryodhanaś ca karṇaś ca vr̥ṣaseno ’tha madrarāṭ 07120008c aśvatthāmā kr̥paś caiva svayam eva ca saindhavaḥ 07120009a samāsādya tu bībhatsuḥ saindhavaṁ pramukhe sthitam 07120009c netrābhyāṁ krodhadīptābhyāṁ saṁpraikṣan nirdahann iva 07120010a tato duryodhano rājā rādheyaṁ tvarito ’bravīt 07120010c arjunaṁ vīkṣya saṁyāntaṁ jayadratharathaṁ prati 07120011a ayaṁ sa vaikartana yuddhakālo; vidarśayasvātmabalaṁ mahātman 07120011c yathā na vadhyeta raṇe ’rjunena; jayadrathaḥ karṇa tathā kuruṣva 07120012a alpāvaśiṣṭaṁ divasaṁ nr̥vīra; vighātayasvādya ripuṁ śaraughaiḥ 07120012c dinakṣayaṁ prāpya narapravīra; dhruvaṁ hi naḥ karṇa jayo bhaviṣyati 07120013a saindhave rakṣyamāṇe tu sūryasyāstamayaṁ prati 07120013c mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam 07120014a anarjunāyāṁ ca bhuvi muhūrtam api mānada 07120014c jīvituṁ notsaheran vai bhrātaro ’sya sahānugāḥ 07120015a vinaṣṭaiḥ pāṇḍaveyaiś ca saśailavanakānanām 07120015c vasuṁdharām imāṁ karṇa bhokṣyāmo hatakaṇṭakām 07120016a daivenopahataḥ pārtho viparītaś ca mānada 07120016c kāryākāryam ajānan vai pratijñāṁ kr̥tavān raṇe 07120017a nūnam ātmavināśāya pāṇḍavena kirīṭinā 07120017c pratijñeyaṁ kr̥tā karṇa jayadrathavadhaṁ prati 07120018a kathaṁ jīvati durdharṣe tvayi rādheya phalgunaḥ 07120018c anastaṁgata āditye hanyāt saindhavakaṁ nr̥pam 07120019a rakṣitaṁ madrarājena kr̥peṇa ca mahātmanā 07120019c jayadrathaṁ raṇamukhe kathaṁ hanyād dhanaṁjayaḥ 07120020a drauṇinā rakṣyamāṇaṁ ca mayā duḥśāsanena ca 07120020c kathaṁ prāpsyati bībhatsuḥ saindhavaṁ kālacoditaḥ 07120021a yudhyante bahavaḥ śūrā lambate ca divākaraḥ 07120021c śaṅke jayadrathaṁ pārtho naiva prāpsyati mānada 07120022a sa tvaṁ karṇa mayā sārdhaṁ śūraiś cānyair mahārathaiḥ 07120022c yudhyasva yatnam āsthāya paraṁ pārthena saṁyuge 07120023a evam uktas tu rādheyas tava putreṇa māriṣa 07120023c duryodhanam idaṁ vākyaṁ pratyuvāca kurūttamam 07120024a dr̥ḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā 07120024c bhr̥śam udvejitaḥ saṁkhye śarajālair anekaśaḥ 07120025a sthātavyam iti tiṣṭhāmi raṇe saṁprati mānada 07120025c naivāṅgam iṅgati kiṁ cin me saṁtaptasya raṇeṣubhiḥ 07120026a yotsyāmi tu tathā rājañ śaktyāhaṁ parayā raṇe 07120026c yathā pāṇḍavamukhyo ’sau na haniṣyati saindhavam 07120027a na hi me yudhyamānasya sāyakāṁś cāsyataḥ śitān 07120027c saindhavaṁ prāpsyate vīraḥ savyasācī dhanaṁjayaḥ 07120028a yat tu śaktimatā kāryaṁ satataṁ hitakāriṇā 07120028c tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ 07120029a adya yotsye ’rjunam ahaṁ pauruṣaṁ svaṁ vyapāśritaḥ 07120029c tvadarthaṁ puruṣavyāghra jayo daive pratiṣṭhitaḥ 07120030a adya yuddhaṁ kuruśreṣṭha mama pārthasya cobhayoḥ 07120030c paśyantu sarvabhūtāni dāruṇaṁ lomaharṣaṇam 07120031a karṇakauravayor evaṁ raṇe saṁbhāṣamāṇayoḥ 07120031c arjuno niśitair bāṇair jaghāna tava vāhinīm 07120032a ciccheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām 07120032c bhujān parighasaṁkāśān hastihastopamān raṇe 07120033a śirāṁsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ 07120033c hastihastān hayagrīvā rathākṣāṁś ca samantataḥ 07120034a śoṇitāktān hayārohān gr̥hītaprāsatomarān 07120034c kṣuraiś ciccheda bībhatsur dvidhaikaikaṁ tridhaiva ca 07120035a hayavāraṇamukhyāś ca prāpatanta sahasraśaḥ 07120035c dhvajāś chatrāṇi cāpāni cāmarāṇi śirāṁsi ca 07120036a kakṣam agnim ivoddhūtaḥ pradahaṁs tava vāhinīm 07120036c acireṇa mahīṁ pārthaś cakāra rudhirottarām 07120037a hatabhūyiṣṭhayodhaṁ tat kr̥tvā tava balaṁ balī 07120037c āsasāda durādharṣaḥ saindhavaṁ satyavikramaḥ 07120038a bībhatsur bhīmasenena sātvatena ca rakṣitaḥ 07120038c sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ 07120039a taṁ tathāvasthitaṁ dr̥ṣṭvā tvadīyā vīryasaṁmatāḥ 07120039c nāmr̥ṣyanta maheṣvāsāḥ phalgunaṁ puruṣarṣabhāḥ 07120040a duryodhanaś ca karṇaś ca vr̥ṣaseno ’tha madrarāṭ 07120040c aśvatthāmā kr̥paś caiva svayam eva ca saindhavaḥ 07120041a saṁrabdhāḥ saindhavasyārthe samāvr̥ṇvan kirīṭinam 07120041c nr̥tyantaṁ rathamārgeṣu dhanurjyātalanisvanaiḥ 07120042a saṁgrāmakovidaṁ pārthaṁ sarve yuddhaviśāradāḥ 07120042c abhītāḥ paryavartanta vyāditāsyam ivāntakam 07120043a saindhavaṁ pr̥ṣṭhataḥ kr̥tvā jighāṁsanto ’rjunācyutau 07120043c sūryāstamayam icchanto lohitāyati bhāskare 07120044a te bhujair bhogibhogābhair dhanūṁṣy āyamya sāyakān 07120044c mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṁ prati 07120045a tān astān asyamānāṁś ca kirīṭī yuddhadurmadaḥ 07120045c dvidhā tridhāṣṭadhaikaikaṁ chittvā vivyādha tān raṇe 07120046a siṁhalāṅgūlaketus tu darśayañ śaktim ātmanaḥ 07120046c śāradvatīsuto rājann arjunaṁ pratyavārayat 07120047a sa viddhvā daśabhiḥ pārthaṁ vāsudevaṁ ca saptabhiḥ 07120047c atiṣṭhad rathamārgeṣu saindhavaṁ paripālayan 07120048a athainaṁ kauravaśreṣṭhāḥ sarva eva mahārathāḥ 07120048c mahatā rathavaṁśena sarvataḥ paryavārayan 07120049a visphārayantaś cāpāni visr̥jantaś ca sāyakān 07120049c saindhavaṁ paryarakṣanta śāsanāt tanayasya te 07120050a tatra pārthasya śūrasya bāhvor balam adr̥śyata 07120050c iṣūṇām akṣayatvaṁ ca dhanuṣo gāṇḍivasya ca 07120051a astrair astrāṇi saṁvārya drauṇeḥ śāradvatasya ca 07120051c ekaikaṁ navabhir bāṇaiḥ sarvān eva samarpayat 07120052a taṁ drauṇiḥ pañcaviṁśatyā vr̥ṣasenaś ca saptabhiḥ 07120052c duryodhanaś ca viṁśatyā karṇaśalyau tribhis tribhiḥ 07120053a ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ 07120053c vidhunvantaś ca cāpāni sarvataḥ paryavārayan 07120054a śliṣṭaṁ tu sarvataś cakrū rathamaṇḍalam āśu te 07120054c sūryāstamayam icchantas tvaramāṇā mahārathāḥ 07120055a ta enam abhinardanto vidhunvānā dhanūṁṣi ca 07120055c siṣicur mārgaṇair ghorair giriṁ meghā ivāmbubhiḥ 07120056a te mahāstrāṇi divyāni tatra rājan vyadarśayan 07120056c dhanaṁjayasya gātreṣu śūrāḥ parighabāhavaḥ 07120057a hatabhūyiṣṭhayodhaṁ tat kr̥tvā tava balaṁ balī 07120057c āsasāda durādharṣaḥ saindhavaṁ satyavikramaḥ 07120058a taṁ karṇaḥ saṁyuge rājan pratyavārayad āśugaiḥ 07120058c miṣato bhīmasenasya sātvatasya ca bhārata 07120059a taṁ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire 07120059c sūtaputraṁ mahābāhuḥ sarvasainyasya paśyataḥ 07120060a sātvataś ca tribhir bāṇaiḥ karṇaṁ vivyādha māriṣa 07120060c bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ 07120061a tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ 07120061c tad yuddham abhavad rājan karṇasya bahubhiḥ saha 07120062a tatrādbhutam apaśyāma sūtaputrasya māriṣa 07120062c yad ekaḥ samare kruddhas trīn rathān paryavārayat 07120063a phalgunas tu mahābāhuḥ karṇaṁ vaikartanaṁ raṇe 07120063c sāyakānāṁ śatenaiva sarvamarmasv atāḍayat 07120064a rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān 07120064c śaraiḥ pañcāśatā vīraḥ phalgunaṁ pratyavidhyata 07120064e tasya tal lāghavaṁ dr̥ṣṭvā nāmr̥ṣyata raṇe ’rjunaḥ 07120065a tataḥ pārtho dhanuś chittvā vivyādhainaṁ stanāntare 07120065c sāyakair navabhir vīras tvaramāṇo dhanaṁjayaḥ 07120066a vadhārthaṁ cāsya samare sāyakaṁ sūryavarcasam 07120066c cikṣepa tvarayā yuktas tvarākāle dhanaṁjayaḥ 07120067a tam āpatantaṁ vegena drauṇiś ciccheda sāyakam 07120067c ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi 07120068a athānyad dhanur ādāya sūtaputraḥ pratāpavān 07120068c karṇo ’pi dviṣatāṁ hantā chādayām āsa phalgunam 07120068e sāyakair bahusāhasraiḥ kr̥tapratikr̥tepsayā 07120069a tau vr̥ṣāv iva nardantau narasiṁhau mahārathau 07120069c sāyakaughapraticchannaṁ cakratuḥ kham ajihmagaiḥ 07120069e adr̥śyau ca śaraughais tau nighnatām itaretaram 07120070a pārtho ’ham asmi tiṣṭha tvaṁ karṇo ’haṁ tiṣṭha phalguna 07120070c ity evaṁ tarjayantau tau vākśalyais tudatāṁ tathā 07120071a yudhyetāṁ samare vīrau citraṁ laghu ca suṣṭhu ca 07120071c prekṣaṇīyau cābhavatāṁ sarvayodhasamāgame 07120072a praśasyamānau samare siddhacāraṇavātikaiḥ 07120072c ayudhyetāṁ mahārāja parasparavadhaiṣiṇau 07120073a tato duryodhano rājaṁs tāvakān abhyabhāṣata 07120073c yattā rakṣata rādheyaṁ nāhatvā samare ’rjunam 07120073e nivartiṣyati rādheya iti mām uktavān vr̥ṣaḥ 07120074a etasminn antare rājan dr̥ṣṭvā karṇasya vikramam 07120074c ākarṇamuktair iṣubhiḥ karṇasya caturo hayān 07120074e anayan mr̥tyulokāya caturbhiḥ sāyakottamaiḥ 07120075a sārathiṁ cāsya bhallena rathanīḍād apāharat 07120075c chādayām āsa ca śarais tava putrasya paśyataḥ 07120076a sa chādyamānaḥ samare hatāśvo hatasārathiḥ 07120076c mohitaḥ śarajālena kartavyaṁ nābhyapadyata 07120077a taṁ tathā virathaṁ dr̥ṣṭvā ratham āropya svaṁ tadā 07120077c aśvatthāmā mahārāja bhūyo ’rjunam ayodhayat 07120078a madrarājas tu kaunteyam avidhyat triṁśatā śaraiḥ 07120078c śāradvatas tu viṁśatyā vāsudevaṁ samārpayat 07120078e dhanaṁjayaṁ dvādaśabhir ājaghāna śilīmukhaiḥ 07120079a caturbhiḥ sindhurājaś ca vr̥ṣasenaś ca saptabhiḥ 07120079c pr̥thak pr̥thaṅ mahārāja kr̥ṣṇapārthāv avidhyatām 07120080a tathaiva tān pratyavidhyat kuntīputro dhanaṁjayaḥ 07120080c droṇaputraṁ catuḥṣaṣṭyā madrarājaṁ śatena ca 07120081a saindhavaṁ daśabhir bhallair vr̥ṣasenaṁ tribhiḥ śaraiḥ 07120081c śāradvataṁ ca viṁśatyā viddhvā pārthaḥ samunnadat 07120082a te pratijñāpratīghātam icchantaḥ savyasācinaḥ 07120082c sahitās tāvakās tūrṇam abhipetur dhanaṁjayam 07120083a athārjunaḥ sarvatodhāram astraṁ; prāduścakre trāsayan dhārtarāṣṭrān 07120083c taṁ pratyudīyuḥ kuravaḥ pāṇḍusūnuṁ; rathair mahārhaiḥ śaravarṣāṇy avarṣan 07120084a tatas tu tasmiṁs tumule samutthite; sudāruṇe bhārata mohanīye 07120084c nāmuhyata prāpya sa rājaputraḥ; kirīṭamālī visr̥jan pr̥ṣatkān 07120085a rājyaprepsuḥ savyasācī kurūṇāṁ; smaran kleśān dvādaśavarṣavr̥ttān 07120085c gāṇḍīvamuktair iṣubhir mahātmā; sarvā diśo vyāvr̥ṇod aprameyaiḥ 07120086a pradīptolkam abhavac cāntarikṣaṁ; deheṣu bhūrīṇy apatan vayāṁsi 07120086c yat piṅgalajyena kirīṭamālī; kruddho ripūn ājagavena hanti 07120087a kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarān anīkajit 07120087c hayapravekottamanāgadhūrgatān; kurupravīrān iṣubhir nyapātayat 07120088a gadāś ca gurvīḥ parighān ayasmayān; asīṁś ca śaktīś ca raṇe narādhipāḥ 07120088c mahānti śastrāṇi ca bhīmadarśanāḥ; pragr̥hya pārthaṁ sahasābhidudruvuḥ 07120089a sa tān udīrṇān sarathāśvavāraṇān; padātisaṁghāṁś ca mahādhanurdharaḥ 07120089c vipannasarvāyudhajīvitān raṇe; cakāra vīro yamarāṣṭravardhanān 07121001 saṁjaya uvāca 07121001a sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṁjayaḥ 07121001c yugapad dikṣu sarvāsu citrāṇy astrāṇi darśayan 07121002a madhyaṁdinagataṁ sūryaṁ pratapantam ivāmbare 07121002c na śekuḥ sarvabhūtāni pāṇḍavaṁ prativīkṣitum 07121003a prasr̥tāṁs tasya gāṇḍīvāc charavrātān mahātmanaḥ 07121003c saṁgrāme samapaśyāma haṁsapaṅktīr ivāmbare 07121004a vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ 07121004c darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ 07121005a sa tān rathavarān rājann abhyatikrāmad arjunaḥ 07121005c mohayann iva nārācair jayadrathavadhepsayā 07121006a visr̥jan dikṣu sarvāsu śarān asitasārathiḥ 07121006c sa raṇe vyacarat tūrṇaṁ prekṣaṇīyo dhanaṁjayaḥ 07121007a bhramanta iva śūrasya śaravrātā mahātmanaḥ 07121007c adr̥śyantāntarikṣasthāḥ śataśo ’tha sahasraśaḥ 07121008a ādadānaṁ maheṣvāsaṁ saṁdadhānaṁ ca pāṇḍavam 07121008c visr̥jantaṁ ca kaunteyaṁ nānupaśyāmahe tadā 07121009a tathā sarvā diśo rājan sarvāṁś ca rathino raṇe 07121009c ākulīkr̥tya kaunteyo jayadratham upādravat 07121009e vivyādha ca catuḥṣaṣṭyā śarāṇāṁ nataparvaṇām 07121010a saindhavas tu tathā viddhaḥ śarair gāṇḍīvadhanvanā 07121010c na cakṣame susaṁkruddhas tottrārdita iva dvipaḥ 07121011a sa varāhadhvajas tūrṇaṁ gārdhrapatrān ajihmagān 07121011c āśīviṣasamaprakhyān karmāraparimārjitān 07121011e mumoca niśitān saṁkhye sāyakān savyasācini 07121012a tribhis tu viddhvā gāṇḍīvaṁ nārācaiḥ ṣaḍbhir arjunam 07121012c aṣṭābhir vājino ’vidhyad dhvajaṁ caikena patriṇā 07121013a sa vikṣipyārjunas tīkṣṇān saindhavapreṣitāñ śarān 07121013c yugapat tasya ciccheda śarābhyāṁ saindhavasya ha 07121013e sāratheś ca śiraḥ kāyād dhvajaṁ ca samalaṁkr̥tam 07121014a sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ 07121014c varāhaḥ sindhurājasya papātāgniśikhopamaḥ 07121015a etasminn eva kāle tu drutaṁ gacchati bhāskare 07121015c abravīt pāṇḍavaṁ tatra tvaramāṇo janārdanaḥ 07121016a dhanaṁjaya śiraś chindhi saindhavasya durātmanaḥ 07121016c astaṁ mahīdharaśreṣṭhaṁ yiyāsati divākaraḥ 07121016e śr̥ṇuṣvaiva ca me vākyaṁ jayadrathavadhaṁ prati 07121017a vr̥ddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ 07121017c sa kāleneha mahatā saindhavaṁ prāptavān sutam 07121018a jayadratham amitraghnaṁ taṁ covāca tato nr̥pam 07121018c antarhitā tadā vāṇī meghadundubhinisvanā 07121019a tavātmajo ’yaṁ martyeṣu kulaśīladamādibhiḥ 07121019c guṇair bhaviṣyati vibho sadr̥śo vaṁśayor dvayoḥ 07121019e kṣatriyapravaro loke nityaṁ śūrābhisatkr̥taḥ 07121020a śatrubhir yudhyamānasya saṁgrāme tv asya dhanvinaḥ 07121020c śiraś chetsyati saṁkruddhaḥ śatrur nālakṣito bhuvi 07121021a etac chrutvā sindhurājo dhyātvā ciram ariṁdama 07121021c jñātīn sarvān uvācedaṁ putrasnehābhipīḍitaḥ 07121022a saṁgrāme yudhyamānasya vahato mahatīṁ dhuram 07121022c dharaṇyāṁ mama putrasya pātayiṣyati yaḥ śiraḥ 07121022e tasyāpi śatadhā mūrdhā phaliṣyati na saṁśayaḥ 07121023a evam uktvā tato rājye sthāpayitvā jayadratham 07121023c vr̥ddhakṣatro vanaṁ yātas tapaśceṣṭaṁ samāsthitaḥ 07121024a so ’yaṁ tapyati tejasvī tapo ghoraṁ durāsadam 07121024c samantapañcakād asmād bahir vānaraketana 07121025a tasmāj jayadrathasya tvaṁ śiraś chittvā mahāmr̥dhe 07121025c divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā 07121026a sakuṇḍalaṁ sindhupateḥ prabhañjanasutānuja 07121026c utsaṅge pātayasvāśu vr̥ddhakṣatrasya bhārata 07121027a atha tvam asya mūrdhānaṁ pātayiṣyasi bhūtale 07121027c tavāpi śatadhā mūrdhā phaliṣyati na saṁśayaḥ 07121028a yathā caitan na jānīyāt sa rājā pr̥thivīpatiḥ 07121028c tathā kuru kuruśreṣṭha divyam astram upāśritaḥ 07121029a na hy asādhyam akāryaṁ vā vidyate tava kiṁ cana 07121029c samasteṣv api lokeṣu triṣu vāsavanandana 07121030a etac chrutvā tu vacanaṁ sr̥kkiṇī parisaṁlihan 07121030c indrāśanisamasparśaṁ divyamantrābhimantritam 07121031a sarvabhārasahaṁ śaśvadgandhamālyārcitaṁ śaram 07121031c visasarjārjunas tūrṇaṁ saindhavasya vadhe vr̥taḥ 07121032a sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ 07121032c śakuntam iva vr̥kṣāgrāt saindhavasya śiro ’harat 07121033a aharat tat punaś caiva śarair ūrdhvaṁ dhanaṁjayaḥ 07121033c durhr̥dām apraharṣāya suhr̥dāṁ harṣaṇāya ca 07121034a śaraiḥ kadambakīkr̥tya kāle tasmiṁś ca pāṇḍavaḥ 07121034c samantapañcakād bāhyaṁ śiras tad vyaharat tataḥ 07121035a etasminn eva kāle tu vr̥ddhakṣatro mahīpatiḥ 07121035c saṁdhyām upāste tejasvī saṁbandhī tava māriṣa 07121036a upāsīnasya tasyātha kr̥ṣṇakeśaṁ sakuṇḍalam 07121036c sindhurājasya mūrdhānam utsaṅge samapātayat 07121037a tasyotsaṅge nipatitaṁ śiras tac cārukuṇḍalam 07121037c vr̥ddhakṣatrasya nr̥pater alakṣitam ariṁdama 07121038a kr̥tajapyasya tasyātha vr̥ddhakṣatrasya dhīmataḥ 07121038c uttiṣṭhatas tat sahasā śiro ’gacchad dharātalam 07121039a tatas tasya narendrasya putramūrdhani bhūtalam 07121039c gate tasyāpi śatadhā mūrdhāgacchad ariṁdama 07121040a tataḥ sarvāṇi bhūtāni vismayaṁ jagmur uttamam 07121040c vāsudevaś ca bībhatsuṁ praśaśaṁsa mahāratham 07121041a tato dr̥ṣṭvā vinihataṁ sindhurājaṁ jayadratham 07121041c putrāṇāṁ tava netrebhyo duḥkhād bahv apataj jalam 07121042a bhīmaseno ’pi saṁgrāme bodhayann iva pāṇḍavam 07121042c siṁhanādena mahatā pūrayām āsa rodasī 07121043a taṁ śrutvā tu mahānādaṁ dharmaputro yudhiṣṭhiraḥ 07121043c saindhavaṁ nihataṁ mene phalgunena mahātmanā 07121044a tato vāditraghoṣeṇa svān yodhān abhiharṣayan 07121044c abhyavartata saṁgrāme bhāradvājaṁ yuyutsayā 07121045a tataḥ pravavr̥te rājann astaṁ gacchati bhāskare 07121045c droṇasya somakaiḥ sārdhaṁ saṁgrāmo lomaharṣaṇaḥ 07121046a te tu sarvaprayatnena bhāradvājaṁ jighāṁsavaḥ 07121046c saindhave nihate rājann ayudhyanta mahārathāḥ 07121047a pāṇḍavās tu jayaṁ labdhvā saindhavaṁ vinihatya ca 07121047c ayodhayaṁs tato droṇaṁ jayonmattās tatas tataḥ 07121048a arjuno ’pi raṇe yodhāṁs tāvakān rathasattamān 07121048c ayodhayan mahārāja hatvā saindhavakaṁ nr̥pam 07121049a sa devaśatrūn iva devarājaḥ; kirīṭamālī vyadhamat samantāt 07121049c yathā tamāṁsy abhyuditas tamoghnaḥ; pūrvāṁ pratijñāṁ samavāpya vīraḥ 07122001 dhr̥tarāṣṭra uvāca 07122001a tasmin vinihate vīre saindhave savyasācinā 07122001c māmakā yad akurvanta tan mamācakṣva saṁjaya 07122002 saṁjaya uvāca 07122002a saindhavaṁ nihataṁ dr̥ṣṭvā raṇe pārthena māriṣa 07122002c amarṣavaśam āpannaḥ kr̥paḥ śāradvatas tadā 07122003a mahatā śaravarṣeṇa pāṇḍavaṁ samavākirat 07122003c drauṇiś cābhyadravat pārthaṁ ratham āsthāya phalgunam 07122004a tāv enaṁ rathināṁ śreṣṭhau rathābhyāṁ rathasattamam 07122004c ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām 07122005a sa tathā śaravarṣābhyāṁ sumahadbhyāṁ mahābhujaḥ 07122005c pīḍyamānaḥ parām ārtim agamad rathināṁ varaḥ 07122006a so ’jighāṁsur guruṁ saṁkhye guros tanayam eva ca 07122006c cakārācāryakaṁ tatra kuntīputro dhanaṁjayaḥ 07122007a astrair astrāṇi saṁvārya drauṇeḥ śāradvatasya ca 07122007c mandavegān iṣūṁs tābhyām ajighāṁsur avāsr̥jat 07122008a te nātibhr̥śam abhyaghnan viśikhā jayacoditāḥ 07122008c bahutvāt tu parām ārtiṁ śarāṇāṁ tāv agacchatām 07122009a atha śāradvato rājan kaunteyaśarapīḍitaḥ 07122009c avāsīdad rathopasthe mūrcchām abhijagāma ha 07122010a vihvalaṁ tam abhijñāya bhartāraṁ śarapīḍitam 07122010c hato ’yam iti ca jñātvā sārathis tam apāvahat 07122011a tasmin sanne mahārāja kr̥pe śāradvate yudhi 07122011c aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram 07122012a dr̥ṣṭvā śāradvataṁ pārtho mūrchitaṁ śarapīḍitam 07122012c ratha eva maheṣvāsaḥ kr̥paṇaṁ paryadevayat 07122013a paśyann idaṁ mahāprājñaḥ kṣattā rājānam uktavān 07122013c kulāntakaraṇe pāpe jātamātre suyodhane 07122014a nīyatāṁ paralokāya sādhv ayaṁ kulapāṁsanaḥ 07122014c asmād dhi kurumukhyānāṁ mahad utpatsyate bhayam 07122015a tad idaṁ samanuprāptaṁ vacanaṁ satyavādinaḥ 07122015c tatkr̥te hy adya paśyāmi śaratalpagataṁ kr̥pam 07122016a dhig astu kṣātram ācāraṁ dhig astu balapauruṣam 07122016c ko hi brāhmaṇam ācāryam abhidruhyeta mādr̥śaḥ 07122017a r̥ṣiputro mamācāryo droṇasya dayitaḥ sakhā 07122017c eṣa śete rathopasthe madbāṇair abhipīḍitaḥ 07122018a akāmayānena mayā viśikhair ardito bhr̥śam 07122018c avāsīdad rathopasthe prāṇān pīḍayatīva me 07122019a śarārditena hi mayā prekṣaṇīyo mahādyutiḥ 07122019c pratyasto bahubhir bāṇair daśadharmagatena vai 07122020a śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām 07122020c kr̥paṇaṁ svarathe sannaṁ paśya kr̥ṣṇa yathā gatam 07122021a upākr̥tya tu vai vidyām ācāryebhyo nararṣabhāḥ 07122021c prayacchantīha ye kāmān devatvam upayānti te 07122022a ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ 07122022c ghnanti tān eva durvr̥ttās te vai nirayagāminaḥ 07122023a tad idaṁ narakāyādya kr̥taṁ karma mayā dhruvam 07122023c ācāryaṁ śaravarṣeṇa rathe sādayatā kr̥pam 07122024a yat tat pūrvam upākurvann astraṁ mām abravīt kr̥paḥ 07122024c na kathaṁ cana kauravya prahartavyaṁ gurāv iti 07122025a tad idaṁ vacanaṁ sādhor ācāryasya mahātmanaḥ 07122025c nānuṣṭhitaṁ tam evājau viśikhair abhivarṣatā 07122026a namas tasmai supūjyāya gautamāyāpalāyine 07122026c dhig astu mama vārṣṇeya yo hy asmai praharāmy aham 07122027a tathā vilapamāne tu savyasācini taṁ prati 07122027c saindhavaṁ nihataṁ dr̥ṣṭvā rādheyaḥ samupādravat 07122028a upāyāntaṁ tu rādheyaṁ dr̥ṣṭvā pārtho mahārathaḥ 07122028c prahasan devakīputram idaṁ vacanam abravīt 07122029a eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṁ prati 07122029c na mr̥ṣyati hataṁ nūnaṁ bhūriśravasam āhave 07122030a yatra yāty eṣa tatra tvaṁ codayāśvāñ janārdana 07122030c mā somadatteḥ padavīṁ gamayet sātyakiṁ vr̥ṣaḥ 07122031a evam ukto mahābāhuḥ keśavaḥ savyasācinā 07122031c pratyuvāca mahātejāḥ kālayuktam idaṁ vacaḥ 07122032a alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava 07122032c kiṁ punar draupadeyābhyāṁ sahitaḥ sātvatarṣabhaḥ 07122033a na ca tāvat kṣamaḥ pārtha karṇena tava saṁgaraḥ 07122033c prajvalantī maholkeva tiṣṭhaty asya hi vāsavī 07122033e tvadarthaṁ pūjyamānaiṣā rakṣyate paravīrahan 07122034a ataḥ karṇaḥ prayātv atra sātvatasya yathā tathā 07122034c ahaṁ jñāsyāmi kauravya kālam asya durātmanaḥ 07122035 dhr̥tarāṣṭra uvāca 07122035a yo ’sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ 07122035c hate tu bhūriśravasi saindhave ca nipātite 07122036a sātyakiś cāpi virathaḥ kaṁ samārūḍhavān ratham 07122036c cakrarakṣau ca pāñcālyau tan mamācakṣva saṁjaya 07122037 saṁjaya uvāca 07122037a hanta te varṇayiṣyāmi yathāvr̥ttaṁ mahāraṇe 07122037c śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ 07122038a pūrvam eva hi kr̥ṣṇasya manogatam idaṁ prabho 07122038c vijetavyo yathā vīraḥ sātyakir yūpaketunā 07122039a atītānāgataṁ rājan sa hi vetti janārdanaḥ 07122039c ataḥ sūtaṁ samāhūya dārukaṁ saṁdideśa ha 07122039e ratho me yujyatāṁ kālyam iti rājan mahābalaḥ 07122040a na hi devā na gandharvā na yakṣoragarākṣasāḥ 07122040c mānavā vā vijetāraḥ kr̥ṣṇayoḥ santi ke cana 07122041a pitāmahapurogāś ca devāḥ siddhāś ca taṁ viduḥ 07122041c tayoḥ prabhāvam atulaṁ śr̥ṇu yuddhaṁ ca tad yathā 07122042a sātyakiṁ virathaṁ dr̥ṣṭvā karṇaṁ cābhyudyatāyudham 07122042c dadhmau śaṅkhaṁ mahāvegam ārṣabheṇātha mādhavaḥ 07122043a dāruko ’vetya saṁdeśaṁ śrutvā śaṅkhasya ca svanam 07122043c ratham anvānayat tasmai suparṇocchritaketanam 07122044a sa keśavasyānumate rathaṁ dārukasaṁyutam 07122044c āruroha śineḥ pautro jvalanādityasaṁnibham 07122045a kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ 07122045c hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ 07122046a yuktaṁ samāruhya ca taṁ vimānapratimaṁ ratham 07122046c abhyadravata rādheyaṁ pravapan sāyakān bahūn 07122047a cakrarakṣāv api tadā yudhāmanyūttamaujasau 07122047c dhanaṁjayarathaṁ hitvā rādheyaṁ pratyudīyayuḥ 07122048a rādheyo ’pi mahārāja śaravarṣaṁ samutsr̥jan 07122048c abhyadravat susaṁkruddho raṇe śaineyam acyutam 07122049a naiva daivaṁ na gāndharvaṁ nāsuroragarākṣasam 07122049c tādr̥śaṁ bhuvi vā yuddhaṁ divi vā śrutam ity uta 07122050a upāramata tat sainyaṁ sarathāśvanaradvipam 07122050c tayor dr̥ṣṭvā mahārāja karma saṁmūḍhacetanam 07122051a sarve ca samapaśyanta tad yuddham atimānuṣam 07122051c tayor nr̥varayo rājan sārathyaṁ dārukasya ca 07122052a gatapratyāgatāvr̥ttair maṇḍalaiḥ saṁnivartanaiḥ 07122052c sārathes tu rathasthasya kāśyapeyasya vismitāḥ 07122053a nabhastalagatāś caiva devagandharvadānavāḥ 07122053c atīvāvahitā draṣṭuṁ karṇaśaineyayo raṇam 07122054a mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe 07122054c karṇaś cāmarasaṁkāśo yuyudhānaś ca sātyakiḥ 07122055a anyonyaṁ tau mahārāja śaravarṣair avarṣatām 07122055c pramamātha śineḥ pautraṁ karṇaḥ sāyakavr̥ṣṭibhiḥ 07122056a amr̥ṣyamāṇo nidhanaṁ kauravyajalasaṁdhayoḥ 07122056c karṇaḥ śokasamāviṣṭo mahoraga iva śvasan 07122057a sa śaineyaṁ raṇe kruddhaḥ pradahann iva cakṣuṣā 07122057c abhyadravata vegena punaḥ punar ariṁdamaḥ 07122058a taṁ tu saṁprekṣya saṁkruddhaṁ sātyakiḥ pratyavidhyata 07122058c mahatā śaravarṣeṇa gajaḥ pratigajaṁ yathā 07122059a tau sametya naravyāghrau vyāghrāv iva tarasvinau 07122059c anyonyaṁ saṁtatakṣāte raṇe ’nupamavikramau 07122060a tataḥ karṇaṁ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ 07122060c bibheda sarvagātreṣu punaḥ punar ariṁdamaḥ 07122061a sārathiṁ cāsya bhallena rathanīḍād apāharat 07122061c aśvāṁś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ 07122062a chittvā dhvajaṁ śatenaiva śatadhā puruṣarṣabhaḥ 07122062c cakāra virathaṁ karṇaṁ tava putrasya paśyataḥ 07122063a tato vimanaso rājaṁs tāvakāḥ puruṣarṣabhāḥ 07122063c vr̥ṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā 07122064a droṇaputraś ca śaineyaṁ sarvataḥ paryavārayan 07122064c tataḥ paryākulaṁ sarvaṁ na prājñāyata kiṁ cana 07122065a tathā sātyakinā vīre virathe sūtaje kr̥te 07122065c hāhākāras tato rājan sarvasainyeṣu cābhavat 07122066a karṇo ’pi vihvalo rājan sātvatenārditaḥ śaraiḥ 07122066c duryodhanarathaṁ rājann āruroha viniḥśvasan 07122067a mānayaṁs tava putrasya bālyāt prabhr̥ti sauhr̥dam 07122067c kr̥tāṁ rājyapradānena pratijñāṁ paripālayan 07122068a tathā tu virathe karṇe putrān vai tava pārthiva 07122068c duḥśāsanamukhāñ śūrān nāvadhīt sātyakir vaśī 07122069a rakṣan pratijñāṁ ca punar bhīmasenakr̥tāṁ purā 07122069c virathān vihvalāṁś cakre na tu prāṇair vyayojayat 07122070a bhīmasenena tu vadhaḥ putrāṇāṁ te pratiśrutaḥ 07122070c punardyūte ca pārthena vadhaḥ karṇasya saṁśrutaḥ 07122071a vadhe tv akurvan yatnaṁ te tasya karṇamukhās tadā 07122071c nāśaknuvaṁś ca taṁ hantuṁ sātyakiṁ pravarā rathāḥ 07122072a drauṇiś ca kr̥tavarmā ca tathaivānye mahārathāḥ 07122072c nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ 07122072e kāṅkṣatā paralokaṁ ca dharmarājasya ca priyam 07122073a kr̥ṣṇayoḥ sadr̥śo vīrye sātyakiḥ śatrukarśanaḥ 07122073c kr̥ṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ 07122073e śaineyo vā naravyāghraś caturtho nopalabhyate 07122074 dhr̥tarāṣṭra uvāca 07122074a ajayyaṁ ratham āsthāya vāsudevasya sātyakiḥ 07122074c virathaṁ kr̥tavān karṇaṁ vāsudevasamo yuvā 07122075a dārukeṇa samāyuktaṁ svabāhubaladarpitaḥ 07122075c kaccid anyaṁ samārūḍhaḥ sa rathaṁ sātyakiḥ punaḥ 07122076a etad icchāmy ahaṁ śrotuṁ kuśalo hy asi bhāṣitum 07122076c asahyaṁ tam ahaṁ manye tan mamācakṣva saṁjaya 07122077 saṁjaya uvāca 07122077a śr̥ṇu rājan yathā tasya ratham anyaṁ mahāmatiḥ 07122077c dārukasyānujas tūrṇaṁ kalpanāvidhikalpitam 07122078a āyasaiḥ kāñcanaiś cāpi paṭṭair naddhaṁ sakūbaram 07122078c tārāsahasrakhacitaṁ siṁhadhvajapatākinam 07122079a aśvair vātajavair yuktaṁ hemabhāṇḍaparicchadaiḥ 07122079c pāṇḍurair indusaṁkāśaiḥ sarvaśabdātigair dr̥ḍhaiḥ 07122080a citrakāñcanasaṁnāhair vājimukhyair viśāṁ pate 07122080c ghaṇṭājālākularavaṁ śaktitomaravidyutam 07122081a vr̥taṁ sāṁgrāmikair dravyair bahuśastraparicchadam 07122081c rathaṁ saṁpādayām āsa meghagambhīranisvanam 07122082a taṁ samāruhya śaineyas tava sainyam upādravat 07122082c dāruko ’pi yathākāmaṁ prayayau keśavāntikam 07122083a karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ 07122083c citrakāñcanasaṁnāhaiḥ sadaśvair vegavattaraiḥ 07122084a hemakakṣyādhvajopetaṁ kl̥ptayantrapatākinam 07122084c agryaṁ rathaṁ suyantāraṁ bahuśastraparicchadam 07122085a upājahrus tam āsthāya karṇo ’py abhyadravad ripūn 07122085c etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 07122086a bhūyaś cāpi nibodha tvaṁ tavāpanayajaṁ kṣayam 07122086c ekatriṁśat tava sutā bhīmasenena pātitāḥ 07122087a durmukhaṁ pramukhe kr̥tvā satataṁ citrayodhinam 07122087c śataśo nihatāḥ śūrāḥ sātvatenārjunena ca 07122088a bhīṣmaṁ pramukhataḥ kr̥tvā bhagadattaṁ ca māriṣa 07122088c evam eṣa kṣayo vr̥tto rājan durmantrite tava 07123001 dhr̥tarāṣṭra uvāca 07123001a tathā gateṣu śūreṣu teṣāṁ mama ca saṁjaya 07123001c kiṁ vai bhīmas tadākārṣīt tan mamācakṣva saṁjaya 07123002 saṁjaya uvāca 07123002a viratho bhīmaseno vai karṇavākśalyapīḍitaḥ 07123002c amarṣavaśam āpannaḥ phalgunaṁ vākyam abravīt 07123003a punaḥ punas tūbaraka mūḍha audariketi ca 07123003c akr̥tāstraka mā yodhīr bāla saṁgrāmakātara 07123004a iti mām abravīt karṇaḥ paśyatas te dhanaṁjaya 07123004c evaṁ vaktā ca me vadhyas tena cokto ’smi bhārata 07123005a etad vrataṁ mahābāho tvayā saha kr̥taṁ mayā 07123005c yathaitan mama kaunteya tathā tava na saṁśayaḥ 07123006a tadvadhāya naraśreṣṭha smaraitad vacanaṁ mama 07123006c yathā bhavati tat satyaṁ tathā kuru dhanaṁjaya 07123007a tac chrutvā vacanaṁ tasya bhīmasyāmitavikramaḥ 07123007c tato ’rjuno ’bravīt karṇaṁ kiṁ cid abhyetya saṁyuge 07123008a karṇa karṇa vr̥thādr̥ṣṭe sūtaputrātmasaṁstuta 07123008c adharmabuddhe śr̥ṇu me yat tvā vakṣyāmi sāṁpratam 07123009a dvividhaṁ karma śūrāṇāṁ yuddhe jayaparājayau 07123009c tau cāpy anityau rādheya vāsavasyāpi yudhyataḥ 07123010a mumūrṣur yuyudhānena viratho ’si visarjitaḥ 07123010c yadr̥cchayā bhīmasenaṁ virathaṁ kr̥tavān asi 07123011a adharmas tv eṣa rādheya yat tvaṁ bhīmam avocathāḥ 07123011c yuddhadharmaṁ vijānan vai yudhyantam apalāyinam 07123011e pūrayantaṁ yathāśakti śūrakarmāhave tathā 07123012a paśyatāṁ sarvasainyānāṁ keśavasya mamaiva ca 07123012c viratho bhīmasenena kr̥to ’si bahuśo raṇe 07123012e na ca tvāṁ paruṣaṁ kiṁ cid uktavān paṇḍunandanaḥ 07123013a yasmāt tu bahu rūkṣaṁ ca śrāvitas te vr̥kodaraḥ 07123013c parokṣaṁ yac ca saubhadro yuṣmābhir nihato mama 07123014a tasmād asyāvalepasya sadyaḥ phalam avāpnuhi 07123014c tvayā tasya dhanuś chinnam ātmanāśāya durmate 07123015a tasmād vadhyo ’si me mūḍha sabhr̥tyabalavāhanaḥ 07123015c kuru tvaṁ sarvakr̥tyāni mahat te bhayam āgatam 07123016a hantāsmi vr̥ṣasenaṁ te prekṣamāṇasya saṁyuge 07123016c ye cānye ’py upayāsyanti buddhimohena māṁ nr̥pāḥ 07123016e tāṁś ca sarvān haniṣyāmi satyenāyudham ālabhe 07123017a tvāṁ ca mūḍhākr̥taprajñam atimāninam āhave 07123017c dr̥ṣṭvā duryodhano mando bhr̥śaṁ tapsyati pātitam 07123018a arjunena pratijñāte vadhe karṇasutasya tu 07123018c mahān sutumulaḥ śabdo babhūva rathināṁ tadā 07123019a tasminn ākulasaṁgrāme vartamāne mahābhaye 07123019c mandaraśmiḥ sahasrāṁśur astaṁ girim upāgamat 07123020a tato rājan hr̥ṣīkeśaḥ saṁgrāmaśirasi sthitam 07123020c tīrṇapratijñaṁ bībhatsuṁ pariṣvajyedam abravīt 07123021a diṣṭyā saṁpāditā jiṣṇo pratijñā mahatī tvayā 07123021c diṣṭyā ca nihataḥ pāpo vr̥ddhakṣatraḥ sahātmajaḥ 07123022a dhārtarāṣṭrabalaṁ prāpya devasenāpi bhārata 07123022c sīdeta samare jiṣṇo nātra kāryā vicāraṇā 07123023a na taṁ paśyāmi lokeṣu cintayan puruṣaṁ kva cit 07123023c tvad r̥te puruṣavyāghra ya etad yodhayed balam 07123024a mahāprabhāvā bahavas tvayā tulyādhikāpi vā 07123024c sametāḥ pr̥thivīpālā dhārtarāṣṭrasya kāraṇāt 07123024e te tvāṁ prāpya raṇe kruddhaṁ nābhyavartanta daṁśitāḥ 07123025a tava vīryaṁ balaṁ caiva rudraśakrāntakopamam 07123025c nedr̥śaṁ śaknuyāt kaś cid raṇe kartuṁ parākramam 07123025e yādr̥śaṁ kr̥tavān adya tvam ekaḥ śatrutāpanaḥ 07123026a evam eva hate karṇe sānubandhe durātmani 07123026c vardhayiṣyāmi bhūyas tvāṁ vijitāriṁ hatadviṣam 07123027a tam arjunaḥ pratyuvāca prasādāt tava mādhava 07123027c pratijñeyaṁ mayottīrṇā vibudhair api dustarā 07123028a anāścaryo jayas teṣāṁ yeṣāṁ nātho ’si mādhava 07123028c tvatprasādān mahīṁ kr̥tsnāṁ saṁprāpsyati yudhiṣṭhiraḥ 07123029a tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho 07123029c vardhanīyās tava vayaṁ preṣyāś ca madhusūdana 07123030a evam uktaḥ smayan kr̥ṣṇaḥ śanakair vāhayan hayān 07123030c darśayām āsa pārthāya krūram āyodhanaṁ mahat 07123031 śrīkr̥ṣṇa uvāca 07123031a prārthayanto jayaṁ yuddhe prathitaṁ ca mahad yaśaḥ 07123031c pr̥thivyāṁ śerate śūrāḥ pārthivās tvaccharair hatāḥ 07123032a vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ 07123032c saṁchinnabhinnavarmāṇo vaiklavyaṁ paramaṁ gatāḥ 07123033a sasattvā gatasattvāś ca prabhayā parayā yutāḥ 07123033c sajīvā iva lakṣyante gatasattvā narādhipāḥ 07123034a teṣāṁ śaraiḥ svarṇapuṅkhaiḥ śastraiś ca vividhaiḥ śitaiḥ 07123034c vāhanair āyudhaiś caiva saṁpūrṇāṁ paśya medinīm 07123035a varmabhiś carmabhir hāraiḥ śirobhiś ca sakuṇḍalaiḥ 07123035c uṣṇīṣair mukuṭaiḥ sragbhiś cūḍāmaṇibhir ambaraiḥ 07123036a kaṇṭhasūtrair aṅgadaiś ca niṣkair api ca suprabhaiḥ 07123036c anyaiś cābharaṇaiś citrair bhāti bhārata medinī 07123037a cāmarair vyajanaiś citrair dhvajaiś cāśvarathadvipaiḥ 07123037c vividhaiś ca paristomair aśvānāṁ ca prakīrṇakaiḥ 07123038a kuthābhiś ca vicitrābhir varūthaiś ca mahādhanaiḥ 07123038c saṁstīrṇāṁ vasudhāṁ paśya citrapaṭṭair ivāvr̥tām 07123039a nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha 07123039c siṁhān vajrapraṇunnebhyo giryagrebhya iva cyutān 07123040a saṁsyūtān vājibhiḥ sārdhaṁ dharaṇyāṁ paśya cāparān 07123040c padātisādisaṁghāṁś ca kṣatajaughapariplutān 07123041 saṁjaya uvāca 07123041a evaṁ saṁdarśayan kr̥ṣṇo raṇabhūmiṁ kirīṭinaḥ 07123041c svaiḥ sametaḥ sa muditaḥ pāñcajanyaṁ vyanādayat 07124001 saṁjaya uvāca 07124001a tato yudhiṣṭhiro rājā rathād āplutya bhārata 07124001c paryaṣvajat tadā kr̥ṣṇāv ānandāśrupariplutaḥ 07124002a pramr̥jya vadanaṁ śubhraṁ puṇḍarīkasamaprabham 07124002c abravīd vāsudevaṁ ca pāṇḍavaṁ ca dhanaṁjayam 07124003a diṣṭyā paśyāmi saṁgrāme tīrṇabhārau mahārathau 07124003c diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ 07124004a kr̥ṣṇa diṣṭyā mama prītir mahatī pratipāditā 07124004c diṣṭyā śatrugaṇāś caiva nimagnāḥ śokasāgare 07124005a na teṣāṁ duṣkaraṁ kiṁ cit triṣu lokeṣu vidyate 07124005c sarvalokagurur yeṣāṁ tvaṁ nātho madhusūdana 07124006a tava prasādād govinda vayaṁ jeṣyāmahe ripūn 07124006c yathā pūrvaṁ prasādāt te dānavān pākaśāsanaḥ 07124007a pr̥thivīvijayo vāpi trailokyavijayo ’pi vā 07124007c dhruvo hi teṣāṁ vārṣṇeya yeṣāṁ tuṣṭo ’si mādhava 07124008a na teṣāṁ vidyate pāpaṁ saṁgrāme vā parājayaḥ 07124008c tridaśeśvaranāthas tvaṁ yeṣāṁ tuṣṭo ’si mādhava 07124009a tvatprasādād dhr̥ṣīkeśa śakraḥ suragaṇeśvaraḥ 07124009c trailokyavijayaṁ śrīmān prāptavān raṇamūrdhani 07124010a tava caiva prasādena tridaśās tridaśeśvara 07124010c amaratvaṁ gatāḥ kr̥ṣṇa lokāṁś cāśnuvate ’kṣayān 07124011a tvatprasādasamutthena vikrameṇārisūdana 07124011c sureśatvaṁ gataḥ śakro hatvā daityān sahasraśaḥ 07124012a tvatprasādād dhr̥ṣīkeśa jagat sthāvarajaṅgamam 07124012c svavartmani sthitaṁ vīra japahomeṣu vartate 07124013a ekārṇavam idaṁ pūrvaṁ sarvam āsīt tamomayam 07124013c tvatprasādāt prakāśatvaṁ jagat prāptaṁ narottama 07124014a sraṣṭāraṁ sarvalokānāṁ paramātmānam acyutam 07124014c ye prapannā hr̥ṣīkeśaṁ na te muhyanti karhi cit 07124015a anādinidhanaṁ devaṁ lokakartāram avyayam 07124015c tvāṁ bhaktā ye hr̥ṣīkeśa durgāṇy atitaranti te 07124016a paraṁ purāṇaṁ puruṣaṁ purāṇānāṁ paraṁ ca yat 07124016c prapadyatas taṁ paramaṁ parā bhūtir vidhīyate 07124017a yo ’gāta caturo vedān yaś ca vedeṣu gīyate 07124017c taṁ prapadya mahātmānaṁ bhūtim āpnoty anuttamām 07124018a dhanaṁjayasakhā yaś ca dhanaṁjayahitaś ca yaḥ 07124018c taṁ dhanaṁjayagoptāraṁ prapadya sukham edhate 07124019a ity uktau tau mahātmānāv ubhau keśavapāṇḍavau 07124019c tāv abrūtāṁ tadā hr̥ṣṭau rājānaṁ pr̥thivīpatim 07124020a tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ 07124020c udīrṇaṁ cāpi sumahad dhārtarāṣṭrabalaṁ raṇe 07124021a hanyate nihataṁ caiva vinaṅkṣyati ca bhārata 07124021c tava krodhahatā hy ete kauravāḥ śatrusūdana 07124022a tvāṁ hi cakṣurhaṇaṁ vīraṁ kopayitvā suyodhanaḥ 07124022c samitrabandhuḥ samare prāṇāṁs tyakṣyati durmatiḥ 07124023a tava krodhahataḥ pūrvaṁ devair api sudurjayaḥ 07124023c śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ 07124024a durlabho hi jayas teṣāṁ saṁgrāme ripusūdana 07124024c yātā mr̥tyuvaśaṁ te vai yeṣāṁ kruddho ’si pāṇḍava 07124025a rājyaṁ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca 07124025c acirāt tasya naśyanti yeṣāṁ kruddho ’si mānada 07124026a vinaṣṭān kauravān manye saputrapaśubāndhavān 07124026c rājadharmapare nityaṁ tvayi kruddhe yudhiṣṭhira 07124027a tato bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ 07124027c abhivādya guruṁ jyeṣṭhaṁ mārgaṇaiḥ kṣatavikṣatau 07124027e sthitāv āstāṁ maheṣvāsau pāñcālyaiḥ parivāritau 07124028a tau dr̥ṣṭva muditau vīrau prāñjalī cāgrataḥ sthitau 07124028c abhyanandata kaunteyas tāv ubhau bhīmasātyakī 07124029a diṣṭyā paśyāmi vāṁ vīrau vimuktau sainyasāgarāt 07124029c droṇagrāhād durādharṣād dhārdikyamakarālayāt 07124029e diṣṭyā ca nirjitāḥ saṁkhye pr̥thivyāṁ sarvapārthivāḥ 07124030a yuvāṁ vijayinau cāpi diṣṭyā paśyāmi saṁyuge 07124030c diṣṭyā droṇo jitaḥ saṁkhye hārdikyaś ca mahābalaḥ 07124031a sainyārṇavaṁ samuttīrṇau diṣṭyā paśyāmi cānaghau 07124031c samaraślāghinau vīrau samareṣv apalāyinau 07124031e mama prāṇasamau caiva diṣṭyā paśyāmi vām aham 07124032a ity uktvā pāṇḍavo rājā yuyudhānavr̥kodarau 07124032c sasvaje puruṣavyāghrau harṣād bāṣpaṁ mumoca ha 07124033a tataḥ pramuditaṁ sarvaṁ balam āsīd viśāṁ pate 07124033c pāṇḍavānāṁ jayaṁ dr̥ṣṭvā yuddhāya ca mano dadhe 07125001 saṁjaya uvāca 07125001a saindhave nihate rājan putras tava suyodhanaḥ 07125001c aśruklinnamukho dīno nirutsāho dviṣajjaye 07125001e amanyatārjunasamo yodho bhuvi na vidyate 07125002a na droṇo na ca rādheyo nāśvatthāmā kr̥po na ca 07125002c kruddhasya pramukhe sthātuṁ paryāptā iti māriṣa 07125003a nirjitya hi raṇe pārthaḥ sarvān mama mahārathān 07125003c avadhīt saindhavaṁ saṁkhye nainaṁ kaś cid avārayat 07125004a sarvathā hatam evaitat kauravāṇāṁ mahad balam 07125004c na hy asya vidyate trātā sākṣād api puraṁdaraḥ 07125005a yam upāśritya saṁgrāme kr̥taḥ śastrasamudyamaḥ 07125005c sa karṇo nirjitaḥ saṁkhye hataś caiva jayadrathaḥ 07125006a paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān 07125006c sa karṇo nirjitaḥ saṁkhye saindhavaś ca nipātitaḥ 07125007a yasya vīryaṁ samāśritya śamaṁ yācantam acyutam 07125007c tr̥ṇavat tam ahaṁ manye sa karṇo nirjito yudhi 07125008a evaṁ klāntamanā rājann upāyād droṇam īkṣitum 07125008c āgaskr̥t sarvalokasya putras te bharatarṣabha 07125009a tatas tat sarvam ācakhyau kurūṇāṁ vaiśasaṁ mahat 07125009c parān vijayataś cāpi dhārtarāṣṭrān nimajjataḥ 07125010 duryodhana uvāca 07125010a paśya mūrdhāvasiktānām ācārya kadanaṁ kr̥tam 07125010c kr̥tvā pramukhataḥ śūraṁ bhīṣmaṁ mama pitāmaham 07125011a taṁ nihatya pralubdho ’yaṁ śikhaṇḍī pūrṇamānasaḥ 07125011c pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati 07125012a aparaś cāpi durdharṣaḥ śiṣyas te savyasācinā 07125012c akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ 07125013a asmadvijayakāmānāṁ suhr̥dām upakāriṇām 07125013c gantāsmi katham ānr̥ṇyaṁ gatānāṁ yamasādanam 07125014a ye madarthaṁ parīpsanti vasudhāṁ vasudhādhipāḥ 07125014c te hitvā vasudhaiśvaryaṁ vasudhām adhiśerate 07125015a so ’haṁ kāpuruṣaḥ kr̥tvā mitrāṇāṁ kṣayam īdr̥śam 07125015c nāśvamedhasahasreṇa pātum ātmānam utsahe 07125016a mama lubdhasya pāpasya tathā dharmāpacāyinaḥ 07125016c vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam 07125017a kathaṁ patitavr̥ttasya pr̥thivī suhr̥dāṁ druhaḥ 07125017c vivaraṁ nāśakad dātuṁ mama pārthivasaṁsadi 07125018a so ’haṁ rudhirasiktāṅgaṁ rājñāṁ madhye pitāmaham 07125018c śayānaṁ nāśakaṁ trātuṁ bhīṣmam āyodhane hatam 07125019a taṁ mām anāryapuruṣaṁ mitradruham adhārmikam 07125019c kiṁ sa vakṣyati durdharṣaḥ sametya paralokajit 07125020a jalasaṁdhaṁ maheṣvāsaṁ paśya sātyakinā hatam 07125020c madartham udyataṁ śūraṁ prāṇāṁs tyaktvā mahāratham 07125021a kāmbojaṁ nihataṁ dr̥ṣṭvā tathālambusam eva ca 07125021c anyān bahūṁś ca suhr̥do jīvitārtho ’dya ko mama 07125022a vyāyacchanto hatāḥ śūrā madarthe ye ’parāṅmukhāḥ 07125022c yatamānāḥ paraṁ śaktyā vijetum ahitān mama 07125023a teṣāṁ gatvāham ānr̥ṇyam adya śaktyā paraṁtapa 07125023c tarpayiṣyāmi tān eva jalena yamunām anu 07125024a satyaṁ te pratijānāmi sarvaśastrabhr̥tāṁ vara 07125024c iṣṭāpūrtena ca śape vīryeṇa ca sutair api 07125025a nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha 07125025c śāntiṁ labdhāsmi teṣāṁ vā raṇe gantā salokatām 07125026a na hīdānīṁ sahāyā me parīpsanty anupaskr̥tāḥ 07125026c śreyo hi pāṇḍūn manyante na tathāsmān mahābhuja 07125027a svayaṁ hi mr̥tyur vihitaḥ satyasaṁdhena saṁyuge 07125027c bhavān upekṣāṁ kurute suśiṣyatvād dhanaṁjaye 07125028a ato vinihatāḥ sarve ye ’smajjayacikīrṣavaḥ 07125028c karṇam eva tu paśyāmi saṁpraty asmajjayaiṣiṇam 07125029a yo hi mitram avijñāya yāthātathyena mandadhīḥ 07125029c mitrārthe yojayaty enaṁ tasya so ’rtho ’vasīdati 07125030a tādr̥grūpam idaṁ kāryaṁ kr̥taṁ mama suhr̥dbruvaiḥ 07125030c mohāl lubdhasya pāpasya jihmācārais tatas tataḥ 07125031a hato jayadrathaś caiva saumadattiś ca vīryavān 07125031c abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 07125032a so ’ham adya gamiṣyāmi yatra te puruṣarṣabhāḥ 07125032c hatā madarthaṁ saṁgrāme yudhyamānāḥ kirīṭinā 07125033a na hi me jīvitenārthas tān r̥te puruṣarṣabhān 07125033c ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān 07126001 dhr̥tarāṣṭra uvāca 07126001a sindhurāje hate tāta samare savyasācinā 07126001c tathaiva bhūriśravasi kim āsīd vo manas tadā 07126002a duryodhanena ca droṇas tathoktaḥ kurusaṁsadi 07126002c kim uktavān paraṁ tasmāt tan mamācakṣva saṁjaya 07126003 saṁjaya uvāca 07126003a niṣṭānako mahān āsīt sainyānāṁ tava bhārata 07126003c saindhavaṁ nihataṁ dr̥ṣṭvā bhūriśravasam eva ca 07126004a mantritaṁ tava putrasya te sarvam avamenire 07126004c yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ 07126005a droṇas tu tad vacaḥ śrutvā putrasya tava durmanāḥ 07126005c muhūrtam iva tu dhyātvā bhr̥śam ārto ’bhyabhāṣata 07126006a duryodhana kim evaṁ māṁ vākśarair abhikr̥ntasi 07126006c ajayyaṁ samare nityaṁ bruvāṇaṁ savyasācinam 07126007a etenaivārjunaṁ jñātum alaṁ kaurava saṁyuge 07126007c yac chikhaṇḍy avadhīd bhīṣmaṁ pālyamānaḥ kirīṭinā 07126008a avadhyaṁ nihataṁ dr̥ṣṭvā saṁyuge devamānuṣaiḥ 07126008c tadaivājñāsiṣam ahaṁ neyam astīti bhāratī 07126009a yaṁ puṁsāṁ triṣu lokeṣu sarvaśūram amaṁsmahi 07126009c tasmin vinihate śūre kiṁ śeṣaṁ paryupāsmahe 07126010a yān sma tān glahate tātaḥ śakuniḥ kurusaṁsadi 07126010c akṣān na te ’kṣā niśitā bāṇās te śatrutāpanāḥ 07126011a ta ete ghnanti nas tāta viśikhā jayacoditāḥ 07126011c yāṁs tadā khyāpyamānāṁs tvaṁ vidureṇa na budhyase 07126012a tās tā vilapataś cāpi vidurasya mahātmanaḥ 07126012c dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ 07126013a tad idaṁ vartate ghoram āgataṁ vaiśasaṁ mahat 07126013c tasyāvamānād vākyasya duryodhana kr̥te tava 07126014a yac ca naḥ prekṣamāṇānāṁ kr̥ṣṇām ānāyayaḥ sabhām 07126014c anarhatīṁ kule jātāṁ sarvadharmānucāriṇīm 07126015a tasyādharmasya gāndhāre phalaṁ prāptam idaṁ tvayā 07126015c no cet pāpaṁ pare loke tvam arcchethās tato ’dhikam 07126016a yac ca tān pāṇḍavān dyūte viṣameṇa vijitya ha 07126016c prāvrājayas tadāraṇye rauravājinavāsasaḥ 07126017a putrāṇām iva caiteṣāṁ dharmam ācaratāṁ sadā 07126017c druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ 07126018a pāṇḍavānām ayaṁ kopas tvayā śakuninā saha 07126018c āhr̥to dhr̥tarāṣṭrasya saṁmate kurusaṁsadi 07126019a duḥśāsanena saṁyuktaḥ karṇena parivardhitaḥ 07126019c kṣattur vākyam anādr̥tya tvayābhyastaḥ punaḥ punaḥ 07126020a yat tat sarve parābhūya paryavārayatārjunim 07126020c sindhurājānam āśritya sa vo madhye kathaṁ hataḥ 07126021a kathaṁ tvayi ca karṇe ca kr̥pe śalye ca jīvati 07126021c aśvatthāmni ca kauravya nidhanaṁ saindhavo ’gamat 07126022a yad vas tat sarvarājānas tejas tigmam upāsate 07126022c sindhurājaṁ paritrātuṁ sa vo madhye kathaṁ hataḥ 07126023a mayy eva hi viśeṣeṇa tathā duryodhana tvayi 07126023c āśaṁsata paritrāṇam arjunāt sa mahīpatiḥ 07126024a tatas tasmin paritrāṇam alabdhavati phalgunāt 07126024c na kiṁ cid anupaśyāmi jīvitatrāṇam ātmanaḥ 07126025a majjantam iva cātmānaṁ dhr̥ṣṭadyumnasya kilbiṣe 07126025c paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā 07126026a tan mā kim abhitapyantaṁ vākśarair abhikr̥ntasi 07126026c aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata 07126027a sauvarṇaṁ satyasaṁdhasya dhvajam akliṣṭakarmaṇaḥ 07126027c apaśyan yudhi bhīṣmasya katham āśaṁsase jayam 07126028a madhye mahārathānāṁ ca yatrāhanyata saindhavaḥ 07126028c hato bhūriśravāś caiva kiṁ śeṣaṁ tatra manyase 07126029a kr̥pa eva ca durdharṣo yadi jīvati pārthiva 07126029c yo nāgāt sindhurājasya vartma taṁ pūjayāmy aham 07126030a yac cāpaśyaṁ hataṁ bhīṣmaṁ paśyatas te ’nujasya vai 07126030c duḥśāsanasya kauravya kurvāṇaṁ karma duṣkaram 07126030e avadhyakalpaṁ saṁgrāme devair api savāsavaiḥ 07126031a na te vasuṁdharāstīti tad ahaṁ cintaye nr̥pa 07126031c imāni pāṇḍavānāṁ ca sr̥ñjayānāṁ ca bhārata 07126031e anīkāny ādravante māṁ sahitāny adya māriṣa 07126032a nāhatvā sarvapāñcālān kavacasya vimokṣaṇam 07126032c kartāsmi samare karma dhārtarāṣṭra hitaṁ tava 07126033a rājan brūyāḥ sutaṁ me tvam aśvatthāmānam āhave 07126033c na somakāḥ pramoktavyā jīvitaṁ parirakṣatā 07126034a yac ca pitrānuśiṣṭo ’si tad vacaḥ paripālaya 07126034c ānr̥śaṁsye dame satye ārjave ca sthiro bhava 07126035a dharmārthakāmakuśalo dharmārthāv apy apīḍayan 07126035c dharmapradhānaḥ kāryāṇi kuryāś ceti punaḥ punaḥ 07126036a cakṣurmanobhyāṁ saṁtoṣyā viprāḥ sevyāś ca śaktitaḥ 07126036c na caiṣāṁ vipriyaṁ kāryaṁ te hi vahniśikhopamāḥ 07126037a eṣa tv aham anīkāni praviśāmy arisūdana 07126037c raṇāya mahate rājaṁs tvayā vākśalyapīḍitaḥ 07126038a tvaṁ ca duryodhana balaṁ yadi śaknoṣi dhāraya 07126038c rātrāv api hi yotsyante saṁrabdhāḥ kurusr̥ñjayāḥ 07126039a evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasr̥ñjayān 07126039c muṣṇan kṣatriyatejāṁsi nakṣatrāṇām ivāṁśumān 07127001 saṁjaya uvāca 07127001a tato duryodhano rājā droṇenaivaṁ pracoditaḥ 07127001c amarṣavaśam āpanno yuddhāyaiva mano dadhe 07127002a abravīc ca tadā karṇaṁ putro duryodhanas tava 07127002c paśya kr̥ṣṇasahāyena pāṇḍavena kirīṭinā 07127002e ācāryavihitaṁ vyūhaṁ bhinnaṁ devaiḥ sudurbhidam 07127003a tava vyāyacchamānasya droṇasya ca mahātmanaḥ 07127003c miṣatāṁ yodhamukhyānāṁ saindhavo vinipātitaḥ 07127004a paśya rādheya rājānaḥ pr̥thivyāṁ pravarā yudhi 07127004c pārthenaikena nihatāḥ siṁhenevetarā mr̥gāḥ 07127005a mama vyāyacchamānasya samare śatrusūdana 07127005c alpāvaśeṣaṁ sainyaṁ me kr̥taṁ śakrātmajena ha 07127006a kathaṁ hy anicchamānasya droṇasya yudhi phalgunaḥ 07127006c bhindyāt sudurbhidaṁ vyūhaṁ yatamāno ’pi saṁyuge 07127007a priyo hi phalguno nityam ācāryasya mahātmanaḥ 07127007c tato ’sya dattavān dvāraṁ nayuddhenārimardana 07127008a abhayaṁ saindhavasyājau dattvā droṇaḥ paraṁtapaḥ 07127008c prādāt kirīṭine dvāraṁ paśya nirguṇatāṁ mama 07127009a yady adāsyam anujñāṁ vai pūrvam eva gr̥hān prati 07127009c sindhurājasya samare nābhaviṣyaj janakṣayaḥ 07127010a jayadratho jīvitārthī gacchamāno gr̥hān prati 07127010c mayānāryeṇa saṁruddho droṇāt prāpyābhayaṁ raṇe 07127011a adya me bhrātaraḥ kṣīṇāś citrasenādayo yudhi 07127011c bhīmasenaṁ samāsādya paśyatāṁ no durātmanām 07127012 karṇa uvāca 07127012a ācāryaṁ mā vigarhasva śaktyā yudhyaty asau dvijaḥ 07127012c ajayyān pāṇḍavān manye droṇenāstravidā mr̥dhe 07127013a tathā hy enam atikramya praviṣṭaḥ śvetavāhanaḥ 07127013c daivadr̥ṣṭo ’nyathābhāvo na manye vidyate kva cit 07127014a tato no yudhyamānānāṁ paraṁ śaktyā suyodhana 07127014c saindhavo nihato rājan daivam atra paraṁ smr̥tam 07127015a paraṁ yatnaṁ kurvatāṁ ca tvayā sārdhaṁ raṇājire 07127015c hatvāsmākaṁ pauruṣaṁ hi daivaṁ paścāt karoti naḥ 07127015e satataṁ ceṣṭamānānāṁ nikr̥tyā vikrameṇa ca 07127016a daivopasr̥ṣṭaḥ puruṣo yat karma kurute kva cit 07127016c kr̥taṁ kr̥taṁ sma tat tasya daivena vinihanyate 07127017a yat kartavyaṁ manuṣyeṇa vyavasāyavatā satā 07127017c tat kāryam aviśaṅkena siddhir daive pratiṣṭhitā 07127018a nikr̥tyā nikr̥tāḥ pārthā viṣayogaiś ca bhārata 07127018c dagdhā jatugr̥he cāpi dyūtena ca parājitāḥ 07127019a rājanītiṁ vyapāśritya prahitāś caiva kānanam 07127019c yatnena ca kr̥taṁ yat te daivena vinipātitam 07127020a yudhyasva yatnam āsthāya mr̥tyuṁ kr̥tvā nivartanam 07127020c yatatas tava teṣāṁ ca daivaṁ mārgeṇa yāsyati 07127021a na teṣāṁ matipūrvaṁ hi sukr̥taṁ dr̥śyate kva cit 07127021c duṣkr̥taṁ tava vā vīra buddhyā hīnaṁ kurūdvaha 07127022a daivaṁ pramāṇaṁ sarvasya sukr̥tasyetarasya vā 07127022c ananyakarma daivaṁ hi jāgarti svapatām api 07127023a bahūni tava sainyāni yodhāś ca bahavas tathā 07127023c na tathā pāṇḍuputrāṇām evaṁ yuddham avartata 07127024a tair alpair bahavo yūyaṁ kṣayaṁ nītāḥ prahāriṇaḥ 07127024c śaṅke daivasya tat karma pauruṣaṁ yena nāśitam 07127025 saṁjaya uvāca 07127025a evaṁ saṁbhāṣamāṇānāṁ bahu tat taj janādhipa 07127025c pāṇḍavānām anīkāni samadr̥śyanta saṁyuge 07127026a tataḥ pravavr̥te yuddhaṁ vyatiṣaktarathadvipam 07127026c tāvakānāṁ paraiḥ sārdhaṁ rājan durmantrite tava 07128001 saṁjaya uvāca 07128001a tad udīrṇagajāśvaughaṁ balaṁ tava janādhipa 07128001c pāṇḍusenām abhidrutya yodhayām āsa sarvataḥ 07128002a pāñcālāḥ kuravaś caiva yodhayantaḥ parasparam 07128002c yamarāṣṭrāya mahate paralokāya dīkṣitāḥ 07128003a śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ 07128003c vivyadhuḥ samare tūrṇaṁ ninyuś caiva yamakṣayam 07128004a rathināṁ rathibhiḥ sārdhaṁ rudhirasrāvi dāruṇam 07128004c prāvartata mahad yuddhaṁ nighnatām itaretaram 07128005a vāraṇāś ca mahārāja samāsādya parasparam 07128005c viṣāṇair dārayām āsuḥ saṁkruddhāś ca madotkaṭāḥ 07128006a hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ 07128006c bibhidus tumule yuddhe prārthayanto mahad yaśaḥ 07128007a pattayaś ca mahābāho śataśaḥ śastrapāṇayaḥ 07128007c anyonyam ārdayan rājan nityayattāḥ parākrame 07128008a gotrāṇāṁ nāmadheyānāṁ kulānāṁ caiva māriṣa 07128008c śravaṇād dhi vijānīmaḥ pāñcālān kurubhiḥ saha 07128009a anyonyaṁ samare yodhāḥ śaraśaktiparaśvadhaiḥ 07128009c preṣayan paralokāya vicaranto hy abhītavat 07128010a śarair daśa diśo rājaṁs teṣāṁ muktaiḥ sahasraśaḥ 07128010c na bhrājanta yathāpūrvaṁ bhāskare ’staṁ gate ’pi ca 07128011a tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ 07128011c duryodhano mahārāja vyavagāhata tad balam 07128012a saindhavasya vadhenaiva bhr̥śaṁ duḥkhasamanvitaḥ 07128012c martavyam iti saṁcintya prāviśat tu dviṣadbalam 07128013a nādayan rathaghoṣeṇa kampayann iva medinīm 07128013c abhyavartata putras te pāṇḍavānām anīkinīm 07128014a sa saṁnipātas tumulas tasya teṣāṁ ca bhārata 07128014c abhavat sarvasainyānām abhāvakaraṇo mahān 07128015a madhyaṁdinagataṁ sūryaṁ pratapantaṁ gabhastibhiḥ 07128015c tathā tava sutaṁ madhye pratapantaṁ śarormibhiḥ 07128016a na śekur bhārataṁ yuddhe pāṇḍavāḥ samavekṣitum 07128016c palāyane kr̥totsāhā nirutsāhā dviṣajjaye 07128017a paryadhāvanta pāñcālā vadhyamānā mahātmanā 07128017c rukmapuṅkhaiḥ prasannāgrais tava putreṇa dhanvinā 07128017e ardyamānāḥ śarais tūrṇaṁ nyapatan pāṇḍusainikāḥ 07128018a na tādr̥śaṁ raṇe karma kr̥tavantas tu tāvakāḥ 07128018c yādr̥śaṁ kr̥tavān rājā putras tava viśāṁ pate 07128019a putreṇa tava sā senā pāṇḍavī mathitā raṇe 07128019c nalinī dviradeneva samantāt phullapaṅkajā 07128020a kṣīṇatoyānilārkābhyāṁ hatatviḍ iva padminī 07128020c babhūva pāṇḍavī senā tava putrasya tejasā 07128021a pāṇḍusenāṁ hatāṁ dr̥ṣṭvā tava putreṇa bhārata 07128021c bhīmasenapurogās tu pāñcālāḥ samupādravan 07128022a sa bhīmasenaṁ daśabhir mādrīputrau tribhis tribhiḥ 07128022c virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam 07128023a dhr̥ṣṭadyumnaṁ ca saptatyā dharmaputraṁ ca saptabhiḥ 07128023c kekayāṁś caiva cedīṁś ca bahubhir niśitaiḥ śaraiḥ 07128024a sātvataṁ pañcabhir viddhvā draupadeyāṁs tribhis tribhiḥ 07128024c ghaṭotkacaṁ ca samare viddhvā siṁha ivānadat 07128025a śataśaś cāparān yodhān sadvipāśvarathān raṇe 07128025c śarair avacakartograiḥ kruddho ’ntaka iva prajāḥ 07128026a tasya tān nighnataḥ śatrūn rukmapr̥ṣṭhaṁ mahad dhanuḥ 07128026c bhallābhyāṁ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa 07128027a vivyādha cainaṁ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ 07128027c marmāṇi bhittvā te sarve saṁbhagnāḥ kṣitim āviśan 07128028a tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram 07128028c vr̥trahatyai yathā devāḥ parivavruḥ puraṁdaram 07128029a tato yudhiṣṭhiro rājā tava putrasya māriṣa 07128029c śaraṁ paramadurvāraṁ preṣayām āsa saṁyuge 07128029e sa tena bhr̥śasaṁviddho niṣasāda rathottame 07128030a tataḥ pāñcālasainyānāṁ bhr̥śam āsīd ravo mahān 07128030c hato rājeti rājendra muditānāṁ samantataḥ 07128031a bāṇaśabdaravaś cograḥ śuśruve tatra māriṣa 07128031c atha droṇo drutaṁ tatra pratyadr̥śyata saṁyuge 07128032a hr̥ṣṭo duryodhanaś cāpi dr̥ḍham ādāya kārmukam 07128032c tiṣṭha tiṣṭheti rājānaṁ bruvan pāṇḍavam abhyayāt 07128033a pratyudyayus taṁ tvaritāḥ pāñcālā rājagr̥ddhinaḥ 07128033c tān droṇaḥ pratijagrāha parīpsan kurusattamam 07128033e caṇḍavātoddhatān meghān nighnan raśmimuco yathā 07128034a tato rājan mahān āsīt saṁgrāmo bhūrivardhanaḥ 07128034c tāvakānāṁ pareṣāṁ ca sametānāṁ yuyutsayā 07129001 dhr̥tarāṣṭra uvāca 07129001a yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī 07129001c uktvā duryodhanaṁ samyaṅ mama śāstrātigaṁ sutam 07129002a praviśya vicarantaṁ ca raṇe śūram avasthitam 07129002c kathaṁ droṇaṁ maheṣvāsaṁ pāṇḍavāḥ paryavārayan 07129003a ke ’rakṣan dakṣiṇaṁ cakram ācāryasya mahātmanaḥ 07129003c ke cottaram arakṣanta nighnataḥ śātravān raṇe 07129004a nr̥tyan sa rathamārgeṣu sarvaśastrabhr̥tāṁ varaḥ 07129004c dhūmaketur iva kruddhaḥ kathaṁ mr̥tyum upeyivān 07129005 saṁjaya uvāca 07129005a sāyāhne saindhavaṁ hatvā rājñā pārthaḥ sametya ca 07129005c sātyakiś ca maheṣvāso droṇam evābhyadhāvatām 07129006a tathā yudhiṣṭhiras tūrṇaṁ bhīmasenaś ca pāṇḍavaḥ 07129006c pr̥thak camūbhyāṁ saṁsaktau droṇam evābhyadhāvatām 07129007a tathaiva nakulo dhīmān sahadevaś ca durjayaḥ 07129007c dhr̥ṣṭadyumnaḥ śatānīko virāṭaś ca sakekayaḥ 07129007e matsyāḥ śālveyasenāś ca droṇam eva yayur yudhi 07129008a drupadaś ca tathā rājā pāñcālair abhirakṣitaḥ 07129008c dhr̥ṣṭadyumnapitā rājan droṇam evābhyavartata 07129009a draupadeyā maheṣvāsā rākṣasaś ca ghaṭotkacaḥ 07129009c sasenās te ’bhyavartanta droṇam eva mahādyutim 07129010a prabhadrakāś ca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ 07129010c droṇam evābhyavartanta puraskr̥tya śikhaṇḍinam 07129011a tathetare naravyāghrāḥ pāṇḍavānāṁ mahārathāḥ 07129011c sahitāḥ saṁnyavartanta droṇam eva dvijarṣabham 07129012a teṣu śūreṣu yuddhāya gateṣu bharatarṣabha 07129012c babhūva rajanī ghorā bhīrūṇāṁ bhayavardhinī 07129013a yodhānām aśivā raudrā rājann antakagāminī 07129013c kuñjarāśvamanuṣyāṇāṁ prāṇāntakaraṇī tadā 07129014a tasyāṁ rajanyāṁ ghorāyāṁ nadantyaḥ sarvataḥ śivāḥ 07129014c nyavedayan bhayaṁ ghoraṁ sajvālakavalair mukhaiḥ 07129015a ulūkāś cāpy adr̥śyanta śaṁsanto vipulaṁ bhayam 07129015c viśeṣataḥ kauravāṇāṁ dhvajinyām atidāruṇam 07129016a tataḥ sainyeṣu rājendra śabdaḥ samabhavan mahān 07129016c bherīśabdena mahatā mr̥daṅgānāṁ svanena ca 07129017a gajānāṁ garjitaiś cāpi turaṅgāṇāṁ ca heṣitaiḥ 07129017c khuraśabdanipātaiś ca tumulaḥ sarvato ’bhavat 07129018a tataḥ samabhavad yuddhaṁ saṁdhyāyām atidāruṇam 07129018c droṇasya ca mahārāja sr̥ñjayānāṁ ca sarvaśaḥ 07129019a tamasā cāvr̥te loke na prājñāyata kiṁ cana 07129019c sainyena rajasā caiva samantād utthitena ha 07129020a narasyāśvasya nāgasya samasajjata śoṇitam 07129020c nāpaśyāma rajo bhaumaṁ kaśmalenābhisaṁvr̥tāḥ 07129021a rātrau vaṁśavanasyeva dahyamānasya parvate 07129021c ghoraś caṭacaṭāśabdaḥ śastrāṇāṁ patatām abhūt 07129022a naiva sve na pare rājan prājñāyanta tamovr̥te 07129022c unmattam iva tat sarvaṁ babhūva rajanīmukhe 07129023a bhaumaṁ rajo ’tha rājendra śoṇitena praśāmitam 07129023c śātakaumbhaiś ca kavacair bhūṣaṇaiś ca tamo ’bhyagāt 07129024a tataḥ sā bhāratī senā maṇihemavibhūṣitā 07129024c dyaur ivāsīt sanakṣatrā rajanyāṁ bharatarṣabha 07129025a gomāyubaḍasaṁghuṣṭā śaktidhvajasamākulā 07129025c dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā 07129026a tato ’bhavan mahāśabdas tumulo lomaharṣaṇaḥ 07129026c samāvr̥ṇvan diśaḥ sarvā mahendrāśaninisvanaḥ 07129027a sā niśīthe mahārāja senādr̥śyata bhāratī 07129027c aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiś caivāvabhāsitā 07129028a tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ 07129028c niśāyāṁ pratyadr̥śyanta meghā iva savidyutaḥ 07129029a r̥ṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ 07129029c saṁpatanto vyadr̥śyanta bhrājamānā ivāgnayaḥ 07129030a duryodhanapurovātāṁ rathanāgabalāhakām 07129030c vāditraghoṣastanitāṁ cāpavidyuddhvajair vr̥tām 07129031a droṇapāṇḍavaparjanyāṁ khaḍgaśaktigadāśanim 07129031c śaradhārāstrapavanāṁ bhr̥śaṁ śītoṣṇasaṁkulām 07129032a ghorāṁ vismāpanīm ugrāṁ jīvitacchidam aplavām 07129032c tāṁ prāviśann atibhayāṁ senāṁ yuddhacikīrṣavaḥ 07129033a tasmin rātrimukhe ghore mahāśabdaninādite 07129033c bhīrūṇāṁ trāsajanane śūrāṇāṁ harṣavardhane 07129034a rātriyuddhe tadā ghore vartamāne sudāruṇe 07129034c droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusr̥ñjayāḥ 07129035a ye ye pramukhato rājan nyavartanta mahātmanaḥ 07129035c tān sarvān vimukhāṁś cakre kāṁś cin ninye yamakṣayam 07130001 dhr̥tarāṣṭra uvāca 07130001a tasmin praviṣṭe durdharṣe sr̥ñjayān amitaujasi 07130001c amr̥ṣyamāṇe saṁrabdhe kā vo ’bhūd vai matis tadā 07130002a duryodhanaṁ tathā putram uktvā śāstrātigaṁ mama 07130002c yat prāviśad ameyātmā kiṁ pārthaḥ pratyapadyata 07130003a nihate saindhave vīre bhūriśravasi caiva hi 07130003c yad abhyagān mahātejāḥ pāñcālān aparājitaḥ 07130004a kim amanyata durdharṣaḥ praviṣṭe śatrutāpane 07130004c duryodhanaś ca kiṁ kr̥tyaṁ prāptakālam amanyata 07130005a ke ca taṁ varadaṁ vīram anvayur dvijasattamam 07130005c ke cāsya pr̥ṣṭhato ’gacchan vīrāḥ śūrasya yudhyataḥ 07130005e ke purastād ayudhyanta nighnataḥ śātravān raṇe 07130006a manye ’haṁ pāṇḍavān sarvān bhāradvājaśarārditān 07130006c śiśire kampamānā vai kr̥śā gāva ivābhibho 07130007a praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ 07130007c kathaṁ nu puruṣavyāghraḥ pañcatvam upajagmivān 07130008a sarveṣu sainyeṣu ca saṁgateṣu; rātrau sameteṣu mahāratheṣu 07130008c saṁloḍyamāneṣu pr̥thagvidheṣu; ke vas tadānīṁ matimanta āsan 07130009a hatāṁś caiva viṣaktāṁś ca parābhūtāṁś ca śaṁsasi 07130009c rathino virathāṁś caiva kr̥tān yuddheṣu māmakān 07130010a katham eṣāṁ tadā tatra pārthānām apalāyinām 07130010c prakāśam abhavad rātrau kathaṁ kuruṣu saṁjaya 07130011 saṁjaya uvāca 07130011a rātriyuddhe tadā rājan vartamāne sudāruṇe 07130011c droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ 07130012a tato droṇaḥ kekayāṁś ca dhr̥ṣṭadyumnasya cātmajān 07130012c preṣayan mr̥tyulokāya sarvān iṣubhir āśugaiḥ 07130013a tasya pramukhato rājan ye ’vartanta mahārathāḥ 07130013c tān sarvān preṣayām āsa paralokāya bhārata 07130014a pramathnantaṁ tadā vīraṁ bhāradvājaṁ mahāratham 07130014c abhyavartata saṁkruddhaḥ śibī rājan pratāpavān 07130015a tam āpatantaṁ saṁprekṣya pāṇḍavānāṁ mahāratham 07130015c vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ 07130016a taṁ śibiḥ prativivyādha triṁśatā niśitaiḥ śaraiḥ 07130016c sārathiṁ cāsya bhallena smayamāno nyapātayat 07130017a tasya droṇo hayān hatvā sārathiṁ ca mahātmanaḥ 07130017c athāsya saśirastrāṇaṁ śiraḥ kāyād apāharat 07130018a kaliṅgānāṁ ca sainyena kaliṅgasya suto raṇe 07130018c pūrvaṁ pitr̥vadhāt kruddho bhīmasenam upādravat 07130019a sa bhīmaṁ pañcabhir viddhvā punar vivyādha saptabhiḥ 07130019c viśokaṁ tribhir ājaghne dhvajam ekena patriṇā 07130020a kaliṅgānāṁ tu taṁ śūraṁ kruddhaṁ kruddho vr̥kodaraḥ 07130020c rathād ratham abhidrutya muṣṭinābhijaghāna ha 07130021a tasya muṣṭihatasyājau pāṇḍavena balīyasā 07130021c sarvāṇy asthīni sahasā prāpatan vai pr̥thak pr̥thak 07130022a taṁ karṇo bhrātaraś cāsya nāmr̥ṣyanta mahārathāḥ 07130022c te bhīmasenaṁ nārācair jaghnur āśīviṣopamaiḥ 07130023a tataḥ śatrurathaṁ tyaktvā bhīmo dhruvarathaṁ gataḥ 07130023c dhruvaṁ cāsyantam aniśaṁ muṣṭinā samapothayat 07130023e sa tathā pāṇḍuputreṇa balinā nihato ’patat 07130024a taṁ nihatya mahārāja bhīmaseno mahābalaḥ 07130024c jayarātarathaṁ prāpya muhuḥ siṁha ivānadat 07130025a jayarātam athākṣipya nadan savyena pāṇinā 07130025c talena nāśayām āsa karṇasyaivāgrataḥ sthitam 07130026a karṇas tu pāṇḍave śaktiṁ kāñcanīṁ samavāsr̥jat 07130026c tatas tām eva jagrāha prahasan pāṇḍunandanaḥ 07130027a karṇāyaiva ca durdharṣaś cikṣepājau vr̥kodaraḥ 07130027c tām antarikṣe ciccheda śakunis tailapāyinā 07130028a tatas tava sutā rājan bhīmasya ratham āvrajan 07130028c mahatā śaravarṣeṇa chādayanto vr̥kodaram 07130029a durmadasya tato bhīmaḥ prahasann iva saṁyuge 07130029c sārathiṁ ca hayāṁś caiva śarair ninye yamakṣayam 07130029e durmadas tu tato yānaṁ duṣkarṇasyāvapupluve 07130030a tāv ekaratham ārūḍhau bhrātarau paratāpanau 07130030c saṁgrāmaśiraso madhye bhīmaṁ dvāv abhyadhāvatām 07130030e yathāmbupatimitrau hi tārakaṁ daityasattamam 07130031a tatas tu durmadaś caiva duṣkarṇaś ca tavātmajau 07130031c ratham ekaṁ samāruhya bhīmaṁ bāṇair avidhyatām 07130032a tataḥ karṇasya miṣato drauṇer duryodhanasya ca 07130032c kr̥pasya somadattasya bāhlīkasya ca pāṇḍavaḥ 07130033a durmadasya ca vīrasya duṣkarṇasya ca taṁ ratham 07130033c pādaprahāreṇa dharāṁ prāveśayad ariṁdamaḥ 07130034a tataḥ sutau te balinau śūrau duṣkarṇadurmadau 07130034c muṣṭināhatya saṁkruddho mamarda caraṇena ca 07130035a tato hāhākr̥te sainye dr̥ṣṭvā bhīmaṁ nr̥pābruvan 07130035c rudro ’yaṁ bhīmarūpeṇa dhārtarāṣṭreṣu gr̥dhyati 07130036a evam uktvāpalāyanta sarve bhārata pārthivāḥ 07130036c visaṁjñāvāhayan vāhān na ca dvau saha dhāvataḥ 07130037a tato bale bhr̥śalulite niśāmukhe; supūjito nr̥pavr̥ṣabhair vr̥kodaraḥ 07130037c mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṁ nr̥patim apūjayad balī 07130038a tato yamau drupadavirāṭakekayā; yudhiṣṭhiraś cāpi parāṁ mudaṁ yayuḥ 07130038c vr̥kodaraṁ bhr̥śam abhipūjayaṁś ca te; yathāndhake pratinihate haraṁ surāḥ 07130039a tataḥ sutās tava varuṇātmajopamā; ruṣānvitāḥ saha guruṇā mahātmanā 07130039c vr̥kodaraṁ sarathapadātikuñjarā; yuyutsavo bhr̥śam abhiparyavārayan 07130040a tato ’bhavat timiraghanair ivāvr̥taṁ; mahābhaye bhayadam atīva dāruṇam 07130040c niśāmukhe baḍavr̥kagr̥dhramodanaṁ; mahātmanāṁ nr̥pavarayuddham adbhutam 07131001 saṁjaya uvāca 07131001a prāyopaviṣṭe tu hate putre sātyakinā tataḥ 07131001c somadatto bhr̥śaṁ kruddhaḥ sātyakiṁ vākyam abravīt 07131002a kṣatradharmaḥ purā dr̥ṣṭo yas tu devair mahātmabhiḥ 07131002c taṁ tvaṁ sātvata saṁtyajya dasyudharme kathaṁ rataḥ 07131003a parāṅmukhāya dīnāya nyastaśastrāya yācate 07131003c kṣatradharmarataḥ prājñaḥ kathaṁ nu prahared raṇe 07131004a dvāv eva kila vr̥ṣṇīnāṁ tatra khyātau mahārathau 07131004c pradyumnaś ca mahābāhus tvaṁ caiva yudhi sātvata 07131005a kathaṁ prāyopaviṣṭāya pārthena chinnabāhave 07131005c nr̥śaṁsaṁ patanīyaṁ ca tādr̥śaṁ kr̥tavān asi 07131006a śape sātvata putrābhyām iṣṭena sukr̥tena ca 07131006c anatītām imāṁ rātriṁ yadi tvāṁ vīramāninam 07131007a arakṣyamāṇaṁ pārthena jiṣṇunā sasutānujam 07131007c na hanyāṁ niraye ghore pateyaṁ vr̥ṣṇipāṁsana 07131008a evam uktvā susaṁkruddhaḥ somadatto mahābalaḥ 07131008c dadhmau śaṅkhaṁ ca tāreṇa siṁhanādaṁ nanāda ca 07131009a tataḥ kamalapatrākṣaḥ siṁhadaṁṣṭro mahābalaḥ 07131009c sātvato bhr̥śasaṁkruddhaḥ somadattam athābravīt 07131010a hato bhūriśravā vīras tava putro mahārathaḥ 07131010c śalaś caiva tathā rājan bhrātr̥vyasanakarśitaḥ 07131011a tvāṁ cāpy adya vadhiṣyāmi saputrapaśubāndhavam 07131011c tiṣṭhedānīṁ raṇe yattaḥ kauravo ’si viśeṣataḥ 07131012a yasmin dānaṁ damaḥ śaucam ahiṁsā hrīr dhr̥tiḥ kṣamā 07131012c anapāyīni sarvāṇi nityaṁ rājñi yudhiṣṭhire 07131013a mr̥daṅgaketos tasya tvaṁ tejasā nihataḥ purā 07131013c sakarṇasaubalaḥ saṁkhye vināśaṁ samupeṣyasi 07131014a śape ’haṁ kr̥ṣṇacaraṇair iṣṭāpūrtena caiva ha 07131014c yadi tvāṁ sasutaṁ pāpaṁ na hanyāṁ yudhi roṣitaḥ 07131014e apayāsyasi cet tyaktvā tato mukto bhaviṣyasi 07131015a evam ābhāṣya cānyonyaṁ krodhasaṁraktalocanau 07131015c pravr̥ttau śarasaṁpātaṁ kartuṁ puruṣasattamau 07131016a tato gajasahasreṇa rathānām ayutena ca 07131016c duryodhanaḥ somadattaṁ parivārya vyavasthitaḥ 07131017a śakuniś ca susaṁkruddhaḥ sarvaśastrabhr̥tāṁ varaḥ 07131017c putrapautraiḥ parivr̥to bhrātr̥bhiś cendravikramaiḥ 07131017e syālas tava mahābāhur vajrasaṁhanano yuvā 07131018a sāgraṁ śatasahasraṁ tu hayānāṁ tasya dhīmataḥ 07131018c somadattaṁ maheṣvāsaṁ samantāt paryarakṣata 07131019a rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim 07131019c taṁ chādyamānaṁ viśikhair dr̥ṣṭvā saṁnataparvabhiḥ 07131019e dhr̥ṣṭadyumno ’bhyayāt kruddhaḥ pragr̥hya mahatīṁ camūm 07131020a caṇḍavātābhisr̥ṣṭānām udadhīnām iva svanaḥ 07131020c āsīd rājan balaughānām anyonyam abhinighnatām 07131021a vivyādha somadattas tu sātvataṁ navabhiḥ śaraiḥ 07131021c sātyakir daśabhiś cainam avadhīt kurupuṁgavam 07131022a so ’tividdho balavatā samare dr̥ḍhadhanvanā 07131022c rathopasthaṁ samāsādya mumoha gatacetanaḥ 07131023a taṁ vimūḍhaṁ samālakṣya sārathis tvarayānvitaḥ 07131023c apovāha raṇād vīraṁ somadattaṁ mahāratham 07131024a taṁ visaṁjñaṁ samālokya yuyudhānaśarārditam 07131024c drauṇir abhyadravat kruddhaḥ sātvataṁ raṇamūrdhani 07131025a tam āpatantaṁ saṁprekṣya śaineyasya rathaṁ prati 07131025c bhaimaseniḥ susaṁkruddhaḥ pratyamitram avārayat 07131026a kārṣṇāyasamayaṁ ghoram r̥kṣacarmāvr̥taṁ mahat 07131026c yuktaṁ gajanibhair vāhair na hayair nāpi vā gajaiḥ 07131027a vikṣiptam aṣṭacakreṇa vivr̥tākṣeṇa kūjatā 07131027c dhvajenocchritatuṇḍena gr̥dhrarājena rājatā 07131028a lohitārdrapatākaṁ tam antramālāvibhūṣitam 07131028c aṣṭacakrasamāyuktam āsthāya vipulaṁ ratham 07131029a śūlamudgaradhāriṇyā śailapādapahastayā 07131029c rakṣasāṁ ghorarūpāṇām akṣauhiṇyā samāvr̥taḥ 07131030a tam udyatamahācāpaṁ niśāmya vyathitā nr̥pāḥ 07131030c yugāntakālasamaye daṇḍahastam ivāntakam 07131031a bhayārditā pracukṣobha putrasya tava vāhinī 07131031c vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī 07131032a ghaṭotkacaprayuktena siṁhanādena bhīṣitāḥ 07131032c prasusruvur gajā mūtraṁ vivyathuś ca narā bhr̥śam 07131033a tato ’śmavr̥ṣṭir atyartham āsīt tatra samantataḥ 07131033c saṁdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau 07131034a āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ 07131034c patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā 07131035a tad ugram atiraudraṁ ca dr̥ṣṭvā yuddhaṁ narādhipāḥ 07131035c tanayās tava karṇaś ca vyathitāḥ prādravan diśaḥ 07131036a tatraiko ’strabalaślāghī drauṇir mānī na vivyathe 07131036c vyadhamac ca śarair māyāṁ ghaṭotkacavinirmitām 07131037a nihatāyāṁ tu māyāyām amarṣī sa ghaṭotkacaḥ 07131037c visasarja śarān ghorāṁs te ’śvatthāmānam āviśan 07131038a bhujagā iva vegena valmīkaṁ krodhamūrchitāḥ 07131038c te śarā rudhirābhyaktā bhittvā śāradvatīsutam 07131038e viviśur dharaṇīṁ śīghrā rukmapuṅkhāḥ śilāśitāḥ 07131039a aśvatthāmā tu saṁkruddho laghuhastaḥ pratāpavān 07131039c ghaṭotkacam abhikruddhaṁ bibheda daśabhiḥ śaraiḥ 07131040a ghaṭotkaco ’tividdhas tu droṇaputreṇa marmasu 07131040c cakraṁ śatasahasrāram agr̥hṇād vyathito bhr̥śam 07131041a kṣurāntaṁ bālasūryābhaṁ maṇivajravibhūṣitam 07131041c aśvatthāmnas tu cikṣepa bhaimasenir jighāṁsayā 07131042a vegena mahatā gacchad vikṣiptaṁ drauṇinā śaraiḥ 07131042c abhāgyasyeva saṁkalpas tan moghaṁ nyapatad bhuvi 07131043a ghaṭotkacas tatas tūrṇaṁ dr̥ṣṭvā cakraṁ nipātitam 07131043c drauṇiṁ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram 07131044a ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ 07131044c rurodha drauṇim āyāntaṁ prabhañjanam ivādrirāṭ 07131045a pautreṇa bhīmasenasya śaraiḥ so ’ñjanaparvaṇā 07131045c babhau meghena dhārābhir girir merur ivārditaḥ 07131046a aśvatthāmā tv asaṁbhrānto rudropendrendravikramaḥ 07131046c dhvajam ekena bāṇena cicchedāñjanaparvaṇaḥ 07131047a dvābhyāṁ tu rathayantāraṁ tribhiś cāsya triveṇukam 07131047c dhanur ekena ciccheda caturbhiś caturo hayān 07131048a virathasyodyataṁ hastād dhemabindubhir ācitam 07131048c viśikhena sutīkṣṇena khaḍgam asya dvidhākarot 07131049a gadā hemāṅgadā rājaṁs tūrṇaṁ haiḍimbasūnunā 07131049c bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat 07131050a tato ’ntarikṣam utpatya kālamegha ivonnadan 07131050c vavarṣāñjanaparvā sa drumavarṣaṁ nabhastalāt 07131051a tato māyādharaṁ drauṇir ghaṭotkacasutaṁ divi 07131051c mārgaṇair abhivivyādha ghanaṁ sūrya ivāṁśubhiḥ 07131052a so ’vatīrya punas tasthau rathe hemapariṣkr̥te 07131052c mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ 07131053a tam ayasmayavarmāṇaṁ drauṇir bhīmātmajātmajam 07131053c jaghānāñjanaparvāṇaṁ maheśvara ivāndhakam 07131054a atha dr̥ṣṭvā hataṁ putram aśvatthāmnā mahābalam 07131054c drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ 07131055a prāha vākyam asaṁbhrānto vīraṁ śāradvatīsutam 07131055c dahantaṁ pāṇḍavānīkaṁ vanam agnim ivoddhatam 07131056a tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi 07131056c tvām adya nihaniṣyāmi krauñcam agnisuto yathā 07131057 aśvatthāmovāca 07131057a gaccha vatsa sahānyais tvaṁ yudhyasvāmaravikrama 07131057c na hi putreṇa haiḍimbe pitā nyāyyaṁ prabādhitum 07131058a kāmaṁ khalu na me roṣo haiḍimbe vidyate tvayi 07131058c kiṁ tu roṣānvito jantur hanyād ātmānam apy uta 07131059 saṁjaya uvāca 07131059a śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ 07131059c aśvatthāmānam āyasto bhaimasenir abhāṣata 07131060a kim ahaṁ kātaro drauṇe pr̥thagjana ivāhave 07131060c bhīmāt khalv aham utpannaḥ kurūṇāṁ vipule kule 07131061a pāṇḍavānām ahaṁ putraḥ samareṣv anivartinām 07131061c rakṣasām adhirājo ’haṁ daśagrīvasamo bale 07131062a tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi 07131062c yuddhaśraddhām ahaṁ te ’dya vineṣyāmi raṇājire 07131063a ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ 07131063c drauṇim abhyadravat kruddho gajendram iva kesarī 07131064a rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ 07131064c rathinām r̥ṣabhaṁ drauṇiṁ dhārābhir iva toyadaḥ 07131065a śaravr̥ṣṭiṁ śarair drauṇir aprāptāṁ tāṁ vyaśātayat 07131065c tato ’ntarikṣe bāṇānāṁ saṁgrāmo ’nya ivābhavat 07131066a athāstrasaṁgharṣakr̥tair visphuliṅgaiḥ samābabhau 07131066c vibhāvarīmukhe vyoma khadyotair iva citritam 07131067a niśāmya nihatāṁ māyāṁ drauṇinā raṇamāninā 07131067c ghaṭotkacas tato māyāṁ sasarjāntarhitaḥ punaḥ 07131068a so ’bhavad girir atyuccaḥ śikharais tarusaṁkaṭaiḥ 07131068c śūlaprāsāsimusalajalaprasravaṇo mahān 07131069a tam añjanacayaprakhyaṁ drauṇir dr̥ṣṭvā mahīdharam 07131069c prapatadbhiś ca bahubhiḥ śastrasaṁghair na cukṣubhe 07131070a tataḥ smayann iva drauṇir vajram astram udīrayat 07131070c sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata 07131071a tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi 07131071c aśmavr̥ṣṭibhir atyugro drauṇim ācchādayad raṇe 07131072a atha saṁdhāya vāyavyam astram astravidāṁ varaḥ 07131072c vyadhamad droṇatanayo nīlameghaṁ samutthitam 07131073a sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ 07131073c śataṁ rathasahasrāṇāṁ jaghāna dvipadāṁ varaḥ 07131074a sa dr̥ṣṭvā punar āyāntaṁ rathenāyatakārmukam 07131074c ghaṭotkacam asaṁbhrāntaṁ rākṣasair bahubhir vr̥tam 07131075a siṁhaśārdūlasadr̥śair mattadviradavikramaiḥ 07131075c gajasthaiś ca rathasthaiś ca vājipr̥ṣṭhagatair api 07131076a vivr̥tāsyaśirogrīvair haiḍimbānucaraiḥ saha 07131076c paulastyair yātudhānaiś ca tāmasaiś cogravikramaiḥ 07131077a nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ 07131077c mahābalair bhīmaravaiḥ saṁrambhodvr̥ttalocanaiḥ 07131078a upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ 07131078c viṣaṇṇam abhisaṁprekṣya putraṁ te drauṇir abravīt 07131079a tiṣṭha duryodhanādya tvaṁ na kāryaḥ saṁbhramas tvayā 07131079c sahaibhir bhrātr̥bhir vīraiḥ pārthivaiś cendravikramaiḥ 07131080a nihaniṣyāmy amitrāṁs te na tavāsti parājayaḥ 07131080c satyaṁ te pratijānāmi paryāśvāsaya vāhinīm 07131081 duryodhana uvāca 07131081a na tv etad adbhutaṁ manye yat te mahad idaṁ manaḥ 07131081c asmāsu ca parā bhaktis tava gautaminandana 07131082 saṁjaya uvāca 07131082a aśvatthāmānam uktvaivaṁ tataḥ saubalam abravīt 07131082c vr̥taḥ śatasahasreṇa rathānāṁ raṇaśobhinām 07131083a ṣaṣṭyā gajasahasraiś ca prayāhi tvaṁ dhanaṁjayam 07131083c karṇaś ca vr̥ṣasenaś ca kr̥po nīlas tathaiva ca 07131084a udīcyāḥ kr̥tavarmā ca purumitraḥ śrutārpaṇaḥ 07131084c duḥśāsano nikumbhaś ca kuṇḍabhedī urukramaḥ 07131085a puraṁjayo dr̥ḍharathaḥ patākī hemapaṅkajaḥ 07131085c śalyāruṇīndrasenāś ca saṁjayo vijayo jayaḥ 07131086a kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ 07131086c ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ 07131087a jahi bhīmaṁ yamau cobhau dharmarājaṁ ca mātula 07131087c asurān iva devendro jayāśā me tvayi sthitā 07131088a dāritān drauṇinā bāṇair bhr̥śaṁ vikṣatavigrahān 07131088c jahi mātula kaunteyān asurān iva pāvakiḥ 07131089a evam ukto yayau śīghraṁ putreṇa tava saubalaḥ 07131089c piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān 07131090a atha pravavr̥te yuddhaṁ drauṇirākṣasayor mr̥dhe 07131090c vibhāvaryāṁ sutumulaṁ śakraprahrādayor iva 07131091a tato ghaṭotkaco bāṇair daśabhir gautamīsutam 07131091c jaghānorasi saṁkruddho viṣāgnipratimair dr̥ḍhaiḥ 07131092a sa tair abhyāhato gāḍhaṁ śarair bhīmasuteritaiḥ 07131092c cacāla rathamadhyastho vātoddhūta iva drumaḥ 07131093a bhūyaś cāñjalikenāsya mārgaṇena mahāprabham 07131093c drauṇihastasthitaṁ cāpaṁ cicchedāśu ghaṭotkacaḥ 07131094a tato ’nyad drauṇir ādāya dhanur bhārasahaṁ mahat 07131094c vavarṣa viśikhāṁs tīkṣṇān vāridhārā ivāmbudaḥ 07131095a tataḥ śāradvatīputraḥ preṣayām āsa bhārata 07131095c suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati 07131096a tadbāṇair arditaṁ yūthaṁ rakṣasāṁ pīnavakṣasām 07131096c siṁhair iva babhau mattaṁ gajānām ākulaṁ kulam 07131097a vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ 07131097c dadāha bhagavān vahnir bhūtānīva yugakṣaye 07131098a sa dagdhvākṣauhiṇīṁ bāṇair nairr̥tān ruruce bhr̥śam 07131098c pureva tripuraṁ dagdhvā divi devo maheśvaraḥ 07131099a yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ 07131099c rarāja jayatāṁ śreṣṭho droṇaputras tavāhitān 07131100a teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata 07131100c nainaṁ nirīkṣituṁ kaś cic chaknoti drauṇim āhave 07131100e r̥te ghaṭotkacād vīrād rākṣasendrān mahābalāt 07131101a sa punar bharataśreṣṭha krodhād raktāntalocanaḥ 07131101c talaṁ talena saṁhatya saṁdaśya daśanacchadam 07131101e svasūtam abravīt kruddho droṇaputrāya māṁ vaha 07131102a sa yayau ghorarūpeṇa tena jaitrapatākinā 07131102c dvairathaṁ droṇaputreṇa punar apy arisūdanaḥ 07131103a sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ 07131103c aṣṭacakrāṁ mahāraudrām aśanīṁ rudranirmitām 07131104a tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ 07131104c cikṣepa caināṁ tasyaiva syandanāt so ’vapupluve 07131105a sāśvasūtadhvajaṁ vāhaṁ bhasma kr̥tvā mahāprabhā 07131105c viveśa vasudhāṁ bhittvā sāśanir bhr̥śadāruṇā 07131106a drauṇes tat karma dr̥ṣṭvā tu sarvabhūtāny apūjayan 07131106c yad avaplutya jagrāha ghorāṁ śaṁkaranirmitām 07131107a dhr̥ṣṭadyumnarathaṁ gatvā bhaimasenis tato nr̥pa 07131107c mumoca niśitān bāṇān punar drauṇer mahorasi 07131108a dhr̥ṣṭadyumno ’py asaṁbhrānto mumocāśīviṣopamān 07131108c suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi 07131109a tato mumoca nārācān drauṇis tābhyāṁ sahasraśaḥ 07131109c tāv apy agniśikhāprakhyair jaghnatus tasya mārgaṇān 07131110a atitīvram abhūd yuddhaṁ tayoḥ puruṣasiṁhayoḥ 07131110c yodhānāṁ prītijananaṁ drauṇeś ca bharatarṣabha 07131111a tato rathasahasreṇa dviradānāṁ śatais tribhiḥ 07131111c ṣaḍbhir vājisahasraiś ca bhīmas taṁ deśam āvrajat 07131112a tato bhīmātmajaṁ rakṣo dhr̥ṣṭadyumnaṁ ca sānugam 07131112c ayodhayata dharmātmā drauṇir akliṣṭakarmakr̥t 07131113a tatrādbhutatamaṁ drauṇir darśayām āsa vikramam 07131113c aśakyaṁ kartum anyena sarvabhūteṣu bhārata 07131114a nimeṣāntaramātreṇa sāśvasūtarathadvipām 07131114c akṣauhiṇīṁ rākṣasānāṁ śitair bāṇair aśātayat 07131115a miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca 07131115c yamayor dharmaputrasya vijayasyācyutasya ca 07131116a pragāḍham añjogatibhir nārācair abhitāḍitāḥ 07131116c nipetur dviradā bhūmau dviśr̥ṅgā iva parvatāḥ 07131117a nikr̥ttair hastihastaiś ca vicaladbhir itas tataḥ 07131117c rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ 07131118a kṣiptaiḥ kāñcanadaṇḍaiś ca nr̥pacchatraiḥ kṣitir babhau 07131118c dyaur ivoditacandrārkā grahākīrṇā yugakṣaye 07131119a pravr̥ddhadhvajamaṇḍūkāṁ bherīvistīrṇakacchapām 07131119c chatrahaṁsāvalījuṣṭāṁ phenacāmaramālinīm 07131120a kaṅkagr̥dhramahāgrāhāṁ naikāyudhajhaṣākulām 07131120c rathakṣiptamahāvaprāṁ patākāruciradrumām 07131121a śaramīnāṁ mahāraudrāṁ prāsaśaktyugraḍuṇḍubhām 07131121c majjāmāṁsamahāpaṅkāṁ kabandhāvarjitoḍupām 07131122a keśaśaivalakalmāṣāṁ bhīrūṇāṁ kaśmalāvahām 07131122c nāgendrahayayodhānāṁ śarīravyayasaṁbhavām 07131123a śoṇitaughamahāvegāṁ drauṇiḥ prāvartayan nadīm 07131123c yodhārtaravanirghoṣāṁ kṣatajormisamākulām 07131124a prāyād atimahāghoraṁ yamakṣayamahodadhim 07131124c nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat 07131125a punar apy atisaṁkruddhaḥ savr̥kodarapārṣatān 07131125c sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ 07131126a jaghāna surathaṁ nāma drupadasya sutaṁ vibhuḥ 07131126c punaḥ śrutaṁjayaṁ nāma surathasyānujaṁ raṇe 07131127a balānīkaṁ jayānīkaṁ jayāśvaṁ cābhijaghnivān 07131127c śrutāhvayaṁ ca rājendra drauṇir ninye yamakṣayam 07131128a tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinam 07131128c śatruṁjayaṁ ca balinaṁ śakralokaṁ nināya ha 07131129a jaghāna sa pr̥ṣadhraṁ ca candradevaṁ ca māninam 07131129c kuntibhojasutāṁś cājau daśabhir daśa jaghnivān 07131130a aśvatthāmā susaṁkruddhaḥ saṁdhāyogram ajihmagam 07131130c mumocākarṇapūrṇena dhanuṣā śaram uttamam 07131130e yamadaṇḍopamaṁ ghoram uddiśyāśu ghaṭotkacam 07131131a sa bhittvā hr̥dayaṁ tasya rākṣasasya mahāśaraḥ 07131131c viveśa vasudhāṁ śīghraṁ sapuṅkhaḥ pr̥thivīpate 07131132a taṁ hataṁ patitaṁ jñātvā dhr̥ṣṭadyumno mahārathaḥ 07131132c drauṇeḥ sakāśād rājendra apaninye rathāntaram 07131133a tathā parāṅmukharathaṁ sainyaṁ yaudhiṣṭhiraṁ nr̥pa 07131133c parājitya raṇe vīro droṇaputro nanāda ha 07131133e pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata 07131134a atha śaraśatabhinnakr̥ttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt 07131134c nidhanam upagatair mahī kr̥tābhūd; giriśikharair iva durgamātiraudrā 07131135a taṁ siddhagandharvapiśācasaṁghā; nāgāḥ suparṇāḥ pitaro vayāṁsi 07131135c rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca 07132001 saṁjaya uvāca 07132001a drupadasyātmajān dr̥ṣṭvā kuntibhojasutāṁs tathā 07132001c droṇaputreṇa nihatān rākṣasāṁś ca sahasraśaḥ 07132002a yudhiṣṭhiro bhīmaseno dhr̥ṣṭadyumnaś ca pārṣataḥ 07132002c yuyudhānaś ca saṁyattā yuddhāyaiva mano dadhuḥ 07132003a somadattaḥ punaḥ kurddho dr̥ṣṭvā sātyakim āhave 07132003c mahatā śaravarṣeṇa chādayām āsa sarvataḥ 07132004a tataḥ samabhavad yuddham atīva bhayavardhanam 07132004c tvadīyānāṁ pareṣāṁ ca ghoraṁ vijayakāṅkṣiṇām 07132005a daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam 07132005c somadatto ’pi taṁ vīraṁ śatena pratyavidhyata 07132006a sātvatas tv abhisaṁkruddhaḥ putrādhibhir abhiplutam 07132006c vr̥ddham r̥ddhaṁ guṇaiḥ sarvair yayātim iva nāhuṣam 07132007a vivyādha daśabhis tīkṣṇaiḥ śarair vajranipātibhiḥ 07132007c śaktyā cainam athāhatya punar vivyādha saptabhiḥ 07132008a tatas tu sātyaker arthe bhīmaseno navaṁ dr̥ḍham 07132008c mumoca parighaṁ ghoraṁ somadattasya mūrdhani 07132009a sātyakiś cāgnisaṁkāśaṁ mumoca śaram uttamam 07132009c somadattorasi kruddhaḥ supatraṁ niśitaṁ yudhi 07132010a yugapat petatur atha ghorau parighamārgaṇau 07132010c śarīre somadattasya sa papāta mahārathaḥ 07132011a vyāmohite tu tanaye bāhlīkaḥ samupādravat 07132011c visr̥jañ śaravarṣāṇi kālavarṣīva toyadaḥ 07132012a bhīmo ’tha sātvatasyārthe bāhlīkaṁ navabhiḥ śaraiḥ 07132012c pīḍayan vai mahātmānaṁ vivyādha raṇamūrdhani 07132013a prātipīyas tu saṁkruddhaḥ śaktiṁ bhīmasya vakṣasi 07132013c nicakhāna mahābāhuḥ puraṁdara ivāśanim 07132014a sa tayābhihato bhīmaś cakampe ca mumoha ca 07132014c prāpya cetaś ca balavān gadām asmai sasarja ha 07132015a sā pāṇḍavena prahitā bāhlīkasya śiro ’harat 07132015c sa papāta hataḥ pr̥thvyāṁ vajrāhata ivādrirāṭ 07132016a tasmin vinihate vīre bāhlīke puruṣarṣabhe 07132016c putrās te ’bhyardayan bhīmaṁ daśa dāśaratheḥ samāḥ 07132017a nārācair daśabhir bhīmas tān nihatya tavātmajān 07132017c karṇasya dayitaṁ putraṁ vr̥ṣasenam avākirat 07132018a tato vr̥ṣaratho nāma bhrātā karṇasya viśrutaḥ 07132018c jaghāna bhīmaṁ nārācais tam apy abhyavadhīd balī 07132019a tataḥ sapta rathān vīraḥ syālānāṁ tava bhārata 07132019c nihatya bhīmo nārācaiḥ śatacandram apothayat 07132020a amarṣayanto nihataṁ śatacandraṁ mahāratham 07132020c śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ 07132020e abhidrutya śarais tīkṣṇair bhīmasenam atāḍayan 07132021a sa tudyamāno nārācair vr̥ṣṭivegair ivarṣabhaḥ 07132021c jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān 07132021e tān dr̥ṣṭvā nihatān vīrān vicelur nr̥pasattamāḥ 07132022a tato yudhiṣṭhiraḥ kruddhas tavānīkam aśātayat 07132022c miṣataḥ kumbhayoneś ca putrāṇāṁ ca tavānagha 07132023a ambaṣṭhān mālavāñ śūrāṁs trigartān saśibīn api 07132023c prāhiṇon mr̥tyulokāya gaṇān yuddhe yudhiṣṭhiraḥ 07132024a abhīṣāhāñ śūrasenān bāhlīkān savasātikān 07132024c nikr̥tya pr̥thivīṁ rājā cakre śoṇitakardamām 07132025a yaudheyāraṭṭarājanyamadrakāṇāṁ gaṇān yudhi 07132025c prāhiṇon mr̥tyulokāya śūrān bāṇair yudhiṣṭhiraḥ 07132026a hatāharata gr̥hṇīta vidhyata vyavakr̥ntata 07132026c ity āsīt tumulaḥ śabdo yudhiṣṭhirarathaṁ prati 07132027a sainyāni drāvayantaṁ taṁ droṇo dr̥ṣṭvā yudhiṣṭhiram 07132027c coditas tava putreṇa sāyakair abhyavākirat 07132028a droṇas tu paramakruddho vāyavyāstreṇa pārthivam 07132028c vivyādha so ’sya tad divyam astram astreṇa jaghnivān 07132029a tasmin vinihate cāstre bhāradvājo yudhiṣṭhire 07132029c vāruṇaṁ yāmyam āgneyaṁ tvāṣṭraṁ sāvitram eva ca 07132029e cikṣepa paramakruddho jighāṁsuḥ pāṇḍunandanam 07132030a kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ 07132030c jaghānāstrair mahābāhuḥ kumbhayoner avitrasan 07132031a satyāṁ cikīrṣamāṇas tu pratijñāṁ kumbhasaṁbhavaḥ 07132031c prāduścakre ’stram aindraṁ vai prājāpatyaṁ ca bhārata 07132031e jighāṁsur dharmatanayaṁ tava putrahite rataḥ 07132032a patiḥ kurūṇāṁ gajasiṁhagāmī; viśālavakṣāḥ pr̥thulohitākṣaḥ 07132032c prāduścakārāstram ahīnatejā; māhendram anyat sa jaghāna te ’stre 07132033a vihanyamāneṣv astreṣu droṇaḥ krodhasamanvitaḥ 07132033c yudhiṣṭhiravadhaprepsur brāhmam astram udairayat 07132034a tato nājñāsiṣaṁ kiṁ cid ghoreṇa tamasāvr̥te 07132034c sarvabhūtāni ca paraṁ trāsaṁ jagmur mahīpate 07132035a brahmāstram udyataṁ dr̥ṣṭvā kuntīputro yudhiṣṭhiraḥ 07132035c brahmāstreṇaiva rājendra tad astraṁ pratyavārayat 07132036a tataḥ sainikamukhyās te praśaśaṁsur nararṣabhau 07132036c droṇapārthau maheṣvāsau sarvayuddhaviśāradau 07132037a tataḥ pramucya kaunteyaṁ droṇo drupadavāhinīm 07132037c vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata 07132038a te hanyamānā droṇena pāñcālāḥ prādravan bhayāt 07132038c paśyato bhīmasenasya pārthasya ca mahātmanaḥ 07132039a tataḥ kirīṭī bhīmaś ca sahasā saṁnyavartatām 07132039c mahadbhyāṁ rathavaṁśābhyāṁ parigr̥hya balaṁ tava 07132040a bībhatsur dakṣiṇaṁ pārśvam uttaraṁ tu vr̥kodaraḥ 07132040c bhāradvājaṁ śaraughābhyāṁ mahadbhyām abhyavarṣatām 07132041a tau tadā sr̥ñjayāś caiva pāñcālāś ca mahaujasaḥ 07132041c anvagacchan mahārāja matsyāś ca saha sātvataiḥ 07132042a tataḥ sā bhāratī senā vadhyamānā kirīṭinā 07132042c droṇena vāryamāṇās te svayaṁ tava sutena ca 07132042e nāśakyanta mahārāja yodhā vārayituṁ tadā 07133001 saṁjaya uvāca 07133001a udīryamāṇaṁ tad dr̥ṣṭvā pāṇḍavānāṁ mahad balam 07133001c aviṣahyaṁ ca manvānaḥ karṇaṁ duryodhano ’bravīt 07133002a ayaṁ sa kālaḥ saṁprāpto mitrāṇāṁ mitravatsala 07133002c trāyasva samare karṇa sarvān yodhān mahābala 07133003a pāñcālair matsyakaikeyaiḥ pāṇḍavaiś ca mahārathaiḥ 07133003c vr̥tān samantāt saṁkruddhair niḥśvasadbhir ivoragaiḥ 07133004a ete nadanti saṁhr̥ṣṭāḥ pāṇḍavā jitakāśinaḥ 07133004c śakropamāś ca bahavaḥ pāñcālānāṁ rathavrajāḥ 07133005 karṇa uvāca 07133005a paritrātum iha prāpto yadi pārthaṁ puraṁdaraḥ 07133005c tam apy āśu parājitya tato hantāsmi pāṇḍavam 07133006a satyaṁ te pratijānāmi samāśvasihi bhārata 07133006c hantāsmi pāṇḍutanayān pāñcālāṁś ca samāgatān 07133007a jayaṁ te pratijānāmi vāsavasyeva pāvakiḥ 07133007c priyaṁ tava mayā kāryam iti jīvāmi pārthiva 07133008a sarveṣām eva pārthānāṁ phalguno balavattaraḥ 07133008c tasyāmoghāṁ vimokṣyāmi śaktiṁ śakravinirmitām 07133009a tasmin hate maheṣvāse bhrātaras tasya mānada 07133009c tava vaśyā bhaviṣyanti vanaṁ yāsyanti vā punaḥ 07133010a mayi jīvati kauravya viṣādaṁ mā kr̥thāḥ kva cit 07133010c ahaṁ jeṣyāmi samare sahitān sarvapāṇḍavān 07133011a pāñcālān kekayāṁś caiva vr̥ṣṇīṁś cāpi samāgatān 07133011c bāṇaughaiḥ śakalīkr̥tya tava dāsyāmi medinīm 07133012 saṁjaya uvāca 07133012a evaṁ bruvāṇaṁ karṇaṁ tu kr̥paḥ śāradvato ’bravīt 07133012c smayann iva mahābāhuḥ sūtaputram idaṁ vacaḥ 07133013a śobhanaṁ śobhanaṁ karṇa sanāthaḥ kurupuṁgavaḥ 07133013c tvayā nāthena rādheya vacasā yadi sidhyati 07133014a bahuśaḥ katthase karṇa kauravyasya samīpataḥ 07133014c na tu te vikramaḥ kaś cid dr̥śyate balam eva vā 07133015a samāgamaḥ pāṇḍusutair dr̥ṣṭas te bahuśo yudhi 07133015c sarvatra nirjitaś cāsi pāṇḍavaiḥ sūtanandana 07133016a hriyamāṇe tadā karṇa gandharvair dhr̥tarāṣṭraje 07133016c tadāyudhyanta sainyāni tvam ekas tu palāyathāḥ 07133017a virāṭanagare cāpi sametāḥ sarvakauravāḥ 07133017c pārthena nirjitā yuddhe tvaṁ ca karṇa sahānujaḥ 07133018a ekasyāpy asamarthas tvaṁ phalgunasya raṇājire 07133018c katham utsahase jetuṁ sakr̥ṣṇān sarvapāṇḍavān 07133019a abruvan karṇa yudhyasva bahu katthasi sūtaja 07133019c anuktvā vikramed yas tu tad vai satpuruṣavratam 07133020a garjitvā sūtaputra tvaṁ śāradābhram ivājalam 07133020c niṣphalo dr̥śyase karṇa tac ca rājā na budhyate 07133021a tāvad garjasi rādheya yāvat pārthaṁ na paśyasi 07133021c purā pārthaṁ hi te dr̥ṣṭvā durlabhaṁ garjitaṁ bhavet 07133022a tvam anāsādya tān bāṇān phalgunasya vigarjasi 07133022c pārthasāyakaviddhasya durlabhaṁ garjitaṁ bhavet 07133023a bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ 07133023c dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ 07133024a evaṁ paruṣitas tena tadā śāradvatena saḥ 07133024c karṇaḥ praharatāṁ śreṣṭhaḥ kr̥paṁ vākyam athābravīt 07133025a śūrā garjanti satataṁ prāvr̥ṣīva balāhakāḥ 07133025c phalaṁ cāśu prayacchanti bījam uptam r̥tāv iva 07133026a doṣam atra na paśyāmi śūrāṇāṁ raṇamūrdhani 07133026c tat tad vikatthamānānāṁ bhāraṁ codvahatāṁ mr̥dhe 07133027a yaṁ bhāraṁ puruṣo voḍhuṁ manasā hi vyavasyati 07133027c daivam asya dhruvaṁ tatra sāhāyyāyopapadyate 07133028a vyavasāyadvitīyo ’haṁ manasā bhāram udvahan 07133028c garjāmi yady ahaṁ vipra tava kiṁ tatra naśyati 07133029a vr̥thā śūrā na garjanti sajalā iva toyadāḥ 07133029c sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ 07133030a so ’ham adya raṇe yattaḥ sahitau kr̥ṣṇapāṇḍavau 07133030c utsahe tarasā jetuṁ tato garjāmi gautama 07133031a paśya tvaṁ garjitasyāsya phalaṁ me vipra sānugaḥ 07133031c hatvā pāṇḍusutān ājau sahakr̥ṣṇān sasātvatān 07133031e duryodhanāya dāsyāmi pr̥thivīṁ hatakaṇṭakām 07133032 kr̥pa uvāca 07133032a manorathapralāpo me na grāhyas tava sūtaja 07133032c yadā kṣipasi vai kr̥ṣṇau dharmarājaṁ ca pāṇḍavam 07133033a dhruvas tatra jayaḥ karṇa yatra yuddhaviśāradau 07133033c devagandharvayakṣāṇāṁ manuṣyoragarakṣasām 07133033e daṁśitānām api raṇe ajeyau kr̥ṣṇapāṇḍavau 07133034a brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ 07133034c nityaṁ dharmarataś caiva kr̥tāstraś ca viśeṣataḥ 07133034e dhr̥timāṁś ca kr̥tajñaś ca dharmaputro yudhiṣṭhiraḥ 07133035a bhrātaraś cāsya balinaḥ sarvāstreṣu kr̥taśramāḥ 07133035c guruvr̥ttiratāḥ prājñā dharmanityā yaśasvinaḥ 07133036a saṁbandhinaś cendravīryāḥ svanuraktāḥ prahāriṇaḥ 07133036c dhr̥ṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ 07133037a candraseno bhadrasenaḥ kīrtidharmā dhruvo dharaḥ 07133037c vasucandro dāmacandraḥ siṁhacandraḥ suvedhanaḥ 07133038a drupadasya tathā putrā drupadaś ca mahāstravit 07133038c yeṣām arthāya saṁyatto matsyarājaḥ sahānugaḥ 07133039a śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ 07133039c balānīko jayānīko jayāśvo rathavāhanaḥ 07133040a candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ 07133040c yamau ca draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ 07133040e yeṣām arthāya yudhyante na teṣāṁ vidyate kṣayaḥ 07133041a kāmaṁ khalu jagat sarvaṁ sadevāsuramānavam 07133041c sayakṣarākṣasagaṇaṁ sabhūtabhujagadvipam 07133041e niḥśeṣam astravīryeṇa kuryātāṁ bhīmaphalgunau 07133042a yudhiṣṭhiraś ca pr̥thivīṁ nirdahed ghoracakṣuṣā 07133042c aprameyabalaḥ śaurir yeṣām arthe ca daṁśitaḥ 07133042e kathaṁ tān saṁyuge karṇa jetum utsahase parān 07133043a mahān apanayas tv eṣa tava nityaṁ hi sūtaja 07133043c yas tvam utsahase yoddhuṁ samare śauriṇā saha 07133044 saṁjaya uvāca 07133044a evam uktas tu rādheyaḥ prahasan bharatarṣabha 07133044c abravīc ca tadā karṇo guruṁ śāradvataṁ kr̥pam 07133045a satyam uktaṁ tvayā brahman pāṇḍavān prati yad vacaḥ 07133045c ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai 07133046a ajayyāś ca raṇe pārthā devair api savāsavaiḥ 07133046c sadaityayakṣagandharvapiśācoragarākṣasaiḥ 07133046e tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā 07133047a mamāpy amoghā datteyaṁ śaktiḥ śakreṇa vai dvija 07133047c etayā nihaniṣyāmi savyasācinam āhave 07133048a hate tu pāṇḍave kr̥ṣṇo bhrātaraś cāsya sodarāḥ 07133048c anarjunā na śakṣyanti mahīṁ bhoktuṁ kathaṁ cana 07133049a teṣu naṣṭeṣu sarveṣu pr̥thivīyaṁ sasāgarā 07133049c ayatnāt kauraveyasya vaśe sthāsyati gautama 07133050a sunītair iha sarvārthāḥ sidhyante nātra saṁśayaḥ 07133050c etam artham ahaṁ jñātvā tato garjāmi gautama 07133051a tvaṁ tu vr̥ddhaś ca vipraś ca aśaktaś cāpi saṁyuge 07133051c kr̥tasnehaś ca pārtheṣu mohān mām avamanyase 07133052a yady evaṁ vakṣyase bhūyo mām apriyam iha dvija 07133052c tatas te khaḍgam udyamya jihvāṁ chetsyāmi durmate 07133053a yac cāpi pāṇḍavān vipra stotum icchasi saṁyuge 07133053c bhīṣayan sarvasainyāni kauraveyāṇi durmate 07133053e atrāpi śr̥ṇu me vākyaṁ yathāvad gadato dvija 07133054a duryodhanaś ca droṇaś ca śakunir durmukho jayaḥ 07133054c duḥśāsano vr̥ṣaseno madrarājas tvam eva ca 07133054e somadattaś ca bhūriś ca tathā drauṇir viviṁśatiḥ 07133055a tiṣṭheyur daṁśitā yatra sarve yuddhaviśāradāḥ 07133055c jayed etān raṇe ko nu śakratulyabalo ’py ariḥ 07133056a śūrāś ca hi kr̥tāstrāś ca balinaḥ svargalipsavaḥ 07133056c dharmajñā yuddhakuśalā hanyur yuddhe surān api 07133057a ete sthāsyanti saṁgrāme pāṇḍavānāṁ vadhārthinaḥ 07133057c jayam ākāṅkṣamāṇā hi kauraveyasya daṁśitāḥ 07133058a daivāyattam ahaṁ manye jayaṁ subalinām api 07133058c yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ 07133059a vikarṇaś citrasenaś ca bāhlīko ’tha jayadrathaḥ 07133059c bhūriśravā jayaś caiva jalasaṁdhaḥ sudakṣiṇaḥ 07133060a śalaś ca rathināṁ śreṣṭho bhagadattaś ca vīryavān 07133060c ete cānye ca rājāno devair api sudurjayāḥ 07133061a nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ 07133061c kim anyad daivasaṁyogān manyase puruṣādhama 07133062a yāṁś ca tān stauṣi satataṁ duryodhanaripūn dvija 07133062c teṣām api hatāḥ śūrāḥ śataśo ’tha sahasraśaḥ 07133063a kṣīyante sarvasainyāni kurūṇāṁ pāṇḍavaiḥ saha 07133063c prabhāvaṁ nātra paśyāmi pāṇḍavānāṁ kathaṁ cana 07133064a yāṁs tān balavato nityaṁ manyase tvaṁ dvijādhama 07133064c yatiṣye ’haṁ yathāśakti yoddhuṁ taiḥ saha saṁyuge 07133064e duryodhanahitārthāya jayo daive pratiṣṭhitaḥ 07134001 saṁjaya uvāca 07134001a tathā paruṣitaṁ dr̥ṣṭvā sūtaputreṇa mātulam 07134001c khaḍgam udyamya vegena drauṇir abhyapatad drutam 07134002 aśvatthāmovāca 07134002a karṇa paśya sudurbuddhe tiṣṭhedānīṁ narādhama 07134002c eṣa te ’dya śiraḥ kāyād uddharāmi sudurmate 07134003 saṁjaya uvāca 07134003a tam utpatantaṁ vegena rājā duryodhanaḥ svayam 07134003c nyavārayan mahārāja kr̥paś ca dvipadāṁ varaḥ 07134004 karṇa uvāca 07134004a śūro ’yaṁ samaraślāghī durmatiś ca dvijādhamaḥ 07134004c āsādayatu madvīryaṁ muñcemaṁ kurusattama 07134005 aśvatthāmovāca 07134005a tavaitat kṣamyate ’smābhiḥ sūtātmaja sudurmate 07134005c darpam utsiktam etat te phalguno nāśayiṣyati 07134006 duryodhana uvāca 07134006a aśvatthāman prasīdasva kṣantum arhasi mānada 07134006c kopaḥ khalu na kartavyaḥ sūtaputre kathaṁ cana 07134007a tvayi karṇe kr̥pe droṇe madrarāje ’tha saubale 07134007c mahat kāryaṁ samāyattaṁ prasīda dvijasattama 07134008a ete hy abhimukhāḥ sarve rādheyena yuyutsavaḥ 07134008c āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ 07134009 saṁjaya uvāca 07134009a karṇo ’pi rathināṁ śreṣṭhaś cāpam udyamya vīryavān 07134009c kauravāgryaiḥ parivr̥taḥ śakro devagaṇair iva 07134009e paryatiṣṭhata tejasvī svabāhubalam āśritaḥ 07134010a tataḥ pravavr̥te yuddhaṁ karṇasya saha pāṇḍavaiḥ 07134010c saṁrabdhasya mahārāja siṁhanādavināditam 07134011a tatas te pāṇḍavā rājan pāñcālāś ca yaśasvinaḥ 07134011c dr̥ṣṭvā karṇaṁ mahābāhum uccaiḥ śabdam athānadan 07134012a ayaṁ karṇaḥ kutaḥ karṇas tiṣṭha karṇa mahāraṇe 07134012c yudhyasva sahito ’smābhir durātman puruṣādhama 07134013a anye tu dr̥ṣṭvā rādheyaṁ krodharaktekṣaṇābruvan 07134013c hanyatām ayam utsiktaḥ sūtaputro ’lpacetanaḥ 07134014a sarvaiḥ pārthivaśārdūlair nānenārtho ’sti jīvatā 07134014c atyantavairī pārthānāṁ satataṁ pāpapūruṣaḥ 07134015a eṣa mūlaṁ hy anarthānāṁ duryodhanamate sthitaḥ 07134015c hatainam iti jalpantaḥ kṣatriyāḥ samupādravan 07134016a mahatā śaravarṣeṇa chādayanto mahārathāḥ 07134016c vadhārthaṁ sūtaputrasya pāṇḍaveyena coditāḥ 07134017a tāṁs tu sarvāṁs tathā dr̥ṣṭvā dhāvamānān mahārathān 07134017c na vivyathe sūtaputro na ca trāsam agacchata 07134018a dr̥ṣṭvā nagarakalpaṁ tam uddhūtaṁ sainyasāgaram 07134018c piprīṣus tava putrāṇāṁ saṁgrāmeṣv aparājitaḥ 07134019a sāyakaughena balavān kṣiprakārī mahābalaḥ 07134019c vārayām āsa tat sainyaṁ samantād bharatarṣabha 07134020a tatas tu śaravarṣeṇa pārthivās tam avārayan 07134020c dhanūṁṣi te vidhunvānāḥ śataśo ’tha sahasraśaḥ 07134020e ayodhayanta rādheyaṁ śakraṁ daityagaṇā iva 07134021a śaravarṣaṁ tu tat karṇaḥ pārthivaiḥ samudīritam 07134021c śaravarṣeṇa mahatā samantād vyakirat prabho 07134022a tad yuddham abhavat teṣāṁ kr̥tapratikr̥taiṣiṇām 07134022c yathā devāsure yuddhe śakrasya saha dānavaiḥ 07134023a tatrādbhutam apaśyāma sūtaputrasya lāghavam 07134023c yad enaṁ samare yattā nāpnuvanta pare yudhi 07134024a nivārya ca śaraughāṁs tān pārthivānāṁ mahārathaḥ 07134024c yugeṣv īṣāsu chatreṣu dhvajeṣu ca hayeṣu ca 07134024e ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇoc chitān 07134025a tatas te vyākulībhūtā rājānaḥ karṇapīḍitāḥ 07134025c babhramus tatra tatraiva gāvaḥ śītārditā iva 07134026a hayānāṁ vadhyamānānāṁ gajānāṁ rathināṁ tathā 07134026c tatra tatrābhyavekṣāmaḥ saṁghān karṇena pātitān 07134027a śirobhiḥ patitai rājan bāhubhiś ca samantataḥ 07134027c āstīrṇā vasudhā sarvā śūrāṇām anivartinām 07134028a hataiś ca hanyamānaiś ca niṣṭanadbhiś ca sarvaśaḥ 07134028c babhūvāyodhanaṁ raudraṁ vaivasvatapuropamam 07134029a tato duryodhano rājā dr̥ṣṭvā karṇasya vikramam 07134029c aśvatthāmānam āsādya tadā vākyam uvāca ha 07134030a yudhyate ’sau raṇe karṇo daṁśitaḥ sarvapārthivaiḥ 07134030c paśyaitāṁ dravatīṁ senāṁ karṇasāyakapīḍitām 07134030e kārttikeyena vidhvastām āsurīṁ pr̥tanām iva 07134031a dr̥ṣṭvaitāṁ nirjitāṁ senāṁ raṇe karṇena dhīmatā 07134031c abhiyāty eṣa bībhatsuḥ sūtaputrajighāṁsayā 07134032a tad yathā paśyamānānāṁ sūtaputraṁ mahāratham 07134032c na hanyāt pāṇḍavaḥ saṁkhye tathā nītir vidhīyatām 07134033a tato drauṇiḥ kr̥paḥ śalyo hārdikyaś ca mahārathaḥ 07134033c pratyudyayus tadā pārthaṁ sūtaputraparīpsayā 07134034a āyāntaṁ dr̥śya kaunteyaṁ vr̥traṁ devacamūm iva 07134034c pratyudyayau tadā karṇo yathā śakraḥ pratāpavān 07134035 dhr̥tarāṣṭra uvāca 07134035a saṁrabdhaṁ phalgunaṁ dr̥ṣṭvā kālāntakayamopamam 07134035c karṇo vaikartanaḥ sūta pratyapadyat kim uttaram 07134036a sa hy aspardhata pārthena nityam eva mahārathaḥ 07134036c āśaṁsate ca bībhatsuṁ yuddhe jetuṁ sudāruṇe 07134037a sa tu taṁ sahasā prāptaṁ nityam atyantavairiṇam 07134037c karṇo vaikartanaḥ sūta kim uttaram apadyata 07134038 saṁjaya uvāca 07134038a āyāntaṁ pāṇḍavaṁ dr̥ṣṭvā gajaḥ pratigajaṁ yathā 07134038c asaṁbhrāntataraḥ karṇaḥ pratyudīyād dhanaṁjayam 07134039a tam āpatantaṁ vegena vaikartanam ajihmagaiḥ 07134039c vārayām āsa tejasvī pāṇḍavaḥ śatrutāpanaḥ 07134040a taṁ karṇaḥ śarajālena chādayām āsa māriṣa 07134040c vivyādha ca susaṁkruddhaḥ śarais tribhir ajihmagaiḥ 07134041a tasya tal lāghavaṁ pārtho nāmr̥ṣyata mahābalaḥ 07134041c tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān 07134042a prāhiṇot sūtaputrāya triṁśataṁ śatrutāpanaḥ 07134042c vivyādha cainaṁ saṁrabdho bāṇenaikena vīryavān 07134043a savye bhujāgre balavān nārācena hasann iva 07134043c tasya viddhasya vegena karāc cāpaṁ papāta ha 07134044a punar ādāya tac cāpaṁ nimeṣārdhān mahābalaḥ 07134044c chādayām āsa bāṇaughaiḥ phalgunaṁ kr̥tahastavat 07134045a śaravr̥ṣṭiṁ tu tāṁ muktāṁ sūtaputreṇa bhārata 07134045c vyadhamac charavarṣeṇa smayann iva dhanaṁjayaḥ 07134046a tau parasparam āsādya śaravarṣeṇa pārthiva 07134046c chādayetāṁ maheṣvāsau kr̥tapratikr̥taiṣiṇau 07134047a tad adbhutam abhūd yuddhaṁ karṇapāṇḍavayor mr̥dhe 07134047c kruddhayor vāśitāhetor vanyayor gajayor iva 07134048a tataḥ pārtho maheṣvāso dr̥ṣṭvā karṇasya vikramam 07134048c muṣṭideśe dhanus tasya ciccheda tvarayānvitaḥ 07134049a aśvāṁś ca caturo bhallair anayad yamasādanam 07134049c sāratheś ca śiraḥ kāyād aharac chatrutāpanaḥ 07134050a athainaṁ chinnadhanvānaṁ hatāśvaṁ hatasārathim 07134050c vivyādha sāyakaiḥ pārthaś caturbhiḥ pāṇḍunandanaḥ 07134051a hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ 07134051c āruroha rathaṁ tūrṇaṁ kr̥pasya śarapīḍitaḥ 07134052a rādheyaṁ nirjitaṁ dr̥ṣṭvā tāvakā bharatarṣabha 07134052c dhanaṁjayaśarair nunnāḥ prādravanta diśo daśa 07134053a dravatas tān samālokya rājā duryodhano nr̥pa 07134053c nivartayām āsa tadā vākyaṁ cedam uvāca ha 07134054a alaṁ drutena vaḥ śūrās tiṣṭhadhvaṁ kṣatriyarṣabhāḥ 07134054c eṣa pārthavadhāyāhaṁ svayaṁ gacchāmi saṁyuge 07134054e ahaṁ pārthān haniṣyāmi sapāñcālān sasomakān 07134055a adya me yudhyamānasya saha gāṇḍīvadhanvanā 07134055c drakṣyanti vikramaṁ pārthāḥ kālasyeva yugakṣaye 07134056a adya madbāṇajālāni vimuktāni sahasraśaḥ 07134056c drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ 07134057a adya bāṇamayaṁ varṣaṁ sr̥jato mama dhanvinaḥ 07134057c jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ 07134058a jeṣyāmy adya raṇe pārthaṁ sāyakair nataparvabhiḥ 07134058c tiṣṭhadhvaṁ samare śūrā bhayaṁ tyajata phalgunāt 07134059a na hi madvīryam āsādya phalgunaḥ prasahiṣyati 07134059c yathā velāṁ samāsādya sāgaro makarālayaḥ 07134060a ity uktvā prayayau rājā sainyena mahatā vr̥taḥ 07134060c phalgunaṁ prati durdharṣaḥ krodhasaṁraktalocanaḥ 07134061a taṁ prayāntaṁ mahābāhuṁ dr̥ṣṭvā śāradvatas tadā 07134061c aśvatthāmānam āsādya vākyam etad uvāca ha 07134062a eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ 07134062c pataṁgavr̥ttim āsthāya phalgunaṁ yoddhum icchati 07134063a yāvan naḥ paśyamānānāṁ prāṇān pārthena saṁgataḥ 07134063c na jahyāt puruṣavyāghras tāvad vāraya kauravam 07134064a yāvat phalgunabāṇānāṁ gocaraṁ nādhigacchati 07134064c kauravaḥ pārthivo vīras tāvad vāraya taṁ drutam 07134065a yāvat pārthaśarair ghorair nirmuktoragasaṁnibhaiḥ 07134065c na bhasmīkriyate rājā tāvad yuddhān nivāryatām 07134066a ayuktam iva paśyāmi tiṣṭhatsv asmāsu mānada 07134066c svayaṁ yuddhāya yad rājā pārthaṁ yāty asahāyavān 07134067a durlabhaṁ jīvitaṁ manye kauravyasya kirīṭinā 07134067c yudhyamānasya pārthena śārdūleneva hastinaḥ 07134068a mātulenaivam uktas tu drauṇiḥ śastrabhr̥tāṁ varaḥ 07134068c duryodhanam idaṁ vākyaṁ tvaritaṁ samabhāṣata 07134069a mayi jīvati gāndhāre na yuddhaṁ gantum arhasi 07134069c mām anādr̥tya kauravya tava nityaṁ hitaiṣiṇam 07134070a na hi te saṁbhramaḥ kāryaḥ pārthasya vijayaṁ prati 07134070c aham āvārayiṣyāmi pārthaṁ tiṣṭha suyodhana 07134071 duryodhana uvāca 07134071a ācāryaḥ pāṇḍuputrān vai putravat parirakṣati 07134071c tvam apy upekṣāṁ kuruṣe teṣu nityaṁ dvijottama 07134072a mama vā mandabhāgyatvān mandas te vikramo yudhi 07134072c dharmarājapriyārthaṁ vā draupadyā vā na vidma tat 07134073a dhig astu mama lubdhasya yatkr̥te sarvabāndhavāḥ 07134073c sukhārhāḥ paramaṁ duḥkhaṁ prāpnuvanty aparājitāḥ 07134074a ko hi śastrabhr̥tāṁ mukhyo maheśvarasamo yudhi 07134074c śatrūn na kṣapayec chakto yo na syād gautamīsutaḥ 07134075a aśvatthāman prasīdasva nāśayaitān mamāhitān 07134075c tavāstragocare śaktāḥ sthātuṁ devāpi nānagha 07134076a pāñcālān somakāṁś caiva jahi drauṇe sahānugān 07134076c vayaṁ śeṣān haniṣyāmas tvayaiva parirakṣitāḥ 07134077a ete hi somakā vipra pāñcālāś ca yaśasvinaḥ 07134077c mama sainyeṣu saṁrabdhā vicaranti davāgnivat 07134078a tān vāraya mahābāho kekayāṁś ca narottama 07134078c purā kurvanti niḥśeṣaṁ rakṣyamāṇāḥ kirīṭinā 07134079a ādau vā yadi vā paścāt tavedaṁ karma māriṣa 07134079c tvam utpanno mahābāho pāñcālānāṁ vadhaṁ prati 07134080a kariṣyasi jagat sarvam apāñcālaṁ kilācyuta 07134080c evaṁ siddhābruvan vāco bhaviṣyati ca tat tathā 07134081a na te ’stragocare śaktāḥ sthātuṁ devāḥ savāsavāḥ 07134081c kim u pārthāḥ sapāñcālāḥ satyam etad vaco mama 07135001 saṁjaya uvāca 07135001a duryodhanenaivam ukto drauṇir āhavadurmadaḥ 07135001c pratyuvāca mahābāho yathā vadasi kaurava 07135002a priyā hi pāṇḍavā nityaṁ mama cāpi pituś ca me 07135002c tathaivāvāṁ priyau teṣāṁ na tu yuddhe kurūdvaha 07135002e śaktitas tāta yudhyāmas tyaktvā prāṇān abhītavat 07135003a ahaṁ karṇaś ca śalyaś ca kr̥po hārdikya eva ca 07135003c nimeṣāt pāṇḍavīṁ senāṁ kṣapayema nr̥pottama 07135004a te cāpi kauravīṁ senāṁ nimeṣārdhāt kurūdvaha 07135004c kṣapayeyur mahābāho na syāma yadi saṁyuge 07135005a yudhyatāṁ pāṇḍavāñ śaktyā teṣāṁ cāsmān yuyutsatām 07135005c tejas tu teja āsādya praśamaṁ yāti bhārata 07135006a aśakyā tarasā jetuṁ pāṇḍavānām anīkinī 07135006c jīvatsu pāṇḍuputreṣu tad dhi satyaṁ bravīmi te 07135007a ātmārthaṁ yudhyamānās te samarthāḥ pāṇḍunandanāḥ 07135007c kimarthaṁ tava sainyāni na haniṣyanti bhārata 07135008a tvaṁ hi lubdhatamo rājan nikr̥tijñaś ca kaurava 07135008c sarvātiśaṅkī mānī ca tato ’smān atiśaṅkase 07135009a ahaṁ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ 07135009c eṣa gacchāmi saṁgrāmaṁ tvatkr̥te kurunandana 07135010a yotsye ’haṁ śatrubhiḥ sārdhaṁ jeṣyāmi ca varān varān 07135010c pāñcālaiḥ saha yotsyāmi somakaiḥ kekayais tathā 07135010e pāṇḍaveyaiś ca saṁgrāme tvatpriyārtham ariṁdama 07135011a adya madbāṇanirdagdhāḥ pāñcālāḥ somakās tathā 07135011c siṁhenevārditā gāvo vidraviṣyanti sarvataḥ 07135012a adya dharmasuto rājā dr̥ṣṭvā mama parākramam 07135012c aśvatthāmamayaṁ lokaṁ maṁsyate saha somakaiḥ 07135013a āgamiṣyati nirvedaṁ dharmaputro yudhiṣṭhiraḥ 07135013c dr̥ṣṭvā vinihatān saṁkhye pāñcālān somakaiḥ saha 07135014a ye māṁ yuddhe ’bhiyotsyanti tān haniṣyāmi bhārata 07135014c na hi te vīra mucyeran madbāhvantaram āgatāḥ 07135015a evam uktvā mahābāhuḥ putraṁ duryodhanaṁ tava 07135015c abhyavartata yuddhāya drāvayan sarvadhanvinaḥ 07135015e cikīrṣus tava putrāṇāṁ priyaṁ prāṇabhr̥tāṁ varaḥ 07135016a tato ’bravīt sakaikeyān pāñcālān gautamīsutaḥ 07135016c praharadhvam itaḥ sarve mama gātre mahārathāḥ 07135016e sthirībhūtāś ca yudhyadhvaṁ darśayanto ’stralāghavam 07135017a evam uktās tu te sarve śastravr̥ṣṭim apātayan 07135017c drauṇiṁ prati mahārāja jalaṁ jaladharā iva 07135018a tān nihatya śarān drauṇir daśa vīrān apothayat 07135018c pramukhe pāṇḍuputrāṇāṁ dhr̥ṣṭadyumnasya cābhibho 07135019a te hanyamānāḥ samare pāñcālāḥ sr̥ñjayās tathā 07135019c parityajya raṇe drauṇiṁ vyadravanta diśo daśa 07135020a tān dr̥ṣṭvā dravataḥ śūrān pāñcālān sahasomakān 07135020c dhr̥ṣṭadyumno mahārāja drauṇim abhyadravad yudhi 07135021a tataḥ kāñcanacitrāṇāṁ sajalāmbudanādinām 07135021c vr̥taḥ śatena śūrāṇāṁ rathānām anivartinām 07135022a putraḥ pāñcālarājasya dhr̥ṣṭadyumno mahārathaḥ 07135022c drauṇim ity abravīd vākyaṁ dr̥ṣṭvā yodhān nipātitān 07135023a ācāryaputra durbuddhe kim anyair nihatais tava 07135023c samāgaccha mayā sārdhaṁ yadi śūro ’si saṁyuge 07135023e ahaṁ tvāṁ nihaniṣyāmi tiṣṭhedānīṁ mamāgrataḥ 07135024a tatas tam ācāryasutaṁ dhr̥ṣṭadyumnaḥ pratāpavān 07135024c marmabhidbhiḥ śarais tīkṣṇair jaghāna bharatarṣabha 07135025a te tu paṅktīkr̥tā drauṇiṁ śarā viviśur āśugāḥ 07135025c rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ 07135025e madhvarthina ivoddāmā bhramarāḥ puṣpitaṁ drumam 07135026a so ’tividdho bhr̥śaṁ kruddhaḥ padākrānta ivoragaḥ 07135026c mānī drauṇir asaṁbhrānto bāṇapāṇir abhāṣata 07135027a dhr̥ṣṭadyumna sthiro bhūtvā muhūrtaṁ pratipālaya 07135027c yāvat tvāṁ niśitair bāṇaiḥ preṣayāmi yamakṣayam 07135028a drauṇir evam athābhāṣya pārṣataṁ paravīrahā 07135028c chādayām āsa bāṇaughaiḥ samantāl laghuhastavat 07135029a sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ 07135029c drauṇiṁ pāñcālatanayo vāgbhir ātarjayat tadā 07135030a na jānīṣe pratijñāṁ me viprotpattiṁ tathaiva ca 07135030c droṇaṁ hatvā kila mayā hantavyas tvaṁ sudurmate 07135030e tatas tvāhaṁ na hanmy adya droṇe jīvati saṁyuge 07135031a imāṁ tu rajanīṁ prāptām aprabhātāṁ sudurmate 07135031c nihatya pitaraṁ te ’dya tatas tvām api saṁyuge 07135031e neṣyāmi mr̥tyulokāyety evaṁ me manasi sthitam 07135032a yas te pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca 07135032c tāṁ darśaya sthiro bhūtvā na me jīvan vimokṣyase 07135033a yo hi brāhmaṇyam utsr̥jya kṣatradharmarato dvijaḥ 07135033c sa vadhyaḥ sarvalokasya yathā tvaṁ puruṣādhama 07135034a ity uktaḥ paruṣaṁ vākyaṁ pārṣatena dvijottamaḥ 07135034c krodham āhārayat tīvraṁ tiṣṭha tiṣṭheti cābravīt 07135035a nirdahann iva cakṣurbhyāṁ pārṣataṁ so ’bhyavaikṣata 07135035c chādayām āsa ca śarair niḥśvasan pannago yathā 07135036a sa chādyamānaḥ samare drauṇinā rājasattama 07135036c sarvapāñcālasenābhiḥ saṁvr̥to rathasattamaḥ 07135037a nākampata mahābāhuḥ svadhairyaṁ samupāśritaḥ 07135037c sāyakāṁś caiva vividhān aśvatthāmni mumoca ha 07135038a tau punaḥ saṁnyavartetāṁ prāṇadyūtapare raṇe 07135038c nivārayantau bāṇaughaiḥ parasparam amarṣiṇau 07135038e utsr̥jantau maheṣvāsau śaravr̥ṣṭīḥ samantataḥ 07135039a drauṇipārṣatayor yuddhaṁ ghorarūpaṁ bhayānakam 07135039c dr̥ṣṭvā saṁpūjayām āsuḥ siddhacāraṇavātikāḥ 07135040a śaraughaiḥ pūrayantau tāv ākāśaṁ pradiśas tathā 07135040c alakṣyau samayudhyetāṁ mahat kr̥tvā śarais tamaḥ 07135041a nr̥tyamānāv iva raṇe maṇḍalīkr̥takārmukau 07135041c parasparavadhe yattau parasparajayaiṣiṇau 07135042a ayudhyetāṁ mahābāhū citraṁ laghu ca suṣṭhu ca 07135042c saṁpūjyamānau samare yodhamukhyaiḥ sahasraśaḥ 07135043a tau prayuddhau raṇe dr̥ṣṭvā vane vanyau gajāv iva 07135043c ubhayoḥ senayor harṣas tumulaḥ samapadyata 07135044a siṁhanādaravāś cāsan dadhmuḥ śaṅkhāṁś ca māriṣa 07135044c vāditrāṇy abhyavādyanta śataśo ’tha sahasraśaḥ 07135045a tasmiṁs tu tumule yuddhe bhīrūṇāṁ bhayavardhane 07135045c muhūrtam iva tad yuddhaṁ samarūpaṁ tadābhavat 07135046a tato drauṇir mahārāja pārṣatasya mahātmanaḥ 07135046c dhvajaṁ dhanus tathā chatram ubhau ca pārṣṇisārathī 07135046e sūtam aśvāṁś ca caturo nihatyābhyadravad raṇe 07135047a pāñcālāṁś caiva tān sarvān bāṇaiḥ saṁnataparvabhiḥ 07135047c vyadrāvayad ameyātmā śataśo ’tha sahasraśaḥ 07135048a tataḥ pravivyathe senā pāṇḍavī bharatarṣabha 07135048c dr̥ṣṭvā drauṇer mahat karma vāsavasyeva saṁyuge 07135049a śatena ca śataṁ hatvā pāñcālānāṁ mahārathaḥ 07135049c tribhiś ca niśitair bāṇair hatvā trīn vai mahārathān 07135050a drauṇir drupadaputrasya phalgunasya ca paśyataḥ 07135050c nāśayām āsa pāñcālān bhūyiṣṭhaṁ ye vyavasthitāḥ 07135051a te vadhyamānāḥ pāñcālāḥ samare saha sr̥ñjayaiḥ 07135051c agacchan drauṇim utsr̥jya viprakīrṇarathadhvajāḥ 07135052a sa jitvā samare śatrūn droṇaputro mahārathaḥ 07135052c nanāda sumahānādaṁ tapānte jalado yathā 07135053a sa nihatya bahūñ śūrān aśvatthāmā vyarocata 07135053c yugānte sarvabhūtāni bhasma kr̥tveva pāvakaḥ 07135054a saṁpūjyamāno yudhi kauraveyair; vijitya saṁkhye ’rigaṇān sahasraśaḥ 07135054c vyarocata droṇasutaḥ pratāpavān; yathā surendro ’rigaṇān nihatya 07136001 saṁjaya uvāca 07136001a tato yudhiṣṭhiraś caiva bhīmasenaś ca pāṇḍavaḥ 07136001c droṇaputraṁ mahārāja samantāt paryavārayan 07136002a tato duryodhano rājā bhāradvājena saṁvr̥taḥ 07136002c abhyayāt pāṇḍavān saṁkhye tato yuddham avartata 07136002e ghorarūpaṁ mahārāja bhīrūṇāṁ bhayavardhanam 07136003a ambaṣṭhān mālavān vaṅgāñ śibīṁs traigartakān api 07136003c prāhiṇon mr̥tyulokāya gaṇān kruddho yudhiṣṭhiraḥ 07136004a abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān 07136004c nikr̥tya pr̥thivīṁ cakre bhīmaḥ śoṇitakardamām 07136005a yaudheyāraṭṭarājanyān madrakāṁś ca gaṇān yudhi 07136005c prāhiṇon mr̥tyulokāya kirīṭī niśitaiḥ śaraiḥ 07136006a pragāḍham añjogatibhir nārācair abhipīḍitāḥ 07136006c nipetur dviradā bhūmau dviśr̥ṅgā iva parvatāḥ 07136007a nikr̥ttair hastihastaiś ca luṭhamānais tatas tataḥ 07136007c rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ 07136008a kṣiptaiḥ kanakacitraiś ca nr̥pacchatraiḥ kṣitir babhau 07136008c dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye 07136009a hata praharatābhītā vidhyata vyavakr̥ntata 07136009c ity āsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṁ prati 07136010a droṇas tu paramakruddho vāyavyāstreṇa saṁyuge 07136010c vyadhamat tān yathā vāyur meghān iva duratyayaḥ 07136011a te hanyamānā droṇena pāñcālāḥ prādravan bhayāt 07136011c paśyato bhīmasenasya pārthasya ca mahātmanaḥ 07136012a tataḥ kirīṭī bhīmaś ca sahasā saṁnyavartatām 07136012c mahatā rathavaṁśena parigr̥hya balaṁ tava 07136013a bībhatsur dakṣiṇaṁ pārśvam uttaraṁ tu vr̥kodaraḥ 07136013c bhāradvājaṁ śaraughābhyāṁ mahadbhyām abhyavarṣatām 07136014a tau tadā sr̥ñjayāś caiva pāñcālāś ca mahārathāḥ 07136014c anvagacchan mahārāja matsyāś ca saha somakaiḥ 07136015a tathaiva tava putrasya rathodārāḥ prahāriṇaḥ 07136015c mahatyā senayā sārdhaṁ jagmur droṇarathaṁ prati 07136016a tataḥ sā bhāratī senā vadhyamānā kirīṭinā 07136016c tamasā nidrayā caiva punar eva vyadīryata 07136017a droṇena vāryamāṇās te svayaṁ tava sutena ca 07136017c na śakyante mahārāja yodhā vārayituṁ tadā 07136018a sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ 07136018c tamasā saṁvr̥te loke vyadravat sarvatomukhī 07136019a utsr̥jya śataśo vāhāṁs tatra ke cin narādhipāḥ 07136019c prādravanta mahārāja bhayāviṣṭāḥ samantataḥ 07137001 saṁjaya uvāca 07137001a somadattaṁ tu saṁprekṣya vidhunvānaṁ mahad dhanuḥ 07137001c sātyakiḥ prāha yantāraṁ somadattāya māṁ vaha 07137002a na hy ahatvā raṇe śatruṁ bāhlīkaṁ kauravādhamam 07137002c nivartiṣye raṇāt sūta satyam etad vaco mama 07137003a tataḥ saṁpreṣayad yantā saindhavāṁs tān mahājavān 07137003c turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe 07137004a te ’vahan yuyudhānaṁ tu manomārutaraṁhasaḥ 07137004c yathendraṁ harayo rājan purā daityavadhodyatam 07137005a tam āpatantaṁ saṁprekṣya sātvataṁ rabhasaṁ raṇe 07137005c somadatto mahābāhur asaṁbhrānto ’bhyavartata 07137006a vimuñcañ śaravarṣāṇi parjanya iva vr̥ṣṭimān 07137006c chādayām āsa śaineyaṁ jalado bhāskaraṁ yathā 07137007a asaṁbhrāntaś ca samare sātyakiḥ kurupuṁgavam 07137007c chādayām āsa bāṇaughaiḥ samantād bharatarṣabha 07137008a somadattas tu taṁ ṣaṣṭyā vivyādhorasi mādhavam 07137008c sātyakiś cāpi taṁ rājann avidhyat sāyakaiḥ śitaiḥ 07137009a tāv anyonyaṁ śaraiḥ kr̥ttau vyarājetāṁ nararṣabhau 07137009c supuṣpau puṣpasamaye puṣpitāv iva kiṁśukau 07137010a rudhirokṣitasarvāṅgau kuruvr̥ṣṇiyaśaskarau 07137010c parasparam avekṣetāṁ dahantāv iva locanaiḥ 07137011a rathamaṇḍalamārgeṣu carantāv arimardanau 07137011c ghorarūpau hi tāv āstāṁ vr̥ṣṭimantāv ivāmbudau 07137012a śarasaṁbhinnagātrau tau sarvataḥ śakalīkr̥tau 07137012c śvāvidhāv iva rājendra vyadr̥śyetāṁ śarakṣatau 07137013a suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām 07137013c khadyotair āvr̥tau rājan prāvr̥ṣīva vanaspatī 07137014a saṁpradīpitasarvāṅgau sāyakais tau mahārathau 07137014c adr̥śyetāṁ raṇe kruddhāv ulkābhir iva kuñjarau 07137015a tato yudhi mahārāja somadatto mahārathaḥ 07137015c ardhacandreṇa ciccheda mādhavasya mahad dhanuḥ 07137016a athainaṁ pañcaviṁśatyā sāyakānāṁ samārpayat 07137016c tvaramāṇas tvarākāle punaś ca daśabhiḥ śaraiḥ 07137017a athānyad dhanur ādāya sātyakir vegavattaram 07137017c pañcabhiḥ sāyakais tūrṇaṁ somadattam avidhyata 07137018a tato ’pareṇa bhallena dhvajaṁ ciccheda kāñcanam 07137018c bāhlīkasya raṇe rājan sātyakiḥ prahasann iva 07137019a somadattas tv asaṁbhrānto dr̥ṣṭvā ketuṁ nipātitam 07137019c śaineyaṁ pañcaviṁśatyā sāyakānāṁ samācinot 07137020a sātvato ’pi raṇe kruddhaḥ somadattasya dhanvinaḥ 07137020c dhanuś ciccheda samare kṣurapreṇa śitena ha 07137021a athainaṁ rukmapuṅkhānāṁ śatena nataparvaṇām 07137021c ācinod bahudhā rājan bhagnadaṁṣṭram iva dvipam 07137022a athānyad dhanur ādāya somadatto mahārathaḥ 07137022c sātyakiṁ chādayām āsa śaravr̥ṣṭyā mahābalaḥ 07137023a somadattaṁ tu saṁkruddho raṇe vivyādha sātyakiḥ 07137023c sātyakiṁ ceṣujālena somadatto apīḍayat 07137024a daśabhiḥ sātvatasyārthe bhīmo ’han bāhlikātmajam 07137024c somadatto ’py asaṁbhrāntaḥ śaineyam avadhīc charaiḥ 07137025a tatas tu sātvatasyārthe bhaimasenir navaṁ dr̥ḍham 07137025c mumoca parighaṁ ghoraṁ somadattasya vakṣasi 07137026a tam āpatantaṁ vegena parighaṁ ghoradarśanam 07137026c dvidhā ciccheda samare prahasann iva kauravaḥ 07137027a sa papāta dvidhā chinna āyasaḥ parigho mahān 07137027c mahīdharasyeva mahac chikharaṁ vajradāritam 07137028a tatas tu sātyakī rājan somadattasya saṁyuge 07137028c dhanuś ciccheda bhallena hastāvāpaṁ ca pañcabhiḥ 07137029a caturbhis tu śarais tūrṇaṁ caturas turagottamān 07137029c samīpaṁ preṣayām āsa pretarājasya bhārata 07137030a sāratheś ca śiraḥ kāyād bhallena nataparvaṇā 07137030c jahāra rathaśārdūlaḥ prahasañ śinipuṁgavaḥ 07137031a tataḥ śaraṁ mahāghoraṁ jvalantam iva pāvakam 07137031c mumoca sātvato rājan svarṇapuṅkhaṁ śilāśitam 07137032a sa vimukto balavatā śaineyena śarottamaḥ 07137032c ghoras tasyorasi vibho nipapātāśu bhārata 07137033a so ’tividdho balavatā sātvatena mahārathaḥ 07137033c somadatto mahābāhur nipapāta mamāra ca 07137034a taṁ dr̥ṣṭvā nihataṁ tatra somadattaṁ mahārathāḥ 07137034c mahatā śaravarṣeṇa yuyudhānam upādravan 07137035a chādyamānaṁ śarair dr̥ṣṭvā yuyudhānaṁ yudhiṣṭhiraḥ 07137035c mahatyā senayā sārdhaṁ droṇānīkam upādravat 07137036a tato yudhiṣṭhiraḥ kruddhas tāvakānāṁ mahābalam 07137036c śarair vidrāvayām āsa bhāradvājasya paśyataḥ 07137037a sainyāni drāvayantaṁ tu droṇo dr̥ṣṭvā yudhiṣṭhiram 07137037c abhidudrāva vegena krodhasaṁraktalocanaḥ 07137038a tataḥ suniśitair bāṇaiḥ pārthaṁ vivyādha saptabhiḥ 07137038c so ’tividdho mahābāhuḥ sr̥kkiṇī parisaṁlihan 07137038e yudhiṣṭhirasya ciccheda dhvajaṁ kārmukam eva ca 07137039a sa chinnadhanvā tvaritas tvarākāle nr̥pottamaḥ 07137039c anyad ādatta vegena kārmukaṁ samare dr̥ḍham 07137040a tataḥ śarasahasreṇa droṇaṁ vivyādha pārthivaḥ 07137040c sāśvasūtadhvajarathaṁ tad adbhutam ivābhavat 07137041a tato muhūrtaṁ vyathitaḥ śaraghātaprapīḍitaḥ 07137041c niṣasāda rathopasthe droṇo bharatasattama 07137042a pratilabhya tataḥ saṁjñāṁ muhūrtād dvijasattamaḥ 07137042c krodhena mahatāviṣṭo vāyavyāstram avāsr̥jat 07137043a asaṁbhrāntas tataḥ pārtho dhanur ākr̥ṣya vīryavān 07137043c tad astram astreṇa raṇe stambhayām āsa bhārata 07137044a tato ’bravīd vāsudevaḥ kuntīputraṁ yudhiṣṭhiram 07137044c yudhiṣṭhira mahābāho yat tvā vakṣyāmi tac chr̥ṇu 07137045a upāramasva yuddhāya droṇād bharatasattama 07137045c gr̥dhyate hi sadā droṇo grahaṇe tava saṁyuge 07137046a nānurūpam ahaṁ manye yuddham asya tvayā saha 07137046c yo ’sya sr̥ṣṭo vināśāya sa enaṁ śvo haniṣyati 07137047a parivarjya guruṁ yāhi yatra rājā suyodhanaḥ 07137047c bhīmaś ca rathaśārdūlo yudhyate kauravaiḥ saha 07137048a vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ 07137048c muhūrtaṁ cintayitvā tu tato dāruṇam āhavam 07137049a prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ 07137049c vinighnaṁs tāvakān yodhān vyāditāsya ivāntakaḥ 07137050a rathaghoṣeṇa mahatā nādayan vasudhātalam 07137050c parjanya iva gharmānte nādayan vai diśo daśa 07137051a bhīmasya nighnataḥ śatrūn pārṣṇiṁ jagrāha pāṇḍavaḥ 07137051c droṇo ’pi pāṇḍupāñcālān vyadhamad rajanīmukhe 07138001 saṁjaya uvāca 07138001a vartamāne tathā yuddhe ghorarūpe bhayāvahe 07138001c tamasā saṁvr̥te loke rajasā ca mahīpate 07138001e nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ 07138002a anumānena saṁjñābhir yuddhaṁ tad vavr̥te mahat 07138002c naranāgāśvamathanaṁ paramaṁ lomaharṣaṇam 07138003a droṇakarṇakr̥pā vīrā bhīmapārṣatasātyakāḥ 07138003c anyonyaṁ kṣobhayām āsuḥ sainyāni nr̥pasattama 07138004a vadhyamānāni sainyāni samantāt tair mahārathaiḥ 07138004c tamasā rajasā caiva samantād vipradudruvuḥ 07138005a te sarvato vidravanto yodhā vitrastacetasaḥ 07138005c ahanyanta mahārāja dhāvamānāś ca saṁyuge 07138006a mahārathasahasrāṇi jaghnur anyonyam āhave 07138006c andhe tamasi mūḍhāni putrasya tava mantrite 07138007a tataḥ sarvāṇi sainyāni senāgopāś ca bhārata 07138007c vyamuhyanta raṇe tatra tamasā saṁvr̥te sati 07138008 dhr̥tarāṣṭra uvāca 07138008a teṣāṁ saṁloḍyamānānāṁ pāṇḍavair nihataujasām 07138008c andhe tamasi magnānām āsīt kā vo matis tadā 07138009a kathaṁ prakāśas teṣāṁ vā mama sainyeṣu vā punaḥ 07138009c babhūva loke tamasā tathā saṁjaya saṁvr̥te 07138010 saṁjaya uvāca 07138010a tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai 07138010c senāgoptr̥̄n athādiśya punar vyūham akalpayat 07138011a droṇaḥ purastāj jaghane tu śalyas; tathā drauṇiḥ pārśvataḥ saubalaś ca 07138011c svayaṁ tu sarvāṇi balāni rājan; rājābhyayād gopayan vai niśāyām 07138012a uvāca sarvāṁś ca padātisaṁghān; duryodhanaḥ pārthiva sāntvapūrvam 07138012c utsr̥jya sarve paramāyudhāni; gr̥hṇīta hastair jvalitān pradīpān 07138013a te coditāḥ pārthivasattamena; tataḥ prahr̥ṣṭā jagr̥huḥ pradīpān 07138013c sā bhūya eva dhvajinī vibhaktā; vyarocatāgniprabhayā niśāyām 07138014a mahādhanair ābharaṇaiś ca divyaiḥ; śastraiḥ pradīptair abhisaṁpatadbhiḥ 07138014c kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṁś ca dhvajinīṁ tadāśu 07138015a sarvās tu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ 07138015c prakāśyamānā dadr̥śur niśāyāṁ; yathāntarikṣe jaladās taḍidbhiḥ 07138016a prakāśitāyāṁ tu tathā dhvajinyāṁ; droṇo ’gnikalpaḥ pratapan samantāt 07138016c rarāja rājendra suvarṇavarmā; madhyaṁ gataḥ sūrya ivāṁśumālī 07138017a jāmbūnadeṣv ābharaṇeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu 07138017c pīteṣu śastreṣu ca pāvakasya; pratiprabhās tatra tato babhūvuḥ 07138018a gadāś ca śaikyāḥ parighāś ca śubhrā; ratheṣu śaktyaś ca vivartamānāḥ 07138018c pratiprabhā raśmibhir ājamīḍha; punaḥ punaḥ saṁjanayanti dīptāḥ 07138019a chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāś ca tathaiva rājan 07138019c vyāghūrṇamānāś ca suvarṇamālā; vyāyacchatāṁ tatra tadā virejuḥ 07138020a śastraprabhābhiś ca virājamānaṁ; dīpaprabhābhiś ca tadā balaṁ tat 07138020c prakāśitaṁ cābharaṇaprabhābhir; bhr̥śaṁ prakāśaṁ nr̥pate babhūva 07138021a pītāni śastrāṇy asr̥gukṣitāni; vīrāvadhūtāni tanudruhāṇi 07138021c dīptāṁ prabhāṁ prājanayanta tatra; tapātyaye vidyud ivāntarikṣe 07138022a prakampitānām abhighātavegair; abhighnatāṁ cāpatatāṁ javena 07138022c vaktrāṇy aśobhanta tadā narāṇāṁ; vāyvīritānīva mahāmbujāni 07138023a mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet 07138023c tathā tavāsīd dhvajinī pradīptā; mahābhaye bhārata bhīmarūpā 07138024a tat saṁpradīptaṁ balam asmadīyaṁ; niśāmya pārthās tvaritās tathaiva 07138024c sarveṣu sainyeṣu padātisaṁghān; acodayaṁs te ’tha cakruḥ pradīpān 07138025a gaje gaje sapta kr̥tāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ 07138025c dvāv aśvapr̥ṣṭhe paripārśvato ’nye; dhvajeṣu cānye jaghaneṣu cānye 07138026a senāsu sarvāsu ca pārśvato ’nye; paścāt purastāc ca samantataś ca 07138026c madhye tathānye jvalitāgnihastāḥ; senādvaye ’pi sma narā viceruḥ 07138027a sarveṣu sainyeṣu padātisaṁghā; vyāmiśritā hastirathāśvavr̥ndaiḥ 07138027c madhye tathānye jvalitāgnihastā; vyadīpayan pāṇḍusutasya senām 07138028a tena pradīptena tathā pradīptaṁ; balaṁ tadāsīd balavad balena 07138028c bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnir ivābhitaptaḥ 07138029a tayoḥ prabhāḥ pr̥thivīm antarikṣaṁ; sarvā vyatikramya diśaś ca vr̥ddhāḥ 07138029c tena prakāśena bhr̥śaṁ prakāśaṁ; babhūva teṣāṁ tava caiva sainyam 07138030a tena prakāśena divaṁgamena; saṁbodhitā devagaṇāś ca rājan 07138030c gandharvayakṣāsurasiddhasaṁghāḥ; samāgamann apsarasaś ca sarvāḥ 07138031a tad devagandharvasamākulaṁ ca; yakṣāsurendrāpsarasāṁ gaṇaiś ca 07138031c hataiś ca vīrair divam āruhadbhir; āyodhanaṁ divyakalpaṁ babhūva 07138032a rathāśvanāgākuladīpadīptaṁ; saṁrabdhayodhāhatavidrutāśvam 07138032c mahad balaṁ vyūḍharathāśvanāgaṁ; surāsuravyūhasamaṁ babhūva 07138033a tac chaktisaṁghākulacaṇḍavātaṁ; mahārathābhraṁ rathavājighoṣam 07138033c śastraughavarṣaṁ rudhirāmbudhāraṁ; niśi pravr̥ttaṁ naradevayuddham 07138034a tasmin mahāgnipratimo mahātmā; saṁtāpayan pāṇḍavān vipramukhyaḥ 07138034c gabhastibhir madhyagato yathārko; varṣātyaye tadvad abhūn narendra 07139001 saṁjaya uvāca 07139001a prakāśite tathā loke rajasā ca tamovr̥te 07139001c samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ 07139002a te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ 07139002c parasparam udaikṣanta parasparakr̥tāgasaḥ 07139003a pradīpānāṁ sahasraiś ca dīpyamānaiḥ samantataḥ 07139003c virarāja tadā bhūmir dyaur grahair iva bhārata 07139004a ulkāśataiḥ prajvalitai raṇabhūmir vyarājata 07139004c dahyamāneva lokānām abhāve vai vasuṁdharā 07139005a prādīpyanta diśaḥ sarvāḥ pradīpais taiḥ samantataḥ 07139005c varṣāpradoṣe khadyotair vr̥tā vr̥kṣā ivābabhuḥ 07139006a asajjanta tato vīrā vīreṣv eva pr̥thak pr̥thak 07139006c nāgā nāgaiḥ samājagmus turagāḥ saha vājibhiḥ 07139007a rathā rathavarair eva samājagmur mudānvitāḥ 07139007c tasmin rātrimukhe ghore putrasya tava śāsanāt 07139008a tato ’rjuno mahārāja kauravāṇām anīkinīm 07139008c vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān 07139009 dhr̥tarāṣṭra uvāca 07139009a tasmin praviṣṭe saṁrabdhe mama putrasya vāhinīm 07139009c amr̥ṣyamāṇe durdharṣe kiṁ va āsīn manas tadā 07139010a kim amanyanta sainyāni praviṣṭe śatrutāpane 07139010c duryodhanaś ca kiṁ kr̥tyaṁ prāptakālam amanyata 07139011a ke cainaṁ samare vīraṁ pratyudyayur ariṁdamam 07139011c ke ’rakṣan dakṣiṇaṁ cakraṁ ke ca droṇasya savyataḥ 07139012a ke pr̥ṣṭhato ’sya hy abhavan vīrā vīrasya yudhyataḥ 07139012c ke purastād agacchanta nighnataḥ śātravān raṇe 07139013a yat prāviśan maheṣvāsaḥ pāñcālān aparājitaḥ 07139013c nr̥tyann iva naravyāghro rathamārgeṣu vīryavān 07139014a dadāha ca śarair droṇaḥ pāñcālānāṁ rathavrajān 07139014c dhūmaketur iva kruddhaḥ sa kathaṁ mr̥tyum īyivān 07139015a avyagrān eva hi parān kathayasy aparājitān 07139015c hatāṁś caiva viṣaṇṇāṁś ca viprakīrṇāṁś ca śaṁsasi 07139015e rathino virathāṁś caiva kr̥tān yuddheṣu māmakān 07139016 saṁjaya uvāca 07139016a droṇasya matam ājñāya yoddhukāmasya tāṁ niśām 07139016c duryodhano mahārāja vaśyān bhrātr̥̄n abhāṣata 07139017a vikarṇaṁ citrasenaṁ ca mahābāhuṁ ca kauravam 07139017c durdharṣaṁ dīrghabāhuṁ ca ye ca teṣāṁ padānugāḥ 07139018a droṇaṁ yattāḥ parākrāntāḥ sarve rakṣata pr̥ṣṭhataḥ 07139018c hārdikyo dakṣiṇaṁ cakraṁ śalyaś caivottaraṁ tathā 07139019a trigartānāṁ ca ye śūrā hataśiṣṭā mahārathāḥ 07139019c tāṁś caiva sarvān putras te samacodayad agrataḥ 07139020a ācāryo hi susaṁyatto bhr̥śaṁ yattāś ca pāṇḍavāḥ 07139020c taṁ rakṣata susaṁyattā nighnantaṁ śātravān raṇe 07139021a droṇo hi balavān yuddhe kṣiprahastaḥ parākramī 07139021c nirjayet tridaśān yuddhe kim u pārthān sasomakān 07139022a te yūyaṁ sahitāḥ sarve bhr̥śaṁ yattā mahārathāḥ 07139022c droṇaṁ rakṣata pāñcālyād dhr̥ṣṭadyumnān mahārathāt 07139023a pāṇḍaveyeṣu sainyeṣu yodhaṁ paśyāmy ahaṁ na tam 07139023c yo jayeta raṇe droṇaṁ dhr̥ṣṭadyumnād r̥te nr̥pāḥ 07139024a tasya sarvātmanā manye bhāradvājasya rakṣaṇam 07139024c sa guptaḥ somakān hanyāt sr̥ñjayāṁś ca sarājakān 07139025a sr̥ñjayeṣv atha sarveṣu nihateṣu camūmukhe 07139025c dhr̥ṣṭadyumnaṁ raṇe drauṇir nāśayiṣyaty asaṁśayam 07139026a tathārjunaṁ raṇe karṇo vijeṣyati mahārathaḥ 07139026c bhīmasenam ahaṁ cāpi yuddhe jeṣyāmi daṁśitaḥ 07139027a so ’yaṁ mama jayo vyaktaṁ dīrghakālaṁ bhaviṣyati 07139027c tasmād rakṣata saṁgrāme droṇam eva mahārathāḥ 07139028a ity uktvā bharataśreṣṭha putro duryodhanas tava 07139028c vyādideśa tataḥ sainyaṁ tasmiṁs tamasi dāruṇe 07139029a tataḥ pravavr̥te yuddhaṁ rātrau tad bharatarṣabha 07139029c ubhayoḥ senayor ghoraṁ vijayaṁ prati kāṅkṣiṇoḥ 07139030a arjunaḥ kauravaṁ sainyam arjunaṁ cāpi kauravāḥ 07139030c nānāśastrasamāvāpair anyonyaṁ paryapīḍayan 07139031a drauṇiḥ pāñcālarājānaṁ bhāradvājaś ca sr̥ñjayān 07139031c chādayām āsatuḥ saṁkhye śaraiḥ saṁnataparvabhiḥ 07139032a pāṇḍupāñcālasenānāṁ kauravāṇāṁ ca māriṣa 07139032c āsīn niṣṭānako ghoro nighnatām itaretaram 07139033a naivāsmābhir na pūrvair no dr̥ṣṭaṁ pūrvaṁ tathāvidham 07139033c yuddhaṁ yādr̥śam evāsīt tāṁ rātriṁ sumahābhayam 07140001 saṁjaya uvāca 07140001a vartamāne tathā raudre rātriyuddhe viśāṁ pate 07140001c sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ 07140002a abravīt pāṇḍavāṁś caiva pāñcālāṁś ca sasomakān 07140002c abhyadravata gacchadhvaṁ droṇam eva jighāṁsayā 07140003a rājñas te vacanād rājan pāñcālāḥ somakās tathā 07140003c droṇam evābhyavartanta nadanto bhairavān ravān 07140004a tān vayaṁ pratigarjantaḥ pratyudyātās tv amarṣitāḥ 07140004c yathāśakti yathotsāhaṁ yathāsattvaṁ ca saṁyuge 07140005a kr̥tavarmā ca hārdikyo yudhiṣṭhiram upādravat 07140005c droṇaṁ prati jighāṁsantaṁ matto mattam iva dvipam 07140006a śaineyaṁ śaravarṣāṇi vikirantaṁ samantataḥ 07140006c abhyayāt kauravo rājan bhūriḥ saṁgrāmamūrdhani 07140007a sahadevam athāyāntaṁ droṇaprepsuṁ mahāratham 07140007c karṇo vaikartano rājan vārayām āsa pāṇḍavam 07140008a bhīmasenam athāyāntaṁ vyāditāsyam ivāntakam 07140008c svayaṁ duryodhano yuddhe pratīpaṁ mr̥tyum āvrajat 07140009a nakulaṁ ca yudhāṁ śreṣṭhaṁ sarvayuddhaviśāradam 07140009c śakuniḥ saubalo rājan vārayām āsa satvaraḥ 07140010a śikhaṇḍinam athāyāntaṁ rathena rathināṁ varam 07140010c kr̥po śāradvato rājan vārayām āsa saṁyuge 07140011a prativindhyam athāyāntaṁ mayūrasadr̥śair hayaiḥ 07140011c duḥśāsano mahārāja yatto yattam avārayat 07140012a bhaimasenim athāyāntaṁ māyāśataviśāradam 07140012c aśvatthāmā pitur mānaṁ kurvāṇaḥ pratyaṣedhayat 07140013a drupadaṁ vr̥ṣasenas tu sasainyaṁ sapadānugam 07140013c vārayām āsa samare droṇaprepsuṁ mahāratham 07140014a virāṭaṁ drutam āyāntaṁ droṇasya nidhanaṁ prati 07140014c madrarājaḥ susaṁkruddho vārayām āsa bhārata 07140015a śatānīkam athāyāntaṁ nākuliṁ rabhasaṁ raṇe 07140015c citraseno rurodhāśu śarair droṇavadhepsayā 07140016a arjunaṁ ca yudhāṁ śreṣṭhaṁ prādravantaṁ mahāratham 07140016c alambuso mahārāja rākṣasendro nyavārayat 07140017a tathā droṇaṁ maheṣvāsaṁ nighnantaṁ śātravān raṇe 07140017c dhr̥ṣṭadyumno ’tha pāñcālyo hr̥ṣṭarūpam avārayat 07140018a tathānyān pāṇḍuputrāṇāṁ samāyātān mahārathān 07140018c tāvakā rathino rājan vārayām āsur ojasā 07140019a gajārohā gajais tūrṇaṁ saṁnipatya mahāmr̥dhe 07140019c yodhayantaḥ sma dr̥śyante śataśo ’tha sahasraśaḥ 07140020a niśīthe turagā rājann ādravantaḥ parasparam 07140020c samadr̥śyanta vegena pakṣavanta ivādrayaḥ 07140021a sādinaḥ sādibhiḥ sārdhaṁ prāsaśaktyr̥ṣṭipāṇayaḥ 07140021c samāgacchan mahārāja vinadantaḥ pr̥thak pr̥thak 07140022a narās tu bahavas tatra samājagmuḥ parasparam 07140022c gadābhir musalaiś caiva nānāśastraiś ca saṁghaśaḥ 07140023a kr̥tavarmā tu hārdikyo dharmaputraṁ yudhiṣṭhiram 07140023c vārayām āsa saṁkruddho velevodvr̥ttam arṇavam 07140024a yudhiṣṭhiras tu hārdikyaṁ viddhvā pañcabhir āśugaiḥ 07140024c punar vivyādha viṁśatyā tiṣṭha tiṣṭheti cābravīt 07140025a kr̥tavarmā tu saṁkruddho dharmaputrasya māriṣa 07140025c dhanuś ciccheda bhallena taṁ ca vivyādha saptabhiḥ 07140026a athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ 07140026c hārdikyaṁ daśabhir bāṇair bāhvor urasi cārpayat 07140027a mādhavas tu raṇe viddho dharmaputreṇa māriṣa 07140027c prākampata ca roṣeṇa saptabhiś cārdayac charaiḥ 07140028a tasya pārtho dhanuś chittvā hastāvāpaṁ nikr̥tya ca 07140028c prāhiṇon niśitān bāṇān pañca rājañ śilāśitān 07140029a te tasya kavacaṁ bhittvā hemacitraṁ mahādhanam 07140029c prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ 07140030a akṣṇor nimeṣamātreṇa so ’nyad ādāya kārmukam 07140030c vivyādha pāṇḍavaṁ ṣaṣṭyā sūtaṁ ca navabhiḥ śaraiḥ 07140031a tasya śaktim ameyātmā pāṇḍavo bhujagopamām 07140031c cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ 07140032a sā hemacitrā mahatī pāṇḍavena praveritā 07140032c nirbhidya dakṣiṇaṁ bāhuṁ prāviśad dharaṇītalam 07140033a etasminn eva kāle tu gr̥hya pārthaḥ punar dhanuḥ 07140033c hārdikyaṁ chādayām āsa śaraiḥ saṁnataparvabhiḥ 07140034a tatas tu samare śūro vr̥ṣṇīnāṁ pravaro rathī 07140034c vyaśvasūtarathaṁ cakre nimeṣārdhād yudhiṣṭhiram 07140035a tatas tu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade 07140035c tad asya niśitair bāṇair vyadhaman mādhavo raṇe 07140036a tomaraṁ tu tato gr̥hya svarṇadaṇḍaṁ durāsadam 07140036c preṣayat samare tūrṇaṁ hārdikyasya yudhiṣṭhiraḥ 07140037a tam āpatantaṁ sahasā dharmarājabhujacyutam 07140037c dvidhā ciccheda hārdikyaḥ kr̥tahastaḥ smayann iva 07140038a tataḥ śaraśatenājau dharmaputram avākirat 07140038c kavacaṁ cāsya saṁkruddhaḥ śarais tīkṣṇair adārayat 07140039a hārdikyaśarasaṁchinnaṁ kavacaṁ tan mahātmanaḥ 07140039c vyaśīryata raṇe rājaṁs tārājālam ivāmbarāt 07140040a sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ 07140040c apāyāsīd raṇāt tūrṇaṁ dharmaputro yudhiṣṭhiraḥ 07140041a kr̥tavarmā tu nirjitya dharmaputraṁ yudhiṣṭhiram 07140041c punar droṇasya jugupe cakram eva mahābalaḥ 07141001 saṁjaya uvāca 07141001a bhūris tu samare rājañ śaineyaṁ rathināṁ varam 07141001c āpatantam apāsedhat prapānād iva kuñjaram 07141002a athainaṁ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ 07141002c vivyādha hr̥daye tūrṇaṁ prāsravat tasya śoṇitam 07141003a tathaiva kauravo yuddhe śaineyaṁ yuddhadurmadam 07141003c daśabhir viśikhais tīkṣṇair avidhyata bhujāntare 07141004a tāv anyonyaṁ mahārāja tatakṣāte śarair bhr̥śam 07141004c krodhasaṁraktanayanau krodhād visphārya kārmuke 07141005a tayor āsīn mahārāja śastravr̥ṣṭiḥ sudāruṇā 07141005c kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ 07141006a tāv anyonyaṁ śarai rājan pracchādya samare sthitau 07141006c muhūrtaṁ caiva tad yuddhaṁ samarūpam ivābhavat 07141007a tataḥ kruddho mahārāja śaineyaḥ prahasann iva 07141007c dhanuś ciccheda samare kauravyasya mahātmanaḥ 07141008a athainaṁ chinnadhanvānaṁ navabhir niśitaiḥ śaraiḥ 07141008c vivyādha hr̥daye tūrṇaṁ tiṣṭha tiṣṭheti cābravīt 07141009a so ’tividdho balavatā śatruṇā śatrutāpanaḥ 07141009c dhanur anyat samādāya sātvataṁ pratyavidhyata 07141010a sa viddhvā sātvataṁ bāṇais tribhir eva viśāṁ pate 07141010c dhanuś ciccheda bhallena sutīkṣṇena hasann iva 07141011a chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ 07141011c prajahāra mahāvegāṁ śaktiṁ tasya mahorasi 07141012a sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt 07141012c lohitāṅga ivākāśād dīptaraśmir yadr̥cchayā 07141013a taṁ tu dr̥ṣṭvā hataṁ śūram aśvatthāmā mahārathaḥ 07141013c abhyadhāvata vegena śaineyaṁ prati saṁyuge 07141013e abhyavarṣac charaugheṇa meruṁ vr̥ṣṭyā yathāmbudaḥ 07141014a tam āpatantaṁ saṁrabdhaṁ śaineyasya rathaṁ prati 07141014c ghaṭotkaco ’bravīd rājan nādaṁ muktvā mahārathaḥ 07141015a tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi 07141015c eṣa tvādya haniṣyāmi mahiṣaṁ skandarāḍ iva 07141015e yuddhaśraddhām ahaṁ te ’dya vineṣyāmi raṇājire 07141016a ity uktvā roṣatāmrākṣo rākṣasaḥ paravīrahā 07141016c drauṇim abhyadravat kruddho gajendram iva kesarī 07141017a rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ 07141017c rathinām r̥ṣabhaṁ drauṇiṁ dhārābhir iva toyadaḥ 07141018a śaravr̥ṣṭiṁ tu tāṁ prāptāṁ śarair āśīviṣopamaiḥ 07141018c śātayām āsa samare tarasā drauṇir utsmayan 07141019a tataḥ śaraśatais tīkṣṇair marmabhedibhir āśugaiḥ 07141019c samācinod rākṣasendraṁ ghaṭotkacam ariṁdama 07141020a sa śarair ācitas tena rākṣaso raṇamūrdhani 07141020c vyakāśata mahārāja śvāvic chalalito yathā 07141021a tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān 07141021c śarair avacakartograir drauṇiṁ vajrāśanisvanaiḥ 07141022a kṣuraprair ardhacandraiś ca nārācaiḥ saśilīmukhaiḥ 07141022c varāhakarṇair nālīkais tīkṣṇaiś cāpi vikarṇibhiḥ 07141023a tāṁ śastravr̥ṣṭim atulāṁ vajrāśanisamasvanām 07141023c patantīm upari kruddho drauṇir avyathitendriyaḥ 07141024a suduḥsahāṁ śarair ghorair divyāstrapratimantritaiḥ 07141024c vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ 07141025a tato ’ntarikṣe bāṇānāṁ saṁgrāmo ’nya ivābhavat 07141025c ghorarūpo mahārāja yodhānāṁ harṣavardhanaḥ 07141026a tato ’strasaṁgharṣakr̥tair visphuliṅgaiḥ samantataḥ 07141026c babhau niśāmukhe vyoma khadyotair iva saṁvr̥tam 07141027a sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ 07141027c priyārthaṁ tava putrāṇāṁ rākṣasaṁ samavākirat 07141028a tataḥ pravavr̥te yuddhaṁ drauṇirākṣasayor mr̥dhe 07141028c vigāḍhe rajanīmadhye śakraprahrādayor iva 07141029a tato ghaṭotkaco bāṇair daśabhir drauṇim āhave 07141029c jaghānorasi saṁkruddhaḥ kālajvalanasaṁnibhaiḥ 07141030a sa tair abhyāyatair viddho rākṣasena mahābalaḥ 07141030c cacāla samare drauṇir vātanunna iva drumaḥ 07141030e sa moham anusaṁprāpto dhvajayaṣṭiṁ samāśritaḥ 07141031a tato hāhākr̥taṁ sainyaṁ tava sarvaṁ janādhipa 07141031c hataṁ sma menire sarve tāvakās taṁ viśāṁ pate 07141032a taṁ tu dr̥ṣṭvā tathāvastham aśvatthāmānam āhave 07141032c pāñcālāḥ sr̥ñjayāś caiva siṁhanādaṁ pracakrire 07141033a pratilabhya tataḥ saṁjñām aśvatthāmā mahābalaḥ 07141033c dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ 07141034a mumocākarṇapūrṇena dhanuṣā śaram uttamam 07141034c yamadaṇḍopamaṁ ghoram uddiśyāśu ghaṭotkacam 07141035a sa bhittvā hr̥dayaṁ tasya rākṣasasya śarottamaḥ 07141035c viveśa vasudhām ugraḥ supuṅkhaḥ pr̥thivīpate 07141036a so ’tividdho mahārāja rathopastha upāviśat 07141036c rākṣasendraḥ subalavān drauṇinā raṇamāninā 07141037a dr̥ṣṭvā vimūḍhaṁ haiḍimbaṁ sārathis taṁ raṇājirāt 07141037c drauṇeḥ sakāśāt saṁbhrāntas tv apaninye tvarānvitaḥ 07141038a tathā tu samare viddhvā rākṣasendraṁ ghaṭotkacam 07141038c nanāda sumahānādaṁ droṇaputro mahābalaḥ 07141039a pūjitas tava putraiś ca sarvayodhaiś ca bhārata 07141039c vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ 07141040a bhīmasenaṁ tu yudhyantaṁ bhāradvājarathaṁ prati 07141040c svayaṁ duryodhano rājā pratyavidhyac chitaiḥ śaraiḥ 07141041a taṁ bhīmaseno navabhiḥ śarair vivyādha māriṣa 07141041c duryodhano ’pi viṁśatyā śarāṇāṁ pratyavidhyata 07141042a tau sāyakair avacchannāv adr̥śyetāṁ raṇājire 07141042c meghajālasamācchannau nabhasīvendubhāskarau 07141043a atha duryodhano rājā bhīmaṁ vivyādha patribhiḥ 07141043c pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt 07141044a tasya bhīmo dhanuś chittvā dhvajaṁ ca navabhiḥ śaraiḥ 07141044c vivyādha kauravaśreṣṭhaṁ navatyā nataparvaṇām 07141045a tato duryodhanaḥ kruddho bhīmasenasya māriṣa 07141045c cikṣepa sa śarān rājan paśyatāṁ sarvadhanvinām 07141046a tān nihatya śarān bhīmo duryodhanadhanuścyutān 07141046c kauravaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat 07141047a duryodhanas tu saṁkruddho bhīmasenasya māriṣa 07141047c kṣurapreṇa dhanuś chittvā daśabhiḥ pratyavidhyata 07141048a athānyad dhanur ādāya bhīmaseno mahābalaḥ 07141048c vivyādha nr̥patiṁ tūrṇaṁ saptabhir niśitaiḥ śaraiḥ 07141049a tad apy asya dhanuḥ kṣipraṁ ciccheda laghuhastavat 07141049c dvitīyaṁ ca tr̥tīyaṁ ca caturthaṁ pañcamaṁ tathā 07141050a āttam āttaṁ mahārāja bhīmasya dhanur ācchinat 07141050c tava putro mahārāja jitakāśī madotkaṭaḥ 07141051a sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ 07141051c śaktiṁ cikṣepa samare sarvapāraśavīṁ śubhām 07141052a aprāptām eva tāṁ śaktiṁ tridhā ciccheda kauravaḥ 07141052c paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ 07141053a tato bhīmo mahārāja gadāṁ gurvīṁ mahāprabhām 07141053c cikṣepāvidhya vegena duryodhanarathaṁ prati 07141054a tataḥ sā sahasā vāhāṁs tava putrasya saṁyuge 07141054c sārathiṁ ca gadā gurvī mamarda bharatarṣabha 07141055a putras tu tava rājendra rathād dhemapariṣkr̥tāt 07141055c āplutaḥ sahasā yānaṁ nandakasya mahātmanaḥ 07141056a tato bhīmo hataṁ matvā tava putraṁ mahāratham 07141056c siṁhanādaṁ mahac cakre tarjayann iva kauravān 07141057a tāvakāḥ sainikāś cāpi menire nihataṁ nr̥pam 07141057c tato vicukruśuḥ sarve hā heti ca samantataḥ 07141058a teṣāṁ tu ninadaṁ śrutvā trastānāṁ sarvayodhinām 07141058c bhīmasenasya nādaṁ ca śrutvā rājan mahātmanaḥ 07141059a tato yudhiṣṭhiro rājā hataṁ matvā suyodhanam 07141059c abhyavartata vegena yatra pārtho vr̥kodaraḥ 07141060a pāñcālāḥ kekayā matsyāḥ sr̥ñjayāś ca viśāṁ pate 07141060c sarvodyogenābhijagmur droṇam eva yuyutsayā 07141061a tatrāsīt sumahad yuddhaṁ droṇasyātha paraiḥ saha 07141061c ghore tamasi magnānāṁ nighnatām itaretaram 07142001 saṁjaya uvāca 07142001a sahadevam athāyāntaṁ droṇaprepsuṁ viśāṁ pate 07142001c karṇo vaikartano yuddhe vārayām āsa bhārata 07142002a sahadevas tu rādheyaṁ viddhvā navabhir āśugaiḥ 07142002c punar vivyādha daśabhir niśitair nataparvabhiḥ 07142003a taṁ karṇaḥ prativivyādha śatena nataparvaṇām 07142003c sajyaṁ cāsya dhanuḥ śīghraṁ ciccheda laghuhastavat 07142004a tato ’nyad dhanur ādāya mādrīputraḥ pratāpavān 07142004c karṇaṁ vivyādha viṁśatyā tad adbhutam ivābhavat 07142005a tasya karṇo hayān hatvā śaraiḥ saṁnataparvabhiḥ 07142005c sārathiṁ cāsya bhallena drutaṁ ninye yamakṣayam 07142006a virathaḥ sahadevas tu khaḍgaṁ carma samādade 07142006c tad apy asya śaraiḥ karṇo vyadhamat prahasann iva 07142007a tato gurvīṁ mahāghorāṁ hemacitrāṁ mahāgadām 07142007c preṣayām āsa samare vaikartanarathaṁ prati 07142008a tām āpatantīṁ sahasā sahadevapraveritām 07142008c vyaṣṭambhayac charaiḥ karṇo bhūmau cainām apātayat 07142009a gadāṁ vinihatāṁ dr̥ṣṭvā sahadevas tvarānvitaḥ 07142009c śaktiṁ cikṣepa karṇāya tām apy asyācchinac charaiḥ 07142010a sasaṁbhramas tatas tūrṇam avaplutya rathottamāt 07142010c sahadevo mahārāja dr̥ṣṭvā karṇaṁ vyavasthitam 07142010e rathacakraṁ tato gr̥hya mumocādhirathiṁ prati 07142011a tam