% Mahābhārata: Udyogaparvan % Last updated: Tue Jan 23 2024 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 05001001 vaiśaṁpāyana uvāca 05001001a kr̥tvā vivāhaṁ tu kurupravīrās; tadābhimanyor muditasvapakṣāḥ 05001001c viśramya catvāry uṣasaḥ pratītāḥ; sabhāṁ virāṭasya tato ’bhijagmuḥ 05001002a sabhā tu sā matsyapateḥ samr̥ddhā; maṇipravekottamaratnacitrā 05001002c nyastāsanā mālyavatī sugandhā; tām abhyayus te nararājavaryāḥ 05001003a athāsanāny āviśatāṁ purastād; ubhau virāṭadrupadau narendrau 05001003c vr̥ddhaś ca mānyaḥ pr̥thivīpatīnāṁ; pitāmaho rāmajanārdanābhyām 05001004a pāñcālarājasya samīpatas tu; śinipravīraḥ saharauhiṇeyaḥ 05001004c matsyasya rājñas tu susaṁnikr̥ṣṭau; janārdanaś caiva yudhiṣṭhiraś ca 05001005a sutāś ca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca 05001005c pradyumnasāmbau ca yudhi pravīrau; virāṭaputraś ca sahābhimanyuḥ 05001006a sarve ca śūrāḥ pitr̥bhiḥ samānā; vīryeṇa rūpeṇa balena caiva 05001006c upāviśan draupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu 05001007a tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbarabhūṣaṇeṣu 05001007c rarāja sā rājavatī samr̥ddhā; grahair iva dyaur vimalair upetā 05001008a tataḥ kathās te samavāyayuktāḥ; kr̥tvā vicitrāḥ puruṣapravīrāḥ 05001008c tasthur muhūrtaṁ paricintayantaḥ; kr̥ṣṇaṁ nr̥pās te samudīkṣamāṇāḥ 05001009a kathāntam āsādya ca mādhavena; saṁghaṭṭitāḥ pāṇḍavakāryahetoḥ 05001009c te rājasiṁhāḥ sahitā hy aśr̥ṇvan; vākyaṁ mahārthaṁ ca mahodayaṁ ca 05001010 kr̥ṣṇa uvāca 05001010a sarvair bhavadbhir viditaṁ yathāyaṁ; yudhiṣṭhiraḥ saubalenākṣavatyām 05001010c jito nikr̥tyāpahr̥taṁ ca rājyaṁ; punaḥ pravāse samayaḥ kr̥taś ca 05001011a śaktair vijetuṁ tarasā mahīṁ ca; satye sthitais tac caritaṁ yathāvat 05001011c pāṇḍoḥ sutais tad vratam ugrarūpaṁ; varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ 05001012a trayodaśaś caiva sudustaro ’yam; ajñāyamānair bhavatāṁ samīpe 05001012c kleśān asahyāṁś ca titikṣamāṇair; yathoṣitaṁ tad viditaṁ ca sarvam 05001013a evaṁ gate dharmasutasya rājño; duryodhanasyāpi ca yad dhitaṁ syāt 05001013c tac cintayadhvaṁ kurupāṇḍavānāṁ; dharmyaṁ ca yuktaṁ ca yaśaskaraṁ ca 05001014a adharmayuktaṁ ca na kāmayeta; rājyaṁ surāṇām api dharmarājaḥ 05001014c dharmārthayuktaṁ ca mahīpatitvaṁ; grāme ’pi kasmiṁś cid ayaṁ bubhūṣet 05001015a pitryaṁ hi rājyaṁ viditaṁ nr̥pāṇāṁ; yathāpakr̥ṣṭaṁ dhr̥tarāṣṭraputraiḥ 05001015c mithyopacāreṇa tathāpy anena; kr̥cchraṁ mahat prāptam asahyarūpam 05001016a na cāpi pārtho vijito raṇe taiḥ; svatejasā dhr̥tarāṣṭrasya putraiḥ 05001016c tathāpi rājā sahitaḥ suhr̥dbhir; abhīpsate ’nāmayam eva teṣām 05001017a yat tat svayaṁ pāṇḍusutair vijitya; samāhr̥taṁ bhūmipatīn nipīḍya 05001017c tat prārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca 05001018a bālās tv ime tair vividhair upāyaiḥ; saṁprārthitā hantum amitrasāhāḥ 05001018c rājyaṁ jihīrṣadbhir asadbhir ugraiḥ; sarvaṁ ca tad vo viditaṁ yathāvat 05001019a teṣāṁ ca lobhaṁ prasamīkṣya vr̥ddhaṁ; dharmātmatāṁ cāpi yudhiṣṭhirasya 05001019c saṁbandhitāṁ cāpi samīkṣya teṣāṁ; matiṁ kurudhvaṁ sahitāḥ pr̥thak ca 05001020a ime ca satye ’bhiratāḥ sadaiva; taṁ pārayitvā samayaṁ yathāvat 05001020c ato ’nyathā tair upacaryamāṇā; hanyuḥ sametān dhr̥tarāṣṭraputrān 05001021a tair viprakāraṁ ca niśamya rājñaḥ; suhr̥jjanās tān parivārayeyuḥ 05001021c yuddhena bādheyur imāṁs tathaiva; tair vadhyamānā yudhi tāṁś ca hanyuḥ 05001022a tathāpi neme ’lpatayā samarthās; teṣāṁ jayāyeti bhaven mataṁ vaḥ 05001022c sametya sarve sahitāḥ suhr̥dbhis; teṣāṁ vināśāya yateyur eva 05001023a duryodhanasyāpi mataṁ yathāvan; na jñāyate kiṁ nu kariṣyatīti 05001023c ajñāyamāne ca mate parasya; kiṁ syāt samārabhyatamaṁ mataṁ vaḥ 05001024a tasmād ito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo ’pramattaḥ 05001024c dūtaḥ samarthaḥ praśamāya teṣāṁ; rājyārdhadānāya yudhiṣṭhirasya 05001025a niśamya vākyaṁ tu janārdanasya; dharmārthayuktaṁ madhuraṁ samaṁ ca 05001025c samādade vākyam athāgrajo ’sya; saṁpūjya vākyaṁ tad atīva rājan 05002001 baladeva uvāca 05002001a śrutaṁ bhavadbhir gadapūrvajasya; vākyaṁ yathā dharmavad arthavac ca 05002001c ajātaśatroś ca hitaṁ hitaṁ ca; duryodhanasyāpi tathaiva rājñaḥ 05002002a ardhaṁ hi rājyasya visr̥jya vīrāḥ; kuntīsutās tasya kr̥te yatante 05002002c pradāya cārdhaṁ dhr̥tarāṣṭraputraḥ; sukhī sahāsmābhir atīva modet 05002003a labdhvā hi rājyaṁ puruṣapravīrāḥ; samyak pravr̥tteṣu pareṣu caiva 05002003c dhruvaṁ praśāntāḥ sukham āviśeyus; teṣāṁ praśāntiś ca hitaṁ prajānām 05002004a duryodhanasyāpi mataṁ ca vettuṁ; vaktuṁ ca vākyāni yudhiṣṭhirasya 05002004c priyaṁ mama syād yadi tatra kaś cid; vrajec chamārthaṁ kurupāṇḍavānām 05002005a sa bhīṣmam āmantrya kurupravīraṁ; vaicitravīryaṁ ca mahānubhāvam 05002005c droṇaṁ saputraṁ viduraṁ kr̥paṁ ca; gāndhārarājaṁ ca sasūtaputram 05002006a sarve ca ye ’nye dhr̥tarāṣṭraputrā; balapradhānā nigamapradhānāḥ 05002006c sthitāś ca dharmeṣu yathā svakeṣu; lokapravīrāḥ śrutakālavr̥ddhāḥ 05002007a eteṣu sarveṣu samāgateṣu; paureṣu vr̥ddheṣu ca saṁgateṣu 05002007c bravītu vākyaṁ praṇipātayuktaṁ; kuntīsutasyārthakaraṁ yathā syāt 05002008a sarvāsv avasthāsu ca te na kauṭyād; grasto hi so ’rtho balam āśritais taiḥ 05002008c priyābhyupetasya yudhiṣṭhirasya; dyūte pramattasya hr̥taṁ ca rājyam 05002009a nivāryamāṇaś ca kurupravīraiḥ; sarvaiḥ suhr̥dbhir hy ayam apy atajjñaḥ 05002009c gāndhārarājasya sutaṁ matākṣaṁ; samāhvayed devitum ājamīḍhaḥ 05002010a durodarās tatra sahasraśo ’nye; yudhiṣṭhiro yān viṣaheta jetum 05002010c utsr̥jya tān saubalam eva cāyaṁ; samāhvayat tena jito ’kṣavatyām 05002011a sa dīvyamānaḥ pratidevanena; akṣeṣu nityaṁ suparāṅmukheṣu 05002011c saṁrambhamāṇo vijitaḥ prasahya; tatrāparādhaḥ śakuner na kaś cit 05002012a tasmāt praṇamyaiva vaco bravītu; vaicitravīryaṁ bahusāmayuktam 05002012c tathā hi śakyo dhr̥tarāṣṭraputraḥ; svārthe niyoktuṁ puruṣeṇa tena 05002013 vaiśaṁpāyana uvāca 05002013a evaṁ bruvaty eva madhupravīre; śinipravīraḥ sahasotpapāta 05002013c tac cāpi vākyaṁ parinindya tasya; samādade vākyam idaṁ samanyuḥ 05003001 sātyakir uvāca 05003001a yādr̥śaḥ puruṣasyātmā tādr̥śaṁ saṁprabhāṣate 05003001c yathārūpo ’ntarātmā te tathārūpaṁ prabhāṣase 05003002a santi vai puruṣāḥ śūrāḥ santi kāpuruṣās tathā 05003002c ubhāv etau dr̥ḍhau pakṣau dr̥śyete puruṣān prati 05003003a ekasminn eva jāyete kule klībamahārathau 05003003c phalāphalavatī śākhe yathaikasmin vanaspatau 05003004a nābhyasūyāmi te vākyaṁ bruvato lāṅgaladhvaja 05003004c ye tu śr̥ṇvanti te vākyaṁ tān asūyāmi mādhava 05003005a kathaṁ hi dharmarājasya doṣam alpam api bruvan 05003005c labhate pariṣanmadhye vyāhartum akutobhayaḥ 05003006a samāhūya mahātmānaṁ jitavanto ’kṣakovidāḥ 05003006c anakṣajñaṁ yathāśraddhaṁ teṣu dharmajayaḥ kutaḥ 05003007a yadi kuntīsutaṁ gehe krīḍantaṁ bhrātr̥bhiḥ saha 05003007c abhigamya jayeyus te tat teṣāṁ dharmato bhavet 05003008a samāhūya tu rājānaṁ kṣatradharmarataṁ sadā 05003008c nikr̥tyā jitavantas te kiṁ nu teṣāṁ paraṁ śubham 05003009a kathaṁ praṇipatec cāyam iha kr̥tvā paṇaṁ param 05003009c vanavāsād vimuktas tu prāptaḥ paitāmahaṁ padam 05003010a yady ayaṁ paravittāni kāmayeta yudhiṣṭhiraḥ 05003010c evam apy ayam atyantaṁ parān nārhati yācitum 05003011a kathaṁ ca dharmayuktās te na ca rājyaṁ jihīrṣavaḥ 05003011c nivr̥ttavāsān kaunteyān ya āhur viditā iti 05003012a anunītā hi bhīṣmeṇa droṇena ca mahātmanā 05003012c na vyavasyanti pāṇḍūnāṁ pradātuṁ paitr̥kaṁ vasu 05003013a ahaṁ tu tāñ śitair bāṇair anunīya raṇe balāt 05003013c pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ 05003014a atha te na vyavasyanti praṇipātāya dhīmataḥ 05003014c gamiṣyanti sahāmātyā yamasya sadanaṁ prati 05003015a na hi te yuyudhānasya saṁrabdhasya yuyutsataḥ 05003015c vegaṁ samarthāḥ saṁsoḍhuṁ vajrasyeva mahīdharāḥ 05003016a ko hi gāṇḍīvadhanvānaṁ kaś ca cakrāyudhaṁ yudhi 05003016c māṁ cāpi viṣahet ko nu kaś ca bhīmaṁ durāsadam 05003017a yamau ca dr̥ḍhadhanvānau yamakalpau mahādyutī 05003017c ko jijīviṣur āsīded dhr̥ṣṭadyumnaṁ ca pārṣatam 05003018a pañcemān pāṇḍaveyāṁś ca draupadyāḥ kīrtivardhanān 05003018c samapramāṇān pāṇḍūnāṁ samavīryān madotkaṭān 05003019a saubhadraṁ ca maheṣvāsam amarair api duḥsaham 05003019c gadapradyumnasāmbāṁś ca kālavajrānalopamān 05003020a te vayaṁ dhr̥tarāṣṭrasya putraṁ śakuninā saha 05003020c karṇena ca nihatyājāv abhiṣekṣyāma pāṇḍavam 05003021a nādharmo vidyate kaś cic chatrūn hatvātatāyinaḥ 05003021c adharmyam ayaśasyaṁ ca śātravāṇāṁ prayācanam 05003022a hr̥dgatas tasya yaḥ kāmas taṁ kurudhvam atandritāḥ 05003022c nisr̥ṣṭaṁ dhr̥tarāṣṭreṇa rājyaṁ prāpnotu pāṇḍavaḥ 05003023a adya pāṇḍusuto rājyaṁ labhatāṁ vā yudhiṣṭhiraḥ 05003023c nihatā vā raṇe sarve svapsyanti vasudhātale 05004001 drupada uvāca 05004001a evam etan mahābāho bhaviṣyati na saṁśayaḥ 05004001c na hi duryodhano rājyaṁ madhureṇa pradāsyati 05004002a anuvartsyati taṁ cāpi dhr̥tarāṣṭraḥ sutapriyaḥ 05004002c bhīṣmadroṇau ca kārpaṇyān maurkhyād rādheyasaubalau 05004003a baladevasya vākyaṁ tu mama jñāne na yujyate 05004003c etad dhi puruṣeṇāgre kāryaṁ sunayam icchatā 05004004a na tu vācyo mr̥du vaco dhārtarāṣṭraḥ kathaṁ cana 05004004c na hi mārdavasādhyo ’sau pāpabuddhir mato mama 05004005a gardabhe mārdavaṁ kuryād goṣu tīkṣṇaṁ samācaret 05004005c mr̥du duryodhane vākyaṁ yo brūyāt pāpacetasi 05004006a mr̥du vai manyate pāpo bhāṣyamāṇam aśaktijam 05004006c jitam arthaṁ vijānīyād abudho mārdave sati 05004007a etac caiva kariṣyāmo yatnaś ca kriyatām iha 05004007c prasthāpayāma mitrebhyo balāny udyojayantu naḥ 05004008a śalyasya dhr̥ṣṭaketoś ca jayatsenasya cābhibhoḥ 05004008c kekayānāṁ ca sarveṣāṁ dūtā gacchantu śīghragāḥ 05004009a sa tu duryodhano nūnaṁ preṣayiṣyati sarvaśaḥ 05004009c pūrvābhipannāḥ santaś ca bhajante pūrvacodakam 05004010a tat tvaradhvaṁ narendrāṇāṁ pūrvam eva pracodane 05004010c mahad dhi kāryaṁ voḍhavyam iti me vartate matiḥ 05004011a śalyasya preṣyatāṁ śīghraṁ ye ca tasyānugā nr̥pāḥ 05004011c bhagadattāya rājñe ca pūrvasāgaravāsine 05004012a amitaujase tathogrāya hārdikyāyāhukāya ca 05004012c dīrghaprajñāya mallāya rocamānāya cābhibho 05004013a ānīyatāṁ br̥hantaś ca senābinduś ca pārthivaḥ 05004013c pāpajit prativindhyaś ca citravarmā suvāstukaḥ 05004014a bāhlīko muñjakeśaś ca caidyādhipatir eva ca 05004014c supārśvaś ca subāhuś ca pauravaś ca mahārathaḥ 05004015a śakānāṁ pahlavānāṁ ca daradānāṁ ca ye nr̥pāḥ 05004015c kāmbojā r̥ṣikā ye ca paścimānūpakāś ca ye 05004016a jayatsenaś ca kāśyaś ca tathā pañcanadā nr̥pāḥ 05004016c krāthaputraś ca durdharṣaḥ pārvatīyāś ca ye nr̥pāḥ 05004017a jānakiś ca suśarmā ca maṇimān pautimatsyakaḥ 05004017c pāṁsurāṣṭrādhipaś caiva dhr̥ṣṭaketuś ca vīryavān 05004018a auḍraś ca daṇḍadhāraś ca br̥hatsenaś ca vīryavān 05004018c aparājito niṣādaś ca śreṇimān vasumān api 05004019a br̥hadbalo mahaujāś ca bāhuḥ parapuraṁjayaḥ 05004019c samudraseno rājā ca saha putreṇa vīryavān 05004020a adāriś ca nadījaś ca karṇaveṣṭaś ca pārthivaḥ 05004020c samarthaś ca suvīraś ca mārjāraḥ kanyakas tathā 05004021a mahāvīraś ca kadruś ca nikaras tumulaḥ krathaḥ 05004021c nīlaś ca vīradharmā ca bhūmipālaś ca vīryavān 05004022a durjayo dantavaktraś ca rukmī ca janamejayaḥ 05004022c āṣāḍho vāyuvegaś ca pūrvapālī ca pārthivaḥ 05004023a bhūritejā devakaś ca ekalavyasya cātmajaḥ 05004023c kārūṣakāś ca rājānaḥ kṣemadhūrtiś ca vīryavān 05004024a udbhavaḥ kṣemakaś caiva vāṭadhānaś ca pārthivaḥ 05004024c śrutāyuś ca dr̥ḍhāyuś ca śālvaputraś ca vīryavān 05004025a kumāraś ca kaliṅgānām īśvaro yuddhadurmadaḥ 05004025c eteṣāṁ preṣyatāṁ śīghram etad dhi mama rocate 05004026a ayaṁ ca brāhmaṇaḥ śīghraṁ mama rājan purohitaḥ 05004026c preṣyatāṁ dhr̥tarāṣṭrāya vākyam asmin samarpyatām 05004027a yathā duryodhano vācyo yathā śāṁtanavo nr̥paḥ 05004027c dhr̥tarāṣṭro yathā vācyo droṇaś ca viduṣāṁ varaḥ 05005001 vāsudeva uvāca 05005001a upapannam idaṁ vākyaṁ somakānāṁ dhuraṁdhare 05005001c arthasiddhikaraṁ rājñaḥ pāṇḍavasya mahaujasaḥ 05005002a etac ca pūrvakāryaṁ naḥ sunītam abhikāṅkṣatām 05005002c anyathā hy ācaran karma puruṣaḥ syāt subāliśaḥ 05005003a kiṁ tu saṁbandhakaṁ tulyam asmākaṁ kurupāṇḍuṣu 05005003c yatheṣṭaṁ vartamāneṣu pāṇḍaveṣu ca teṣu ca 05005004a te vivāhārtham ānītā vayaṁ sarve yathā bhavān 05005004c kr̥te vivāhe muditā gamiṣyāmo gr̥hān prati 05005005a bhavān vr̥ddhatamo rājñāṁ vayasā ca śrutena ca 05005005c śiṣyavat te vayaṁ sarve bhavāmeha na saṁśayaḥ 05005006a bhavantaṁ dhr̥tarāṣṭraś ca satataṁ bahu manyate 05005006c ācāryayoḥ sakhā cāsi droṇasya ca kr̥pasya ca 05005007a sa bhavān preṣayatv adya pāṇḍavārthakaraṁ vacaḥ 05005007c sarveṣāṁ niścitaṁ tan naḥ preṣayiṣyati yad bhavān 05005008a yadi tāvac chamaṁ kuryān nyāyena kurupuṁgavaḥ 05005008c na bhavet kurupāṇḍūnāṁ saubhrātreṇa mahān kṣayaḥ 05005009a atha darpānvito mohān na kuryād dhr̥tarāṣṭrajaḥ 05005009c anyeṣāṁ preṣayitvā ca paścād asmān samāhvayeḥ 05005010a tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ 05005010c niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani 05005011 vaiśaṁpāyana uvāca 05005011a tataḥ satkr̥tya vārṣṇeyaṁ virāṭaḥ pr̥thivīpatiḥ 05005011c gr̥hān prasthāpayām āsa sagaṇaṁ sahabāndhavam 05005012a dvārakāṁ tu gate kr̥ṣṇe yudhiṣṭhirapurogamāḥ 05005012c cakruḥ sāṁgrāmikaṁ sarvaṁ virāṭaś ca mahīpatiḥ 05005013a tataḥ saṁpreṣayām āsa virāṭaḥ saha bāndhavaiḥ 05005013c sarveṣāṁ bhūmipālānāṁ drupadaś ca mahīpatiḥ 05005014a vacanāt kurusiṁhānāṁ matsyapāñcālayoś ca te 05005014c samājagmur mahīpālāḥ saṁprahr̥ṣṭā mahābalāḥ 05005015a tac chrutvā pāṇḍuputrāṇāṁ samāgacchan mahad balam 05005015c dhr̥tarāṣṭrasutaś cāpi samāninye mahīpatīn 05005016a samākulā mahī rājan kurupāṇḍavakāraṇāt 05005016c tadā samabhavat kr̥tsnā saṁprayāṇe mahīkṣitām 05005017a balāni teṣāṁ vīrāṇām āgacchanti tatas tataḥ 05005017c cālayantīva gāṁ devīṁ saparvatavanām imām 05005018a tataḥ prajñāvayovr̥ddhaṁ pāñcālyaḥ svapurohitam 05005018c kurubhyaḥ preṣayām āsa yudhiṣṭhiramate tadā 05006001 drupada uvāca 05006001a bhūtānāṁ prāṇinaḥ śreṣṭhāḥ prāṇināṁ buddhijīvinaḥ 05006001c buddhimatsu narāḥ śreṣṭhā narāṇāṁ tu dvijātayaḥ 05006002a dvijeṣu vaidyāḥ śreyāṁso vaidyeṣu kr̥tabuddhayaḥ 05006002c sa bhavān kr̥tabuddhīnāṁ pradhāna iti me matiḥ 05006003a kulena ca viśiṣṭo ’si vayasā ca śrutena ca 05006003c prajñayānavamaś cāsi śukreṇāṅgirasena ca 05006004a viditaṁ cāpi te sarvaṁ yathāvr̥ttaḥ sa kauravaḥ 05006004c pāṇḍavaś ca yathāvr̥ttaḥ kuntīputro yudhiṣṭhiraḥ 05006005a dhr̥tarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ 05006005c vidureṇānunīto ’pi putram evānuvartate 05006006a śakunir buddhipūrvaṁ hi kuntīputraṁ samāhvayat 05006006c anakṣajñaṁ matākṣaḥ san kṣatravr̥tte sthitaṁ śucim 05006007a te tathā vañcayitvā tu dharmaputraṁ yudhiṣṭhiram 05006007c na kasyāṁ cid avasthāyāṁ rājyaṁ dāsyanti vai svayam 05006008a bhavāṁs tu dharmasaṁyuktaṁ dhr̥tarāṣṭraṁ bruvan vacaḥ 05006008c manāṁsi tasya yodhānāṁ dhruvam āvartayiṣyati 05006009a viduraś cāpi tad vākyaṁ sādhayiṣyati tāvakam 05006009c bhīṣmadroṇakr̥pāṇāṁ ca bhedaṁ saṁjanayiṣyati 05006010a amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca 05006010c punar ekāgrakaraṇaṁ teṣāṁ karma bhaviṣyati 05006011a etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ 05006011c senākarma kariṣyanti dravyāṇāṁ caiva saṁcayam 05006012a bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi 05006012c na tathā te kariṣyanti senākarma na saṁśayaḥ 05006013a etat prayojanaṁ cātra prādhānyenopalabhyate 05006013c saṁgatyā dhr̥tarāṣṭraś ca kuryād dharmyaṁ vacas tava 05006014a sa bhavān dharmayuktaś ca dharmyaṁ teṣu samācaran 05006014c kr̥pāluṣu parikleśān pāṇḍavānāṁ prakīrtayan 05006015a vr̥ddheṣu kuladharmaṁ ca bruvan pūrvair anuṣṭhitam 05006015c vibhetsyati manāṁsy eṣām iti me nātra saṁśayaḥ 05006016a na ca tebhyo bhayaṁ te ’sti brāhmaṇo hy asi vedavit 05006016c dūtakarmaṇi yuktaś ca sthaviraś ca viśeṣataḥ 05006017a sa bhavān puṣyayogena muhūrtena jayena ca 05006017c kauraveyān prayātv āśu kaunteyasyārthasiddhaye 05006018 vaiśaṁpāyana uvāca 05006018a tathānuśiṣṭaḥ prayayau drupadena mahātmanā 05006018c purodhā vr̥ttasaṁpanno nagaraṁ nāgasāhvayam 05007001 vaiśaṁpāyana uvāca 05007001a gate dvāravatīṁ kr̥ṣṇe baladeve ca mādhave 05007001c saha vr̥ṣṇyandhakaiḥ sarvair bhojaiś ca śataśas tathā 05007002a sarvam āgamayām āsa pāṇḍavānāṁ viceṣṭitam 05007002c dhr̥tarāṣṭrātmajo rājā dūtaiḥ praṇihitaiś caraiḥ 05007003a sa śrutvā mādhavaṁ yātaṁ sadaśvair anilopamaiḥ 05007003c balena nātimahatā dvārakām abhyayāt purīm 05007004a tam eva divasaṁ cāpi kaunteyaḥ pāṇḍunandanaḥ 05007004c ānartanagarīṁ ramyāṁ jagāmāśu dhanaṁjayaḥ 05007005a tau yātvā puruṣavyāghrau dvārakāṁ kurunandanau 05007005c suptaṁ dadr̥śatuḥ kr̥ṣṇaṁ śayānaṁ copajagmatuḥ 05007006a tataḥ śayāne govinde praviveśa suyodhanaḥ 05007006c ucchīrṣataś ca kr̥ṣṇasya niṣasāda varāsane 05007007a tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ 05007007c paścārdhe ca sa kr̥ṣṇasya prahvo ’tiṣṭhat kr̥tāñjaliḥ 05007008a pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam 05007008c sa tayoḥ svāgataṁ kr̥tvā yathārhaṁ pratipūjya ca 05007008e tadāgamanajaṁ hetuṁ papraccha madhusūdanaḥ 05007009a tato duryodhanaḥ kr̥ṣṇam uvāca prahasann iva 05007009c vigrahe ’smin bhavān sāhyaṁ mama dātum ihārhati 05007010a samaṁ hi bhavataḥ sakhyaṁ mayi caivārjune ’pi ca 05007010c tathā saṁbandhakaṁ tulyam asmākaṁ tvayi mādhava 05007011a ahaṁ cābhigataḥ pūrvaṁ tvām adya madhusūdana 05007011c pūrvaṁ cābhigataṁ santo bhajante pūrvasāriṇaḥ 05007012a tvaṁ ca śreṣṭhatamo loke satām adya janārdana 05007012c satataṁ saṁmataś caiva sadvr̥ttam anupālaya 05007013 kr̥ṣṇa uvāca 05007013a bhavān abhigataḥ pūrvam atra me nāsti saṁśayaḥ 05007013c dr̥ṣṭas tu prathamaṁ rājan mayā pārtho dhanaṁjayaḥ 05007014a tava pūrvābhigamanāt pūrvaṁ cāpy asya darśanāt 05007014c sāhāyyam ubhayor eva kariṣyāmi suyodhana 05007015a pravāraṇaṁ tu bālānāṁ pūrvaṁ kāryam iti śrutiḥ 05007015c tasmāt pravāraṇaṁ pūrvam arhaḥ pārtho dhanaṁjayaḥ 05007016a matsaṁhananatulyānāṁ gopānām arbudaṁ mahat 05007016c nārāyaṇā iti khyātāḥ sarve saṁgrāmayodhinaḥ 05007017a te vā yudhi durādharṣā bhavantv ekasya sainikāḥ 05007017c ayudhyamānaḥ saṁgrāme nyastaśastro ’ham ekataḥ 05007018a ābhyām anyataraṁ pārtha yat te hr̥dyataraṁ matam 05007018c tad vr̥ṇītāṁ bhavān agre pravāryas tvaṁ hi dharmataḥ 05007019 vaiśaṁpāyana uvāca 05007019a evam uktas tu kr̥ṣṇena kuntīputro dhanaṁjayaḥ 05007019c ayudhyamānaṁ saṁgrāme varayām āsa keśavam 05007020a sahasrāṇāṁ sahasraṁ tu yodhānāṁ prāpya bhārata 05007020c kr̥ṣṇaṁ cāpahr̥taṁ jñātvā saṁprāpa paramāṁ mudam 05007021a duryodhanas tu tat sainyaṁ sarvam ādāya pārthivaḥ 05007021c tato ’bhyayād bhīmabalo rauhiṇeyaṁ mahābalam 05007022a sarvaṁ cāgamane hetuṁ sa tasmai saṁnyavedayat 05007022c pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṁ vacaḥ 05007023a viditaṁ te naravyāghra sarvaṁ bhavitum arhati 05007023c yan mayoktaṁ virāṭasya purā vaivāhike tadā 05007024a nigr̥hyokto hr̥ṣīkeśas tvadarthaṁ kurunandana 05007024c mayā saṁbandhakaṁ tulyam iti rājan punaḥ punaḥ 05007025a na ca tad vākyam uktaṁ vai keśavaḥ pratyapadyata 05007025c na cāham utsahe kr̥ṣṇaṁ vinā sthātum api kṣaṇam 05007026a nāhaṁ sahāyaḥ pārthānāṁ nāpi duryodhanasya vai 05007026c iti me niścitā buddir vāsudevam avekṣya ha 05007027a jāto ’si bhārate vaṁśe sarvapārthivapūjite 05007027c gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha 05007028a ity evam uktaḥ sa tadā pariṣvajya halāyudham 05007028c kr̥ṣṇaṁ cāpahr̥taṁ jñātvā yuddhān mene jitaṁ jayam 05007029a so ’bhyayāt kr̥tavarmāṇaṁ dhr̥tarāṣṭrasuto nr̥paḥ 05007029c kr̥tavarmā dadau tasya senām akṣauhiṇīṁ tadā 05007030a sa tena sarvasainyena bhīmena kurunandanaḥ 05007030c vr̥taḥ pratiyayau hr̥ṣṭaḥ suhr̥daḥ saṁpraharṣayan 05007031a gate duryodhane kr̥ṣṇaḥ kirīṭinam athābravīt 05007031c ayudhyamānaḥ kāṁ buddhim āsthāyāhaṁ tvayā vr̥taḥ 05007032 arjuna uvāca 05007032a bhavān samarthas tān sarvān nihantuṁ nātra saṁśayaḥ 05007032c nihantum aham apy ekaḥ samarthaḥ puruṣottama 05007033a bhavāṁs tu kīrtimām̐l loke tad yaśas tvāṁ gamiṣyati 05007033c yaśasā cāham apy arthī tasmād asi mayā vr̥taḥ 05007034a sārathyaṁ tu tvayā kāryam iti me mānasaṁ sadā 05007034c cirarātrepsitaṁ kāmaṁ tad bhavān kartum arhati 05007035 vāsudeva uvāca 05007035a upapannam idaṁ pārtha yat spardhethā mayā saha 05007035c sārathyaṁ te kariṣyāmi kāmaḥ saṁpadyatāṁ tava 05007036 vaiśaṁpāyana uvāca 05007036a evaṁ pramuditaḥ pārthaḥ kr̥ṣṇena sahitas tadā 05007036c vr̥to dāśārhapravaraiḥ punar āyād yudhiṣṭhiram 05008001 vaiśaṁpāyana uvāca 05008001a śalyaḥ śrutvā tu dūtānāṁ sainyena mahatā vr̥taḥ 05008001c abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ 05008002a tasya senāniveśo ’bhūd adhyardham iva yojanam 05008002c tathā hi bahulāṁ senāṁ sa bibharti nararṣabhaḥ 05008003a vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ 05008003c vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ 05008004a svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ 05008004c tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ 05008005a vyathayann iva bhūtāni kampayann iva medinīm 05008005c śanair viśrāmayan senāṁ sa yayau yena pāṇḍavaḥ 05008006a tato duryodhanaḥ śrutvā mahāsenaṁ mahāratham 05008006c upāyāntam abhidrutya svayam ānarca bhārata 05008007a kārayām āsa pūjārthaṁ tasya duryodhanaḥ sabhāḥ 05008007c ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṁkr̥tāḥ 05008008a sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ 05008008c duryodhanasya sacivair deśe deśe yathārhataḥ 05008008e ājagāma sabhām anyāṁ devāvasathavarcasam 05008009a sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ 05008009c mene ’bhyadhikam ātmānam avamene puraṁdaram 05008010a papraccha sa tataḥ preṣyān prahr̥ṣṭaḥ kṣatriyarṣabhaḥ 05008010c yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ 05008010e ānīyantāṁ sabhākārāḥ pradeyārhā hi me matāḥ 05008011a gūḍho duryodhanas tatra darśayām āsa mātulam 05008011c taṁ dr̥ṣṭvā madrarājas tu jñātvā yatnaṁ ca tasya tam 05008011e pariṣvajyābravīt prīta iṣṭo ’rtho gr̥hyatām iti 05008012 duryodhana uvāca 05008012a satyavāg bhava kalyāṇa varo vai mama dīyatām 05008012c sarvasenāpraṇetā me bhavān bhavitum arhati 05008013 vaiśaṁpāyana uvāca 05008013a kr̥tam ity abravīc chalyaḥ kim anyat kriyatām iti 05008013c kr̥tam ity eva gāndhāriḥ pratyuvāca punaḥ punaḥ 05008014a sa tathā śalyam āmantrya punar āyāt svakaṁ puram 05008014c śalyo jagāma kaunteyān ākhyātuṁ karma tasya tat 05008015a upaplavyaṁ sa gatvā tu skandhāvāraṁ praviśya ca 05008015c pāṇḍavān atha tān sarvāñ śalyas tatra dadarśa ha 05008016a sametya tu mahābāhuḥ śalyaḥ pāṇḍusutais tadā 05008016c pādyam arghyaṁ ca gāṁ caiva pratyagr̥hṇād yathāvidhi 05008017a tataḥ kuśalapūrvaṁ sa madrarājo ’risūdanaḥ 05008017c prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram 05008018a tathā bhīmārjunau hr̥ṣṭau svasrīyau ca yamāv ubhau 05008018c āsane copaviṣṭas tu śalyaḥ pārtham uvāca ha 05008019a kuśalaṁ rājaśārdūla kaccit te kurunandana 05008019c araṇyavāsād diṣṭyāsi vimukto jayatāṁ vara 05008020a suduṣkaraṁ kr̥taṁ rājan nirjane vasatā vane 05008020c bhrātr̥bhiḥ saha rājendra kr̥ṣṇayā cānayā saha 05008021a ajñātavāsaṁ ghoraṁ ca vasatā duṣkaraṁ kr̥tam 05008021c duḥkham eva kutaḥ saukhyaṁ rājyabhraṣṭasya bhārata 05008022a duḥkhasyaitasya mahato dhārtarāṣṭrakr̥tasya vai 05008022c avāpsyasi sukhaṁ rājan hatvā śatrūn paraṁtapa 05008023a viditaṁ te mahārāja lokatattvaṁ narādhipa 05008023c tasmāl lobhakr̥taṁ kiṁ cit tava tāta na vidyate 05008024a tato ’syākathayad rājā duryodhanasamāgamam 05008024c tac ca śuśrūṣitaṁ sarvaṁ varadānaṁ ca bhārata 05008025 yudhiṣṭhira uvāca 05008025a sukr̥taṁ te kr̥taṁ rājan prahr̥ṣṭenāntarātmanā 05008025c duryodhanasya yad vīra tvayā vācā pratiśrutam 05008025e ekaṁ tv icchāmi bhadraṁ te kriyamāṇaṁ mahīpate 05008026a bhavān iha mahārāja vāsudevasamo yudhi 05008026c karṇārjunābhyāṁ saṁprāpte dvairathe rājasattama 05008026e karṇasya bhavatā kāryaṁ sārathyaṁ nātra saṁśayaḥ 05008027a tatra pālyo ’rjuno rājan yadi matpriyam icchasi 05008027c tejovadhaś ca te kāryaḥ sauter asmajjayāvahaḥ 05008027e akartavyam api hy etat kartum arhasi mātula 05008028 śalya uvāca 05008028a śr̥ṇu pāṇḍava bhadraṁ te yad bravīṣi durātmanaḥ 05008028c tejovadhanimittaṁ māṁ sūtaputrasya saṁyuge 05008029a ahaṁ tasya bhaviṣyāmi saṁgrāme sārathir dhruvam 05008029c vāsudevena hi samaṁ nityaṁ māṁ sa hi manyate 05008030a tasyāhaṁ kuruśārdūla pratīpam ahitaṁ vacaḥ 05008030c dhruvaṁ saṁkathayiṣyāmi yoddhukāmasya saṁyuge 05008031a yathā sa hr̥tadarpaś ca hr̥tatejāś ca pāṇḍava 05008031c bhaviṣyati sukhaṁ hantuṁ satyam etad bravīmi te 05008032a evam etat kariṣyāmi yathā tāta tvam āttha mām 05008032c yac cānyad api śakṣyāmi tat kariṣyāmi te priyam 05008033a yac ca duḥkhaṁ tvayā prāptaṁ dyūte vai kr̥ṣṇayā saha 05008033c paruṣāṇi ca vākyāni sūtaputrakr̥tāni vai 05008034a jaṭāsurāt parikleśaḥ kīcakāc ca mahādyute 05008034c draupadyādhigataṁ sarvaṁ damayantyā yathāśubham 05008035a sarvaṁ duḥkham idaṁ vīra sukhodarkaṁ bhaviṣyati 05008035c nātra manyus tvayā kāryo vidhir hi balavattaraḥ 05008036a duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira 05008036c devair api hi duḥkhāni prāptāni jagatīpate 05008037a indreṇa śrūyate rājan sabhāryeṇa mahātmanā 05008037c anubhūtaṁ mahad duḥkhaṁ devarājena bhārata 05009001 yudhiṣṭhira uvāca 05009001a katham indreṇa rājendra sabhāryeṇa mahātmanā 05009001c duḥkhaṁ prāptaṁ paraṁ ghoram etad icchāmi veditum 05009002 śalya uvāca 05009002a śr̥ṇu rājan purā vr̥ttam itihāsaṁ purātanam 05009002c sabhāryeṇa yathā prāptaṁ duḥkham indreṇa bhārata 05009003a tvaṣṭā prajāpatir hy āsīd devaśreṣṭho mahātapāḥ 05009003c sa putraṁ vai triśirasam indradrohāt kilāsr̥jat 05009004a aindraṁ sa prārthayat sthānaṁ viśvarūpo mahādyutiḥ 05009004c tais tribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ 05009005a vedān ekena so ’dhīte surām ekena cāpibat 05009005c ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate 05009006a sa tapasvī mr̥dur dānto dharme tapasi codyataḥ 05009006c tapo ’tapyan mahat tīvraṁ suduścaram ariṁdama 05009007a tasya dr̥ṣṭvā tapovīryaṁ sattvaṁ cāmitatejasaḥ 05009007c viṣādam agamac chakra indro ’yaṁ mā bhaved iti 05009008a kathaṁ sajjeta bhogeṣu na ca tapyen mahat tapaḥ 05009008c vivardhamānas triśirāḥ sarvaṁ tribhuvanaṁ graset 05009009a iti saṁcintya bahudhā buddhimān bharatarṣabha 05009009c ājñāpayat so ’psarasas tvaṣṭr̥putrapralobhane 05009010a yathā sa sajjet triśirāḥ kāmabhogeṣu vai bhr̥śam 05009010c kṣipraṁ kuruta gacchadhvaṁ pralobhayata māciram 05009011a śr̥ṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ 05009011c pralobhayata bhadraṁ vaḥ śamayadhvaṁ bhayaṁ mama 05009012a asvasthaṁ hy ātmanātmānaṁ lakṣayāmi varāṅganāḥ 05009012c bhayam etan mahāghoraṁ kṣipraṁ nāśayatābalāḥ 05009013 apsarasa ūcuḥ 05009013a tathā yatnaṁ kariṣyāmaḥ śakra tasya pralobhane 05009013c yathā nāvāpsyasi bhayaṁ tasmād balaniṣūdana 05009014a nirdahann iva cakṣurbhyāṁ yo ’sāv āste taponidhiḥ 05009014c taṁ pralobhayituṁ deva gacchāmaḥ sahitā vayam 05009014e yatiṣyāmo vaśe kartuṁ vyapanetuṁ ca te bhayam 05009015 śalya uvāca 05009015a indreṇa tās tv anujñātā jagmus triśiraso ’ntikam 05009015c tatra tā vividhair bhāvair lobhayantyo varāṅganāḥ 05009015e nr̥tyaṁ saṁdarśayantyaś ca tathaivāṅgeṣu sauṣṭhavam 05009016a viceruḥ saṁpraharṣaṁ ca nābhyagacchan mahātapāḥ 05009016c indriyāṇi vaśe kr̥tvā pūrṇasāgarasaṁnibhaḥ 05009017a tās tu yatnaṁ paraṁ kr̥tvā punaḥ śakram upasthitāḥ 05009017c kr̥tāñjalipuṭāḥ sarvā devarājam athābruvan 05009018a na sa śakyaḥ sudurdharṣo dhairyāc cālayituṁ prabho 05009018c yat te kāryaṁ mahābhāga kriyatāṁ tadanantaram 05009019a saṁpūjyāpsarasaḥ śakro visr̥jya ca mahāmatiḥ 05009019c cintayām āsa tasyaiva vadhopāyaṁ mahātmanaḥ 05009020a sa tūṣṇīṁ cintayan vīro devarājaḥ pratāpavān 05009020c viniścitamatir dhīmān vadhe triśiraso ’bhavat 05009021a vajram asya kṣipāmy adya sa kṣipraṁ na bhaviṣyati 05009021c śatruḥ pravr̥ddho nopekṣyo durbalo ’pi balīyasā 05009022a śāstrabuddhyā viniścitya kr̥tvā buddhiṁ vadhe dr̥ḍhām 05009022c atha vaiśvānaranibhaṁ ghorarūpaṁ bhayāvaham 05009022e mumoca vajraṁ saṁkruddhaḥ śakras triśirasaṁ prati 05009023a sa papāta hatas tena vajreṇa dr̥ḍham āhataḥ 05009023c parvatasyeva śikharaṁ praṇunnaṁ medinītale 05009024a taṁ tu vajrahataṁ dr̥ṣṭvā śayānam acalopamam 05009024c na śarma lebhe devendro dīpitas tasya tejasā 05009024e hato ’pi dīptatejāḥ sa jīvann iva ca dr̥śyate 05009025a abhitas tatra takṣāṇaṁ ghaṭamānaṁ śacīpatiḥ 05009025c apaśyad abravīc cainaṁ satvaraṁ pākaśāsanaḥ 05009025e kṣipraṁ chindhi śirāṁsy asya kuruṣva vacanaṁ mama 05009026 takṣovāca 05009026a mahāskandho bhr̥śaṁ hy eṣa paraśur na tariṣyati 05009026c kartuṁ cāhaṁ na śakṣyāmi karma sadbhir vigarhitam 05009027 indra uvāca 05009027a mā bhais tvaṁ kṣipram etad vai kuruṣva vacanaṁ mama 05009027c matprasādād dhi te śastraṁ vajrakalpaṁ bhaviṣyati 05009028 takṣovāca 05009028a kaṁ bhavantam ahaṁ vidyāṁ ghorakarmāṇam adya vai 05009028c etad icchāmy ahaṁ śrotuṁ tattvena kathayasva me 05009029 indra uvāca 05009029a aham indro devarājas takṣan viditam astu te 05009029c kuruṣvaitad yathoktaṁ me takṣan mā tvaṁ vicāraya 05009030 takṣovāca 05009030a krūreṇa nāpatrapase kathaṁ śakreha karmaṇā 05009030c r̥ṣiputram imaṁ hatvā brahmahatyābhayaṁ na te 05009031 indra uvāca 05009031a paścād dharmaṁ cariṣyāmi pāvanārthaṁ suduścaram 05009031c śatrur eṣa mahāvīryo vajreṇa nihato mayā 05009032a adyāpi cāham udvignas takṣann asmād bibhemi vai 05009032c kṣipraṁ chindhi śirāṁsi tvaṁ kariṣye ’nugrahaṁ tava 05009033a śiraḥ paśos te dāsyanti bhāgaṁ yajñeṣu mānavāḥ 05009033c eṣa te ’nugrahas takṣan kṣipraṁ kuru mama priyam 05009034 śalya uvāca 05009034a etac chrutvā tu takṣā sa mahendravacanaṁ tadā 05009034c śirāṁsy atha triśirasaḥ kuṭhāreṇācchinat tadā 05009035a nikr̥tteṣu tatas teṣu niṣkrāmaṁs triśirās tv atha 05009035c kapiñjalās tittirāś ca kalaviṅkāś ca sarvaśaḥ 05009036a yena vedān adhīte sma pibate somam eva ca 05009036c tasmād vaktrān viniṣpetuḥ kṣipraṁ tasya kapiñjalāḥ 05009037a yena sarvā diśo rājan pibann iva nirīkṣate 05009037c tasmād vaktrād viniṣpetus tittirās tasya pāṇḍava 05009038a yat surāpaṁ tu tasyāsīd vaktraṁ triśirasas tadā 05009038c kalaviṅkā viniṣpetus tenāsya bharatarṣabha 05009039a tatas teṣu nikr̥tteṣu vijvaro maghavān abhūt 05009039c jagāma tridivaṁ hr̥ṣṭas takṣāpi svagr̥hān yayau 05009040a tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṁ sutam 05009040c krodhasaṁraktanayana idaṁ vacanam abravīt 05009041a tapyamānaṁ tapo nityaṁ kṣāntaṁ dāntaṁ jitendriyam 05009041c anāparādhinaṁ yasmāt putraṁ hiṁsitavān mama 05009042a tasmāc chakravadhārthāya vr̥tram utpādayāmy aham 05009042c lokāḥ paśyantu me vīryaṁ tapasaś ca balaṁ mahat 05009042e sa ca paśyatu devendro durātmā pāpacetanaḥ 05009043a upaspr̥śya tataḥ kruddhas tapasvī sumahāyaśāḥ 05009043c agniṁ hutvā samutpādya ghoraṁ vr̥tram uvāca ha 05009043e indraśatro vivardhasva prabhāvāt tapaso mama 05009044a so ’vardhata divaṁ stabdhvā sūryavaiśvānaropamaḥ 05009044c kiṁ karomīti covāca kālasūrya ivoditaḥ 05009044e śakraṁ jahīti cāpy ukto jagāma tridivaṁ tataḥ 05009045a tato yuddhaṁ samabhavad vr̥travāsavayos tadā 05009045c saṁkruddhayor mahāghoraṁ prasaktaṁ kurusattama 05009046a tato jagrāha devendraṁ vr̥tro vīraḥ śatakratum 05009046c apāvr̥tya sa jagrāsa vr̥traḥ krodhasamanvitaḥ 05009047a graste vr̥treṇa śakre tu saṁbhrāntās tridaśās tadā 05009047c asr̥jaṁs te mahāsattvā jr̥mbhikāṁ vr̥tranāśinīm 05009048a vijr̥mbhamāṇasya tato vr̥trasyāsyād apāvr̥tāt 05009048c svāny aṅgāny abhisaṁkṣipya niṣkrānto balasūdanaḥ 05009048e tataḥ prabhr̥ti lokeṣu jr̥mbhikā prāṇisaṁśritā 05009049a jahr̥ṣuś ca surāḥ sarve dr̥ṣṭvā śakraṁ viniḥsr̥tam 05009049c tataḥ pravavr̥te yuddhaṁ vr̥travāsavayoḥ punaḥ 05009049e saṁrabdhayos tadā ghoraṁ suciraṁ bharatarṣabha 05009050a yadā vyavardhata raṇe vr̥tro balasamanvitaḥ 05009050c tvaṣṭus tapobalād vidvāṁs tadā śakro nyavartata 05009051a nivr̥tte tu tadā devā viṣādam agaman param 05009051c sametya śakreṇa ca te tvaṣṭus tejovimohitāḥ 05009051e amantrayanta te sarve munibhiḥ saha bhārata 05009052a kiṁ kāryam iti te rājan vicintya bhayamohitāḥ 05009052c jagmuḥ sarve mahātmānaṁ manobhir viṣṇum avyayam 05009052e upaviṣṭā mandarāgre sarve vr̥travadhepsavaḥ 05010001 indra uvāca 05010001a sarvaṁ vyāptam idaṁ devā vr̥treṇa jagad avyayam 05010001c na hy asya sadr̥śaṁ kiṁ cit pratighātāya yad bhavet 05010002a samartho hy abhavaṁ pūrvam asamartho ’smi sāṁpratam 05010002c kathaṁ kuryāṁ nu bhadraṁ vo duṣpradharṣaḥ sa me mataḥ 05010003a tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ 05010003c graset tribhuvanaṁ sarvaṁ sadevāsuramānuṣam 05010004a tasmād viniścayam imaṁ śr̥ṇudhvaṁ me divaukasaḥ 05010004c viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā 05010004e tena saṁmantrya vetsyāmo vadhopāyaṁ durātmanaḥ 05010005 śalya uvāca 05010005a evam ukte maghavatā devāḥ sarṣigaṇās tadā 05010005c śaraṇyaṁ śaraṇaṁ devaṁ jagmur viṣṇuṁ mahābalam 05010006a ūcuś ca sarve deveśaṁ viṣṇuṁ vr̥trabhayārditāḥ 05010006c tvayā lokās trayaḥ krāntās tribhir vikramaṇaiḥ prabho 05010007a amr̥taṁ cāhr̥taṁ viṣṇo daityāś ca nihatā raṇe 05010007c baliṁ baddhvā mahādaityaṁ śakro devādhipaḥ kr̥taḥ 05010008a tvaṁ prabhuḥ sarvalokānāṁ tvayā sarvam idaṁ tatam 05010008c tvaṁ hi deva mahādevaḥ sarvalokanamaskr̥taḥ 05010009a gatir bhava tvaṁ devānāṁ sendrāṇām amarottama 05010009c jagad vyāptam idaṁ sarvaṁ vr̥treṇāsurasūdana 05010010 viṣṇur uvāca 05010010a avaśyaṁ karaṇīyaṁ me bhavatāṁ hitam uttamam 05010010c tasmād upāyaṁ vakṣyāmi yathāsau na bhaviṣyati 05010011a gacchadhvaṁ sarṣigandharvā yatrāsau viśvarūpadhr̥k 05010011c sāma tasya prayuñjadhvaṁ tata enaṁ vijeṣyatha 05010012a bhaviṣyati gatir devāḥ śakrasya mama tejasā 05010012c adr̥śyaś ca pravekṣyāmi vajram asyāyudhottamam 05010013a gacchadhvam r̥ṣibhiḥ sārdhaṁ gandharvaiś ca surottamāḥ 05010013c vr̥trasya saha śakreṇa saṁdhiṁ kuruta māciram 05010014 śalya uvāca 05010014a evam uktās tu devena r̥ṣayas tridaśās tathā 05010014c yayuḥ sametya sahitāḥ śakraṁ kr̥tvā puraḥsaram 05010015a samīpam etya ca tadā sarva eva mahaujasaḥ 05010015c taṁ tejasā prajvalitaṁ pratapantaṁ diśo daśa 05010016a grasantam iva lokāṁs trīn sūryācandramasau yathā 05010016c dadr̥śus tatra te vr̥traṁ śakreṇa saha devatāḥ 05010017a r̥ṣayo ’tha tato ’bhyetya vr̥tram ūcuḥ priyaṁ vacaḥ 05010017c vyāptaṁ jagad idaṁ sarvaṁ tejasā tava durjaya 05010018a na ca śaknoṣi nirjetuṁ vāsavaṁ bhūrivikramam 05010018c yudhyatoś cāpi vāṁ kālo vyatītaḥ sumahān iha 05010019a pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ 05010019c sakhyaṁ bhavatu te vr̥tra śakreṇa saha nityadā 05010019e avāpsyasi sukhaṁ tvaṁ ca śakralokāṁś ca śāśvatān 05010020a r̥ṣivākyaṁ niśamyātha sa vr̥traḥ sumahābalaḥ 05010020c uvāca tāṁs tadā sarvān praṇamya śirasāsuraḥ 05010021a sarve yūyaṁ mahābhāgā gandharvāś caiva sarvaśaḥ 05010021c yad brūta tac chrutaṁ sarvaṁ mamāpi śr̥ṇutānaghāḥ 05010022a saṁdhiḥ kathaṁ vai bhavitā mama śakrasya cobhayoḥ 05010022c tejasor hi dvayor devāḥ sakhyaṁ vai bhavitā katham 05010023 r̥ṣaya ūcuḥ 05010023a sakr̥t satāṁ saṁgataṁ lipsitavyaṁ; tataḥ paraṁ bhavitā bhavyam eva 05010023c nātikramet satpuruṣeṇa saṁgataṁ; tasmāt satāṁ saṁgataṁ lipsitavyam 05010024a dr̥ḍhaṁ satāṁ saṁgataṁ cāpi nityaṁ; brūyāc cārthaṁ hy arthakr̥cchreṣu dhīraḥ 05010024c mahārthavat satpuruṣeṇa saṁgataṁ; tasmāt santaṁ na jighāṁseta dhīraḥ 05010025a indraḥ satāṁ saṁmataś ca nivāsaś ca mahātmanām 05010025c satyavādī hy adīnaś ca dharmavit suviniścitaḥ 05010026a tena te saha śakreṇa saṁdhir bhavatu śāśvataḥ 05010026c evaṁ viśvāsam āgaccha mā te bhūd buddhir anyathā 05010027 śalya uvāca 05010027a maharṣivacanaṁ śrutvā tān uvāca mahādyutiḥ 05010027c avaśyaṁ bhagavanto me mānanīyās tapasvinaḥ 05010028a bravīmi yad ahaṁ devās tat sarvaṁ kriyatām iha 05010028c tataḥ sarvaṁ kariṣyāmi yad ūcur māṁ dvijarṣabhāḥ 05010029a na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā 05010029c na śastreṇa na vajreṇa na divā na tathā niśi 05010030a vadhyo bhaveyaṁ viprendrāḥ śakrasya saha daivataiḥ 05010030c evaṁ me rocate saṁdhiḥ śakreṇa saha nityadā 05010031a bāḍham ity eva r̥ṣayas tam ūcur bharatarṣabha 05010031c evaṁ kr̥te tu saṁdhāne vr̥traḥ pramudito ’bhavat 05010032a yattaḥ sadābhavac cāpi śakro ’marṣasamanvitaḥ 05010032c vr̥trasya vadhasaṁyuktān upāyān anucintayan 05010032e randhrānveṣī samudvignaḥ sadābhūd balavr̥trahā 05010033a sa kadā cit samudrānte tam apaśyan mahāsuram 05010033c saṁdhyākāla upāvr̥tte muhūrte ramyadāruṇe 05010034a tataḥ saṁcintya bhagavān varadānaṁ mahātmanaḥ 05010034c saṁdhyeyaṁ vartate raudrā na rātrir divasaṁ na ca 05010034e vr̥traś cāvaśyavadhyo ’yaṁ mama sarvaharo ripuḥ 05010035a yadi vr̥traṁ na hanmy adya vañcayitvā mahāsuram 05010035c mahābalaṁ mahākāyaṁ na me śreyo bhaviṣyati 05010036a evaṁ saṁcintayann eva śakro viṣṇum anusmaran 05010036c atha phenaṁ tadāpaśyat samudre parvatopamam 05010037a nāyaṁ śuṣko na cārdro ’yaṁ na ca śastram idaṁ tathā 05010037c enaṁ kṣepsyāmi vr̥trasya kṣaṇād eva naśiṣyati 05010038a savajram atha phenaṁ taṁ kṣipraṁ vr̥tre nisr̥ṣṭavān 05010038c praviśya phenaṁ taṁ viṣṇur atha vr̥traṁ vyanāśayat 05010039a nihate tu tato vr̥tre diśo vitimirābhavan 05010039c pravavau ca śivo vāyuḥ prajāś ca jahr̥ṣus tadā 05010040a tato devāḥ sagandharvā yakṣarākṣasapannagāḥ 05010040c r̥ṣayaś ca mahendraṁ tam astuvan vividhaiḥ stavaiḥ 05010041a namaskr̥taḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan 05010041c hataśatruḥ prahr̥ṣṭātmā vāsavaḥ saha daivataiḥ 05010041e viṣṇuṁ tribhuvanaśreṣṭhaṁ pūjayām āsa dharmavit 05010042a tato hate mahāvīrye vr̥tre devabhayaṁkare 05010042c anr̥tenābhibhūto ’bhūc chakraḥ paramadurmanāḥ 05010042e traiśīrṣayābhibhūtaś ca sa pūrvaṁ brahmahatyayā 05010043a so ’ntam āśritya lokānāṁ naṣṭasaṁjño vicetanaḥ 05010043c na prājñāyata devendras tv abhibhūtaḥ svakalmaṣaiḥ 05010043e praticchanno vasaty apsu ceṣṭamāna ivoragaḥ 05010044a tataḥ pranaṣṭe devendre brahmahatyābhayārdite 05010044c bhūmiḥ pradhvastasaṁkāśā nirvr̥kṣā śuṣkakānanā 05010044e vicchinnasrotaso nadyaḥ sarāṁsy anudakāni ca 05010045a saṁkṣobhaś cāpi sattvānām anāvr̥ṣṭikr̥to ’bhavat 05010045c devāś cāpi bhr̥śaṁ trastās tathā sarve maharṣayaḥ 05010046a arājakaṁ jagat sarvam abhibhūtam upadravaiḥ 05010046c tato bhītābhavan devāḥ ko no rājā bhaved iti 05010047a divi devarṣayaś cāpi devarājavinākr̥tāḥ 05010047c na ca sma kaś cid devānāṁ rājyāya kurute manaḥ 05011001 śalya uvāca 05011001a r̥ṣayo ’thābruvan sarve devāś ca tridaśeśvarāḥ 05011001c ayaṁ vai nahuṣaḥ śrīmān devarājye ’bhiṣicyatām 05011001e te gatvāthābruvan sarve rājā no bhava pārthiva 05011002a sa tān uvāca nahuṣo devān r̥ṣigaṇāṁs tathā 05011002c pitr̥bhiḥ sahitān rājan parīpsan hitam ātmanaḥ 05011003a durbalo ’haṁ na me śaktir bhavatāṁ paripālane 05011003c balavāñ jāyate rājā balaṁ śakre hi nityadā 05011004a tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ 05011004c asmākaṁ tapasā yuktaḥ pāhi rājyaṁ triviṣṭape 05011005a parasparabhayaṁ ghoram asmākaṁ hi na saṁśayaḥ 05011005c abhiṣicyasva rājendra bhava rājā triviṣṭape 05011006a devadānavayakṣāṇām r̥ṣīṇāṁ rakṣasāṁ tathā 05011006c pitr̥gandharvabhūtānāṁ cakṣurviṣayavartinām 05011006e teja ādāsyase paśyan balavāṁś ca bhaviṣyasi 05011007a dharmaṁ puraskr̥tya sadā sarvalokādhipo bhava 05011007c brahmarṣīṁś cāpi devāṁś ca gopāyasva triviṣṭape 05011008a sudurlabhaṁ varaṁ labdhvā prāpya rājyaṁ triviṣṭape 05011008c dharmātmā satataṁ bhūtvā kāmātmā samapadyata 05011009a devodyāneṣu sarveṣu nandanopavaneṣu ca 05011009c kailāse himavatpr̥ṣṭhe mandare śvetaparvate 05011009e sahye mahendre malaye samudreṣu saritsu ca 05011010a apsarobhiḥ parivr̥to devakanyāsamāvr̥taḥ 05011010c nahuṣo devarājaḥ san krīḍan bahuvidhaṁ tadā 05011011a śr̥ṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ 05011011c vāditrāṇi ca sarvāṇi gītaṁ ca madhurasvaram 05011012a viśvāvasur nāradaś ca gandharvāpsarasāṁ gaṇāḥ 05011012c r̥tavaḥ ṣaṭ ca devendraṁ mūrtimanta upasthitāḥ 05011012e mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ 05011013a evaṁ hi krīḍatas tasya nahuṣasya mahātmanaḥ 05011013c saṁprāptā darśanaṁ devī śakrasya mahiṣī priyā 05011014a sa tāṁ saṁdr̥śya duṣṭātmā prāha sarvān sabhāsadaḥ 05011014c indrasya mahiṣī devī kasmān māṁ nopatiṣṭhati 05011015a aham indro ’smi devānāṁ lokānāṁ ca tatheśvaraḥ 05011015c āgacchatu śacī mahyaṁ kṣipram adya niveśanam 05011016a tac chrutvā durmanā devī br̥haspatim uvāca ha 05011016c rakṣa māṁ nahuṣād brahmaṁs tavāsmi śaraṇaṁ gatā 05011017a sarvalakṣaṇasaṁpannāṁ brahmaṁs tvaṁ māṁ prabhāṣase 05011017c devarājasya dayitām atyantasukhabhāginīm 05011018a avaidhavyena saṁyuktām ekapatnīṁ pativratām 05011018c uktavān asi māṁ pūrvam r̥tāṁ tāṁ kuru vai giram 05011019a noktapūrvaṁ ca bhagavan mr̥ṣā te kiṁ cid īśvara 05011019c tasmād etad bhavet satyaṁ tvayoktaṁ dvijasattama 05011020a br̥haspatir athovāca indrāṇīṁ bhayamohitām 05011020c yad uktāsi mayā devi satyaṁ tad bhavitā dhruvam 05011021a drakṣyase devarājānam indraṁ śīghram ihāgatam 05011021c na bhetavyaṁ ca nahuṣāt satyam etad bravīmi te 05011021e samānayiṣye śakreṇa nacirād bhavatīm aham 05011022a atha śuśrāva nahuṣa indrāṇīṁ śaraṇaṁ gatām 05011022c br̥haspater aṅgirasaś cukrodha sa nr̥pas tadā 05012001 śalya uvāca 05012001a kruddhaṁ tu nahuṣaṁ jñātvā devāḥ sarṣipurogamāḥ 05012001c abruvan devarājānaṁ nahuṣaṁ ghoradarśanam 05012002a devarāja jahi krodhaṁ tvayi kruddhe