āpatantaṁ sahasā kālacakram ivodyatam 07142011c śarair anekasāhasrair acchinat sūtanandanaḥ 07142012a tasmiṁs tu vitathe cakre kr̥te tena mahātmanā 07142012c vāryamāṇaś ca viśikhaiḥ sahadevo raṇaṁ jahau 07142013a tam abhidrutya rādheyo muhūrtād bharatarṣabha 07142013c abravīt prahasan vākyaṁ sahadevaṁ viśāṁ pate 07142014a mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha 07142014c sadr̥śair yudhya mādreya vaco me mā viśaṅkithāḥ 07142015a athainaṁ dhanuṣo ’greṇa tudan bhūyo ’bravīd vacaḥ 07142015c eṣo ’rjuno raṇe yatto yudhyate kurubhiḥ saha 07142015e tatra gacchasva mādreya gr̥haṁ vā yadi manyase 07142016a evam uktvā tu taṁ karṇo rathena rathināṁ varaḥ 07142016c prāyāt pāñcālapāṇḍūnāṁ sainyāni prahasann iva 07142017a vadhaprāptaṁ tu mādreyaṁ nāvadhīt samare ’rihā 07142017c kuntyāḥ smr̥tvā vaco rājan satyasaṁdho mahārathaḥ 07142018a sahadevas tato rājan vimanāḥ śarapīḍitaḥ 07142018c karṇavākśalyataptaś ca jīvitān niravidyata 07142019a āruroha rathaṁ cāpi pāñcālyasya mahātmanaḥ 07142019c janamejayasya samare tvarāyukto mahārathaḥ 07142020a virāṭaṁ sahasenaṁ tu droṇārthe drutam āgatam 07142020c madrarājaḥ śaraugheṇa chādayām āsa dhanvinam 07142021a tayoḥ samabhavad yuddhaṁ samare dr̥ḍhadhanvinoḥ 07142021c yādr̥śaṁ hy abhavad rājañ jambhavāsavayoḥ purā 07142022a madrarājo mahārāja virāṭaṁ vāhinīpatim 07142022c ājaghne tvaritaṁ tīkṣṇaiḥ śatena nataparvaṇām 07142023a prativivyādha taṁ rājā navabhir niśitaiḥ śaraiḥ 07142023c punaś caiva trisaptatyā bhūyaś caiva śatena ha 07142024a tasya madrādhipo hatvā caturo rathavājinaḥ 07142024c sūtaṁ dhvajaṁ ca samare rathopasthād apātayat 07142025a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ 07142025c tasthau visphārayaṁś cāpaṁ vimuñcaṁś ca śitāñ śarān 07142026a śatānīkas tato dr̥ṣṭvā bhrātaraṁ hatavāhanam 07142026c rathenābhyapatat tūrṇaṁ sarvalokasya paśyataḥ 07142027a śatānīkam athāyāntaṁ madrarājo mahāmr̥dhe 07142027c viśikhair bahubhir viddhvā tato ninye yamakṣayam 07142028a tasmiṁs tu nihate vīre virāṭo rathasattamaḥ 07142028c āruroha rathaṁ tūrṇaṁ tam eva dhvajamālinam 07142029a tato visphārya nayane krodhād dviguṇavikramaḥ 07142029c madrarājarathaṁ tūrṇaṁ chādayām āsa patribhiḥ 07142030a tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām 07142030c ājaghānorasi dr̥ḍhaṁ virāṭaṁ vāhinīpatim 07142031a so ’tividdho mahārāja rathopastha upāviśat 07142031c kaśmalaṁ cāviśat tīvraṁ virāṭo bharatarṣabha 07142031e sārathis tam apovāha samare śaravikṣatam 07142032a tataḥ sā mahatī senā prādravan niśi bhārata 07142032c vadhyamānā śaraśataiḥ śalyenāhavaśobhinā 07142033a tāṁ dr̥ṣṭvā vidrutāṁ senāṁ vāsudevadhanaṁjayau 07142033c prāyātāṁ tatra rājendra yatra śalyo vyavasthitaḥ 07142034a tau tu pratyudyayau rājan rākṣasendro hy alambusaḥ 07142034c aṣṭacakrasamāyuktam āsthāya pravaraṁ ratham 07142035a turaṁgamamukhair yuktaṁ piśācair ghoradarśanaiḥ 07142035c lohitārdrapatākaṁ taṁ raktamālyavibhūṣitam 07142035e kārṣṇāyasamayaṁ ghoram r̥kṣacarmāvr̥taṁ mahat 07142036a raudreṇa citrapakṣeṇa vivr̥tākṣeṇa kūjatā 07142036c dhvajenocchritatuṇḍena gr̥dhrarājena rājatā 07142037a sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ 07142037c rurodhārjunam āyāntaṁ prabhañjanam ivādrirāṭ 07142037e kiran bāṇagaṇān rājañ śataśo ’rjunamūrdhani 07142038a atitīvram abhūd yuddhaṁ nararākṣasayor mr̥dhe 07142038c draṣṭr̥̄ṇāṁ prītijananaṁ sarveṣāṁ bharatarṣabha 07142039a tam arjunaḥ śatenaiva patriṇām abhyatāḍayat 07142039c navabhiś ca śitair bāṇaiś ciccheda dhvajam ucchritam 07142040a sārathiṁ ca tribhir bāṇais tribhir eva triveṇukam 07142040c dhanur ekena ciccheda caturbhiś caturo hayān 07142040e virathasyodyataṁ khaḍgaṁ śareṇāsya dvidhācchinat 07142041a athainaṁ niśitair bāṇaiś caturbhir bharatarṣabha 07142041c pārtho ’rdayad rākṣasendraṁ sa viddhaḥ prādravad bhayāt 07142042a taṁ vijityārjunas tūrṇaṁ droṇāntikam upāyayau 07142042c kirañ śaragaṇān rājan naravāraṇavājiṣu 07142043a vadhyamānā mahārāja pāṇḍavena yaśasvinā 07142043c sainikā nyapatann urvyāṁ vātanunnā iva drumāḥ 07142044a teṣu tūtsādyamāneṣu phalgunena mahātmanā 07142044c saṁprādravad balaṁ sarvaṁ putrāṇāṁ te viśāṁ pate 07143001 saṁjaya uvāca 07143001a śatānīkaṁ śarais tūrṇaṁ nirdahantaṁ camūṁ tava 07143001c citrasenas tava suto vārayām āsa bhārata 07143002a nākuliś citrasenaṁ tu nārācenārdayad bhr̥śam 07143002c sa ca taṁ prativivyādha daśabhir niśitaiḥ śaraiḥ 07143003a citraseno mahārāja śatānīkaṁ punar yudhi 07143003c navabhir niśitair bāṇair ājaghāna stanāntare 07143004a nākulis tasya viśikhair varma saṁnataparvabhiḥ 07143004c gātrāt saṁcyāvayām āsa tad adbhutam ivābhavat 07143005a so ’petavarmā putras te virarāja bhr̥śaṁ nr̥pa 07143005c utsr̥jya kāle rājendra nirmokam iva pannagaḥ 07143006a tato ’sya niśitair bāṇair dhvajaṁ ciccheda nākuliḥ 07143006c dhanuś caiva mahārāja yatamānasya saṁyuge 07143007a sa chinnadhanvā samare vivarmā ca mahārathaḥ 07143007c dhanur anyan mahārāja jagrāhārividāraṇam 07143008a tatas tūrṇaṁ citraseno nākuliṁ navabhiḥ śaraiḥ 07143008c vivyādha samare kruddho bharatānāṁ mahārathaḥ 07143009a śatānīko ’tha saṁkruddhaś citrasenasya māriṣa 07143009c jaghāna caturo vāhān sārathiṁ ca narottamaḥ 07143010a avaplutya rathāt tasmāc citraseno mahārathaḥ 07143010c nākuliṁ pañcaviṁśatyā śarāṇām ārdayad balī 07143011a tasya tat kurvataḥ karma nakulasya suto raṇe 07143011c ardhacandreṇa ciccheda cāpaṁ ratnavibhūṣitam 07143012a sa chinnadhanvā viratho hatāśvo hatasārathiḥ 07143012c āruroha rathaṁ tūrṇaṁ hārdikyasya mahātmanaḥ 07143013a drupadaṁ tu sahānīkaṁ droṇaprepsuṁ mahāratham 07143013c vr̥ṣaseno ’bhyayāt tūrṇaṁ kirañ śaraśatais tadā 07143014a yajñasenas tu samare karṇaputraṁ mahāratham 07143014c ṣaṣṭyā śarāṇāṁ vivyādha bāhvor urasi cānagha 07143015a vr̥ṣasenas tu saṁkruddho yajñasenaṁ rathe sthitam 07143015c bahubhiḥ sāyakais tīkṣṇair ājaghāna stanāntare 07143016a tāv ubhau śaranunnāṅgau śarakaṇṭakinau raṇe 07143016c vyabhrājetāṁ mahārāja śvāvidhau śalalair iva 07143017a rukmapuṅkhair ajihmāgraiḥ śaraiś chinnatanucchadau 07143017c rudhiraughapariklinnau vyabhrājetāṁ mahāmr̥dhe 07143018a tapanīyanibhau citrau kalpavr̥kṣāv ivādbhutau 07143018c kiṁśukāv iva cotphullau vyakāśetāṁ raṇājire 07143019a vr̥ṣasenas tato rājan navabhir drupadaṁ śaraiḥ 07143019c viddhvā vivyādha saptatyā punaś cānyais tribhiḥ śaraiḥ 07143020a tataḥ śarasahasrāṇi vimuñcan vibabhau tadā 07143020c karṇaputro mahārāja varṣamāṇa ivāmbudaḥ 07143021a tatas tu drupadānīkaṁ śaraiś chinnatanucchadam 07143021c saṁprādravad raṇe rājan niśīthe bhairave sati 07143022a pradīpair hi parityaktair jvaladbhis taiḥ samantataḥ 07143022c vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ 07143023a tathāṅgadair nipatitair vyarājata vasuṁdharā 07143023c prāvr̥ṭkāle mahārāja vidyudbhir iva toyadaḥ 07143024a tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ 07143024c yathendrabhayavitrastā dānavās tārakāmaye 07143025a tenārdyamānāḥ samare dravamāṇāś ca somakāḥ 07143025c vyarājanta mahārāja pradīpair avabhāsitāḥ 07143026a tāṁs tu nirjitya samare karṇaputro vyarocata 07143026c madhyaṁdinam anuprāpto gharmāṁśur iva bhārata 07143027a teṣu rājasahasreṣu tāvakeṣu pareṣu ca 07143027c eka eva jvalaṁs tasthau vr̥ṣasenaḥ pratāpavān 07143028a sa vijitya raṇe śūrān somakānāṁ mahārathān 07143028c jagāma tvaritas tatra yatra rājā yudhiṣṭhiraḥ 07143029a prativindhyam atha kruddhaṁ pradahantaṁ raṇe ripūn 07143029c duḥśāsanas tava sutaḥ pratyudgacchan mahārathaḥ 07143030a tayoḥ samāgamo rājaṁś citrarūpo babhūva ha 07143030c vyapetajalade vyomni budhabhārgavayor iva 07143031a prativindhyaṁ tu samare kurvāṇaṁ karma duṣkaram 07143031c duḥśāsanas tribhir bāṇair lalāṭe samavidhyata 07143032a so ’tividdho balavatā putreṇa tava dhanvinā 07143032c virarāja mahābāhuḥ saśr̥ṅga iva parvataḥ 07143033a duḥśāsanaṁ tu samare prativindhyo mahārathaḥ 07143033c navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ 07143034a tatra bhārata putras te kr̥tavān karma duṣkaram 07143034c prativindhyahayān ugraiḥ pātayām āsa yac charaiḥ 07143035a sārathiṁ cāsya bhallena dhvajaṁ ca samapātayat 07143035c rathaṁ ca śataśo rājan vyadhamat tasya dhanvinaḥ 07143036a patākāś ca sa tūṇīrān raśmīn yoktrāṇi cābhibho 07143036c ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṁnataparvabhiḥ 07143037a virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ 07143037c ayodhayat tava sutaṁ kirañ śaraśatān bahūn 07143038a kṣurapreṇa dhanus tasya ciccheda kr̥tahastavat 07143038c athainaṁ daśabhir bhallaiś chinnadhanvānam ārdayat 07143039a taṁ dr̥ṣṭvā virathaṁ tatra bhrātaro ’sya mahārathāḥ 07143039c anvavartanta vegena mahatyā senayā saha 07143040a āplutaḥ sa tato yānaṁ sutasomasya bhāsvaram 07143040c dhanur gr̥hya mahārāja vivyādha tanayaṁ tava 07143041a tatas tu tāvakāḥ sarve parivārya sutaṁ tava 07143041c abhyavartanta saṁgrāme mahatyā senayā vr̥tāḥ 07143042a tataḥ pravavr̥te yuddhaṁ tava teṣāṁ ca bhārata 07143042c niśīthe dāruṇe kāle yamarāṣṭravivardhanam 07144001 saṁjaya uvāca 07144001a nakulaṁ rabhasaṁ yuddhe nighnantaṁ vāhinīṁ tava 07144001c abhyayāt saubalaḥ kruddhas tiṣṭha tiṣṭheti cābravīt 07144002a kr̥tavairau tu tau vīrāv anyonyavadhakāṅkṣiṇau 07144002c śaraiḥ pūrṇāyatotsr̥ṣṭair anyonyam abhijaghnatuḥ 07144003a yathaiva saubalaḥ kṣipraṁ śaravarṣāṇi muñcati 07144003c tathaiva nakulo rājañ śikṣāṁ saṁdarśayan yudhi 07144004a tāv ubhau samare śūrau śarakaṇṭakinau tadā 07144004c vyarājetāṁ mahārāja kaṇṭakair iva śālmalī 07144005a sujihmaṁ prekṣamāṇau ca rājan vivr̥talocanau 07144005c krodhasaṁraktanayanau nirdahantau parasparam 07144006a syālas tu tava saṁkruddho mādrīputraṁ hasann iva 07144006c karṇinaikena vivyādha hr̥daye niśitena ha 07144007a nakulas tu bhr̥śaṁ viddhaḥ syālena tava dhanvinā 07144007c niṣasāda rathopasthe kaśmalaṁ cainam āviśat 07144008a atyantavairiṇaṁ dr̥ptaṁ dr̥ṣṭvā śatruṁ tathāgatam 07144008c nanāda śakunī rājaṁs tapānte jalado yathā 07144009a pratilabhya tataḥ saṁjñāṁ nakulaḥ pāṇḍunandanaḥ 07144009c abhyayāt saubalaṁ bhūyo vyāttānana ivāntakaḥ 07144010a saṁkruddhaḥ śakuniṁ ṣaṣṭyā vivyādha bharatarṣabha 07144010c punaś caiva śatenaiva nārācānāṁ stanāntare 07144011a tato ’sya saśaraṁ cāpaṁ muṣṭideśe sa cicchide 07144011c dhvajaṁ ca tvaritaṁ chittvā rathād bhūmāv apātayat 07144012a so ’tividdho mahārāja rathopastha upāviśat 07144012c taṁ visaṁjñaṁ nipatitaṁ dr̥ṣṭvā syālaṁ tavānagha 07144012e apovāha rathenāśu sārathir dhvajinīmukhāt 07144013a tataḥ saṁcukruśuḥ pārthā ye ca teṣāṁ padānugāḥ 07144013c nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ 07144013e abravīt sārathiṁ kruddho droṇānīkāya māṁ vaha 07144014a tasya tad vacanaṁ śrutvā mādrīputrasya dhīmataḥ 07144014c prāyāt tena raṇe rājan yena droṇo ’nvayudhyata 07144015a śikhaṇḍinaṁ tu samare droṇaprepsuṁ viśāṁ pate 07144015c kr̥paḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ 07144016a gautamaṁ drutam āyāntaṁ droṇāntikam ariṁdamam 07144016c vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva 07144017a tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ 07144017c punar vivyādha viṁśatyā putrāṇāṁ priyakr̥t tava 07144018a mahad yuddhaṁ tayor āsīd ghorarūpaṁ viśāṁ pate 07144018c yathā devāsure yuddhe śambarāmararājayoḥ 07144019a śarajālāvr̥taṁ vyoma cakratus tau mahārathau 07144019c prakr̥tyā ghorarūpaṁ tadāsīd ghorataraṁ punaḥ 07144020a rātriś ca bharataśreṣṭha yodhānāṁ yuddhaśālinām 07144020c kālarātrinibhā hy āsīd ghorarūpā bhayāvahā 07144021a śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ 07144021c ardhacandreṇa ciccheda sajyaṁ saviśikhaṁ tadā 07144022a tasya kruddhaḥ kr̥po rājañ śaktiṁ cikṣepa dāruṇām 07144022c svarṇadaṇḍām akuṇṭhāgrāṁ karmāraparimārjitām 07144023a tām āpatantīṁ ciccheda śikhaṇḍī bahubhiḥ śaraiḥ 07144023c sāpatan medinīṁ dīptā bhāsayantī mahāprabhā 07144024a athānyad dhanur ādāya gautamo rathināṁ varaḥ 07144024c prācchādayac chitair bāṇair mahārāja śikhaṇḍinam 07144025a sa chādyamānaḥ samare gautamena yaśasvinā 07144025c vyaṣīdata rathopasthe śikhaṇḍī rathināṁ varaḥ 07144026a sīdantaṁ cainam ālokya kr̥paḥ śāradvato yudhi 07144026c ājaghne bahubhir bāṇair jighāṁsann iva bhārata 07144027a vimukhaṁ taṁ raṇe dr̥ṣṭvā yājñaseniṁ mahāratham 07144027c pāñcālāḥ somakāś caiva parivavruḥ samantataḥ 07144028a tathaiva tava putrāś ca parivavrur dvijottamam 07144028c mahatyā senayā sārdhaṁ tato yuddham abhūt punaḥ 07144029a rathānāṁ ca raṇe rājann anyonyam abhidhāvatām 07144029c babhūva tumulaḥ śabdo meghānāṁ nadatām iva 07144030a dravatāṁ sādināṁ caiva gajānāṁ ca viśāṁ pate 07144030c anyonyam abhito rājan krūram āyodhanaṁ babhau 07144031a pattīnāṁ dravatāṁ caiva padaśabdena medinī 07144031c akampata mahārāja bhayatrasteva cāṅganā 07144032a rathā rathān samāsādya pradrutā vegavattaram 07144032c nyagr̥hṇan bahavo rājañ śalabhān vāyasā iva 07144033a tathā gajān prabhinnāṁś ca suprabhinnā mahāgajāḥ 07144033c tasminn eva pade yattā nigr̥hṇanti sma bhārata 07144034a sādī sādinam āsādya padātī ca padātinam 07144034c samāsādya raṇe ’nyonyaṁ saṁrabdhā nāticakramuḥ 07144035a dhāvatāṁ dravatāṁ caiva punar āvartatām api 07144035c babhūva tatra sainyānāṁ śabdaḥ sutumulo niśi 07144036a dīpyamānāḥ pradīpāś ca rathavāraṇavājiṣu 07144036c adr̥śyanta mahārāja maholkā iva khāc cyutāḥ 07144037a sā niśā bharataśreṣṭha pradīpair avabhāsitā 07144037c divasapratimā rājan babhūva raṇamūrdhani 07144038a ādityena yathā vyāptaṁ tamo loke praṇaśyati 07144038c tathā naṣṭaṁ tamo ghoraṁ dīpair dīptair alaṁkr̥tam 07144039a śastrāṇāṁ kavacānāṁ ca maṇīnāṁ ca mahātmanām 07144039c antardadhuḥ prabhāḥ sarvā dīpais tair avabhāsitāḥ 07144040a tasmin kolāhale yuddhe vartamāne niśāmukhe 07144040c avadhīt samare putraṁ pitā bharatasattama 07144041a putraś ca pitaraṁ mohāt sakhāyaṁ ca sakhā tathā 07144041c saṁbandhinaṁ ca saṁbandhī svasrīyaṁ cāpi mātulaḥ 07144042a sve svān pare parāṁś cāpi nijaghnur itaretaram 07144042c nirmaryādam abhūd yuddhaṁ rātrau ghoraṁ bhayāvaham 07145001 saṁjaya uvāca 07145001a tasmin sutumule yuddhe vartamāne bhayāvahe 07145001c dhr̥ṣṭadyumno mahārāja droṇam evābhyavartata 07145002a saṁmr̥jāno dhanuḥ śreṣṭhaṁ jyāṁ vikarṣan punaḥ punaḥ 07145002c abhyavartata droṇasya rathaṁ rukmavibhūṣitam 07145003a dhr̥ṣṭadyumnaṁ tadāyāntaṁ droṇasyāntacikīrṣayā 07145003c parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha 07145004a tathā parivr̥taṁ dr̥ṣṭvā droṇam ācāryasattamam 07145004c putrās te sarvato yattā rarakṣur droṇam āhave 07145005a balārṇavau tatas tau tu sameyātāṁ niśāmukhe 07145005c vātoddhūtau kṣubdhasattvau bhairavau sāgarāv iva 07145006a tato droṇaṁ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ 07145006c vivyādha hr̥daye tūrṇaṁ siṁhanādaṁ nanāda ca 07145007a taṁ droṇaḥ pañcaviṁśatyā viddhvā bhārata saṁyuge 07145007c cicchedānyena bhallena dhanur asya mahāprabham 07145008a dhr̥ṣṭadyumnas tu nirviddho droṇena bharatarṣabha 07145008c utsasarja dhanus tūrṇaṁ saṁdaśya daśanacchadam 07145009a tataḥ kruddho mahārāja dhr̥ṣṭadyumnaḥ pratāpavān 07145009c ādade ’nyad dhanuḥ śreṣṭhaṁ droṇasyāntacikīrṣayā 07145010a vikr̥ṣya ca dhanuś citram ākarṇāt paravīrahā 07145010c droṇasyāntakaraṁ ghoraṁ vyasr̥jat sāyakaṁ tataḥ 07145011a sa visr̥ṣṭo balavatā śaro ghoro mahāmr̥dhe 07145011c bhāsayām āsa tat sainyaṁ divākara ivoditaḥ 07145012a taṁ dr̥ṣṭvā tu śaraṁ ghoraṁ devagandharvamānavāḥ 07145012c svasty astu samare rājan droṇāyety abruvan vacaḥ 07145013a taṁ tu sāyakam aprāptam ācāryasya rathaṁ prati 07145013c karṇo dvādaśadhā rājaṁś ciccheda kr̥tahastavat 07145014a sa chinno bahudhā rājan sūtaputreṇa māriṣa 07145014c nipapāta śaras tūrṇaṁ nikr̥ttaḥ karṇasāyakaiḥ 07145015a chittvā tu samare bāṇaṁ śaraiḥ saṁnataparvabhiḥ 07145015c dhr̥ṣṭadyumnaṁ raṇe karṇo vivyādha daśabhiḥ śaraiḥ 07145016a pañcabhir droṇaputras tu svayaṁ droṇaś ca saptabhiḥ 07145016c śalyaś ca navabhir bāṇais tribhir duḥśāsanas tathā 07145017a duryodhanaś ca viṁśatyā śakuniś cāpi pañcabhiḥ 07145017c pāñcālyaṁ tvaritāvidhyan sarva eva mahārathāḥ 07145018a sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave 07145018c sarvān asaṁbhramād rājan pratyavidhyat tribhis tribhiḥ 07145018e droṇaṁ drauṇiṁ ca karṇaṁ ca vivyādha tava cātmajam 07145019a te viddhvā dhanvinā tena dhr̥ṣṭadyumnaṁ punar mr̥dhe 07145019c vivyadhuḥ pañcabhis tūrṇam ekaiko rathināṁ varaḥ 07145020a drumasenas tu saṁkruddho rājan vivyādha patriṇā 07145020c tribhiś cānyaiḥ śarais tūrṇaṁ tiṣṭha tiṣṭheti cābravīt 07145021a sa tu taṁ prativivyādha tribhis tīkṣṇair ajihmagaiḥ 07145021c svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi 07145022a bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam 07145022c unmamātha śiraḥ kāyād drumasenasya vīryavān 07145023a tacchiro nyapatad bhūmau saṁdaṣṭauṣṭhapuṭaṁ raṇe 07145023c mahāvātasamuddhūtaṁ pakvaṁ tālaphalaṁ yathā 07145024a tāṁś ca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ 07145024c rādheyasyācchinad bhallaiḥ kārmukaṁ citrayodhinaḥ 07145025a na tu tan mamr̥ṣe karṇo dhanuṣaś chedanaṁ tathā 07145025c nikartanam ivātyugro lāṅgūlasya yathā hariḥ 07145026a so ’nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan 07145026c abhyavarṣac charaughais taṁ dhr̥ṣṭadyumnaṁ mahābalam 07145027a dr̥ṣṭvā tu karṇaṁ saṁrabdhaṁ te vīrāḥ ṣaḍ ratharṣabhāḥ 07145027c pāñcālyaputraṁ tvaritāḥ parivavrur jighāṁsayā 07145028a ṣaṇṇāṁ yodhapravīrāṇāṁ tāvakānāṁ puraskr̥tam 07145028c mr̥tyor āsyam anuprāptaṁ dhr̥ṣṭadyumnam amaṁsmahi 07145029a etasminn eva kāle tu dāśārho vikirañ śarān 07145029c dhr̥ṣṭadyumnaṁ parākrāntaṁ sātyakiḥ pratyapadyata 07145030a tam āyāntaṁ maheṣvāsaṁ sātyakiṁ yuddhadurmadam 07145030c rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ 07145031a taṁ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ 07145031c paśyatāṁ sarvavīrāṇāṁ mā gās tiṣṭheti cābravīt 07145032a sa sātyakes tu balinaḥ karṇasya ca mahātmanaḥ 07145032c āsīt samāgamo ghoro balivāsavayor iva 07145033a trāsayaṁs talaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ 07145033c rājīvalocanaṁ karṇaṁ sātyakiḥ pratyavidhyata 07145034a kampayann iva ghoṣeṇa dhanuṣo vasudhāṁ balī 07145034c sūtaputro mahārāja sātyakiṁ pratyayodhayat 07145035a vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api 07145035c karṇaḥ śaraśataiś cāpi śaineyaṁ pratyavidhyata 07145036a tathaiva yuyudhāno ’pi vr̥ṣṇīnāṁ pravaro rathaḥ 07145036c abhyavarṣac charaiḥ karṇaṁ tad yuddham abhavat samam 07145037a tāvakāś ca mahārāja karṇaputraś ca daṁśitaḥ 07145037c sātyakiṁ vivyadhus tūrṇaṁ samantān niśitaiḥ śaraiḥ 07145038a astrair astrāṇi saṁvārya teṣāṁ karṇasya cābhibho 07145038c avidhyat sātyakiḥ kruddho vr̥ṣasenaṁ stanāntare 07145039a tena bāṇena nirviddho vr̥ṣaseno viśāṁ pate 07145039c nyapatat sa rathe mūḍho dhanur utsr̥jya vīryavān 07145040a tataḥ karṇo hataṁ matvā vr̥ṣasenaṁ mahārathaḥ 07145040c putraśokābhisaṁtaptaḥ sātyakiṁ pratyapīḍayat 07145041a pīḍyamānas tu karṇena yuyudhāno mahārathaḥ 07145041c vivyādha bahubhiḥ karṇaṁ tvaramāṇaḥ punaḥ punaḥ 07145042a sa karṇaṁ daśabhir viddhvā vr̥ṣasenaṁ ca saptabhiḥ 07145042c sahastāvāpadhanuṣī tayoś ciccheda sātvataḥ 07145043a tāv anye dhanuṣī sajye kr̥tvā śatrubhayaṁkare 07145043c yuyudhānam avidhyetāṁ samantān niśitaiḥ śaraiḥ 07145044a vartamāne tu saṁgrāme tasmin vīravarakṣaye 07145044c atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ 07145045a śrutvā tu rathanirghoṣaṁ gāṇḍīvasya ca nisvanam 07145045c sūtaputro ’bravīd rājan duryodhanam idaṁ vacaḥ 07145046a eṣa sarvāñ śibīn hatvā mukhyaśaś ca nararṣabhān 07145046c pauravāṁś ca maheṣvāsān gāṇḍīvaninado mahān 07145047a śrūyate rathaghoṣaś ca vāsavasyeva nardataḥ 07145047c karoti pāṇḍavo vyaktaṁ karmaupayikam ātmanaḥ 07145048a eṣā vidīryate rājan bahudhā bhāratī camūḥ 07145048c viprakīrṇāny anīkāni nāvatiṣṭhanti karhi cit 07145049a vāteneva samuddhūtam abhrajālaṁ vidīryate 07145049c savyasācinam āsādya bhinnā naur iva sāgare 07145050a dravatāṁ yodhamukhyānāṁ gāṇḍīvapreṣitaiḥ śaraiḥ 07145050c viddhānāṁ śataśo rājañ śrūyate ninado mahān 07145050e niśīthe rājaśārdūla stanayitnor ivāmbare 07145051a hāhākāraravāṁś caiva siṁhanādāṁś ca puṣkalān 07145051c śr̥ṇu śabdān bahuvidhān arjunasya rathaṁ prati 07145052a ayaṁ madhye sthito ’smākaṁ sātyakiḥ sātvatādhamaḥ 07145052c iha cel labhyate lakṣyaṁ kr̥tsnāñ jeṣyāmahe parān 07145053a eṣa pāñcālarājasya putro droṇena saṁgataḥ 07145053c sarvataḥ saṁvr̥to yodhai rājan puruṣasattamaiḥ 07145054a sātyakiṁ yadi hanyāmo dhr̥ṣṭadyumnaṁ ca pārṣatam 07145054c asaṁśayaṁ mahārāja dhruvo no vijayo bhavet 07145055a saubhadravad imau vīrau parivārya mahārathau 07145055c prayatāmo mahārāja nihantuṁ vr̥ṣṇipārṣatau 07145056a savyasācī puro ’bhyeti droṇānīkāya bhārata 07145056c saṁsaktaṁ sātyakiṁ jñātvā bahubhiḥ kurupuṁgavaiḥ 07145057a tatra gacchantu bahavaḥ pravarā rathasattamāḥ 07145057c yāvat pārtho na jānāti sātyakiṁ bahubhir vr̥tam 07145058a te tvaradhvaṁ yathā śūrāḥ śarāṇāṁ mokṣaṇe bhr̥śam 07145058c yathā tūrṇaṁ vrajaty eṣa paralokāya mādhavaḥ 07145059a karṇasya matam ājñāya putras te prāha saubalam 07145059c yathendraḥ samare rājan prāha viṣṇuṁ yaśasvinam 07145060a vr̥taḥ sahasrair daśabhir gajānām anivartinām 07145060c rathaiś ca daśasāhasrair vr̥to yāhi dhanaṁjayam 07145061a duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ 07145061c ete tvām anuyāsyanti pattibhir bahubhir vr̥tāḥ 07145062a jahi kr̥ṣṇau mahābāho dharmarājaṁ ca mātula 07145062c nakulaṁ sahadevaṁ ca bhīmasenaṁ ca bhārata 07145063a devānām iva devendre jayāśā me tvayi sthitā 07145063c jahi mātula kaunteyān asurān iva pāvakiḥ 07145064a evam ukto yayau pārthān putreṇa tava saubalaḥ 07145064c mahatyā senayā sārdhaṁ tava putrais tathā vibho 07145065a priyārthaṁ tava putrāṇāṁ didhakṣuḥ pāṇḍunandanān 07145065c tataḥ pravavr̥te yuddhaṁ tāvakānāṁ paraiḥ saha 07145066a prayāte saubale rājan pāṇḍavānām anīkinīm 07145066c balena mahatā yuktaḥ sūtaputras tu sātvatam 07145067a abhyayāt tvaritaṁ yuddhe kirañ śaraśatān bahūn 07145067c tathaiva pāṇḍavāḥ sarve sātyakiṁ paryavārayan 07145068a mahad yuddhaṁ tadāsīt tu droṇasya niśi bhārata 07145068c dhr̥ṣṭadyumnena śūreṇa pāñcālaiś ca mahātmanaḥ 07146001 saṁjaya uvāca 07146001a tatas te prādravan sarve tvaritā yuddhadurmadāḥ 07146001c amr̥ṣyamāṇāḥ saṁrabdhā yuyudhānarathaṁ prati 07146002a te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ 07146002c sādibhiś ca gajaiś caiva parivavruḥ sma sātvatam 07146003a athainaṁ koṣṭhakīkr̥tya sarvatas te mahārathāḥ 07146003c siṁhanādāṁs tadā cakrus tarjayantaḥ sma sātyakim 07146004a te ’bhyavarṣañ śarais tīkṣṇaiḥ sātyakiṁ satyavikramam 07146004c tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ 07146005a tān dr̥ṣṭvā patatas tūrṇaṁ śaineyaḥ paravīrahā 07146005c pratyagr̥hṇān mahābāhuḥ pramuñcan viśikhān bahūn 07146006a tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ 07146006c nicakarta śirāṁsy ugraiḥ śaraiḥ saṁnataparvabhiḥ 07146007a hastihastān hayagrīvān bāhūn api ca sāyudhān 07146007c kṣurapraiḥ pātayām āsa tāvakānāṁ sa mādhavaḥ 07146008a patitaiś cāmaraiś caiva śvetacchatraiś ca bhārata 07146008c babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho 07146009a teṣāṁ tu yuyudhānena yudhyatāṁ yudhi bhārata 07146009c babhūva tumulaḥ śabdaḥ pretānām iva krandatām 07146010a tena śabdena mahatā pūritāsīd vasuṁdharā 07146010c rātriḥ samabhavac caiva tīvrarūpā bhayāvahā 07146011a dīryamāṇaṁ balaṁ dr̥ṣṭvā yuyudhānaśarāhatam 07146011c śrutvā ca vipulaṁ nādaṁ niśīthe lomaharṣaṇam 07146012a sutas tavābravīd rājan sārathiṁ rathināṁ varaḥ 07146012c yatraiṣa śabdas tatrāśvāṁś codayeti punaḥ punaḥ 07146013a tena saṁcodyamānas tu tatas tāṁs turagottamān 07146013c sūtaḥ saṁcodayām āsa yuyudhānarathaṁ prati 07146014a tato duryodhanaḥ kruddho dr̥ḍhadhanvā jitaklamaḥ 07146014c śīghrahastaś citrayodhī yuyudhānam upādravat 07146015a tataḥ pūrṇāyatotsr̥ṣṭair māṁsaśoṇitabhojanaiḥ 07146015c duryodhanaṁ dvādaśabhir mādhavaḥ pratyavidhyata 07146016a duryodhanas tena tathā pūrvam evārditaḥ śaraiḥ 07146016c śaineyaṁ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ 07146017a tataḥ samabhavad yuddham ākulaṁ bharatarṣabha 07146017c pāñcālānāṁ ca sarveṣāṁ bhāratānāṁ ca dāruṇam 07146018a śaineyas tu raṇe kruddhas tava putraṁ mahāratham 07146018c sāyakānām aśītyā tu vivyādhorasi bhārata 07146019a tato ’sya vāhān samare śarair ninye yamakṣayam 07146019c sārathiṁ ca rathāt tūrṇaṁ pātayām āsa patriṇā 07146020a hatāśve tu rathe tiṣṭhan putras tava viśāṁ pate 07146020c mumoca niśitān bāṇāñ śaineyasya rathaṁ prati 07146021a śarān pañcāśatas tāṁs tu śaineyaḥ kr̥tahastavat 07146021c ciccheda samare rājan preṣitāṁs tanayena te 07146022a athāpareṇa bhallena muṣṭideśe mahad dhanuḥ 07146022c ciccheda rabhaso yuddhe tava putrasya māriṣa 07146023a viratho vidhanuṣkaś ca sarvalokeśvaraḥ prabhuḥ 07146023c āruroha rathaṁ tūrṇaṁ bhāsvaraṁ kr̥tavarmaṇaḥ 07146024a duryodhane parāvr̥tte śaineyas tava vāhinīm 07146024c drāvayām āsa viśikhair niśāmadhye viśāṁ pate 07146025a śakuniś cārjunaṁ rājan parivārya samantataḥ 07146025c rathair anekasāhasrair gajaiś caiva sahasraśaḥ 07146025e tathā hayasahasraiś ca tumulaṁ sarvato ’karot 07146026a te mahāstrāṇi divyāni vikiranto ’rjunaṁ prati 07146026c arjunaṁ yodhayanti sma kṣatriyāḥ kālacoditāḥ 07146027a tāny arjunaḥ sahasrāṇi rathavāraṇavājinām 07146027c pratyavārayad āyastaḥ prakurvan vipulaṁ kṣayam 07146028a tatas tu samare śūraḥ śakuniḥ saubalas tadā 07146028c vivyādha niśitair bāṇair arjunaṁ prahasann iva 07146029a punaś caiva śatenāsya saṁrurodha mahāratham 07146029c tam arjunas tu viṁśatyā vivyādha yudhi bhārata 07146030a athetarān maheṣvāsāṁs tribhis tribhir avidhyata 07146030c saṁvārya tān bāṇagaṇair yudhi rājan dhanaṁjayaḥ 07146030e avadhīt tāvakān yodhān vajrapāṇir ivāsurān 07146031a bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ 07146031c samāstīrṇā dharā tatra babhau puṣpair ivācitā 07146032a sa viddhvā śakuniṁ bhūyaḥ pañcabhir nataparvabhiḥ 07146032c ulūkaṁ tribhir ājaghne tribhir eva mahāyasaiḥ 07146033a tam ulūkas tathā viddhvā vāsudevam atāḍayat 07146033c nanāda ca mahānādaṁ pūrayan vasudhātalam 07146034a arjunas tu drutaṁ gatvā śakuner dhanur ācchinat 07146034c ninye ca caturo vāhān yamasya sadanaṁ prati 07146035a tato rathād avaplutya saubalo bharatarṣabha 07146035c ulūkasya rathaṁ tūrṇam āruroha viśāṁ pate 07146036a tāv ekaratham ārūḍhau pitāputrau mahārathau 07146036c pārthaṁ siṣicatur bāṇair giriṁ meghāv ivotthitau 07146037a tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ 07146037c vidrāvayaṁs tava camūṁ śataśo vyadhamac charaiḥ 07146038a anilena yathābhrāṇi vicchinnāni samantataḥ 07146038c vicchinnāni tathā rājan balāny āsan viśāṁ pate 07146039a tad balaṁ bharataśreṣṭha vadhyamānaṁ tathā niśi 07146039c pradudrāva diśaḥ sarvā vīkṣamāṇaṁ bhayārditam 07146040a utsr̥jya vāhān samare codayantas tathāpare 07146040c saṁbhrāntāḥ paryadhāvanta tasmiṁs tamasi dāruṇe 07146041a vijitya samare yodhāṁs tāvakān bharatarṣabha 07146041c dadhmatur muditau śaṅkhau vāsudevadhanaṁjayau 07146042a dhr̥ṣṭadyumno mahārāja droṇaṁ viddhvā tribhiḥ śaraiḥ 07146042c ciccheda dhanuṣas tūrṇaṁ jyāṁ śareṇa śitena ha 07146043a tan nidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ 07146043c ādade ’nyad dhanuḥ śūro vegavat sāravattaram 07146044a dhr̥ṣṭadyumnaṁ tato droṇo viddhvā saptabhir āśugaiḥ 07146044c sārathiṁ pañcabhir bāṇai rājan vivyādha saṁyuge 07146045a taṁ nivārya śarais tūrṇaṁ dhr̥ṣṭadyumno mahārathaḥ 07146045c vyadhamat kauravīṁ senāṁ śataśo ’tha sahasraśaḥ 07146046a vadhyamāne bale tasmiṁs tava putrasya māriṣa 07146046c prāvartata nadī ghorā śoṇitaughataraṅgiṇī 07146047a ubhayoḥ senayor madhye narāśvadvipavāhinī 07146047c yathā vaitaraṇī rājan yamarāṣṭrapuraṁ prati 07146048a drāvayitvā tu tat sainyaṁ dhr̥ṣṭadyumnaḥ pratāpavān 07146048c atyarājata tejasvī śakro devagaṇeṣv iva 07146049a atha dadhmur mahāśaṅkhān dhr̥ṣṭadyumnaśikhaṇḍinau 07146049c yamau ca yuyudhānaś ca pāṇḍavaś ca vr̥kodaraḥ 07146050a jitvā rathasahasrāṇi tāvakānāṁ mahārathāḥ 07146050c siṁhanādaravāṁś cakruḥ pāṇḍavā jitakāśinaḥ 07146051a paśyatas tava putrasya karṇasya ca madotkaṭāḥ 07146051c tathā droṇasya śūrasya drauṇeś caiva viśāṁ pate 07147001 saṁjaya uvāca 07147001a vidrutaṁ svabalaṁ dr̥ṣṭvā vadhyamānaṁ mahātmabhiḥ 07147001c krodhena mahatāviṣṭaḥ putras tava viśāṁ pate 07147002a abhyetya sahasā karṇaṁ droṇaṁ ca jayatāṁ varam 07147002c amarṣavaśam āpanno vākyajño vākyam abravīt 07147003a bhavadbhyām iha saṁgrāmo kruddhābhyāṁ saṁpravartitaḥ 07147003c āhave nihataṁ dr̥ṣṭvā saindhavaṁ savyasācinā 07147004a nihanyamānāṁ pāṇḍūnāṁ balena mama vāhinīm 07147004c bhūtvā tadvijaye śaktāv aśaktāv iva paśyataḥ 07147005a yady ahaṁ bhavatos tyājyo na vācyo ’smi tadaiva hi 07147005c āvāṁ pāṇḍusutān saṁkhye jeṣyāva iti mānadau 07147006a tadaivāhaṁ vacaḥ śrutvā bhavadbhyām anusaṁmatam 07147006c kr̥tavān pāṇḍavaiḥ sārdhaṁ vairaṁ yodhavināśanam 07147007a yadi nāhaṁ parityājyo bhavadbhyāṁ puruṣarṣabhau 07147007c yudhyetām anurūpeṇa vikrameṇa suvikramau 07147008a vākpratodena tau vīrau praṇunnau tanayena te 07147008c prāvartayetāṁ tau yuddhaṁ ghaṭṭitāv iva pannagau 07147009a tatas tau rathināṁ śreṣṭhau sarvalokadhanurdharau 07147009c śaineyapramukhān pārthān abhidudruvatū raṇe 07147010a tathaiva sahitāḥ pārthāḥ svena sainyena saṁvr̥tāḥ 07147010c abhyavartanta tau vīrau nardamānau muhur muhuḥ 07147011a atha droṇo maheṣvāso daśabhiḥ śinipuṁgavam 07147011c avidhyat tvaritaṁ kruddhaḥ sarvaśastrabhr̥tāṁ varaḥ 07147012a karṇaś ca daśabhir bāṇaiḥ putraś ca tava saptabhiḥ 07147012c daśabhir vr̥ṣasenaś ca saubalaś cāpi saptabhiḥ 07147012e ete kaurava saṁkrande śaineyaṁ paryavārayan 07147013a dr̥ṣṭvā ca samare droṇaṁ nighnantaṁ pāṇḍavīṁ camūm 07147013c vivyadhuḥ somakās tūrṇaṁ samantāc charavr̥ṣṭibhiḥ 07147014a tato droṇo ’harat prāṇān kṣatriyāṇāṁ viśāṁ pate 07147014c raśmibhir bhāskaro rājaṁs tamasām iva bhārata 07147015a droṇena vadhyamānānāṁ pāñcālānāṁ viśāṁ pate 07147015c śuśruve tumulaḥ śabdaḥ krośatām itaretaram 07147016a putrān anye pitr̥̄n anye bhrātr̥̄n anye ca mātulān 07147016c bhāgineyān vayasyāṁś ca tathā saṁbandhibāndhavān 07147016e utsr̥jyotsr̥jya gacchanti tvaritā jīvitepsavaḥ 07147017a apare mohitā mohāt tam evābhimukhā yayuḥ 07147017c pāṇḍavānāṁ raṇe yodhāḥ paralokaṁ tathāpare 07147018a sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ 07147018c niśi saṁprādravad rājann utsr̥jyolkāḥ sahasraśaḥ 07147019a paśyato bhīmasenasya vijayasyācyutasya ca 07147019c yamayor dharmaputrasya pārṣatasya ca paśyataḥ 07147020a tamasā saṁvr̥te loke na prājñāyata kiṁ cana 07147020c kauravāṇāṁ prakāśena dr̥śyante tu drutāḥ pare 07147021a dravamāṇaṁ tu tat sainyaṁ droṇakarṇau mahārathau 07147021c jaghnatuḥ pr̥ṣṭhato rājan kirantau sāyakān bahūn 07147022a pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ 07147022c janārdano dīnamanāḥ pratyabhāṣata phalgunam 07147023a droṇakarṇau maheṣvāsāv etau pārṣatasātyakī 07147023c pāñcālāṁś caiva sahitau jaghnatuḥ sāyakair bhr̥śam 07147024a etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ 07147024c vāryamāṇāpi kaunteya pr̥tanā nāvatiṣṭhate 07147025a etāv āvāṁ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ 07147025c droṇaṁ ca sūtaputraṁ ca prayatāvaḥ prabādhitum 07147026a etau hi balinau śūrau kr̥tāstrau jitakāśinau 07147026c upekṣitau balaṁ kruddhau nāśayetāṁ niśām imām 07147026e eṣa bhīmo ’bhiyāty ugraḥ punar āvartya vāhinīm 07147027a vr̥kodaraṁ tathāyāntaṁ dr̥ṣṭvā tatra janārdanaḥ 07147027c punar evābravīd rājan harṣayann iva pāṇḍavam 07147028a eṣa bhīmo raṇaślāghī vr̥taḥ somakapāṇḍavaiḥ 07147028c ruṣito ’bhyeti vegena droṇakarṇau mahābalau 07147029a etena sahito yudhya pāñcālaiś ca mahārathaiḥ 07147029c āśvāsanārthaṁ sarveṣāṁ sainyānāṁ pāṇḍunandana 07147030a tatas tau puruṣavyāghrāv ubhau mādhavapāṇḍavau 07147030c droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani 07147031a tatas tat punar āvr̥ttaṁ yudhiṣṭhirabalaṁ mahat 07147031c tato droṇaś ca karṇaś ca parān mamr̥datur yudhi 07147032a sa saṁprahāras tumulo niśi pratyabhavan mahān 07147032c yathā sāgarayo rājaṁś candrodayavivr̥ddhayoḥ 07147033a tata utsr̥jya pāṇibhyaḥ pradīpāṁs tava vāhinī 07147033c yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye 07147034a rajasā tamasā caiva saṁvr̥te bhr̥śadāruṇe 07147034c kevalaṁ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ 07147035a aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ 07147035c praharadbhir mahārāja svayaṁvara ivāhave 07147036a niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt 07147036c kruddhānāṁ yudhyamānānāṁ jayatāṁ jīyatām api 07147037a yatra yatra sma dr̥śyante pradīpāḥ kurusattama 07147037c tatra tatra sma te śūrā nipatanti pataṁgavat 07147038a tathā saṁyudhyamānānāṁ vigāḍhābhūn mahāniśā 07147038c pāṇḍavānāṁ ca rājendra kauravāṇāṁ ca sarvaśaḥ 07148001 saṁjaya uvāca 07148001a tataḥ karṇo raṇe dr̥ṣṭvā pārṣataṁ paravīrahā 07148001c ājaghānorasi śarair daśabhir marmabhedibhiḥ 07148002a prativivyādha taṁ tūrṇaṁ dhr̥ṣṭadyumno ’pi māriṣa 07148002c pañcabhiḥ sāyakair hr̥ṣṭas tiṣṭha tiṣṭheti cābravīt 07148003a tāv anyonyaṁ śaraiḥ saṁkhye saṁchādya sumahārathau 07148003c punaḥ pūrṇāyatotsr̥ṣṭair vivyadhāte parasparam 07148004a tataḥ pāñcālamukhyasya dhr̥ṣṭadyumnasya saṁyuge 07148004c sārathiṁ caturaś cāśvān karṇo vivyādha sāyakaiḥ 07148005a kārmukapravaraṁ cāsya praciccheda śitaiḥ śaraiḥ 07148005c sārathiṁ cāsya bhallena rathanīḍād apātayat 07148006a dhr̥ṣṭadyumnas tu viratho hatāśvo hatasārathiḥ 07148006c gr̥hītvā parighaṁ ghoraṁ karṇasyāśvān apīpiṣat 07148007a viddhaś ca bahubhis tena śarair āśīviṣopamaiḥ 07148007c tato yudhiṣṭhirānīkaṁ padbhyām evānvavartata 07148007e āruroha rathaṁ cāpi sahadevasya māriṣa 07148008a karṇasyāpi rathe vāhān anyān sūto nyayojayat 07148008c śaṅkhavarṇān mahāvegān saindhavān sādhuvāhinaḥ 07148009a labdhalakṣyas tu rādheyaḥ pāñcālānāṁ mahārathān 07148009c abhyapīḍayad āyastaḥ śarair megha ivācalān 07148010a sā pīḍyamānā karṇena pāñcālānāṁ mahācamūḥ 07148010c saṁprādravat susaṁtrastā siṁhenevārditā mr̥gī 07148011a patitās turagebhyaś ca gajebhyaś ca mahītale 07148011c rathebhyaś ca narās tūrṇam adr̥śyanta tatas tataḥ 07148012a dhāvamānasya yodhasya kṣurapraiḥ sa mahāmr̥dhe 07148012c bāhū ciccheda vai karṇaḥ śiraś caiva sakuṇḍalam 07148013a ūrū ciccheda cānyasya gajasthasya viśāṁ pate 07148013c vājipr̥ṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa 07148014a nājñāsiṣur dhāvamānā bahavaś ca mahārathāḥ 07148014c saṁchinnāny ātmagātrāṇi vāhanāni ca saṁyuge 07148015a te vadhyamānāḥ samare pāñcālāḥ sr̥ñjayaiḥ saha 07148015c tr̥ṇapraspandanāc cāpi sūtaputraṁ sma menire 07148016a api svaṁ samare yodhaṁ dhāvamānaṁ vicetasaḥ 07148016c karṇam evābhyamanyanta tato bhītā dravanti te 07148017a tāny anīkāni bhagnāni dravamāṇāni bhārata 07148017c abhyadravad drutaṁ karṇaḥ pr̥ṣṭhato vikirañ śarān 07148018a avekṣamāṇās te ’nyonyaṁ susaṁmūḍhā vicetasaḥ 07148018c nāśaknuvann avasthātuṁ kālyamānā mahātmanā 07148019a karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ 07148019c droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ 07148020a tato yudhiṣṭhiro rājā svasainyaṁ prekṣya vidrutam 07148020c apayāne matiṁ kr̥tvā phalgunaṁ vākyam abravīt 07148021a paśya karṇaṁ maheṣvāsaṁ dhanuṣpāṇim avasthitam 07148021c niśīthe dāruṇe kāle tapantam iva bhāskaram 07148022a karṇasāyakanunnānāṁ krośatām eṣa nisvanaḥ 07148022c aniśaṁ śrūyate pārtha tvadbandhūnām anāthavat 07148023a yathā visr̥jataś cāsya saṁdadhānasya cāśugān 07148023c paśyāmi jayavikrāntaṁ kṣapayiṣyati no dhruvam 07148024a yad atrānantaraṁ kāryaṁ prāptakālaṁ prapaśyasi 07148024c karṇasya vadhasaṁyuktaṁ tat kuruṣva dhanaṁjaya 07148025a evam ukto mahābāhuḥ pārthaḥ kr̥ṣṇam athābravīt 07148025c bhītaḥ kuntīsuto rājā rādheyasyātivikramāt 07148026a evaṁ gate prāptakālaṁ karṇānīke punaḥ punaḥ 07148026c bhavān vyavasyatāṁ kṣipraṁ dravate hi varūthinī 07148027a droṇasāyakanunnānāṁ bhagnānāṁ madhusūdana 07148027c karṇena trāsyamānānām avasthānaṁ na vidyate 07148028a paśyāmi ca tathā karṇaṁ vicarantam abhītavat 07148028c dravamāṇān rathodārān kirantaṁ viśikhaiḥ śitaiḥ 07148029a naitad asyotsahe soḍhuṁ caritaṁ raṇamūrdhani 07148029c pratyakṣaṁ vr̥ṣṇiśārdūla pādasparśam ivoragaḥ 07148030a sa bhavān atra yātvāśu yatra karṇo mahārathaḥ 07148030c aham enaṁ vadhiṣyāmi māṁ vaiṣa madhusūdana 07148031 vāsudeva uvāca 07148031a paśyāmi karṇaṁ kaunteya devarājam ivāhave 07148031c vicarantaṁ naravyāghram atimānuṣavikramam 07148032a naitasyānyo ’sti samare pratyudyātā dhanaṁjaya 07148032c r̥te tvāṁ puruṣavyāghra rākṣasād vā ghaṭotkacāt 07148033a na tu tāvad ahaṁ manye prāptakālaṁ tavānagha 07148033c samāgamaṁ mahābāho sūtaputreṇa saṁyuge 07148034a dīpyamānā maholkeva tiṣṭhaty asya hi vāsavī 07148034c tvadarthaṁ hi mahābāho raudrarūpaṁ bibharti ca 07148035a ghaṭotkacas tu rādheyaṁ pratyudyātu mahābalaḥ 07148035c sa hi bhīmena balinā jātaḥ suraparākramaḥ 07148036a tasminn astrāṇi divyāni rākṣasāny āsurāṇi ca 07148036c satataṁ cānurakto vo hitaiṣī ca ghaṭotkacaḥ 07148036e vijeṣyati raṇe karṇam iti me nātra saṁśayaḥ 07148037 saṁjaya uvāca 07148037a evam uktvā mahābāhuḥ pārthaṁ puṣkaralocanaḥ 07148037c ājuhāvātha tad rakṣaḥ tac cāsīt prādur agrataḥ 07148038a kavacī sa śarī khaḍgī sadhanvā ca viśāṁ pate 07148038c abhivādya tataḥ kr̥ṣṇaṁ pāṇḍavaṁ ca dhanaṁjayam 07148038e abravīt taṁ tadā hr̥ṣṭas tv ayam asmy anuśādhi mām 07148039a tatas taṁ meghasaṁkāśaṁ dīptāsyaṁ dīptakuṇḍalam 07148039c abhyabhāṣata haiḍimbaṁ dāśārhaḥ prahasann iva 07148040a ghaṭotkaca vijānīhi yat tvāṁ vakṣyāmi putraka 07148040c prāpto vikramakālo ’yaṁ tava nānyasya kasya cit 07148041a sa bhavān majjamānānāṁ bandhūnāṁ tvaṁ plavo yathā 07148041c vividhāni tavāstrāṇi santi māyā ca rākṣasī 07148042a paśya karṇena haiḍimba pāṇḍavānām anīkinī 07148042c kālyamānā yathā gāvaḥ pālena raṇamūrdhani 07148043a eṣa karṇo maheṣvāso matimān dr̥ḍhavikramaḥ 07148043c pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān 07148044a kirantaḥ śaravarṣāṇi mahānti dr̥ḍhadhanvinaḥ 07148044c na śaknuvanty avasthātuṁ pīḍyamānāḥ śarārciṣā 07148045a niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ 07148045c ete dravanti pāñcālāḥ siṁhasyeva bhayān mr̥gāḥ 07148046a etasyaivaṁ pravr̥ddhasya sūtaputrasya saṁyuge 07148046c niṣeddhā vidyate nānyas tvad r̥te bhīmavikrama 07148047a sa tvaṁ kuru mahābāho karma yuktam ihātmanaḥ 07148047c mātulānāṁ pitr̥̄ṇāṁ ca tejaso ’strabalasya ca 07148048a etadarthaṁ hi haiḍimba putrān icchanti mānavāḥ 07148048c kathaṁ nas tārayed duḥkhāt sa tvaṁ tāraya bāndhavān 07148049a tava hy astrabalaṁ bhīmaṁ māyāś ca tava dustarāḥ 07148049c saṁgrāme yudhyamānasya satataṁ bhīmanandana 07148050a pāṇḍavānāṁ prabhagnānāṁ karṇena śitasāyakaiḥ 07148050c majjatāṁ dhārtarāṣṭreṣu bhava pāraṁ paraṁtapa 07148051a rātrau hi rākṣasā bhūyo bhavanty amitavikramāḥ 07148051c balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ 07148052a jahi karṇaṁ maheṣvāsaṁ niśīthe māyayā raṇe 07148052c pārthā droṇaṁ vadhiṣyanti dhr̥ṣṭadyumnapurogamāḥ 07148053a keśavasya vacaḥ śrutvā bībhatsur api rākṣasam 07148053c abhyabhāṣata kauravya ghaṭotkacam ariṁdamam 07148054a ghaṭotkaca bhavāṁś caiva dīrghabāhuś ca sātyakiḥ 07148054c matau me sarvasainyeṣu bhīmasenaś ca pāṇḍavaḥ 07148055a sa bhavān yātu karṇena dvairathaṁ yudhyatāṁ niśi 07148055c sātyakiḥ pr̥ṣṭhagopas te bhaviṣyati mahārathaḥ 07148056a jahi karṇaṁ raṇe śūraṁ sātvatena sahāyavān 07148056c yathendras tārakaṁ pūrvaṁ skandena saha jaghnivān 07148057 ghaṭotkaca uvāca 07148057a alam evāsmi karṇāya droṇāyālaṁ ca sattama 07148057c anyeṣāṁ kṣatriyāṇāṁ ca kr̥tāstrāṇāṁ mahātmanām 07148058a adya dāsyāmi saṁgrāmaṁ sūtaputrāya taṁ niśi 07148058c yaṁ janāḥ saṁpravakṣyanti yāvad bhūmir dhariṣyati 07148059a na cātra śūrān mokṣyāmi na bhītān na kr̥tāñjalīn 07148059c sarvān eva vadhiṣyāmi rākṣasaṁ dharmam āsthitaḥ 07148060 saṁjaya uvāca 07148060a evam uktvā mahābāhur haiḍimbaḥ paravīrahā 07148060c abhyayāt tumule karṇaṁ tava sainyaṁ vibhīṣayan 07148061a tam āpatantaṁ saṁkruddhaṁ dīptāsyam iva pannagam 07148061c abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ 07148062a tayoḥ samabhavad yuddhaṁ karṇarākṣasayor niśi 07148062c garjato rājaśārdūla śakraprahrādayor iva 07149001 saṁjaya uvāca 07149001a dr̥ṣṭvā ghaṭotkacaṁ rājan sūtaputrarathaṁ prati 07149001c prayāntaṁ tvarayā yuktaṁ jighāṁsuṁ karṇam āhave 07149002a abravīt tava putras tu duḥśāsanam idaṁ vacaḥ 07149002c etad rakṣo raṇe tūrṇaṁ dr̥ṣṭvā karṇasya vikramam 07149003a abhiyāti drutaṁ karṇaṁ tad vāraya mahāratham 07149003c vr̥taḥ sainyena mahatā yāhi yatra mahābalaḥ 07149004a karṇo vaikartano yuddhe rākṣasena yuyutsati 07149004c rakṣa karṇaṁ raṇe yatto vr̥taḥ sainyena mānada 07149005a etasminn antare rājañ jaṭāsurasuto balī 07149005c duryodhanam upāgamya prāha praharatāṁ varaḥ 07149006a duryodhana tavāmitrān prakhyātān yuddhadurmadān 07149006c pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān 07149007a jaṭāsuro mama pitā rakṣasām agraṇīḥ purā 07149007c prayujya karma rakṣoghnaṁ kṣudraiḥ pārthair nipātitaḥ 07149007e tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara 07149008a tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ 07149008c droṇakarṇādibhiḥ sārdhaṁ paryāpto ’haṁ dviṣadvadhe 07149008e tvaṁ tu gaccha mayājñapto jahi yuddhaṁ ghaṭotkacam 07149009a tathety uktvā mahākāyaḥ samāhūya ghaṭotkacam 07149009c jaṭāsurir bhaimaseniṁ nānāśastrair avākirat 07149010a alaṁbalaṁ ca karṇaṁ ca kurusainyaṁ ca dustaram 07149010c haiḍimbaḥ pramamāthaiko mahāvāto ’mbudān iva 07149011a tato māyāmayaṁ dr̥ṣṭvā rathaṁ tūrṇam alaṁbalaḥ 07149011c ghaṭotkacaṁ śaravrātair nānāliṅgaiḥ samārdayat 07149012a viddhvā ca bahubhir bāṇair bhaimasenim alaṁbalaḥ 07149012c vyadrāvayac charavrātaiḥ pāṇḍavānām anīkinīm 07149013a tena vidrāvyamāṇāni pāṇḍusainyāni māriṣa 07149013c niśīthe viprakīryanta vātanunnā ghanā iva 07149014a ghaṭotkacaśarair nunnā tathaiva kuruvāhinī 07149014c niśīthe prādravad rājann utsr̥jyolkāḥ sahasraśaḥ 07149015a alaṁbalas tataḥ kruddho bhaimaseniṁ mahāmr̥dhe 07149015c ājaghne niśitair bāṇais tottrair iva mahādvipam 07149016a tilaśas tasya tad yānaṁ sūtaṁ sarvāyudhāni ca 07149016c ghaṭotkacaḥ praciccheda prāṇadac cātidāruṇam 07149017a tataḥ karṇaṁ śaravrātaiḥ kurūn anyān sahasraśaḥ 07149017c alaṁbalaṁ cābhyavarṣan megho merum ivācalam 07149018a tataḥ saṁcukṣubhe sainyaṁ kurūṇāṁ rākṣasārditam 07149018c upary upari cānyonyaṁ caturaṅgaṁ mamarda ha 07149019a jaṭāsurir mahārāja viratho hatasārathiḥ 07149019c ghaṭotkacaṁ raṇe kruddho muṣṭinābhyahanad dr̥ḍham 07149020a muṣṭinābhihatas tena pracacāla ghaṭotkacaḥ 07149020c kṣitikampe yathā śailaḥ savr̥kṣagaṇagulmavān 07149021a tataḥ sa parighābhena dviṭsaṁghaghnena bāhunā 07149021c jaṭāsuriṁ bhaimasenir avadhīn muṣṭinā bhr̥śam 07149022a taṁ pramathya tataḥ kruddhas tūrṇaṁ haiḍimbir ākṣipat 07149022c dorbhyām indradhvajābhābhyāṁ niṣpipeṣa mahītale 07149023a alaṁbalo ’pi vikṣipya samutkṣipya ca rākṣasam 07149023c ghaṭotkacaṁ raṇe roṣān niṣpipeṣa mahītale 07149024a tayoḥ samabhavad yuddhaṁ garjator atikāyayoḥ 07149024c ghaṭotkacālaṁbalayos tumulaṁ lomaharṣaṇam 07149025a viśeṣayantāv anyonyaṁ māyābhir atimāyinau 07149025c yuyudhāte mahāvīryāv indravairocanāv iva 07149026a pāvakāmbunidhī bhūtvā punar garuḍatakṣakau 07149026c punar meghamahāvātau punar vajramahācalau 07149026e punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau 07149027a evaṁ māyāśatasr̥jāv anyonyavadhakāṅkṣiṇau 07149027c bhr̥śaṁ citram ayudhyetām alaṁbalaghaṭotkacau 07149028a parighaiś ca gadābhiś ca prāsamudgarapaṭṭiśaiḥ 07149028c musalaiḥ parvatāgraiś ca tāv anyonyaṁ nijaghnatuḥ 07149029a hayābhyāṁ ca gajābhyāṁ ca padātirathinau punaḥ 07149029c yuyudhāte mahāmāyau rākṣasapravarau yudhi 07149030a tato ghaṭotkaco rājann alaṁbalavadhepsayā 07149030c utpapāta bhr̥śaṁ kruddhaḥ śyenavan nipapāta ha 07149031a gr̥hītvā ca mahākāyaṁ rākṣasendram alaṁbalam 07149031c udyamya nyavadhīd bhūmau mayaṁ viṣṇur ivāhave 07149032a tato ghaṭotkacaḥ khaḍgam udgr̥hyādbhutadarśanam 07149032c cakarta kāyād dhi śiro bhīmaṁ vikr̥tadarśanam 07149033a tacchiro rudhirābhyaktaṁ gr̥hya keśeṣu rākṣasaḥ 07149033c ghaṭotkaco yayāv āśu duryodhanarathaṁ prati 07149034a abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ 07149034c rathe ’sya nikṣipya śiro vikr̥tānanamūrdhajam 07149034e prāṇadad bhairavaṁ nādaṁ prāvr̥ṣīva balāhakaḥ 07149035a abravīc ca tato rājan duryodhanam idaṁ vacaḥ 07149035c eṣa te nihato bandhus tvayā dr̥ṣṭo ’sya vikramaḥ 07149035e punar draṣṭāsi karṇasya niṣṭhām etāṁ tathātmanaḥ 07149036a evam uktvā tataḥ prāyāt karṇaṁ prati janeśvara 07149036c kirañ śaraśatāṁs tīkṣṇān vimuñcan karṇamūrdhani 07149037a tataḥ samabhavad yuddhaṁ ghorarūpaṁ bhayānakam 07149037c vismāpanaṁ mahārāja nararākṣasayor mr̥dhe 07150001 dhr̥tarāṣṭra uvāca 07150001a yatra vaikartanaḥ karṇo rākṣasaś ca ghaṭotkacaḥ 07150001c niśīthe samasajjetāṁ tad yuddham abhavat katham 07150002a kīdr̥śaṁ cābhavad yuddhaṁ tasya ghorasya rakṣasaḥ 07150002c rathaś ca kīdr̥śas tasya māyāḥ sarvāyudhāni ca 07150003a kiṁpramāṇā hayās tasya rathaketur dhanus tathā 07150003c kīdr̥śaṁ varma caivāsya kaṇṭhatrāṇaṁ ca kīdr̥śam 07150003e pr̥ṣṭas tvam etad ācakṣva kuśalo hy asi saṁjaya 07150004 saṁjaya uvāca 07150004a lohitākṣo mahākāyas tāmrāsyo nimnitodaraḥ 07150004c ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ 07150005a ākarṇād dāritāsyaś ca tīkṣṇadaṁṣṭraḥ karālavān 07150005c sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ 07150006a nīlāṅgo lohitagrīvo girivarṣmā bhayaṁkaraḥ 07150006c mahākāyo mahābāhur mahāśīrṣo mahābalaḥ 07150007a vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ 07150007c sthūlasphig gūḍhanābhiś ca śithilopacayo mahān 07150008a tathaiva hastābharaṇī mahāmāyo ’ṅgadī tathā 07150008c urasā dhārayan niṣkam agnimālāṁ yathācalaḥ 07150009a tasya hemamayaṁ citraṁ bahurūpāṅgaśobhitam 07150009c toraṇapratimaṁ śubhraṁ kirīṭaṁ mūrdhny aśobhata 07150010a kuṇḍale bālasūryābhe mālāṁ hemamayīṁ śubhām 07150010c dhārayan vipulaṁ kāṁsyaṁ kavacaṁ ca mahāprabham 07150011a kiṅkiṇīśatanirghoṣaṁ raktadhvajapatākinam 07150011c