jagadvibho 05012002c trastaṁ sāsuragandharvaṁ sakiṁnaramahoragam 05012003a jahi krodham imaṁ sādho na krudhyanti bhavadvidhāḥ 05012003c parasya patnī sā devī prasīdasva sureśvara 05012004a nivartaya manaḥ pāpāt paradārābhimarśanāt 05012004c devarājo ’si bhadraṁ te prajā dharmeṇa pālaya 05012005a evam ukto na jagrāha tad vacaḥ kāmamohitaḥ 05012005c atha devān uvācedam indraṁ prati surādhipaḥ 05012006a ahalyā dharṣitā pūrvam r̥ṣipatnī yaśasvinī 05012006c jīvato bhartur indreṇa sa vaḥ kiṁ na nivāritaḥ 05012007a bahūni ca nr̥śaṁsāni kr̥tānīndreṇa vai purā 05012007c vaidharmyāṇy upadhāś caiva sa vaḥ kiṁ na nivāritaḥ 05012008a upatiṣṭhatu māṁ devī etad asyā hitaṁ param 05012008c yuṣmākaṁ ca sadā devāḥ śivam evaṁ bhaviṣyati 05012009 devā ūcuḥ 05012009a indrāṇīm ānayiṣyāmo yathecchasi divaspate 05012009c jahi krodham imaṁ vīra prīto bhava sureśvara 05012010 śalya uvāca 05012010a ity uktvā te tadā devā r̥ṣibhiḥ saha bhārata 05012010c jagmur br̥haspatiṁ vaktum indrāṇīṁ cāśubhaṁ vacaḥ 05012011a jānīmaḥ śaraṇaṁ prāptam indrāṇīṁ tava veśmani 05012011c dattābhayāṁ ca viprendra tvayā devarṣisattama 05012012a te tvāṁ devāḥ sagandharvā r̥ṣayaś ca mahādyute 05012012c prasādayanti cendrāṇī nahuṣāya pradīyatām 05012013a indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ 05012013c vr̥ṇotv iyaṁ varārohā bhartr̥tve varavarṇinī 05012014a evam ukte tu sā devī bāṣpam utsr̥jya sasvaram 05012014c uvāca rudatī dīnā br̥haspatim idaṁ vacaḥ 05012015a nāham icchāmi nahuṣaṁ patim anvāsya taṁ prabhum 05012015c śaraṇāgatāsmi te brahmaṁs trāhi māṁ mahato bhayāt 05012016 br̥haspatir uvāca 05012016a śaraṇāgatāṁ na tyajeyam indrāṇi mama niścitam 05012016c dharmajñāṁ dharmaśīlāṁ ca na tyaje tvām anindite 05012017a nākāryaṁ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ 05012017c śrutadharmā satyaśīlo jānan dharmānuśāsanam 05012018a nāham etat kariṣyāmi gacchadhvaṁ vai surottamāḥ 05012018c asmiṁś cārthe purā gītaṁ brahmaṇā śrūyatām idam 05012019a na tasya bījaṁ rohati bījakāle; na cāsya varṣaṁ varṣati varṣakāle 05012019c bhītaṁ prapannaṁ pradadāti śatrave; na so ’ntaraṁ labhate trāṇam icchan 05012020a mogham annaṁ vindati cāpy acetāḥ; svargāl lokād bhraśyati naṣṭaceṣṭaḥ 05012020c bhītaṁ prapannaṁ pradadāti yo vai; na tasya havyaṁ pratigr̥hṇanti devāḥ 05012021a pramīyate cāsya prajā hy akāle; sadā vivāsaṁ pitaro ’sya kurvate 05012021c bhītaṁ prapannaṁ pradadāti śatrave; sendrā devāḥ praharanty asya vajram 05012022a etad evaṁ vijānan vai na dāsyāmi śacīm imām 05012022c indrāṇīṁ viśrutāṁ loke śakrasya mahiṣīṁ priyām 05012023a asyā hitaṁ bhaved yac ca mama cāpi hitaṁ bhavet 05012023c kriyatāṁ tat suraśreṣṭhā na hi dāsyāmy ahaṁ śacīm 05012024 śalya uvāca 05012024a atha devās tam evāhur gurum aṅgirasāṁ varam 05012024c kathaṁ sunītaṁ tu bhaven mantrayasva br̥haspate 05012025 br̥haspatir uvāca 05012025a nahuṣaṁ yācatāṁ devī kiṁ cit kālāntaraṁ śubhā 05012025c indrāṇīhitam etad dhi tathāsmākaṁ bhaviṣyati 05012026a bahuvighnakaraḥ kālaḥ kālaḥ kālaṁ nayiṣyati 05012026c darpito balavāṁś cāpi nahuṣo varasaṁśrayāt 05012027 śalya uvāca 05012027a tatas tena tathokte tu prītā devās tam abruvan 05012027c brahman sādhv idam uktaṁ te hitaṁ sarvadivaukasām 05012027e evam etad dvijaśreṣṭha devī ceyaṁ prasādyatām 05012028a tataḥ samastā indrāṇīṁ devāḥ sāgnipurogamāḥ 05012028c ūcur vacanam avyagrā lokānāṁ hitakāmyayā 05012029a tvayā jagad idaṁ sarvaṁ dhr̥taṁ sthāvarajaṅgamam 05012029c ekapatny asi satyā ca gacchasva nahuṣaṁ prati 05012030a kṣipraṁ tvām abhikāmaś ca vinaśiṣyati pārthivaḥ 05012030c nahuṣo devi śakraś ca suraiśvaryam avāpsyati 05012031a evaṁ viniścayaṁ kr̥tvā indrāṇī kāryasiddhaye 05012031c abhyagacchata savrīḍā nahuṣaṁ ghoradarśanam 05012032a dr̥ṣṭvā tāṁ nahuṣaś cāpi vayorūpasamanvitām 05012032c samahr̥ṣyata duṣṭātmā kāmopahatacetanaḥ 05013001 śalya uvāca 05013001a atha tām abravīd dr̥ṣṭvā nahuṣo devarāṭ tadā 05013001c trayāṇām api lokānām aham indraḥ śucismite 05013001e bhajasva māṁ varārohe patitve varavarṇini 05013002a evam uktā tu sā devī nahuṣeṇa pativratā 05013002c prāvepata bhayodvignā pravāte kadalī yathā 05013003a namasya sā tu brahmāṇaṁ kr̥tvā śirasi cāñjalim 05013003c devarājam athovāca nahuṣaṁ ghoradarśanam 05013004a kālam icchāmy ahaṁ labdhuṁ kiṁ cit tvattaḥ sureśvara 05013004c na hi vijñāyate śakraḥ prāptaḥ kiṁ vā kva vā gataḥ 05013005a tattvam etat tu vijñāya yadi na jñāyate prabho 05013005c tato ’haṁ tvām upasthāsye satyam etad bravīmi te 05013005e evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt 05013006 nahuṣa uvāca 05013006a evaṁ bhavatu suśroṇi yathā mām abhibhāṣase 05013006c jñātvā cāgamanaṁ kāryaṁ satyam etad anusmareḥ 05013007 śalya uvāca 05013007a nahuṣeṇa visr̥ṣṭā ca niścakrāma tataḥ śubhā 05013007c br̥haspatiniketaṁ sā jagāma ca tapasvinī 05013008a tasyāḥ saṁśrutya ca vaco devāḥ sāgnipurogamāḥ 05013008c mantrayām āsur ekāgrāḥ śakrārthaṁ rājasattama 05013009a devadevena saṁgamya viṣṇunā prabhaviṣṇunā 05013009c ūcuś cainaṁ samudvignā vākyaṁ vākyaviśāradāḥ 05013010a brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ 05013010c gatiś ca nas tvaṁ deveśa pūrvajo jagataḥ prabhuḥ 05013010e rakṣārthaṁ sarvabhūtānāṁ viṣṇutvam upajagmivān 05013011a tvadvīryān nihate vr̥tre vāsavo brahmahatyayā 05013011c vr̥taḥ suragaṇaśreṣṭha mokṣaṁ tasya vinirdiśa 05013012a teṣāṁ tad vacanaṁ śrutvā devānāṁ viṣṇur abravīt 05013012c mām eva yajatāṁ śakraḥ pāvayiṣyāmi vajriṇam 05013013a puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ 05013013c punar eṣyati devānām indratvam akutobhayaḥ 05013014a svakarmabhiś ca nahuṣo nāśaṁ yāsyati durmatiḥ 05013014c kaṁ cit kālam imaṁ devā marṣayadhvam atandritāḥ 05013015a śrutvā viṣṇoḥ śubhāṁ satyāṁ tāṁ vāṇīm amr̥topamām 05013015c tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ 05013015e yatra śakro bhayodvignas taṁ deśam upacakramuḥ 05013016a tatrāśvamedhaḥ sumahān mahendrasya mahātmanaḥ 05013016c vavr̥te pāvanārthaṁ vai brahmahatyāpaho nr̥pa 05013017a vibhajya brahmahatyāṁ tu vr̥kṣeṣu ca nadīṣu ca 05013017c parvateṣu pr̥thivyāṁ ca strīṣu caiva yudhiṣṭhira 05013018a saṁvibhajya ca bhūteṣu visr̥jya ca sureśvaraḥ 05013018c vijvaraḥ pūtapāpmā ca vāsavo ’bhavad ātmavān 05013019a akampyaṁ nahuṣaṁ sthānād dr̥ṣṭvā ca balasūdanaḥ 05013019c tejoghnaṁ sarvabhūtānāṁ varadānāc ca duḥsaham 05013020a tataḥ śacīpatir vīraḥ punar eva vyanaśyata 05013020c adr̥śyaḥ sarvabhūtānāṁ kālākāṅkṣī cacāra ha 05013021a pranaṣṭe tu tataḥ śakre śacī śokasamanvitā 05013021c hā śakreti tadā devī vilalāpa suduḥkhitā 05013022a yadi dattaṁ yadi hutaṁ guravas toṣitā yadi 05013022c ekabhartr̥tvam evāstu satyaṁ yady asti vā mayi 05013023a puṇyāṁ cemām ahaṁ divyāṁ pravr̥ttām uttarāyaṇe 05013023c devīṁ rātriṁ namasyāmi sidhyatāṁ me manorathaḥ 05013024a prayatā ca niśāṁ devīm upātiṣṭhata tatra sā 05013024c pativratātvāt satyena sopaśrutim athākarot 05013025a yatrāste devarājo ’sau taṁ deśaṁ darśayasva me 05013025c ity āhopaśrutiṁ devī satyaṁ satyena dr̥śyatām 05014001 śalya uvāca 05014001a athaināṁ rupiṇīṁ sādhvīm upātiṣṭhad upaśrutiḥ 05014001c tāṁ vayorūpasaṁpannāṁ dr̥ṣṭvā devīm upasthitām 05014002a indrāṇī saṁprahr̥ṣṭā sā saṁpūjyainām apr̥cchata 05014002c icchāmi tvām ahaṁ jñātuṁ kā tvaṁ brūhi varānane 05014003 upaśrutir uvāca 05014003a upaśrutir ahaṁ devi tavāntikam upāgatā 05014003c darśanaṁ caiva saṁprāptā tava satyena toṣitā 05014004a pativratāsi yuktā ca yamena niyamena ca 05014004c darśayiṣyāmi te śakraṁ devaṁ vr̥traniṣūdanam 05014004e kṣipram anvehi bhadraṁ te drakṣyase surasattamam 05014005 śalya uvāca 05014005a tatas tāṁ prasthitāṁ devīm indrāṇī sā samanvagāt 05014005c devāraṇyāny atikramya parvatāṁś ca bahūṁs tataḥ 05014005e himavantam atikramya uttaraṁ pārśvam āgamat 05014006a samudraṁ ca samāsādya bahuyojanavistr̥tam 05014006c āsasāda mahādvīpaṁ nānādrumalatāvr̥tam 05014007a tatrāpaśyat saro divyaṁ nānāśakunibhir vr̥tam 05014007c śatayojanavistīrṇaṁ tāvad evāyataṁ śubham 05014008a tatra divyāni padmāni pañcavarṇāni bhārata 05014008c ṣaṭpadair upagītāni praphullāni sahasraśaḥ 05014009a padmasya bhittvā nālaṁ ca viveśa sahitā tayā 05014009c bisatantupraviṣṭaṁ ca tatrāpaśyac chatakratum 05014010a taṁ dr̥ṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṁ prabhum 05014010c sūkṣmarūpadharā devī babhūvopaśrutiś ca sā 05014011a indraṁ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ 05014011c stūyamānas tato devaḥ śacīm āha puraṁdaraḥ 05014012a kimartham asi saṁprāptā vijñātaś ca kathaṁ tv aham 05014012c tataḥ sā kathayām āsa nahuṣasya viceṣṭitam 05014013a indratvaṁ triṣu lokeṣu prāpya vīryamadānvitaḥ 05014013c darpāviṣṭaś ca duṣṭātmā mām uvāca śatakrato 05014013e upatiṣṭha mām iti krūraḥ kālaṁ ca kr̥tavān mama 05014014a yadi na trāsyasi vibho kariṣyati sa māṁ vaśe 05014014c etena cāhaṁ saṁtaptā prāptā śakra tavāntikam 05014014e jahi raudraṁ mahābāho nahuṣaṁ pāpaniścayam 05014015a prakāśayasva cātmānaṁ daityadānavasūdana 05014015c tejaḥ samāpnuhi vibho devarājyaṁ praśādhi ca 05015001 śalya uvāca 05015001a evam uktaḥ sa bhagavāñ śacyā punar athābravīt 05015001c vikramasya na kālo ’yaṁ nahuṣo balavattaraḥ 05015002a vivardhitaś ca r̥ṣibhir havyaiḥ kavyaiś ca bhāmini 05015002c nītim atra vidhāsyāmi devi tāṁ kartum arhasi 05015003a guhyaṁ caitat tvayā kāryaṁ nākhyātavyaṁ śubhe kva cit 05015003c gatvā nahuṣam ekānte bravīhi tanumadhyame 05015004a r̥ṣiyānena divyena mām upaihi jagatpate 05015004c evaṁ tava vaśe prītā bhaviṣyāmīti taṁ vada 05015005a ity uktā devarājena patnī sā kamalekṣaṇā 05015005c evam astv ity athoktvā tu jagāma nahuṣaṁ prati 05015006a nahuṣas tāṁ tato dr̥ṣṭvā vismito vākyam abravīt 05015006c svāgataṁ te varārohe kiṁ karomi śucismite 05015007a bhaktaṁ māṁ bhaja kalyāṇi kim icchasi manasvini 05015007c tava kalyāṇi yat kāryaṁ tat kariṣye sumadhyame 05015008a na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa 05015008c satyena vai śape devi kartāsmi vacanaṁ tava 05015009 indrāṇy uvāca 05015009a yo me tvayā kr̥taḥ kālas tam ākāṅkṣe jagatpate 05015009c tatas tvam eva bhartā me bhaviṣyasi surādhipa 05015010a kāryaṁ ca hr̥di me yat tad devarājāvadhāraya 05015010c vakṣyāmi yadi me rājan priyam etat kariṣyasi 05015010e vākyaṁ praṇayasaṁyuktaṁ tataḥ syāṁ vaśagā tava 05015011a indrasya vājino vāhā hastino ’tha rathās tathā 05015011c icchāmy aham ihāpūrvaṁ vāhanaṁ te surādhipa 05015011e yan na viṣṇor na rudrasya nāsurāṇāṁ na rakṣasām 05015012a vahantu tvāṁ mahārāja r̥ṣayaḥ saṁgatā vibho 05015012c sarve śibikayā rājann etad dhi mama rocate 05015013a nāsureṣu na deveṣu tulyo bhavitum arhasi 05015013c sarveṣāṁ teja ādatsva svena vīryeṇa darśanāt 05015013e na te pramukhataḥ sthātuṁ kaś cid icchati vīryavān 05015014 śalya uvāca 05015014a evam uktas tu nahuṣaḥ prāhr̥ṣyata tadā kila 05015014c uvāca vacanaṁ cāpi surendras tām aninditām 05015015a apūrvaṁ vāhanam idaṁ tvayoktaṁ varavarṇini 05015015c dr̥ḍhaṁ me rucitaṁ devi tvadvaśo ’smi varānane 05015016a na hy alpavīryo bhavati yo vāhān kurute munīn 05015016c ahaṁ tapasvī balavān bhūtabhavyabhavatprabhuḥ 05015017a mayi kruddhe jagan na syān mayi sarvaṁ pratiṣṭhitam 05015017c devadānavagandharvāḥ kiṁnaroragarākṣasāḥ 05015018a na me kruddhasya paryāptāḥ sarve lokāḥ śucismite 05015018c cakṣuṣā yaṁ prapaśyāmi tasya tejo harāmy aham 05015019a tasmāt te vacanaṁ devi kariṣyāmi na saṁśayaḥ 05015019c saptarṣayo māṁ vakṣyanti sarve brahmarṣayas tathā 05015019e paśya māhātmyam asmākam r̥ddhiṁ ca varavarṇini 05015020a evam uktvā tu tāṁ devīṁ visr̥jya ca varānanām 05015020c vimāne yojayitvā sa r̥ṣīn niyamam āsthitān 05015021a abrahmaṇyo balopeto matto varamadena ca 05015021c kāmavr̥ttaḥ sa duṣṭātmā vāhayām āsa tān r̥ṣīn 05015022a nahuṣeṇa visr̥ṣṭā ca br̥haspatim uvāca sā 05015022c samayo ’lpāvaśeṣo me nahuṣeṇeha yaḥ kr̥taḥ 05015022e śakraṁ mr̥gaya śīghraṁ tvaṁ bhaktāyāḥ kuru me dayām 05015023a bāḍham ity eva bhagavān br̥haspatir uvāca tām 05015023c na bhetavyaṁ tvayā devi nahuṣād duṣṭacetasaḥ 05015024a na hy eṣa sthāsyati ciraṁ gata eṣa narādhamaḥ 05015024c adharmajño maharṣīṇāṁ vāhanāc ca hataḥ śubhe 05015025a iṣṭiṁ cāhaṁ kariṣyāmi vināśāyāsya durmateḥ 05015025c śakraṁ cādhigamiṣyāmi mā bhais tvaṁ bhadram astu te 05015026a tataḥ prajvālya vidhivaj juhāva paramaṁ haviḥ 05015026c br̥haspatir mahātejā devarājopalabdhaye 05015027a tasmāc ca bhagavān devaḥ svayam eva hutāśanaḥ 05015027c strīveṣam adbhutaṁ kr̥tvā sahasāntaradhīyata 05015028a sa diśaḥ pradiśaś caiva parvatāṁś ca vanāni ca 05015028c pr̥thivīṁ cāntarikṣaṁ ca vicīyātimanogatiḥ 05015028e nimeṣāntaramātreṇa br̥haspatim upāgamat 05015029 agnir uvāca 05015029a br̥haspate na paśyāmi devarājam ahaṁ kva cit 05015029c āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṁ notsahāmy aham 05015029e na me tatra gatir brahman kim anyat karavāṇi te 05015030 śalya uvāca 05015030a tam abravīd devagurur apo viśa mahādyute 05015031 agnir uvāca 05015031a nāpaḥ praveṣṭuṁ śakṣyāmi kṣayo me ’tra bhaviṣyati 05015031c śaraṇaṁ tvāṁ prapanno ’smi svasti te ’stu mahādyute 05015032a adbhyo ’gnir brahmataḥ kṣatram aśmano loham utthitam 05015032c teṣāṁ sarvatragaṁ tejaḥ svāsu yoniṣu śāmyati 05016001 br̥haspatir uvāca 05016001a tvam agne sarvadevānāṁ mukhaṁ tvam asi havyavāṭ 05016001c tvam antaḥ sarvabhūtānāṁ gūḍhaś carasi sākṣivat 05016002a tvām āhur ekaṁ kavayas tvām āhus trividhaṁ punaḥ 05016002c tvayā tyaktaṁ jagac cedaṁ sadyo naśyed dhutāśana 05016003a kr̥tvā tubhyaṁ namo viprāḥ svakarmavijitāṁ gatim 05016003c gacchanti saha patnībhiḥ sutair api ca śāśvatīm 05016004a tvam evāgne havyavāhas tvam eva paramaṁ haviḥ 05016004c yajanti satrais tvām eva yajñaiś ca paramādhvare 05016005a sr̥ṣṭvā lokāṁs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ 05016005c sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā 05016006a tvām agne jaladān āhur vidyutaś ca tvam eva hi 05016006c dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ 05016007a tvayy āpo nihitāḥ sarvās tvayi sarvam idaṁ jagat 05016007c na te ’sty aviditaṁ kiṁ cit triṣu lokeṣu pāvaka 05016008a svayoniṁ bhajate sarvo viśasvāpo ’viśaṅkitaḥ 05016008c ahaṁ tvāṁ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ 05016009 śalya uvāca 05016009a evaṁ stuto havyavāho bhagavān kavir uttamaḥ 05016009c br̥haspatim athovāca prītimān vākyam uttamam 05016009e darśayiṣyāmi te śakraṁ satyam etad bravīmi te 05016010a praviśyāpas tato vahniḥ sasamudrāḥ sapalvalāḥ 05016010c ājagāma saras tac ca gūḍho yatra śatakratuḥ 05016011a atha tatrāpi padmāni vicinvan bharatarṣabha 05016011c anvapaśyat sa devendraṁ bisamadhyagataṁ sthitam 05016012a āgatya ca tatas tūrṇaṁ tam ācaṣṭa br̥haspateḥ 05016012c aṇumātreṇa vapuṣā padmatantvāśritaṁ prabhum 05016013a gatvā devarṣigandharvaiḥ sahito ’tha br̥haspatiḥ 05016013c purāṇaiḥ karmabhir devaṁ tuṣṭāva balasūdanam 05016014a mahāsuro hataḥ śakra namucir dāruṇas tvayā 05016014c śambaraś ca balaś caiva tathobhau ghoravikramau 05016015a śatakrato vivardhasva sarvāñ śatrūn niṣūdaya 05016015c uttiṣṭha vajrin saṁpaśya devarṣīṁś ca samāgatān 05016016a mahendra dānavān hatvā lokās trātās tvayā vibho 05016016c apāṁ phenaṁ samāsādya viṣṇutejopabr̥ṁhitam 05016016e tvayā vr̥tro hataḥ pūrvaṁ devarāja jagatpate 05016017a tvaṁ sarvabhūteṣu vareṇya īḍyas; tvayā samaṁ vidyate neha bhūtam 05016017c tvayā dhāryante sarvabhūtāni śakra; tvaṁ devānāṁ mahimānaṁ cakartha 05016018a pāhi devān salokāṁś ca mahendra balam āpnuhi 05016018c evaṁ saṁstūyamānaś ca so ’vardhata śanaiḥ śanaiḥ 05016019a svaṁ caiva vapur āsthāya babhūva sa balānvitaḥ 05016019c abravīc ca guruṁ devo br̥haspatim upasthitam 05016020a kiṁ kāryam avaśiṣṭaṁ vo hatas tvāṣṭro mahāsuraḥ 05016020c vr̥traś ca sumahākāyo grastuṁ lokān iyeṣa yaḥ 05016021 br̥haspatir uvāca 05016021a mānuṣo nahuṣo rājā devarṣigaṇatejasā 05016021c devarājyam anuprāptaḥ sarvān no bādhate bhr̥śam 05016022 indra uvāca 05016022a kathaṁ nu nahuṣo rājyaṁ devānāṁ prāpa durlabham 05016022c tapasā kena vā yuktaḥ kiṁvīryo vā br̥haspate 05016023 br̥haspatir uvāca 05016023a devā bhītāḥ śakram akāmayanta; tvayā tyaktaṁ mahad aindraṁ padaṁ tat 05016023c tadā devāḥ pitaro ’tharṣayaś ca; gandharvasaṁghāś ca sametya sarve 05016024a gatvābruvan nahuṣaṁ śakra tatra; tvaṁ no rājā bhava bhuvanasya goptā 05016024c tān abravīn nahuṣo nāsmi śakta; āpyāyadhvaṁ tapasā tejasā ca 05016025a evam uktair vardhitaś cāpi devai; rājābhavan nahuṣo ghoravīryaḥ 05016025c trailokye ca prāpya rājyaṁ tapasvinaḥ; kr̥tvā vāhān yāti lokān durātmā 05016026a tejoharaṁ dr̥ṣṭiviṣaṁ sughoraṁ; mā tvaṁ paśyer nahuṣaṁ vai kadā cit 05016026c devāś ca sarve nahuṣaṁ bhayārtā; na paśyanto gūḍharūpāś caranti 05016027 śalya uvāca 05016027a evaṁ vadaty aṅgirasāṁ variṣṭhe; br̥haspatau lokapālaḥ kuberaḥ 05016027c vaivasvataś caiva yamaḥ purāṇo; devaś ca somo varuṇaś cājagāma 05016028a te vai samāgamya mahendram ūcur; diṣṭyā tvāṣṭro nihataś caiva vr̥traḥ 05016028c diṣṭyā ca tvāṁ kuśalinam akṣataṁ ca; paśyāmo vai nihatāriṁ ca śakra 05016029a sa tān yathāvat pratibhāṣya śakraḥ; saṁcodayan nahuṣasyāntareṇa 05016029c rājā devānāṁ nahuṣo ghorarūpas; tatra sāhyaṁ dīyatāṁ me bhavadbhiḥ 05016030a te cābruvan nahuṣo ghorarūpo; dr̥ṣṭīviṣas tasya bibhīma deva 05016030c tvaṁ ced rājan nahuṣaṁ parājayes; tad vai vayaṁ bhāgam arhāma śakra 05016031a indro ’bravīd bhavatu bhavān apāṁ patir; yamaḥ kuberaś ca mahābhiṣekam 05016031c saṁprāpnuvantv adya sahaiva tena; ripuṁ jayāmo nahuṣaṁ ghoradr̥ṣṭim 05016032a tataḥ śakraṁ jvalano ’py āha bhāgaṁ; prayaccha mahyaṁ tava sāhyaṁ kariṣye 05016032c tam āha śakro bhavitāgne tavāpi; aindrāgno vai bhāga eko mahākratau 05016033a evaṁ saṁcintya bhagavān mahendraḥ pākaśāsanaḥ 05016033c kuberaṁ sarvayakṣāṇāṁ dhanānāṁ ca prabhuṁ tathā 05016034a vaivasvataṁ pitr̥̄ṇāṁ ca varuṇaṁ cāpy apāṁ tathā 05016034c ādhipatyaṁ dadau śakraḥ satkr̥tya varadas tadā 05017001 śalya uvāca 05017001a atha saṁcintayānasya devarājasya dhīmataḥ 05017001c nahuṣasya vadhopāyaṁ lokapālaiḥ sahaiva taiḥ 05017001e tapasvī tatra bhagavān agastyaḥ pratyadr̥śyata 05017002a so ’bravīd arcya devendraṁ diṣṭyā vai vardhate bhavān 05017002c viśvarūpavināśena vr̥trāsuravadhena ca 05017003a diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṁdara 05017003c diṣṭyā hatāriṁ paśyāmi bhavantaṁ balasūdana 05017004 indra uvāca 05017004a svāgataṁ te maharṣe ’stu prīto ’haṁ darśanāt tava 05017004c pādyam ācamanīyaṁ ca gām arghyaṁ ca pratīccha me 05017005 śalya uvāca 05017005a pūjitaṁ copaviṣṭaṁ tam āsane munisattamam 05017005c paryapr̥cchata deveśaḥ prahr̥ṣṭo brāhmaṇarṣabham 05017006a etad icchāmi bhagavan kathyamānaṁ dvijottama 05017006c paribhraṣṭaḥ kathaṁ svargān nahuṣaḥ pāpaniścayaḥ 05017007 agastya uvāca 05017007a śr̥ṇu śakra priyaṁ vākyaṁ yathā rājā durātmavān 05017007c svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ 05017008a śramārtās tu vahantas taṁ nahuṣaṁ pāpakāriṇam 05017008c devarṣayo mahābhāgās tathā brahmarṣayo ’malāḥ 05017008e papracchuḥ saṁśayaṁ deva nahuṣaṁ jayatāṁ vara 05017009a ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām 05017009c ete pramāṇaṁ bhavata utāho neti vāsava 05017009e nahuṣo neti tān āha tamasā mūḍhacetanaḥ 05017010 r̥ṣaya ūcuḥ 05017010a adharme saṁpravr̥ttas tvaṁ dharmaṁ na pratipadyase 05017010c pramāṇam etad asmākaṁ pūrvaṁ proktaṁ maharṣibhiḥ 05017011 agastya uvāca 05017011a tato vivadamānaḥ sa munibhiḥ saha vāsava 05017011c atha mām aspr̥śan mūrdhni pādenādharmapīḍitaḥ 05017012a tenābhūd dhatatejāḥ sa niḥśrīkaś ca śacīpate 05017012c tatas tam aham āvignam avocaṁ bhayapīḍitam 05017013a yasmāt pūrvaiḥ kr̥taṁ brahma brahmarṣibhir anuṣṭhitam 05017013c aduṣṭaṁ dūṣayasi vai yac ca mūrdhny aspr̥śaḥ padā 05017014a yac cāpi tvam r̥ṣīn mūḍha brahmakalpān durāsadān 05017014c vāhān kr̥tvā vāhayasi tena svargād dhataprabhaḥ 05017015a dhvaṁsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam 05017015c daśa varṣasahasrāṇi sarparūpadharo mahān 05017015e vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi 05017016a evaṁ bhraṣṭo durātmā sa devarājyād ariṁdama 05017016c diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ 05017017a triviṣṭapaṁ prapadyasva pāhi lokāñ śacīpate 05017017c jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ 05017018 śalya uvāca 05017018a tato devā bhr̥śaṁ tuṣṭā maharṣigaṇasaṁvr̥tāḥ 05017018c pitaraś caiva yakṣāś ca bhujagā rākṣasās tathā 05017019a gandharvā devakanyāś ca sarve cāpsarasāṁ gaṇāḥ 05017019c sarāṁsi saritaḥ śailāḥ sāgarāś ca viśāṁ pate 05017020a upagamyābruvan sarve diṣṭyā vardhasi śatruhan 05017020c hataś ca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā 05017020e diṣṭyā pāpasamācāraḥ kr̥taḥ sarpo mahītale 05018001 śalya uvāca 05018001a tataḥ śakraḥ stūyamāno gandharvāpsarasāṁ gaṇaiḥ 05018001c airāvataṁ samāruhya dvipendraṁ lakṣaṇair yutam 05018002a pāvakaś ca mahātejā maharṣiś ca br̥haspatiḥ 05018002c yamaś ca varuṇaś caiva kuberaś ca dhaneśvaraḥ 05018003a sarvair devaiḥ parivr̥taḥ śakro vr̥traniṣūdanaḥ 05018003c gandharvair apsarobhiś ca yātas tribhuvanaṁ prabhuḥ 05018004a sa sametya mahendrāṇyā devarājaḥ śatakratuḥ 05018004c mudā paramayā yuktaḥ pālayām āsa devarāṭ 05018005a tataḥ sa bhagavāṁs tatra aṅgirāḥ samadr̥śyata 05018005c atharvavedamantraiś ca devendraṁ samapūjayat 05018006a tatas tu bhagavān indraḥ prahr̥ṣṭaḥ samapadyata 05018006c varaṁ ca pradadau tasmai atharvāṅgirase tadā 05018007a atharvāṅgirasaṁ nāma asmin vede bhaviṣyati 05018007c udāharaṇam etad dhi yajñabhāgaṁ ca lapsyase 05018008a evaṁ saṁpūjya bhagavān atharvāṅgirasaṁ tadā 05018008c vyasarjayan mahārāja devarājaḥ śatakratuḥ 05018009a saṁpūjya sarvāṁs tridaśān r̥ṣīṁś cāpi tapodhanān 05018009c indraḥ pramudito rājan dharmeṇāpālayat prajāḥ 05018010a evaṁ duḥkham anuprāptam indreṇa saha bhāryayā 05018010c ajñātavāsaś ca kr̥taḥ śatrūṇāṁ vadhakāṅkṣayā 05018011a nātra manyus tvayā kāryo yat kliṣṭo ’si mahāvane 05018011c draupadyā saha rājendra bhrātr̥bhiś ca mahātmabhiḥ 05018012a evaṁ tvam api rājendra rājyaṁ prāpsyasi bhārata 05018012c vr̥traṁ hatvā yathā prāptaḥ śakraḥ kauravanandana 05018013a durācāraś ca nahuṣo brahmadviṭ pāpacetanaḥ 05018013c agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ 05018014a evaṁ tava durātmānaḥ śatravaḥ śatrusūdana 05018014c kṣipraṁ nāśaṁ gamiṣyanti karṇaduryodhanādayaḥ 05018015a tataḥ sāgaraparyantāṁ bhokṣyase medinīm imām 05018015c bhrātr̥bhiḥ sahito vīra draupadyā ca sahābhibho 05018016a upākhyānam idaṁ śakravijayaṁ vedasaṁmitam 05018016c rājñā vyūḍheṣv anīkeṣu śrotavyaṁ jayam icchatā 05018017a tasmāt saṁśrāvayāmi tvāṁ vijayaṁ jayatāṁ vara 05018017c saṁstūyamānā vardhante mahātmāno yudhiṣṭhira 05018018a kṣatriyāṇām abhāvo ’yaṁ yudhiṣṭhira mahātmanām 05018018c duryodhanāparādhena bhīmārjunabalena ca 05018019a ākhyānam indravijayaṁ ya idaṁ niyataḥ paṭhet 05018019c dhūtapāpmā jitasvargaḥ sa pretyeha ca modate 05018020a na cārijaṁ bhayaṁ tasya na cāputro bhaven naraḥ 05018020c nāpadaṁ prāpnuyāt kāṁ cid dīrgham āyuś ca vindati 05018020e sarvatra jayam āpnoti na kadā cit parājayam 05018021 vaiśaṁpāyana uvāca 05018021a evam āśvāsito rājā śalyena bharatarṣabha 05018021c pūjayām āsa vidhivac chalyaṁ dharmabhr̥tāṁ varaḥ 05018022a śrutvā śalyasya vacanaṁ kuntīputro yudhiṣṭhiraḥ 05018022c pratyuvāca mahābāhur madrarājam idaṁ vacaḥ 05018023a bhavān karṇasya sārathyaṁ kariṣyati na saṁśayaḥ 05018023c tatra tejovadhaḥ kāryaḥ karṇasya mama saṁstavaiḥ 05018024 śalya uvāca 05018024a evam etat kariṣyāmi yathā māṁ saṁprabhāṣase 05018024c yac cānyad api śakṣyāmi tat kariṣyāmy ahaṁ tava 05018025 vaiśaṁpāyana uvāca 05018025a tata āmantrya kaunteyāñ śalyo madrādhipas tadā 05018025c jagāma sabalaḥ śrīmān duryodhanam ariṁdamaḥ 05019001 vaiśaṁpāyana uvāca 05019001a yuyudhānas tato vīraḥ sātvatānāṁ mahārathaḥ 05019001c mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram 05019002a tasya yodhā mahāvīryā nānādeśasamāgatāḥ 05019002c nānāpraharaṇā vīrāḥ śobhayāṁ cakrire balam 05019003a paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ 05019003c śaktyr̥ṣṭiparaśuprāsaiḥ karavālaiś ca nirmalaiḥ 05019004a khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api 05019004c tailadhautaiḥ prakāśadbhis tad aśobhata vai balam 05019005a tasya meghaprakāśasya śastrais taiḥ śobhitasya ca 05019005c babhūva rūpaṁ sainyasya meghasyeva savidyutaḥ 05019006a akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṁ balam 05019006c praviśyāntardadhe rājan sāgaraṁ kunadī yathā 05019007a tathaivākṣauhiṇīṁ gr̥hya cedīnām r̥ṣabho balī 05019007c dhr̥ṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ 05019008a māgadhaś ca jayatseno jārāsaṁdhir mahābalaḥ 05019008c akṣauhiṇyaiva sainyasya dharmarājam upāgamat 05019009a tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ 05019009c vr̥to bahuvidhair yodhair yudhiṣṭhiram upāgamat 05019010a tasya sainyam atīvāsīt tasmin balasamāgame 05019010c prekṣaṇīyataraṁ rājan suveṣaṁ balavat tadā 05019011a drupadasyāpy abhūt senā nānādeśasamāgataiḥ 05019011c śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathaiḥ 05019012a tathaiva rājā matsyānāṁ virāṭo vāhinīpatiḥ 05019012c pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt 05019013a itaś cetaś ca pāṇḍūnāṁ samājagmur mahātmanām 05019013c akṣauhiṇyas tu saptaiva vividhadhvajasaṁkulāḥ 05019013e yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan 05019014a tathaiva dhārtarāṣṭrasya harṣaṁ samabhivardhayan 05019014c bhagadatto mahīpālaḥ senām akṣauhiṇīṁ dadau 05019015a tasya cīnaiḥ kirātaiś ca kāñcanair iva saṁvr̥tam 05019015c babhau balam anādhr̥ṣyaṁ karṇikāravanaṁ yathā 05019016a tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana 05019016c duryodhanam upāyātāv akṣauhiṇyā pr̥thak pr̥thak 05019017a kr̥tavarmā ca hārdikyo bhojāndhakabalaiḥ saha 05019017c akṣauhiṇyaiva senāyā duryodhanam upāgamat 05019018a tasya taiḥ puruṣavyāghrair vanamālādharair balam 05019018c aśobhata yathā mattair vanaṁ prakrīḍitair gajaiḥ 05019019a jayadrathamukhāś cānye sindhusauvīravāsinaḥ 05019019c ājagmuḥ pr̥thivīpālāḥ kampayanta ivācalān 05019020a teṣām akṣauhiṇī senā bahulā vibabhau tadā 05019020c vidhūyamānā vātena bahurūpā ivāmbudāḥ 05019021a sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā 05019021c upājagāma kauravyam akṣauhiṇyā viśāṁ pate 05019022a tasya senāsamāvāyaḥ śalabhānām ivābabhau 05019022c sa ca saṁprāpya kauravyaṁ tatraivāntardadhe tadā 05019023a tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha 05019023c mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ 05019024a āvantyau ca mahīpālau mahābalasusaṁvr̥tau 05019024c pr̥thag akṣauhiṇībhyāṁ tāv abhiyātau suyodhanam 05019025a kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ 05019025c saṁharṣayantaḥ kauravyam akṣauhiṇyā samādravan 05019026a itaś cetaś ca sarveṣāṁ bhūmipānāṁ mahātmanām 05019026c tisro ’nyāḥ samavartanta vāhinyo bharatarṣabha 05019027a evam ekādaśāvr̥ttāḥ senā duryodhanasya tāḥ 05019027c yuyutsamānāḥ kaunteyān nānādhvajasamākulāḥ 05019028a na hāstinapure rājann avakāśo ’bhavat tadā 05019028c rājñāṁ sabalamukhyānāṁ prādhānyenāpi bhārata 05019029a tataḥ pañcanadaṁ caiva kr̥tsnaṁ ca kurujāṅgalam 05019029c tathā rohitakāraṇyaṁ marubhūmiś ca kevalā 05019030a ahicchatraṁ kālakūṭaṁ gaṅgākūlaṁ ca bhārata 05019030c vāraṇā vāṭadhānaṁ ca yāmunaś caiva parvataḥ 05019031a eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān 05019031c babhūva kauraveyāṇāṁ balena susamākulaḥ 05019032a tatra sainyaṁ tathāyuktaṁ dadarśa sa purohitaḥ 05019032c yaḥ sa pāñcālarājena preṣitaḥ kauravān prati 05020001 vaiśaṁpāyana uvāca 05020001a sa tu kauravyam āsādya drupadasya purohitaḥ 05020001c satkr̥to dhr̥tarāṣṭreṇa bhīṣmeṇa vidureṇa ca 05020002a sarvaṁ kauśalyam uktvādau pr̥ṣṭvā caivam anāmayam 05020002c sarvasenāpraṇetr̥̄ṇāṁ madhye vākyam uvāca ha 05020003a sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ 05020003c vākyopādānahetos tu vakṣyāmi vidite sati 05020004a dhr̥tarāṣṭraś ca pāṇḍuś ca sutāv ekasya viśrutau 05020004c tayoḥ samānaṁ draviṇaṁ paitr̥kaṁ nātra saṁśayaḥ 05020005a dhr̥tarāṣṭrasya ye putrās te prāptāḥ paitr̥kaṁ vasu 05020005c pāṇḍuputrāḥ kathaṁ nāma na prāptāḥ paitr̥kaṁ vasu 05020006a evaṁ gate pāṇḍaveyair viditaṁ vaḥ purā yathā 05020006c na prāptaṁ paitr̥kaṁ dravyaṁ dhārtarāṣṭreṇa saṁvr̥tam 05020007a prāṇāntikair apy upāyaiḥ prayatadbhir anekaśaḥ 05020007c śeṣavanto na śakitā nayituṁ yamasādanam 05020008a punaś ca vardhitaṁ rājyaṁ svabalena mahātmabhiḥ 05020008c chadmanāpahr̥taṁ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ 05020009a tad apy anumataṁ karma tathāyuktam anena vai 05020009c vāsitāś ca mahāraṇye varṣāṇīha trayodaśa 05020010a sabhāyāṁ kleśitair vīraiḥ sahabhāryais tathā bhr̥śam 05020010c araṇye vividhāḥ kleśāḥ saṁprāptās taiḥ sudāruṇāḥ 05020011a tathā virāṭanagare yonyantaragatair iva 05020011c prāptaḥ paramasaṁkleśo yathā pāpair mahātmabhiḥ 05020012a te sarve pr̥ṣṭhataḥ kr̥tvā tat sarvaṁ pūrvakilbiṣam 05020012c sāmaiva kurubhiḥ sārdham icchanti kurupuṁgavāḥ 05020013a teṣāṁ ca vr̥ttam ājñāya vr̥ttaṁ duryodhanasya ca 05020013c anunetum ihārhanti dhr̥tarāṣṭraṁ suhr̥jjanāḥ 05020014a na hi te vigrahaṁ vīrāḥ kurvanti kurubhiḥ saha 05020014c avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam 05020015a yaś cāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṁ prati 05020015c sa ca hetur na mantavyo balīyāṁsas tathā hi te 05020016a akṣauhiṇyo hi saptaiva dharmaputrasya saṁgatāḥ 05020016c yuyutsamānāḥ kurubhiḥ pratīkṣante ’sya śāsanam 05020017a apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ 05020017c sātyakir bhīmasenaś ca yamau ca sumahābalau 05020018a ekādaśaitāḥ pr̥tanā ekataś ca samāgatāḥ 05020018c ekataś ca mahābāhur bahurūpo dhanaṁjayaḥ 05020019a yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate 05020019c evam eva mahābāhur vāsudevo mahādyutiḥ 05020020a bahulatvaṁ ca senānāṁ vikramaṁ ca kirīṭinaḥ 05020020c buddhimattāṁ ca kr̥ṣṇasya buddhvā yudhyeta ko naraḥ 05020021a te bhavanto yathādharmaṁ yathāsamayam eva ca 05020021c prayacchantu pradātavyaṁ mā vaḥ kālo ’tyagād ayam 05021001 vaiśaṁpāyana uvāca 05021001a tasya tad vacanaṁ śrutvā prajñāvr̥ddho mahādyutiḥ 05021001c saṁpūjyainaṁ yathākālaṁ bhīṣmo vacanam abravīt 05021002a diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ 05021002c diṣṭyā sahāyavantaś ca diṣṭyā dharme ca te ratāḥ 05021003a diṣṭyā ca saṁdhikāmās te bhrātaraḥ kurunandanāḥ 05021003c diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te 05021004a bhavatā satyam uktaṁ ca sarvam etan na saṁśayaḥ 05021004c atitīkṣṇaṁ tu te vākyaṁ brāhmaṇyād iti me matiḥ 05021005a asaṁśayaṁ kleśitās te vane ceha ca pāṇḍavāḥ 05021005c prāptāś ca dharmataḥ sarvaṁ pitur dhanam asaṁśayam 05021006a kirīṭī balavān pārthaḥ kr̥tāstraś ca mahābalaḥ 05021006c ko hi pāṇḍusutaṁ yuddhe viṣaheta dhanaṁjayam 05021007a api vajradharaḥ sākṣāt kim utānye dhanurbhr̥taḥ 05021007c trayāṇām api lokānāṁ samartha iti me matiḥ 05021008a bhīṣme bruvati tad vākyaṁ dhr̥ṣṭam ākṣipya manyumān 05021008c duryodhanaṁ samālokya karṇo vacanam abravīt 05021009a na tan na viditaṁ brahmam̐l loke bhūtena kena cit 05021009c punaruktena kiṁ tena bhāṣitena punaḥ punaḥ 05021010a duryodhanārthe śakunir dyūte nirjitavān purā 05021010c samayena gato ’raṇyaṁ pāṇḍuputro yudhiṣṭhiraḥ 05021011a na taṁ samayam ādr̥tya rājyam icchati paitr̥kam 05021011c balam āśritya matsyānāṁ pāñcālānāṁ ca pārthivaḥ 05021012a duryodhano bhayād vidvan na dadyāt padam antataḥ 05021012c dharmatas tu mahīṁ kr̥tsnāṁ pradadyāc chatrave ’pi ca 05021013a yadi kāṅkṣanti te rājyaṁ pitr̥paitāmahaṁ punaḥ 05021013c yathāpratijñaṁ kālaṁ taṁ carantu vanam āśritāḥ 05021014a tato duryodhanasyāṅke vartantām akutobhayāḥ 05021014c adhārmikām imāṁ buddhiṁ kuryur maurkhyād dhi kevalam 05021015a atha te dharmam utsr̥jya yuddham icchanti pāṇḍavāḥ 05021015c āsādyemān kuruśreṣṭhān smariṣyanti vaco mama 05021016 bhīṣma uvāca 05021016a kiṁ nu rādheya vācā te karma tat smartum arhasi 05021016c eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi 05021017a na ced evaṁ kariṣyāmo yad ayaṁ brāhmaṇo ’bravīt 05021017c dhruvaṁ yudhi hatās tena bhakṣayiṣyāma pāṁsukān 05021018 vaiśaṁpāyana uvāca 05021018a dhr̥tarāṣṭras tato bhīṣmam anumānya prasādya ca 05021018c avabhartsya ca rādheyam idaṁ vacanam abravīt 05021019a asmaddhitam idaṁ vākyaṁ bhīṣmaḥ śāṁtanavo ’bravīt 05021019c pāṇḍavānāṁ hitaṁ caiva sarvasya jagatas tathā 05021020a cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṁjayam 05021020c sa bhavān pratiyātv adya pāṇḍavān eva māciram 05021021a sa taṁ satkr̥tya kauravyaḥ preṣayām āsa pāṇḍavān 05021021c sabhāmadhye samāhūya saṁjayaṁ vākyam abravīt 05022001 dhr̥tarāṣṭra uvāca 05022001a prāptān āhuḥ saṁjaya pāṇḍuputrān; upaplavye tān vijānīhi gatvā 05022001c ajātaśatruṁ ca sabhājayethā; diṣṭyānagha grāmam upasthitas tvam 05022002a sarvān vadeḥ saṁjaya svastimantaḥ; kr̥cchraṁ vāsam atadarhā niruṣya 05022002c teṣāṁ śāntir vidyate ’smāsu śīghraṁ; mithyopetānām upakāriṇāṁ satām 05022003a nāhaṁ kva cit saṁjaya pāṇḍavānāṁ; mithyāvr̥ttiṁ kāṁ cana jātv apaśyam 05022003c sarvāṁ śriyaṁ hy ātmavīryeṇa labdhvā; paryākārṣuḥ pāṇḍavā mahyam eva 05022004a doṣaṁ hy eṣāṁ nādhigacche parīkṣan; nityaṁ kaṁ cid yena garheya pārthān 05022004c dharmārthābhyāṁ karma kurvanti nityaṁ; sukhapriyā nānurudhyanti kāmān 05022005a gharmaṁ śītaṁ kṣutpipāse tathaiva; nidrāṁ tandrīṁ krodhaharṣau pramādam 05022005c dhr̥tyā caiva prajñayā cābhibhūya; dharmārthayogān prayatanti pārthāḥ 05022006a tyajanti mitreṣu dhanāni kāle; na saṁvāsāj jīryati maitram eṣām 05022006c yathārhamānārthakarā hi pārthās; teṣāṁ dveṣṭā nāsty ājamīḍhasya pakṣe 05022007a anyatra pāpād viṣamān mandabuddher; duryodhanāt kṣudratarāc ca karṇāt 05022007c teṣāṁ hīme hīnasukhapriyāṇāṁ; mahātmanāṁ saṁjanayanti tejaḥ 05022008a utthānavīryaḥ sukham edhamāno; duryodhanaḥ sukr̥taṁ manyate tat 05022008c teṣāṁ bhāgaṁ yac ca manyeta bālaḥ; śakyaṁ hartuṁ jīvatāṁ pāṇḍavānām 05022009a yasyārjunaḥ padavīṁ keśavaś ca; vr̥kodaraḥ sātyako ’jātaśatroḥ 05022009c mādrīputrau sr̥ñjayāś cāpi sarve; purā yuddhāt sādhu tasya pradānam 05022010a sa hy evaikaḥ pr̥thivīṁ savyasācī; gāṇḍīvadhanvā praṇuded rathasthaḥ 05022010c tathā viṣṇuḥ keśavo ’py apradhr̥ṣyo; lokatrayasyādhipatir mahātmā 05022011a tiṣṭheta kas tasya martyaḥ purastād; yaḥ sarvadeveṣu vareṇya īḍyaḥ 05022011c parjanyaghoṣān pravapañ śaraughān; pataṁgasaṁghān iva śīghravegān 05022012a diśaṁ hy udīcīm api cottarān kurūn; gāṇḍīvadhanvaikaratho jigāya 05022012c dhanaṁ caiṣām āharat savyasācī; senānugān balidāṁś caiva cakre 05022013a yaś caiva devān khāṇḍave savyasācī; gāṇḍīvadhanvā prajigāya sendrān 05022013c upāharat phalguno jātavedase; yaśo mānaṁ vardhayan pāṇḍavānām 05022014a gadābhr̥tāṁ nādya samo ’sti bhīmād; dhastyāroho nāsti samaś ca tasya 05022014c rathe ’rjunād āhur ahīnam enaṁ; bāhvor bale cāyutanāgavīryam 05022015a suśikṣitaḥ kr̥tavairas tarasvī; dahet kruddhas tarasā dhārtarāṣṭrān 05022015c sadātyamarṣī balavān na śakyo; yuddhe jetuṁ vāsavenāpi sākṣāt 05022016a sucetasau balinau śīghrahastau; suśikṣitau bhrātarau phalgunena 05022016c śyenau yathā pakṣipūgān rujantau; mādrīputrau neha kurūn viśetām 05022017a teṣāṁ madhye vartamānas tarasvī; dhr̥ṣṭadyumnaḥ pāṇḍavānām ihaikaḥ 05022017c sahāmātyaḥ somakānāṁ prabarhaḥ; saṁtyaktātmā pāṇḍavānāṁ jayāya 05022018a sahoṣitaś caritārtho vayaḥsthaḥ; śālveyānām adhipo vai virāṭaḥ 05022018c saha putraiḥ pāṇḍavārthe ca śaśvad; yudhiṣṭhiraṁ bhakta iti śrutaṁ me 05022019a avaruddhā balinaḥ kekayebhyo; maheṣvāsā bhrātaraḥ pañca santi 05022019c kekayebhyo rājyam ākāṅkṣamāṇā; yuddhārthinaś cānuvasanti pārthān 05022020a sarve ca vīrāḥ pr̥thivīpatīnāṁ; samānītāḥ pāṇḍavārthe niviṣṭāḥ 05022020c śūrān ahaṁ bhaktimataḥ śr̥ṇomi; prītyā yuktān saṁśritān dharmarājam 05022021a giryāśrayā durganivāsinaś ca; yodhāḥ pr̥thivyāṁ kulajā viśuddhāḥ 05022021c mlecchāś ca nānāyudhavīryavantaḥ; samāgatāḥ pāṇḍavārthe niviṣṭāḥ 05022022a pāṇḍyaś ca rājāmita indrakalpo; yudhi pravīrair bahubhiḥ sametaḥ 05022022c samāgataḥ pāṇḍavārthe mahātmā; lokapravīro ’prativīryatejāḥ 05022023a astraṁ droṇād arjunād vāsudevāt; kr̥pād bhīṣmād yena kr̥taṁ śr̥ṇomi 05022023c yaṁ taṁ kārṣṇipratimaṁ prāhur ekaṁ; sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ 05022024a apāśritāś cedikarūṣakāś ca; sarvotsāhair bhūmipālaiḥ sametāḥ 05022024c teṣāṁ madhye sūryam ivātapantaṁ; śriyā vr̥taṁ cedipatiṁ jvalantam 05022025a astambhanīyaṁ yudhi manyamānaṁ; jyākarṣatāṁ śreṣṭhatamaṁ pr̥thivyām 05022025c sarvotsāhaṁ kṣatriyāṇāṁ nihatya; prasahya kr̥ṣṇas tarasā mamarda 05022026a yaśomānau vardhayan yādavānāṁ; purābhinac chiśupālaṁ samīke 05022026c yasya sarve vardhayanti sma mānaṁ; karūṣarājapramukhā narendrāḥ 05022027a tam asahyaṁ keśavaṁ tatra matvā; sugrīvayuktena rathena kr̥ṣṇam 05022027c saṁprādravaṁś cedipatiṁ vihāya; siṁhaṁ dr̥ṣṭvā kṣudramr̥gā ivānye 05022028a yas taṁ pratīpas tarasā pratyudīyād; āśaṁsamāno dvairathe vāsudevam 05022028c so ’śeta kr̥ṣṇena hataḥ parāsur; vātenevonmathitaḥ karṇikāraḥ 05022029a parākramaṁ me yad avedayanta; teṣām arthe saṁjaya keśavasya 05022029c anusmaraṁs tasya karmāṇi viṣṇor; gāvalgaṇe nādhigacchāmi śāntim 05022030a na jātu tāñ śatrur anyaḥ saheta; yeṣāṁ sa syād agraṇīr vr̥ṣṇisiṁhaḥ 05022030c pravepate me hr̥dayaṁ bhayena; śrutvā kr̥ṣṇāv ekarathe sametau 05022031a no ced gacchet saṁgaraṁ mandabuddhis; tābhyāṁ suto me viparītacetāḥ 05022031c no cet kurūn saṁjaya nirdahetām; indrāviṣṇū daityasenāṁ yathaiva 05022031e mato hi me śakrasamo dhanaṁjayaḥ; sanātano vr̥ṣṇivīraś ca viṣṇuḥ 05022032a dharmārāmo hrīniṣedhas tarasvī; kuntīputraḥ pāṇḍavo ’jātaśatruḥ 05022032c duryodhanena nikr̥to manasvī; no cet kruddhaḥ pradahed dhārtarāṣṭrān 05022033a nāhaṁ tathā hy arjunād vāsudevād; bhīmād vāpi yamayor vā bibhemi 05022033c yathā rājñaḥ krodhadīptasya sūta; manyor ahaṁ bhītataraḥ sadaiva 05022034a alaṁ tapobrahmacaryeṇa yuktaḥ; saṁkalpo ’yaṁ mānasas tasya sidhyet 05022034c tasya krodhaṁ saṁjayāhaṁ samīke; sthāne jānan bhr̥śam asmy adya bhītaḥ 05022035a sa gaccha śīghraṁ prahito rathena; pāñcālarājasya camūṁ paretya 05022035c ajātaśatruṁ kuśalaṁ sma pr̥ccheḥ; punaḥ punaḥ prītiyuktaṁ vades tvam 05022036a janārdanaṁ cāpi sametya tāta; mahāmātraṁ vīryavatām udāram 05022036c anāmayaṁ madvacanena pr̥ccher; dhr̥tarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ 05022037a na tasya kiṁ cid vacanaṁ na kuryāt; kuntīputro vāsudevasya sūta 05022037c priyaś caiṣām ātmasamaś ca kr̥ṣṇo; vidvāṁś caiṣāṁ karmaṇi nityayuktaḥ 05022038a samānīya pāṇḍavān sr̥ñjayāṁś ca; janārdanaṁ yuyudhānaṁ virāṭam 05022038c anāmayaṁ madvacanena pr̥ccheḥ; sarvāṁs tathā draupadeyāṁś ca pañca 05022039a yad yat tatra prāptakālaṁ parebhyas; tvaṁ manyethā bhāratānāṁ hitaṁ ca 05022039c tat tad bhāṣethāḥ saṁjaya rājamadhye; na mūrchayed yan na bhavec ca yuddham 05023001 vaiśaṁpāyana uvāca 05023001a rājñas tu vacanaṁ śrutvā dhr̥tarāṣṭrasya saṁjayaḥ 05023001c upaplavyaṁ yayau draṣṭuṁ pāṇḍavān amitaujasaḥ 05023002a sa tu rājānam āsādya dharmātmānaṁ yudhiṣṭhiram 05023002c praṇipatya tataḥ pūrvaṁ sūtaputro ’bhyabhāṣata 05023003a gāvalgaṇiḥ saṁjayaḥ sūtasūnur; ajātaśatrum avadat pratītaḥ 05023003c diṣṭyā rājaṁs tvām arogaṁ prapaśye; sahāyavantaṁ ca mahendrakalpam 05023004a anāmayaṁ pr̥cchati tvāmbikeyo; vr̥ddho rājā dhr̥tarāṣṭro manīṣī 05023004c kaccid bhīmaḥ kuśalī pāṇḍavāgryo; dhanaṁjayas tau ca mādrītanūjau 05023005a kaccit kr̥ṣṇā draupadī rājaputrī; satyavratā vīrapatnī saputrā 05023005c manasvinī yatra ca vāñchasi tvam; iṣṭān kāmān bhārata svastikāmaḥ 05023006 yudhiṣṭhira uvāca 05023006a gāvalgaṇe saṁjaya svāgataṁ te; prītātmāhaṁ tvābhivadāmi sūta 05023006c anāmayaṁ pratijāne tavāhaṁ; sahānujaiḥ kuśalī cāsmi vidvan 05023007a cirād idaṁ kuśalaṁ bhāratasya; śrutvā rājñaḥ kuruvr̥ddhasya sūta 05023007c manye sākṣād dr̥ṣṭam ahaṁ narendraṁ; dr̥ṣṭvaiva tvāṁ saṁjaya prītiyogāt 05023008a pitāmaho naḥ sthaviro manasvī; mahāprājñaḥ sarvadharmopapannaḥ 05023008c sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṁ vr̥ttir apy asya kaccit 05023009a kaccid rājā dhr̥tarāṣṭraḥ saputro; vaicitravīryaḥ kuśalī mahātmā 05023009c mahārājo bāhlikaḥ prātipeyaḥ; kaccid vidvān kuśalī sūtaputra 05023010a sa somadattaḥ kuśalī tāta kaccid; bhūriśravāḥ satyasaṁdhaḥ śalaś ca 05023010c droṇaḥ saputraś ca kr̥paś ca vipro; maheṣvāsāḥ kaccid ete ’py arogāḥ 05023011a mahāprājñāḥ sarvaśāstrāvadātā; dhanurbhr̥tāṁ mukhyatamāḥ pr̥thivyām 05023011c kaccin mānaṁ tāta labhanta ete; dhanurbhr̥taḥ kaccid ete ’py arogāḥ 05023012a sarve kurubhyaḥ spr̥hayanti saṁjaya; dhanurdharā ye pr̥thivyāṁ yuvānaḥ 05023012c yeṣāṁ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavān droṇaputraḥ 05023013a vaiśyāputraḥ kuśalī tāta kaccin; mahāprājño rājaputro yuyutsuḥ 05023013c karṇo ’mātyaḥ kuśalī tāta kaccit; suyodhano yasya mando vidheyaḥ 05023014a striyo vr̥ddhā bhāratānāṁ jananyo; mahānasyo dāsabhāryāś ca sūta 05023014c vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kaccid apy avyalīkāḥ 05023015a kaccid rājā brāhmaṇānāṁ yathāvat; pravartate pūrvavat tāta vr̥ttim 05023015c kaccid dāyān māmakān dhārtarāṣṭro; dvijātīnāṁ saṁjaya nopahanti 05023016a kaccid rājā dhr̥tarāṣṭraḥ saputra; upekṣate brāhmaṇātikramān vai 05023016c kaccin na hetor iva vartmabhūta; upekṣate teṣu sa nyūnavr̥ttim 05023017a etaj jyotir uttamaṁ jīvaloke; śuklaṁ prajānāṁ vihitaṁ vidhātrā 05023017c te cel lobhaṁ na niyacchanti mandāḥ; kr̥tsno nāśo bhavitā kauravāṇām 05023018a kaccid rājā dhr̥tarāṣṭraḥ saputro; bubhūṣate vr̥ttim amātyavarge 05023018c kaccin na bhedena jijīviṣanti; suhr̥drūpā durhr̥daś caikamitrāḥ 05023019a