r̥kṣacarmāvanaddhāṅgaṁ nalvamātraṁ mahāratham 07150012a sarvāyudhavaropetam āsthito dhvajamālinam 07150012c aṣṭacakrasamāyuktaṁ meghagambhīranisvanam 07150013a tatra mātaṅgasaṁkāśā lohitākṣā vibhīṣaṇāḥ 07150013c kāmavarṇajavā yuktā balavanto ’vahan hayāḥ 07150014a rākṣaso ’sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ 07150014c raśmibhiḥ sūryaraśmyābhaiḥ saṁjagrāha hayān raṇe 07150014e sa tena sahitas tasthāv aruṇena yathā raviḥ 07150015a saṁsakta iva cābhreṇa yathādrir mahatā mahān 07150015c divaspr̥k sumahān ketuḥ syandane ’sya samucchritaḥ 07150015e raktottamāṅgaḥ kravyādo gr̥dhraḥ paramabhīṣaṇaḥ 07150016a vāsavāśaninirghoṣaṁ dr̥ḍhajyam abhivikṣipan 07150016c vyaktaṁ kiṣkuparīṇāhaṁ dvādaśāratni kārmukam 07150017a rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ 07150017c tasyāṁ vīrāpahāriṇyāṁ niśāyāṁ karṇam abhyayāt 07150018a tasya vikṣipataś cāpaṁ rathe viṣṭabhya tiṣṭhataḥ 07150018c aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ 07150019a tena vitrāsyamānāni tava sainyāni bhārata 07150019c samakampanta sarvāṇi sindhor iva mahormayaḥ 07150020a tam āpatantaṁ saṁprekṣya virūpākṣaṁ vibhīṣaṇam 07150020c utsmayann iva rādheyas tvaramāṇo ’bhyavārayat 07150021a tataḥ karṇo ’bhyayād enam asyann asyantam antikāt 07150021c mātaṅga iva mātaṅgaṁ yūtharṣabha ivarṣabham 07150022a sa saṁnipātas tumulas tayor āsīd viśāṁ pate 07150022c karṇarākṣasayo rājann indraśambarayor iva 07150023a tau pragr̥hya mahāvege dhanuṣī bhīmanisvane 07150023c prācchādayetām anyonyaṁ takṣamāṇau maheṣubhiḥ 07150024a tataḥ pūrṇāyatotsr̥ṣṭaiḥ śaraiḥ saṁnataparvabhiḥ 07150024c nyavārayetām anyonyaṁ kāṁsye nirbhidya varmaṇī 07150025a tau nakhair iva śārdūlau dantair iva mahādvipau 07150025c rathaśaktibhir anyonyaṁ viśikhaiś ca tatakṣatuḥ 07150026a saṁchindantau hi gātrāṇi saṁdadhānau ca sāyakān 07150026c dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām 07150027a tau tu vikṣatasarvāṅgau rudhiraughapariplutau 07150027c vyabhrājetāṁ yathā vāriprasrutau gairikācalau 07150028a tau śarāgravibhinnāṅgau nirbhindantau parasparam 07150028c nākampayetām anyonyaṁ yatamānau mahādyutī 07150029a tat pravr̥ttaṁ niśāyuddhaṁ ciraṁ samam ivābhavat 07150029c prāṇayor dīvyato rājan karṇarākṣasayor mr̥dhe 07150030a tasya saṁdadhatas tīkṣṇāñ śarāṁś cāsaktam asyataḥ 07150030c dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan 07150030e ghaṭotkacaṁ yadā karṇo viśeṣayati no nr̥pa 07150031a tataḥ prāduṣkarod divyam astram astravidāṁ varaḥ 07150031c karṇena vihitaṁ dr̥ṣṭvā divyam astraṁ ghaṭotkacaḥ 07150031e prāduścakre mahāmāyāṁ rākṣasaḥ pāṇḍunandanaḥ 07150032a śūlamudgaradhāriṇyā śailapādapahastayā 07150032c rakṣasāṁ ghorarūpāṇāṁ mahatyā senayā vr̥taḥ 07150033a tam udyatamahācāpaṁ dr̥ṣṭvā te vyathitā nr̥pāḥ 07150033c bhūtāntakam ivāyāntaṁ kāladaṇḍogradhāriṇam 07150034a ghaṭotkacapramuktena siṁhanādena bhīṣitāḥ 07150034c prasusruvur gajā mūtraṁ vivyathuś ca narā bhr̥śam 07150035a tato ’śmavr̥ṣṭir atyugrā mahaty āsīt samantataḥ 07150035c ardharātre ’dhikabalair vimuktā rakṣasāṁ balaiḥ 07150036a āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ 07150036c patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā 07150037a tad ugram atiraudraṁ ca dr̥ṣṭvā yuddhaṁ narādhipāḥ 07150037c putrāś ca tava yodhāś ca vyathitā vipradudruvuḥ 07150038a tatraiko ’strabalaślāghī karṇo mānī na vivyathe 07150038c vyadhamac ca śarair māyāṁ ghaṭotkacavinirmitām 07150039a māyāyāṁ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ 07150039c visasarja śarān ghorān sūtaputraṁ ta āviśan 07150040a tatas te rudhirābhyaktā bhittvā karṇaṁ mahāhave 07150040c viviśur dharaṇīṁ bāṇāḥ saṁkruddhā iva pannagāḥ 07150041a sūtaputras tu saṁkruddho laghuhastaḥ pratāpavān 07150041c ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ 07150042a ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu 07150042c cakraṁ divyaṁ sahasrāram agr̥hṇād vyathito bhr̥śam 07150043a kṣurāntaṁ bālasūryābhaṁ maṇiratnavibhūṣitam 07150043c cikṣepādhiratheḥ kruddho bhaimasenir jighāṁsayā 07150044a praviddham ativegena vikṣiptaṁ karṇasāyakaiḥ 07150044c abhāgyasyeva saṁkalpas tan mogham apatad bhuvi 07150045a ghaṭotkacas tu saṁkruddho dr̥ṣṭvā cakraṁ nipātitam 07150045c karṇaṁ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram 07150046a sūtaputras tv asaṁbhrānto rudropendrendravikramaḥ 07150046c ghaṭotkacarathaṁ tūrṇaṁ chādayām āsa patribhiḥ 07150047a ghaṭotkacena kruddhena gadā hemāṅgadā tadā 07150047c kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat 07150048a tato ’ntarikṣam utpatya kālamegha ivonnadan 07150048c pravavarṣa mahākāyo drumavarṣaṁ nabhastalāt 07150049a tato māyāvinaṁ karṇo bhīmasenasutaṁ divi 07150049c mārgaṇair abhivivyādha ghanaṁ sūrya ivāṁśubhiḥ 07150050a tasya sarvān hayān hatvā saṁchidya śatadhā ratham 07150050c abhyavarṣac charaiḥ karṇaḥ parjanya iva vr̥ṣṭimān 07150051a na cāsyāsīd anirbhinnaṁ gātre dvyaṅgulam antaram 07150051c so ’dr̥śyata muhūrtena śvāvic chalalito yathā 07150052a na hayān na rathaṁ tasya na dhvajaṁ na ghaṭotkacam 07150052c dr̥ṣṭavantaḥ sma samare śaraughair abhisaṁvr̥tam 07150053a sa tu karṇasya tad divyam astram astreṇa śātayan 07150053c māyāyuddhena māyāvī sūtaputram ayodhayat 07150054a so ’yodhayat tadā karṇaṁ māyayā lāghavena ca 07150054c alakṣyamāṇo ’tha divi śarajāleṣu saṁpatan 07150055a bhaimasenir mahāmāyo māyayā kurusattama 07150055c pracakāra mahāmāyāṁ mohayann iva bhārata 07150056a sa sma kr̥tvā virūpāṇi vadanāny aśubhānanaḥ 07150056c agrasat sūtaputrasya divyāny astrāṇi māyayā 07150057a punaś cāpi mahākāyaḥ saṁchinnaḥ śatadhā raṇe 07150057c gatasattvo nirutsāhaḥ patitaḥ khād vyadr̥śyata 07150057e hataṁ taṁ manyamānāḥ sma prāṇadan kurupuṁgavāḥ 07150058a atha dehair navair anyair dikṣu sarvāsv adr̥śyata 07150058c punaś cāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ 07150059a vyadr̥śyata mahābāhur maināka iva parvataḥ 07150059c aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ 07150059e sāgarormir ivoddhūtas tiryag ūrdhvam avartata 07150060a vasudhāṁ dārayitvā ca punar apsu nyamajjata 07150060c adr̥śyata tadā tatra punar unmajjito ’nyataḥ 07150061a so ’vatīrya punas tasthau rathe hemapariṣkr̥te 07150061c kṣitiṁ dyāṁ ca diśaś caiva māyayāvr̥tya daṁśitaḥ 07150062a gatvā karṇarathābhyāśaṁ vicalat kuṇḍalānanaḥ 07150062c prāha vākyam asaṁbhrāntaḥ sūtaputraṁ viśāṁ pate 07150063a tiṣṭhedānīṁ na me jīvan sūtaputra gamiṣyasi 07150063c yuddhaśraddhām ahaṁ te ’dya vineṣyāmi raṇājire 07150064a ity uktvā roṣatāmrākṣaṁ rakṣaḥ krūraparākramam 07150064c utpapātāntarikṣaṁ ca jahāsa ca suvisvaram 07150064e karṇam abhyāhanac caiva gajendram iva kesarī 07150065a rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ 07150065c rathinām r̥ṣabhaṁ karṇaṁ dhārābhir iva toyadaḥ 07150065e śaravr̥ṣṭiṁ ca tāṁ karṇo dūraprāptām aśātayat 07150066a dr̥ṣṭvā ca vihatāṁ māyāṁ karṇena bharatarṣabha 07150066c ghaṭotkacas tato māyāṁ sasarjāntarhitaḥ punaḥ 07150067a so ’bhavad girir ity uccaḥ śikharais tarusaṁkaṭaiḥ 07150067c śūlaprāsāsimusalajalaprasravaṇo mahān 07150068a tam añjanacayaprakhyaṁ karṇo dr̥ṣṭvā mahīdharam 07150068c prapātair āyudhāny ugrāṇy udvahantaṁ na cukṣubhe 07150069a smayann iva tataḥ karṇo divyam astram udīrayat 07150069c tataḥ so ’streṇa śailendro vikṣipto vai vyanaśyata 07150070a tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi 07150070c aśmavr̥ṣṭibhir atyugraḥ sūtaputram avākirat 07150071a atha saṁdhāya vāyavyam astram astravidāṁ varaḥ 07150071c vyadhamat kālameghaṁ taṁ karṇo vaikartano vr̥ṣā 07150072a sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ 07150072c jaghānāstraṁ mahārāja ghaṭotkacasamīritam 07150073a tataḥ prahasya samare bhaimasenir mahābalaḥ 07150073c prāduścakre mahāmāyāṁ karṇaṁ prati mahāratham 07150074a sa dr̥ṣṭvā punar āyāntaṁ rathena rathināṁ varam 07150074c ghaṭotkacam asaṁbhrāntaṁ rākṣasair bahubhir vr̥tam 07150075a siṁhaśārdūlasadr̥śair mattadviradavikramaiḥ 07150075c gajasthaiś ca rathasthaiś ca vājipr̥ṣṭhagatais tathā 07150076a nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ 07150076c vr̥taṁ ghaṭotkacaṁ krūrair marudbhir iva vāsavam 07150076e dr̥ṣṭvā karṇo maheṣvāso yodhayām āsa rākṣasam 07150077a ghaṭotkacas tataḥ karṇaṁ viddhvā pañcabhir āśugaiḥ 07150077c nanāda bhairavaṁ nādaṁ bhīṣayan sarvapārthivān 07150078a bhūyaś cāñjalikenātha samārgaṇagaṇaṁ mahat 07150078c karṇahastasthitaṁ cāpaṁ cicchedāśu ghaṭotkacaḥ 07150079a athānyad dhanur ādāya dr̥ḍhaṁ bhārasahaṁ mahat 07150079c vyakarṣata balāt karṇa indrāyudham ivocchritam 07150080a tataḥ karṇo mahārāja preṣayām āsa sāyakān 07150080c suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati 07150081a tad bāṇair arditaṁ yūthaṁ rakṣasāṁ pīnavakṣasām 07150081c siṁhenevārditaṁ vanyaṁ gajānām ākulaṁ kulam 07150082a vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ 07150082c dadāha bhagavān vahnir bhūtānīva yugakṣaye 07150083a sa hatvā rākṣasīṁ senāṁ śuśubhe sūtanandanaḥ 07150083c pureva tripuraṁ dagdhvā divi devo maheśvaraḥ 07150084a teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa 07150084c nainaṁ nirīkṣitum api kaś cic chaknoti pārthiva 07150085a r̥te ghaṭotkacād rājan rākṣasendrān mahābalāt 07150085c bhīmavīryabalopetāt kruddhād vaivasvatād iva 07150086a tasya kruddhasya netrābhyāṁ pāvakaḥ samajāyata 07150086c maholkābhyāṁ yathā rājan sārciṣaḥ snehabindavaḥ 07150087a talaṁ talena saṁhatya saṁdaśya daśanacchadam 07150087c ratham āsthāya ca punar māyayā nirmitaṁ punaḥ 07150088a yuktaṁ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ 07150088c sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha 07150089a sa yayau ghorarūpeṇa rathena rathināṁ varaḥ 07150089c dvairathaṁ sūtaputreṇa punar eva viśāṁ pate 07150090a sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ 07150090c aṣṭacakrāṁ mahāghorām aśaniṁ rudranirmitām 07150091a tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ 07150091c cikṣepa caināṁ tasyaiva syandanāt so ’vapupluve 07150092a sāśvasūtadhvajaṁ yānaṁ bhasma kr̥tvā mahāprabhā 07150092c viveśa vasudhāṁ bhittvā surās tatra visismiyuḥ 07150093a karṇaṁ tu sarvabhūtāni pūjayām āsur añjasā 07150093c yad avaplutya jagrāha devasr̥ṣṭāṁ mahāśanim 07150094a evaṁ kr̥tvā raṇe karṇa āruroha rathaṁ punaḥ 07150094c tato mumoca nārācān sūtaputraḥ paraṁtapaḥ 07150095a aśakyaṁ kartum anyena sarvabhūteṣu mānada 07150095c yad akārṣīt tadā karṇaḥ saṁgrāme bhīmadarśane 07150096a sa hanyamāno nārācair dhārābhir iva parvataḥ 07150096c gandharvanagarākāraḥ punar antaradhīyata 07150097a evaṁ sa vai mahāmāyo māyayā lāghavena ca 07150097c astrāṇi tāni divyāni jaghāna ripusūdanaḥ 07150098a nihanyamāneṣv astreṣu māyayā tena rakṣasā 07150098c asaṁbhrāntas tataḥ karṇas tad rakṣaḥ pratyayudhyata 07150099a tataḥ kruddho mahārāja bhaimasenir mahābalaḥ 07150099c cakāra bahudhātmānaṁ bhīṣayāṇo narādhipān 07150100a tato digbhyaḥ samāpetuḥ siṁhavyāghratarakṣavaḥ 07150100c agnijihvāś ca bhujagā vihagāś cāpy ayomukhāḥ 07150101a sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ 07150101c nagarādrivanaprakhyas tatraivāntaradhīyata 07150102a rākṣasāś ca piśācāś ca yātudhānāḥ śalāvr̥kāḥ 07150102c te karṇaṁ bhakṣayiṣyantaḥ sarvataḥ samupādravan 07150102e athainaṁ vāgbhir ugrābhis trāsayāṁ cakrire tadā 07150103a udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ 07150103c teṣām anekair ekaikaṁ karṇo vivyādha cāśugaiḥ 07150104a pratihatya tu tāṁ māyāṁ divyenāstreṇa rākṣasīm 07150104c ājaghāna hayān asya śaraiḥ saṁnataparvabhiḥ 07150105a te bhagnā vikr̥tāṅgāś ca chinnapr̥ṣṭhāś ca sāyakaiḥ 07150105c vasudhām anvapadyanta paśyatas tasya rakṣasaḥ 07150106a sa bhagnamāyo haiḍimbaḥ karṇaṁ vaikartanaṁ tataḥ 07150106c eṣa te vidadhe mr̥tyum ity uktvāntaradhīyata 07151001 saṁjaya uvāca 07151001a tasmiṁs tathā vartamāne karṇarākṣasayor mr̥dhe 07151001c alāyudho rākṣasendro vīryavān abhyavartata 07151002a mahatyā senayā yuktaḥ suyodhanam upāgamat 07151002c rākṣasānāṁ virūpāṇāṁ sahasraiḥ parivāritaḥ 07151002e nānārūpadharair vīraiḥ pūrvavairam anusmaran 07151003a tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ 07151003c kirmīraś ca mahātejā hiḍimbaś ca sakhā tathā 07151004a sa dīrghakālādhyuṣitaṁ pūrvavairam anusmaran 07151004c vijñāyaitan niśāyuddhaṁ jighāṁsur bhīmam āhave 07151005a sa matta iva mātaṅgaḥ saṁkruddha iva coragaḥ 07151005c duryodhanam idaṁ vākyam abravīd yuddhalālasaḥ 07151006a viditaṁ te mahārāja yathā bhīmena rākṣasāḥ 07151006c hiḍimbabakakirmīrā nihatā mama bāndhavāḥ 07151007a parāmarśaś ca kanyāyā hiḍimbāyāḥ kr̥taḥ purā 07151007c kim anyad rākṣasān anyān asmāṁś ca paribhūya ha 07151008a tam ahaṁ sagaṇaṁ rājan savājirathakuñjaram 07151008c haiḍimbaṁ ca sahāmātyaṁ hantum abhyāgataḥ svayam 07151009a adya kuntīsutān sarvān vāsudevapurogamān 07151009c hatvā saṁbhakṣayiṣyāmi sarvair anucaraiḥ saha 07151009e nivāraya balaṁ sarvaṁ vayaṁ yotsyāma pāṇḍavān 07151010a tasya tad vacanaṁ śrutvā hr̥ṣṭo duryodhanas tadā 07151010c pratipūjyābravīd vākyaṁ bhrātr̥bhiḥ parivāritaḥ 07151011a tvāṁ puraskr̥tya sagaṇaṁ vayaṁ yotsyāmahe parān 07151011c na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ 07151012a evam astv iti rājānam uktvā rākṣasapuṁgavaḥ 07151012c abhyayāt tvarito bhīmaṁ sahitaḥ puruṣāśanaiḥ 07151013a dīpyamānena vapuṣā rathenādityavarcasā 07151013c tādr̥śenaiva rājendra yādr̥śena ghaṭotkacaḥ 07151014a tasyāpy atulanirghoṣo bahutoraṇacitritaḥ 07151014c r̥kṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ 07151015a tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ 07151015c śataṁ yuktā mahākāyā māṁsaśoṇitabhojanāḥ 07151016a tasyāpi rathanirghoṣo mahāmegharavopamaḥ 07151016c tasyāpi sumahac cāpaṁ dr̥ḍhajyaṁ balavattaram 07151017a tasyāpy akṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ 07151017c so ’pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ 07151018a tasyāpi gomāyubaḍābhigupto; babhūva ketur jvalanārkatulyaḥ 07151018c sa cāpi rūpeṇa ghaṭotkacasya; śrīmattamo vyākuladīpitāsyaḥ 07151019a dīptāṅgado dīptakirīṭamālī; baddhasraguṣṇīṣanibaddhakhaḍgaḥ 07151019c gadī bhuśuṇḍī musalī halī ca; śarāsanī vāraṇatulyavarṣmā 07151020a rathena tenānalavarcasā ca; vidrāvayan pāṇḍavavāhinīṁ tām 07151020c rarāja saṁkhye parivartamāno; vidyunmālī megha ivāntarikṣe 07151021a te cāpi sarve pravarā narendrā; mahābalā varmiṇaś carmiṇaś ca 07151021c harṣānvitā yuyudhus tatra rājan; samantataḥ pāṇḍavayodhavīrāḥ 07152001 saṁjaya uvāca 07152001a tam āgatam abhiprekṣya bhīmakarmāṇam āhave 07152001c harṣam āhārayāṁ cakruḥ kuravaḥ sarva eva te 07152002a tathaiva tava putrās te duryodhanapurogamāḥ 07152002c aplavāḥ plavam āsādya tartukāmā ivārṇavam 07152003a punarjātam ivātmānaṁ manvānāḥ pārthivās tadā 07152003c alāyudhaṁ rākṣasendraṁ svāgatenābhyapūjayan 07152004a tasmiṁs tv amānuṣe yuddhe vartamāne bhayāvahe 07152004c karṇarākṣasayor naktaṁ dāruṇapratidarśane 07152005a upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ 07152005c tathaiva tāvakā rājan ghūrṇamānās tatas tataḥ 07152006a cukruśur nedam astīti droṇadrauṇikr̥pādayaḥ 07152006c tat karma dr̥ṣṭvā saṁbhrāntā haiḍimbasya raṇājire 07152007a sarvam āvignam abhavad dhāhābhūtam acetanam 07152007c tava sainyaṁ mahārāja nirāśaṁ karṇajīvite 07152008a duryodhanas tu saṁprekṣya karṇam ārtiṁ parāṁ gatam 07152008c alāyudhaṁ rākṣasendram āhūyedam athābravīt 07152009a eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ 07152009c kurute karma sumahad yad asyaupayikaṁ mr̥dhe 07152010a paśyaitān pārthivāñ śūrān nihatān bhaimaseninā 07152010c nānāśastrair abhihatān pādapān iva dantinā 07152011a tavaiṣa bhāgaḥ samare rājamadhye mayā kr̥taḥ 07152011c tavaivānumate vīra taṁ vikramya nibarhaya 07152012a purā vaikartanaṁ karṇam eṣa pāpo ghaṭotkacaḥ 07152012c māyābalam upāśritya karśayaty arikarśanaḥ 07152013a evam uktaḥ sa rājñā tu rākṣasas tīvravikramaḥ 07152013c tathety uktvā mahābāhur ghaṭotkacam upādravat 07152014a tataḥ karṇaṁ samutsr̥jya bhaimasenir api prabho 07152014c pratyamitram upāyāntaṁ mardayām āsa mārgaṇaiḥ 07152015a tayoḥ samabhavad yuddhaṁ kruddhayo rākṣasendrayoḥ 07152015c mattayor vāśitāhetor dvipayor iva kānane 07152016a rakṣasā vipramuktas tu karṇo ’pi rathināṁ varaḥ 07152016c abhyadravad bhīmasenaṁ rathenādityavarcasā 07152017a tam āyāntam anādr̥tya dr̥ṣṭvā grastaṁ ghaṭotkacam 07152017c alāyudhena samare siṁheneva gavāṁ patim 07152018a rathenādityavapuṣā bhīmaḥ praharatāṁ varaḥ 07152018c kirañ śaraughān prayayāv alāyudharathaṁ prati 07152019a tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho 07152019c ghaṭotkacaṁ samutsr̥jya bhīmasenaṁ samāhvayat 07152020a taṁ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho 07152020c sagaṇaṁ rākṣasendraṁ taṁ śaravarṣair avākirat 07152021a tathaivālāyudho rājañ śilādhautair ajihmagaiḥ 07152021c abhyavarṣata kaunteyaṁ punaḥ punar ariṁdamaḥ 07152022a tathā te rākṣasāḥ sarve bhīmasenam upādravan 07152022c nānāpraharaṇā bhīmās tvatsutānāṁ jayaiṣiṇaḥ 07152023a sa tāḍyamāno balibhir bhīmaseno mahābalaḥ 07152023c pañcabhiḥ pañcabhiḥ sarvāṁs tān avidhyac chitaiḥ śaraiḥ 07152024a te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ 07152024c vinedus tumulān nādān dudruvuś ca diśo daśa 07152025a tāṁs trāsyamānān bhīmena dr̥ṣṭvā rakṣo mahābalam 07152025c abhidudrāva vegena śaraiś cainam avākirat 07152026a taṁ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoc charaiḥ 07152026c alāyudhas tu tān astān bhīmena viśikhān raṇe 07152026e ciccheda kāṁś cit samare tvarayā kāṁś cid agrahīt 07152027a sa taṁ dr̥ṣṭvā rākṣasendraṁ bhīmo bhīmaparākramaḥ 07152027c gadāṁ cikṣepa vegena vajrapātopamāṁ tadā 07152028a tām āpatantīṁ vegena gadāṁ jvālākulāṁ tataḥ 07152028c gadayā tāḍayām āsa sā gadā bhīmam āvrajat 07152029a sa rākṣasendraṁ kaunteyaḥ śaravarṣair avākirat 07152029c tān apy asyākaron moghān rākṣaso niśitaiḥ śaraiḥ 07152030a te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ 07152030c śāsanād rākṣasendrasya nijaghnū rathakuñjarān 07152031a pāñcālāḥ sr̥ñjayāś caiva vājinaḥ paramadvipāḥ 07152031c na śāntiṁ lebhire tatra rakṣasair bhr̥śapīḍitāḥ 07152032a taṁ tu dr̥ṣṭvā mahāghoraṁ vartamānaṁ mahāhave 07152032c abravīt puruṣaśreṣṭho dhanaṁjayam idaṁ vacaḥ 07152033a paśya bhīmaṁ mahābāho rākṣasendravaśaṁ gatam 07152033c padavīm asya gaccha tvaṁ mā vicāraya pāṇḍava 07152034a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau 07152034c sahitā draupadeyāś ca karṇaṁ yāntu mahārathāḥ 07152035a nakulaḥ sahadevaś ca yuyudhānaś ca vīryavān 07152035c itarān rākṣasān ghnantu śāsanāt tava pāṇḍava 07152036a tvam apīmāṁ mahābāho camūṁ droṇapuraskr̥tām 07152036c vārayasva naravyāghra mahad dhi bhayam āgatam 07152037a evam ukte tu kr̥ṣṇena yathoddiṣṭā mahārathāḥ 07152037c jagmur vaikartanaṁ karṇaṁ rākṣasāṁś cetarān raṇe 07152038a atha pūrṇāyatotsr̥ṣṭaiḥ śarair āśīviṣopamaiḥ 07152038c dhanuś ciccheda bhīmasya rākṣasendraḥ pratāpavān 07152039a hayāṁś cāsya śitair bāṇaiḥ sārathiṁ ca mahābalaḥ 07152039c jaghāna miṣataḥ saṁkhye bhīmasenasya bhārata 07152040a so ’vatīrya rathopasthād dhatāśvo hatasārathiḥ 07152040c tasmai gurvīṁ gadāṁ ghorāṁ sa vinadyotsasarja ha 07152041a tatas tāṁ bhīmanirghoṣām āpatantīṁ mahāgadām 07152041c gadayā rākṣaso ghoro nijaghāna nanāda ca 07152042a tad dr̥ṣṭvā rākṣasendrasya ghoraṁ karma bhayāvaham 07152042c bhīmasenaḥ prahr̥ṣṭātmā gadām āśu parāmr̥śat 07152043a tayoḥ samabhavad yuddhaṁ tumulaṁ nararakṣasoḥ 07152043c gadānipātasaṁhrādair bhuvaṁ kampayator bhr̥śam 07152044a gadāvimuktau tau bhūyaḥ samāsādyetaretaram 07152044c muṣṭibhir vajrasaṁhrādair anyonyam abhijaghnatuḥ 07152045a rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ 07152045c yathāsannam upādāya nijaghnatur amarṣaṇau 07152046a tau vikṣarantau rudhiraṁ samāsādyetaretaram 07152046c mattāv iva mahānāgāv akr̥ṣyetāṁ punaḥ punaḥ 07152047a tam apaśyad dhr̥ṣīkeśaḥ pāṇḍavānāṁ hite rataḥ 07152047c sa bhīmasenarakṣārthaṁ haiḍimbaṁ pratyacodayat 07153001 saṁjaya uvāca 07153001a saṁprekṣya samare bhīmaṁ rakṣasā grastam antikāt 07153001c vāsudevo ’bravīd vākyaṁ ghaṭotkacam idaṁ tadā 07153002a paśya bhīmaṁ mahābāho rakṣasā grastam antikāt 07153002c paśyatāṁ sarvasainyānāṁ tava caiva mahādyute 07153003a sa karṇaṁ tvaṁ samutsr̥jya rākṣasendram alāyudham 07153003c jahi kṣipraṁ mahābāho paścāt karṇaṁ vadhiṣyasi 07153004a sa vārṣṇeyavacaḥ śrutvā karṇam utsr̥jya vīryavān 07153004c yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ 07153004e tayoḥ sutumulaṁ yuddhaṁ babhūva niśi rakṣasoḥ 07153005a alāyudhasya yodhāṁs tu rākṣasān bhīmadarśanān 07153005c vegenāpatataḥ śūrān pragr̥hītaśarāsanān 07153006a āttāyudhaḥ susaṁkruddho yuyudhāno mahārathaḥ 07153006c nakulaḥ sahadevaś ca cicchidur niśitaiḥ śaraiḥ 07153007a sarvāṁś ca samare rājan kirīṭī kṣatriyarṣabhān 07153007c paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān 07153008a karṇaś ca samare rājan vyadrāvayata pārthivān 07153008c dhr̥ṣṭadyumnaśikhaṇḍyādīn pāñcālānāṁ mahārathān 07153009a tān vadhyamānān dr̥ṣṭvā tu bhīmo bhīmaparākramaḥ 07153009c abhyayāt tvaritaḥ karṇaṁ viśikhān vikiran raṇe 07153010a tatas te ’py āyayur hatvā rākṣasān yatra sūtajaḥ 07153010c nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ 07153010e te karṇaṁ yodhayām āsuḥ pāñcālā droṇam eva ca 07153011a alāyudhas tu saṁkruddho ghaṭotkacam ariṁdamam 07153011c parigheṇātikāyena tāḍayām āsa mūrdhani 07153012a sa tu tena prahāreṇa bhaimasenir mahābalaḥ 07153012c īṣan mūrchānvito ’’tmānaṁ saṁstambhayata vīryavān 07153013a tato dīptāgnisaṁkāśāṁ śataghaṇṭām alaṁkr̥tām 07153013c cikṣepa samare tasmai gadāṁ kāñcanabhūṣaṇām 07153014a sā hayān sārathiṁ caiva rathaṁ cāsya mahāsvanā 07153014c cūrṇayām āsa vegena visr̥ṣṭā bhīmakarmaṇā 07153015a sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ 07153015c utpapāta rathāt tūrṇaṁ māyām āsthāya rākṣasīm 07153016a sa samāsthāya māyāṁ tu vavarṣa rudhiraṁ bahu 07153016c vidyudvibhrājitaṁ cāsīt timirābhrākulaṁ nabhaḥ 07153017a tato vajranipātāś ca sāśanistanayitnavaḥ 07153017c mahāṁś caṭacaṭāśabdas tatrāsīd dhi mahāhave 07153018a tāṁ prekṣya vihitāṁ māyāṁ rākṣaso rākṣasena tu 07153018c ūrdhvam utpatya haiḍimbas tāṁ māyāṁ māyayāvadhīt 07153019a so ’bhivīkṣya hatāṁ māyāṁ māyāvī māyayaiva hi 07153019c aśmavarṣaṁ sutumulaṁ visasarja ghaṭotkace 07153020a aśmavarṣaṁ sa tad ghoraṁ śaravarṣeṇa vīryavān 07153020c diśo vidhvaṁsayām āsa tad adbhutam ivābhavat 07153021a tato nānāpraharaṇair anyonyam abhivarṣatām 07153021c āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ 07153022a pinākaiḥ karavālaiś ca tomaraprāsakampanaiḥ 07153022c nārācair niśitair bhallaiḥ śaraiś cakraiḥ paraśvadhaiḥ 07153023a ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api 07153023c utpāṭya ca mahāśākhair vividhair jagatīruhaiḥ 07153024a śamīpīlukarīraiś ca śamyākaiś caiva bhārata 07153024c iṅgudair badarībhiś ca kovidāraiś ca puṣpitaiḥ 07153025a palāśair arimedaiś ca plakṣanyagrodhapippalaiḥ 07153025c mahadbhiḥ samare tasminn anyonyam abhijaghnatuḥ 07153026a vividhaiḥ parvatāgraiś ca nānādhātubhir ācitaiḥ 07153026c teṣāṁ śabdo mahān āsīd vajrāṇāṁ bhidyatām iva 07153027a yuddhaṁ tad abhavad ghoraṁ bhaimyalāyudhayor nr̥pa 07153027c harīndrayor yathā rājan vālisugrīvayoḥ purā 07153028a tau yuddhvā vividhair ghorair āyudhair viśikhais tathā 07153028c pragr̥hya niśitau khaḍgāv anyonyam abhijaghnatuḥ 07153029a tāv anyonyam abhidrutya keśeṣu sumahābalau 07153029c bhujābhyāṁ paryagr̥hṇītāṁ mahākāyau mahābalau 07153030a tau bhinnagātrau prasvedaṁ susruvāte janādhipa 07153030c rudhiraṁ ca mahākāyāv abhivr̥ṣṭāv ivācalau 07153031a athābhipatya vegena samudbhrāmya ca rākṣasam 07153031c balenākṣipya haiḍimbaś cakartāsya śiro mahat 07153032a so ’pahr̥tya śiras tasya kuṇḍalābhyāṁ vibhūṣitam 07153032c tadā sutumulaṁ nādaṁ nanāda sumahābalaḥ 07153033a hataṁ dr̥ṣṭvā mahākāyaṁ bakajñātim ariṁdamam 07153033c pāñcālāḥ pāṇḍavāś caiva siṁhanādān vinedire 07153034a tato bherīsahasrāṇi śaṅkhānām ayutāni ca 07153034c avādayan pāṇḍaveyās tasmin rakṣasi pātite 07153035a atīva sā niśā teṣāṁ babhūva vijayāvahā 07153035c vidyotamānā vibabhau samantād dīpamālinī 07153036a alāyudhasya tu śiro bhaimasenir mahābalaḥ 07153036c duryodhanasya pramukhe cikṣepa gatacetanam 07153037a atha duryodhano rājā dr̥ṣṭvā hatam alāyudham 07153037c babhūva paramodvignaḥ saha sainyena bhārata 07153038a tena hy asya pratijñātaṁ bhīmasenam ahaṁ yudhi 07153038c hanteti svayam āgamya smaratā vairam uttamam 07153039a dhruvaṁ sa tena hantavya ity amanyata pārthivaḥ 07153039c jīvitaṁ cirakālāya bhrātr̥̄ṇāṁ cāpy amanyata 07153040a sa taṁ dr̥ṣṭvā vinihataṁ bhīmasenātmajena vai 07153040c pratijñāṁ bhīmasenasya pūrṇām evābhyamanyata 07154001 saṁjaya uvāca 07154001a nihatyālāyudhaṁ rakṣaḥ prahr̥ṣṭātmā ghaṭotkacaḥ 07154001c nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ 07154002a tasya taṁ tumulaṁ śabdaṁ śrutvā kuñjarakampanam 07154002c tāvakānāṁ mahārāja bhayam āsīt sudāruṇam 07154003a alāyudhaviṣaktaṁ tu bhaimaseniṁ mahābalam 07154003c dr̥ṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat 07154004a daśabhir daśabhir bāṇair dhr̥ṣṭadyumnaśikhaṇḍinau 07154004c dr̥ḍhaiḥ pūrṇāyatotsr̥ṣṭair bibheda nataparvabhiḥ 07154005a tataḥ paramanārācair yudhāmanyūttamaujasau 07154005c sātyakiṁ ca rathodāraṁ kampayām āsa mārgaṇaiḥ 07154006a teṣām abhyasyatāṁ tatra sarveṣāṁ savyadakṣiṇam 07154006c maṇḍalāny eva cāpāni vyadr̥śyanta janādhipa 07154007a teṣāṁ jyātalanirghoṣo rathanemisvanaś ca ha 07154007c meghānām iva gharmānte babhūva tumulo niśi 07154008a jyānemighoṣastanayitnumān vai; dhanustaḍin maṇḍalaketuśr̥ṅgaḥ 07154008c śaraughavarṣākulavr̥ṣṭimāṁś ca; saṁgrāmameghaḥ sa babhūva rājan 07154009a tad uddhataṁ śaila ivāprakampyo; varṣaṁ mahac chailasamānasāraḥ 07154009c vidhvaṁsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī 07154010a tato ’tulair vajranipātakalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ 07154010c śatrūn vyapohat samare mahātmā; vaikartanaḥ putrahite ratas te 07154011a saṁchinnabhinnadhvajinaś ca ke cit; ke cic charair arditabhinnadehāḥ 07154011c ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kr̥tā babhūvuḥ 07154012a avindamānās tv atha śarma saṁkhye; yaudhiṣṭhiraṁ te balam anvapadyan 07154012c tān prekṣya bhagnān vimukhīkr̥tāṁś ca; ghaṭotkaco roṣam atīva cakre 07154013a āsthāya taṁ kāñcanaratnacitraṁ; rathottamaṁ siṁha ivonnanāda 07154013c vaikartanaṁ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pr̥ṣatkaiḥ 07154014a tau karṇinārācaśilīmukhaiś ca; nālīkadaṇḍaiś ca savatsadantaiḥ 07154014c varāhakarṇaiḥ saviṣāṇaśr̥ṅgaiḥ; kṣurapravarṣaiś ca vinedatuḥ kham 07154015a tad bāṇadhārāvr̥tam antarikṣaṁ; tiryaggatābhiḥ samare rarāja 07154015c suvarṇapuṅkhajvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ 07154016a samaṁ hi tāv apratimaprabhāvāv; anyonyam ājaghnatur uttamāstraiḥ 07154016c tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam 07154017a atīva tac citram atīva rūpaṁ; babhūva yuddhaṁ ravibhīmasūnvoḥ 07154017c samākulaṁ śastranipātaghoraṁ; divīva rāhvaṁśumatoḥ prataptam 07154018a ghaṭotkaco yadā karṇaṁ na viśeṣayate nr̥pa 07154018c tadā prāduścakārogram astram astravidāṁ varaḥ 07154019a tenāstreṇa hayān pūrvaṁ hatvā karṇasya rākṣasaḥ 07154019c sārathiṁ caiva haiḍimbaḥ kṣipram antaradhīyata 07154020 dhr̥tarāṣṭra uvāca 07154020a tathā hy antarhite tasmin kūṭayodhini rākṣase 07154020c māmakaiḥ pratipannaṁ yat tan mamācakṣva saṁjaya 07154021 saṁjaya uvāca 07154021a antarhitaṁ rākṣasaṁ taṁ viditvā; saṁprākrośan kuravaḥ sarva eva 07154021c kathaṁ nāyaṁ rākṣasaḥ kūṭayodhī; hanyāt karṇaṁ samare ’dr̥śyamānaḥ 07154022a tataḥ karṇo laghucitrāstrayodhī; sarvā diśo vyāvr̥ṇod bāṇajālaiḥ 07154022c na vai kiṁ cid vyāpatat tatra bhūtaṁ; tamobhūte sāyakair antarikṣe 07154023a na cādadāno na ca saṁdadhāno; na ceṣudhī spr̥śamānaḥ karāgraiḥ 07154023c adr̥śyad vai lāghavāt sūtaputraḥ; sarvaṁ bāṇaiś chādayāno ’ntarikṣam 07154024a tato māyāṁ vihitām antarikṣe; ghorāṁ bhīmāṁ dāruṇāṁ rākṣasena 07154024c saṁpaśyāmo lohitābhraprakāśāṁ; dedīpyantīm agniśikhām ivogrām 07154025a tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra 07154025c ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṁ dundubhīnām 07154026a tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyaḥ prāsā musalāny āyudhāni 07154026c paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca 07154027a mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ 07154027c gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt 07154028a mahāśilāś cāpataṁs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ 07154028c cakrāṇi cānekaśatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi 07154029a tāṁ śaktipāṣāṇaparaśvadhānāṁ; prāsāsivajrāśanimudgarāṇām 07154029c vr̥ṣṭiṁ viśālāṁ jvalitāṁ patantīṁ; karṇaḥ śaraughair na śaśāka hantum 07154030a śarāhatānāṁ patatāṁ hayānāṁ; vajrāhatānāṁ patatāṁ gajānām 07154030c śilāhatānāṁ ca mahārathānāṁ; mahān ninādaḥ patatāṁ babhūva 07154031a subhīmanānāvidhaśastrapātair; ghaṭotkacenābhihataṁ samantāt 07154031c dauryodhanaṁ tad balam ārtarūpam; āvartamānaṁ dadr̥śe bhramantam 07154032a hāhākr̥taṁ saṁparivartamānaṁ; saṁlīyamānaṁ ca viṣaṇṇarūpam 07154032c te tv āryabhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm 07154033a tāṁ rākṣasīṁ ghoratarāṁ subhīmāṁ; vr̥ṣṭiṁ mahāśastramayīṁ patantīm 07154033c dr̥ṣṭvā balaughāṁś ca nipātyamānān; mahad bhayaṁ tava putrān viveśa 07154034a śivāś ca vaiśvānaradīptajihvāḥ; subhīmanādāḥ śataśo nadantyaḥ 07154034c rakṣogaṇān nardataś cābhivīkṣya; narendrayodhā vyathitā babhūvuḥ 07154035a te dīptajihvānanatīkṣṇadaṁṣṭrā; vibhīṣaṇāḥ śailanikāśakāyāḥ 07154035c nabhogatāḥ śaktiviṣaktahastā; meghā vyamuñcann iva vr̥ṣṭimārgam 07154036a tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ 07154036c vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ 07154037a huḍā bhuśuṇḍyo ’śmaguḍāḥ śataghnyaḥ; sthūṇāś ca kārṣṇāyasapaṭṭanaddhāḥ 07154037c avākiraṁs tava putrasya sainyaṁ; tathā raudraṁ kaśmalaṁ prādurāsīt 07154038a niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṁbhagnāṅgāḥ śerate tatra śūrāḥ 07154038c bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṁcūrṇitāś caiva rathāḥ śilābhiḥ 07154039a evaṁ mahac chastravarṣaṁ sr̥jantas; te yātudhānā bhuvi ghorarūpāḥ 07154039c māyāḥ sr̥ṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṁ na bhītam 07154040a tasmin ghore kuruvīrāvamarde; kālotsr̥ṣṭe kṣatriyāṇām abhāve 07154040c te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva 07154041a palāyadhvaṁ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe 07154041c tathā teṣāṁ majjatāṁ bhāratānāṁ; na sma dvīpas tatra kaś cid babhūva 07154042a tasmin saṁkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām 07154042c anīkānāṁ pravibhāge ’prakāśe; na jñāyante kuravo netare vā 07154043a nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ 07154043c tāṁ śastravr̥ṣṭim urasā gāhamānaṁ; karṇaṁ caikaṁ tatra rājann apaśyam 07154044a tato bāṇair āvr̥ṇod antarikṣaṁ; divyāṁ māyāṁ yodhayan rākṣasasya 07154044c hrīmān kurvan duṣkaram āryakarma; naivāmuhyat saṁyuge sūtaputraḥ 07154045a tato bhītāḥ samudaikṣanta karṇaṁ; rājan sarve saindhavā bāhlikāś ca 07154045c asaṁmohaṁ pūjayanto ’sya saṁkhye; saṁpaśyanto vijayaṁ rākṣasasya 07154046a tenotsr̥ṣṭā cakrayuktā śataghnī; samaṁ sarvāṁś caturo ’śvāñ jaghāna 07154046c te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣijihvāḥ 07154047a tato hatāśvād avaruhya vāhād; antarmanāḥ kuruṣu prādravatsu 07154047c divye cāstre māyayā vadhyamāne; naivāmuhyac cintayan prāptakālam 07154048a tato ’bruvan kuravaḥ sarva eva; karṇaṁ dr̥ṣṭvā ghorarūpāṁ ca māyām 07154048c śaktyā rakṣo jahi karṇādya tūrṇaṁ; naśyanty ete kuravo dhārtarāṣṭrāḥ 07154049a kariṣyataḥ kiṁ ca no bhīmapārthau; tapantam enaṁ jahi rakṣo niśīthe 07154049c yo naḥ saṁgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta 07154050a tasmād enaṁ rākṣasaṁ ghorarūpaṁ; jahi śaktyā dattayā vāsavena 07154050c mā kauravāḥ sarva evendrakalpā; rātrīmukhe karṇa neśuḥ sayodhāḥ 07154051a sa vadhyamāno rakṣasā vai niśīthe; dr̥ṣṭvā rājan naśyamānaṁ balaṁ ca 07154051c mahac ca śrutvā ninadaṁ kauravāṇāṁ; matiṁ dadhre śaktimokṣāya karṇaḥ 07154052a sa vai kruddhaḥ siṁha ivātyamarṣī; nāmarṣayat pratighātaṁ raṇe tam 07154052c śaktiṁ śreṣṭhāṁ vaijayantīm asahyāṁ; samādade tasya vadhaṁ cikīrṣan 07154053a yāsau rājan nihitā varṣapūgān; vadhāyājau satkr̥tā phalgunasya 07154053c yāṁ vai prādāt sūtaputrāya śakraḥ; śaktiṁ śreṣṭhāṁ kuṇḍalābhyāṁ nimāya 07154054a tāṁ vai śaktiṁ lelihānāṁ pradīptāṁ; pāśair yuktām antakasyeva rātrim 07154054c mr̥tyoḥ svasāraṁ jvalitām ivolkāṁ; vaikartanaḥ prāhiṇod rākṣasāya 07154055a tām uttamāṁ parakāyāpahantrīṁ; dr̥ṣṭvā sauter bāhusaṁsthāṁ jvalantīm 07154055c bhītaṁ rakṣo vipradudrāva rājan; kr̥tvātmānaṁ vindhyapādapramāṇam 07154056a dr̥ṣṭvā śaktiṁ karṇabāhvantarasthāṁ; nedur bhūtāny antarikṣe narendra 07154056c vavur vātās tumulāś cāpi rājan; sanirghātā cāśanir gāṁ jagāma 07154057a sā tāṁ māyāṁ bhasma kr̥tvā jvalantī; bhittvā gāḍhaṁ hr̥dayaṁ rākṣasasya 07154057c ūrdhvaṁ yayau dīpyamānā niśāyāṁ; nakṣatrāṇām antarāṇy āviśantī 07154058a yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca 07154058c nadan nādān vividhān bhairavāṁś ca; prāṇān iṣṭāṁs tyājitaḥ śakraśaktyā 07154059a idaṁ cānyac citram āścaryarūpaṁ; cakārāsau karma śatrukṣayāya 07154059c tasmin kāle śaktinirbhinnamarmā; babhau rājan meghaśailaprakāśaḥ 07154060a tato ’ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ 07154060c avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam 07154061a sa tad rūpaṁ bhairavaṁ bhīmakarmā; bhīmaṁ kr̥tvā bhaimaseniḥ papāta 07154061c hato ’py evaṁ tava sainyekadeśam; apothayat kauravān bhīṣayāṇaḥ 07154062a tato miśrāḥ prāṇadan siṁhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca 07154062c dagdhāṁ māyāṁ nihataṁ rākṣasaṁ ca; dr̥ṣṭvā hr̥ṣṭāḥ prāṇadan kauraveyāḥ 07154063a tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vr̥travadhe marudbhiḥ 07154063c anvārūḍhas tava putraṁ rathasthaṁ; hr̥ṣṭaś cāpi prāviśat svaṁ sa sainyam 07155001 saṁjaya uvāca 07155001a haiḍimbaṁ nihataṁ dr̥ṣṭvā vikīrṇam iva parvatam 07155001c pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ 07155002a vāsudevas tu harṣeṇa mahatābhipariplutaḥ 07155002c nanāda siṁhavan nādaṁ vyathayann iva bhārata 07155002e vinadya ca mahānādaṁ paryaṣvajata phalgunam 07155003a sa vinadya mahānādam abhīśūn saṁniyamya ca 07155003c nanarta harṣasaṁvīto vātoddhūta iva drumaḥ 07155004a tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakr̥t 07155004c rathopasthagato bhīmaṁ prāṇadat punar acyutaḥ 07155005a prahr̥ṣṭamanasaṁ jñātvā vāsudevaṁ mahābalam 07155005c abravīd arjuno rājan nātihr̥ṣṭamanā iva 07155006a atiharṣo ’yam asthāne tavādya madhusūdana 07155006c śokasthāne pare prāpte haiḍimbasya vadhena vai 07155007a vimukhāni ca sainyāni hataṁ dr̥ṣṭvā ghaṭotkacam 07155007c vayaṁ ca bhr̥śam āvignā haiḍimbasya nipātanāt 07155008a naitat kāraṇam alpaṁ hi bhaviṣyati janārdana 07155008c tad adya śaṁsa me pr̥ṣṭaḥ satyaṁ satyavatāṁ vara 07155009a yady etan na rahasyaṁ te vaktum arhasy ariṁdama 07155009c dhairyasya vaikr̥taṁ brūhi tvam adya madhusūdana 07155010a samudrasyeva saṁkṣobho meror iva visarpaṇam 07155010c tathaital lāghavaṁ manye tava karma janārdana 07155011 vāsudeva uvāca 07155011a atiharṣam imaṁ prāptaṁ śr̥ṇu me tvaṁ dhanaṁjaya 07155011c atīva manasaḥ sadyaḥ prasādakaram uttamam 07155012a śaktiṁ ghaṭotkacenemāṁ vyaṁsayitvā mahādyute 07155012c karṇaṁ nihatam evājau viddhi sadyo dhanaṁjaya 07155013a śaktihastaṁ punaḥ karṇaṁ ko loke ’sti pumān iha 07155013c ya enam abhitas tiṣṭhet kārttikeyam ivāhave 07155014a diṣṭyāpanītakavaco diṣṭyāpahr̥takuṇḍalaḥ 07155014c diṣṭyā ca vyaṁsitā śaktir amoghāsya ghaṭotkace 07155015a yadi hi syāt sakavacas tathaiva ca sakuṇḍalaḥ 07155015c sāmarān api lokāṁs trīn ekaḥ karṇo jayed balī 07155016a vāsavo vā kubero vā varuṇo vā jaleśvaraḥ 07155016c yamo vā notsahet karṇaṁ raṇe pratisamāsitum 07155017a gāṇḍīvam āyamya bhavāṁś cakraṁ vāhaṁ sudarśanam 07155017c na śaktau svo raṇe jetuṁ tathāyuktaṁ nararṣabham 07155018a tvaddhitārthaṁ tu śakreṇa māyayā hr̥takuṇḍalaḥ 07155018c vihīnakavacaś cāyaṁ kr̥taḥ parapuraṁjayaḥ 07155019a utkr̥tya kavacaṁ yasmāt kuṇḍale vimale ca te 07155019c prādāc chakrāya karṇo vai tena vaikartanaḥ smr̥taḥ 07155020a āśīviṣa iva kruddhaḥ stambhito mantratejasā 07155020c tathādya bhāti karṇo me śāntajvāla ivānalaḥ 07155021a yadā prabhr̥ti karṇāya śaktir dattā mahātmanā 07155021c vāsavena mahābāho prāptā yāsau ghaṭotkace 07155022a kuṇḍalābhyāṁ nimāyātha divyena kavacena ca 07155022c tāṁ prāpyāmanyata vr̥ṣā satataṁ tvāṁ hataṁ raṇe 07155023a evaṁ gate ’pi śakyo ’yaṁ hantuṁ nānyena kena cit 07155023c r̥te tvā puruṣavyāghra śape satyena cānagha 07155024a brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ 07155024c ripuṣv api dayāvāṁś ca tasmāt karṇo vr̥ṣā smr̥taḥ 07155025a yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ 07155025c kesarīva vane mardan mattamātaṅgayūthapān 07155025e vimadān rathaśārdūlān kurute raṇamūrdhani 07155026a madhyaṁgata ivādityo yo na śakyo nirīkṣitum 07155026c tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ 07155026e śarajālasahasrāṁśuḥ śaradīva divākaraḥ 07155027a tapānte toyado yadvac charadhārāḥ kṣaraty asau 07155027c divyāstrajaladaḥ karṇaḥ parjanya iva vr̥ṣṭimān 07155027e so ’dya mānuṣatāṁ prāpto vimuktaḥ śakradattayā 07155028a eko hi yogo ’sya bhaved vadhāya; chidre hy enaṁ svapramattaḥ pramattam 07155028c kr̥cchraprāptaṁ rathacakre nimagne; hanyāḥ pūrvaṁ tvaṁ tu saṁjñāṁ vicārya 07155029a jarāsaṁdhaś cedirājo mahātmā; mahābalaś caikalavyo niṣādaḥ 07155029c ekaikaśo nihatāḥ sarva eva; yogais tais tais tvaddhitārthaṁ mayaiva 07155030a athāpare nihatā rākṣasendrā; hiḍimbakirmīrabakapradhānāḥ 07155030c alāyudhaḥ parasainyāvamardī; ghaṭotkacaś cograkarmā tarasvī 07156001 arjuna uvāca 07156001a katham asmaddhitārthaṁ te kaiś ca yogair janārdana 07156001c jarāsaṁdhaprabhr̥tayo ghātitāḥ pr̥thivīṣvarāḥ 07156002 vāsudeva uvāca 07156002a jarāsaṁdhaś cedirājo naiṣādiś ca mahābalaḥ 07156002c yadi syur na hatāḥ pūrvam idānīṁ syur bhayaṁkarāḥ 07156003a suyodhanas tān avaśyaṁ vr̥ṇuyād rathasattamān 07156003c te ’smābhir nityasaṁduṣṭāḥ saṁśrayeyuś ca kauravān 07156004a te hi vīrā mahātmānaḥ kr̥tāstrā dr̥ḍhayodhinaḥ 07156004c dhārtarāṣṭrīṁ camūṁ kr̥tsnāṁ rakṣeyur amarā iva 07156005a sūtaputro jarāsaṁdhaś cedirājo niṣādajaḥ 07156005c suyodhanaṁ samāśritya taperan pr̥thivīm imām 07156006a yogair api hatā yais te tān me śr̥ṇu dhanaṁjaya 07156006c ajayyā hi vinā yogair mr̥dhe te daivatair api 07156007a ekaiko hi pr̥thak teṣāṁ samastāṁ suravāhinīm 07156007c yodhayet samare pārtha lokapālābhirakṣitām 07156008a jarāsaṁdho hi ruṣito rauhiṇeyapradharṣitaḥ 07156008c asmadvadhārthaṁ cikṣepa gadāṁ vai lohitāmukhīm 07156009a sīmantam iva kurvāṇāṁ nabhasaḥ pāvakaprabhām 07156009c vyadr̥śyatāpatantī sā śakramuktā yathāśaniḥ 07156010a tām āpatantīṁ dr̥ṣṭvaiva gadāṁ rohiṇinandanaḥ 07156010c pratighātārtham astraṁ vai sthūṇākarṇam avāsr̥jat 07156011a astravegapratihatā sā gadā prāpatad bhuvi 07156011c dārayantī dharāṁ devīṁ kampayantīva parvatān 07156012a tatra sma rākṣasī ghorā jarā nāmāśuvikramā 07156012c saṁdhayām āsa taṁ jātaṁ jarāsaṁdham ariṁdamam 07156013a dvābhyāṁ jāto hi mātr̥bhyām ardhadehaḥ pr̥thak pr̥thak 07156013c tayā sa saṁdhito yasmāj jarāsaṁdhas tataḥ smr̥taḥ 07156014a sā tu bhūmigatā pārtha hatā sasutabāndhavā 07156014c gadayā tena cāstreṇa sthūṇākarṇena rākṣasī 07156015a vinābhūtaḥ sa gadayā jarāsaṁdho mahāmr̥dhe 07156015c nihato bhīmasenena paśyatas te dhanaṁjaya 07156016a yadi hi syād gadāpāṇir jarāsaṁdhaḥ pratāpavān 07156016c sendrā devā na taṁ hantuṁ raṇe śaktā narottama 07156017a tvaddhitārthaṁ hi naiṣādir aṅguṣṭhena viyojitaḥ 07156017c droṇenācāryakaṁ kr̥tvā chadmanā satyavikramaḥ 07156018a sa tu baddhāṅgulitrāṇo naiṣādir dr̥ḍhavikramaḥ 07156018c asyann eko vanacaro babhau rāma ivāparaḥ 07156019a ekalavyaṁ hi sāṅguṣṭham aśaktā devadānavāḥ 07156019c sarākṣasoragāḥ pārtha vijetuṁ yudhi karhi cit 07156020a kim u mānuṣamātreṇa śakyaḥ syāt prativīkṣitum 07156020c dr̥ḍhamuṣṭiḥ kr̥tī nityam asyamāno divāniśam 07156021a tvaddhitārthaṁ tu sa mayā hataḥ saṁgrāmamūrdhani 07156021c cedirājaś ca vikrāntaḥ pratyakṣaṁ nihatas tava 07156022a sa cāpy aśakyaḥ saṁgrāme jetuṁ sarvaiḥ surāsuraiḥ 07156022c vadhārthaṁ tasya jāto ’ham anyeṣāṁ ca suradviṣām 07156023a tvatsahāyo naravyāghra lokānāṁ hitakāmyayā 07156023c hiḍimbabakakirmīrā bhīmasenena pātitāḥ 07156023e rāvaṇena samaprāṇā brahmayajñavināśanāḥ 07156024a hatas tathaiva māyāvī haiḍimbenāpy alāyudhaḥ 07156024c haiḍimbaś cāpy upāyena śaktyā karṇena ghātitaḥ 07156025a yadi hy enaṁ nāhaniṣyat karṇaḥ śaktyā mahāmr̥dhe 07156025c mayā vadhyo ’bhaviṣyat sa bhaimasenir ghaṭotkacaḥ 07156026a mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā 07156026c eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ 07156027a dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ 07156027c vyaṁsitā cāpy upāyena śakradattā mayānagha 07156028a ye hi dharmasya loptāro vadhyās te mama pāṇḍava 07156028c dharmasaṁsthāpanārthaṁ hi pratijñaiṣā mamāvyayā 07156029a brahma satyaṁ damaḥ śaucaṁ dharmo hrīḥ śrīr dhr̥tiḥ kṣamā 07156029c yatra tatra rame nityam ahaṁ satyena te śape 07156030a na viṣādas tvayā kāryaḥ karṇaṁ vaikartanaṁ prati 07156030c upadekṣyāmy upāyaṁ te yena taṁ prasahiṣyasi 07156031a suyodhanaṁ cāpi raṇe haniṣyati vr̥kodaraḥ 07156031c tasya cāpi vadhopāyaṁ vakṣyāmi tava pāṇḍava 07156032a vardhate tumulas tv eṣa śabdaḥ paracamūṁ prati 07156032c vidravanti ca sainyāni tvadīyāni diśo daśa 07156033a labdhalakṣyā hi kauravyā vidhamanti camūṁ tava 07156033c dahaty eṣa ca vaḥ sainyaṁ droṇaḥ praharatāṁ varaḥ 07157001 dhr̥tarāṣṭra uvāca 07157001a ekavīravadhe moghā śaktiḥ sūtātmaje yadā 07157001c kasmāt sarvān samutsr̥jya sa tāṁ pārthe na muktavān 07157002a tasmin hate hatā hi syuḥ sarve pāṇḍavasr̥ñjayāḥ 07157002c ekavīravadhe kasmān na yuddhe jayam ādadhat 07157003a āhūto na nivarteyam iti tasya mahāvratam 07157003c svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ 07157004a tato dvairatham ānīya phalgunaṁ śakradattayā 07157004c na jaghāna vr̥ṣā kasmāt tan mamācakṣva saṁjaya 07157005a nūnaṁ buddhivihīnaś cāpy asahāyaś ca me sutaḥ 07157005c śatrubhir vyaṁsitopāyaḥ kathaṁ nu sa jayed arīn 07157006a yā hy asya paramā śaktir jayasya ca parāyaṇam 07157006c sā śaktir vāsudevena vyaṁsitāsya ghaṭotkace 07157007a kuṇer yathā hastagataṁ hriyed bilvaṁ balīyasā 07157007c tathā śaktir amoghā sā moghībhūtā ghaṭotkace 07157008a yathā varāhasya śunaś ca yudhyatos; tayor abhāve śvapacasya lābhaḥ 07157008c manye vidvan vāsudevasya tadvad; yuddhe lābhaḥ karṇahaiḍimbayor vai 07157009a ghaṭotkaco yadi hanyād dhi karṇaṁ; paro lābhaḥ sa bhavet pāṇḍavānām 07157009c vaikartano vā yadi taṁ nihanyāt; tathāpi kr̥tyaṁ śaktināśāt kr̥taṁ syāt 07157010a iti prājñaḥ prajñayaitad vicārya; ghaṭotkacaṁ sūtaputreṇa yuddhe 07157010c ayodhayad vāsudevo nr̥siṁhaḥ; priyaṁ kurvan pāṇḍavānāṁ hitaṁ ca 07157011 saṁjaya uvāca 07157011a etac cikīrṣitaṁ jñātvā karṇe madhunihā nr̥pa 07157011c niyojayām āsa tadā dvairathe rākṣaseśvaram 07157012a ghaṭotkacaṁ mahāvīryaṁ mahābuddhir janārdanaḥ 07157012c amoghāyā vighātārthaṁ rājan durmantrite tava 07157013a tadaiva kr̥takāryā hi vayaṁ syāma kurūdvaha 07157013c na rakṣed yadi kr̥ṣṇas taṁ pārthaṁ karṇān mahārathāt 07157014a sāśvadhvajarathaḥ saṁkhye dhr̥tarāṣṭra pated bhuvi 07157014c vinā janārdanaṁ pārtho yogānām īśvaraṁ prabhum 07157015a tais tair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva 07157015c jayaty abhimukhaḥ śatrūn pārthaḥ kr̥ṣṇena pālitaḥ 07157016a saviśeṣaṁ tv amoghāyāḥ kr̥ṣṇo ’rakṣata pāṇḍavam 07157016c hanyāt kṣiptā hi kaunteyaṁ śaktir vr̥kṣam ivāśaniḥ 07157017 dhr̥tarāṣṭra uvāca 07157017a virodhī ca kumantrī ca prājñamānī mamātmajaḥ 07157017c yasyaiṣa samatikrānto vadhopāyo jayaṁ prati 07157018a tavāpi samatikrāntam etad gāvalgaṇe katham 07157018c etam arthaṁ mahābuddhe yat tvayā nāvabodhitaḥ 07157019 saṁjaya uvāca 07157019a duryodhanasya śakuner mama duḥśāsanasya ca 07157019c rātrau rātrau bhavaty eṣā nityam eva samarthanā 07157020a śvaḥ sarvasainyān utsr̥jya jahi karṇa dhanaṁjayam 07157020c preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ 07157021a atha vā nihate pārthe pāṇḍuṣv anyatamaṁ tataḥ 07157021c sthāpayed yudhi vārṣṇeyas tasmāt kr̥ṣṇo nipātyatām 07157022a kr̥ṣṇo hi mūlaṁ pāṇḍūnāṁ pārthaḥ skandha ivodgataḥ 07157022c śākhā ivetare pārthāḥ pāñcālāḥ patrasaṁjñitāḥ 07157023a kr̥ṣṇāśrayāḥ kr̥ṣṇabalāḥ kr̥ṣṇanāthāś ca pāṇḍavāḥ 07157023c kr̥ṣṇaḥ parāyaṇaṁ caiṣāṁ jyotiṣām iva candramāḥ 07157024a tasmāt parṇāni śākhāś ca skandhaṁ cotsr̥jya sūtaja 07157024c kr̥ṣṇaṁ nikr̥ndhi pāṇḍūnāṁ mūlaṁ sarvatra sarvadā 07157025a hanyād yadi hi dāśārhaṁ karṇo yādavanandanam 07157025c kr̥tsnā vasumatī rājan vaśe te syān na saṁśayaḥ 07157026a yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā 07157026c nanu tava vasudhā narendra sarvā; sagirisamudravanā vaśaṁ vrajeta 07157027a sā tu buddhiḥ kr̥tāpy evaṁ jāgrati tridaśeśvare 07157027c aprameye hr̥ṣīkeśe yuddhakāle vyamuhyata 07157028a arjunaṁ cāpi kaunteyaṁ sadā rakṣati keśavaḥ 07157028c na hy enam aicchat pramukhe sauteḥ sthāpayituṁ raṇe 07157029a anyāṁś cāsmai rathodārān upasthāpayad acyutaḥ 07157029c amoghāṁ tāṁ kathaṁ śaktiṁ moghāṁ kuryām iti prabho 07157030a tataḥ kr̥ṣṇaṁ mahābāhuḥ sātyakiḥ satyavikramaḥ 07157030c papraccha rathaśārdūla karṇaṁ prati mahāratham 07157031a ayaṁ ca pratyayaḥ karṇe śaktyā cāmitavikrama 07157031c kimarthaṁ sūtaputreṇa na muktā phalgune tu sā 07157032 vāsudeva uvāca 07157032a duḥśāsanaś ca karṇaś ca śakuniś ca sasaindhavaḥ 07157032c satataṁ mantrayanti sma duryodhanapurogamāḥ 07157033a karṇa karṇa maheṣvāsa raṇe ’mitaparākrama 07157033c nānyasya śaktir eṣā te moktavyā jayatāṁ vara 07157034a r̥te mahārathāt pārthāt kuntīputrād dhanaṁjayāt 07157034c sa hi teṣām atiyaśā devānām iva vāsavaḥ 07157035a tasmin vinihate sarve pāṇḍavāḥ sr̥ñjayaiḥ saha 07157035c bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ 07157036a