kaccin na pāpaṁ kathayanti tāta; te pāṇḍavānāṁ kuravaḥ sarva eva 05023019c kaccid dr̥ṣṭvā dasyusaṁghān sametān; smaranti pārthasya yudhāṁ praṇetuḥ 05023020a maurvībhujāgraprahitān sma tāta; dodhūyamānena dhanurdhareṇa 05023020c gāṇḍīvamuktān stanayitnughoṣān; ajihmagān kaccid anusmaranti 05023021a na hy apaśyaṁ kaṁ cid ahaṁ pr̥thivyāṁ; śrutaṁ samaṁ vādhikam arjunena 05023021c yasyaikaṣaṣṭir niśitās tīkṣṇadhārāḥ; suvāsasaḥ saṁmato hastavāpaḥ 05023022a gadāpāṇir bhīmasenas tarasvī; pravepayañ śatrusaṁghān anīke 05023022c nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kaccid enaṁ smaranti 05023023a mādrīputraḥ sahadevaḥ kaliṅgān; samāgatān ajayad dantakūre 05023023c vāmenāsyan dakṣiṇenaiva yo vai; mahābalaṁ kaccid enaṁ smaranti 05023024a udyann ayaṁ nakulaḥ preṣito vai; gāvalgaṇe saṁjaya paśyatas te 05023024c diśaṁ pratīcīṁ vaśam ānayan me; mādrīsutaṁ kaccid enaṁ smaranti 05023025a abhyābhavo dvaitavane ya āsīd; durmantrite ghoṣayātrāgatānām 05023025c yatra mandāñ śatruvaśaṁ prayātān; amocayad bhīmaseno jayaś ca 05023026a ahaṁ paścād arjunam abhyarakṣaṁ; mādrīputrau bhīmasenaś ca cakre 05023026c gāṇḍīvabhr̥c chatrusaṁghān udasya; svasty āgamat kaccid enaṁ smaranti 05023027a na karmaṇā sādhunaikena nūnaṁ; kartuṁ śakyaṁ bhavatīha saṁjaya 05023027c sarvātmanā parijetuṁ vayaṁ cen; na śaknumo dhr̥tarāṣṭrasya putram 05024001 saṁjaya uvāca 05024001a yathārhase pāṇḍava tat tathaiva; kurūn kuruśreṣṭha janaṁ ca pr̥cchasi 05024001c anāmayās tāta manasvinas te; kuruśreṣṭhān pr̥cchasi pārtha yāṁs tvam 05024002a santy eva vr̥ddhāḥ sādhavo dhārtarāṣṭre; santy eva pāpāḥ pāṇḍava tasya viddhi 05024002c dadyād ripoś cāpi hi dhārtarāṣṭraḥ; kuto dāyām̐l lopayed brāhmaṇānām 05024003a yad yuṣmākaṁ vartate ’sau na dharmyam; adrugdheṣu drugdhavat tan na sādhu 05024003c mitradhruk syād dhr̥tarāṣṭraḥ saputro; yuṣmān dviṣan sādhuvr̥ttān asādhuḥ 05024004a na cānujānāti bhr̥śaṁ ca tapyate; śocaty antaḥ sthaviro ’jātaśatro 05024004c śr̥ṇoti hi brāhmaṇānāṁ sametya; mitradrohaḥ pātakebhyo garīyān 05024005a smaranti tubhyaṁ naradeva saṁgame; yuddhe ca jiṣṇoś ca yudhāṁ praṇetuḥ 05024005c samutkr̥ṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṁ bhīmasenaṁ smaranti 05024006a mādrīsutau cāpi raṇājimadhye; sarvā diśaḥ saṁpatantau smaranti 05024006c senāṁ varṣantau śaravarṣair ajasraṁ; mahārathau samare duṣprakampyau 05024007a na tv eva manye puruṣasya rājann; anāgataṁ jñāyate yad bhaviṣyam 05024007c tvaṁ ced imaṁ sarvadharmopapannaḥ; prāptaḥ kleśaṁ pāṇḍava kr̥cchrarūpam 05024008a tvam evaitat sarvam ataś ca bhūyaḥ; samīkuryāḥ prajñayājātaśatro 05024008c na kāmārthaṁ saṁtyajeyur hi dharmaṁ; pāṇḍoḥ sutāḥ sarva evendrakalpāḥ 05024009a tvam evaitat prajñayājātaśatro; śamaṁ kuryā yena śarmāpnuyus te 05024009c dhārtarāṣṭrāḥ pāṇḍavāḥ sr̥ñjayāś ca; ye cāpy anye pārthivāḥ saṁniviṣṭāḥ 05024010a yan mābravīd dhr̥tarāṣṭro niśāyām; ajātaśatro vacanaṁ pitā te 05024010c sahāmātyaḥ sahaputraś ca rājan; sametya tāṁ vācam imāṁ nibodha 05025001 yudhiṣṭhira uvāca 05025001a samāgatāḥ pāṇḍavāḥ sr̥ñjayāś ca; janārdano yuyudhāno virāṭaḥ 05025001c yat te vākyaṁ dhr̥tarāṣṭrānuśiṣṭaṁ; gāvalgaṇe brūhi tat sūtaputra 05025002 saṁjaya uvāca 05025002a ajātaśatruṁ ca vr̥kodaraṁ ca; dhanaṁjayaṁ mādravatīsutau ca 05025002c āmantraye vāsudevaṁ ca śauriṁ; yuyudhānaṁ cekitānaṁ virāṭam 05025003a pāñcālānām adhipaṁ caiva vr̥ddhaṁ; dhr̥ṣṭadyumnaṁ pārṣataṁ yājñasenim 05025003c sarve vācaṁ śr̥ṇutemāṁ madīyāṁ; vakṣyāmi yāṁ bhūtim icchan kurūṇām 05025004a śamaṁ rājā dhr̥tarāṣṭro ’bhinandann; ayojayat tvaramāṇo rathaṁ me 05025004c sabhrātr̥putrasvajanasya rājñas; tad rocatāṁ pāṇḍavānāṁ śamo ’stu 05025005a sarvair dharmaiḥ samupetāḥ stha pārthāḥ; prasthānena mārdavenārjavena 05025005c jātāḥ kule anr̥śaṁsā vadānyā; hrīniṣedhāḥ karmaṇāṁ niścayajñāḥ 05025006a na yujyate karma yuṣmāsu hīnaṁ; sattvaṁ hi vas tādr̥śaṁ bhīmasenāḥ 05025006c udbhāsate hy añjanabinduvat tac; chukle vastre yad bhavet kilbiṣaṁ vaḥ 05025007a sarvakṣayo dr̥śyate yatra kr̥tsnaḥ; pāpodayo nirayo ’bhāvasaṁsthaḥ 05025007c kas tat kuryāj jātu karma prajānan; parājayo yatra samo jayaś ca 05025008a te vai dhanyā yaiḥ kr̥taṁ jñātikāryaṁ; ye vaḥ putrāḥ suhr̥do bāndhavāś ca 05025008c upakruṣṭaṁ jīvitaṁ saṁtyajeyus; tataḥ kurūṇāṁ niyato vai bhavaḥ syāt 05025009a te cet kurūn anuśāsya stha pārthā; ninīya sarvān dviṣato nigr̥hya 05025009c samaṁ vas taj jīvitaṁ mr̥tyunā syād; yaj jīvadhvaṁ jñātivadhe na sādhu 05025010a ko hy eva yuṣmān saha keśavena; sacekitānān pārṣatabāhuguptān 05025010c sasātyakīn viṣaheta prajetuṁ; labdhvāpi devān sacivān sahendrān 05025011a ko vā kurūn droṇabhīṣmābhiguptān; aśvatthāmnā śalyakr̥pādibhiś ca 05025011c raṇe prasoḍhuṁ viṣaheta rājan; rādheyaguptān saha bhūmipālaiḥ 05025012a mahad balaṁ dhārtarāṣṭrasya rājñaḥ; ko vai śakto hantum akṣīyamāṇaḥ 05025012c so ’haṁ jaye caiva parājaye ca; niḥśreyasaṁ nādhigacchāmi kiṁ cit 05025013a kathaṁ hi nīcā iva dauṣkuleyā; nirdharmārthaṁ karma kuryuś ca pārthāḥ 05025013c so ’haṁ prasādya praṇato vāsudevaṁ; pāñcālānām adhipaṁ caiva vr̥ddham 05025014a kr̥tāñjaliḥ śaraṇaṁ vaḥ prapadye; kathaṁ svasti syāt kurusr̥ñjayānām 05025014c na hy eva te vacanaṁ vāsudevo; dhanaṁjayo vā jātu kiṁ cin na kuryāt 05025015a prāṇān ādau yācyamānaḥ kuto ’nyad; etad vidvan sādhanārthaṁ bravīmi 05025015c etad rājño bhīṣmapurogamasya; mataṁ yad vaḥ śāntir ihottamā syāt 05026001 yudhiṣṭhira uvāca 05026001a kāṁ nu vācaṁ saṁjaya me śr̥ṇoṣi; yuddhaiṣiṇīṁ yena yuddhād bibheṣi 05026001c ayuddhaṁ vai tāta yuddhād garīyaḥ; kas tal labdhvā jātu yudhyeta sūta 05026002a akurvataś cet puruṣasya saṁjaya; sidhyet saṁkalpo manasā yaṁ yam icchet 05026002c na karma kuryād viditaṁ mamaitad; anyatra yuddhād bahu yal laghīyaḥ 05026003a kuto yuddhaṁ jātu naraḥ prajānan; ko daivaśapto ’bhivr̥ṇīta yuddham 05026003c sukhaiṣiṇaḥ karma kurvanti pārthā; dharmād ahīnaṁ yac ca lokasya pathyam 05026004a karmodayaṁ sukham āśaṁsamānaḥ; kr̥cchropāyaṁ tattvataḥ karma duḥkham 05026004c sukhaprepsur vijighāṁsuś ca duḥkhaṁ; ya indriyāṇāṁ prītivaśānugāmī 05026004e kāmābhidhyā svaśarīraṁ dunoti; yayā prayukto ’nukaroti duḥkham 05026005a yathedhyamānasya samiddhatejaso; bhūyo balaṁ vardhate pāvakasya 05026005c kāmārthalābhena tathaiva bhūyo; na tr̥pyate sarpiṣevāgnir iddhaḥ 05026005e saṁpaśyemaṁ bhogacayaṁ mahāntaṁ; sahāsmābhir dhr̥tarāṣṭrasya rājñaḥ 05026006a nāśreyasām īśvaro vigrahāṇāṁ; nāśreyasāṁ gītaśabdaṁ śr̥ṇoti 05026006c nāśreyasaḥ sevate mālyagandhān; na cāpy aśreyāṁsy anulepanāni 05026007a nāśreyasaḥ prāvarān adhyavaste; kathaṁ tv asmān saṁpraṇudet kurubhyaḥ 05026007c atraiva ca syād avadhūya eṣa; kāmaḥ śarīre hr̥dayaṁ dunoti 05026008a svayaṁ rājā viṣamasthaḥ pareṣu; sāmasthyam anvicchati tan na sādhu 05026008c yathātmanaḥ paśyati vr̥ttam eva; tathā pareṣām api so ’bhyupaiti 05026009a āsannam agniṁ tu nidāghakāle; gambhīrakakṣe gahane visr̥jya 05026009c yathā vr̥ddhaṁ vāyuvaśena śocet; kṣemaṁ mumukṣuḥ śiśiravyapāye 05026010a prāptaiśvaryo dhr̥tarāṣṭro ’dya rājā; lālapyate saṁjaya kasya hetoḥ 05026010c pragr̥hya durbuddhim anārjave rataṁ; putraṁ mandaṁ mūḍham amantriṇaṁ tu 05026011a anāptaḥ sann āptatamasya vācaṁ; suyodhano vidurasyāvamanya 05026011c sutasya rājā dhr̥tarāṣṭraḥ priyaiṣī; saṁbudhyamāno viśate ’dharmam eva 05026012a medhāvinaṁ hy arthakāmaṁ kurūṇāṁ; bahuśrutaṁ vāgminaṁ śīlavantam 05026012c sūta rājā dhr̥tarāṣṭraḥ kurubhyo; na so ’smarad viduraṁ putrakāmyāt 05026013a mānaghnasya ātmakāmasya cerṣyoḥ; saṁrambhiṇaś cārthadharmātigasya 05026013c durbhāṣiṇo manyuvaśānugasya; kāmātmano durhr̥do bhāvanasya 05026014a aneyasyāśreyaso dīrghamanyor; mitradruhaḥ saṁjaya pāpabuddheḥ 05026014c sutasya rājā dhr̥tarāṣṭraḥ priyaiṣī; prapaśyamānaḥ prajahād dharmakāmau 05026015a tadaiva me saṁjaya dīvyato ’bhūn; no cet kurūn āgataḥ syād abhāvaḥ 05026015c kāvyāṁ vācaṁ viduro bhāṣamāṇo; na vindate dhr̥tarāṣṭrāt praśaṁsām 05026016a kṣattur yadā anvavartanta buddhiṁ; kr̥cchraṁ kurūn na tadābhyājagāma 05026016c yāvat prajñām anvavartanta tasya; tāvat teṣāṁ rāṣṭravr̥ddhir babhūva 05026017a tadarthalubdhasya nibodha me ’dya; ye mantriṇo dhārtarāṣṭrasya sūta 05026017c duḥśāsanaḥ śakuniḥ sūtaputro; gāvalgaṇe paśya saṁmoham asya 05026018a so ’haṁ na paśyāmi parīkṣamāṇaḥ; kathaṁ svasti syāt kurusr̥ñjayānām 05026018c āttaiśvaryo dhr̥tarāṣṭraḥ parebhyaḥ; pravrājite vidure dīrghadr̥ṣṭau 05026019a āśaṁsate vai dhr̥tarāṣṭraḥ saputro; mahārājyam asapatnaṁ pr̥thivyām 05026019c tasmiñ śamaḥ kevalaṁ nopalabhyo; atyāsannaṁ madgataṁ manyate ’rtham 05026020a yat tat karṇo manyate pāraṇīyaṁ; yuddhe gr̥hītāyudham arjunena 05026020c āsaṁś ca yuddhāni purā mahānti; kathaṁ karṇo nābhavad dvīpa eṣām 05026021a karṇaś ca jānāti suyodhanaś ca; droṇaś ca jānāti pitāmahaś ca 05026021c anye ca ye kuravas tatra santi; yathārjunān nāsty aparo dhanurdharaḥ 05026022a jānanty ete kuravaḥ sarva eva; ye cāpy anye bhūmipālāḥ sametāḥ 05026022c duryodhanaṁ cāparādhe carantam; ariṁdame phalgune ’vidyamāne 05026023a tenārthabaddhaṁ manyate dhārtarāṣṭraḥ; śakyaṁ hartuṁ pāṇḍavānāṁ mamatvam 05026023c kirīṭinā tālamātrāyudhena; tadvedinā saṁyugaṁ tatra gatvā 05026024a gāṇḍīvavisphāritaśabdam ājāv; aśr̥ṇvānā dhārtarāṣṭrā dhriyante 05026024c kruddhasya ced bhīmasenasya vegāt; suyodhano manyate siddham artham 05026025a indro ’py etan notsahet tāta hartum; aiśvaryaṁ no jīvati bhīmasene 05026025c dhanaṁjaye nakule caiva sūta; tathā vīre sahadeve madīye 05026026a sa ced etāṁ pratipadyeta buddhiṁ; vr̥ddho rājā saha putreṇa sūta 05026026c evaṁ raṇe pāṇḍavakopadagdhā; na naśyeyuḥ saṁjaya dhārtarāṣṭrāḥ 05026027a jānāsi tvaṁ kleśam asmāsu vr̥ttaṁ; tvāṁ pūjayan saṁjayāhaṁ kṣameyam 05026027c yac cāsmākaṁ kauravair bhūtapūrvaṁ; yā no vr̥ttir dhārtarāṣṭre tadāsīt 05026028a adyāpi tat tatra tathaiva vartatāṁ; śāntiṁ gamiṣyāmi yathā tvam āttha 05026028c indraprasthe bhavatu mamaiva rājyaṁ; suyodhano yacchatu bhāratāgryaḥ 05027001 saṁjaya uvāca 05027001a dharme nityā pāṇḍava te viceṣṭā; loke śrutā dr̥śyate cāpi pārtha 05027001c mahāsrāvaṁ jīvitaṁ cāpy anityaṁ; saṁpaśya tvaṁ pāṇḍava mā vinīnaśaḥ 05027002a na ced bhāgaṁ kuravo ’nyatra yuddhāt; prayacchante tubhyam ajātaśatro 05027002c bhaikṣacaryām andhakavr̥ṣṇirājye; śreyo manye na tu yuddhena rājyam 05027003a alpakālaṁ jīvitaṁ yan manuṣye; mahāsrāvaṁ nityaduḥkhaṁ calaṁ ca 05027003c bhūyaś ca tad vayaso nānurūpaṁ; tasmāt pāpaṁ pāṇḍava mā prasārṣīḥ 05027004a kāmā manuṣyaṁ prasajanta eva; dharmasya ye vighnamūlaṁ narendra 05027004c pūrvaṁ naras tān dhr̥timān vinighnam̐l; loke praśaṁsāṁ labhate ’navadyām 05027005a nibandhanī hy arthatr̥ṣṇeha pārtha; tām eṣato bādhyate dharma eva 05027005c dharmaṁ tu yaḥ pravr̥ṇīte sa buddhaḥ; kāme gr̥ddho hīyate ’rthānurodhāt 05027006a dharmaṁ kr̥tvā karmaṇāṁ tāta mukhyaṁ; mahāpratāpaḥ saviteva bhāti 05027006c hānena dharmasya mahīm apīmāṁ; labdhvā naraḥ sīdati pāpabuddhiḥ 05027007a vedo ’dhītaś caritaṁ brahmacaryaṁ; yajñair iṣṭaṁ brāhmaṇebhyaś ca dattam 05027007c paraṁ sthānaṁ manyamānena bhūya; ātmā datto varṣapūgaṁ sukhebhyaḥ 05027008a sukhapriye sevamāno ’tivelaṁ; yogābhyāse yo na karoti karma 05027008c vittakṣaye hīnasukho ’tivelaṁ; duḥkhaṁ śete kāmavegapraṇunnaḥ 05027009a evaṁ punar arthacaryāprasakto; hitvā dharmaṁ yaḥ prakaroty adharmam 05027009c aśraddadhat paralokāya mūḍho; hitvā dehaṁ tapyate pretya mandaḥ 05027010a na karmaṇāṁ vipraṇāśo ’sty amutra; puṇyānāṁ vāpy atha vā pāpakānām 05027010c pūrvaṁ kartur gacchati puṇyapāpaṁ; paścāt tv etad anuyāty eva kartā 05027011a nyāyopetaṁ brāhmaṇebhyo yadannaṁ; śraddhāpūtaṁ gandharasopapannam 05027011c anvāhāryeṣūttamadakṣiṇeṣu; tathārūpaṁ karma vikhyāyate te 05027012a iha kṣetre kriyate pārtha kāryaṁ; na vai kiṁ cid vidyate pretya kāryam 05027012c kr̥taṁ tvayā pāralokyaṁ ca kāryaṁ; puṇyaṁ mahat sadbhir anupraśastam 05027013a jahāti mr̥tyuṁ ca jarāṁ bhayaṁ ca; na kṣutpipāse manasaś cāpriyāṇi 05027013c na kartavyaṁ vidyate tatra kiṁ cid; anyatra vai indriyaprīṇanārthāt 05027014a evaṁrūpaṁ karmaphalaṁ narendra; mātrāvatā hr̥dayasya priyeṇa 05027014c sa krodhajaṁ pāṇḍava harṣajaṁ ca; lokāv ubhau mā prahāsīś cirāya 05027015a antaṁ gatvā karmaṇāṁ yā praśaṁsā; satyaṁ damaś cārjavam ānr̥śaṁsyam 05027015c aśvamedho rājasūyas tatheṣṭaḥ; pāpasyāntaṁ karmaṇo mā punar gāḥ 05027016a tac ced evaṁ deśarūpeṇa pārthāḥ; kariṣyadhvaṁ karma pāpaṁ cirāya 05027016c nivasadhvaṁ varṣapūgān vaneṣu; duḥkhaṁ vāsaṁ pāṇḍavā dharmahetoḥ 05027017a apravrajye yojayitvā purastād; ātmādhīnaṁ yad balaṁ te tadāsīt 05027017c nityaṁ pāñcālāḥ sacivās taveme; janārdano yuyudhānaś ca vīraḥ 05027018a matsyo rājā rukmarathaḥ saputraḥ; prahāribhiḥ saha putrair virāṭaḥ 05027018c rājānaś ca ye vijitāḥ purastāt; tvām eva te saṁśrayeyuḥ samastāḥ 05027019a mahāsahāyaḥ pratapan balasthaḥ; puraskr̥to vāsudevārjunābhyām 05027019c varān haniṣyan dviṣato raṅgamadhye; vyaneṣyathā dhārtarāṣṭrasya darpam 05027020a balaṁ kasmād vardhayitvā parasya; nijān kasmāt karśayitvā sahāyān 05027020c niruṣya kasmād varṣapūgān vaneṣu; yuyutsase pāṇḍava hīnakālam 05027021a aprajño vā pāṇḍava yudhyamāno; adharmajño vā bhūtipathād vyapaiti 05027021c prajñāvān vā budhyamāno ’pi dharmaṁ; saṁrambhād vā so ’pi bhūter apaiti 05027022a nādharme te dhīyate pārtha buddhir; na saṁrambhāt karma cakartha pāpam 05027022c addhā kiṁ tat kāraṇaṁ yasya hetoḥ; prajñāviruddhaṁ karma cikīrṣasīdam 05027023a avyādhijaṁ kaṭukaṁ śīrṣarogaṁ; yaśomuṣaṁ pāpaphalodayaṁ ca 05027023c satāṁ peyaṁ yan na pibanty asanto; manyuṁ mahārāja piba praśāmya 05027024a pāpānubandhaṁ ko nu taṁ kāmayeta; kṣamaiva te jyāyasī nota bhogāḥ 05027024c yatra bhīṣmaḥ śāṁtanavo hataḥ syād; yatra droṇaḥ sahaputro hataḥ syāt 05027025a kr̥paḥ śalyaḥ saumadattir vikarṇo; viviṁśatiḥ karṇaduryodhanau ca 05027025c etān hatvā kīdr̥śaṁ tat sukhaṁ syād; yad vindethās tad anubrūhi pārtha 05027026a labdhvāpīmāṁ pr̥thivīṁ sāgarāntāṁ; jarāmr̥tyū naiva hi tvaṁ prajahyāḥ 05027026c priyāpriye sukhaduḥkhe ca rājann; evaṁ vidvān naiva yuddhaṁ kuruṣva 05027027a amātyānāṁ yadi kāmasya hetor; evaṁyuktaṁ karma cikīrṣasi tvam 05027027c apākrameḥ saṁpradāya svam ebhyo; mā gās tvaṁ vai devayānāt patho ’dya 05028001 yudhiṣṭhira uvāca 05028001a asaṁśayaṁ saṁjaya satyam etad; dharmo varaḥ karmaṇāṁ yat tvam āttha 05028001c jñātvā tu māṁ saṁjaya garhayes tvaṁ; yadi dharmaṁ yady adharmaṁ carāmi 05028002a yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kr̥tsno dr̥śyate ’dharmarūpaḥ 05028002c tathā dharmo dhārayan dharmarūpaṁ; vidvāṁsas taṁ saṁprapaśyanti buddhyā 05028003a evam etāv āpadi liṅgam etad; dharmādharmau vr̥ttinityau bhajetām 05028003c ādyaṁ liṅgaṁ yasya tasya pramāṇam; āpaddharmaṁ saṁjaya taṁ nibodha 05028004a luptāyāṁ tu prakr̥tau yena karma; niṣpādayet tat parīpsed vihīnaḥ 05028004c prakr̥tisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṁjayaitau 05028005a avilopam icchatāṁ brāhmaṇānāṁ; prāyaścittaṁ vihitaṁ yad vidhātrā 05028005c āpady athākarmasu vartamānān; vikarmasthān saṁjaya garhayeta 05028006a manīṣiṇāṁ tattvavicchedanāya; vidhīyate satsu vr̥ttiḥ sadaiva 05028006c abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṁ sādhu manyeta tebhyaḥ 05028007a tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare ’nye 05028007c prajñaiṣiṇo ye ca hi karma cakrur; nāsty antato nāsti nāstīti manye 05028008a yat kiṁ cid etad vittam asyāṁ pr̥thivyāṁ; yad devānāṁ tridaśānāṁ paratra 05028008c prājāpatyaṁ tridivaṁ brahmalokaṁ; nādharmataḥ saṁjaya kāmaye tat 05028009a dharmeśvaraḥ kuśalo nītimāṁś cāpy; upāsitā brāhmaṇānāṁ manīṣī 05028009c nānāvidhāṁś caiva mahābalāṁś ca; rājanyabhojān anuśāsti kr̥ṣṇaḥ 05028010a yadi hy ahaṁ visr̥jan syām agarhyo; yudhyamāno yadi jahyāṁ svadharmam 05028010c mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāmaḥ 05028011a śaineyā hi caitrakāś cāndhakāś ca; vārṣṇeyabhojāḥ kaukurāḥ sr̥ñjayāś ca 05028011c upāsīnā vāsudevasya buddhiṁ; nigr̥hya śatrūn suhr̥do nandayanti 05028012a vr̥ṣṇyandhakā hy ugrasenādayo vai; kr̥ṣṇapraṇītāḥ sarva evendrakalpāḥ 05028012c manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavantaḥ 05028013a kāśyo babhruḥ śriyam uttamāṁ gato; labdhvā kr̥ṣṇaṁ bhrātaram īśitāram 05028013c yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhyaḥ 05028014a īdr̥śo ’yaṁ keśavas tāta bhūyo; vidmo hy enaṁ karmaṇāṁ niścayajñam 05028014c priyaś ca naḥ sādhutamaś ca kr̥ṣṇo; nātikrame vacanaṁ keśavasya 05029001 vāsudeva uvāca 05029001a avināśaṁ saṁjaya pāṇḍavānām; icchāmy ahaṁ bhūtim eṣāṁ priyaṁ ca 05029001c tathā rājño dhr̥tarāṣṭrasya sūta; sadāśaṁse bahuputrasya vr̥ddhim 05029002a kāmo hi me saṁjaya nityam eva; nānyad brūyāṁ tān prati śāmyateti 05029002c rājñaś ca hi priyam etac chr̥ṇomi; manye caitat pāṇḍavānāṁ samartham 05029003a suduṣkaraś cātra śamo hi nūnaṁ; pradarśitaḥ saṁjaya pāṇḍavena 05029003c yasmin gr̥ddho dhr̥tarāṣṭraḥ saputraḥ; kasmād eṣāṁ kalaho nātra mūrcchet 05029004a tattvaṁ dharmaṁ vicaran saṁjayeha; mattaś ca jānāsi yudhiṣṭhirāc ca 05029004c atho kasmāt saṁjaya pāṇḍavasya; utsāhinaḥ pūrayataḥ svakarma 05029004e yathākhyātam āvasataḥ kuṭumbaṁ; purākalpāt sādhu vilopam āttha 05029005a asmin vidhau vartamāne yathāvad; uccāvacā matayo brāhmaṇānām 05029005c karmaṇāhuḥ siddhim eke paratra; hitvā karma vidyayā siddhim eke 05029005e nābhuñjāno bhakṣyabhojyasya tr̥pyed; vidvān apīha viditaṁ brāhmaṇānām 05029006a yā vai vidyāḥ sādhayantīha karma; tāsāṁ phalaṁ vidyate netarāsām 05029006c tatreha vai dr̥ṣṭaphalaṁ tu karma; pītvodakaṁ śāmyati tr̥ṣṇayārtaḥ 05029007a so ’yaṁ vidhir vihitaḥ karmaṇaiva; tad vartate saṁjaya tatra karma 05029007c tatra yo ’nyat karmaṇaḥ sādhu manyen; moghaṁ tasya lapitaṁ durbalasya 05029008a karmaṇāmī bhānti devāḥ paratra; karmaṇaiveha plavate mātariśvā 05029008c ahorātre vidadhat karmaṇaiva; atandrito nityam udeti sūryaḥ 05029009a māsārdhamāsān atha nakṣatrayogān; atandritaś candramā abhyupaiti 05029009c atandrito dahate jātavedāḥ; samidhyamānaḥ karma kurvan prajābhyaḥ 05029010a atandritā bhāram imaṁ mahāntaṁ; bibharti devī pr̥thivī balena 05029010c atandritāḥ śīghram apo vahanti; saṁtarpayantyaḥ sarvabhūtāni nadyaḥ 05029011a atandrito varṣati bhūritejāḥ; saṁnādayann antarikṣaṁ divaṁ ca 05029011c atandrito brahmacaryaṁ cacāra; śreṣṭhatvam icchan balabhid devatānām 05029012a hitvā sukhaṁ manasaś ca priyāṇi; tena śakraḥ karmaṇā śraiṣṭhyam āpa 05029012c satyaṁ dharmaṁ pālayann apramatto; damaṁ titikṣāṁ samatāṁ priyaṁ ca 05029012e etāni sarvāṇy upasevamāno; devarājyaṁ maghavān prāpa mukhyam 05029013a br̥haspatir brahmacaryaṁ cacāra; samāhitaḥ saṁśitātmā yathāvat 05029013c hitvā sukhaṁ pratirudhyendriyāṇi; tena devānām agamad gauravaṁ saḥ 05029014a nakṣatrāṇi karmaṇāmutra bhānti; rudrādityā vasavo ’thāpi viśve 05029014c yamo rājā vaiśravaṇaḥ kubero; gandharvayakṣāpsarasaś ca śubhrāḥ 05029014e brahmacaryaṁ vedavidyāḥ kriyāś ca; niṣevamāṇā munayo ’mutra bhānti 05029015a jānann imaṁ sarvalokasya dharmaṁ; brāhmaṇānāṁ kṣatriyāṇāṁ viśāṁ ca 05029015c sa kasmāt tvaṁ jānatāṁ jñānavān san; vyāyacchase saṁjaya kauravārthe 05029016a āmnāyeṣu nityasaṁyogam asya; tathāśvamedhe rājasūye ca viddhi 05029016c saṁyujyate dhanuṣā varmaṇā ca; hastatrāṇai rathaśastraiś ca bhūyaḥ 05029017a te ced ime kauravāṇām upāyam; adhigaccheyur avadhenaiva pārthāḥ 05029017c dharmatrāṇaṁ puṇyam eṣāṁ kr̥taṁ syād; ārye vr̥tte bhīmasenaṁ nigr̥hya 05029018a te cet pitrye karmaṇi vartamānā; āpadyeran diṣṭavaśena mr̥tyum 05029018c yathāśaktyā pūrayantaḥ svakarma; tad apy eṣāṁ nidhanaṁ syāt praśastam 05029019a utāho tvaṁ manyase sarvam eva; rājñāṁ yuddhe vartate dharmatantram 05029019c ayuddhe vā vartate dharmatantraṁ; tathaiva te vācam imāṁ śr̥ṇomi 05029020a cāturvarṇyasya prathamaṁ vibhāgam; avekṣya tvaṁ saṁjaya svaṁ ca karma 05029020c niśamyātho pāṇḍavānāṁ svakarma; praśaṁsa vā ninda vā yā matis te 05029021a adhīyīta brāhmaṇo ’tho yajeta; dadyād iyāt tīrthamukhyāni caiva 05029021c adhyāpayed yājayec cāpi yājyān; pratigrahān vā viditān pratīcchet 05029022a tathā rājanyo rakṣaṇaṁ vai prajānāṁ; kr̥tvā dharmeṇāpramatto ’tha dattvā 05029022c yajñair iṣṭvā sarvavedān adhītya; dārān kr̥tvā puṇyakr̥d āvased gr̥hān 05029023a vaiśyo ’dhītya kr̥ṣigorakṣapaṇyair; vittaṁ cinvan pālayann apramattaḥ 05029023c priyaṁ kurvan brāhmaṇakṣatriyāṇāṁ; dharmaśīlaḥ puṇyakr̥d āvased gr̥hān 05029024a paricaryā vandanaṁ brāhmaṇānāṁ; nādhīyīta pratiṣiddho ’sya yajñaḥ 05029024c nityotthito bhūtaye ’tandritaḥ syād; eṣa smr̥taḥ śūdradharmaḥ purāṇaḥ 05029025a etān rājā pālayann apramatto; niyojayan sarvavarṇān svadharme 05029025c akāmātmā samavr̥ttiḥ prajāsu; nādhārmikān anurudhyeta kāmān 05029026a śreyāṁs tasmād yadi vidyeta kaś cid; abhijñātaḥ sarvadharmopapannaḥ 05029026c sa taṁ duṣṭam anuśiṣyāt prajānan; na ced gr̥dhyed iti tasmin na sādhu 05029027a yadā gr̥dhyet parabhūmiṁ nr̥śaṁso; vidhiprakopād balam ādadānaḥ 05029027c tato rājñāṁ bhavitā yuddham etat; tatra jātaṁ varma śastraṁ dhanuś ca 05029027e indreṇedaṁ dasyuvadhāya karma; utpāditaṁ varma śastraṁ dhanuś ca 05029028a steno hared yatra dhanaṁ hy adr̥ṣṭaḥ; prasahya vā yatra hareta dr̥ṣṭaḥ 05029028c ubhau garhyau bhavataḥ saṁjayaitau; kiṁ vai pr̥thak tvaṁ dhr̥tarāṣṭrasya putre 05029028e yo ’yaṁ lobhān manyate dharmam etaṁ; yam icchate manyuvaśānugāmī 05029029a bhāgaḥ punaḥ pāṇḍavānāṁ niviṣṭas; taṁ no ’kasmād ādadīran pare vai 05029029c asmin pade yudhyatāṁ no vadho ’pi; ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ 05029029e etān dharmān kauravāṇāṁ purāṇān; ācakṣīthāḥ saṁjaya rājyamadhye 05029030a ye te mandā mr̥tyuvaśābhipannāḥ; samānītā dhārtarāṣṭreṇa mūḍhāḥ 05029030c idaṁ punaḥ karma pāpīya eva; sabhāmadhye paśya vr̥ttaṁ kurūṇām 05029031a priyāṁ bhāryāṁ draupadīṁ pāṇḍavānāṁ; yaśasvinīṁ śīlavr̥ttopapannām 05029031c yad upekṣanta kuravo bhīṣmamukhyāḥ; kāmānugenoparuddhāṁ rudantīm 05029032a taṁ cet tadā te sakumāravr̥ddhā; avārayiṣyan kuravaḥ sametāḥ 05029032c mama priyaṁ dhr̥tarāṣṭro ’kariṣyat; putrāṇāṁ ca kr̥tam asyābhaviṣyat 05029033a duḥśāsanaḥ prātilomyān nināya; sabhāmadhye śvaśurāṇāṁ ca kr̥ṣṇām 05029033c sā tatra nītā karuṇāny avocan; nānyaṁ kṣattur nātham adr̥ṣṭa kaṁ cit 05029034a kārpaṇyād eva sahitās tatra rājño; nāśaknuvan prativaktuṁ sabhāyām 05029034c ekaḥ kṣattā dharmyam arthaṁ bruvāṇo; dharmaṁ buddhvā pratyuvācālpabuddhim 05029035a anuktvā tvaṁ dharmam evaṁ sabhāyām; athecchase pāṇḍavasyopadeṣṭum 05029035c kr̥ṣṇā tv etat karma cakāra śuddhaṁ; suduṣkaraṁ tad dhi sabhāṁ sametya 05029035e yena kr̥cchrāt pāṇḍavān ujjahāra; tathātmānaṁ naur iva sāgaraughāt 05029036a yatrābravīt sūtaputraḥ sabhāyāṁ; kr̥ṣṇāṁ sthitāṁ śvaśurāṇāṁ samīpe 05029036c na te gatir vidyate yājñaseni; prapadyedānīṁ dhārtarāṣṭrasya veśma 05029036e parājitās te patayo na santi; patiṁ cānyaṁ bhāmini tvaṁ vr̥ṇīṣva 05029037a yo bībhatsor hr̥daye prauḍha āsīd; asthipracchin marmaghātī sughoraḥ 05029037c karṇāc charo vāṅmayas tigmatejāḥ; pratiṣṭhito hr̥daye phalgunasya 05029038a kr̥ṣṇājināni paridhitsamānān; duḥśāsanaḥ kaṭukāny abhyabhāṣat 05029038c ete sarve ṣaṇḍhatilā vinaṣṭāḥ; kṣayaṁ gatā narakaṁ dīrghakālam 05029039a gāndhārarājaḥ śakunir nikr̥tyā; yad abravīd dyūtakāle sa pārthān 05029039c parājito nakulaḥ kiṁ tavāsti; kr̥ṣṇayā tvaṁ dīvya vai yājñasenyā 05029040a jānāsi tvaṁ saṁjaya sarvam etad; dyūte ’vācyaṁ vākyam evaṁ yathoktam 05029040c svayaṁ tv ahaṁ prārthaye tatra gantuṁ; samādhātuṁ kāryam etad vipannam 05029041a ahāpayitvā yadi pāṇḍavārthaṁ; śamaṁ kurūṇām atha cec careyam 05029041c puṇyaṁ ca me syāc caritaṁ mahodayaṁ; mucyeraṁś ca kuravo mr̥tyupāśāt 05029042a api vācaṁ bhāṣamāṇasya kāvyāṁ; dharmārāmām arthavatīm ahiṁsrām 05029042c avekṣeran dhārtarāṣṭrāḥ samakṣaṁ; māṁ ca prāptaṁ kuravaḥ pūjayeyuḥ 05029043a ato ’nyathā rathinā phalgunena; bhīmena caivāhavadaṁśitena 05029043c parāsiktān dhārtarāṣṭrāṁs tu viddhi; pradahyamānān karmaṇā svena mandān 05029044a parājitān pāṇḍaveyāṁs tu vāco; raudrarūpā bhāṣate dhārtarāṣṭraḥ 05029044c gadāhasto bhīmaseno ’pramatto; duryodhanaṁ smārayitvā hi kāle 05029045a suyodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ 05029045c duḥśāsanaḥ puṣpaphale samr̥ddhe; mūlaṁ rājā dhr̥tarāṣṭro ’manīṣī 05029046a yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho ’rjuno bhīmaseno ’sya śākhāḥ 05029046c mādrīputrau puṣpaphale samr̥ddhe; mūlaṁ tv ahaṁ brahma ca brāhmaṇāś ca 05029047a vanaṁ rājā dhr̥tarāṣṭraḥ saputro; vyāghrā vane saṁjaya pāṇḍaveyāḥ 05029047c mā vanaṁ chindhi savyāghraṁ mā vyāghrān nīnaśo vanāt 05029048a nirvano vadhyate vyāghro nirvyāghraṁ chidyate vanam 05029048c tasmād vyāghro vanaṁ rakṣed vanaṁ vyāghraṁ ca pālayet 05029049a latādharmā dhārtarāṣṭrāḥ śālāḥ saṁjaya pāṇḍavāḥ 05029049c na latā vardhate jātu anāśritya mahādrumam 05029050a sthitāḥ śuśrūṣituṁ pārthāḥ sthitā yoddhum ariṁdamāḥ 05029050c yat kr̥tyaṁ dhr̥tarāṣṭrasya tat karotu narādhipaḥ 05029051a sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ 05029051c yodhāḥ samr̥ddhās tad vidvan nācakṣīthā yathātatham 05030001 saṁjaya uvāca 05030001a āmantraye tvā naradevadeva; gacchāmy ahaṁ pāṇḍava svasti te ’stu 05030001c kaccin na vācā vr̥jinaṁ hi kiṁ cid; uccāritaṁ me manaso ’bhiṣaṅgāt 05030002a janārdanaṁ bhīmasenārjunau ca; mādrīsutau sātyakiṁ cekitānam 05030002c āmantrya gacchāmi śivaṁ sukhaṁ vaḥ; saumyena māṁ paśyata cakṣuṣā nr̥pāḥ 05030003 yudhiṣṭhira uvāca 05030003a anujñātaḥ saṁjaya svasti gaccha; na no ’kārṣīr apriyaṁ jātu kiṁ cit 05030003c vidmaś ca tvā te ca vayaṁ ca sarve; śuddhātmānaṁ madhyagataṁ sabhāstham 05030004a āpto dūtaḥ saṁjaya supriyo ’si; kalyāṇavāk śīlavān dr̥ṣṭimāṁś ca 05030004c na muhyes tvaṁ saṁjaya jātu matyā; na ca krudhyer ucyamāno ’pi tathyam 05030005a na marmagāṁ jātu vaktāsi rūkṣāṁ; nopastutiṁ kaṭukāṁ nota śuktām 05030005c dharmārāmām arthavatīm ahiṁsrām; etāṁ vācaṁ tava jānāmi sūta 05030006a tvam eva naḥ priyatamo ’si dūta; ihāgacched viduro vā dvitīyaḥ 05030006c abhīkṣṇadr̥ṣṭo ’si purā hi nas tvaṁ; dhanaṁjayasyātmasamaḥ sakhāsi 05030007a ito gatvā saṁjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tadarhāḥ 05030007c viśuddhavīryāṁś caraṇopapannān; kule jātān sarvadharmopapannān 05030008a svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu 05030008c abhivādyā vai madvacanena vr̥ddhās; tathetareṣāṁ kuśalaṁ vadethāḥ 05030009a purohitaṁ dhr̥tarāṣṭrasya rājña; ācāryāś ca r̥tvijo ye ca tasya 05030009c taiś ca tvaṁ tāta sahitair yathārhaṁ; saṁgacchethāḥ kuśalenaiva sūta 05030010a ācārya iṣṭo ’napago vidheyo; vedān īpsan brahmacaryaṁ cacāra 05030010c yo ’straṁ catuṣpāt punar eva cakre; droṇaḥ prasanno ’bhivādyo yathārham 05030011a adhītavidyaś caraṇopapanno; yo ’straṁ catuṣpāt punar eva cakre 05030011c gandharvaputrapratimaṁ tarasvinaṁ; tam aśvatthāmānaṁ kuśalaṁ sma pr̥ccheḥ 05030012a śāradvatasyāvasathaṁ sma gatvā; mahārathasyāstravidāṁ varasya 05030012c tvaṁ mām abhīkṣṇaṁ parikīrtayan vai; kr̥pasya pādau saṁjaya pāṇinā spr̥śeḥ 05030013a yasmiñ śauryam ānr̥śaṁsyaṁ tapaś ca; prajñā śīlaṁ śrutisattve dhr̥tiś ca 05030013c pādau gr̥hītvā kurusattamasya; bhīṣmasya māṁ tatra nivedayethāḥ 05030014a prajñācakṣur yaḥ praṇetā kurūṇāṁ; bahuśruto vr̥ddhasevī manīṣī 05030014c tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṁjaya mām arogam 05030015a jyeṣṭhaḥ putro dhr̥tarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṁjaya pāpaśīlaḥ 05030015c praśāstā vai pr̥thivī yena sarvā; suyodhanaṁ kuśalaṁ tāta pr̥ccheḥ 05030016a bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṁjaya so ’pi śaśvat 05030016c maheṣvāsaḥ śūratamaḥ kurūṇāṁ; duḥśāsanaṁ kuśalaṁ tāta pr̥ccheḥ 05030017a vr̥ndārakaṁ kavim artheṣv amūḍhaṁ; mahāprajñaṁ sarvadharmopapannam 05030017c na tasya yuddhaṁ rocate vai kadā cid; vaiśyāputraṁ kuśalaṁ tāta pr̥ccheḥ 05030018a nikartane devane yo ’dvitīyaś; channopadhaḥ sādhudevī matākṣaḥ 05030018c yo durjayo devitavyena saṁkhye; sa citrasenaḥ kuśalaṁ tāta vācyaḥ 05030019a yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma 05030019c sa bāhlikānām r̥ṣabho manasvī; purā yathā mābhivadet prasannaḥ 05030020a guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ 05030020c snehād amarṣaṁ sahate sadaiva; sa somadattaḥ pūjanīyo mato me 05030021a arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṁjaya matsakhā ca 05030021c maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṁ tasya pr̥ccheḥ 05030022a ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ 05030022c yaṁ yam eṣāṁ yena yenābhigaccher; anāmayaṁ madvacanena vācyaḥ 05030023a ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit 05030023c vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ 05030024a prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve 05030024c anr̥śaṁsāḥ śīlavr̥ttopapannās; teṣāṁ sarveṣāṁ kuśalaṁ tāta pr̥ccheḥ 05030025a hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṁghā mahāntaḥ 05030025c ākhyāya māṁ kuśalinaṁ sma teṣām; anāmayaṁ paripr̥ccheḥ samagrān 05030026a tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṁ nayanti 05030026c āyavyayaṁ ye gaṇayanti yuktā; arthāṁś ca ye mahataś cintayanti 05030027a gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo ’dvitīyo ’kṣadevī 05030027c mānaṁ kurvan dhārtarāṣṭrasya sūta; mithyābuddheḥ kuśalaṁ tāta pr̥ccheḥ 05030028a yaḥ pāṇḍavān ekarathena vīraḥ; samutsahaty apradhr̥ṣyān vijetum 05030028c yo muhyatāṁ mohayitādvitīyo; vaikartanaṁ kuśalaṁ tāta pr̥ccheḥ 05030029a sa eva bhaktaḥ sa guruḥ sa bhr̥tyaḥ; sa vai pitā sa ca mātā suhr̥c ca 05030029c agādhabuddhir viduro dīrghadarśī; sa no mantrī kuśalaṁ tāta pr̥ccheḥ 05030030a vr̥ddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṁjaya mātaras tāḥ 05030030c tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vr̥ddhābhir abhivādaṁ vadethāḥ 05030031a kaccit putrā jīvaputrāḥ susamyag; vartante vo vr̥ttim anr̥śaṁsarūpām 05030031c iti smoktvā saṁjaya brūhi paścād; ajātaśatruḥ kuśalī saputraḥ 05030032a yā no bhāryāḥ saṁjaya vettha tatra; tāsāṁ sarvāsāṁ kuśalaṁ tāta pr̥ccheḥ 05030032c susaṁguptāḥ surabhayo ’navadyāḥ; kaccid gr̥hān āvasathāpramattāḥ 05030033a kaccid vr̥ttiṁ śvaśureṣu bhadrāḥ; kalyāṇīṁ vartadhvam anr̥śaṁsarūpām 05030033c yathā ca vaḥ syuḥ patayo ’nukūlās; tathā vr̥ttim ātmanaḥ sthāpayadhvam 05030034a yā naḥ snuṣāḥ saṁjaya vettha tatra; prāptāḥ kulebhyaś ca guṇopapannāḥ 05030034c prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo ’bhyavadat prasannaḥ 05030035a kanyāḥ svajethāḥ sadaneṣu saṁjaya; anāmayaṁ madvacanena pr̥ṣṭvā 05030035c kalyāṇā vaḥ santu patayo ’nukūlā; yūyaṁ patīnāṁ bhavatānukūlāḥ 05030036a alaṁkr̥tā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ 05030036c laghu yāsāṁ darśanaṁ vāk ca laghvī; veśastriyaḥ kuśalaṁ tāta pr̥ccheḥ 05030037a dāsīputrā ye ca dāsāḥ kurūṇāṁ; tadāśrayā bahavaḥ kubjakhañjāḥ 05030037c ākhyāya māṁ kuśalinaṁ sma tebhyo; anāmayaṁ paripr̥ccher jaghanyam 05030038a kaccid vr̥ttir vartate vai purāṇī; kaccid bhogān dhārtarāṣṭro dadāti 05030038c aṅgahīnān kr̥paṇān vāmanāṁś ca; ānr̥śaṁsyād dhr̥tarāṣṭro bibharti 05030039a andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye ’tra santi 05030039c ākhyāya māṁ kuśalinaṁ sma teṣām; anāmayaṁ paripr̥ccher jaghanyam 05030040a mā bhaiṣṭa duḥkhena kujīvitena; nūnaṁ kr̥taṁ paralokeṣu pāpam 05030040c nigr̥hya śatrūn suhr̥do ’nugr̥hya; vāsobhir annena ca vo bhariṣye 05030041a santy eva me brāhmaṇebhyaḥ kr̥tāni; bhāvīny atho no bata vartayanti 05030041c paśyāmy ahaṁ yuktarūpāṁs tathaiva; tām eva siddhiṁ śrāvayethā nr̥paṁ tam 05030042a ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante ’tha mūḍhāḥ 05030042c tāṁś cāpi tvaṁ kr̥paṇān sarvathaiva; asmadvākyāt kuśalaṁ tāta pr̥ccheḥ 05030043a ye cāpy anye saṁśritā dhārtarāṣṭrān; nānādigbhyo ’bhyāgatāḥ sūtaputra 05030043c dr̥ṣṭvā tāṁś caivārhataś cāpi sarvān; saṁpr̥cchethāḥ kuśalaṁ cāvyayaṁ ca 05030044a evaṁ sarvānāgatābhyāgatāṁś ca; rājño dūtān sarvadigbhyo ’bhyupetān 05030044c pr̥ṣṭvā sarvān kuśalaṁ tāṁś ca sūta; paścād ahaṁ kuśalī teṣu vācyaḥ 05030045a na hīdr̥śāḥ santy apare pr̥thivyāṁ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ 05030045c dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya 05030046a idaṁ punar vacanaṁ dhārtarāṣṭraṁ; suyodhanaṁ saṁjaya śrāvayethāḥ 05030046c yas te śarīre hr̥dayaṁ dunoti; kāmaḥ kurūn asapatno ’nuśiṣyām 05030047a na vidyate yuktir etasya kā cin; naivaṁvidhāḥ syāma yathā priyaṁ te 05030047c dadasva vā śakrapuraṁ mamaiva; yudhyasva vā bhāratamukhya vīra 05031001 yudhiṣṭhira uvāca 05031001a uta santam asantaṁ ca bālaṁ vr̥ddhaṁ ca saṁjaya 05031001c utābalaṁ balīyāṁsaṁ dhātā prakurute vaśe 05031002a uta bālāya pāṇḍityaṁ paṇḍitāyota bālatām 05031002c dadāti sarvam īśānaḥ purastāc chukram uccaran 05031003a alaṁ vijñāpanāya syād ācakṣīthā yathātatham 05031003c atho mantraṁ mantrayitvā anyonyenātihr̥ṣṭavat 05031004a gāvalgaṇe kurūn gatvā dhr̥tarāṣṭraṁ mahābalam 05031004c abhivādyopasaṁgr̥hya tataḥ pr̥ccher anāmayam 05031005a brūyāś cainaṁ tvam āsīnaṁ kurubhiḥ parivāritam 05031005c tavaiva rājan vīryeṇa sukhaṁ jīvanti pāṇḍavāḥ 05031006a tava prasādād bālās te prāptā rājyam ariṁdama 05031006c rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ 05031007a sarvam apy etad ekasya nālaṁ saṁjaya kasya cit 05031007c tāta saṁhatya jīvāmo mā dviṣadbhyo vaśaṁ gamaḥ 05031008a tathā bhīṣmaṁ śāṁtanavaṁ bhāratānāṁ pitāmaham 05031008c śirasābhivadethās tvaṁ mama nāma prakīrtayan 05031009a abhivādya ca vaktavyas tato ’smākaṁ pitāmahaḥ 05031009c bhavatā śaṁtanor vaṁśo nimagnaḥ punar uddhr̥taḥ 05031010a sa tvaṁ kuru tathā tāta svamatena pitāmaha 05031010c yathā jīvanti te pautrāḥ prītimantaḥ parasparam 05031011a tathaiva viduraṁ brūyāḥ kurūṇāṁ mantradhāriṇam 05031011c ayuddhaṁ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ 05031012a atho suyodhanaṁ brūyā rājaputram amarṣaṇam 05031012c madhye kurūṇām āsīnam anunīya punaḥ punaḥ 05031013a apaśyan mām upekṣantaṁ kr̥ṣṇām ekāṁ sabhāgatām 05031013c tadduḥkham atitikṣāma mā vadhīṣma kurūn iti 05031014a evaṁ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ 05031014c yathā balīyasaḥ santas tat sarvaṁ kuravo viduḥ 05031015a yan naḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān 05031015c tadduḥkham atitikṣāma mā vadhīṣma kurūn iti 05031016a yat tat sabhāyām ākramya kr̥ṣṇāṁ keśeṣv adharṣayat 05031016c duḥśāsanas te ’numate tac cāsmābhir upekṣitam 05031017a yathocitaṁ svakaṁ bhāgaṁ labhemahi paraṁtapa 05031017c nivartaya paradravye buddhiṁ gr̥ddhāṁ nararṣabha 05031018a śāntir evaṁ bhaved rājan prītiś caiva parasparam 05031018c rājyaikadeśam api naḥ prayaccha śamam icchatām 05031019a kuśasthalaṁ vr̥kasthalam āsandī vāraṇāvatam 05031019c avasānaṁ bhaved atra kiṁ cid eva tu pañcamam 05031020a bhrātr̥̄ṇāṁ dehi pañcānāṁ grāmān pañca suyodhana 05031020c śāntir no ’stu mahāprājña jñātibhiḥ saha saṁjaya 05031021a bhrātā bhrātaram anvetu pitā putreṇa yujyatām 05031021c smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha 05031022a akṣatān kurupāñcālān paśyema iti kāmaye 05031022c sarve sumanasas tāta śāmyāma bharatarṣabha 05031023a alam eva śamāyāsmi tathā yuddhāya saṁjaya 05031023c dharmārthayor alaṁ cāhaṁ mr̥dave dāruṇāya ca 05032001 vaiśaṁpāyana uvāca 05032001a anujñātaḥ pāṇḍavena prayayau saṁjayas tadā 05032001c śāsanaṁ dhr̥tarāṣṭrasya sarvaṁ kr̥tvā mahātmanaḥ 05032002a saṁprāpya hāstinapuraṁ śīghraṁ ca praviveśa ha 05032002c antaḥpuram upasthāya dvāḥsthaṁ vacanam abravīt 05032003a ācakṣva māṁ dhr̥tarāṣṭrāya dvāḥstha; upāgataṁ pāṇḍavānāṁ sakāśāt 05032003c jāgarti ced abhivades tvaṁ hi kṣattaḥ; praviśeyaṁ vidito bhūmipasya 05032004 dvāḥstha uvāca 05032004a saṁjayo ’yaṁ bhūmipate namas te; didr̥kṣayā dvāram upāgatas te 05032004c prāpto dūtaḥ pāṇḍavānāṁ sakāśāt; praśādhi rājan kim ayaṁ karotu 05032005 dhr̥tarāṣṭra uvāca 05032005a ācakṣva māṁ sukhinaṁ kālyam asmai; praveśyatāṁ svāgataṁ saṁjayāya 05032005c na cāham etasya bhavāmy akālyaḥ; sa me kasmād dvāri tiṣṭheta kṣattaḥ 05032006 vaiśaṁpāyana uvāca 05032006a tataḥ praviśyānumate nr̥pasya; mahad veśma prājñaśūrāryaguptam 05032006c siṁhāsanasthaṁ pārthivam āsasāda; vaicitravīryaṁ prāñjaliḥ sūtaputraḥ 05032007 saṁjaya uvāca 05032007a saṁjayo ’haṁ bhūmipate namas te; prāpto ’smi gatvā naradeva pāṇḍavān 05032007c abhivādya tvāṁ pāṇḍuputro manasvī; yudhiṣṭhiraḥ kuśalaṁ cānvapr̥cchat 05032008a sa te putrān pr̥cchati prīyamāṇaḥ; kaccit putraiḥ prīyase naptr̥bhiś ca 05032008c tathā suhr̥dbhiḥ sacivaiś ca rājan; ye cāpi tvām upajīvanti taiś ca 05032009 dhr̥tarāṣṭra uvāca 05032009a abhyetya tvāṁ tāta vadāmi saṁjaya; ajātaśatruṁ ca sukhena pārtham 05032009c kaccit sa rājā kuśalī saputraḥ; sahāmātyaḥ sānujaḥ kauravāṇām 05032010 saṁjaya uvāca 05032010a sahāmātyaḥ kuśalī pāṇḍuputro; bhūyaś cāto yac ca te ’gre mano ’bhūt 05032010c nirṇiktadharmārthakaro manasvī; bahuśruto dr̥ṣṭimāñ śīlavāṁś ca 05032011a paraṁ dharmāt pāṇḍavasyānr̥śaṁsyaṁ; dharmaḥ paro vittacayān mato ’sya 05032011c sukhapriye dharmahīne na pārtho; ’nurudhyate bhārata tasya viddhi 05032012a paraprayuktaḥ puruṣo viceṣṭate; sūtraprotā dārumayīva yoṣā 05032012c imaṁ dr̥ṣṭvā niyamaṁ pāṇḍavasya; manye paraṁ karma daivaṁ manuṣyāt 05032013a imaṁ ca dr̥ṣṭvā tava karmadoṣaṁ; pādodarkaṁ ghoram avarṇarūpam 05032013c yāvan naraḥ kāmayate ’tikālyaṁ; tāvan naro ’yaṁ labhate praśaṁsām 05032014a ajātaśatrus tu vihāya pāpaṁ; jīrṇāṁ tvacaṁ sarpa ivāsamarthām 05032014c virocate ’hāryavr̥ttena dhīro; yudhiṣṭhiras tvayi pāpaṁ visr̥jya 05032015a aṅgātmanaḥ karma nibodha rājan; dharmārthayuktād āryavr̥ttād apetam 05032015c upakrośaṁ ceha gato ’si rājan; noheś ca pāpaṁ prasajed amutra 05032016a sa tvam arthaṁ saṁśayitaṁ vinā tair; āśaṁsase putravaśānugo ’dya 05032016c adharmaśabdaś ca mahān pr̥thivyāṁ; nedaṁ karma tvatsamaṁ bhāratāgrya 05032017a hīnaprajño dauṣkuleyo nr̥śaṁso; dīrghavairī kṣatravidyāsv adhīraḥ 05032017c evaṁdharmā nāpadaḥ saṁtitīrṣed; dhīnavīryo yaś ca bhaved aśiṣṭaḥ 05032018a kule jāto dharmavān yo yaśasvī; bahuśrutaḥ sukhajīvī yatātmā 05032018c dharmārthayor grathitayor bibharti; nānyatra diṣṭasya vaśād upaiti 05032019a kathaṁ hi mantrāgryadharo manīṣī; dharmārthayor āpadi saṁpraṇetā 05032019c evaṁyuktaḥ sarvamantrair ahīno; anānr̥śaṁsyaṁ karma kuryād amūḍhaḥ 05032020a tavāpīme mantravidaḥ sametya; samāsate karmasu nityayuktāḥ 05032020c teṣām ayaṁ balavān niścayaś ca; kurukṣayārthe nirayo vyapādi 05032021a akālikaṁ kuravo nābhaviṣyan; pāpena cet pāpam ajātaśatruḥ 05032021c icchej jātu tvayi pāpaṁ visr̥jya; nindā ceyaṁ tava loke ’bhaviṣyat 05032022a kim anyatra viṣayād īśvarāṇāṁ; yatra pārthaḥ paralokaṁ dadarśa 05032022c atyakrāmat sa tathā saṁmataḥ syān; na saṁśayo nāsti manuṣyakāraḥ 05032023a etān guṇān karmakr̥tān avekṣya; bhāvābhāvau vartamānāv anityau 05032023c balir hi rājā pāram avindamāno; nānyat kālāt kāraṇaṁ tatra mene 05032024a cakṣuḥ śrotre nāsikā tvak ca jihvā; jñānasyaitāny āyatanāni jantoḥ 05032024c tāni prītāny eva tr̥ṣṇākṣayānte; tāny avyatho duḥkhahīnaḥ praṇudyāt 05032025a na tv eva manye puruṣasya karma; saṁvartate suprayuktaṁ yathāvat 05032025c mātuḥ pituḥ karmaṇābhiprasūtaḥ; saṁvardhate vidhivad bhojanena 05032026a priyāpriye sukhaduḥkhe ca rājan; nindāpraśaṁse ca bhajeta enam 05032026c paras tv enaṁ garhayate ’parādhe; praśaṁsate sādhuvr̥ttaṁ tam eva 05032027a sa tvā garhe bhāratānāṁ virodhād; anto nūnaṁ bhavitāyaṁ prajānām 05032027c no ced idaṁ tava karmāparādhāt; kurūn dahet kr̥ṣṇavartmeva kakṣam 05032028a tvam evaiko jātaputreṣu rājan; vaśaṁ gantā sarvaloke narendra 05032028c kāmātmanāṁ ślāghase dyūtakāle; nānyac chamāt paśya vipākam asya 05032029a anāptānāṁ pragrahāt tvaṁ narendra; tathāptānāṁ nigrahāc caiva rājan 05032029c bhūmiṁ sphītāṁ durbalatvād anantāṁ; na śaktas tvaṁ rakṣituṁ kauraveya 05032030a anujñāto rathavegāvadhūtaḥ; śrānto nipadye śayanaṁ nr̥siṁha 05032030c prātaḥ śrotāraḥ kuravaḥ sabhāyām; ajātaśatror vacanaṁ sametāḥ 05033001 vaiśaṁpāyana uvāca 05033001a dvāḥsthaṁ prāha mahāprājño dhr̥tarāṣṭro mahīpatiḥ 05033001c viduraṁ draṣṭum icchāmi tam ihānaya māciram 05033002a prahito dhr̥tarāṣṭreṇa dūtaḥ kṣattāram abravīt 05033002c īśvaras tvāṁ mahārājo mahāprājña didr̥kṣati 05033003a evam uktas tu viduraḥ prāpya rājaniveśanam 05033003c abravīd dhr̥tarāṣṭrāya dvāḥstha māṁ prativedaya 05033004 dvāḥstha uvāca 05033004a viduro ’yam anuprāpto rājendra tava śāsanāt 05033004c draṣṭum icchati te pādau kiṁ karotu praśādhi mām 05033005 dhr̥tarāṣṭra uvāca 05033005a praveśaya mahāprājñaṁ viduraṁ dīrghadarśinam 05033005c ahaṁ hi vidurasyāsya nākālyo jātu darśane 05033006 dvāḥstha uvāca 05033006a praviśāntaḥpuraṁ kṣattar mahārājasya dhīmataḥ 05033006c na hi te darśane ’kālyo jātu rājā bravīti mām 05033007 vaiśaṁpāyana uvāca 05033007a tataḥ praviśya viduro dhr̥tarāṣṭraniveśanam 05033007c abravīt prāñjalir vākyaṁ cintayānaṁ narādhipam 05033008a viduro ’haṁ mahāprājña saṁprāptas tava śāsanāt 05033008c yadi kiṁ cana kartavyam ayam asmi praśādhi mām 05033009 dhr̥tarāṣṭra uvāca 05033009a saṁjayo vidura prāpto garhayitvā ca māṁ gataḥ 05033009c ajātaśatroḥ śvo vākyaṁ sabhāmadhye sa vakṣyati 05033010a tasyādya kuruvīrasya na vijñātaṁ vaco mayā 05033010c tan me dahati gātrāṇi tad akārṣīt prajāgaram 05033011a jāgrato dahyamānasya śreyo yad iha paśyasi 05033011c tad brūhi tvaṁ hi nas tāta dharmārthakuśalo hy asi 05033012a yataḥ prāptaḥ saṁjayaḥ pāṇḍavebhyo; na me yathāvan manasaḥ praśāntiḥ 05033012c sarvendriyāṇy aprakr̥tiṁ gatāni; kiṁ vakṣyatīty eva hi me ’dya cintā 05033013 vidura uvāca 05033013a abhiyuktaṁ balavatā durbalaṁ hīnasādhanam 05033013c hr̥tasvaṁ kāminaṁ coram āviśanti prajāgarāḥ 05033014a kaccid etair mahādoṣair na spr̥ṣṭo ’si narādhipa 05033014c kaccin na paravitteṣu gr̥dhyan viparitapyase 05033015 