tatheti ca pratijñātaṁ karṇena śinipuṁgava 07157036c hr̥di nityaṁ tu karṇasya vadho gāṇḍīvadhanvanaḥ 07157037a aham eva tu rādheyaṁ mohayāmi yudhāṁ vara 07157037c yato nāvasr̥jac chaktiṁ pāṇḍave śvetavāhane 07157038a phalgunasya hi tāṁ mr̥tyum avagamya yuyutsataḥ 07157038c na nidrā na ca me harṣo manaso ’sti yudhāṁ vara 07157039a ghaṭotkace vyaṁsitāṁ tu dr̥ṣṭvā tāṁ śinipuṁgava 07157039c mr̥tyor āsyāntarān muktaṁ paśyāmy adya dhanaṁjayam 07157040a na pitā na ca me mātā na yūyaṁ bhrātaras tathā 07157040c na ca prāṇās tathā rakṣyā yathā bībhatsur āhave 07157041a trailokyarājyād yat kiṁ cid bhaved anyat sudurlabham 07157041c neccheyaṁ sātvatāhaṁ tad vinā pārthaṁ dhanaṁjayam 07157042a ataḥ praharṣaḥ sumahān yuyudhānādya me ’bhavat 07157042c mr̥taṁ pratyāgatam iva dr̥ṣṭvā pārthaṁ dhanaṁjayam 07157043a ataś ca prahito yuddhe mayā karṇāya rākṣasaḥ 07157043c na hy anyaḥ samare rātrau śaktaḥ karṇaṁ prabādhitum 07157044 saṁjaya uvāca 07157044a iti sātyakaye prāha tadā devakinandanaḥ 07157044c dhanaṁjayahite yuktas tatpriye satataṁ rataḥ 07158001 dhr̥tarāṣṭra uvāca 07158001a karṇaduryodhanādīnāṁ śakuneḥ saubalasya ca 07158001c apanītaṁ mahat tāta tava caiva viśeṣataḥ 07158002a yad ājānīta tāṁ śaktim ekaghnīṁ satataṁ raṇe 07158002c anivāryām asahyāṁ ca devair api savāsavaiḥ 07158003a sā kimarthaṁ na karṇena pravr̥tte samare purā 07158003c na devakīsute muktā phalgune vāpi saṁjaya 07158004 saṁjaya uvāca 07158004a saṁgrāmād vinivr̥ttānāṁ sarveṣāṁ no viśāṁ pate 07158004c rātrau kurukulaśreṣṭha mantro ’yaṁ samajāyata 07158005a prabhātamātre śvobhūte keśavāyārjunāya vā 07158005c śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ 07158006a tataḥ prabhātasamaye rājan karṇasya daivataiḥ 07158006c anyeṣāṁ caiva yodhānāṁ sā buddhir naśyate punaḥ 07158007a daivam eva paraṁ manye yat karṇo hastasaṁsthayā 07158007c na jaghāna raṇe pārthaṁ kr̥ṣṇaṁ vā devakīsutam 07158008a tasya hastasthitā śaktiḥ kālarātrir ivodyatā 07158008c daivopahatabuddhitvān na tāṁ karṇo vimuktavān 07158009a kr̥ṣṇe vā devakīputre mohito devamāyayā 07158009c pārthe vā śakrakalpe vai vadhārthaṁ vāsavīṁ prabho 07158010 dhr̥tarāṣṭra uvāca 07158010a daivenaiva hatā yūyaṁ svabuddhyā keśavasya ca 07158010c gatā hi vāsavī hatvā tr̥ṇabhūtaṁ ghaṭotkacam 07158011a karṇaś ca mama putrāś ca sarve cānye ca pārthivāḥ 07158011c anena duṣpraṇītena gatā vaivasvatakṣayam 07158012a bhūya eva tu me śaṁsa yathā yuddham avartata 07158012c kurūṇāṁ pāṇḍavānāṁ ca haiḍimbe nihate tadā 07158013a ye ca te ’bhyadravan droṇaṁ vyūḍhānīkāḥ prahāriṇaḥ 07158013c sr̥ñjayāḥ saha pāñcālais te ’py akurvan kathaṁ raṇam 07158014a saumadatter vadhād droṇam āyastaṁ saindhavasya ca 07158014c amarṣāj jīvitaṁ tyaktvā gāhamānaṁ varūthinīm 07158015a jr̥mbhamāṇam iva vyāghraṁ vyāttānanam ivāntakam 07158015c kathaṁ pratyudyayur droṇam asyantaṁ pāṇḍusr̥ñjayāḥ 07158016a ācāryaṁ ye ca te ’rakṣan duryodhanapurogamāḥ 07158016c drauṇikarṇakr̥pās tāta te ’py akurvan kim āhave 07158017a bhāradvājaṁ jighāṁsantau savyasācivr̥kodarau 07158017c samārchan māmakā yuddhe kathaṁ saṁjaya śaṁsa me 07158018a sindhurājavadheneme ghaṭotkacavadhena te 07158018c amarṣitāḥ susaṁkruddhā raṇaṁ cakruḥ kathaṁ niśi 07158019 saṁjaya uvāca 07158019a hate ghaṭotkace rājan karṇena niśi rākṣase 07158019c praṇadatsu ca hr̥ṣṭeṣu tāvakeṣu yuyutsuṣu 07158020a āpatatsu ca vegena vadhyamāne bale ’pi ca 07158020c vigāḍhāyāṁ rajanyāṁ ca rājā dainyaṁ paraṁ gataḥ 07158021a abravīc ca mahābāhur bhīmasenaṁ paraṁtapaḥ 07158021c āvāraya mahābāho dhārtarāṣṭrasya vāhinīm 07158021e haiḍimbasyābhighātena moho mām āviśan mahān 07158022a evaṁ bhīmaṁ samādiśya svarathe samupāviśat 07158022c aśrupūrṇamukho rājā niḥśvasaṁś ca punaḥ punaḥ 07158022e kaśmalaṁ prāviśad ghoraṁ dr̥ṣṭvā karṇasya vikramam 07158023a taṁ tathā vyathitaṁ dr̥ṣṭvā kr̥ṣṇo vacanam abravīt 07158023c mā vyathāṁ kuru kaunteya naitat tvayy upapadyate 07158023e vaiklavyaṁ bharataśreṣṭha yathā prākr̥tapūruṣe 07158024a uttiṣṭha rājan yudhyasva vaha gurvīṁ dhuraṁ vibho 07158024c tvayi vaiklavyam āpanne saṁśayo vijaye bhavet 07158025a śrutvā kr̥ṣṇasya vacanaṁ dharmarājo yudhiṣṭhiraḥ 07158025c vimr̥jya netre pāṇibhyāṁ kr̥ṣṇaṁ vacanam abravīt 07158026a viditā te mahābāho dharmāṇāṁ paramā gatiḥ 07158026c brahmahatyāphalaṁ tasya yaḥ kr̥taṁ nāvabudhyate 07158027a asmākaṁ hi vanasthānāṁ haiḍimbena mahātmanā 07158027c bālenāpi satā tena kr̥taṁ sāhyaṁ janārdana 07158028a astrahetor gataṁ jñātvā pāṇḍavaṁ śvetavāhanam 07158028c asau kr̥ṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ 07158028e uṣitaś ca sahāsmābhir yāvan nāsīd dhanaṁjayaḥ 07158029a gandhamādanayātrāyāṁ durgebhyaś ca sma tāritāḥ 07158029c pāñcālī ca pariśrāntā pr̥ṣṭhenoḍhā mahātmanā 07158030a ārambhāc caiva yuddhānāṁ yad eṣa kr̥tavān prabho 07158030c madarthaṁ duṣkaraṁ karma kr̥taṁ tena mahātmanā 07158031a svabhāvād yā ca me prītiḥ sahadeve janārdana 07158031c saiva me dviguṇā prītī rākṣasendre ghaṭotkace 07158032a bhaktaś ca me mahābāhuḥ priyo ’syāhaṁ priyaś ca me 07158032c yena vindāmi vārṣṇeya kaśmalaṁ śokatāpitaḥ 07158033a paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ 07158033c droṇakarṇau ca saṁyattau paśya yuddhe mahārathau 07158034a niśīthe pāṇḍavaṁ sainyam ābhyāṁ paśya pramarditam 07158034c gajābhyām iva mattābhyāṁ yathā naḍavanaṁ mahat 07158035a anādr̥tya balaṁ bāhvor bhīmasenasya mādhava 07158035c citrāstratāṁ ca pārthasya vikramante sma kauravāḥ 07158036a eṣa droṇaś ca karṇaś ca rājā caiva suyodhanaḥ 07158036c nihatya rākṣasaṁ yuddhe hr̥ṣṭā nardanti saṁyuge 07158037a katham asmāsu jīvatsu tvayi caiva janārdana 07158037c haiḍimbaḥ prāptavān mr̥tyuṁ sūtaputreṇa saṁgataḥ 07158038a kadarthīkr̥tya naḥ sarvān paśyataḥ savyasācinaḥ 07158038c nihato rākṣasaḥ kr̥ṣṇa bhaimasenir mahābalaḥ 07158039a yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ 07158039c nāsīt tatra raṇe kr̥ṣṇa savyasācī mahārathaḥ 07158040a niruddhāś ca vayaṁ sarve saindhavena durātmanā 07158040c nimittam abhavad droṇaḥ saputras tatra karmaṇi 07158041a upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam 07158041c vyāyacchataś ca khaḍgena dvidhā khaḍgaṁ cakāra ha 07158042a vyasane vartamānasya kr̥tavarmā nr̥śaṁsavat 07158042c aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī 07158042e tathetare maheṣvāsāḥ saubhadraṁ yudhy apātayan 07158043a alpe ca kāraṇe kr̥ṣṇa hato gāṇḍīvadhanvanā 07158043c saindhavo yādavaśreṣṭha tac ca nātipriyaṁ mama 07158044a yadi śatruvadhe nyāyyo bhavet kartuṁ ca pāṇḍavaiḥ 07158044c droṇakarṇau raṇe pūrvaṁ hantavyāv iti me matiḥ 07158045a etau mūlaṁ hi duḥkhānām asmākaṁ puruṣarṣabha 07158045c etau raṇe samāsādya parāśvastaḥ suyodhanaḥ 07158046a yatra vadhyo bhaved droṇaḥ sūtaputraś ca sānugaḥ 07158046c tatrāvadhīn mahābāhuḥ saindhavaṁ dūravāsinam 07158047a avaśyaṁ tu mayā kāryaḥ sūtaputrasya nigrahaḥ 07158047c tato yāsyāmy ahaṁ vīra svayaṁ karṇajighāṁsayā 07158047e bhīmaseno mahābāhur droṇānīkena saṁgataḥ 07158048a evam uktvā yayau tūrṇaṁ tvaramāṇo yudhiṣṭhiraḥ 07158048c sa visphārya mahac cāpaṁ śaṅkhaṁ pradhmāpya bhairavam 07158049a tato rathasahasreṇa gajānāṁ ca śatais tribhiḥ 07158049c vājibhiḥ pañcasāhasrais trisāhasraiḥ prabhadrakaiḥ 07158049e vr̥taḥ śikhaṇḍī tvarito rājānaṁ pr̥ṣṭhato ’nvayāt 07158050a tato bherīḥ samājaghnuḥ śaṅkhān dadhmuś ca daṁśitāḥ 07158050c pāñcālāḥ pāṇḍavāś caiva yudhiṣṭhirapurogamāḥ 07158051a tato ’bravīn mahābāhur vāsudevo dhanaṁjayam 07158051c eṣa prayāti tvarito krodhāviṣṭo yudhiṣṭhiraḥ 07158051e jighāṁsuḥ sūtaputrasya tasyopekṣā na yujyate 07158052a evam uktvā hr̥ṣīkeśaḥ śīghram aśvān acodayat 07158052c dūraṁ ca yātaṁ rājānam anvagacchaj janārdanaḥ 07158053a taṁ dr̥ṣṭvā sahasā yāntaṁ sūtaputrajighāṁsayā 07158053c śokopahatasaṁkalpaṁ dahyamānam ivāgninā 07158053e abhigamyābravīd vyāso dharmaputraṁ yudhiṣṭhiram 07158054a karṇam āsādya saṁgrāme diṣṭyā jīvati phalgunaḥ 07158054c savyasācivadhākāṅkṣī śaktiṁ rakṣitavān hi saḥ 07158055a na cāgād dvairathaṁ jiṣṇur diṣṭyā taṁ bharatarṣabha 07158055c sr̥jetāṁ spardhināv etau divyāny astrāṇi sarvaśaḥ 07158056a vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ 07158056c vāsavīṁ samare śaktiṁ dhruvaṁ muñced yudhiṣṭhira 07158057a tato bhavet te vyasanaṁ ghoraṁ bharatasattama 07158057c diṣṭyā rakṣo hataṁ yuddhe sūtaputreṇa mānada 07158058a vāsavīṁ kāraṇaṁ kr̥tvā kālenāpahato hy asau 07158058c tavaiva kāraṇād rakṣo nihataṁ tāta saṁyuge 07158059a mā krudho bharataśreṣṭha mā ca śoke manaḥ kr̥thāḥ 07158059c prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira 07158060a bhrātr̥bhiḥ sahitaḥ sarvaiḥ pārthivaiś ca mahātmabhiḥ 07158060c kauravān samare rājann abhiyudhyasva bhārata 07158060e pañcame divase caiva pr̥thivī te bhaviṣyati 07158061a nityaṁ ca puruṣavyāghra dharmam eva vicintaya 07158061c ānr̥śaṁsyaṁ tapo dānaṁ kṣamāṁ satyaṁ ca pāṇḍava 07158062a sevethāḥ paramaprīto yato dharmas tato jayaḥ 07158062c ity uktvā pāṇḍavaṁ vyāsas tatraivāntaradhīyata 07159001 saṁjaya uvāca 07159001a ghaṭotkace tu nihate sūtaputreṇa tāṁ niśām 07159001c duḥkhāmarṣavaśaṁ prāpto dharmaputro yudhiṣṭhiraḥ 07159002a dr̥ṣṭva bhīmena mahatīṁ vāryamāṇāṁ camūṁ tava 07159002c dhr̥ṣṭadyumnam uvācedaṁ kumbhayoniṁ nivāraya 07159003a tvaṁ hi droṇavināśāya samutpanno hutāśanāt 07159003c saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ 07159003e abhidrava raṇe hr̥ṣṭo na ca te bhīḥ kathaṁ cana 07159004a janamejayaḥ śikhaṇḍī ca daurmukhiś ca yaśodhanaḥ 07159004c abhidravantu saṁhr̥ṣṭāḥ kumbhayoniṁ samantataḥ 07159005a nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ 07159005c drupadaś ca virāṭaś ca putrabhrātr̥samanvitau 07159006a sātyakiḥ kekayāś caiva pāṇḍavaś ca dhanaṁjayaḥ 07159006c abhidravantu vegena bhāradvājavadhepsayā 07159007a tathaiva rathinaḥ sarve hastyaśvaṁ yac ca kiṁ cana 07159007c pādātāś ca raṇe droṇaṁ prāpayantu mahāratham 07159008a tathājñaptās tu te sarve pāṇḍavena mahātmanā 07159008c abhyadravanta vegena kumbhayoniṁ yuyutsayā 07159009a āgacchatas tān sahasā sarvodyogena pāṇḍavān 07159009c pratijagrāha samare droṇaḥ śastrabhr̥tāṁ varaḥ 07159010a tato duryodhano rājā sarvodyogena pāṇḍavān 07159010c abhyadravat susaṁkruddha icchan droṇasya jīvitam 07159011a tataḥ pravavr̥te yuddhaṁ śrāntavāhanasainikam 07159011c pāṇḍavānāṁ kurūṇāṁ ca garjatām itaretaram 07159012a nidrāndhās te mahārāja pariśrāntāś ca saṁyuge 07159012c nābhyapadyanta samare kāṁ cic ceṣṭāṁ mahārathāḥ 07159013a triyāmā rajanī caiṣā ghorarūpā bhayānakā 07159013c sahasrayāmapratimā babhūva prāṇahāriṇī 07159013e vadhyatāṁ ca tathā teṣāṁ kṣatānāṁ ca viśeṣataḥ 07159014a aho rātriḥ samājajñe nidrāndhānāṁ viśeṣataḥ 07159014c sarve hy āsan nirutsāhāḥ kṣatriyā dīnacetasaḥ 07159014e tava caiva pareṣāṁ ca gatāstrā vigateṣavaḥ 07159015a te tathā pārayantaś ca hrīmantaś ca viśeṣataḥ 07159015c svadharmam anupaśyanto na jahuḥ svām anīkinīm 07159016a śastrāṇy anye samutsr̥jya nidrāndhāḥ śerate janāḥ 07159016c gajeṣv anye ratheṣv anye hayeṣv anye ca bhārata 07159017a nidrāndhā no bubudhire kāṁ cic ceṣṭāṁ narādhipāḥ 07159017c te ’nyonyaṁ samare yodhāḥ preṣayanta yamakṣayam 07159018a svapnāyamānās tv apare parān iti vicetasaḥ 07159018c ātmānaṁ samare jaghnuḥ svān eva ca parān api 07159019a nānāvāco vimuñcanto nidrāndhās te mahāraṇe 07159019c yoddhavyam iti tiṣṭhanto nidrāsaṁsaktalocanāḥ 07159020a saṁmardyānye raṇe ke cin nidrāndhāś ca parasparam 07159020c jaghnuḥ śūrā raṇe rājaṁs tasmiṁs tamasi dāruṇe 07159021a hanyamānaṁ tathātmānaṁ parebhyo bahavo janāḥ 07159021c nābhyajānanta samare nidrayā mohitā bhr̥śam 07159022a teṣām etādr̥śīṁ ceṣṭāṁ vijñāya puruṣarṣabhaḥ 07159022c uvāca vākyaṁ bībhatsur uccaiḥ saṁnādayan diśaḥ 07159023a śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ 07159023c tamasā cāvr̥te sainye rajasā bahulena ca 07159024a te yūyaṁ yadi manyadhvam upāramata sainikāḥ 07159024c nimīlayata cātraiva raṇabhūmau muhūrtakam 07159025a tato vinidrā viśrāntāś candramasy udite punaḥ 07159025c saṁsādhayiṣyathānyonyaṁ svargāya kurupāṇḍavāḥ 07159026a tad vacaḥ sarvadharmajñā dhārmikasya niśamya te 07159026c arocayanta sainyāni tathā cānyonyam abruvan 07159027a cukruśuḥ karṇa karṇeti rājan duryodhaneti ca 07159027c upāramata pāṇḍūnāṁ viratā hi varūthinī 07159028a tathā vikrośamānasya phalgunasya tatas tataḥ 07159028c upāramata pāṇḍūnāṁ senā tava ca bhārata 07159029a tām asya vācaṁ devāś ca r̥ṣayaś ca mahātmanaḥ 07159029c sarvasainyāni cākṣudrāḥ prahr̥ṣṭāḥ pratyapūjayan 07159030a tat saṁpūjya vaco ’krūraṁ sarvasainyāni bhārata 07159030c muhūrtam asvapan rājañ śrāntāni bharatarṣabha 07159031a sā tu saṁprāpya viśrāmaṁ dhvajinī tava bhārata 07159031c sukham āptavatī vīram arjunaṁ pratyapūjayat 07159032a tvayi vedās tathāstrāṇi tvayi buddhiparākramau 07159032c dharmas tvayi mahābāho dayā bhūteṣu cānagha 07159033a yac cāśvastās tavecchāmaḥ śarma pārtha tad astu te 07159033c manasaś ca priyān arthān vīra kṣipram avāpnuhi 07159034a iti te taṁ naravyāghraṁ praśaṁsanto mahārathāḥ 07159034c nidrayā samavākṣiptās tūṣṇīm āsan viśāṁ pate 07159035a aśvapr̥ṣṭheṣu cāpy anye rathanīḍeṣu cāpare 07159035c gajaskandhagatāś cānye śerate cāpare kṣitau 07159036a sāyudhāḥ sagadāś caiva sakhaḍgāḥ saparaśvadhāḥ 07159036c saprāsakavacāś cānye narāḥ suptāḥ pr̥thak pr̥thak 07159037a gajās te pannagābhogair hastair bhūreṇurūṣitaiḥ 07159037c nidrāndhā vasudhāṁ cakrur ghrāṇaniḥśvāsaśītalām 07159038a gajāḥ śuśubhire tatra niḥśvasanto mahītale 07159038c viśīrṇā girayo yadvan niḥśvasadbhir mahoragaiḥ 07159039a samāṁ ca viṣamāṁ cakruḥ khurāgrair vikṣatāṁ mahīm 07159039c hayāḥ kāñcanayoktrāś ca kesarālambibhir yugaiḥ 07159039e suṣupus tatra rājendra yuktā vāheṣu sarvaśaḥ 07159040a tat tathā nidrayā bhagnam avācam asvapad balam 07159040c kuśalair iva vinyastaṁ paṭe citram ivādbhutam 07159041a te kṣatriyāḥ kuṇḍalino yuvānaḥ; parasparaṁ sāyakavikṣatāṅgāḥ 07159041c kumbheṣu līnāḥ suṣupur gajānāṁ; kuceṣu lagnā iva kāminīnām 07159042a tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā 07159042c netrānandena candreṇa māhendrī dig alaṁkr̥tā 07159043a tato muhūrtād bhagavān purastāc chaśalakṣaṇaḥ 07159043c aruṇaṁ darśayām āsa grasañ jyotiḥprabhaṁ prabhuḥ 07159044a aruṇasya tu tasyānu jātarūpasamaprabham 07159044c raśmijālaṁ mahac candro mandaṁ mandam avāsr̥jat 07159045a utsārayantaḥ prabhayā tamas te candraraśmayaḥ 07159045c paryagacchañ śanaiḥ sarvā diśaḥ khaṁ ca kṣitiṁ tathā 07159046a tato muhūrtād bhuvanaṁ jyotirbhūtam ivābhavat 07159046c aprakhyam aprakāśaṁ ca jagāmāśu tamas tathā 07159047a pratiprakāśite loke divābhūte niśākare 07159047c vicerur na viceruś ca rājan naktaṁcarās tataḥ 07159048a bodhyamānaṁ tu tat sainyaṁ rājaṁś candrasya raśmibhiḥ 07159048c bubudhe śatapatrāṇāṁ vanaṁ mahad ivāmbhasi 07159049a yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet 07159049c tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ 07159050a tataḥ pravavr̥te yuddhaṁ punar eva viśāṁ pate 07159050c loke lokavināśāya paraṁ lokam abhīpsatām 07160001 saṁjaya uvāca 07160001a tato duryodhano droṇam abhigamyedam abravīt 07160001c amarṣavaśam āpanno janayan harṣatejasī 07160002a na marṣaṇīyāḥ saṁgrāme viśramantaḥ śramānvitāḥ 07160002c sapatnā glānamanaso labdhalakṣyā viśeṣataḥ 07160003a tat tu marṣitam asmābhir bhavataḥ priyakāmyayā 07160003c ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ 07160004a sarvathā parihīnāḥ sma tejasā ca balena ca 07160004c bhavatā pālyamānās te vivardhante punaḥ punaḥ 07160005a divyāny astrāṇi sarvāṇi brahmāstrādīni yāny api 07160005c tāni sarvāṇi tiṣṭhanti bhavaty eva viśeṣataḥ 07160006a na pāṇḍaveyā na vayaṁ nānye loke dhanurdharāḥ 07160006c yudhyamānasya te tulyāḥ satyam etad bravīmi te 07160007a sasurāsuragandharvān imām̐l lokān dvijottama 07160007c sarvāstravid bhavān hanyād divyair astrair na saṁśayaḥ 07160008a sa bhavān marṣayaty enāṁs tvatto bhītān viśeṣataḥ 07160008c śiṣyatvaṁ vā puraskr̥tya mama vā mandabhāgyatām 07160009a evam uddharṣito droṇaḥ kopitaś cātmajena te 07160009c samanyur abravīd rājan duryodhanam idaṁ vacaḥ 07160010a sthaviraḥ san paraṁ śaktyā ghaṭe duryodhanāhave 07160010c ataḥ paraṁ mayā kāryaṁ kṣudraṁ vijayagr̥ddhinā 07160010e anastravid ayaṁ sarvo hantavyo ’stravidā janaḥ 07160011a yad bhavān manyate cāpi śubhaṁ vā yadi vāśubham 07160011c tad vai kartāsmi kauravya vacanāt tava nānyathā 07160012a nihatya sarvapāñcālān yuddhe kr̥tvā parākramam 07160012c vimokṣye kavacaṁ rājan satyenāyudham ālabhe 07160013a manyase yac ca kaunteyam arjunaṁ śrāntam āhave 07160013c tasya vīryaṁ mahābāho śr̥ṇu satyena kaurava 07160014a taṁ na devā na gandharvā na yakṣā na ca rākṣasāḥ 07160014c utsahante raṇe soḍhuṁ kupitaṁ savyasācinam 07160015a khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ 07160015c sāyakair vāritaś cāpi varṣamāṇo mahātmanā 07160016a yakṣā nāgās tathā daityā ye cānye balagarvitāḥ 07160016c nihatāḥ puruṣendreṇa tac cāpi viditaṁ tava 07160017a gandharvā ghoṣayātrāyāṁ citrasenādayo jitāḥ 07160017c yūyaṁ tair hriyamāṇāś ca mokṣitā dr̥ḍhadhanvanā 07160018a nivātakavacāś cāpi devānāṁ śatravas tathā 07160018c surair avadhyāḥ saṁgrāme tena vīreṇa nirjitāḥ 07160019a dānavānāṁ sahasrāṇi hiraṇyapuravāsinām 07160019c vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham 07160020a pratyakṣaṁ caiva te sarvaṁ yathā balam idaṁ tava 07160020c kṣapitaṁ pāṇḍuputreṇa ceṣṭatāṁ no viśāṁ pate 07160021a taṁ tathābhipraśaṁsantam arjunaṁ kupitas tadā 07160021c droṇaṁ tava suto rājan punar evedam abravīt 07160022a ahaṁ duḥśāsanaḥ karṇaḥ śakunir mātulaś ca me 07160022c haniṣyāmo ’rjunaṁ saṁkhye dvaidhīkr̥tyādya bhāratīm 07160023a tasya tad vacanaṁ śrutvā bhāradvājo hasann iva 07160023c anvavartata rājānaṁ svasti te ’stv iti cābravīt 07160024a ko hi gāṇḍīvadhanvānaṁ jvalantam iva tejasā 07160024c akṣayaṁ kṣapayet kaś cit kṣatriyaḥ kṣatriyarṣabham 07160025a taṁ na vittapatir nendro na yamo na jaleśvaraḥ 07160025c nāsuroragarakṣāṁsi kṣapayeyuḥ sahāyudham 07160026a mūḍhās tv etāni bhāṣante yānīmāny āttha bhārata 07160026c yuddhe hy arjunam āsādya svastimān ko vrajed gr̥hān 07160027a tvaṁ tu sarvātiśaṅkitvān niṣṭhuraḥ pāpaniścayaḥ 07160027c śreyasas tvaddhite yuktāṁs tat tad vaktum ihecchasi 07160028a gaccha tvam api kaunteyam ātmārthebhyo hi māciram 07160028c tvam apy āśaṁsase yoddhuṁ kulajaḥ kṣatriyo hy asi 07160029a imān kiṁ pārthivān sarvān ghātayiṣyasy anāgasaḥ 07160029c tvam asya mūlaṁ vairasya tasmād āsādayārjunam 07160030a eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ 07160030c dūrdyūtadevī gāndhāriḥ prayātv arjunam āhave 07160031a eṣo ’kṣakuśalo jihmo dyūtakr̥t kitavaḥ śaṭhaḥ 07160031c devitā nikr̥tiprajño yudhi jeṣyati pāṇḍavān 07160032a tvayā kathitam atyantaṁ karṇena saha hr̥ṣṭavat 07160032c asakr̥c chūnyavan mohād dhr̥tarāṣṭrasya śr̥ṇvataḥ 07160033a ahaṁ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me 07160033c pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ 07160034a iti te katthamānasya śrutaṁ saṁsadi saṁsadi 07160034c anutiṣṭha pratijñāṁ tāṁ satyavāg bhava taiḥ saha 07160035a eṣa te pāṇḍavaḥ śatrur aviṣahyo ’grataḥ sthitaḥ 07160035c kṣatradharmam avekṣasva ślāghyas tava vadho jayāt 07160036a dattaṁ bhuktam adhītaṁ ca prāptam aiśvaryam īpsitam 07160036c kr̥takr̥tyo ’nr̥ṇaś cāsi mā bhair yudhyasva pāṇḍavam 07160037a ity uktvā samare droṇo nyavartata yataḥ pare 07160037c dvaidhīkr̥tya tataḥ senāṁ yuddhaṁ samabhavat tadā 07161001 saṁjaya uvāca 07161001a tribhāgamātraśeṣāyāṁ rātryāṁ yuddham avartata 07161001c kurūṇāṁ pāṇḍavānāṁ ca saṁhr̥ṣṭānāṁ viśāṁ pate 07161002a atha candraprabhāṁ muṣṇann ādityasya puraḥsaraḥ 07161002c aruṇo ’bhyudayāṁ cakre tāmrīkurvann ivāmbaram 07161003a tato dvaidhīkr̥te sainye droṇaḥ somakapāṇḍavān 07161003c abhyadravat sapāñcālān duryodhanapurogamaḥ 07161004a dvaidhībhūtān kurūn dr̥ṣṭvā mādhavo ’rjunam abravīt 07161004c sapatnān savyataḥ kurmi savyasācinn imān kurūn 07161005a sa mādhavam anujñāya kuruṣveti dhanaṁjayaḥ 07161005c droṇakarṇau maheṣvāsau savyataḥ paryavartata 07161006a abhiprāyaṁ tu kr̥ṣṇasya jñātvā parapuraṁjayaḥ 07161006c ājiśīrṣagataṁ dr̥ṣṭvā bhīmasenaṁ samāsadat 07161007 bhīma uvāca 07161007a arjunārjuna bībhatso śr̥ṇu me tattvato vacaḥ 07161007c yadarthaṁ kṣatriyā sūte tasya kālo ’yam āgataḥ 07161008a asmiṁś ced āgate kāle śreyo na pratipatsyase 07161008c asaṁbhāvitarūpaḥ sann ānr̥śaṁsyaṁ kariṣyasi 07161009a satyaśrīdharmayaśasāṁ vīryeṇānr̥ṇyam āpnuhi 07161009c bhindhy anīkaṁ yudhāṁ śreṣṭha savyasācinn imān kuru 07161010 saṁjaya uvāca 07161010a sa savyasācī bhīmena coditaḥ keśavena ca 07161010c karṇadroṇāv atikramya samantāt paryavārayat 07161011a tam ājiśīrṣam āyāntaṁ dahantaṁ kṣatriyarṣabhān 07161011c parākrāntaṁ parākramya yatantaḥ kṣatriyarṣabhāḥ 07161011e nāśaknuvan vārayituṁ vardhamānam ivānalam 07161012a atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ 07161012c abhyavarṣañ śaravrātaiḥ kuntīputraṁ dhanaṁjayam 07161013a teṣām astrāṇi sarveṣām uttamāstravidāṁ varaḥ 07161013c kadarthīkr̥tya rājendra śaravarṣair avākirat 07161014a astrair astrāṇi saṁvārya laghuhasto dhanaṁjayaḥ 07161014c sarvān avidhyan niśitair daśabhir daśabhiḥ śaraiḥ 07161015a uddhūtā rajaso vr̥ṣṭiḥ śaravr̥ṣṭis tathaiva ca 07161015c tamaś ca ghoraṁ śabdaś ca tadā samabhavan mahān 07161016a na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate 07161016c sainyena rajasā mūḍhaṁ sarvam andham ivābhavat 07161017a naiva te na vayaṁ rājan prajñāsiṣma parasparam 07161017c uddeśena hi tena sma samayudhyanta pārthivāḥ 07161018a virathā rathino rājan samāsādya parasparam 07161018c keśeṣu samasajjanta kavaceṣu bhujeṣu ca 07161019a hatāśvā hatasūtāś ca niśceṣṭā rathinas tadā 07161019c jīvanta iva tatra sma vyadr̥śyanta bhayārditāḥ 07161020a hatān gajān samāśliṣya parvatān iva vājinaḥ 07161020c gatasattvā vyadr̥śyanta tathaiva saha sādibhiḥ 07161021a tatas tv abhyavasr̥tyaiva saṁgrāmād uttarāṁ diśam 07161021c atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ 07161022a tam ājiśīrṣād ekāntam apakrāntaṁ niśāmya tu 07161022c samakampanta sainyāni pāṇḍavānāṁ viśāṁ pate 07161023a bhrājamānaṁ śriyā yuktaṁ jvalantam iva tejasā 07161023c droṇaṁ dr̥ṣṭvārayas tresuś celur mamluś ca māriṣa 07161024a āhvayantaṁ parānīkaṁ prabhinnam iva vāraṇam 07161024c nainaṁ śaśaṁsire jetuṁ dānavā vāsavaṁ yathā 07161025a ke cid āsan nirutsāhāḥ ke cit kruddhā manasvinaḥ 07161025c vismitāś cābhavan ke cit ke cid āsann amarṣitāḥ 07161026a hastair hastāgram apare pratyapiṁṣan narādhipāḥ 07161026c apare daśanair oṣṭhān adaśan krodhamūrchitāḥ 07161027a vyākṣipann āyudhān anye mamr̥duś cāpare bhujān 07161027c anye cānvapatan droṇaṁ tyaktātmāno mahaujasaḥ 07161028a pāñcālās tu viśeṣeṇa droṇasāyakapīḍitāḥ 07161028c samasajjanta rājendra samare bhr̥śavedanāḥ 07161029a tato virāṭadrupadau droṇaṁ pratiyayū raṇe 07161029c tathā carantaṁ saṁgrāme bhr̥śaṁ samaradurjayam 07161030a drupadasya tataḥ pautrās traya eva viśāṁ pate 07161030c cedayaś ca maheṣvāsā droṇam evābhyayur yudhi 07161031a teṣāṁ drupadapautrāṇāṁ trayāṇāṁ niśitaiḥ śaraiḥ 07161031c tribhir droṇo ’harat prāṇāṁs te hatā nyapatan bhuvi 07161032a tato droṇo ’jayad yuddhe cedikekayasr̥ñjayān 07161032c matsyāṁś caivājayat sarvān bhāradvājo mahārathaḥ 07161033a tatas tu drupadaḥ krodhāc charavarṣam avākirat 07161033c droṇaṁ prati mahārāja virāṭaś caiva saṁyuge 07161034a tato droṇaḥ supītābhyāṁ bhallābhyām arimardanaḥ 07161034c drupadaṁ ca virāṭaṁ ca praiṣīd vaivasvatakṣayam 07161035a hate virāṭe drupade kekayeṣu tathaiva ca 07161035c tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca 07161035e hateṣu triṣu vīreṣu drupadasya ca naptr̥ṣu 07161036a droṇasya karma tad dr̥ṣṭvā kopaduḥkhasamanvitaḥ 07161036c śaśāpa rathināṁ madhye dhr̥ṣṭadyumno mahāmanāḥ 07161037a iṣṭāpūrtāt tathā kṣātrād brāhmaṇyāc ca sa naśyatu 07161037c droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ 07161038a iti teṣāṁ pratiśrutya madhye sarvadhanuṣmatām 07161038c āyād droṇaṁ sahānīkaḥ pāñcālyaḥ paravīrahā 07161038e pāñcālās tv ekato droṇam abhyaghnan pāṇḍavānyataḥ 07161039a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ 07161039c sodaryāś ca yathā mukhyās te ’rakṣan droṇam āhave 07161040a rakṣyamāṇaṁ tathā droṇaṁ samare tair mahātmabhiḥ 07161040c yatamānāpi pāñcālā na śekuḥ prativīkṣitum 07161041a tatrākrudhyad bhīmaseno dhr̥ṣṭadyumnasya māriṣa 07161041c sa enaṁ vāgbhir ugrābhis tatakṣa puruṣarṣabha 07161042a drupadasya kule jātaḥ sarvāstreṣv astravittamaḥ 07161042c kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam 07161043a pitr̥putravadhaṁ prāpya pumān kaḥ parihāpayet 07161043c viśeṣatas tu śapathaṁ śapitvā rājasaṁsadi 07161044a eṣa vaiśvānara iva samiddhaḥ svena tejasā 07161044c śaracāpendhano droṇaḥ kṣatraṁ dahati tejasā 07161045a purā karoti niḥśeṣāṁ pāṇḍavānām anīkinīm 07161045c sthitāḥ paśyata me karma droṇam eva vrajāmy aham 07161046a ity uktvā prāviśat kruddho droṇānīkaṁ vr̥kodaraḥ 07161046c dr̥ḍhaiḥ pūrṇāyatotsr̥ṣṭair drāvayaṁs tava vāhinīm 07161047a dhr̥ṣṭadyumno ’pi pāñcālyaḥ praviśya mahatīṁ camūm 07161047c āsasāda raṇe droṇaṁ tadāsīt tumulaṁ mahat 07161048a naiva nas tādr̥śaṁ yuddhaṁ dr̥ṣṭapūrvaṁ na ca śrutam 07161048c yathā sūryodaye rājan samutpiñjo ’bhavan mahān 07161049a saṁsaktāni vyadr̥śyanta rathavr̥ndāni māriṣa 07161049c hatāni ca vikīrṇāni śarīrāṇi śarīriṇām 07161050a ke cid anyatra gacchantaḥ pathi cānyair upadrutāḥ 07161050c vimukhāḥ pr̥ṣṭhataś cānye tāḍyante pārśvato ’pare 07161051a tathā saṁsaktayuddhaṁ tad abhavad bhr̥śadāruṇam 07161051c atha saṁdhyāgataḥ sūryaḥ kṣaṇena samapadyata 07162001 saṁjaya uvāca 07162001a te tathaiva mahārāja daṁśitā raṇamūrdhani 07162001c saṁdhyāgataṁ sahasrāṁśum ādityam upatasthire 07162002a udite tu sahasrāṁśau taptakāñcanasaprabhe 07162002c prakāśiteṣu lokeṣu punar yuddham avartata 07162003a dvaṁdvāni yāni tatrāsan saṁsaktāni purodayāt 07162003c tāny evābhyudite sūrye samasajjanta bhārata 07162004a rathair hayā hayair nāgāḥ pādātāś cāpi kuñjaraiḥ 07162004c hayā hayaiḥ samājagmuḥ pādātāś ca padātibhiḥ 07162004e saṁsaktāś ca viyuktāś ca yodhāḥ saṁnyapatan raṇe 07162005a te rātrau kr̥takarmāṇaḥ śrāntāḥ sūryasya tejasā 07162005c kṣutpipāsāparītāṅgā visaṁjñā bahavo ’bhavan 07162006a śaṅkhabherīmr̥daṅgānāṁ kuñjarāṇāṁ ca garjatām 07162006c visphāritavikr̥ṣṭānāṁ kārmukāṇāṁ ca kūjatām 07162007a śabdaḥ samabhavad rājan divispr̥g bharatarṣabha 07162007c dravatāṁ ca padātīnāṁ śastrāṇāṁ vinipātyatām 07162008a hayānāṁ heṣatāṁ caiva rathānāṁ ca nivartatām 07162008c krośatāṁ garjatāṁ caiva tadāsīt tumulaṁ mahat 07162009a vivr̥ddhas tumulaḥ śabdo dyām agacchan mahāsvanaḥ 07162009c nānāyudhanikr̥ttānāṁ ceṣṭatām āturaḥ svanaḥ 07162010a bhūmāv aśrūyata mahāṁs tadāsīt kr̥paṇaṁ mahat 07162010c patatāṁ patitānāṁ ca pattyaśvarathahastinām 07162011a teṣu sarveṣv anīkeṣu vyatiṣakteṣv anekaśaḥ 07162011c sve svāñ jaghnuḥ pare svāṁś ca sve parāṁś ca parān pare 07162012a vīrabāhuvisr̥ṣṭāś ca yodheṣu ca gajeṣu ca 07162012c asayaḥ pratyadr̥śyanta vāsasāṁ nejaneṣv iva 07162013a udyatapratipiṣṭānāṁ khaḍgānāṁ vīrabāhubhiḥ 07162013c sa eva śabdas tadrūpo vāsasāṁ nijyatām iva 07162014a ardhāsibhis tathā khaḍgais tomaraiḥ saparaśvadhaiḥ 07162014c nikr̥ṣṭayuddhaṁ saṁsaktaṁ mahad āsīt sudāruṇam 07162015a gajāśvakāyaprabhavāṁ naradehapravāhinīm 07162015c śastramatsyasusaṁpūrṇāṁ māṁsaśoṇitakardamām 07162016a ārtanādasvanavatīṁ patākāvastraphenilām 07162016c nadīṁ prāvartayan vīrāḥ paralokapravāhinīm 07162017a śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ 07162017c viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ 07162017e saṁśuṣkavadanā vīrāḥ śirobhiś cārukuṇḍalaiḥ 07162018a yuddhopakaraṇaiś cānyais tatra tatra prakāśitaiḥ 07162018c kravyādasaṁghair ākīrṇaṁ mr̥tair ardhamr̥tair api 07162018e nāsīd rathapathas tatra sarvam āyodhanaṁ prati 07162019a majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ 07162019c kathaṁ cid avahañ śrāntā vepamānāḥ śarārditāḥ 07162019e kulasattvabalopetā vājino vāraṇopamāḥ 07162020a vihvalaṁ tat samudbhrāntaṁ sabhayaṁ bhāratāturam 07162020c balam āsīt tadā sarvam r̥te droṇārjunāv ubhau 07162021a tāv evāstāṁ nilayanaṁ tāv ārtāyanam eva ca 07162021c tāv evānye samāsādya jagmur vaivasvatakṣayam 07162022a āvignam abhavat sarvaṁ kauravāṇāṁ mahad balam 07162022c pāñcālānāṁ ca saṁsaktaṁ na prājñāyata kiṁ cana 07162023a antakākrīḍasadr̥śe bhīrūṇāṁ bhayavardhane 07162023c pr̥thivyāṁ rājavaṁśānām utthite mahati kṣaye 07162024a na tatra karṇaṁ na droṇaṁ nārjunaṁ na yudhiṣṭhiram 07162024c na bhīmasenaṁ na yamau na pāñcālyaṁ na sātyakim 07162025a na ca duḥśāsanaṁ drauṇiṁ na duryodhanasaubalau 07162025c na kr̥paṁ madrarājaṁ vā kr̥tavarmāṇam eva ca 07162026a na cānyān naiva cātmānaṁ na kṣitiṁ na diśas tathā 07162026c paśyāma rājan saṁsaktān sainyena rajasāvr̥tān 07162027a saṁbhrānte tumule ghore rajomeghe samutthite 07162027c dvitīyām iva saṁprāptām amanyanta niśāṁ tadā 07162028a na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ 07162028c na diśo na divaṁ norvīṁ na samaṁ viṣamaṁ tathā 07162029a hastasaṁsparśam āpannān parān vāpy atha vā svakān 07162029c nyapātayaṁs tadā yuddhe narāḥ sma vijayaiṣiṇaḥ 07162030a uddhūtatvāt tu rajasaḥ prasekāc choṇitasya ca 07162030c praśaśāma rajo bhaumaṁ śīghratvād anilasya ca 07162031a tatra nāgā hayā yodhā rathino ’tha padātayaḥ 07162031c pārijātavanānīva vyarocan rudhirokṣitāḥ 07162032a tato duryodhanaḥ karṇo droṇo duḥśāsanas tathā 07162032c pāṇḍavaiḥ samasajjanta caturbhiś caturo rathāḥ 07162033a duryodhanaḥ saha bhrātrā yamābhyāṁ samasajjata 07162033c vr̥kodareṇa rādheyo bhāradvājena cārjunaḥ 07162034a tad ghoraṁ mahad āścaryaṁ sarve praikṣan samantataḥ 07162034c ratharṣabhāṇām ugrāṇāṁ saṁnipātam amānuṣam 07162035a rathamārgair vicitraiś ca vicitrarathasaṁkulam 07162035c apaśyan rathino yuddhaṁ vicitraṁ citrayodhinām 07162036a yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ 07162036c jīmūtā iva gharmānte śaravarṣair avākiran 07162037a te rathān sūryasaṁkāśān āsthitāḥ puruṣarṣabhāḥ 07162037c aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ 07162038a spardhinas te maheṣvāsāḥ kr̥tayatnā dhanurdharāḥ 07162038c abhyagacchaṁs tathānyonyaṁ mattā gajavr̥ṣā iva 07162039a na nūnaṁ dehabhedo ’sti kāle tasmin samāgate 07162039c yatra sarve na yugapad vyaśīryanta mahārathāḥ 07162040a bāhubhiś caraṇaiś chinnaiḥ śirobhiś cārukuṇḍalaiḥ 07162040c kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ 07162041a nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ 07162041c anyaiś ca vividhākārair dhautaiḥ praharaṇottamaiḥ 07162042a citraiś ca vividhākāraiḥ śarīrāvaraṇair api 07162042c vicitraiś ca rathair bhagnair hataiś ca gajavājibhiḥ 07162043a śūnyaiś ca nagarākārair hatayodhadhvajai rathaiḥ 07162043c amanuṣyair hayais trastaiḥ kr̥ṣyamāṇais tatas tataḥ 07162044a vātāyamānair asakr̥d dhatavīrair alaṁkr̥taiḥ 07162044c vyajanaiḥ kaṅkaṭaiś caiva dhvajaiś ca vinipātitaiḥ 07162045a chatrair ābharaṇair vastrair mālyaiś ca susugandhibhiḥ 07162045c hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ 07162046a urasyair maṇibhir niṣkaiś cūḍāmaṇibhir eva ca 07162046c āsīd āyodhanaṁ tatra nabhas tārāgaṇair iva 07162047a tato duryodhanasyāsīn nakulena samāgamaḥ 07162047c amarṣitena kruddhasya kruddhenāmarṣitasya ca 07162048a apasavyaṁ cakārātha mādrīputras tavātmajam 07162048c kirañ śaraśatair hr̥ṣṭas tatra nādo mahān abhūt 07162049a apasavyaṁ kr̥taḥ saṁkhye bhrātr̥vyenātyamarṣiṇā 07162049c so ’marṣitas tam apy ājau praticakre ’pasavyataḥ 07162050a tataḥ praticikīrṣantam apasavyaṁ tu te sutam 07162050c nyavārayata tejasvī nakulaś citramārgavit 07162051a sarvato vinivāryainaṁ śarajālena pīḍayan 07162051c vimukhaṁ nakulaś cakre tat sainyāḥ samapūjayan 07162052a tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṁ tava 07162052c saṁsmr̥tya sarvaduḥkhāni tava durmantritena ca 07163001 saṁjaya uvāca 07163001a tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat 07163001c rathavegena tīvreṇa kampayann iva medinīm 07163002a tasyāpatata evāśu bhallenāmitrakarśanaḥ 07163002c mādrīsutaḥ śiro yantuḥ saśirastrāṇam acchinat 07163003a nainaṁ duḥśāsanaḥ sūtaṁ nāpi kaś cana sainikaḥ 07163003c hr̥tottamāṅgam āśutvāt sahadevena buddhavān 07163004a yadā tv asaṁgr̥hītatvāt prayānty aśvā yathāsukham 07163004c tato duḥśāsanaḥ sūtaṁ buddhavān gatacetasam 07163005a sa hayān saṁnigr̥hyājau svayaṁ hayaviśāradaḥ 07163005c yuyudhe rathināṁ śreṣṭhaś citraṁ laghu ca suṣṭhu ca 07163006a tad asyāpūjayan karma sve pare caiva saṁyuge 07163006c hatasūtarathenājau vyacarad yad abhītavat 07163007a sahadevas tu tān aśvāṁs tīkṣṇair bāṇair avākirat 07163007c pīḍyamānāḥ śaraiś cāśu prādravaṁs te tatas tataḥ 07163008a sa raśmiṣu viṣaktatvād utsasarja śarāsanam 07163008c dhanuṣā karma kurvaṁs tu raśmīn sa punar utsr̥jat 07163009a chidreṣu teṣu taṁ bāṇair mādrīputro ’bhyavākirat 07163009c parīpsaṁs tvatsutaṁ karṇas tadantaram avāpatat 07163010a vr̥kodaras tataḥ karṇaṁ tribhir bhallaiḥ samāhitaiḥ 07163010c ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat 07163011a saṁnyavartata taṁ karṇaḥ saṁghaṭṭita ivoragaḥ 07163011c tad abhūt tumulaṁ yuddhaṁ bhīmarādheyayos tadā 07163012a tau vr̥ṣāv iva saṁkruddhau vivr̥ttanayanāv ubhau 07163012c vegena mahatānyonyaṁ saṁrabdhāv abhipetatuḥ 07163013a abhisaṁśliṣṭayos tatra tayor āhavaśauṇḍayoḥ 07163013c abhinnaśarapātatvād gadāyuddham avartata 07163014a gadayā bhīmasenas tu karṇasya rathakūbaram 07163014c bibhedāśu tadā rājaṁs tad adbhutam ivābhavat 07163015a tato bhīmasya rādheyo gadām ādāya vīryavān 07163015c avāsr̥jad rathe tāṁ tu bibheda gadayā gadām 07163016a tato bhīmaḥ punar gurvīṁ cikṣepādhirather gadām 07163016c tāṁ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ 07163016e pratyavidhyat punaś cānyaiḥ sā bhīmaṁ punar āvrajat 07163017a tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ 07163017c papāta sārathiś cāsya mumoha gadayā hataḥ 07163018a sa karṇe sāyakān aṣṭau vyasr̥jat krodhamūrchitaḥ 07163018c dhvaje śarāsane caiva śarāvāpe ca bhārata 07163019a tataḥ punas tu rādheyo hayān asya ratheṣubhiḥ 07163019c r̥ṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī 07163020a sa vipannaratho bhīmo nakulasyāpluto ratham 07163020c harir yathā gireḥ śr̥ṅgaṁ samākrāmad ariṁdamaḥ 07163021a tathā droṇārjunau citram ayudhyetāṁ mahārathau 07163021c ācāryaśiṣyau rājendra kr̥tapraharaṇau yudhi 07163022a laghusaṁdhānayogābhyāṁ rathayoś ca raṇena ca 07163022c mohayantau manuṣyāṇāṁ cakṣūṁṣi ca manāṁsi ca 07163023a upāramanta te sarve yodhāsmākaṁ pare tathā 07163023c adr̥ṣṭapūrvaṁ paśyantas tad yuddhaṁ guruśiṣyayoḥ 07163024a vicitrān pr̥tanāmadhye rathamārgān udīryataḥ 07163024c anyonyam apasavyaṁ ca kartuṁ vīrau tadaiṣatuḥ 07163024e parākramaṁ tayor yodhā dadr̥śus taṁ suvismitāḥ 07163025a tayoḥ samabhavad yuddhaṁ droṇapāṇḍavayor mahat 07163025c āmiṣārthaṁ mahārāja gagane śyenayor iva 07163026a yad yac cakāra droṇas tu kuntīputrajigīṣayā 07163026c tat tat pratijaghānāśu prahasaṁs tasya pāṇḍavaḥ 07163027a yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe 07163027c tataḥ prāduścakārāstram astramārgaviśāradaḥ 07163028a aindraṁ pāśupataṁ tvāṣṭraṁ vāyavyam atha vāruṇam 07163028c muktaṁ muktaṁ droṇacāpāt taj jaghāna dhanaṁjayaḥ 07163029a astrāṇy astrair yadā tasya vidhivad dhanti pāṇḍavaḥ 07163029c tato ’straiḥ paramair divyair droṇaḥ pārtham avākirat 07163030a yad yad astraṁ sa pārthāya prayuṅkte vijigīṣayā 07163030c tasyāstrasya vighātārthaṁ tat tat sa kurute ’rjunaḥ 07163031a sa vadhyamāneṣv astreṣu divyeṣv api yathāvidhi 07163031c arjunenārjunaṁ droṇo manasaivābhyapūjayat 07163032a mene cātmānam adhikaṁ pr̥thivyām api bhārata 07163032c tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ 07163033a vāryamāṇas tu pārthena tathā madhye mahātmanām 07163033c yatamāno ’rjunaṁ prītyā pratyavārayad utsmayan 07163034a tato ’ntarikṣe devāś ca gandharvāś ca sahasraśaḥ 07163034c r̥ṣayaḥ siddhasaṁghāś ca vyatiṣṭhanta didr̥kṣayā 07163035a tad apsarobhir ākīrṇaṁ yakṣarākṣasasaṁkulam 07163035c śrīmad ākāśam abhavad bhūyo meghākulaṁ yathā 07163036a tatra smāntarhitā vāco vyacaranta punaḥ punaḥ 07163036c droṇasya stavasaṁyuktāḥ pārthasya ca mahātmanaḥ 07163036e visr̥jyamāneṣv astreṣu jvālayatsu diśo daśa 07163037a naivedaṁ mānuṣaṁ yuddhaṁ nāsuraṁ na ca rākṣasam 07163037c na daivaṁ na ca gāndharvaṁ brāhmaṁ dhruvam idaṁ param 07163037e vicitram idam āścaryaṁ na no dr̥ṣṭaṁ na ca śrutam 07163038a ati pāṇḍavam ācāryo droṇaṁ cāpy ati pāṇḍavaḥ 07163038c nānayor antaraṁ draṣṭuṁ śakyam astreṇa kena cit 07163039a yadi rudro dvidhākr̥tya yudhyetātmānam ātmanā 07163039c tatra śakyopamā kartum anyatra tu na vidyate 07163040a jñānam ekastham ācārye jñānaṁ yogaś ca pāṇḍave 07163040c śauryam ekastham ācārye balaṁ śauryaṁ ca pāṇḍave 07163041a nemau śakyau maheṣvāsau raṇe kṣepayituṁ paraiḥ 07163041c icchamānau punar imau hanyetāṁ sāmaraṁ jagat 07163042a ity abruvan mahārāja dr̥ṣṭvā tau puruṣarṣabhau 07163042c antarhitāni bhūtāni prakāśāni ca saṁghaśaḥ 07163043a tato droṇo brāhmam astraṁ prāduścakre mahāmatiḥ 07163043c saṁtāpayan raṇe pārthaṁ bhūtāny antarhitāni ca 07163044a tataś cacāla pr̥thivī saparvatavanadrumā 07163044c vavau ca viṣamo vāyuḥ sāgarāś cāpi cukṣubhuḥ 07163045a tatas trāso mahān āsīt kurupāṇḍavasenayoḥ 07163045c sarveṣāṁ caiva bhūtānām udyate ’stre mahātmanā 07163046a tataḥ pārtho ’py asaṁbhrāntas tad astraṁ pratijaghnivān 07163046c brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat 07163047a yadā na gamyate pāraṁ tayor anyatarasya vā 07163047c tataḥ saṁkulayuddhena tad yuddhaṁ vyakulīkr̥tam 07163048a nājñāyata tataḥ kiṁ cit punar eva viśāṁ pate 07163048c pravr̥tte tumule yuddhe droṇapāṇḍavayor mr̥dhe 07163049a śarajālaiḥ samākīrṇe meghajālair ivāmbare 07163049c na sma saṁpatate kaś cid antarikṣacaras tadā 07164001 saṁjaya uvāca 07164001a tasmiṁs tathā vartamāne narāśvagajasaṁkṣaye 07164001c duḥśāsano mahārāja dhr̥ṣṭadyumnam ayodhayat 07164002a sa tu rukmarathāsakto duḥśāsanaśarārditaḥ 07164002c amarṣāt tava putrasya śarair vāhān avākirat 07164003a kṣaṇena sa rathas tasya sadhvajaḥ sahasārathiḥ 07164003c nādr̥śyata mahārāja pārṣatasya śaraiś citaḥ 07164004a duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ 07164004c nāśakat pramukhe sthātuṁ śarajālaprapīḍitaḥ 07164005a sa tu duḥśāsanaṁ bāṇair vimukhīkr̥tya pārṣataḥ 07164005c kirañ śarasahasrāṇi droṇam evābhyayād raṇe 07164006a pratyapadyata hārdikyaḥ kr̥tavarmā tadantaram 07164006c sodaryāṇāṁ trayaś caiva ta enaṁ paryavārayan 07164007a taṁ yamau pr̥ṣṭhato ’nvaitāṁ rakṣantau puruṣarṣabhau 07164007c droṇāyābhimukhaṁ yāntaṁ dīpyamānam ivānalam 07164008a saṁprahāram akurvaṁs te sarve sapta mahārathāḥ 07164008c amarṣitāḥ sattvavantaḥ kr̥tvā maraṇam agrataḥ 07164009a śuddhātmānaḥ śuddhavr̥ttā rājan svargapuraskr̥tāḥ 07164009c āryaṁ yuddham akurvanta parasparajigīṣavaḥ 07164010a śuklābhijanakarmāṇo matimanto janādhipāḥ 07164010c dharmayuddham ayudhyanta prekṣanto gatim uttamām 07164011a na tatrāsīd adharmiṣṭham aśastraṁ yuddham eva ca 07164011c nātra karṇī na nālīko na lipto na ca vastakaḥ 07164012a na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ 07164012c iṣur āsīn na saṁśliṣṭo na pūtir na ca jihmagaḥ 07164013a r̥jūny eva viśuddhāni sarve śastrāṇy adhārayan 07164013c suyuddhena parām̐l lokān īpsantaḥ kīrtim eva ca 07164014a tadāsīt tumulaṁ yuddhaṁ sarvadoṣavivarjitam 07164014c caturṇāṁ tava yodhānāṁ tais tribhiḥ pāṇḍavaiḥ saha 07164015a dhr̥ṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān 07164015c yamābhyāṁ vāritān dr̥ṣṭvā śīghrāstro droṇam abhyayāt 07164016a nivāritās tu te vīrās tayoḥ puruṣasiṁhayoḥ 07164016c samasajjanta catvāro vātāḥ parvatayor iva 07164017a dvābhyāṁ dvābhyāṁ yamau sārdhaṁ rathābhyāṁ rathapuṁgavau 07164017c samāsaktau tato droṇaṁ dhr̥ṣṭadyumno ’bhyavartata 07164018a dr̥ṣṭvā droṇāya pāñcālyaṁ vrajantaṁ yuddhadurmadam 07164018c yamābhyāṁ tāṁś ca saṁsaktāṁs tadantaram upādravat 07164019a duryodhano mahārāja kirañ śoṇitabhojanān 07164019c taṁ sātyakiḥ śīghrataraṁ punar evābhyavartata 07164020a tau parasparam āsādya samīpe kurumādhavau 07164020c hasamānau nr̥śārdūlāv abhītau samagacchatām 07164021a bālye vr̥ttāni sarvāṇi prīyamāṇau vicintya tau 07164021c anyonyaṁ prekṣamāṇau ca hasamānau punaḥ punaḥ 07164022a atha duryodhano rājā sātyakiṁ pratyabhāṣata 07164022c priyaṁ sakhāyaṁ satataṁ garhayan vr̥ttam ātmanaḥ 07164023a dhik krodhaṁ dhik sakhe lobhaṁ dhiṅ mohaṁ dhig amarṣitam 07164023c dhig astu kṣātram ācāraṁ dhig astu balam aurasam 07164024a yat tvaṁ mām abhisaṁdhatse tvāṁ cāhaṁ śinipuṁgava 07164024c tvaṁ hi prāṇaiḥ priyataro mamāhaṁ ca sadā tava 07164025a smarāmi tāni sarvāṇi bālye vr̥ttāni yāni nau 07164025c tāni sarvāṇi jīrṇāni sāṁprataṁ nau raṇājire 07164025e kim anyat krodhalobhābhyāṁ yudhyāmi tvādya sātvata 07164026a taṁ tathāvādinaṁ rājan sātyakiḥ pratyabhāṣata 07164026c prahasan viśikhāṁs tīkṣṇān udyamya paramāstravit 07164027a neyaṁ sabhā rājaputra na cācāryaniveśanam 07164027c yatra krīḍitam asmābhis tadā rājan samāgataiḥ 07164028 duryodhana uvāca 07164028a kva sā krīḍā gatāsmākaṁ bālye vai śinipuṁgava 07164028c kva ca yuddham idaṁ bhūyaḥ kālo hi duratikramaḥ 07164029a kiṁ nu no vidyate kr̥tyaṁ dhanena dhanalipsayā 07164029c yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ 07164030 saṁjaya uvāca 07164030a taṁ tathāvādinaṁ tatra rājānaṁ mādhavo ’bravīt 07164030c evaṁvr̥ttaṁ sadā kṣatraṁ yad dhantīha gurūn api 07164031a yadi te ’haṁ priyo rājañ jahi māṁ mā ciraṁ kr̥thāḥ 07164031c tvatkr̥te sukr̥tām̐l lokān gaccheyaṁ bharatarṣabha 07164032a yā te śaktir balaṁ caiva tat kṣipraṁ mayi darśaya 07164032c necchāmy etad ahaṁ draṣṭuṁ mitrāṇāṁ vyasanaṁ mahat 07164033a ity evaṁ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ 07164033c abhyayāt tūrṇam avyagro nirapekṣo viśāṁ pate 07164034a tam āyāntam abhiprekṣya pratyagr̥hṇāt tavātmajaḥ 07164034c śaraiś cāvākirad rājañ śaineyaṁ tanayas tava 07164035a tataḥ pravavr̥te yuddhaṁ kurumādhavasiṁhayoḥ 07164035c anyonyaṁ kruddhayor ghoraṁ yathā dviradasiṁhayoḥ 07164036a tataḥ pūrṇāyatotsr̥ṣṭaiḥ sātvataṁ yuddhadurmadam 07164036c duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ 07164037a taṁ sātyakiḥ pratyavidhyat tathaiva daśabhiḥ śaraiḥ 07164037c pañcāśatā punaś cājau triṁśatā daśabhiś ca ha 07164038a tasya saṁdadhataś ceṣūn saṁhiteṣuṁ ca kārmukam 07164038c acchinat sātyakis tūrṇaṁ śaraiś caivābhyavīvr̥ṣat 07164039a sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram 07164039c duryodhano mahārāja dāśārhaśarapīḍitaḥ 07164040a samāśvasya tu putras te sātyakiṁ punar abhyayāt 07164040c visr̥jann iṣujālāni yuyudhānarathaṁ prati 07164041a tathaiva sātyakir bāṇān duryodhanarathaṁ prati 07164041c pratataṁ vyasr̥jad rājaṁs tat saṁkulam avartata 07164042a tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ 07164042c agner iva mahākakṣe śabdaḥ samabhavan mahān 07164043a tatrābhyadhikam ālakṣya mādhavaṁ rathasattamam 07164043c kṣipram abhyapatat karṇaḥ parīpsaṁs tanayaṁ tava 07164044a na tu taṁ marṣayām āsa bhīmaseno mahābalaḥ 07164044c abhyayāt tvaritaḥ karṇaṁ visr̥jan sāyakān bahūn 07164045a tasya karṇaḥ śitān bāṇān pratihanya hasann iva 07164045c dhanuḥ śarāṁś ca ciccheda sūtaṁ cābhyahanac charaiḥ 07164046a bhīmasenas tu saṁkruddho gadām ādāya pāṇḍavaḥ 07164046c dhvajaṁ dhanuś ca sūtaṁ ca saṁmamardāhave ripoḥ 07164047a amr̥ṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata 07164047c vividhair iṣujālaiś ca nānāśastraiś ca saṁyuge 07164048a saṁkule vartamāne tu rājā dharmasuto ’bravīt 07164048c pāñcālānāṁ naravyāghrān matsyānāṁ ca nararṣabhān 07164049a ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ 07164049c ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ 07164050a kiṁ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ 07164050c tatra gacchata yatraite yudhyante māmakā rathāḥ 07164051a kṣatradharmaṁ puraskr̥tya sarva eva gatajvarāḥ 07164051c jayanto vadhyamānā vā gatim iṣṭāṁ gamiṣyatha 07164052a jitvā ca bahubhir yajñair yakṣyadhvaṁ bhūridakṣiṇaiḥ 07164052c hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān 07164053a te rājñā coditā vīrā yotsyamānā mahārathāḥ 07164053c caturdhā vahinīṁ kr̥tvā tvaritā droṇam abhyayuḥ 07164054a pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ 07164054c bhīmasenapurogāś ca ekataḥ paryavārayan 07164055a āsaṁs tu pāṇḍuputrāṇāṁ trayo ’jihmā mahārathāḥ 07164055c yamau ca bhīmasenaś ca prākrośanta dhanaṁjayam 07164056a abhidravārjuna kṣipraṁ kurūn droṇād apānuda 07164056c tata enaṁ haniṣyanti pāñcālā hatarakṣiṇam 07164057a kauraveyāṁs tataḥ pārthaḥ sahasā samupādravat 07164057c pāñcālān eva tu droṇo dhr̥ṣṭadyumnapurogamān 07164058a pāñcālānāṁ tato droṇo ’py akarot kadanaṁ mahat 07164058c yathā kruddho raṇe śakro dānavānāṁ kṣayaṁ purā 07164059a droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi 07164059c nātrasanta raṇe droṇāt sattvavanto mahārathāḥ 07164060a vadhyamānā mahārāja pāñcālāḥ sr̥ñjayās tathā 07164060c droṇam evābhyayur yuddhe mohayanto mahāratham 07164061a teṣāṁ tūtsādyamānānāṁ pāñcālānāṁ samantataḥ 07164061c abhavad bhairavo nādo vadhyatāṁ śaraśaktibhiḥ 07164062a vadhyamāneṣu saṁgrāme pāñcāleṣu mahātmanā 07164062c udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat 07164063a dr̥ṣṭvāśvanarasaṁghānāṁ vipulaṁ ca kṣayaṁ yudhi 07164063c pāṇḍaveyā mahārāja nāśaṁsur vijayaṁ tadā 07164064a kaccid droṇo na naḥ sarvān kṣapayet paramāstravit 07164064c samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ 07164065a na cainaṁ saṁyuge kaś cit samarthaḥ prativīkṣitum 07164065c na cainam arjuno jātu pratiyudhyeta dharmavit 07164066a trastān kuntīsutān dr̥ṣṭvā droṇasāyakapīḍitān 07164066c matimāñ śreyase yuktaḥ keśavo ’rjunam abravīt 07164067a naiṣa yuddhena saṁgrāme jetuṁ śakyaḥ kathaṁ cana 07164067c api vr̥trahaṇā yuddhe rathayūthapayūthapaḥ 07164068a āsthīyatāṁ jaye yogo dharmam utsr̥jya pāṇḍava 07164068c yathā vaḥ saṁyuge sarvān na hanyād rukmavāhanaḥ 07164069a aśvatthāmni hate naiṣa yudhyed iti matir mama 07164069c taṁ hataṁ saṁyuge kaś cid asmai śaṁsatu mānavaḥ 07164070a etan nārocayad rājan kuntīputro dhanaṁjayaḥ 07164070c anye tv arocayan sarve kr̥cchreṇa tu yudhiṣṭhiraḥ 07164071a