dhr̥tarāṣṭra uvāca 05033015a śrotum icchāmi te dharmyaṁ paraṁ naiḥśreyasaṁ vacaḥ 05033015c asmin rājarṣivaṁśe hi tvam ekaḥ prājñasaṁmataḥ 05033016 vidura uvāca 05033016a niṣevate praśastāni ninditāni na sevate 05033016c anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam 05033017a krodho harṣaś ca darpaś ca hrīstambho mānyamānitā 05033017c yam arthān nāpakarṣanti sa vai paṇḍita ucyate 05033018a yasya kr̥tyaṁ na jānanti mantraṁ vā mantritaṁ pare 05033018c kr̥tam evāsya jānanti sa vai paṇḍita ucyate 05033019a yasya kr̥tyaṁ na vighnanti śītam uṣṇaṁ bhayaṁ ratiḥ 05033019c samr̥ddhir asamr̥ddhir vā sa vai paṇḍita ucyate 05033020a yasya saṁsāriṇī prajñā dharmārthāv anuvartate 05033020c kāmād arthaṁ vr̥ṇīte yaḥ sa vai paṇḍita ucyate 05033021a yathāśakti cikīrṣanti yathāśakti ca kurvate 05033021c na kiṁ cid avamanyante paṇḍitā bharatarṣabha 05033022a kṣipraṁ vijānāti ciraṁ śr̥ṇoti; vijñāya cārthaṁ bhajate na kāmāt 05033022c nāsaṁpr̥ṣṭo vyupayuṅkte parārthe; tat prajñānaṁ prathamaṁ paṇḍitasya 05033023a nāprāpyam abhivāñchanti naṣṭaṁ necchanti śocitum 05033023c āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ 05033024a niścitya yaḥ prakramate nāntar vasati karmaṇaḥ 05033024c avandhyakālo vaśyātmā sa vai paṇḍita ucyate 05033025a āryakarmaṇi rajyante bhūtikarmāṇi kurvate 05033025c hitaṁ ca nābhyasūyanti paṇḍitā bharatarṣabha 05033026a na hr̥ṣyaty ātmasaṁmāne nāvamānena tapyate 05033026c gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate 05033027a tattvajñaḥ sarvabhūtānāṁ yogajñaḥ sarvakarmaṇām 05033027c upāyajño manuṣyāṇāṁ naraḥ paṇḍita ucyate 05033028a pravr̥ttavāk citrakatha ūhavān pratibhānavān 05033028c āśu granthasya vaktā ca sa vai paṇḍita ucyate 05033029a śrutaṁ prajñānugaṁ yasya prajñā caiva śrutānugā 05033029c asaṁbhinnāryamaryādaḥ paṇḍitākhyāṁ labheta saḥ 05033030a aśrutaś ca samunnaddho daridraś ca mahāmanāḥ 05033030c arthāṁś cākarmaṇā prepsur mūḍha ity ucyate budhaiḥ 05033031a svam arthaṁ yaḥ parityajya parārtham anutiṣṭhati 05033031c mithyā carati mitrārthe yaś ca mūḍhaḥ sa ucyate 05033032a akāmān kāmayati yaḥ kāmayānān paridviṣan 05033032c balavantaṁ ca yo dveṣṭi tam āhur mūḍhacetasam 05033033a amitraṁ kurute mitraṁ mitraṁ dveṣṭi hinasti ca 05033033c karma cārabhate duṣṭaṁ tam āhur mūḍhacetasam 05033034a saṁsārayati kr̥tyāni sarvatra vicikitsate 05033034c ciraṁ karoti kṣiprārthe sa mūḍho bharatarṣabha 05033035a anāhūtaḥ praviśati apr̥ṣṭo bahu bhāṣate 05033035c viśvasaty apramatteṣu mūḍhacetā narādhamaḥ 05033036a paraṁ kṣipati doṣeṇa vartamānaḥ svayaṁ tathā 05033036c yaś ca krudhyaty anīśaḥ san sa ca mūḍhatamo naraḥ 05033037a ātmano balam ajñāya dharmārthaparivarjitam 05033037c alabhyam icchan naiṣkarmyān mūḍhabuddhir ihocyate 05033038a aśiṣyaṁ śāsti yo rājan yaś ca śūnyam upāsate 05033038c kadaryaṁ bhajate yaś ca tam āhur mūḍhacetasam 05033039a arthaṁ mahāntam āsādya vidyām aiśvaryam eva vā 05033039c vicaraty asamunnaddho yaḥ sa paṇḍita ucyate 05033040a ekaḥ saṁpannam aśnāti vaste vāsaś ca śobhanam 05033040c yo ’saṁvibhajya bhr̥tyebhyaḥ ko nr̥śaṁsataras tataḥ 05033041a ekaḥ pāpāni kurute phalaṁ bhuṅkte mahājanaḥ 05033041c bhoktāro vipramucyante kartā doṣeṇa lipyate 05033042a ekaṁ hanyān na vā hanyād iṣur mukto dhanuṣmatā 05033042c buddhir buddhimatotsr̥ṣṭā hanyād rāṣṭraṁ sarājakam 05033043a ekayā dve viniścitya trīṁś caturbhir vaśe kuru 05033043c pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava 05033044a ekaṁ viṣaraso hanti śastreṇaikaś ca vadhyate 05033044c sarāṣṭraṁ saprajaṁ hanti rājānaṁ mantravisravaḥ 05033045a ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet 05033045c eko na gacched adhvānaṁ naikaḥ supteṣu jāgr̥yāt 05033046a ekam evādvitīyaṁ tad yad rājan nāvabudhyase 05033046c satyaṁ svargasya sopānaṁ pārāvārasya naur iva 05033047a ekaḥ kṣamāvatāṁ doṣo dvitīyo nopalabhyate 05033047c yad enaṁ kṣamayā yuktam aśaktaṁ manyate janaḥ 05033048a eko dharmaḥ paraṁ śreyaḥ kṣamaikā śāntir uttamā 05033048c vidyaikā paramā dr̥ṣṭir ahiṁsaikā sukhāvahā 05033049a dvāv imau grasate bhūmiḥ sarpo bilaśayān iva 05033049c rājānaṁ cāviroddhāraṁ brāhmaṇaṁ cāpravāsinam 05033050a dve karmaṇī naraḥ kurvann asmim̐l loke virocate 05033050c abruvan paruṣaṁ kiṁ cid asato nārthayaṁs tathā 05033051a dvāv imau puruṣavyāghra parapratyayakāriṇau 05033051c striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ 05033052a dvāv imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau 05033052c yaś cādhanaḥ kāmayate yaś ca kupyaty anīśvaraḥ 05033053a dvāv imau puruṣau rājan svargasyopari tiṣṭhataḥ 05033053c prabhuś ca kṣamayā yukto daridraś ca pradānavān 05033054a nyāyāgatasya dravyasya boddhavyau dvāv atikramau 05033054c apātre pratipattiś ca pātre cāpratipādanam 05033055a trayo nyāyā manuṣyāṇāṁ śrūyante bharatarṣabha 05033055c kanīyān madhyamaḥ śreṣṭha iti vedavido viduḥ 05033056a trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ 05033056c niyojayed yathāvat tāṁs trividheṣv eva karmasu 05033057a traya evādhanā rājan bhāryā dāsas tathā sutaḥ 05033057c yat te samadhigacchanti yasya te tasya tad dhanam 05033058a catvāri rājñā tu mahābalena; varjyāny āhuḥ paṇḍitas tāni vidyāt 05033058c alpaprajñaiḥ saha mantraṁ na kuryān; na dīrghasūtrair alasaiś cāraṇaiś ca 05033059a catvāri te tāta gr̥he vasantu; śriyābhijuṣṭasya gr̥hasthadharme 05033059c vr̥ddho jñātir avasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā 05033060a catvāry āha mahārāja sadyaskāni br̥haspatiḥ 05033060c pr̥cchate tridaśendrāya tānīmāni nibodha me 05033061a devatānāṁ ca saṁkalpam anubhāvaṁ ca dhīmatām 05033061c vinayaṁ kr̥tavidyānāṁ vināśaṁ pāpakarmaṇām 05033062a pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ 05033062c pitā mātāgnir ātmā ca guruś ca bharatarṣabha 05033063a pañcaiva pūjayam̐l loke yaśaḥ prāpnoti kevalam 05033063c devān pitr̥̄n manuṣyāṁś ca bhikṣūn atithipañcamān 05033064a pañca tvānugamiṣyanti yatra yatra gamiṣyasi 05033064c mitrāṇy amitrā madhyasthā upajīvyopajīvinaḥ 05033065a pañcendriyasya martyasya chidraṁ ced ekam indriyam 05033065c tato ’sya sravati prajñā dr̥teḥ pādād ivodakam 05033066a ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā 05033066c nidrā tandrī bhayaṁ krodha ālasyaṁ dīrghasūtratā 05033067a ṣaḍ imān puruṣo jahyād bhinnāṁ nāvam ivārṇave 05033067c apravaktāram ācāryam anadhīyānam r̥tvijam 05033068a arakṣitāraṁ rājānaṁ bhāryāṁ cāpriyavādinīm 05033068c grāmakāmaṁ ca gopālaṁ vanakāmaṁ ca nāpitam 05033069a ṣaḍ eva tu guṇāḥ puṁsā na hātavyāḥ kadā cana 05033069c satyaṁ dānam anālasyam anasūyā kṣamā dhr̥tiḥ 05033070a ṣaṇṇām ātmani nityānām aiśvaryaṁ yo ’dhigacchati 05033070c na sa pāpaiḥ kuto ’narthair yujyate vijitendriyaḥ 05033071a ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate 05033071c corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ 05033072a pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ 05033072c rājā vivadamāneṣu nityaṁ mūrkheṣu paṇḍitāḥ 05033073a sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ 05033073c prāyaśo yair vinaśyanti kr̥tamūlāś ca pārthivāḥ 05033074a striyo ’kṣā mr̥gayā pānaṁ vākpāruṣyaṁ ca pañcamam 05033074c mahac ca daṇḍapāruṣyam arthadūṣaṇam eva ca 05033075a aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ 05033075c brāhmaṇān prathamaṁ dveṣṭi brāhmaṇaiś ca virudhyate 05033076a brāhmaṇasvāni cādatte brāhmaṇāṁś ca jighāṁsati 05033076c ramate nindayā caiṣāṁ praśaṁsāṁ nābhinandati 05033077a naitān smarati kr̥tyeṣu yācitaś cābhyasūyati 05033077c etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet 05033078a aṣṭāv imāni harṣasya navanītāni bhārata 05033078c vartamānāni dr̥śyante tāny eva susukhāny api 05033079a samāgamaś ca sakhibhir mahāṁś caiva dhanāgamaḥ 05033079c putreṇa ca pariṣvaṅgaḥ saṁnipātaś ca maithune 05033080a samaye ca priyālāpaḥ svayūtheṣu ca saṁnatiḥ 05033080c abhipretasya lābhaś ca pūjā ca janasaṁsadi 05033081a navadvāram idaṁ veśma tristhūṇaṁ pañcasākṣikam 05033081c kṣetrajñādhiṣṭhitaṁ vidvān yo veda sa paraḥ kaviḥ 05033082a daśa dharmaṁ na jānanti dhr̥tarāṣṭra nibodha tān 05033082c mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ 05033083a tvaramāṇaś ca bhīruś ca lubdhaḥ kāmī ca te daśa 05033083c tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ 05033084a atraivodāharantīmam itihāsaṁ purātanam 05033084c putrārtham asurendreṇa gītaṁ caiva sudhanvanā 05033085a yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṁ ca 05033085c viśeṣavic chrutavān kṣiprakārī; taṁ sarvalokaḥ kurute pramāṇam 05033086a jānāti viśvāsayituṁ manuṣyān; vijñātadoṣeṣu dadhāti daṇḍam 05033086c jānāti mātrāṁ ca tathā kṣamāṁ ca; taṁ tādr̥śaṁ śrīr juṣate samagrā 05033087a sudurbalaṁ nāvajānāti kaṁ cid; yukto ripuṁ sevate buddhipūrvam 05033087c na vigrahaṁ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ 05033088a prāpyāpadaṁ na vyathate kadā cid; udyogam anvicchati cāpramattaḥ 05033088c duḥkhaṁ ca kāle sahate jitātmā; dhuraṁdharas tasya jitāḥ sapatnāḥ 05033089a anarthakaṁ vipravāsaṁ gr̥hebhyaḥ; pāpaiḥ saṁdhiṁ paradārābhimarśam 05033089c dambhaṁ stainyaṁ paiśunaṁ madyapānaṁ; na sevate yaḥ sa sukhī sadaiva 05033090a na saṁrambheṇārabhate ’rthavargam; ākāritaḥ śaṁsati tathyam eva 05033090c na mātrārthe rocayate vivādaṁ; nāpūjitaḥ kupyati cāpy amūḍhaḥ 05033091a na yo ’bhyasūyaty anukampate ca; na durbalaḥ prātibhāvyaṁ karoti 05033091c nātyāha kiṁ cit kṣamate vivādaṁ; sarvatra tādr̥g labhate praśaṁsām 05033092a yo noddhataṁ kurute jātu veṣaṁ; na pauruṣeṇāpi vikatthate ’nyān 05033092c na mūrcchitaḥ kaṭukāny āha kiṁ cit; priyaṁ sadā taṁ kurute jano ’pi 05033093a na vairam uddīpayati praśāntaṁ; na darpam ārohati nāstam eti 05033093c na durgato ’smīti karoti manyuṁ; tam āryaśīlaṁ param āhur agryam 05033094a na sve sukhe vai kurute praharṣaṁ; nānyasya duḥkhe bhavati pratītaḥ 05033094c dattvā na paścāt kurute ’nutāpaṁ; na katthate satpuruṣāryaśīlaḥ 05033095a deśācārān samayāñ jātidharmān; bubhūṣate yas tu parāvarajñaḥ 05033095c sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṁ karoti 05033096a dambhaṁ mohaṁ matsaraṁ pāpakr̥tyaṁ; rājadviṣṭaṁ paiśunaṁ pūgavairam 05033096c mattonmattair durjanaiś cāpi vādaṁ; yaḥ prajñāvān varjayet sa pradhānaḥ 05033097a damaṁ śaucaṁ daivataṁ maṅgalāni; prāyaścittaṁ vividhām̐l lokavādān 05033097c etāni yaḥ kurute naityakāni; tasyotthānaṁ devatā rādhayanti 05033098a samair vivāhaṁ kurute na hīnaiḥ; samaiḥ sakhyaṁ vyavahāraṁ kathāś ca 05033098c guṇair viśiṣṭāṁś ca purodadhāti; vipaścitas tasya nayāḥ sunītāḥ 05033099a mitaṁ bhuṅkte saṁvibhajyāśritebhyo; mitaṁ svapity amitaṁ karma kr̥tvā 05033099c dadāty amitreṣv api yācitaḥ saṁs; tam ātmavantaṁ prajahaty anarthāḥ 05033100a cikīrṣitaṁ viprakr̥taṁ ca yasya; nānye janāḥ karma jānanti kiṁ cit 05033100c mantre gupte samyag anuṣṭhite ca; svalpo nāsya vyathate kaś cid arthaḥ 05033101a yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mr̥dur dānakr̥c chuddhabhāvaḥ 05033101c atīva saṁjñāyate jñātimadhye; mahāmaṇir jātya iva prasannaḥ 05033102a ya ātmanāpatrapate bhr̥śaṁ naraḥ; sa sarvalokasya gurur bhavaty uta 05033102c anantatejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate 05033103a vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ 05033103c tvayaiva bālā vardhitāḥ śikṣitāś ca; tavādeśaṁ pālayanty āmbikeya 05033104a pradāyaiṣām ucitaṁ tāta rājyaṁ; sukhī putraiḥ sahito modamānaḥ 05033104c na devānāṁ nāpi ca mānuṣāṇāṁ; bhaviṣyasi tvaṁ tarkaṇīyo narendra 05034001 dhr̥tarāṣṭra uvāca 05034001a jāgrato dahyamānasya yat kāryam anupaśyasi 05034001c tad brūhi tvaṁ hi nas tāta dharmārthakuśalaḥ śuciḥ 05034002a tvaṁ māṁ yathāvad vidura praśādhi; prajñāpūrvaṁ sarvam ajātaśatroḥ 05034002c yan manyase pathyam adīnasattva; śreyaskaraṁ brūhi tad vai kurūṇām 05034003a pāpāśaṅkī pāpam evānupaśyan; pr̥cchāmi tvāṁ vyākulenātmanāham 05034003c kave tan me brūhi sarvaṁ yathāvan; manīṣitaṁ sarvam ajātaśatroḥ 05034004 vidura uvāca 05034004a śubhaṁ vā yadi vā pāpaṁ dveṣyaṁ vā yadi vā priyam 05034004c apr̥ṣṭas tasya tad brūyād yasya necchet parābhavam 05034005a tasmād vakṣyāmi te rājan bhavam icchan kurūn prati 05034005c vacaḥ śreyaskaraṁ dharmyaṁ bruvatas tan nibodha me 05034006a mithyopetāni karmāṇi sidhyeyur yāni bhārata 05034006c anupāyaprayuktāni mā sma teṣu manaḥ kr̥thāḥ 05034007a tathaiva yogavihitaṁ na sidhyet karma yan nr̥pa 05034007c upāyayuktaṁ medhāvī na tatra glapayen manaḥ 05034008a anubandhān avekṣeta sānubandheṣu karmasu 05034008c saṁpradhārya ca kurvīta na vegena samācaret 05034009a anubandhaṁ ca saṁprekṣya vipākāṁś caiva karmaṇām 05034009c utthānam ātmanaś caiva dhīraḥ kurvīta vā na vā 05034010a yaḥ pramāṇaṁ na jānāti sthāne vr̥ddhau tathā kṣaye 05034010c kośe janapade daṇḍe na sa rājye ’vatiṣṭhate 05034011a yas tv etāni pramāṇāni yathoktāny anupaśyati 05034011c yukto dharmārthayor jñāne sa rājyam adhigacchati 05034012a na rājyaṁ prāptam ity eva vartitavyam asāṁpratam 05034012c śriyaṁ hy avinayo hanti jarā rūpam ivottamam 05034013a bhakṣyottamapraticchannaṁ matsyo baḍiśam āyasam 05034013c rūpābhipātī grasate nānubandham avekṣate 05034014a yac chakyaṁ grasituṁ grasyaṁ grastaṁ pariṇamec ca yat 05034014c hitaṁ ca pariṇāme yat tad adyaṁ bhūtim icchatā 05034015a vanaspater apakvāni phalāni pracinoti yaḥ 05034015c sa nāpnoti rasaṁ tebhyo bījaṁ cāsya vinaśyati 05034016a yas tu pakvam upādatte kāle pariṇataṁ phalam 05034016c phalād rasaṁ sa labhate bījāc caiva phalaṁ punaḥ 05034017a yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ 05034017c tadvad arthān manuṣyebhya ādadyād avihiṁsayā 05034018a puṣpaṁ puṣpaṁ vicinvīta mūlacchedaṁ na kārayet 05034018c mālākāra ivārāme na yathāṅgārakārakaḥ 05034019a kiṁ nu me syād idaṁ kr̥tvā kiṁ nu me syād akurvataḥ 05034019c iti karmāṇi saṁcintya kuryād vā puruṣo na vā 05034020a anārabhyā bhavanty arthāḥ ke cin nityaṁ tathāgatāḥ 05034020c kr̥taḥ puruṣakāro ’pi bhaved yeṣu nirarthakaḥ 05034021a kāṁś cid arthān naraḥ prājño laghumūlān mahāphalān 05034021c kṣipram ārabhate kartuṁ na vighnayati tādr̥śān 05034022a r̥ju paśyati yaḥ sarvaṁ cakṣuṣānupibann iva 05034022c āsīnam api tūṣṇīkam anurajyanti taṁ prajāḥ 05034023a cakṣuṣā manasā vācā karmaṇā ca caturvidham 05034023c prasādayati lokaṁ yaḥ taṁ loko ’nuprasīdati 05034024a yasmāt trasyanti bhūtāni mr̥gavyādhān mr̥gā iva 05034024c sāgarāntām api mahīṁ labdhvā sa parihīyate 05034025a pitr̥paitāmahaṁ rājyaṁ prāptavān svena tejasā 05034025c vāyur abhram ivāsādya bhraṁśayaty anaye sthitaḥ 05034026a dharmam ācarato rājñaḥ sadbhiś caritam āditaḥ 05034026c vasudhā vasusaṁpūrṇā vardhate bhūtivardhanī 05034027a atha saṁtyajato dharmam adharmaṁ cānutiṣṭhataḥ 05034027c pratisaṁveṣṭate bhūmir agnau carmāhitaṁ yathā 05034028a ya eva yatnaḥ kriyate pararāṣṭrāvamardane 05034028c sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane 05034029a dharmeṇa rājyaṁ vindeta dharmeṇa paripālayet 05034029c dharmamūlāṁ śriyaṁ prāpya na jahāti na hīyate 05034030a apy unmattāt pralapato bālāc ca parisarpataḥ 05034030c sarvataḥ sāram ādadyād aśmabhya iva kāñcanam 05034031a suvyāhr̥tāni sudhiyāṁ sukr̥tāni tatas tataḥ 05034031c saṁcinvan dhīra āsīta śilāhārī śilaṁ yathā 05034032a gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ 05034032c cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ 05034033a bhūyāṁsaṁ labhate kleśaṁ yā gaur bhavati durduhā 05034033c atha yā suduhā rājan naiva tāṁ vinayanty api 05034034a yad ataptaṁ praṇamati na tat saṁtāpayanty api 05034034c yac ca svayaṁ nataṁ dāru na tat saṁnāmayanty api 05034035a etayopamayā dhīraḥ saṁnameta balīyase 05034035c indrāya sa praṇamate namate yo balīyase 05034036a parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ 05034036c patayo bāndhavāḥ strīṇāṁ brāhmaṇā vedabāndhavāḥ 05034037a satyena rakṣyate dharmo vidyā yogena rakṣyate 05034037c mr̥jayā rakṣyate rūpaṁ kulaṁ vr̥ttena rakṣyate 05034038a mānena rakṣyate dhānyam aśvān rakṣaty anukramaḥ 05034038c abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ 05034039a na kulaṁ vr̥ttahīnasya pramāṇam iti me matiḥ 05034039c antyeṣv api hi jātānāṁ vr̥ttam eva viśiṣyate 05034040a ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye 05034040c sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ 05034041a akāryakaraṇād bhītaḥ kāryāṇāṁ ca vivarjanāt 05034041c akāle mantrabhedāc ca yena mādyen na tat pibet 05034042a vidyāmado dhanamadas tr̥tīyo ’bhijano madaḥ 05034042c ete madāvaliptānām eta eva satāṁ damāḥ 05034043a asanto ’bhyarthitāḥ sadbhiḥ kiṁ cit kāryaṁ kadā cana 05034043c manyante santam ātmānam asantam api viśrutam 05034044a gatir ātmavatāṁ santaḥ santa eva satāṁ gatiḥ 05034044c asatāṁ ca gatiḥ santo na tv asantaḥ satāṁ gatiḥ 05034045a jitā sabhā vastravatā samāśā gomatā jitā 05034045c adhvā jito yānavatā sarvaṁ śīlavatā jitam 05034046a śīlaṁ pradhānaṁ puruṣe tad yasyeha praṇaśyati 05034046c na tasya jīvitenārtho na dhanena na bandhubhiḥ 05034047a āḍhyānāṁ māṁsaparamaṁ madhyānāṁ gorasottaram 05034047c lavaṇottaraṁ daridrāṇāṁ bhojanaṁ bharatarṣabha 05034048a saṁpannataram evānnaṁ daridrā bhuñjate sadā 05034048c kṣut svādutāṁ janayati sā cāḍhyeṣu sudurlabhā 05034049a prāyeṇa śrīmatāṁ loke bhoktuṁ śaktir na vidyate 05034049c daridrāṇāṁ tu rājendra api kāṣṭhaṁ hi jīryate 05034050a avr̥ttir bhayam antyānāṁ madhyānāṁ maraṇād bhayam 05034050c uttamānāṁ tu martyānām avamānāt paraṁ bhayam 05034051a aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ 05034051c aiśvaryamadamatto hi nāpatitvā vibudhyate 05034052a indriyair indriyārtheṣu vartamānair anigrahaiḥ 05034052c tair ayaṁ tāpyate loko nakṣatrāṇi grahair iva 05034053a yo jitaḥ pañcavargeṇa sahajenātmakarśinā 05034053c āpadas tasya vardhante śuklapakṣa ivoḍurāṭ 05034054a avijitya ya ātmānam amātyān vijigīṣate 05034054c amitrān vājitāmātyaḥ so ’vaśaḥ parihīyate 05034055a ātmānam eva prathamaṁ deśarūpeṇa yo jayet 05034055c tato ’mātyān amitrāṁś ca na moghaṁ vijigīṣate 05034056a vaśyendriyaṁ jitāmātyaṁ dhr̥tadaṇḍaṁ vikāriṣu 05034056c parīkṣyakāriṇaṁ dhīram atyantaṁ śrīr niṣevate 05034057a rathaḥ śarīraṁ puruṣasya rājan; nātmā niyantendriyāṇy asya cāśvāḥ 05034057c tair apramattaḥ kuśalaḥ sadaśvair; dāntaiḥ sukhaṁ yāti rathīva dhīraḥ 05034058a etāny anigr̥hītāni vyāpādayitum apy alam 05034058c avidheyā ivādāntā hayāḥ pathi kusārathim 05034059a anartham arthataḥ paśyann arthaṁ caivāpy anarthataḥ 05034059c indriyaiḥ prasr̥to bālaḥ suduḥkhaṁ manyate sukham 05034060a dharmārthau yaḥ parityajya syād indriyavaśānugaḥ 05034060c śrīprāṇadhanadārebhya kṣipraṁ sa parihīyate 05034061a arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ 05034061c indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ 05034062a ātmanātmānam anvicchen manobuddhīndriyair yataiḥ 05034062c ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ 05034063a kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau 05034063c kāmaś ca rājan krodhaś ca tau prajñānaṁ vilumpataḥ 05034064a samavekṣyeha dharmārthau saṁbhārān yo ’dhigacchati 05034064c sa vai saṁbhr̥tasaṁbhāraḥ satataṁ sukham edhate 05034065a yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān 05034065c jigīṣati ripūn anyān ripavo ’bhibhavanti tam 05034066a dr̥śyante hi durātmāno vadhyamānāḥ svakarmabhiḥ 05034066c indriyāṇām anīśatvād rājāno rājyavibhramaiḥ 05034067a asaṁtyāgāt pāpakr̥tām apāpāṁs; tulyo daṇḍaḥ spr̥śate miśrabhāvāt 05034067c śuṣkeṇārdraṁ dahyate miśrabhāvāt; tasmāt pāpaiḥ saha saṁdhiṁ na kuryāt 05034068a nijān utpatataḥ śatrūn pañca pañcaprayojanān 05034068c yo mohān na nigr̥hṇāti tam āpad grasate naram 05034069a anasūyārjavaṁ śaucaṁ saṁtoṣaḥ priyavāditā 05034069c damaḥ satyam anāyāso na bhavanti durātmanām 05034070a ātmajñānam anāyāsas titikṣā dharmanityatā 05034070c vāk caiva guptā dānaṁ ca naitāny antyeṣu bhārata 05034071a ākrośaparivādābhyāṁ vihiṁsanty abudhā budhān 05034071c vaktā pāpam upādatte kṣamamāṇo vimucyate 05034072a hiṁsā balam asādhūnāṁ rājñāṁ daṇḍavidhir balam 05034072c śuśrūṣā tu balaṁ strīṇāṁ kṣamā guṇavatāṁ balam 05034073a vāksaṁyamo hi nr̥pate suduṣkaratamo mataḥ 05034073c arthavac ca vicitraṁ ca na śakyaṁ bahu bhāṣitum 05034074a abhyāvahati kalyāṇaṁ vividhā vāk subhāṣitā 05034074c saiva durbhāṣitā rājann anarthāyopapadyate 05034075a saṁrohati śarair viddhaṁ vanaṁ paraśunā hatam 05034075c vācā duruktaṁ bībhatsaṁ na saṁrohati vākkṣatam 05034076a karṇinālīkanārācā nirharanti śarīrataḥ 05034076c vākśalyas tu na nirhartuṁ śakyo hr̥diśayo hi saḥ 05034077a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni 05034077c parasya nāmarmasu te patanti; tān paṇḍito nāvasr̥jet pareṣu 05034078a yasmai devāḥ prayacchanti puruṣāya parābhavam 05034078c buddhiṁ tasyāpakarṣanti so ’pācīnāni paśyati 05034079a buddhau kaluṣabhūtāyāṁ vināśe pratyupasthite 05034079c anayo nayasaṁkāśo hr̥dayān nāpasarpati 