tato bhīmo mahābāhur anīke sve mahāgajam 07164071c jaghāna gadayā rājann aśvatthāmānam ity uta 07164072a bhīmasenas tu savrīḍam upetya droṇam āhave 07164072c aśvatthāmā hata iti śabdam uccaiś cakāra ha 07164073a aśvatthāmeti hi gajaḥ khyāto nāmnā hato ’bhavat 07164073c kr̥tvā manasi taṁ bhīmo mithyā vyāhr̥tavāṁs tadā 07164074a bhīmasenavacaḥ śrutvā droṇas tat param apriyam 07164074c manasā sannagātro ’bhūd yathā saikatam ambhasi 07164075a śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai 07164075c hataḥ sa iti ca śrutvā naiva dhairyād akampata 07164076a sa labdhvā cetanāṁ droṇaḥ kṣaṇenaiva samāśvasat 07164076c anucintyātmanaḥ putram aviṣahyam arātibhiḥ 07164077a sa pārṣatam abhidrutya jighāṁsur mr̥tyum ātmanaḥ 07164077c avākirat sahasreṇa tīkṣṇānāṁ kaṅkapatriṇām 07164078a taṁ vai viṁśatisāhasrāḥ pāñcālānāṁ nararṣabhāḥ 07164078c tathā carantaṁ saṁgrāme sarvato vyakirañ śaraiḥ 07164079a tataḥ prāduṣkarod droṇo brāhmam astraṁ paraṁtapaḥ 07164079c vadhāya teṣāṁ śūrāṇāṁ pāñcālānām amarṣitaḥ 07164080a tato vyarocata droṇo vinighnan sarvasomakān 07164080c śirāṁsy apātayac cāpi pāñcālānāṁ mahāmr̥dhe 07164080e tathaiva parighākārān bāhūn kanakabhūṣaṇān 07164081a te vadhyamānāḥ samare bhāradvājena pārthivāḥ 07164081c medinyām anvakīryanta vātanunnā iva drumāḥ 07164082a kuñjarāṇāṁ ca patatāṁ hayaughānāṁ ca bhārata 07164082c agamyarūpā pr̥thivī māṁsaśoṇitakardamā 07164083a hatvā viṁśatisāhasrān pāñcālānāṁ rathavrajān 07164083c atiṣṭhad āhave droṇo vidhūmo ’gnir iva jvalan 07164084a tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān 07164084c vasudānasya bhallena śiraḥ kāyād apāharat 07164085a punaḥ pañcaśatān matsyān ṣaṭsahasrāṁś ca sr̥ñjayān 07164085c hastinām ayutaṁ hatvā jaghānāśvāyutaṁ punaḥ 07164086a kṣatriyāṇām abhāvāya dr̥ṣṭvā droṇam avasthitam 07164086c r̥ṣayo ’bhyāgamaṁs tūrṇaṁ havyavāhapurogamāḥ 07164087a viśvāmitro jamadagnir bhāradvājo ’tha gautamaḥ 07164087c vasiṣṭhaḥ kaśyapo ’triś ca brahmalokaṁ ninīṣavaḥ 07164088a sikatāḥ pr̥śnayo gargā bālakhilyā marīcipāḥ 07164088c bhr̥gavo ’ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ 07164089a ta enam abruvan sarve droṇam āhavaśobhinam 07164089c adharmataḥ kr̥taṁ yuddhaṁ samayo nidhanasya te 07164090a nyasyāyudhaṁ raṇe droṇa sametyāsmān avasthitān 07164090c nātaḥ krūrataraṁ karma punaḥ kartuṁ tvam arhasi 07164091a vedavedāṅgaviduṣaḥ satyadharmaparasya ca 07164091c brāhmaṇasya viśeṣeṇa tavaitan nopapadyate 07164092a nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate 07164092c paripūrṇaś ca kālas te vastuṁ loke ’dya mānuṣe 07164093a iti teṣāṁ vacaḥ śrutvā bhīmasenavacaś ca tat 07164093c dhr̥ṣṭadyumnaṁ ca saṁprekṣya raṇe sa vimanābhavat 07164094a sa dahyamāno vyathitaḥ kuntīputraṁ yudhiṣṭhiram 07164094c ahataṁ vā hataṁ veti papraccha sutam ātmanaḥ 07164095a sthirā buddhir hi droṇasya na pārtho vakṣyate ’nr̥tam 07164095c trayāṇām api lokānām aiśvaryārthe kathaṁ cana 07164096a tasmāt taṁ paripapraccha nānyaṁ kaṁ cid viśeṣataḥ 07164096c tasmiṁs tasya hi satyāśā bālyāt prabhr̥ti pāṇḍave 07164097a tato niṣpāṇḍavām urvīṁ kariṣyantaṁ yudhāṁ patim 07164097c droṇaṁ jñātvā dharmarājaṁ govindo vyathito ’bravīt 07164098a yady ardhadivasaṁ droṇo yudhyate manyum āsthitaḥ 07164098c satyaṁ bravīmi te senā vināśaṁ samupaiṣyati 07164099a sa bhavāṁs trātu no droṇāt satyāj jyāyo ’nr̥taṁ bhavet 07164099c anr̥taṁ jīvitasyārthe vadan na spr̥śyate ’nr̥taiḥ 07164100a tayoḥ saṁvadator evaṁ bhīmaseno ’bravīd idam 07164100c śrutvaiva taṁ mahārāja vadhopāyaṁ mahātmanaḥ 07164101a gāhamānasya te senāṁ mālavasyendravarmaṇaḥ 07164101c aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ 07164102a nihato yudhi vikramya tato ’haṁ droṇam abruvam 07164102c aśvatthāmā hato brahman nivartasvāhavād iti 07164103a nūnaṁ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ 07164103c sa tvaṁ govindavākyāni mānayasva jayaiṣiṇaḥ 07164104a droṇāya nihataṁ śaṁsa rājañ śāradvatīsutam 07164104c tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ 07164104e satyavān hi nr̥loke ’smin bhavān khyāto janādhipa 07164105a tasya tad vacanaṁ śrutvā kr̥ṣṇavākyapracoditaḥ 07164105c bhāvitvāc ca mahārāja vaktuṁ samupacakrame 07164106a tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ 07164106c avyaktam abravīd rājan hataḥ kuñjara ity uta 07164107a tasya pūrvaṁ rathaḥ pr̥thvyāś caturaṅgula uttaraḥ 07164107c babhūvaivaṁ tu tenokte tasya vāhāspr̥śan mahīm 07164108a yudhiṣṭhirāt tu tad vākyaṁ śrutvā droṇo mahārathaḥ 07164108c putravyasanasaṁtapto nirāśo jīvite ’bhavat 07164109a āgaskr̥tam ivātmānaṁ pāṇḍavānāṁ mahātmanām 07164109c r̥ṣivākyaṁ ca manvānaḥ śrutvā ca nihataṁ sutam 07164110a vicetāḥ paramodvigno dhr̥ṣṭadyumnam avekṣya ca 07164110c yoddhuṁ nāśaknuvad rājan yathāpūrvam ariṁdama 07164111a taṁ dr̥ṣṭvā paramodvignaṁ śokopahatacetasam 07164111c pāñcālarājasya suto dhr̥ṣṭadyumnaḥ samādravat 07164112a ya iṣṭvā manujendreṇa drupadena mahāmakhe 07164112c labdho droṇavināśāya samiddhād dhavyavāhanāt 07164113a sa dhanur jaitram ādāya ghoraṁ jaladanisvanam 07164113c dr̥ḍhajyam ajaraṁ divyaṁ śarāṁś cāśīviṣopamān 07164114a saṁdadhe kārmuke tasmiñ śaram āśīviṣopamam 07164114c droṇaṁ jighāṁsuḥ pāñcālyo mahājvālam ivānalam 07164115a tasya rūpaṁ śarasyāsīd dhanurjyāmaṇḍalāntare 07164115c dyotato bhāskarasyeva ghanānte pariveśinaḥ 07164116a pārṣatena parāmr̥ṣṭaṁ jvalantam iva tad dhanuḥ 07164116c antakālam iva prāptaṁ menire vīkṣya sainikāḥ 07164117a tam iṣuṁ saṁhitaṁ tena bhāradvājaḥ pratāpavān 07164117c dr̥ṣṭvāmanyata dehasya kālaparyāyam āgatam 07164118a tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe 07164118c na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ 07164119a tasya tv ahāni catvāri kṣapā caikāsyato gatā 07164119c tasya cāhnas tribhāgena kṣayaṁ jagmuḥ patatriṇaḥ 07164120a sa śarakṣayam āsādya putraśokena cārditaḥ 07164120c vividhānāṁ ca divyānām astrāṇām aprasannatām 07164121a utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ 07164121c tejasā preryamāṇaś ca yuyudhe so ’timānuṣam 07164122a athānyat sa samādāya divyam āṅgirasaṁ dhanuḥ 07164122c śarāṁś ca brahmadaṇḍābhān dhr̥ṣṭadyumnam ayodhayat 07164123a tatas taṁ śaravarṣeṇa mahatā samavākirat 07164123c vyaśātayac ca saṁkruddho dhr̥ṣṭadyumnam amarṣaṇaḥ 07164124a taṁ śaraṁ śatadhā cāsya droṇaś ciccheda sāyakaiḥ 07164124c dhvajaṁ dhanuś ca niśitaiḥ sārathiṁ cāpy apātayat 07164125a dhr̥ṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam 07164125c śitena cainaṁ bāṇena pratyavidhyat stanāntare 07164126a so ’tividdho maheṣvāsaḥ saṁbhrānta iva saṁyuge 07164126c bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ 07164127a yac cāsya bāṇaṁ vikr̥taṁ dhanūṁṣi ca viśāṁ pate 07164127c sarvaṁ saṁchidya durdharṣo gadāṁ khaḍgam athāpi ca 07164128a dhr̥ṣṭadyumnaṁ tato ’vidhyan navabhir niśitaiḥ śaraiḥ 07164128c jīvitāntakaraiḥ kruddhaḥ kruddharūpaṁ paraṁtapaḥ 07164129a dhr̥ṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ 07164129c amiśrayad ameyātmā brāhmam astram udīrayan 07164130a te miśrā bahv aśobhanta javanā vātaraṁhasaḥ 07164130c pārāvatasavarṇāś ca śoṇāś ca bharatarṣabha 07164131a yathā savidyuto meghā nadanto jaladāgame 07164131c tathā rejur mahārāja miśritā raṇamūrdhani 07164132a īṣābandhaṁ cakrabandhaṁ rathabandhaṁ tathaiva ca 07164132c praṇāśayad ameyātmā dhr̥ṣṭadyumnasya sa dvijaḥ 07164133a sa chinnadhanvā viratho hatāśvo hatasārathiḥ 07164133c uttamām āpadaṁ prāpya gadāṁ vīraḥ parāmr̥śat 07164134a tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṁ mahārathaḥ 07164134c nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ 07164135a tāṁ dr̥ṣṭvā tu naravyāghro droṇena nihatāṁ śaraiḥ 07164135c vimalaṁ khaḍgam ādatta śatacandraṁ ca bhānumat 07164136a asaṁśayaṁ tathābhūte pāñcālyaḥ sādhv amanyata 07164136c vadham ācāryamukhyasya prāptakālaṁ mahātmanaḥ 07164137a tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā 07164137c agacchad asim udyamya śatacandraṁ ca bhānumat 07164138a cikīrṣur duṣkaraṁ karma dhr̥ṣṭadyumno mahārathaḥ 07164138c iyeṣa vakṣo bhettuṁ ca bhāradvājasya saṁyuge 07164139a so ’tiṣṭhad yugamadhye vai yugasaṁnahaneṣu ca 07164139c śoṇānāṁ jaghanārdheṣu tat sainyāḥ samapūjayan 07164140a tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ 07164140c nāpaśyad antaraṁ droṇas tad adbhutam ivābhavat 07164141a kṣipraṁ śyenasya carato yathaivāmiṣagr̥ddhinaḥ 07164141c tadvad āsīd abhīsāro droṇaṁ prārthayato raṇe 07164142a tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī 07164142c sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat 07164143a te hatā nyapatan bhūmau dhr̥ṣṭadyumnasya vājinaḥ 07164143c śoṇāś ca paryamucyanta rathabandhād viśāṁ pate 07164144a tān hayān nihatān dr̥ṣṭvā dvijāgryeṇa sa pārṣataḥ 07164144c nāmr̥ṣyata yudhāṁ śreṣṭho yājñasenir mahārathaḥ 07164145a virathaḥ sa gr̥hītvā tu khaḍgaṁ khaḍgabhr̥tāṁ varaḥ 07164145c droṇam abhyapatad rājan vainateya ivoragam 07164146a tasya rūpaṁ babhau rājan bhāradvājaṁ jighāṁsataḥ 07164146c yathā rūpaṁ paraṁ viṣṇor hiraṇyakaśipor vadhe 07164147a so ’carad vividhān mārgān prakārān ekaviṁśatim 07164147c bhrāntam udbhrāntam āviddham āplutaṁ prasr̥taṁ sr̥tam 07164148a parivr̥ttaṁ nivr̥ttaṁ ca khaḍgaṁ carma ca dhārayan 07164148c saṁpātaṁ samudīrṇaṁ ca darśayām āsa pārṣataḥ 07164149a tataḥ śarasahasreṇa śatacandram apātayat 07164149c khaḍgaṁ carma ca saṁbādhe dhr̥ṣṭadyumnasya sa dvijaḥ 07164150a te tu vaitastikā nāma śarā hy āsannaghātinaḥ 07164150c nikr̥ṣṭayuddhe droṇasya nānyeṣāṁ santi te śarāḥ 07164151a śāradvatasya pārthasya drauṇer vaikartanasya ca 07164151c pradyumnayuyudhānābhyām abhimanyoś ca te śarāḥ 07164152a athāsyeṣuṁ samādhatta dr̥ḍhaṁ paramasaṁśitam 07164152c antevāsinam ācāryo jighāṁsuḥ putrasaṁmitam 07164153a taṁ śarair daśabhis tīkṣṇaiś ciccheda śinipuṁgavaḥ 07164153c paśyatas tava putrasya karṇasya ca mahātmanaḥ 07164153e grastam ācāryamukhyena dhr̥ṣṭadyumnam amocayat 07164154a carantaṁ rathamārgeṣu sātyakiṁ satyavikramam 07164154c droṇakarṇāntaragataṁ kr̥pasyāpi ca bhārata 07164154e apaśyetāṁ mahātmānau viṣvaksenadhanaṁjayau 07164155a apūjayetāṁ vārṣṇeyaṁ bruvāṇau sādhu sādhv iti 07164155c divyāny astrāṇi sarveṣāṁ yudhi nighnantam acyutam 07164155e abhipatya tataḥ senāṁ viṣvaksenadhanaṁjayau 07164156a dhanaṁjayas tataḥ kr̥ṣṇam abravīt paśya keśava 07164156c ācāryavaramukhyānāṁ madhye krīḍan madhūdvahaḥ 07164157a ānandayati māṁ bhūyaḥ sātyakiḥ satyavikramaḥ 07164157c mādrīputrau ca bhīmaṁ ca rājānaṁ ca yudhiṣṭhiram 07164158a yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ 07164158c mahārathān upakrīḍan vr̥ṣṇīnāṁ kīrtivardhanaḥ 07164159a tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ 07164159c ajayyaṁ samare dr̥ṣṭvā sādhu sādhv iti sātvatam 07164159e yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan 07165001 saṁjaya uvāca 07165001a krūram āyodhanaṁ jajñe tasmin rājasamāgame 07165001c rudrasyeva hi kruddhasya nighnatas tu paśūn yathā 07165002a hastānām uttamāṅgānāṁ kārmukāṇāṁ ca bhārata 07165002c chatrāṇāṁ cāpaviddhānāṁ cāmarāṇāṁ ca saṁyuge 07165003a bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ 07165003c sādibhiś ca hataiḥ śūraiḥ saṁkīrṇā vasudhābhavat 07165004a bāṇapātanikr̥ttās tu yodhās te kurusattama 07165004c ceṣṭanto vividhāś ceṣṭā vyadr̥śyanta mahāhave 07165005a vartamāne tathā yuddhe ghore devāsuropame 07165005c abravīt kṣatriyāṁs tatra dharmarājo yudhiṣṭhiraḥ 07165005e abhidravata saṁyattāḥ kumbhayoniṁ mahārathāḥ 07165006a eṣa vai pārṣato vīro bhāradvājena saṁgataḥ 07165006c ghaṭate ca yathāśakti bhāradvājasya nāśane 07165007a yādr̥śāni hi rūpāṇi dr̥śyante no mahāraṇe 07165007c adya droṇaṁ raṇe kruddhaḥ pātayiṣyati pārṣataḥ 07165007e te yūyaṁ sahitā bhūtvā kumbhayoniṁ parīpsata 07165008a yudhiṣṭhirasamājñaptāḥ sr̥ñjayānāṁ mahārathāḥ 07165008c abhyadravanta saṁyattā bhāradvājaṁ jighāṁsavaḥ 07165009a tān samāpatataḥ sarvān bhāradvājo mahārathaḥ 07165009c abhyadravata vegena martavyam iti niścitaḥ 07165010a prayāte satyasaṁdhe tu samakampata medinī 07165010c vavur vātāḥ sanirghātās trāsayanto varūthinīm 07165011a papāta mahatī colkā ādityān nirgateva ha 07165011c dīpayantīva tāpena śaṁsantīva mahad bhayam 07165012a jajvaluś caiva śastrāṇi bhāradvājasya māriṣa 07165012c rathāḥ svananti cātyarthaṁ hayāś cāśrūṇy avāsr̥jan 07165013a hataujā iva cāpy āsīd bhāradvājo mahārathaḥ 07165013c r̥ṣīṇāṁ brahmavādānāṁ svargasya gamanaṁ prati 07165013e suyuddhena tataḥ prāṇān utsraṣṭum upacakrame 07165014a tataś caturdiśaṁ sainyair drupadasyābhisaṁvr̥taḥ 07165014c nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe 07165015a hatvā viṁśatisāhasrān kṣatriyān arimardanaḥ 07165015c daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ 07165016a so ’tiṣṭhad āhave yatto vidhūma iva pāvakaḥ 07165016c kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ 07165017a pāñcālyaṁ virathaṁ bhīmo hatasarvāyudhaṁ vaśī 07165017c aviṣaṇṇaṁ mahātmānaṁ tvaramāṇaḥ samabhyayāt 07165018a tataḥ svaratham āropya pāñcālyam arimardanaḥ 07165018c abravīd abhisaṁprekṣya droṇam asyantam antikāt 07165019a na tvad anya ihācāryaṁ yoddhum utsahate pumān 07165019c tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ 07165020a sa tathokto mahābāhuḥ sarvabhārasahaṁ navam 07165020c abhipatyādade kṣipram āyudhapravaraṁ dr̥ḍham 07165021a saṁrabdhaś ca śarān asyan droṇaṁ durvāraṇaṁ raṇe 07165021c vivārayiṣur ācāryaṁ śaravarṣair avākirat 07165022a tau nyavārayatāṁ śreṣṭhau saṁrabdhau raṇaśobhinau 07165022c udīrayetāṁ brāhmāṇi divyāny astrāṇy anekaśaḥ 07165023a sa mahāstrair mahārāja droṇam ācchādayad raṇe 07165023c nihatya sarvāṇy astrāṇi bhāradvājasya pārṣataḥ 07165024a sa vasātīñ śibīṁś caiva bāhlīkān kauravān api 07165024c rakṣiṣyamāṇān saṁgrāme droṇaṁ vyadhamad acyutaḥ 07165025a dhr̥ṣṭadyumnas tadā rājan gabhastibhir ivāṁśumān 07165025c babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ 07165026a tasya droṇo dhanuś chittvā viddhvā cainaṁ śilīmukhaiḥ 07165026c marmāṇy abhyahanad bhūyaḥ sa vyathāṁ paramām agāt 07165027a tato bhīmo dr̥ḍhakrodho droṇasyāśliṣya taṁ ratham 07165027c śanakair iva rājendra droṇaṁ vacanam abravīt 07165028a yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ 07165028c svakarmabhir asaṁtuṣṭā na sma kṣatraṁ kṣayaṁ vrajet 07165029a ahiṁsā sarvabhūteṣu dharmaṁ jyāyastaraṁ viduḥ 07165029c tasya ca brāhmaṇo mūlaṁ bhavāṁś ca brahmavittamaḥ 07165030a śvapākavan mlecchagaṇān hatvā cānyān pr̥thagvidhān 07165030c ajñānān mūḍhavad brahman putradāradhanepsayā 07165031a ekasyārthe bahūn hatvā putrasyādharmavid yathā 07165031c svakarmasthān vikarmastho na vyapatrapase katham 07165032a sa cādya patitaḥ śete pr̥ṣṭenāveditas tava 07165032c dharmarājena tad vākyaṁ nātiśaṅkitum arhasi 07165033a evam uktas tato droṇo bhīmenotsr̥jya tad dhanuḥ 07165033c sarvāṇy astrāṇi dharmātmā hātukāmo ’bhyabhāṣata 07165033e karṇa karṇa maheṣvāsa kr̥pa duryodhaneti ca 07165034a saṁgrāme kriyatāṁ yatno bravīmy eṣa punaḥ punaḥ 07165034c pāṇḍavebhyaḥ śivaṁ vo ’stu śastram abhyutsr̥jāmy aham 07165035a iti tatra mahārāja prākrośad drauṇim eva ca 07165035c utsr̥jya ca raṇe śastraṁ rathopasthe niveśya ca 07165035e abhayaṁ sarvabhūtānāṁ pradadau yogayuktavān 07165036a tasya tac chidram ājñāya dhr̥ṣṭadyumnaḥ samutthitaḥ 07165036c khaḍgī rathād avaplutya sahasā droṇam abhyayāt 07165037a hāhākr̥tāni bhūtāni mānuṣāṇītarāṇi ca 07165037c droṇaṁ tathāgataṁ dr̥ṣṭvā dhr̥ṣṭadyumnavaśaṁ gatam 07165038a hāhākāraṁ bhr̥śaṁ cakrur aho dhig iti cābruvan 07165038c droṇo ’pi śastrāṇy utsr̥jya paramaṁ sāmyam āsthitaḥ 07165039a tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ 07165039c divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam 07165040a dvau sūryāv iti no buddhir āsīt tasmiṁs tathā gate 07165040c ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṁ nabhaḥ 07165040e samapadyata cārkābhe bhāradvājaniśākare 07165041a nimeṣamātreṇa ca taj jyotir antaradhīyata 07165041c āsīt kilakilāśabdaḥ prahr̥ṣṭānāṁ divaukasām 07165041e brahmalokaṁ gate droṇe dhr̥ṣṭadyumne ca mohite 07165042a vayam eva tadādrākṣma pañca mānuṣayonayaḥ 07165042c yogayuktaṁ mahātmānaṁ gacchantaṁ paramāṁ gatim 07165043a ahaṁ dhanaṁjayaḥ pārthaḥ kr̥paḥ śāradvato dvijaḥ 07165043c vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍavaḥ 07165044a anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ 07165044c mahimānaṁ mahārāja yogayuktasya gacchataḥ 07165045a gatiṁ paramikāṁ prāptam ajānanto nr̥yonayaḥ 07165045c nāpaśyan gacchamānaṁ hi taṁ sārdham r̥ṣipuṁgavaiḥ 07165045e ācāryaṁ yogam āsthāya brahmalokam ariṁdamam 07165046a vitunnāṅgaṁ śaraśatair nyastāyudham asr̥kkṣaram 07165046c dhikkr̥taḥ pārṣatas taṁ tu sarvabhūtaiḥ parāmr̥śat 07165047a tasya mūrdhānam ālambya gatasattvasya dehinaḥ 07165047c kiṁ cid abruvataḥ kāyād vicakartāsinā śiraḥ 07165048a harṣeṇa mahatā yukto bhāradvāje nipātite 07165048c siṁhanādaravaṁ cakre bhrāmayan khaḍgam āhave 07165049a ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ 07165049c tvatkr̥te vyacarat saṁkhye sa tu ṣoḍaśavarṣavat 07165050a uktavāṁś ca mahābāhuḥ kuntīputro dhanaṁjayaḥ 07165050c jīvantam ānayācāryaṁ mā vadhīr drupadātmaja 07165051a na hantavyo na hantavya iti te sainikāś ca ha 07165051c utkrośann arjunaś caiva sānukrośas tam ādravat 07165052a krośamāne ’rjune caiva pārthiveṣu ca sarvaśaḥ 07165052c dhr̥ṣṭadyumno ’vadhīd droṇaṁ rathatalpe nararṣabham 07165053a śoṇitena pariklinno rathād bhūmim ariṁdamaḥ 07165053c lohitāṅga ivādityo durdarśaḥ samapadyata 07165053e evaṁ taṁ nihataṁ saṁkhye dadr̥śe sainiko janaḥ 07165054a dhr̥ṣṭadyumnas tu tad rājan bhāradvājaśiro mahat 07165054c tāvakānāṁ maheṣvāsaḥ pramukhe tat samākṣipat 07165055a te tu dr̥ṣṭvā śiro rājan bhāradvājasya tāvakāḥ 07165055c palāyanakr̥totsāhā dudruvuḥ sarvatodiśam 07165056a droṇas tu divam āsthāya nakṣatrapatham āviśat 07165056c aham eva tadādrākṣaṁ droṇasya nidhanaṁ nr̥pa 07165057a r̥ṣeḥ prasādāt kr̥ṣṇasya satyavatyāḥ sutasya ca 07165057c vidhūmām iva saṁyāntīm ulkāṁ prajvalitām iva 07165057e apaśyāma divaṁ stabdhvā gacchantaṁ taṁ mahādyutim 07165058a hate droṇe nirutsāhān kurūn pāṇḍavasr̥ñjayāḥ 07165058c abhyadravan mahāvegās tataḥ sainyaṁ vyadīryata 07165059a nihatā hayabhūyiṣṭhāḥ saṁgrāme niśitaiḥ śaraiḥ 07165059c tāvakā nihate droṇe gatāsava ivābhavan 07165060a parājayam athāvāpya paratra ca mahad bhayam 07165060c ubhayenaiva te hīnā nāvindan dhr̥tim ātmanaḥ 07165061a anvicchantaḥ śarīraṁ tu bhāradvājasya pārthivāḥ 07165061c nādhyagacchaṁs tadā rājan kabandhāyutasaṁkule 07165062a pāṇḍavās tu jayaṁ labdhvā paratra ca mahad yaśaḥ 07165062c bāṇaśabdaravāṁś cakruḥ siṁhanādāṁś ca puṣkalān 07165063a bhīmasenas tato rājan dhr̥ṣṭadyumnaś ca pārṣataḥ 07165063c varūthinyām anr̥tyetāṁ pariṣvajya parasparam 07165064a abravīc ca tadā bhīmaḥ pārṣataṁ śatrutāpanam 07165064c bhūyo ’haṁ tvāṁ vijayinaṁ pariṣvakṣyāmi pārṣata 07165064e sūtaputre hate pāpe dhārtarāṣṭre ca saṁyuge 07165065a etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ 07165065c bāhuśabdena pr̥thivīṁ kampayām āsa pāṇḍavaḥ 07165066a tasya śabdena vitrastāḥ prādravaṁs tāvakā yudhi 07165066c kṣatradharmaṁ samutsr̥jya palāyanaparāyaṇāḥ 07165067a pāṇḍavās tu jayaṁ labdhvā hr̥ṣṭā hy āsan viśāṁ pate 07165067c arikṣayaṁ ca saṁgrāme tena te sukham āpnuvan 07165068a tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ 07165068c hatapravīrā vidhvastā bhr̥śaṁ śokaparāyaṇāḥ 07165069a vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ 07165069c ārtasvareṇa mahatā putraṁ te paryavārayan 07165070a rajasvalā vepamānā vīkṣamāṇā diśo daśa 07165070c aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate 07165071a sa taiḥ parivr̥to rājā trastaiḥ kṣudramr̥gair iva 07165071c aśaknuvann avasthātum apāyāt tanayas tava 07165072a kṣutpipāsāpariśrāntās te yodhās tava bhārata 07165072c ādityena ca saṁtaptā bhr̥śaṁ vimanaso ’bhavan 07165073a bhāskarasyeva patanaṁ samudrasyeva śoṣaṇam 07165073c viparyāsaṁ yathā meror vāsavasyeva nirjayam 07165074a amarṣaṇīyaṁ tad dr̥ṣṭvā bhāradvājasya pātanam 07165074c trastarūpatarā rājan kauravāḥ prādravan bhayāt 07165075a gāndhārarājaḥ śakunis trastas trastataraiḥ saha 07165075c hataṁ rukmarathaṁ dr̥ṣṭvā prādravat sahito rathaiḥ 07165076a varūthinīṁ vegavatīṁ vidrutāṁ sapatākinīm 07165076c parigr̥hya mahāsenāṁ sūtaputro ’payād bhayāt 07165077a rathanāgāśvakalilāṁ puraskr̥tya tu vāhinīm 07165077c madrāṇām īśvaraḥ śalyo vīkṣamāṇo ’payād bhayāt 07165078a hatapravīrair bhūyiṣṭhaṁ dvipair bahupadātibhiḥ 07165078c vr̥taḥ śāradvato ’gacchat kaṣṭaṁ kaṣṭam iti bruvan 07165079a bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ 07165079c kr̥tavarmā vr̥to rājan prāyāt sujavanair hayaiḥ 07165080a padātigaṇasaṁyuktas trasto rājan bhayārditaḥ 07165080c ulūkaḥ prādravat tatra dr̥ṣṭvā droṇaṁ nipātitam 07165081a darśanīyo yuvā caiva śaurye ca kr̥talakṣaṇaḥ 07165081c duḥśāsano bhr̥śodvignaḥ prādravad gajasaṁvr̥taḥ 07165082a gajāśvarathasaṁyukto vr̥taś caiva padātibhiḥ 07165082c duryodhano mahārāja prāyāt tatra mahārathaḥ 07165083a gajān rathān samāruhya parasyāpi hayāñ janāḥ 07165083c prakīrṇakeśā vidhvastā na dvāv ekatra dhāvataḥ 07165084a nedam astīti puruṣā hatotsāhā hataujasaḥ 07165084c utsr̥jya kavacān anye prādravaṁs tāvakā vibho 07165085a anyonyaṁ te samākrośan sainikā bharatarṣabha 07165085c tiṣṭha tiṣṭheti na ca te svayaṁ tatrāvatasthire 07165086a dhuryān pramucya tu rathād dhatasūtān svalaṁkr̥tān 07165086c adhiruhya hayān yodhāḥ kṣipraṁ padbhir acodayan 07165087a dravamāṇe tathā sainye trastarūpe hataujasi 07165087c pratisrota iva grāho droṇaputraḥ parān iyāt 07165088a hatvā bahuvidhāṁ senāṁ pāṇḍūnāṁ yuddhadurmadaḥ 07165088c kathaṁ cit saṁkaṭān mukto mattadviradavikramaḥ 07165089a dravamāṇaṁ balaṁ dr̥ṣṭvā palāyanakr̥takṣaṇam 07165089c duryodhanaṁ samāsādya droṇaputro ’bravīd idam 07165090a kim iyaṁ dravate senā trastarūpeva bhārata 07165090c dravamāṇāṁ ca rājendra nāvasthāpayase raṇe 07165091a tvaṁ cāpi na yathāpūrvaṁ prakr̥tistho narādhipa 07165091c karṇaprabhr̥tayaś ceme nāvatiṣṭhanti pārthivāḥ 07165092a anyeṣv api ca yuddheṣu naiva senādravat tadā 07165092c kaccit kṣemaṁ mahābāho tava sainyasya bhārata 07165093a kasminn idaṁ hate rājan rathasiṁhe balaṁ tava 07165093c etām avasthāṁ saṁprāptaṁ tan mamācakṣva kaurava 07165094a tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam 07165094c ghoram apriyam ākhyātuṁ nāśakat pārthivarṣabhaḥ 07165095a bhinnā naur iva te putro nimagnaḥ śokasāgare 07165095c bāṣpeṇa pihito dr̥ṣṭvā droṇaputraṁ rathe sthitam 07165096a tataḥ śāradvataṁ rājā savrīḍam idam abravīt 07165096c śaṁseha sarvaṁ bhadraṁ te yathā sainyam idaṁ drutam 07165097a atha śāradvato rājann ārtiṁ gacchan punaḥ punaḥ 07165097c śaśaṁsa droṇaputrāya yathā droṇo nipātitaḥ 07165098 kr̥pa uvāca 07165098a vayaṁ droṇaṁ puraskr̥tya pr̥thivyāṁ pravaraṁ ratham 07165098c prāvartayāma saṁgrāmaṁ pāñcālair eva kevalaiḥ 07165099a tataḥ pravr̥tte saṁgrāme vimiśrāḥ kurusomakāḥ 07165099c anyonyam abhigarjantaḥ śastrair dehān apātayan 07165100a tato droṇo brāhmam astraṁ vikurvāṇo nararṣabhaḥ 07165100c ahanac chātravān bhallaiḥ śataśo ’tha sahasraśaḥ 07165101a pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ 07165101c saṁkhye droṇarathaṁ prāpya vyanaśan kālacoditāḥ 07165102a sahasraṁ rathasiṁhānāṁ dvisāhasraṁ ca dantinām 07165102c droṇo brahmāstranirdagdhaṁ preṣayām āsa mr̥tyave 07165103a ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ 07165103c raṇe paryacarad droṇo vr̥ddhaḥ ṣoḍaśavarṣavat 07165104a kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu 07165104c amarṣavaśam āpannāḥ pāñcālā vimukhābhavan 07165105a teṣu kiṁ cit prabhagneṣu vimukheṣu sapatnajit 07165105c divyam astraṁ vikurvāṇo babhūvārka ivoditaḥ 07165106a sa madhyaṁ prāpya pāṇḍūnāṁ śararaśmiḥ pratāpavān 07165106c madhyaṁgata ivādityo duṣprekṣyas te pitābhavat 07165107a te dahyamānā droṇena sūryeṇeva virājatā 07165107c dagdhavīryā nirutsāhā babhūvur gatacetasaḥ 07165108a tān dr̥ṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ 07165108c jayaiṣī pāṇḍuputrāṇām idaṁ vacanam abravīt 07165109a naiṣa jātu paraiḥ śakyo jetuṁ śastrabhr̥tāṁ varaḥ 07165109c api vr̥trahaṇā saṁkhye rathayūthapayūthapaḥ 07165110a te yūyaṁ dharmam utsr̥jya jayaṁ rakṣata pāṇḍavāḥ 07165110c yathā vaḥ saṁyuge sarvān na hanyād rukmavāhanaḥ 07165111a aśvatthāmni hate naiṣa yudhyed iti matir mama 07165111c hataṁ taṁ saṁyuge kaś cid ākhyātv asmai mr̥ṣā naraḥ 07165112a etan nārocayad vākyaṁ kuntīputro dhanaṁjayaḥ 07165112c arocayaṁs tu sarve ’nye kr̥cchreṇa tu yudhiṣṭhiraḥ 07165113a bhīmasenas tu savrīḍam abravīt pitaraṁ tava 07165113c aśvatthāmā hata iti tac cābudhyata te pitā 07165114a sa śaṅkamānas tan mithyā dharmarājam apr̥cchata 07165114c hataṁ vāpy ahataṁ vājau tvāṁ pitā putravatsalaḥ 07165115a tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ 07165115c aśvatthāmānam āhedaṁ hataḥ kuñjara ity uta 07165115e bhīmena girivarṣmāṇaṁ mālavasyendravarmaṇaḥ 07165116a upasr̥tya tadā droṇam uccair idam abhāṣata 07165116c yasyārthe śastram ādhatse yam avekṣya ca jīvasi 07165116e putras te dayito nityaṁ so ’śvatthāmā nipātitaḥ 07165117a tac chrutvā vimanās tatra ācāryo mahad apriyam 07165117c niyamya divyāny astrāṇi nāyudhyata yathā purā 07165118a taṁ dr̥ṣṭvā paramodvignaṁ śokopahatacetasam 07165118c pāñcālarājasya sutaḥ krūrakarmā samādravat 07165119a taṁ dr̥ṣṭvā vihitaṁ mr̥tyuṁ lokatattvavicakṣaṇaḥ 07165119c divyāny astrāṇy athotsr̥jya raṇe prāya upāviśat 07165120a tato ’sya keśān savyena gr̥hītvā pāṇinā tadā 07165120c pārṣataḥ krośamānānāṁ vīrāṇām acchinac chiraḥ 07165121a na hantavyo na hantavya iti te sarvato ’bruvan 07165121c tathaiva cārjuno vāhād avaruhyainam ādravat 07165122a udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ 07165122c jīvantam ānayācāryaṁ mā vadhīr iti dharmavit 07165123a tathāpi vāryamāṇena kauravair arjunena ca 07165123c hata eva nr̥śaṁsena pitā tava nararṣabha 07165124a sainikāś ca tataḥ sarve prādravanta bhayārditāḥ 07165124c vayaṁ cāpi nirutsāhā hate pitari te ’nagha 07165125 saṁjaya uvāca 07165125a tac chrutvā droṇaputras tu nidhanaṁ pitur āhave 07165125c krodham āhārayat tīvraṁ padāhata ivoragaḥ 07166001 dhr̥tarāṣṭra uvāca 07166001a adharmeṇa hataṁ śrutvā dhr̥ṣṭadyumnena saṁjaya 07166001c brāhmaṇaṁ pitaraṁ vr̥ddham aśvatthāmā kim abravīt 07166002a mānuṣaṁ vāruṇāgneyaṁ brāhmam astraṁ ca vīryavān 07166002c aindraṁ nārāyaṇaṁ caiva yasmin nityaṁ pratiṣṭhitam 07166003a tam adharmeṇa dharmiṣṭhaṁ dhr̥ṣṭadyumnena saṁjaya 07166003c śrutvā nihatam ācāryam aśvatthāmā kim abravīt 07166004a yena rāmād avāpyeha dhanurvedaṁ mahātmanā 07166004c proktāny astrāṇi divyāni putrāya gurukāṅkṣiṇe 07166005a ekam eva hi loke ’sminn ātmano guṇavattaram 07166005c icchanti putraṁ puruṣā loke nānyaṁ kathaṁ cana 07166006a ācāryāṇāṁ bhavanty eva rahasyāni mahātmanām 07166006c tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā 07166007a sa śilpaṁ prāpya tat sarvaṁ saviśeṣaṁ ca saṁjaya 07166007c śūraḥ śāradvatīputraḥ saṁkhye droṇād anantaraḥ 07166008a rāmasyānumataḥ śāstre puraṁdarasamo yudhi 07166008c kārtavīryasamo vīrye br̥haspatisamo matau 07166009a mahīdharasamo dhr̥tyā tejasāgnisamo yuvā 07166009c samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ 07166010a sa rathī prathamo loke dr̥ḍhadhanvā jitaklamaḥ 07166010c śīghro ’nila ivākrande caran kruddha ivāntakaḥ 07166011a asyatā yena saṁgrāme dharaṇyabhinipīḍitā 07166011c yo na vyathati saṁgrāme vīraḥ satyaparākramaḥ 07166012a vedasnāto vratasnāto dhanurvede ca pāragaḥ 07166012c mahodadhir ivākṣobhyo rāmo dāśarathir yathā 07166013a tam adharmeṇa dharmiṣṭhaṁ dhr̥ṣṭadyumnena saṁyuge 07166013c śrutvā nihatam ācāryam aśvatthāmā kim abravīt 07166014a dhr̥ṣṭadyumnasya yo mr̥tyuḥ sr̥ṣṭas tena mahātmanā 07166014c yathā droṇasya pāñcālyo yajñasenasuto ’bhavat 07166015a taṁ nr̥śaṁsena pāpena krūreṇātyalpadarśinā 07166015c śrutvā nihatam ācāryam aśvatthāmā kim abravīt 07166016 saṁjaya uvāca 07166016a chadmanā nihataṁ śrutvā pitaraṁ pāpakarmaṇā 07166016c bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha 07166017a tasya kruddhasya rājendra vapur divyam adr̥śyata 07166017c antakasyeva bhūtāni jihīrṣoḥ kālaparyaye 07166018a aśrupūrṇe tato netre apamr̥jya punaḥ punaḥ 07166018c uvāca kopān niḥśvasya duryodhanam idaṁ vacaḥ 07166019a pitā mama yathā kṣudrair nyastaśastro nipātitaḥ 07166019c dharmadhvajavatā pāpaṁ kr̥taṁ tad viditaṁ mama 07166019e anāryaṁ sunr̥śaṁsasya dharmaputrasya me śrutam 07166020a yuddheṣv api pravr̥ttānāṁ dhruvau jayaparājayau 07166020c dvayam etad bhaved rājan vadhas tatra praśasyate 07166021a nyāyavr̥tto vadho yas tu saṁgrāme yudhyato bhavet 07166021c na sa duḥkhāya bhavati tathā dr̥ṣṭo hi sa dvijaḥ 07166022a gataḥ sa vīralokāya pitā mama na saṁśayaḥ 07166022c na śocyaḥ puruṣavyāghras tathā sa nidhanaṁ gataḥ 07166023a yat tu dharmapravr̥ttaḥ san keśagrahaṇam āptavān 07166023c paśyatāṁ sarvasainyānāṁ tan me marmāṇi kr̥ntati 07166024a kāmāt krodhād avajñānād darpād bālyena vā punaḥ 07166024c vaidharmikāni kurvanti tathā paribhavena ca 07166025a tad idaṁ pārṣateneha mahad ādharmikaṁ kr̥tam 07166025c avajñāya ca māṁ nūnaṁ nr̥śaṁsena durātmanā 07166026a tasyānubandhaṁ sa draṣṭā dhr̥ṣṭadyumnaḥ sudāruṇam 07166026c anāryaṁ paramaṁ kr̥tvā mithyāvādī ca pāṇḍavaḥ 07166027a yo hy asau chadmanācāryaṁ śastraṁ saṁnyāsayat tadā 07166027c tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam 07166028a sarvopāyair yatiṣyāmi pāñcālānām ahaṁ vadhe 07166028c dhr̥ṣṭadyumnaṁ ca samare hantāhaṁ pāpakāriṇam 07166029a karmaṇā yena teneha mr̥dunā dāruṇena vā 07166029c pāñcālānāṁ vadhaṁ kr̥tvā śāntiṁ labdhāsmi kaurava 07166030a yadarthaṁ puruṣavyāghra putram icchanti mānavāḥ 07166030c pretya ceha ca saṁprāptaṁ trāṇāya mahato bhayāt 07166031a pitrā tu mama sāvasthā prāptā nirbandhunā yathā 07166031c mayi śailapratīkāśe putre śiṣye ca jīvati 07166032a dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam 07166032c yan māṁ droṇaḥ sutaṁ prāpya keśagrahaṇam āptavān 07166033a sa tathāhaṁ kariṣyāmi yathā bharatasattama 07166033c paralokagatasyāpi gamiṣyāmy anr̥ṇaḥ pituḥ 07166034a āryeṇa tu na vaktavyā kadā cit stutir ātmanaḥ 07166034c pitur vadham amr̥ṣyaṁs tu vakṣyāmy adyeha pauruṣam 07166035a adya paśyantu me vīryaṁ pāṇḍavāḥ sajanārdanāḥ 07166035c mr̥dnataḥ sarvasainyāni yugāntam iva kurvataḥ 07166036a na hi devā na gandharvā nāsurā na ca rākṣasāḥ 07166036c adya śaktā raṇe jetuṁ rathasthaṁ māṁ nararṣabha 07166037a mad anyo nāsti loke ’sminn arjunād vāstravittamaḥ 07166037c ahaṁ hi jvalatāṁ madhye mayūkhānām ivāṁśumān 07166037e prayoktā devasr̥ṣṭānām astrāṇāṁ pr̥tanāgataḥ 07166038a kr̥śāśvatanayā hy adya matprayuktā mahāmr̥dhe 07166038c darśayanto ’’tmano vīryaṁ pramathiṣyanti pāṇḍavān 07166039a adya sarvā diśo rājan dhārābhir iva saṁkulāḥ 07166039c āvr̥tāḥ patribhis tīkṣṇair draṣṭāro māmakair iha 07166040a kiran hi śarajālāni sarvato bhairavasvaram 07166040c śatrūn nipātayiṣyāmi mahāvāta iva drumān 07166041a na ca jānāti bībhatsus tad astraṁ na janārdanaḥ 07166041c na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ 07166042a na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ 07166042c yad idaṁ mayi kauravya sakalyaṁ sanivartanam 07166043a nārāyaṇāya me pitrā praṇamya vidhipūrvakam 07166043c upahāraḥ purā datto brahmarūpa upasthite 07166044a taṁ svayaṁ pratigr̥hyātha bhagavān sa varaṁ dadau 07166044c vavre pitā me paramam astraṁ nārāyaṇaṁ tataḥ 07166045a athainam abravīd rājan bhagavān devasattamaḥ 07166045c bhavitā tvatsamo nānyaḥ kaś cid yudhi naraḥ kva cit 07166046a na tv idaṁ sahasā brahman prayoktavyaṁ kathaṁ cana 07166046c na hy etad astram anyatra vadhāc chatror nivartate 07166047a na caitac chakyate jñātuṁ ko na vadhyed iti prabho 07166047c avadhyam api hanyād dhi tasmān naitat prayojayet 07166048a vadhaḥ saṁkhye dravaś caiva śastrāṇāṁ ca visarjanam 07166048c prayācanaṁ ca śatrūṇāṁ gamanaṁ śaraṇasya ca 07166049a ete praśamane yogā mahāstrasya paraṁtapa 07166049c sarvathā pīḍito hi syād avadhyān pīḍayan raṇe 07166050a taj jagrāha pitā mahyam abravīc caiva sa prabhuḥ 07166050c tvaṁ varṣiṣyasi divyāni śastravarṣāṇy anekaśaḥ 07166050e anenāstreṇa saṁgrāme tejasā ca jvaliṣyasi 07166051a evam uktvā sa bhagavān divam ācakrame prabhuḥ 07166051c etan nārāyaṇād astraṁ tat prāptaṁ mama bandhunā 07166052a tenāhaṁ pāṇḍavāṁś caiva pāñcālān matsyakekayān 07166052c vidrāvayiṣyāmi raṇe śacīpatir ivāsurān 07166053a yathā yathāham iccheyaṁ tathā bhūtvā śarā mama 07166053c nipateyuḥ sapatneṣu vikramatsv api bhārata 07166054a yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ 07166054c ayomukhaiś ca vihagair drāvayiṣye mahārathān 07166054e paraśvadhāṁś ca vividhān prasakṣye ’ham asaṁśayam 07166055a so ’haṁ nārāyaṇāstreṇa mahatā śatrutāpana 07166055c śatrūn vidhvaṁsayiṣyāmi kadarthīkr̥tya pāṇḍavān 07166056a mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ 07166056c pāñcālāpasadaś cādya na me jīvan vimokṣyate 07166057a tac chrutvā droṇaputrasya paryavartata vāhinī 07166057c tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ 07166058a bherīś cābhyahanan hr̥ṣṭā ḍiṇḍimāṁś ca sahasraśaḥ 07166058c tathā nanāda vasudhā khuranemiprapīḍitā 07166058e sa śabdas tumulaḥ khaṁ dyāṁ pr̥thivīṁ ca vyanādayat 07166059a taṁ śabdaṁ pāṇḍavāḥ śrutvā parjanyaninadopamam 07166059c sametya rathināṁ śreṣṭhāḥ sahitāḥ saṁnyamantrayan 07166060a tathoktvā droṇaputro ’pi tadopaspr̥śya bhārata 07166060c prāduścakāra tad divyam astraṁ nārāyaṇaṁ tadā 07167001 saṁjaya uvāca 07167001a prādurbhūte tatas tasminn astre nārāyaṇe tadā 07167001c prāvāt sapr̥ṣato vāyur anabhre stanayitnumān 07167002a cacāla pr̥thivī cāpi cukṣubhe ca mahodadhiḥ 07167002c pratisrotaḥ pravr̥ttāś ca gantuṁ tatra samudragāḥ 07167003a śikharāṇi vyadīryanta girīṇāṁ tatra bhārata 07167003c apasavyaṁ mr̥gāś caiva pāṇḍuputrān pracakrire 07167004a tamasā cāvakīryanta sūryaś ca kaluṣo ’bhavat 07167004c saṁpatanti ca bhūtāni kravyādāni prahr̥ṣṭavat 07167005a devadānavagandharvās trastā āsan viśāṁ pate 07167005c kathaṁ kathābhavat tīvrā dr̥ṣṭvā tad vyākulaṁ mahat 07167006a vyathitāḥ sarvarājānas tadā hy āsan vicetasaḥ 07167006c tad dr̥ṣṭvā ghorarūpaṁ tu drauṇer astraṁ bhayāvaham 07167007 dhr̥tarāṣṭra uvāca 07167007a nivartiteṣu sainyeṣu droṇaputreṇa saṁyuge 07167007c bhr̥śaṁ śokābhitaptena pitur vadham amr̥ṣyatā 07167008a kurūn āpatato dr̥ṣṭvā dhr̥ṣṭadyumnasya rakṣaṇe 07167008c ko mantraḥ pāṇḍaveṣv āsīt tan mamācakṣva saṁjaya 07167009 saṁjaya uvāca 07167009a prāg eva vidrutān dr̥ṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ 07167009c punaś ca tumulaṁ śabdaṁ śrutvārjunam abhāṣata 07167010a ācārye nihate droṇe dhr̥ṣṭadyumnena saṁyuge 07167010c nihate vajrahastena yathā vr̥tre mahāsure 07167011a nāśaṁsanta jayaṁ yuddhe dīnātmāno dhanaṁjaya 07167011c ātmatrāṇe matiṁ kr̥tvā prādravan kuravo yathā 07167012a ke cid bhrāntai rathais tūrṇaṁ nihatapārṣṇiyantr̥bhiḥ 07167012c vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ 07167013a bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ 07167013c bhītāḥ pādair hayān ke cit tvarayantaḥ svayaṁ rathaiḥ 07167013e yugacakrākṣabhagnaiś ca drutāḥ ke cid bhayāturāḥ 07167014a gajaskandheṣu saṁsyūtā nārācaiś calitāsanāḥ 07167014c śarārtair vidrutair nāgair hr̥tāḥ ke cid diśo daśa 07167015a viśastrakavacāś cānye vāhanebhyaḥ kṣitiṁ gatāḥ 07167015c saṁchinnā nemiṣu gatā mr̥ditāś ca hayadvipaiḥ 07167016a krośantas tāta putreti palāyanto ’pare bhayāt 07167016c nābhijānanti cānyonyaṁ kaśmalābhihataujasaḥ 07167017a putrān pitr̥̄n sakhīn bhrātr̥̄n samāropya dr̥ḍhakṣatān 07167017c jalena kledayanty anye vimucya kavacāny api 07167018a avasthāṁ tādr̥śīṁ prāpya hate droṇe drutaṁ balam 07167018c punar āvartitaṁ kena yadi jānāsi śaṁsa me 07167019a hayānāṁ heṣatāṁ śabdaḥ kuñjarāṇāṁ ca br̥ṁhatām 07167019c rathanemisvanaś cātra vimiśraḥ śrūyate mahān 07167020a ete śabdā bhr̥śaṁ tīvrāḥ pravr̥ttāḥ kurusāgare 07167020c muhur muhur udīryantaḥ kampayanti hi māmakān 07167021a ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ 07167021c sendrān apy eṣa lokāṁs trīn bhañjyād iti matir mama 07167022a manye vajradharasyaiṣa ninādo bhairavasvanaḥ 07167022c droṇe hate kauravārthaṁ vyaktam abhyeti vāsavaḥ 07167023a prahr̥ṣṭalomakūpāḥ sma saṁvignarathakuñjarāḥ 07167023c dhanaṁjaya guruṁ śrutvā tatra nādaṁ subhīṣaṇam 07167024a ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ 07167024c nivartayati yuddhārthaṁ mr̥dhe deveśvaro yathā 07167025 arjuna uvāca 07167025a udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ 07167025c dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ 07167026a yatra te saṁśayo rājan nyastaśastre gurau hate 07167026c dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha 07167027a hrīmantaṁ taṁ mahābāhuṁ mattadviradagāminam 07167027c vyākhyāsyāmy ugrakarmāṇaṁ kurūṇām abhayaṁkaram 07167028a yasmiñ jāte dadau droṇo gavāṁ daśaśataṁ dhanam 07167028c brāhmaṇebhyo mahārhebhyaḥ so ’śvatthāmaiṣa garjati 07167029a jātamātreṇa vīreṇa yenoccaiḥśravasā iva 07167029c heṣatā kampitā bhūmir lokāś ca sakalās trayaḥ 07167030a tac chrutvāntarhitaṁ bhūtaṁ nāma cāsyākarot tadā 07167030c aśvatthāmeti so ’dyaiṣa śūro nadati pāṇḍava 07167031a yo ’dyānātha ivākramya pārṣatena hatas tathā 07167031c karmaṇā sunr̥śaṁsena tasya nātho vyavasthitaḥ 07167032a guruṁ me yatra pāñcālyaḥ keśapakṣe parāmr̥śat 07167032c tan na jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ 07167033a upacīrṇo gurur mithyā bhavatā rājyakāraṇāt 07167033c dharmajñena satā nāma so ’dharmaḥ sumahān kr̥taḥ 07167034a sarvadharmopapanno ’yaṁ mama śiṣyaś ca pāṇḍavaḥ 07167034c nāyaṁ vakṣyati mithyeti pratyayaṁ kr̥tavāṁs tvayi 07167035a sa satyakañcukaṁ nāma praviṣṭena tato ’nr̥tam 07167035c ācārya ukto bhavatā hataḥ kuñjara ity uta 07167036a tataḥ śastraṁ samutsr̥jya nirmamo gatacetanaḥ 07167036c āsīt sa vihvalo rājan yathā dr̥ṣṭas tvayā vibhuḥ 07167037a sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ 07167037c śāśvataṁ dharmam utsr̥jya guruḥ śiṣyeṇa ghātitaḥ 07167038a nyastaśastram adharmeṇa ghātayitvā guruṁ bhavān 07167038c rakṣatv idānīṁ sāmātyo yadi śaknoṣi pārṣatam 07167039a grastam ācāryaputreṇa kruddhena hatabandhunā 07167039c sarve vayaṁ paritrātuṁ na śakṣyāmo ’dya pārṣatam 07167040a sauhārdaṁ sarvabhūteṣu yaḥ karoty atimātraśaḥ 07167040c so ’dya keśagrahaṁ śrutvā pitur dhakṣyati no raṇe 07167041a vikrośamāne hi mayi bhr̥śam ācāryagr̥ddhini 07167041c avakīrya svadharmaṁ hi śiṣyeṇa nihato guruḥ 07167042a yadā gataṁ vayo bhūyaḥ śiṣṭam alpataraṁ ca naḥ 07167042c tasyedānīṁ vikāro ’yam adharmo yatkr̥to mahān 07167043a piteva nityaṁ sauhārdāt piteva sa hi dharmataḥ 07167043c so ’lpakālasya rājyasya kāraṇān nihato guruḥ 07167044a dhr̥tarāṣṭreṇa bhīṣmāya droṇāya ca viśāṁ pate 07167044c visr̥ṣṭā pr̥thivī sarvā saha putraiś ca tatparaiḥ 07167045a sa prāpya tādr̥śīṁ vr̥ttiṁ satkr̥taḥ satataṁ paraiḥ 07167045c avr̥ṇīta sadā putrān mām evābhyadhikaṁ guruḥ 07167046a akṣīyamāṇo nyastāstras tvadvākyenāhave hataḥ 07167046c na tv enaṁ yudhyamānaṁ vai hanyād api śatakratuḥ 07167047a tasyācāryasya vr̥ddhasya droho nityopakāriṇaḥ 07167047c kr̥to hy anāryair asmābhī rājyārthe laghubuddhibhiḥ 07167048a putrān bhrātr̥̄n pitr̥̄n dārāñ jīvitaṁ caiva vāsaviḥ 07167048c tyajet sarvaṁ mama premṇā jānāty etad dhi me guruḥ 07167049a sa mayā rājyakāmena hanyamāno ’py upekṣitaḥ 07167049c tasmād avākśirā rājan prāpto ’smi narakaṁ vibho 07167050a brāhmaṇaṁ vr̥ddham ācāryaṁ nyastaśastraṁ yathā munim 07167050c ghātayitvādya rājyārthe mr̥taṁ śreyo na jīvitam 07168001 saṁjaya uvāca 07168001a arjunasya vacaḥ śrutvā nocus tatra mahārathāḥ 07168001c apriyaṁ vā priyaṁ vāpi mahārāja dhanaṁjayam 07168002a tataḥ kruddho mahābāhur bhīmaseno ’bhyabhāṣata 07168002c utsmayann iva kaunteyam arjunaṁ bharatarṣabha 07168003a munir yathāraṇyagato bhāṣase dharmasaṁhitam 07168003c nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṁśitavrataḥ 07168004a kṣatāt trātā kṣatāj jīvan kṣāntas triṣv api sādhuṣu 07168004c kṣatriyaḥ kṣitim āpnoti kṣipraṁ dharmaṁ yaśaḥ śriyam 07168005a sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ 07168005c avipaścid yathā vākyaṁ vyāharan nādya śobhase 07168006a parākramas te kaunteya śakrasyeva śacīpateḥ 07168006c na cātivartase dharmaṁ velām iva mahodadhiḥ 07168007a na pūjayet tvā ko ’nvadya yat trayodaśavārṣikam 07168007c amarṣaṁ pr̥ṣṭhataḥ kr̥tvā dharmam evābhikāṅkṣase 07168008a diṣṭyā tāta manas te ’dya svadharmam anuvartate 07168008c ānr̥śaṁsye ca te diṣṭyā buddhiḥ satatam acyuta 07168009a yat tu dharmapravr̥ttasya hr̥taṁ rājyam adharmataḥ 07168009c draupadī ca parāmr̥ṣṭā sabhām ānīya śatrubhiḥ 07168010a vanaṁ pravrājitāś cāsma valkalājinavāsasaḥ 07168010c anarhamāṇās taṁ bhāvaṁ trayodaśa samāḥ paraiḥ 07168011a etāny amarṣasthānāni marṣitāni tvayānagha 07168011c kṣatradharmaprasaktena sarvam etad anuṣṭhitam 07168012a tam adharmam apākraṣṭum ārabdhaḥ sahitas tvayā 07168012c sānubandhān haniṣyāmi kṣudrān rājyaharān aham 07168013a tvayā tu kathitaṁ pūrvaṁ yuddhāyābhyāgatā vayam 07168013c ghaṭāmaś ca yathāśakti tvaṁ tu no ’dya jugupsase 07168014a svadharmaṁ necchase jñātuṁ mithyā vacanam eva te 07168014c bhayārditānām asmākaṁ vācā marmāṇi kr̥ntasi 07168015a vapan vraṇe kṣāram iva kṣatānāṁ śatrukarśana 07168015c vidīryate me hr̥dayaṁ tvayā vākśalyapīḍitam 07168016a adharmam etad vipulaṁ dhārmikaḥ san na budhyase 07168016c yat tvam ātmānam asmāṁś ca praśaṁsyān na praśaṁsasi 07168016e yaḥ kalāṁ ṣoḍaśīṁ tvatto nārhate taṁ praśaṁsasi 07168017a svayam evātmano vaktuṁ na yuktaṁ guṇasaṁstavam 07168017c dārayeyaṁ mahīṁ krodhād vikireyaṁ ca parvatān 07168018a āvidhya ca gadāṁ gurvīṁ bhīmāṁ kāñcanamālinīm 07168018c giriprakāśān kṣitijān bhañjeyam anilo yathā 07168019a sa tvam evaṁvidhaṁ jānan bhrātaraṁ māṁ nararṣabha 07168019c droṇaputrād bhayaṁ kartuṁ nārhasy amitavikrama 07168020a atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ 07168020c aham enaṁ gadāpāṇir jeṣyāmy eko mahāhave 07168021a tataḥ pāñcālarājasya putraḥ pārtham athābravīt 07168021c saṁkruddham iva nardantaṁ hiraṇyakaśipuṁ hariḥ 07168022a bībhatso viprakarmāṇi viditāni manīṣiṇām 07168022c yājanādhyāpane dānaṁ tathā yajñapratigrahau 07168023a ṣaṣṭham adhyayanaṁ nāma teṣāṁ kasmin pratiṣṭhitaḥ 07168023c hato droṇo mayā yat tat kiṁ māṁ pārtha vigarhase 07168024a apakrāntaḥ svadharmāc ca kṣatradharmam upāśritaḥ 07168024c amānuṣeṇa hanty asmān astreṇa kṣudrakarmakr̥t 07168025a tathā māyāṁ prayuñjānam asahyaṁ brāhmaṇabruvam 07168025c māyayaiva nihanyād yo na yuktaṁ pārtha tatra kim 07168026a tasmiṁs tathā mayā śaste yadi drauṇāyanī ruṣā 07168026c kurute bhairavaṁ nādaṁ tatra kiṁ mama hīyate 07168027a na cādbhutam idaṁ manye yad drauṇiḥ śuddhagarjayā 07168027c ghātayiṣyati kauravyān paritrātum aśaknuvan 07168028a yac ca māṁ dhārmiko bhūtvā bravīṣi gurughātinam 07168028c tadartham aham utpannaḥ pāñcālyasya suto ’nalāt 07168029a yasya kāryam akāryaṁ vā yudhyataḥ syāt samaṁ raṇe 07168029c taṁ kathaṁ brāhmaṇaṁ brūyāḥ kṣatriyaṁ vā dhanaṁjaya 07168030a yo hy anastravido hanyād brahmāstraiḥ krodhamūrchitaḥ 07168030c sarvopāyair na sa kathaṁ vadhyaḥ puruṣasattama 07168031a vidharmiṇaṁ dharmavidbhiḥ proktaṁ teṣāṁ viṣopamam 07168031c jānan dharmārthatattvajñaḥ kim arjuna vigarhase 07168032a nr̥śaṁsaḥ sa mayākramya ratha eva nipātitaḥ 07168032c tan mābhinandyaṁ bībhatso kimarthaṁ nābhinandase 07168033a kr̥te raṇe kathaṁ pārtha jvalanārkaviṣopamam 07168033c bhīmaṁ droṇaśiraśchede praśasyaṁ na praśaṁsasi 07168034a yo ’sau mamaiva nānyasya bāndhavān yudhi jaghnivān 07168034c chittvāpi tasya mūrdhānaṁ naivāsmi vigatajvaraḥ 07168035a tac ca me kr̥ntate marma yan na tasya śiro mayā 07168035c niṣādaviṣaye kṣiptaṁ jayadrathaśiro yathā 07168036a avadhaś cāpi śatrūṇām adharmaḥ śiṣyate ’rjuna 07168036c kṣatriyasya hy ayaṁ dharmo hanyād dhanyeta vā punaḥ 07168037a sa śatrur nihataḥ saṁkhye mayā dharmeṇa pāṇḍava 07168037c yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā 07168038a pitāmahaṁ raṇe hatvā manyase dharmam ātmanaḥ 07168038c mayā śatrau hate kasmāt pāpe dharmaṁ na manyase 07168039a nānr̥taḥ pāṇḍavo jyeṣṭho nāhaṁ vādhārmiko ’rjuna 07168039c śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayas tava 07169001 dhr̥tarāṣṭra uvāca 07169001a sāṅgā vedā yathānyāyaṁ yenādhītā mahātmanā 07169001c yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ 07169002a tasminn ākruśyati droṇe maharṣitanaye tadā 07169002c nīcātmanā nr̥śaṁsena kṣudreṇa gurughātinā 07169003a yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ 07169003c amānuṣāṇi saṁgrāme devair asukarāṇi ca 07169004a tasminn ākruśyati droṇe samakṣaṁ pāpakarmiṇaḥ 07169004c nāmarṣaṁ tatra kurvanti dhik kṣatraṁ dhig amarṣitam 07169005a pārthāḥ sarve ca rājānaḥ pr̥thivyāṁ ye dhanurdharāḥ 07169005c śrutvā kim āhuḥ pāñcālyaṁ tan mamācakṣva saṁjaya 07169006 saṁjaya uvāca 07169006a śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ 07169006c tūṣṇīṁ babhūvū rājānaḥ sarva eva viśāṁ pate 07169007a arjunas tu kaṭākṣeṇa jihmaṁ prekṣya ca pārṣatam 07169007c sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt 07169008a yudhiṣṭhiraś ca bhīmaś ca yamau kr̥ṣṇas tathāpare 07169008c āsan suvrīḍitā rājan sātyakir idam abravīt 07169009a nehāsti puruṣaḥ kaś cid ya imaṁ pāpapūruṣam 07169009c bhāṣamāṇam akalyāṇaṁ śīghraṁ hanyān narādhamam 07169010a kathaṁ ca śatadhā jihvā na te mūrdhā ca dīryate 07169010c gurum ākrośataḥ kṣudra na cādharmeṇa pātyase 07169011a yāpyas tvam asi pārthaiś ca sarvaiś cāndhakavr̥ṣṇibhiḥ 07169011c yat karma kaluṣaṁ kr̥tvā ślāghase janasaṁsadi 07169012a akāryaṁ tādr̥śaṁ kr̥tvā punar eva guruṁ kṣipan 07169012c vadhyas tvaṁ na tvayārtho ’sti muhūrtam api jīvatā 07169013a kas tv etad vyavased āryas tvad anyaḥ puruṣādhamaḥ 07169013c nigr̥hya keśeṣu vadhaṁ guror dharmātmanaḥ sataḥ 07169014a saptāvare tathā pūrve bāndhavās te nipātitāḥ 07169014c yaśasā ca parityaktās tvāṁ prāpya kulapāṁsanam 07169015a uktavāṁś cāpi yat pārthaṁ bhīṣmaṁ prati nararṣabham 07169015c tathānto vihitas tena svayam eva mahātmanā 07169016a tasyāpi tava sodaryo nihantā pāpakr̥ttamaḥ 07169016c nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakr̥t 07169017a sa cāpi sr̥ṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila 07169017c śikhaṇḍī rakṣitas tena sa ca mr̥tyur mahātmanaḥ 07169018a pāñcālāś calitā dharmāt kṣudrā mitragurudruhaḥ 07169018c tvāṁ prāpya sahasodaryaṁ dhikkr̥taṁ sarvasādhubhiḥ 07169019a punaś ced īdr̥śīṁ vācaṁ matsamīpe vadiṣyasi 07169019c śiras te pātayiṣyāmi gadayā vajrakalpayā 07169020a sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram 07169020c saṁrabdhaḥ sātyakiṁ prāha saṁkruddhaḥ prahasann iva 07169021a śrūyate śrūyate ceti kṣamyate ceti mādhava 07169021c na cānārya śubhaṁ sādhuṁ puruṣaṁ kṣeptum arhasi 07169022a kṣamā praśasyate loke na tu pāpo ’rhati kṣamām 07169022c kṣamāvantaṁ hi pāpātmā jito ’yam iti manyate 07169023a sa tvaṁ kṣudrasamācāro nīcātmā pāpaniścayaḥ 07169023c ā keśāgrān nakhāgrāc ca vaktavyo vaktum icchasi 07169024a yaḥ sa bhūriśravāś chinne bhuje prāyagatas tvayā 07169024c vāryamāṇena nihatas tataḥ pāpataraṁ nu kim 07169025a vyūhamāno mayā droṇo divyenāstreṇa saṁyuge 07169025c visr̥ṣṭaśastro nihataḥ kiṁ tatra krūra duṣkr̥tam 07169026a ayudhyamānaṁ yas tv ājau tathā prāyagataṁ munim 07169026c chinnabāhuṁ parair hanyāt sātyake sa kathaṁ bhavet 07169027a nihatya tvāṁ yadā bhūmau sa vikrāmati vīryavān 07169027c kiṁ tadā na nihaṁsy enaṁ bhūtvā puruṣasattamaḥ 07169028a tvayā punar anāryeṇa pūrvaṁ pārthena nirjitaḥ 07169028c yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān 07169029a yatra yatra tu pāṇḍūnāṁ droṇo drāvayate camūm 07169029c kirañ śarasahasrāṇi tatra tatra prayāmy aham 07169030a sa tvam evaṁvidhaṁ kr̥tvā karma cāṇḍālavat svayam 07169030c vaktum icchasi vaktavyaḥ kasmān māṁ paruṣāṇy atha 07169031a kartā tvaṁ karmaṇograsya nāhaṁ vr̥ṣṇikulādhama 07169031c pāpānāṁ ca tvam āvāsaḥ karmaṇāṁ mā punar vada 07169032a joṣam āssva na māṁ bhūyo vaktum arhasy ataḥ param 07169032c adharottaram etad dhi yan mā tvaṁ vaktum icchasi 07169033a atha vakṣyasi māṁ maurkhyād bhūyaḥ paruṣam īdr̥śam 07169033c gamayiṣyāmi bāṇais tvāṁ yudhi vaivasvatakṣayam 07169034a na caiva mūrkha dharmeṇa kevalenaiva śakyate 07169034c teṣām api hy adharmeṇa ceṣṭitaṁ śr̥ṇu yādr̥śam 07169035a vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ 07169035c draupadī ca parikliṣṭā tathādharmeṇa sātyake 07169036a pravrājitā vanaṁ sarve pāṇḍavāḥ saha kr̥ṣṇayā 07169036c sarvasvam apakr̥ṣṭaṁ ca tathādharmeṇa bāliśa 07169037a adharmeṇāpakr̥ṣṭaś ca madrarājaḥ parair itaḥ 07169037c ito ’py adharmeṇa hato bhīṣmaḥ kurupitāmahaḥ 07169037e bhūriśravā hy adharmeṇa tvayā dharmavidā hataḥ 07169038a evaṁ parair ācaritaṁ pāṇḍaveyaiś ca saṁyuge 07169038c rakṣamāṇair jayaṁ vīrair dharmajñair api sātvata 07169039a durjñeyaḥ paramo dharmas tathādharmaḥ sudurvidaḥ 07169039c yudhyasva kauravaiḥ sārdhaṁ mā gāḥ pitr̥niveśanam 07169040a evamādīni vākyāni krūrāṇi paruṣāṇi ca 07169040c śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat 07169041a tac chrutvā krodhatāmrākṣaḥ sātyakis tv ādade gadām 07169041c viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ 07169042a tato ’bhipatya pāñcālyaṁ saṁrambheṇedam abravīt 07169042c na tvāṁ vakṣyāmi paruṣaṁ haniṣye tvāṁ vadhakṣamam 07169043a tam āpatantaṁ sahasā mahābalam amarṣaṇam 07169043c pāñcālyāyābhisaṁkruddham antakāyāntakopamam 07169044a codito vāsudevena bhīmaseno mahābalaḥ 07169044c avaplutya rathāt tūrṇaṁ bāhubhyāṁ samavārayat 07169045a dravamāṇaṁ tathā kruddhaṁ sātyakiṁ pāṇḍavo balī 07169045c praskandamānam ādāya jagāma balinaṁ balāt 07169046a sthitvā viṣṭabhya caraṇau bhīmena śinipuṁgavaḥ 07169046c nigr̥hītaḥ pade ṣaṣṭhe balena balināṁ varaḥ 07169047a avaruhya rathāt taṁ tu hriyamāṇaṁ balīyasā 07169047c uvāca ślakṣṇayā vācā sahadevo viśāṁ pate 07169048a asmākaṁ puruṣavyāghra mitram anyan na vidyate 07169048c param andhakavr̥ṣṇibhyaḥ pāñcālebhyaś ca mādhava 07169049a tathaivāndhakavr̥ṣṇīnāṁ tava caiva viśeṣataḥ 07169049c kr̥ṣṇasya ca tathāsmatto mitram anyan na vidyate 07169050a pāñcālānāṁ ca vārṣṇeya samudrāntāṁ vicinvatām 07169050c nānyad asti paraṁ mitraṁ yathā pāṇḍavavr̥ṣṇayaḥ 07169051a sa bhavān īdr̥śaṁ mitraṁ manyate ca yathā bhavān 07169051c bhavantaś ca yathāsmākaṁ bhavatāṁ ca tathā vayam 07169052a sa evaṁ sarvadharmajño mitradharmam anusmaran 07169052c niyaccha manyuṁ pāñcālyāt praśāmya śinipuṁgava 07169053a pārṣatasya kṣama tvaṁ vai kṣamatāṁ tava pārṣataḥ 07169053c vayaṁ kṣamayitāraś ca kim anyatra śamād bhavet 07169054a praśāmyamāne śaineye sahadevena māriṣa 07169054c pāñcālarājasya sutaḥ prahasann idam abravīt 07169055a muñca muñca śineḥ pautraṁ bhīma yuddhamadānvitam 07169055c āsādayatu mām eṣa dharādharam ivānilaḥ 07169056a yāvad asya śitair bāṇaiḥ saṁrambhaṁ vinayāmy aham 07169056c yuddhaśraddhāṁ ca kaunteya jīvitasya ca saṁyuge 07169057a kiṁ nu śakyaṁ mayā kartuṁ kāryaṁ yad idam udyatam 07169057c sumahat pāṇḍuputrāṇām āyānty ete hi kauravāḥ 07169058a atha vā phalgunaḥ sarvān vārayiṣyati saṁyuge 07169058c aham apy asya mūrdhānaṁ pātayiṣyāmi sāyakaiḥ 07169059a manyate chinnabāhuṁ māṁ bhūriśravasam āhave 07169059c utsr̥jainam ahaṁ vainam eṣa māṁ vā haniṣyati 07169060a śr̥ṇvan pāñcālavākyāni sātyakiḥ sarpavac chvasan 07169060c bhīmabāhvantare sakto visphuraty aniśaṁ balī 07169061a tvarayā vāsudevaś ca dharmarājaś ca māriṣa 07169061c yatnena mahatā vīrau vārayām āsatus tataḥ 07169062a nivārya parameṣvāsau krodhasaṁraktalocanau 07169062c yuyutsavaḥ parān saṁkhye pratīyuḥ kṣatriyarṣabhāḥ 07170001 saṁjaya uvāca 07170001a tataḥ sa kadanaṁ cakre ripūṇāṁ droṇanandanaḥ 07170001c yugānte sarvabhūtānāṁ kālasr̥ṣṭa ivāntakaḥ 07170002a dhvajadrumaṁ śastraśr̥ṅgaṁ hatanāgamahāśilam 07170002c aśvakiṁpuruṣākīrṇaṁ śarāsanalatāvr̥tam 07170003a śūlakravyādasaṁghuṣṭaṁ bhūtayakṣagaṇākulam 07170003c nihatya śātravān bhallaiḥ so ’cinod dehaparvatam 07170004a tato vegena mahatā vinadya sa nararṣabhaḥ 07170004c pratijñāṁ śrāvayām āsa punar eva tavātmajam 07170005a yasmād yudhyantam ācāryaṁ dharmakañcukam āsthitaḥ 07170005c muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ 07170006a tasmāt saṁpaśyatas tasya drāvayiṣyāmi vāhinīm 07170006c vidrāvya satyaṁ hantāsmi pāpaṁ pāñcālyam eva tu 07170007a sarvān etān haniṣyāmi yadi yotsyanti māṁ raṇe 07170007c satyaṁ te pratijānāmi parāvartaya vāhinīm 07170008a tac chrutvā tava putras tu vāhinīṁ paryavartayat 07170008c siṁhanādena mahatā vyapohya sumahad bhayam 07170009a tataḥ samāgamo rājan kurupāṇḍavasenayoḥ 07170009c punar evābhavat tīvraḥ pūrṇasāgarayor iva 07170010a saṁrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ 07170010c udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca 07170011a teṣāṁ paramahr̥ṣṭānāṁ jayam ātmani paśyatām 07170011c saṁrabdhānāṁ mahāvegaḥ prādurāsīd raṇājire 07170012a yathā śiloccaye śailaḥ sāgare sāgaro yathā 07170012c pratihanyeta rājendra tathāsan kurupāṇḍavāḥ 07170013a tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca 07170013c avādayanta saṁhr̥ṣṭāḥ kurupāṇḍavasainikāḥ 07170014a tato nirmathyamānasya sāgarasyeva nisvanaḥ 07170014c abhavat tasya sainyasya sumahān adbhutopamaḥ 07170015a prāduścakre tato drauṇir astraṁ nārāyaṇaṁ tadā 07170015c abhisaṁdhāya pāṇḍūnāṁ pāñcālānāṁ ca vāhinīm 07170016a prādurāsaṁs tato bāṇā dīptāgrāḥ khe sahasraśaḥ 07170016c pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ 07170017a te diśaḥ khaṁ ca sainyaṁ ca samāvr̥ṇvan mahāhave 07170017c muhūrtād bhāskarasyeva rājam̐l lokaṁ gabhastayaḥ 07170018a tathāpare dyotamānā jyotīṁṣīvāmbare ’male 07170018c prādurāsan mahīpāla kārṣṇāyasamayā guḍāḥ 07170019a caturdiśaṁ vicitrāś ca śataghnyo ’tha hutāśadāḥ 07170019c cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ 07170020a śastrākr̥tibhir ākīrṇam atīva bharatarṣabha 07170020c dr̥ṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasr̥ñjayāḥ 07170021a yathā yathā hy ayudhyanta pāṇḍavānāṁ mahārathāḥ 07170021c tathā tathā tad astraṁ vai vyavardhata janādhipa 07170022a vadhyamānās tathāstreṇa tena nārāyaṇena vai 07170022c dahyamānānaleneva sarvato ’bhyarditā raṇe 07170023a yathā hi śiśirāpāye dahet kakṣaṁ hutāśanaḥ 07170023c tathā tad astraṁ pāṇḍūnāṁ dadāha dhvajinīṁ prabho 07170024a āpūryamāṇenāstreṇa sainye kṣīyati cābhibho 07170024c jagāma paramaṁ trāsaṁ dharmaputro yudhiṣṭhiraḥ 07170025a dravamāṇaṁ tu tat sainyaṁ dr̥ṣṭvā vigatacetanam 07170025c madhyasthatāṁ ca pārthasya dharmaputro ’bravīd idam 07170026a dhr̥ṣṭadyumna palāyasva saha pāñcālasenayā 07170026c sātyake tvaṁ ca gacchasva vr̥ṣṇyandhakavr̥to gr̥hān 07170027a vāsudevo ’pi dharmātmā kariṣyaty ātmanaḥ kṣamam 07170027c upadeṣṭuṁ samartho ’yaṁ lokasya kim utātmanaḥ 07170028a saṁgrāmas tu na kartavyaḥ sarvasainyān bravīmi vaḥ 07170028c ahaṁ hi saha sodaryaiḥ pravekṣye havyavāhanam 07170029a bhīṣmadroṇārṇavaṁ tīrtvā saṁgrāmaṁ bhīrudustaram 07170029c avasatsyāmy asalile sagaṇo drauṇigoṣpade 07170030a kāmaḥ saṁpadyatām asya bībhatsor āśu māṁ prati 07170030c kalyāṇavr̥tta ācāryo mayā yudhi nipātitaḥ 07170031a yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ 07170031c samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ 07170032a yenāvibruvatā praśnaṁ tathā kr̥ṣṇā sabhāṁ gatā 07170032c upekṣitā saputreṇa dāsabhāvaṁ niyacchatī 07170033a jighāṁsur dhārtarāṣṭraś ca śrānteṣv aśveṣu phalgunam 07170033c kavacena tathā yukto rakṣārthaṁ saindhavasya ca 07170034a yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ 07170034c kurvāṇā majjaye yatnaṁ samūlā vinipātitāḥ 07170035a yena pravrājyamānāś ca rājyād vayam adharmataḥ 07170035c nivāryamāṇenāsmābhir anugantuṁ tad eṣitāḥ 07170036a yo ’sāv atyantam asmāsu kurvāṇaḥ sauhr̥daṁ param 07170036c hatas tadarthe maraṇaṁ gamiṣyāmi sabāndhavaḥ 07170037a evaṁ bruvati kaunteye dāśārhas tvaritas tataḥ 07170037c nivārya sainyaṁ bāhubhyām idaṁ vacanam abravīt 07170038a śīghraṁ nyasyata śastrāṇi vāhebhyaś cāvarohata 07170038c eṣa yogo ’tra vihitaḥ pratighāto mahātmanā 07170039a dvipāśvasyandanebhyaś ca kṣitiṁ sarve ’varohata 07170039c evam etan na vo hanyād astraṁ bhūmau nirāyudhān 07170040a yathā yathā hi yudhyante yodhā hy astrabalaṁ prati 07170040c tathā tathā bhavanty ete kauravā balavattarāḥ 07170041a nikṣepsyanti ca śastrāṇi vāhanebhyo ’varuhya ye 07170041c tān naitad astraṁ saṁgrāme nihaniṣyati mānavān 07170042a ye tv etat pratiyotsyanti manasāpīha ke cana 07170042c nihaniṣyati tān sarvān rasātalagatān api 07170043a te vacas tasya tac chrutvā vāsudevasya bhārata 07170043c īṣuḥ sarve ’stram utsraṣṭuṁ manobhiḥ karaṇena ca 07170044a tata utsraṣṭukāmāṁs tān astrāṇy ālakṣya pāṇḍavaḥ 07170044c bhīmaseno ’bravīd rājann idaṁ saṁharṣayan vacaḥ 07170045a na kathaṁ cana śastrāṇi moktavyānīha kena cit 07170045c aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ 07170046a atha vāpy anayā gurvyā hemavigrahayā raṇe 07170046c kālavad vicariṣyāmi drauṇer astraṁ viśātayan 07170047a na hi me vikrame tulyaḥ kaś cid asti pumān iha 07170047c yathaiva savitus tulyaṁ jyotir anyan na vidyate 07170048a paśyadhvaṁ me dr̥ḍhau bāhū nāgarājakaropamā 07170048c samarthau parvatasyāpi śaiśirasya nipātane 07170049a nāgāyutasamaprāṇo hy aham eko nareṣv iha 07170049c śakro yathā pratidvaṁdvo divi deveṣu viśrutaḥ 07170050a adya paśyata me vīryaṁ bāhvoḥ pīnāṁsayor yudhi 07170050c jvalamānasya dīptasya drauṇer astrasya vāraṇe 07170051a yadi nārāyaṇāstrasya pratiyoddhā na vidyate 07170051c adyainaṁ pratiyotsyāmi paśyatsu kurupāṇḍuṣu 07170052a evam uktvā tato bhīmo droṇaputram ariṁdamaḥ 07170052c abhyayān meghaghoṣeṇa rathenādityavarcasā 07170053a sa enam iṣujālena laghutvāc chīghravikramaḥ 07170053c nimeṣamātreṇāsādya kuntīputro ’bhyavākirat 07170054a tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca 07170054c avākirat pradīptāgraiḥ śarais tair abhimantritaiḥ 07170055a pannagair iva dīptāsyair vamadbhir analaṁ raṇe 07170055c avakīrṇo ’bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ 07170056a tasya rūpam abhūd rājan bhīmasenasya saṁyuge 07170056c khadyotair āvr̥tasyeva parvatasya dinakṣaye 07170057a tad astraṁ droṇaputrasya tasmin pratisamasyati 07170057c avardhata mahārāja yathāgnir aniloddhataḥ 07170058a vivardhamānam ālakṣya tad astraṁ bhīmavikramam 07170058c pāṇḍusainyam r̥te bhīmaṁ sumahad bhayam āviśat 07170059a tataḥ śastrāṇi te sarve samutsr̥jya mahītale 07170059c avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśaḥ 07170060a teṣu nikṣiptaśastreṣu vāhanebhyaś cyuteṣu ca 07170060c tad astravīryaṁ vipulaṁ bhīmamūrdhany athāpatat 07170061a hāhākr̥tāni bhūtāni pāṇḍavāś ca viśeṣataḥ 07170061c bhīmasenam apaśyanta tejasā saṁvr̥taṁ tadā 07171001 saṁjaya uvāca 07171001a bhīmasenaṁ samākīrṇaṁ dr̥ṣṭvāstreṇa dhanaṁjayaḥ 07171001c tejasaḥ pratighātārthaṁ vāruṇena samāvr̥ṇot 07171002a nālakṣayata taṁ kaś cid vāruṇāstreṇa saṁvr̥tam 07171002c arjunasya laghutvāc ca saṁvr̥tatvāc ca tejasaḥ 07171003a sāśvasūtaratho bhīmo droṇaputrāstrasaṁvr̥taḥ 07171003c agnāv agnir iva nyasto jvālāmālī sudurdr̥śaḥ 07171004a yathā rātrikṣaye rājañ jyotīṁṣy astagiriṁ prati 07171004c samāpetus tathā bāṇā bhīmasenarathaṁ prati 07171005a sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa 07171005c saṁvr̥tā droṇaputreṇa pāvakāntargatābhavan 07171006a yathā dagdhvā jagat kr̥tsnaṁ samaye sacarācaram 07171006c gacched agnir vibhor āsyaṁ tathāstraṁ bhīmam āvr̥ṇot 07171007a sūryam agniḥ praviṣṭaḥ syād yathā cāgniṁ divākaraḥ 07171007c tathā praviṣṭaṁ tat tejo na prājñāyata kiṁ cana 07171008a vikīrṇam astraṁ tad dr̥ṣṭvā tathā bhīmarathaṁ prati 07171008c udīryamāṇaṁ drauṇiṁ ca niṣpratidvaṁdvam āhave 07171009a sarvasainyāni pāṇḍūnāṁ nyastaśastrāṇy acetasaḥ 07171009c yudhiṣṭhirapurogāṁś ca vimukhāṁs tān mahārathān 07171010a arjuno vāsudevaś ca tvaramāṇau mahādyutī 07171010c avaplutya rathād vīrau bhīmam ādravatāṁ tataḥ 07171011a tatas tad droṇaputrasya tejo ’strabalasaṁbhavam 07171011c vigāhya tau subalinau māyayāviśatāṁ tadā 07171012a nyastaśastrau tatas tau tu nādahad astrajo ’nalaḥ 07171012c vāruṇāstraprayogāc ca vīryavattvāc ca kr̥ṣṇayoḥ 07171013a tataś cakr̥ṣatur bhīmaṁ tasya sarvāyudhāni ca 07171013c nārāyaṇāstraśāntyarthaṁ naranārāyaṇau balāt 07171014a apakr̥ṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ 07171014c vardhate caiva tad ghoraṁ drauṇer astraṁ sudurjayam 07171015a tam abravīd vāsudevaḥ kim idaṁ pāṇḍunandana 07171015c vāryamāṇo ’pi kaunteya yad yuddhān na nivartase 07171016a yadi yuddhena jeyāḥ syur ime kauravanandanāḥ 07171016c vayam apy atra yudhyema tathā ceme nararṣabhāḥ 07171017a rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ 07171017c tasmāt tvam api kaunteya rathāt tūrṇam apākrama 07171018a evam uktvā tataḥ kr̥ṣṇo rathād bhūmim apātayat 07171018c niḥśvasantaṁ yathā nāgaṁ krodhasaṁraktalocanam 07171019a yadāpakr̥ṣṭaḥ sa rathān nyāsitaś cāyudhaṁ bhuvi 07171019c tato nārāyaṇāstraṁ tat praśāntaṁ śatrutāpanam 07171020a tasmin praśānte vidhinā tadā tejasi duḥsahe 07171020c babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca 07171021a pravavuś ca śivā vātāḥ praśāntā mr̥gapakṣiṇaḥ 07171021c vāhanāni ca hr̥ṣṭāni yodhāś ca manujeśvara 07171022a vyapoḍhe ca tato ghore tasmiṁs tejasi bhārata 07171022c babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ 07171023a hataśeṣaṁ balaṁ tatra pāṇḍavānām atiṣṭhata 07171023c astravyuparamād dhr̥ṣṭaṁ tava putrajighāṁsayā 07171024a vyavasthite bale tasminn astre pratihate tathā 07171024c duryodhano mahārāja droṇaputram athābravīt 07171025a aśvatthāman punaḥ śīghram astram etat prayojaya 07171025c vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ 07171026a aśvatthāmā tathoktas tu tava putreṇa māriṣa 07171026c sudīnam abhiniḥśvasya rājānam idam abravīt 07171027a naitad āvartate rājann astraṁ dvir nopapadyate 07171027c āvartayan nihanty etat prayoktāraṁ na saṁśayaḥ 07171028a eṣa cāstrapratīghātaṁ vāsudevaḥ prayuktavān 07171028c anyathā vihitaḥ saṁkhye vadhaḥ śatror janādhipa 07171029a parājayo vā mr̥tyur vā śreyo mr̥tyur na nirjayaḥ 07171029c nirjitāś cārayo hy ete śastrotsargān mr̥topamāḥ 07171030 duryodhana uvāca 07171030a ācāryaputra yady etad dvir astraṁ na prayujyate 07171030c anyair gurughnā vadhyantām astrair astravidāṁ vara 07171031a tvayi hy astrāṇi divyāni yathā syus tryambake tathā 07171031c icchato na hi te mucyet kruddhasyāpi puraṁdaraḥ 07171032 dhr̥tarāṣṭra uvāca 07171032a tasminn astre pratihate droṇe copadhinā hate 07171032c tathā duryodhanenokto drauṇiḥ kim akarot punaḥ 07171033a dr̥ṣṭvā pārthāṁś ca saṁgrāme yuddhāya samavasthitān 07171033c nārāyaṇāstranirmuktāṁś carataḥ pr̥tanāmukhe 07171034 saṁjaya uvāca 07171034a jānan pituḥ sa nidhanaṁ siṁhalāṅgūlaketanaḥ 07171034c sakrodho bhayam utsr̥jya abhidudrāva pārṣatam 07171035a abhidrutya ca viṁśatyā kṣudrakāṇāṁ nararṣabhaḥ 07171035c pañcabhiś cātivegena vivyādha puruṣarṣabham 07171036a dhr̥ṣṭadyumnas tato rājañ jvalantam iva pāvakam 07171036c droṇaputraṁ triṣaṣṭyā tu rājan vivyādha patriṇām 07171037a sārathiṁ cāsya viṁśatyā svarṇapuṅkhaiḥ śilāśitaiḥ 07171037c hayāṁś ca caturo ’vidhyac caturbhir niśitaiḥ śaraiḥ 07171038a viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm 07171038c ādadat sarvalokasya prāṇān iva mahāraṇe 07171039a pārṣatas tu balī rājan kr̥tāstraḥ kr̥taniśramaḥ 07171039c drauṇim evābhidudrāva kr̥tvā mr̥tyuṁ nivartanam 07171040a tato bāṇamayaṁ varṣaṁ droṇaputrasya mūrdhani 07171040c avāsr̥jad ameyātmā pāñcālyo rathināṁ varaḥ 07171041a taṁ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ 07171041c vivyādha cainaṁ daśabhiḥ pitur vadham anusmaran 07171042a dvābhyāṁ ca suvikr̥ṣṭābhyāṁ kṣurābhyāṁ dhvajakārmuke 07171042c chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat 07171043a vyaśvasūtarathaṁ cainaṁ drauṇiś cakre mahāhave 07171043c tasya cānucarān sarvān kruddhaḥ prācchādayac charaiḥ 07171044a pradrudrāva tataḥ sainyaṁ pāñcālānāṁ viśāṁ pate 07171044c saṁbhrāntarūpam ārtaṁ ca śaravarṣaparikṣatam 07171045a dr̥ṣṭvā ca vimukhān yodhān dhr̥ṣṭadyumnaṁ ca pīḍitam 07171045c śaineyo ’codayat tūrṇaṁ raṇaṁ drauṇirathaṁ prati 07171046a aṣṭabhir niśitaiś caiva so ’śvatthāmānam ārdayat 07171046c viṁśatyā punar āhatya nānārūpair amarṣaṇam 07171046e vivyādha ca tathā sūtaṁ caturbhiś caturo hayān 07171047a so ’tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ 07171047c yuyudhānena vai drauṇiḥ prahasan vākyam abravīt 07171048a śaineyābhyavapattiṁ te jānāmy ācāryaghātinaḥ 07171048c na tv enaṁ trāsyasi mayā grastam ātmānam eva ca 07171049a evam uktvārkaraśmyābhaṁ suparvāṇaṁ śarottamam 07171049c vyasr̥jat sātvate drauṇir vajraṁ vr̥tre yathā hariḥ 07171050a sa taṁ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram 07171050c viveśa vasudhāṁ bhittvā śvasan bilam ivoragaḥ 07171051a sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ 07171051c vimucya saśaraṁ cāpaṁ bhūrivraṇaparisravaḥ 07171052a sīdan rudhirasiktaś ca rathopastha upāviśat 07171052c sūtenāpahr̥tas tūrṇaṁ droṇaputrād rathāntaram 07171053a athānyena supuṅkhena śareṇa nataparvaṇā 07171053c ājaghāna bhruvor madhye dhr̥ṣṭadyumnaṁ paraṁtapaḥ 07171054a sa pūrvam atividdhaś ca bhr̥śaṁ paścāc ca pīḍitaḥ 07171054c sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam 07171055a taṁ mattam iva siṁhena rājan kuñjaram arditam 07171055c javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ 07171056a kirīṭī bhīmasenaś ca vr̥ddhakṣatraś ca pauravaḥ 07171056c yuvarājaś ca cedīnāṁ mālavaś ca sudarśanaḥ 07171056e pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam 07171057a āśīviṣābhair viṁśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ 07171057c ciccheda yugapad drauṇiḥ pañcaviṁśatisāyakān 07171058a saptabhiś ca śitair bāṇaiḥ pauravaṁ drauṇir ārdayat 07171058c mālavaṁ tribhir ekena pārthaṁ ṣaḍbhir vr̥kodaram 07171059a tatas te vivyadhuḥ sarve drauṇiṁ rājan mahārathāḥ 07171059c yugapac ca pr̥thak caiva rukmapuṅkhaiḥ śilāśitaiḥ 07171060a yuvarājas tu viṁśatyā drauṇiṁ vivyādha patriṇām 07171060c pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhiḥ 07171061a tato ’rjunaṁ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam 07171061c bhīmaṁ daśārdhair yuvarājaṁ caturbhir; dvābhyāṁ chittvā kārmukaṁ ca dhvajaṁ ca 07171061e punaḥ pārthaṁ śaravarṣeṇa viddhvā; drauṇir ghoraṁ siṁhanādaṁ nanāda 07171062a tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pr̥ṣṭhataś cāgrataś ca 07171062c dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpaiḥ 07171063a āsīnasya svarathaṁ tūgratejāḥ; sudarśanasyendraketuprakāśau 07171063c bhujau śiraś cendrasamānavīryas; tribhiḥ śarair yugapat saṁcakarta 07171064a sa pauravaṁ rathaśaktyā nihatya; chittvā rathaṁ tilaśaś cāpi bāṇaiḥ 07171064c chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta 07171065a yuvānam indīvaradāmavarṇaṁ; cedipriyaṁ yuvarājaṁ prahasya 07171065c bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mr̥tyave sāśvasūtam 07171066a tān nihatya raṇe vīro droṇaputro yudhāṁ patiḥ 07171066c dadhmau pramuditaḥ śaṅkhaṁ br̥hantam aparājitaḥ 07171067a tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ 07171067c dhr̥ṣṭadyumnarathaṁ bhītās tyaktvā saṁprādravan diśaḥ 07171068a tān prabhagnāṁs tathā drauṇiḥ pr̥ṣṭhato vikirañ śaraiḥ 07171068c abhyavartata vegena kālavat pāṇḍuvāhinīm 07171069a te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ 07171069c droṇaputraṁ bhayād rājan dikṣu sarvāsu menire 07172001 saṁjaya uvāca 07172001a tat prabhagnaṁ balaṁ dr̥ṣṭvā kuntīputro dhanaṁjayaḥ 07172001c nyavārayad ameyātmā droṇaputravadhepsayā 07172002a tatas te sainikā rājan naiva tatrāvatasthire 07172002c saṁsthāpyamānā yatnena govindenārjunena ca 07172003a eka eva tu bībhatsuḥ somakāvayavaiḥ saha 07172003c matsyair anyaiś ca saṁdhāya kauravaiḥ saṁnyavartata 07172004a tato drutam atikramya siṁhalāṅgūlaketanam 07172004c savyasācī maheṣvāsam aśvatthāmānam abravīt 07172005a yā śaktir yac ca te vīryaṁ yaj jñānaṁ yac ca pauruṣam 07172005c dhārtarāṣṭreṣu yā prītiḥ pradveṣo ’smāsu yaś ca te 07172005e yac ca bhūyo ’sti tejas tat paramaṁ mama darśaya 07172006a sa eva droṇahantā te darpaṁ bhetsyati pārṣataḥ 07172006c kālānalasamaprakhyo dviṣatām antako yudhi 07172006e samāsādaya pāñcālyaṁ māṁ cāpi sahakeśavam 07172007 dhr̥tarāṣṭra uvāca 07172007a ācāryaputro mānārho balavāṁś cāpi saṁjaya 07172007c prītir dhanaṁjaye cāsya priyaś cāpi sa vāsaveḥ 07172008a na bhūtapūrvaṁ bībhatsor vākyaṁ paruṣam īdr̥śam 07172008c atha kasmāt sa kaunteyaḥ sakhāyaṁ rūkṣam abravīt 07172009 saṁjaya uvāca 07172009a yuvarāje hate caiva vr̥ddhakṣatre ca paurave 07172009c iṣvastravidhisaṁpanne mālave ca sudarśane 07172010a dhr̥ṣṭadyumne sātyakau ca bhīme cāpi parājite 07172010c yudhiṣṭhirasya tair vākyair marmaṇy api ca ghaṭṭite 07172011a antarbhede ca saṁjāte duḥkhaṁ saṁsmr̥tya ca prabho 07172011c abhūtapūrvo bībhatsor duḥkhān manyur ajāyata 07172012a tasmād anarham aślīlam apriyaṁ drauṇim uktavān 07172012c mānyam ācāryatanayaṁ rūkṣaṁ kāpuruṣo yathā 07172013a evam uktaḥ śvasan krodhān maheṣvāsatamo nr̥pa 07172013c pārthena paruṣaṁ vākyaṁ sarvamarmaghnayā girā 07172013e drauṇiś cukopa pārthāya kr̥ṣṇāya ca viśeṣataḥ 07172014a sa tu yatto rathe sthitvā vāry upaspr̥śya vīryavān 07172014c devair api sudurdharṣam astram āgneyam ādade 07172015a dr̥śyādr̥śyān arigaṇān uddiśyācāryanandanaḥ 07172015c so ’bhimantrya śaraṁ dīptaṁ vidhūmam iva pāvakam 07172015e sarvataḥ krodham āviśya cikṣepa paravīrahā 07172016a tatas tumulam ākāśe śaravarṣam ajāyata 07172016c vavuś ca śiśirā vātāḥ sūryo naiva tatāpa ca 07172017a cukruśur dānavāś cāpi dikṣu sarvāsu bhairavam 07172017c rudhiraṁ cāpi varṣanto vinedus toyadāmbare 07172018a pakṣiṇaḥ paśavo gāvo munayaś cāpi suvratāḥ 07172018c paramaṁ prayatātmāno na śāntim upalebhire 07172019a bhrāntasarvamahābhūtam āvarjitadivākaram 07172019c trailokyam abhisaṁtaptaṁ jvarāviṣṭam ivāturam 07172020a śaratejo ’bhisaṁtaptā nāgā bhūmiśayās tathā 07172020c niḥśvasantaḥ samutpetus tejo ghoraṁ mumukṣavaḥ 07172021a jalajāni ca sattvāni dahyamānāni bhārata 07172021c na śāntim upajagmur hi tapyamānair jalāśayaiḥ 07172022a diśaḥ khaṁ pradiśaś caiva bhuvaṁ ca śaravr̥ṣṭayaḥ 07172022c uccāvacā nipetur vai garuḍānilaraṁhasaḥ 07172023a taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ 07172023c pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ 07172024a dahyamānā mahānāgāḥ petur urvyāṁ samantataḥ 07172024c nadanto bhairavān nādāñ jaladopamanisvanān 07172025a apare pradrutās tatra dahyamānā mahāgajāḥ 07172025c tresus tathāpare ghore vane dāvāgnisaṁvr̥tāḥ 07172026a drumāṇāṁ śikharāṇīva dāvadagdhāni māriṣa 07172026c aśvavr̥ndāny adr̥śyanta rathavr̥ndāni cābhibho 07172026e apatanta rathaughāś ca tatra tatra sahasraśaḥ 07172027a tat sainyaṁ bhagavān agnir dadāha yudhi bhārata 07172027c yugānte sarvabhūtāni saṁvartaka ivānalaḥ 07172028a dr̥ṣṭvā tu pāṇḍavīṁ senāṁ dahyamānāṁ mahāhave 07172028c prahr̥ṣṭās tāvakā rājan siṁhanādān vinedire 07172029a tatas tūryasahasrāṇi nānāliṅgāni bhārata 07172029c tūrṇam ājaghnire hr̥ṣṭās tāvakā jitakāśinaḥ 07172030a kr̥tsnā hy akṣauhiṇī rājan savyasācī ca pāṇḍavaḥ 07172030c tamasā saṁvr̥te loke nādr̥śyata mahāhave 07172031a naiva nas tādr̥śaṁ rājan dr̥ṣṭapūrvaṁ na ca śrutam 07172031c yādr̥śaṁ droṇaputreṇa sr̥ṣṭam astram amarṣiṇā 07172032a arjunas tu mahārāja brāhmam astram udairayat 07172032c sarvāstrapratighātāya vihitaṁ padmayoninā 07172033a tato muhūrtād iva tat tamo vyupaśaśāma ha 07172033c pravavau cānilaḥ śīto diśaś ca vimalābhavan 07172034a tatrādbhutam apaśyāma kr̥tsnām akṣauhiṇīṁ hatām 07172034c anabhijñeyarūpāṁ ca pradagdhām astramāyayā 07172035a tato vīrau maheṣvāsau vimuktau keśavārjunau 07172035c sahitau saṁpradr̥śyetāṁ nabhasīva tamonudau 07172036a sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ 07172036c prababhau sa ratho muktas tāvakānāṁ bhayaṁkaraḥ 07172037a tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha 07172037c pāṇḍavānāṁ prahr̥ṣṭānāṁ kṣaṇena samajāyata 07172038a hatāv iti tayor āsīt senayor ubhayor matiḥ 07172038c tarasābhyāgatau dr̥ṣṭvā vimuktau keśavārjunau 07172039a tāv akṣatau pramuditau dadhmatur vārijottamau 07172039c dr̥ṣṭvā pramuditān pārthāṁs tvadīyā vyathitābhavan 07172040a vimuktau ca mahātmānau dr̥ṣṭvā drauṇiḥ suduḥkhitaḥ 07172040c muhūrtaṁ cintayām āsa kiṁ tv etad iti māriṣa 07172041a cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ 07172041c niḥśvasan dīrgham uṣṇaṁ ca vimanāś cābhavat tadā 07172042a tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ 07172042c dhig dhik sarvam idaṁ mithyety uktvā saṁprādravad raṇāt 07172043a tataḥ snigdhāmbudābhāsaṁ vedavyāsam akalmaṣam 07172043c āvāsaṁ ca sarasvatyāḥ sa vai vyāsaṁ dadarśa ha 07172044a taṁ drauṇir agrato dr̥ṣṭvā sthitaṁ kurukulodvaha 07172044c sannakaṇṭho ’bravīd vākyam abhivādya sudīnavat 07172045a bho bho māyā yadr̥cchā vā na vidmaḥ kim idaṁ bhavet 07172045c astraṁ tv idaṁ kathaṁ mithyā mama kaś ca vyatikramaḥ 07172046a adharottaram etad vā lokānāṁ vā parābhavaḥ 07172046c yad imau jīvataḥ kr̥ṣṇau kālo hi duratikramaḥ 07172047a nāsurāmaragandharvā na piśācā na rākṣasāḥ 07172047c na sarpayakṣapatagā na manuṣyāḥ kathaṁ cana 07172048a utsahante ’nyathā kartum etad astraṁ mayeritam 07172048c tad idaṁ kevalaṁ hatvā yuktām akṣauhiṇīṁ jvalat 07172049a kenemau martyadharmāṇau nāvadhīt keśavārjunau 07172049c etat prabrūhi bhagavan mayā pr̥ṣṭo yathātatham 07172050 vyāsa uvāca 07172050a mahāntam etam arthaṁ māṁ yaṁ tvaṁ pr̥cchasi vismayāt 07172050c tat pravakṣyāmi te sarvaṁ samādhāya manaḥ śr̥ṇu 07172051a yo ’sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ 07172051c ajāyata ca kāryārthaṁ putro dharmasya viśvakr̥t 07172052a sa tapas tīvram ātasthe mainākaṁ girim āsthitaḥ 07172052c ūrdhvabāhur mahātejā jvalanādityasaṁnibhaḥ 07172053a ṣaṣṭiṁ varṣasahasrāṇi tāvanty eva śatāni ca 07172053c aśoṣayat tadātmānaṁ vāyubhakṣo ’mbujekṣaṇaḥ 07172054a athāparaṁ tapas taptvā dvis tato ’nyat punar mahat 07172054c dyāvāpr̥thivyor vivaraṁ tejasā samapūrayat 07172055a sa tena tapasā tāta brahmabhūto yadābhavat 07172055c tato viśveśvaraṁ yoniṁ viśvasya jagataḥ patim 07172056a dadarśa bhr̥śadurdarśaṁ sarvadevair apīśvaram 07172056c aṇīyasām aṇīyāṁsaṁ br̥hadbhyaś ca br̥hattaram 07172057a rudram īśānam r̥ṣabhaṁ cekitānam ajaṁ param 07172057c gacchatas tiṣṭhato vāpi sarvabhūtahr̥di sthitam 07172058a durvāraṇaṁ durdr̥śaṁ tigmamanyuṁ; mahātmānaṁ sarvaharaṁ pracetasam 07172058c divyaṁ cāpam iṣudhī cādadānaṁ; hiraṇyavarmāṇam anantavīryam 07172059a pinākinaṁ vajriṇaṁ dīptaśūlaṁ; paraśvadhiṁ gadinaṁ svāyatāsim 07172059c subhruṁ jaṭāmaṇḍalacandramauliṁ; vyāghrājinaṁ parighaṁ daṇḍapāṇim 07172060a śubhāṅgadaṁ nāgayajñopavītiṁ; viśvair gaṇaiḥ śobhitaṁ bhūtasaṁghaiḥ 07172060c ekībhūtaṁ tapasāṁ saṁnidhānaṁ; vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ 07172061a jalaṁ divaṁ khaṁ kṣitiṁ candrasūryau; tathā vāyvagnī pratimānaṁ jagac ca 07172061c nālaṁ draṣṭuṁ yamajaṁ bhinnavr̥ttā; brahmadviṣaghnam amr̥tasya yonim 07172062a yaṁ paśyanti brāhmaṇāḥ sādhuvr̥ttāḥ; kṣīṇe pāpe manasā ye viśokāḥ 07172062c sa tanniṣṭhas tapasā dharmam īḍyaṁ; tadbhaktyā vai viśvarūpaṁ dadarśa 07172062e dr̥ṣṭvā cainaṁ vāṅmanobuddhidehaiḥ; saṁhr̥ṣṭātmā mumude devadevam 07172063a akṣamālāparikṣiptaṁ jyotiṣāṁ paramaṁ nidhim 07172063c tato nārāyaṇo dr̥ṣṭvā vavande viśvasaṁbhavam 07172064a varadaṁ pr̥thucārvaṅgyā pārvatyā sahitaṁ prabhum 07172064c ajam īśānam avyagraṁ kāraṇātmānam acyutam 07172065a abhivādyātha rudrāya sadyo ’ndhakanipātine 07172065c padmākṣas taṁ virūpākṣam abhituṣṭāva bhaktimān 07172066a tvat saṁbhūtā bhūtakr̥to vareṇya; goptāro ’dya bhuvanaṁ pūrvadevāḥ 07172066c āviśyemāṁ dharaṇīṁ ye ’bhyarakṣan; purā purāṇāṁ tava deva sr̥ṣṭim 07172067a surāsurān nāgarakṣaḥpiśācān; narān suparṇān atha gandharvayakṣān 07172067c pr̥thagvidhān bhūtasaṁghāṁś ca viśvāṁs; tvat saṁbhūtān vidma sarvāṁs tathaiva 07172067e aindraṁ yāmyaṁ vāruṇaṁ vaittapālyaṁ; maitraṁ tvāṣṭraṁ karma saumyaṁ ca tubhyam 07172068a rūpaṁ jyotiḥ śabda ākāśavāyuḥ; sparśaḥ svādyaṁ salilaṁ gandha urvī 07172068c kāmo brahmā brahma ca brāhmaṇāś ca; tvat saṁbhūtaṁ sthāsnu cariṣṇu cedam 07172069a adbhyaḥ stokā yānti yathā pr̥thaktvaṁ; tābhiś caikyaṁ saṁkṣaye yānti bhūyaḥ 07172069c evaṁ vidvān prabhavaṁ cāpy ayaṁ ca; hitvā bhūtānāṁ tatra sāyujyam eti 07172070a divyāvr̥tau mānasau dvau suparṇāv; avākśākhaḥ pippalaḥ sapta gopāḥ 07172070c daśāpy anye ye puraṁ dhārayanti; tvayā sr̥ṣṭās te hi tebhyaḥ paras tvam 07172070e bhūtaṁ bhavyaṁ bhavitā cāpy adhr̥ṣyaṁ; tvat saṁbhūtā bhuvanānīha viśvā 07172071a bhaktaṁ ca māṁ bhajamānaṁ bhajasva; mā rīriṣo mām ahitāhitena 07172071c ātmānaṁ tvām ātmano ’nanyabhāvo; vidvān evaṁ gacchati brahma śukram 07172072a astauṣaṁ tvāṁ tava saṁmānam icchan; vicinvan vai savr̥ṣaṁ devavarya 07172072c sudurlabhān dehi varān mameṣṭān; abhiṣṭutaḥ pratikārṣīś ca mā mām 07172073a tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhr̥k 07172073c arhate devamukhyāya prāyacchad r̥ṣisaṁstutaḥ 07172074 nīlakaṇṭha uvāca 07172074a matprasādān manuṣyeṣu devagandharvayoniṣu 07172074c aprameyabalātmā tvaṁ nārāyaṇa bhaviṣyasi 07172075a na ca tvā prasahiṣyanti devāsuramahoragāḥ 07172075c na piśācā na gandharvā na narā na ca rākṣasāḥ 07172076a na suparṇās tathā nāgā na ca viśve viyonijāḥ 07172076c na kaś cit tvāṁ ca devo ’pi samareṣu vijeṣyati 07172077a na śastreṇa na vajreṇa nāgninā na ca vāyunā 07172077c nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā 07172078a kaś cit tava rujaṁ kartā matprasādāt kathaṁ cana 07172078c api cet samaraṁ gatvā bhaviṣyasi mamādhikaḥ 07172079 vyāsa uvāca 07172079a evam ete varā labdhāḥ purastād viddhi śauriṇā 07172079c sa eṣa devaś carati māyayā mohayañ jagat 07172080a tasyaiva tapasā jātaṁ naraṁ nāma mahāmunim 07172080c tulyam etena devena taṁ jānīhy arjunaṁ sadā 07172081a tāv etau pūrvadevānāṁ paramopacitāv r̥ṣī 07172081c lokayātrāvidhānārthaṁ saṁjāyete yuge yuge 07172082a tathaiva karmaṇaḥ kr̥tsnaṁ mahatas tapaso ’pi ca 07172082c tejomanyuś ca vidvaṁs tvaṁ jāto raudro mahāmate 07172083a sa bhavān devavat prājño jñātvā bhavamayaṁ jagat 07172083c avākarṣas tvam ātmānaṁ niyamais tatpriyepsayā 07172084a śubham aurvaṁ navaṁ kr̥tvā mahāpuruṣavigraham 07172084c ījivāṁs tvaṁ japair homair upahāraiś ca mānada 07172085a sa tathā pūjyamānas te pūrvadevo ’py atūtuṣat 07172085c puṣkalāṁś ca varān prādāt tava vidvan hr̥di sthitān 07172086a janmakarmatapoyogās tayos tava ca puṣkalāḥ 07172086c tābhyāṁ liṅge ’rcito devas tvayārcāyāṁ yuge yuge 07172087a sarvarūpaṁ bhavaṁ jñātvā liṅge yo ’rcayati prabhum 07172087c ātmayogāś ca tasmin vai śāstrayogāś ca śāśvatāḥ 07172088a evaṁ devā yajanto hi siddhāś ca paramarṣayaḥ 07172088c prārthayanti paraṁ loke sthānam eva ca śāśvatam 07172089a sa eṣa rudrabhaktaś ca keśavo rudrasaṁbhavaḥ 07172089c kr̥ṣṇa eva hi yaṣṭavyo yajñaiś caiṣa sanātanaḥ 07172090a sarvabhūtabhavaṁ jñātvā liṅge ’rcayati yaḥ prabhum 07172090c tasminn abhyadhikāṁ prītiṁ karoti vr̥ṣabhadhvajaḥ 07172091 saṁjaya uvāca 07172091a tasya tad vacanaṁ śrutvā droṇaputro mahārathaḥ 07172091c namaścakāra rudrāya bahu mene ca keśavam 07172092a hr̥ṣṭalomā ca vaśyātmā namaskr̥tya maharṣaye 07172092c varūthinīm abhipretya avahāram akārayat 07172093a tataḥ pratyavahāro ’bhūt pāṇḍavānāṁ viśāṁ pate 07172093c kauravāṇāṁ ca dīnānāṁ droṇe yudhi nipātite 07172094a yuddhaṁ kr̥tvā dinān pañca droṇo hatvā varūthinīm 07172094c brahmalokaṁ gato rājan brāhmaṇo vedapāragaḥ 07173001 dhr̥tarāṣṭra uvāca 07173001a tasminn atirathe droṇe nihate tatra saṁjaya 07173001c māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param 07173002 saṁjaya uvāca 07173002a tasminn atirathe droṇe nihate pārṣatena vai 07173002c kauraveṣu ca bhagneṣu kuntīputro dhanaṁjayaḥ 07173003a dr̥ṣṭvā sumahad āścaryam ātmano vijayāvaham 07173003c yadr̥cchayāgataṁ vyāsaṁ papraccha bharatarṣabha 07173004a saṁgrāme nighnataḥ śatrūñ śaraughair vimalair aham 07173004c agrato lakṣaye yāntaṁ puruṣaṁ pāvakaprabham 07173005a jvalantaṁ śūlam udyamya yāṁ diśaṁ pratipadyate 07173005c tasyāṁ diśi viśīryante śatravo me mahāmune 07173006a na padbhyāṁ spr̥śate bhūmiṁ na ca śūlaṁ vimuñcati 07173006c śūlāc chūlasahasrāṇi niṣpetus tasya tejasā 07173007a tena bhagnān arīn sarvān madbhagnān manyate janaḥ 07173007c tena dagdhāni sainyāni pr̥ṣṭhato ’nudahāmy aham 07173008a bhagavaṁs tan mamācakṣva ko vai sa puruṣottamaḥ 07173008c śūlapāṇir mahān kr̥ṣṇa tejasā sūryasaṁnibhaḥ 07173009 vyāsa uvāca 07173009a prajāpatīnāṁ prathamaṁ taijasaṁ puruṣaṁ vibhum 07173009c bhuvanaṁ bhūr bhuvaṁ devaṁ sarvalokeśvaraṁ prabhum 07173010a īśānaṁ varadaṁ pārtha dr̥ṣṭavān asi śaṁkaram 07173010c taṁ gaccha śaraṇaṁ devaṁ sarvādiṁ bhuvaneśvaram 07173011a mahādevaṁ mahātmānam īśānaṁ jaṭilaṁ śivam 07173011c tryakṣaṁ mahābhujaṁ rudraṁ śikhinaṁ cīravāsasam 07173011e dātāraṁ caiva bhaktānāṁ prasādavihitān varān 07173012a tasya te pārṣadā divyā rūpair nānāvidhaiḥ vibhoḥ 07173012c vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ 07173013a mahākāyā mahotsāhā mahākarṇās tathāpare 07173013c ānanair vikr̥taiḥ pādaiḥ pārtha veṣaiś ca vaikr̥taiḥ 07173014a īdr̥śaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ 07173014c sa śivas tāta tejasvī prasādād yāti te ’grataḥ 07173014e tasmin ghore tadā pārtha saṁgrāme lomaharṣaṇe 07173015a droṇakarṇakr̥pair guptāṁ maheṣvāsaiḥ prahāribhiḥ 07173015c kas tāṁ senāṁ tadā pārtha manasāpi pradharṣayet 07173015e r̥te devān maheṣvāsād bahurūpān maheśvarāt 07173016a sthātum utsahate kaś cin na tasminn agrataḥ sthite 07173016c na hi bhūtaṁ samaṁ tena triṣu lokeṣu vidyate 07173017a gandhenāpi hi saṁgrāme tasya kruddhasya śatravaḥ 07173017c visaṁjñā hatabhūyiṣṭhā vepanti ca patanti ca 07173018a tasmai namas tu kurvanto devās tiṣṭhanti vai divi 07173018c ye cānye mānavā loke ye ca svargajito narāḥ 07173019a ye bhaktā varadaṁ devaṁ śivaṁ rudram umāpatim 07173019c iha loke sukhaṁ prāpya te yānti paramāṁ gatim 07173020a namaskuruṣva kaunteya tasmai śāntāya vai sadā 07173020c rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase 07173021a kapardine karālāya haryakṣṇe varadāya ca 07173021c yāmyāyāvyaktakeśāya sadvr̥tte śaṁkarāya ca 07173022a kāmyāya harinetrāya sthāṇave puruṣāya ca 07173022c harikeśāya muṇḍāya kr̥śāyottaraṇāya ca 07173023a bhāskarāya sutīrthāya devadevāya raṁhase 07173023c bahurūpāya śarvāya priyāya priyavāsase 07173024a uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe 07173024c giriśāya praśāntāya pataye cīravāsase 07173025a hiraṇyabāhave caiva ugrāya pataye diśām 07173025c parjanyapataye caiva bhūtānāṁ pataye namaḥ 07173026a vr̥kṣāṇāṁ pataye caiva apāṁ ca pataye tathā 07173026c vr̥kṣair āvr̥takāyāya senānye madhyamāya ca 07173027a sruvahastāya devāya dhanvine bhārgavāya ca 07173027c bahurūpāya viśvasya pataye cīravāsase 07173028a sahasraśirase caiva sahasranayanāya ca 07173028c sahasrabāhave caiva sahasracaraṇāya ca 07173029a śaraṇaṁ prāpya kaunteya varadaṁ bhuvaneśvaram 07173029c umāpatiṁ virūpākṣaṁ dakṣayajñanibarhaṇam 07173029e prajānāṁ patim avyagraṁ bhūtānāṁ patim avyayam 07173030a kapardinaṁ vr̥ṣāvartaṁ vr̥ṣanābhaṁ vr̥ṣadhvajam 07173030c vr̥ṣadarpaṁ vr̥ṣapatiṁ vr̥ṣaśr̥ṅgaṁ vr̥ṣarṣabham 07173031a vr̥ṣāṅkaṁ vr̥ṣabhodāraṁ vr̥ṣabhaṁ vr̥ṣabhekṣaṇam 07173031c vr̥ṣāyudhaṁ vr̥ṣaśaraṁ vr̥ṣabhūtaṁ maheśvaram 07173032a mahodaraṁ mahākāyaṁ dvīpicarmanivāsinam 07173032c lokeśaṁ varadaṁ muṇḍaṁ brahmaṇyaṁ brāhmaṇapriyam 07173033a triśūlapāṇiṁ varadaṁ khaḍgacarmadharaṁ prabhum 07173033c pinākinaṁ khaṇḍaparaśuṁ lokānāṁ patim īśvaram 07173033e prapadye śaraṇaṁ devaṁ śaraṇyaṁ cīravāsasam 07173034a namas tasmai sureśāya yasya vaiśravaṇaḥ sakhā 07173034c suvāsase namo nityaṁ suvratāya sudhanvine 07173035a sruvahastāya devāya sukhadhanvāya dhanvine 07173035c dhanvantarāya dhanuṣe dhanvācāryāya dhanvine 07173036a ugrāyudhāya devāya namaḥ suravarāya ca 07173036c namo ’stu bahurūpāya namaś ca bahudhanvine 07173037a namo ’stu sthāṇave nityaṁ suvratāya sudhanvine 07173037c namo ’stu tripuraghnāya bhagaghnāya ca vai namaḥ 07173038a vanaspatīnāṁ pataye narāṇāṁ pataye namaḥ 07173038c apāṁ ca pataye nityaṁ yajñānāṁ pataye namaḥ 07173039a pūṣṇo dantavināśāya tryakṣāya varadāya ca 07173039c nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ 07173040a karmāṇi caiva divyāni mahādevasya dhīmataḥ 07173040c tāni te kīrtayiṣyāmi yathāprajñaṁ yathāśrutam 07173041a na surā nāsurā loke na gandharvā na rākṣasāḥ 07173041c sukham edhanti kupite tasminn api guhāgatāḥ 07173042a vivyādha kupito yajñaṁ nirbhayas tu bhavas tadā 07173042c dhanuṣā bāṇam utsr̥jya saghoṣaṁ vinanāda ca 07173043a te na śarma kutaḥ śāntiṁ lebhire sma surās tadā 07173043c vidrute sahasā yajñe kupite ca maheśvare 07173044a tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ 07173044c babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ 07173045a āpaś cukṣubhire sarvāś cakampe ca vasuṁdharā 07173045c parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ 07173046a andhāś ca tamasā lokā na prakāśanta saṁvr̥tāḥ 07173046c jaghnivān saha sūryeṇa sarveṣāṁ jyotiṣāṁ prabhāḥ 07173047a cukruśur bhayabhītāś ca śāntiṁ cakrus tathaiva ca 07173047c r̥ṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ 07173048a pūṣāṇam abhyadravata śaṁkaraḥ prahasann iva 07173048c puroḍāśaṁ bhakṣayato daśanān vai vyaśātayat 07173049a tato niścakramur devā vepamānā natāḥ sma tam 07173049c punaś ca saṁdadhe dīptaṁ devānāṁ niśitaṁ śaram 07173050a rudrasya yajñabhāgaṁ ca viśiṣṭaṁ te nv akalpayan 07173050c bhayena tridaśā rājañ śaraṇaṁ ca prapedire 07173051a tena caivātikopena sa yajñaḥ saṁdhitas tadā 07173051c yattāś cāpi surā āsan yattāś cādyāpi taṁ prati 07173052a asurāṇāṁ purāṇy āsaṁs trīṇi vīryavatāṁ divi 07173052c āyasaṁ rājataṁ caiva sauvarṇam aparaṁ mahat 07173053a āyasaṁ tārakākṣasya kamalākṣasya rājatam 07173053c sauvarṇaṁ paramaṁ hy āsīd vidyunmālina eva ca 07173054a na śaktas tāni maghavān bhettuṁ sarvāyudhair api 07173054c atha sarve ’marā rudraṁ jagmuḥ śaraṇam arditāḥ 07173055a te tam ūcur mahātmānaṁ sarve devāḥ savāsavāḥ 07173055c rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu 07173055e nipātayiṣyase cainān asurān bhuvaneśvara 07173056a sa tathoktas tathety uktvā devānāṁ hitakāmyayā 07173056c atiṣṭhat sthāṇubhūtaḥ sa sahasraṁ parivatsarān 07173057a yadā trīṇi sametāni antarikṣe purāṇi vai 07173057c triparvaṇā triśalyena tena tāni bibheda saḥ 07173058a purāṇi na ca taṁ śekur dānavāḥ prativīkṣitum 07173058c śaraṁ kālāgnisaṁyuktaṁ viṣṇusomasamāyutam 07173059a bālam aṅkagataṁ kr̥tvā svayaṁ pañcaśikhaṁ punaḥ 07173059c umā jijñāsamānā vai ko ’yam ity abravīt surān 07173060a bāhuṁ savajraṁ śakrasya kruddhasyāstambhayat prabhuḥ 07173060c sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ 07173061a na saṁbubudhire cainaṁ devās taṁ bhuvaneśvaram 07173061c saprajāpatayaḥ sarve bālārkasadr̥śaprabham 07173062a athābhyetya tato brahmā dr̥ṣṭvā ca sa maheśvaram 07173062c ayaṁ śreṣṭha iti jñātvā vavande taṁ pitāmahaḥ 07173063a tataḥ prasādayām āsur umāṁ rudraṁ ca te surāḥ 07173063c abhavac ca punar bāhur yathāprakr̥ti vajriṇaḥ 07173064a teṣāṁ prasanno bhagavān sapatnīko vr̥ṣadhvajaḥ 07173064c devānāṁ tridaśaśreṣṭho dakṣayajñavināśanaḥ 07173065a sa vai rudraḥ sa ca śivaḥ so ’gniḥ śarvaḥ sa sarvavit 07173065c sa cendraś caiva vāyuś ca so ’śvinau sa ca vidyutaḥ 07173066a sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ 07173066c sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ 07173067a sa kālaḥ so ’ntako mr̥tyuḥ sa yamo rātryahāni ca 07173067c māsārdhamāsā r̥tavaḥ saṁdhye saṁvatsaraś ca saḥ 07173068a sa ca dhātā vidhātā ca viśvātmā viśvakarmakr̥t 07173068c sarvāsāṁ devatānāṁ ca dhārayaty avapur vapuḥ 07173069a sarvair devaiḥ stuto devaḥ saikadhā bahudhā ca saḥ 07173069c śatadhā sahasradhā caiva tathā śatasahasradhā 07173070a īdr̥śaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ 07173070c na hi sarve mayā śakyā vaktuṁ bhagavato guṇāḥ 07173071a sarvair grahair gr̥hītān vai sarvapāpasamanvitān 07173071c sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān 07173072a āyur ārogyam aiśvaryaṁ vittaṁ kāmāṁś ca puṣkalān 07173072c sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ 07173073a sendrādiṣu ca deveṣu tasya caiśvaryam ucyate 07173073c sa caiva vyāhr̥te loke manuṣyāṇāṁ śubhāśubhe 07173074a aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate 07173074c maheśvaraś ca bhūtānāṁ mahatām īśvaraś ca saḥ 07173075a bahubhir bahudhā rūpair viśvaṁ vyāpnoti vai jagat 07173075c asya devasya yad vaktraṁ samudre tad atiṣṭhata 07173076a eṣa caiva śmaśāneṣu devo vasati nityaśaḥ 07173076c yajanty enaṁ janās tatra vīrasthāna itīśvaram 07173077a asya dīptāni rūpāṇi ghorāṇi ca bahūni ca 07173077c loke yāny asya kurvanti manuṣyāḥ pravadanti ca 07173078a nāmadheyāni lokeṣu bahūny atra yathārthavat 07173078c nirucyante mahattvāc ca vibhutvāt karmabhis tathā 07173079a vede cāsya samāmnātaṁ śatarudrīyam uttamam 07173079c nāmnā cānantarudreti upasthānaṁ mahātmanaḥ 07173080a sa kāmānāṁ prabhur devo ye divyā ye ca mānuṣāḥ 07173080c sa vibhuḥ sa prabhur devo viśvaṁ vyāpnuvate mahat 07173081a jyeṣṭhaṁ bhūtaṁ vadanty enaṁ brāhmaṇā munayas tathā 07173081c prathamo hy eṣa devānāṁ mukhād asyānalo ’bhavat 07173082a sarvathā yat paśūn pāti taiś ca yad ramate punaḥ 07173082c teṣām adhipatir yac ca tasmāt paśupatiḥ smr̥taḥ 07173083a nityena brahmacaryeṇa liṅgam asya yadā sthitam 07173083c mahayanti ca lokāś ca maheśvara iti smr̥taḥ 07173084a r̥ṣayaś caiva devāś ca gandharvāpsarasas tathā 07173084c liṅgam asyārcayanti sma tac cāpy ūrdhvaṁ samāsthitam 07173085a pūjyamāne tatas tasmin modate sa maheśvaraḥ 07173085c sukhī prītaś ca bhavati prahr̥ṣṭaś caiva śaṁkaraḥ 07173086a yad asya bahudhā rūpaṁ bhūtabhavyabhavatsthitam 07173086c sthāvaraṁ jaṅgamaṁ caiva bahurūpas tataḥ smr̥taḥ 07173087a ekākṣo jājvalann āste sarvatokṣimayo ’pi vā 07173087c krodhād yaś cāviśal lokāṁs tasmāc charva iti smr̥taḥ 07173088a dhūmraṁ rūpaṁ ca yat tasya dhūrjaṭis tena ucyate 07173088c viśve devāś ca yat tasmin viśvarūpas tataḥ smr̥taḥ 07173089a tisro devīr yadā caiva bhajate bhuvaneśvaraḥ 07173089c dyām apaḥ pr̥thivīṁ caiva tryambakaś ca tataḥ smr̥taḥ 07173090a samedhayati yan nityaṁ sarvārthān sarvakarmasu 07173090c śivam icchan manuṣyāṇāṁ tasmād eśa śivaḥ smr̥taḥ 07173091a sahasrākṣo ’yutākṣo vā sarvatokṣimayo ’pi vā 07173091c yac ca viśvaṁ mahat pāti mahādevas tataḥ smr̥taḥ 07173092a dahaty ūrdhvaṁ sthito yac ca prāṇotpattisthitaś ca yat 07173092c sthitaliṅgaś ca yan nityaṁ tasmāt sthāṇur iti smr̥taḥ 07173093a viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha 07173093c sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu 07173094a pūjayed vigrahaṁ yas tu liṅgaṁ vāpi samarcayet 07173094c liṅgaṁ pūjayitā nityaṁ mahatīṁ śriyam aśnute 07173095a ūrubhyām ardham āgneyaṁ somārdhaṁ ca śivā tanuḥ 07173095c ātmano ’rdhaṁ ca tasyāgniḥ somo ’rdhaṁ punar ucyate 07173096a taijasī mahatī dīptā devebhyaś ca śivā tanuḥ 07173096c bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate 07173097a brahmacaryaṁ caraty eṣa śivā yāsya tanus tayā 07173097c yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ 07173098a yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān 07173098c māṁsaśoṇitamajjādo yat tato rudra ucyate 07173099a eṣa devo mahādevo yo ’sau pārtha tavāgrataḥ 07173099c saṁgrāme śātravān nighnaṁs tvayā dr̥ṣṭaḥ pinākadhr̥k 07173100a eṣa vai bhagavān devaḥ saṁgrāme yāti te ’grataḥ 07173100c yena dattāni te ’strāṇi yais tvayā dānavā hatāḥ 07173101a dhanyaṁ yaśasyam āyuṣyaṁ puṇyaṁ vedaiś ca saṁjñitam 07173101c devadevasya te pārtha vyākhyātaṁ śatarudriyam 07173102a sarvārthasādhakaṁ puṇyaṁ sarvakilbiṣanāśanam 07173102c sarvapāpapraśamanaṁ sarvaduḥkhabhayāpaham 07173103a caturvidham idaṁ stotraṁ yaḥ śr̥ṇoti naraḥ sadā 07173103c vijitya sarvāñ śatrūn sa rudraloke mahīyate 07173104a caritaṁ mahātmano divyaṁ sāṁgrāmikam idaṁ śubham 07173104c paṭhan vai śatarudrīyaṁ śr̥ṇvaṁś ca satatotthitaḥ 07173105a bhakto viśveśvaraṁ devaṁ mānuṣeṣu tu yaḥ sadā 07173105c varān sa kāmām̐l labhate prasanne tryambake naraḥ 07173106a gaccha yudhyasva kaunteya na tavāsti parājayaḥ 07173106c yasya mantrī ca goptā ca pārśvatas te janārdanaḥ 07173107 saṁjaya uvāca 07173107a evam uktvārjunaṁ saṁkhye parāśarasutas tadā 07173107c jagāma bharataśreṣṭha yathāgatam ariṁdama