05034080a seyaṁ buddhiḥ parītā te putrāṇāṁ tava bhārata 05034080c pāṇḍavānāṁ virodhena na cainām avabudhyase 05034081a rājā lakṣaṇasaṁpannas trailokyasyāpi yo bhavet 05034081c śiṣyas te śāsitā so ’stu dhr̥tarāṣṭra yudhiṣṭhiraḥ 05034082a atīva sarvān putrāṁs te bhāgadheyapuraskr̥taḥ 05034082c tejasā prajñayā caiva yukto dharmārthatattvavit 05034083a ānr̥śaṁsyād anukrośād yo ’sau dharmabhr̥tāṁ varaḥ 05034083c gauravāt tava rājendra bahūn kleśāṁs titikṣati 05035001 dhr̥tarāṣṭra uvāca 05035001a brūhi bhūyo mahābuddhe dharmārthasahitaṁ vacaḥ 05035001c śr̥ṇvato nāsti me tr̥ptir vicitrāṇīha bhāṣase 05035002 vidura uvāca 05035002a sarvatīrtheṣu vā snānaṁ sarvabhūteṣu cārjavam 05035002c ubhe ete same syātām ārjavaṁ vā viśiṣyate 05035003a ārjavaṁ pratipadyasva putreṣu satataṁ vibho 05035003c iha kīrtiṁ parāṁ prāpya pretya svargam avāpsyasi 05035004a yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate 05035004c tāvat sa puruṣavyāghra svargaloke mahīyate 05035005a atrāpy udāharantīmam itihāsaṁ purātanam 05035005c virocanasya saṁvādaṁ keśinyarthe sudhanvanā 05035006 keśiny uvāca 05035006a kiṁ brāhmaṇāḥ svic chreyāṁso ditijāḥ svid virocana 05035006c atha kena sma paryaṅkaṁ sudhanvā nādhirohati 05035007 virocana uvāca 05035007a prājāpatyā hi vai śreṣṭhā vayaṁ keśini sattamāḥ 05035007c asmākaṁ khalv ime lokāḥ ke devāḥ ke dvijātayaḥ 05035008 keśiny uvāca 05035008a ihaivāssva pratīkṣāva upasthāne virocana 05035008c sudhanvā prātar āgantā paśyeyaṁ vāṁ samāgatau 05035009 virocana uvāca 05035009a tathā bhadre kariṣyāmi yathā tvaṁ bhīru bhāṣase 05035009c sudhanvānaṁ ca māṁ caiva prātar draṣṭāsi saṁgatau 05035010 sudhanvovāca 05035010a anvālabhe hiraṇmayaṁ prāhrāde ’haṁ tavāsanam 05035010c ekatvam upasaṁpanno na tv āseyaṁ tvayā saha 05035011 virocana uvāca 05035011a anvāharantu phalakaṁ kūrcaṁ vāpy atha vā br̥sīm 05035011c sudhanvan na tvam arho ’si mayā saha samāsanam 05035012 sudhanvovāca 05035012a pitāpi te samāsīnam upāsītaiva mām adhaḥ 05035012c bālaḥ sukhaidhito gehe na tvaṁ kiṁ cana budhyase 05035013 virocana uvāca 05035013a hiraṇyaṁ ca gavāśvaṁ ca yad vittam asureṣu naḥ 05035013c sudhanvan vipaṇe tena praśnaṁ pr̥cchāva ye viduḥ 05035014 sudhanvovāca 05035014a hiraṇyaṁ ca gavāśvaṁ ca tavaivāstu virocana 05035014c prāṇayos tu paṇaṁ kr̥tvā praśnaṁ pr̥cchāva ye viduḥ 05035015 virocana uvāca 05035015a āvāṁ kutra gamiṣyāvaḥ prāṇayor vipaṇe kr̥te 05035015c na hi deveṣv ahaṁ sthātā na manuṣyeṣu karhi cit 05035016 sudhanvovāca 05035016a pitaraṁ te gamiṣyāvaḥ prāṇayor vipaṇe kr̥te 05035016c putrasyāpi sa hetor hi prahrādo nānr̥taṁ vadet 05035017 prahrāda uvāca 05035017a imau tau saṁpradr̥śyete yābhyāṁ na caritaṁ saha 05035017c āśīviṣāv iva kruddhāv ekamārgam ihāgatau 05035018a kiṁ vai sahaiva carato na purā carataḥ saha 05035018c virocanaitat pr̥cchāmi kiṁ te sakhyaṁ sudhanvanā 05035019 virocana uvāca 05035019a na me sudhanvanā sakhyaṁ prāṇayor vipaṇāvahe 05035019c prahrāda tat tvāṁ pr̥cchāmi mā praśnam anr̥taṁ vadīḥ 05035020 prahrāda uvāca 05035020a udakaṁ madhuparkaṁ cāpy ānayantu sudhanvane 05035020c brahmann abhyarcanīyo ’si śvetā gauḥ pīvarīkr̥tā 05035021 sudhanvovāca 05035021a udakaṁ madhuparkaṁ ca patha evārpitaṁ mama 05035021c prahrāda tvaṁ tu nau praśnaṁ tathyaṁ prabrūhi pr̥cchatoḥ 05035022 prahrāda uvāca 05035022a putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ 05035022c tayor vivadatoḥ praśnaṁ katham asmadvidho vadet 05035023a atha yo naiva prabrūyāt satyaṁ vā yadi vānr̥tam 05035023c etat sudhanvan pr̥cchāmi durvivaktā sma kiṁ vaset 05035024 sudhanvovāca 05035024a yāṁ rātrim adhivinnā strī yāṁ caivākṣaparājitaḥ 05035024c yāṁ ca bhārābhitaptāṅgo durvivaktā sma tāṁ vaset 05035025a nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ 05035025c amitrān bhūyasaḥ paśyan durvivaktā sma tāṁ vaset 05035026a pañca paśvanr̥te hanti daśa hanti gavānr̥te 05035026c śatam aśvānr̥te hanti sahasraṁ puruṣānr̥te 05035027a hanti jātān ajātāṁś ca hiraṇyārthe ’nr̥taṁ vadan 05035027c sarvaṁ bhūmyanr̥te hanti mā sma bhūmyanr̥taṁ vadīḥ 05035028 prahrāda uvāca 05035028a mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana 05035028c mātāsya śreyasī mātus tasmāt tvaṁ tena vai jitaḥ 05035029a virocana sudhanvāyaṁ prāṇānām īśvaras tava 05035029c sudhanvan punar icchāmi tvayā dattaṁ virocanam 05035030 sudhanvovāca 05035030a yad dharmam avr̥ṇīthās tvaṁ na kāmād anr̥taṁ vadīḥ 05035030c punar dadāmi te tasmāt putraṁ prahrāda durlabham 05035031a eṣa prahrāda putras te mayā datto virocanaḥ 05035031c pādaprakṣālanaṁ kuryāt kumāryāḥ saṁnidhau mama 05035032 vidura uvāca 05035032a tasmād rājendra bhūmyarthe nānr̥taṁ vaktum arhasi 05035032c mā gamaḥ sasutāmātyo ’tyayaṁ putrān anubhraman 05035033a na devā yaṣṭim ādāya rakṣanti paśupālavat 05035033c yaṁ tu rakṣitum icchanti buddhyā saṁvibhajanti tam 05035034a yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ 05035034c tathā tathāsya sarvārthāḥ sidhyante nātra saṁśayaḥ 05035035a na chandāṁsi vr̥jināt tārayanti; māyāvinaṁ māyayā vartamānam 05035035c nīḍaṁ śakuntā iva jātapakṣāś; chandāṁsy enaṁ prajahaty antakāle 05035036a mattāpānaṁ kalahaṁ pūgavairaṁ; bhāryāpatyor antaraṁ jñātibhedam 05035036c rājadviṣṭaṁ strīpumāṁsor vivādaṁ; varjyāny āhur yaś ca panthāḥ praduṣṭaḥ 05035037a sāmudrikaṁ vaṇijaṁ corapūrvaṁ; śalākadhūrtaṁ ca cikitsakaṁ ca 05035037c ariṁ ca mitraṁ ca kuśīlavaṁ ca; naitān sākṣyeṣv adhikurvīta sapta 05035038a mānāgnihotram uta mānamaunaṁ; mānenādhītam uta mānayajñaḥ 05035038c etāni catvāry abhayaṁkarāṇi; bhayaṁ prayacchanty ayathākr̥tāni 05035039a agāradāhī garadaḥ kuṇḍāśī somavikrayī 05035039c parvakāraś ca sūcī ca mitradhruk pāradārikaḥ 05035040a bhrūṇahā gurutalpī ca yaś ca syāt pānapo dvijaḥ 05035040c atitīkṣṇaś ca kākaś ca nāstiko vedanindakaḥ 05035041a sruvapragrahaṇo vrātyaḥ kīnāśaś cārthavān api 05035041c rakṣety uktaś ca yo hiṁsyāt sarve brahmahaṇaiḥ samāḥ 05035042a tr̥ṇolkayā jñāyate jātarūpaṁ; yuge bhadro vyavahāreṇa sādhuḥ 05035042c śūro bhayeṣv arthakr̥cchreṣu dhīraḥ; kr̥cchrāsv āpatsu suhr̥daś cārayaś ca 05035043a jarā rūpaṁ harati hi dhairyam āśā; mr̥tyuḥ prāṇān dharmacaryām asūyā 05035043c krodhaḥ śriyaṁ śīlam anāryasevā; hriyaṁ kāmaḥ sarvam evābhimānaḥ 05035044a śrīr maṅgalāt prabhavati prāgalbhyāt saṁpravardhate 05035044c dākṣyāt tu kurute mūlaṁ saṁyamāt pratitiṣṭhati 05035045a aṣṭau guṇāḥ puruṣaṁ dīpayanti; prajñā ca kaulyaṁ ca damaḥ śrutaṁ ca 05035045c parākramaś cābahubhāṣitā ca; dānaṁ yathāśakti kr̥tajñatā ca 05035046a etān guṇāṁs tāta mahānubhāvān; eko guṇaḥ saṁśrayate prasahya 05035046c rājā yadā satkurute manuṣyaṁ; sarvān guṇān eṣa guṇo ’tibhāti 05035047a aṣṭau nr̥pemāni manuṣyaloke; svargasya lokasya nidarśanāni 05035047c catvāry eṣām anvavetāni sadbhiś; catvāry eṣām anvavayanti santaḥ 05035048a yajño dānam adhyayanaṁ tapaś ca; catvāry etāny anvavetāni sadbhiḥ 05035048c damaḥ satyam ārjavam ānr̥śaṁsyaṁ; catvāry etāny anvavayanti santaḥ 05035049a na sā sabhā yatra na santi vr̥ddhā; na te vr̥ddhā ye na vadanti dharmam 05035049c nāsau dharmo yatra na satyam asti; na tat satyaṁ yac chalenānuviddham 05035050a satyaṁ rūpaṁ śrutaṁ vidyā kaulyaṁ śīlaṁ balaṁ dhanam 05035050c śauryaṁ ca citrabhāṣyaṁ ca daśa saṁsargayonayaḥ 05035051a pāpaṁ kurvan pāpakīrtiḥ pāpam evāśnute phalam 05035051c puṇyaṁ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam 05035052a pāpaṁ prajñāṁ nāśayati kriyamāṇaṁ punaḥ punaḥ 05035052c naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ 05035053a puṇyaṁ prajñāṁ vardhayati kriyamāṇaṁ punaḥ punaḥ 05035053c vr̥ddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ 05035054a asūyako dandaśūko niṣṭhuro vairakr̥n naraḥ 05035054c sa kr̥cchraṁ mahad āpnoti nacirāt pāpam ācaran 05035055a anasūyaḥ kr̥taprajñaḥ śobhanāny ācaran sadā 05035055c akr̥cchrāt sukham āpnoti sarvatra ca virājate 05035056a prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ 05035056c prājño hy avāpya dharmārthau śaknoti sukham edhitum 05035057a divasenaiva tat kuryād yena rātrau sukhaṁ vaset 05035057c aṣṭamāsena tat kuryād yena varṣāḥ sukhaṁ vaset 05035058a pūrve vayasi tat kuryād yena vr̥ddhaḥ sukhaṁ vaset 05035058c yāvajjīvena tat kuryād yena pretya sukhaṁ vaset 05035059a jīrṇam annaṁ praśaṁsanti bhāryāṁ ca gatayauvanām 05035059c śūraṁ vigatasaṁgrāmaṁ gatapāraṁ tapasvinam 05035060a dhanenādharmalabdhena yac chidram apidhīyate 05035060c asaṁvr̥taṁ tad bhavati tato ’nyad avadīryate 05035061a gurur ātmavatāṁ śāstā śāstā rājā durātmanām 05035061c atha pracchannapāpānāṁ śāstā vaivasvato yamaḥ 05035062a r̥ṣīṇāṁ ca nadīnāṁ ca kulānāṁ ca mahātmanām 05035062c prabhavo nādhigantavyaḥ strīṇāṁ duścaritasya ca 05035063a dvijātipūjābhirato dātā jñātiṣu cārjavī 05035063c kṣatriyaḥ svargabhāg rājaṁś ciraṁ pālayate mahīm 05035064a suvarṇapuṣpāṁ pr̥thivīṁ cinvanti puruṣās trayaḥ 05035064c śūraś ca kr̥tavidyaś ca yaś ca jānāti sevitum 05035065a buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata 05035065c tāni jaṅghājaghanyāni bhārapratyavarāṇi ca 05035066a duryodhane ca śakunau mūḍhe duḥśāsane tathā 05035066c karṇe caiśvaryam ādhāya kathaṁ tvaṁ bhūtim icchasi 05035067a sarvair guṇair upetāś ca pāṇḍavā bharatarṣabha 05035067c pitr̥vat tvayi vartante teṣu vartasva putravat 05036001 vidura uvāca 05036001a atraivodāharantīmam itihāsaṁ purātanam 05036001c ātreyasya ca saṁvādaṁ sādhyānāṁ ceti naḥ śrutam 05036002a carantaṁ haṁsarūpeṇa maharṣiṁ saṁśitavratam 05036002c sādhyā devā mahāprājñaṁ paryapr̥cchanta vai purā 05036003a sādhyā devā vayam asmo maharṣe; dr̥ṣṭvā bhavantaṁ na śaknumo ’numātum 05036003c śrutena dhīro buddhimāṁs tvaṁ mato naḥ; kāvyāṁ vācaṁ vaktum arhasy udārām 05036004 haṁsa uvāca 05036004a etat kāryam amarāḥ saṁśrutaṁ me; dhr̥tiḥ śamaḥ satyadharmānuvr̥ttiḥ 05036004c granthiṁ vinīya hr̥dayasya sarvaṁ; priyāpriye cātmavaśaṁ nayīta 05036005a ākruśyamāno nākrośen manyur eva titikṣitaḥ 05036005c ākroṣṭāraṁ nirdahati sukr̥taṁ cāsya vindati 05036006a nākrośī syān nāvamānī parasya; mitradrohī nota nīcopasevī 05036006c na cātimānī na ca hīnavr̥tto; rūkṣāṁ vācaṁ ruśatīṁ varjayīta 05036007a marmāṇy asthīni hr̥dayaṁ tathāsūn; ghorā vāco nirdahantīha puṁsām 05036007c tasmād vācaṁ ruśatīṁ rūkṣarūpāṁ; dharmārāmo nityaśo varjayīta 05036008a aruṁtudaṁ paruṣaṁ rūkṣavācaṁ; vākkaṇṭakair vitudantaṁ manuṣyān 05036008c vidyād alakṣmīkatamaṁ janānāṁ; mukhe nibaddhāṁ nirr̥tiṁ vahantam 05036009a paraś ced enam adhividhyeta bāṇair; bhr̥śaṁ sutīkṣṇair analārkadīptaiḥ 05036009c viricyamāno ’py atiricyamāno; vidyāt kaviḥ sukr̥taṁ me dadhāti 05036010a yadi santaṁ sevate yady asantaṁ; tapasvinaṁ yadi vā stenam eva 05036010c vāso yathā raṅgavaśaṁ prayāti; tathā sa teṣāṁ vaśam abhyupaiti 05036011a vādaṁ tu yo na pravaden na vādayed; yo nāhataḥ pratihanyān na ghātayet 05036011c yo hantukāmasya na pāpam icchet; tasmai devāḥ spr̥hayanty āgatāya 05036012a avyāhr̥taṁ vyāhr̥tāc chreya āhuḥ; satyaṁ vaded vyāhr̥taṁ tad dvitīyam 05036012c priyaṁ vaded vyāhr̥taṁ tat tr̥tīyaṁ; dharmyaṁ vaded vyāhr̥taṁ tac caturtham 05036013a yādr̥śaiḥ saṁvivadate yādr̥śāṁś copasevate 05036013c yādr̥g icchec ca bhavituṁ tādr̥g bhavati pūruṣaḥ 05036014a yato yato nivartate tatas tato vimucyate 05036014c nivartanād dhi sarvato na vetti duḥkham aṇv api 05036015a na jīyate nota jigīṣate ’nyān; na vairakr̥c cāpratighātakaś ca 05036015c nindāpraśaṁsāsu samasvabhāvo; na śocate hr̥ṣyati naiva cāyam 05036016a bhāvam icchati sarvasya nābhāve kurute matim 05036016c satyavādī mr̥dur dānto yaḥ sa uttamapūruṣaḥ 05036017a nānarthakaṁ sāntvayati pratijñāya dadāti ca 05036017c rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ 05036018a duḥśāsanas tūpahantā na śāstā; nāvartate manyuvaśāt kr̥taghnaḥ 05036018c na kasya cin mitram atho durātmā; kalāś caitā adhamasyeha puṁsaḥ 05036019a na śraddadhāti kalyāṇaṁ parebhyo ’py ātmaśaṅkitaḥ 05036019c nirākaroti mitrāṇi yo vai so ’dhamapūruṣaḥ 05036020a uttamān eva seveta prāpte kāle tu madhyamān 05036020c adhamāṁs tu na seveta ya icchec chreya ātmanaḥ 05036021a prāpnoti vai vittam asadbalena; nityotthānāt prajñayā pauruṣeṇa 05036021c na tv eva samyag labhate praśaṁsāṁ; na vr̥ttam āpnoti mahākulānām 05036022 dhr̥tarāṣṭra uvāca 05036022a mahākulānāṁ spr̥hayanti devā; dharmārthavr̥ddhāś ca bahuśrutāś ca 05036022c pr̥cchāmi tvāṁ vidura praśnam etaṁ; bhavanti vai kāni mahākulāni 05036023 vidura uvāca 05036023a tapo damo brahmavit tvaṁ vitānāḥ; puṇyā vivāhāḥ satatānnadānam 05036023c yeṣv evaite sapta guṇā bhavanti; samyag vr̥ttās tāni mahākulāni 05036024a yeṣāṁ na vr̥ttaṁ vyathate na yonir; vr̥ttaprasādena caranti dharmam 05036024c ye kīrtim icchanti kule viśiṣṭāṁ; tyaktānr̥tās tāni mahākulāni 05036025a anijyayāvivāhaiś ca vedasyotsādanena ca 05036025c kulāny akulatāṁ yānti dharmasyātikrameṇa ca 05036026a devadravyavināśena brahmasvaharaṇena ca 05036026c kulāny akulatāṁ yānti brāhmaṇātikrameṇa ca 05036027a brāhmaṇānāṁ paribhavāt parivādāc ca bhārata 05036027c kulāny akulatāṁ yānti nyāsāpaharaṇena ca 05036028a kulāni samupetāni gobhiḥ puruṣato ’śvataḥ 05036028c kulasaṁkhyāṁ na gacchanti yāni hīnāni vr̥ttataḥ 05036029a vr̥ttatas tv avihīnāni kulāny alpadhanāny api 05036029c kulasaṁkhyāṁ tu gacchanti karṣanti ca mahad yaśaḥ 05036030a mā naḥ kule vairakr̥t kaś cid astu; rājāmātyo mā parasvāpahārī 05036030c mitradrohī naikr̥tiko ’nr̥tī vā; pūrvāśī vā pitr̥devātithibhyaḥ 05036031a yaś ca no brāhmaṇaṁ hanyād yaś ca no brāhmaṇān dviṣet 05036031c na naḥ sa samitiṁ gacched yaś ca no nirvapet kr̥ṣim 05036032a tr̥ṇāni bhūmir udakaṁ vāk caturthī ca sūnr̥tā 05036032c satām etāni geheṣu nocchidyante kadā cana 05036033a śraddhayā parayā rājann upanītāni satkr̥tim 05036033c pravr̥ttāni mahāprājña dharmiṇāṁ puṇyakarmaṇām 05036034a sūkṣmo ’pi bhāraṁ nr̥pate syandano vai; śakto voḍhuṁ na tathānye mahījāḥ 05036034c evaṁ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ 05036035a na tan mitraṁ yasya kopād bibheti; yad vā mitraṁ śaṅkitenopacaryam 05036035c yasmin mitre pitarīvāśvasīta; tad vai mitraṁ saṁgatānītarāṇi 05036036a yadi ced apy asaṁbandho mitrabhāvena vartate 05036036c sa eva bandhus tan mitraṁ sā gatis tatparāyaṇam 05036037a calacittasya vai puṁso vr̥ddhān anupasevataḥ 05036037c pāriplavamater nityam adhruvo mitrasaṁgrahaḥ 05036038a calacittam anātmānam indriyāṇāṁ vaśānugam 05036038c arthāḥ samativartante haṁsāḥ śuṣkaṁ saro yathā 05036039a akasmād eva kupyanti prasīdanty animittataḥ 05036039c śīlam etad asādhūnām abhraṁ pāriplavaṁ yathā 05036040a satkr̥tāś ca kr̥tārthāś ca mitrāṇāṁ na bhavanti ye 05036040c tān mr̥tān api kravyādāḥ kr̥taghnān nopabhuñjate 05036041a arthayed eva mitrāṇi sati vāsati vā dhane 05036041c nānarthayan vijānāti mitrāṇāṁ sāraphalgutām 05036042a saṁtāpād bhraśyate rūpaṁ saṁtāpād bhraśyate balam 05036042c saṁtāpād bhraśyate jñānaṁ saṁtāpād vyādhim r̥cchati 05036043a anavāpyaṁ ca śokena śarīraṁ copatapyate 05036043c amitrāś ca prahr̥ṣyanti mā sma śoke manaḥ kr̥thāḥ 05036044a punar naro mriyate jāyate ca; punar naro hīyate vardhate punaḥ 05036044c punar naro yācati yācyate ca; punar naraḥ śocati śocyate punaḥ 05036045a sukhaṁ ca duḥkhaṁ ca bhavābhavau ca; lābhālābhau maraṇaṁ jīvitaṁ ca 05036045c paryāyaśaḥ sarvam iha spr̥śanti; tasmād dhīro naiva hr̥ṣyen na śocet 05036046a calāni hīmāni ṣaḍindriyāṇi; teṣāṁ yad yad vartate yatra yatra 05036046c tatas tataḥ sravate buddhir asya; chidrodakumbhād iva nityam ambhaḥ 05036047 dhr̥tarāṣṭra uvāca 05036047a tanur uccaḥ śikhī rājā mithyopacarito mayā 05036047c mandānāṁ mama putrāṇāṁ yuddhenāntaṁ kariṣyati 05036048a nityodvignam idaṁ sarvaṁ nityodvignam idaṁ manaḥ 05036048c yat tat padam anudvignaṁ tan me vada mahāmate 05036049 vidura uvāca 05036049a nānyatra vidyātapasor nānyatrendriyanigrahāt 05036049c nānyatra lobhasaṁtyāgāc chāntiṁ paśyāmi te ’nagha 05036050a buddhyā bhayaṁ praṇudati tapasā vindate mahat 05036050c guruśuśrūṣayā jñānaṁ śāntiṁ tyāgena vindati 05036051a anāśritā dānapuṇyaṁ vedapuṇyam anāśritāḥ 05036051c rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ 05036052a svadhītasya suyuddhasya sukr̥tasya ca karmaṇaḥ 05036052c tapasaś ca sutaptasya tasyānte sukham edhate 05036053a svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṁ labhante 05036053c na strīṣu rājan ratim āpnuvanti; na māgadhaiḥ stūyamānā na sūtaiḥ 05036054a na vai bhinnā jātu caranti dharmaṁ; na vai sukhaṁ prāpnuvantīha bhinnāḥ 05036054c na vai bhinnā gauravaṁ mānayanti; na vai bhinnāḥ praśamaṁ rocayanti 05036055a na vai teṣāṁ svadate pathyam uktaṁ; yogakṣemaṁ kalpate nota teṣām 05036055c bhinnānāṁ vai manujendra parāyaṇaṁ; na vidyate kiṁ cid anyad vināśāt 05036056a saṁbhāvyaṁ goṣu saṁpannaṁ saṁbhāvyaṁ brāhmaṇe tapaḥ 05036056c saṁbhāvyaṁ strīṣu cāpalyaṁ saṁbhāvyaṁ jñātito bhayam 05036057a tantavo ’py āyatā nityaṁ tantavo bahulāḥ samāḥ 05036057c bahūn bahutvād āyāsān sahantīty upamā satām 05036058a dhūmāyante vyapetāni jvalanti sahitāni ca 05036058c dhr̥tarāṣṭrolmukānīva jñātayo bharatarṣabha 05036059a brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca 05036059c vr̥ntād iva phalaṁ pakvaṁ dhr̥tarāṣṭra patanti te 05036060a mahān apy ekajo vr̥kṣo balavān supratiṣṭhitaḥ 05036060c prasahya eva vātena śākhāskandhaṁ vimarditum 05036061a atha ye sahitā vr̥kṣāḥ saṁghaśaḥ supratiṣṭhitāḥ 05036061c te hi śīghratamān vātān sahante ’nyonyasaṁśrayāt 05036062a evaṁ manuṣyam apy ekaṁ guṇair api samanvitam 05036062c śakyaṁ dviṣanto manyante vāyur drumam ivaikajam 05036063a anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca 05036063c jñātayaḥ saṁpravardhante sarasīvotpalāny uta 05036064a avadhyā brāhmaṇā gāvaḥ striyo bālāś ca jñātayaḥ 05036064c yeṣāṁ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ 05036065a na manuṣye guṇaḥ kaś cid anyo dhanavatām api 05036065c anāturatvād bhadraṁ te mr̥takalpā hi rogiṇaḥ 05036066a avyādhijaṁ kaṭukaṁ śīrṣarogaṁ; pāpānubandhaṁ paruṣaṁ tīkṣṇam ugram 05036066c satāṁ peyaṁ yan na pibanty asanto; manyuṁ mahārāja piba praśāmya 05036067a rogārditā na phalāny ādriyante; na vai labhante viṣayeṣu tattvam 05036067c duḥkhopetā rogiṇo nityam eva; na budhyante dhanabhogān na saukhyam 05036068a purā hy ukto nākaros tvaṁ vaco me; dyūte jitāṁ draupadīṁ prekṣya rājan 05036068c duryodhanaṁ vārayety akṣavatyāṁ; kitavatvaṁ paṇḍitā varjayanti 05036069a na tad balaṁ yan mr̥dunā virudhyate; miśro dharmas tarasā sevitavyaḥ 05036069c pradhvaṁsinī krūrasamāhitā śrīr; mr̥duprauḍhā gacchati putrapautrān 05036070a dhārtarāṣṭrāḥ pāṇḍavān pālayantu; pāṇḍoḥ sutās tava putrāṁś ca pāntu 05036070c ekārimitrāḥ kuravo hy ekamantrā; jīvantu rājan sukhinaḥ samr̥ddhāḥ 05036071a meḍhībhūtaḥ kauravāṇāṁ tvam adya; tvayy ādhīnaṁ kurukulam ājamīḍha 05036071c pārthān bālān vanavāsaprataptān; gopāyasva svaṁ yaśas tāta rakṣan 05036072a saṁdhatsva tvaṁ kauravān pāṇḍuputrair; mā te ’ntaraṁ ripavaḥ prārthayantu 05036072c satye sthitās te naradeva sarve; duryodhanaṁ sthāpaya tvaṁ narendra 05037001 vidura uvāca 05037001a saptadaśemān rājendra manuḥ svāyaṁbhuvo ’bravīt 05037001c vaicitravīrya puruṣān ākāśaṁ muṣṭibhir ghnataḥ 05037002a tān evendrasya hi dhanur anāmyaṁ namato ’bravīt 05037002c atho marīcinaḥ pādān anāmyān namatas tathā 05037003a yaś cāśiṣyaṁ śāsati yaś ca kupyate; yaś cātivelaṁ bhajate dviṣantam 05037003c striyaś ca yo ’rakṣati bhadram astu te; yaś cāyācyaṁ yācati yaś ca katthate 05037004a yaś cābhijātaḥ prakaroty akāryaṁ; yaś cābalo balinā nityavairī 05037004c aśraddadhānāya ca yo bravīti; yaś cākāmyaṁ kāmayate narendra 05037005a vadhvā hāsaṁ śvaśuro yaś ca manyate; vadhvā vasann uta yo mānakāmaḥ 05037005c parakṣetre nirvapati yaś ca bījaṁ; striyaṁ ca yaḥ parivadate ’tivelam 05037006a yaś caiva labdhvā na smarāmīty uvāca; dattvā ca yaḥ katthati yācyamānaḥ 05037006c yaś cāsataḥ sāntvam upāsatīha; ete ’nuyānty anilaṁ pāśahastāḥ 05037007a yasmin yathā vartate yo manuṣyas; tasmiṁs tathā vartitavyaṁ sa dharmaḥ 05037007c māyācāro māyayā vartitavyaḥ; sādhv ācāraḥ sādhunā pratyudeyaḥ 05037008 dhr̥tarāṣṭra uvāca 05037008a śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā 05037008c nāpnoty atha ca tat sarvam āyuḥ keneha hetunā 05037009 vidura uvāca 05037009a ativādo ’timānaś ca tathātyāgo narādhipa 05037009c krodhaś cātivivitsā ca mitradrohaś ca tāni ṣaṭ 05037010a eta evāsayas tīkṣṇāḥ kr̥ntanty āyūṁṣi dehinām 05037010c etāni mānavān ghnanti na mr̥tyur bhadram astu te 05037011a viśvastasyaiti yo dārān yaś cāpi gurutalpagaḥ 05037011c vr̥ṣalīpatir dvijo yaś ca pānapaś caiva bhārata 05037012a śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ 05037012c etaiḥ sametya kartavyaṁ prāyaścittam iti śrutiḥ 05037013a gr̥hī vadānyo ’napaviddhavākyaḥ; śeṣānnabhoktāpy avihiṁsakaś ca 05037013c nānarthakr̥t tyaktakaliḥ kr̥tajñaḥ; satyo mr̥duḥ svargam upaiti vidvān 05037014a sulabhāḥ puruṣā rājan satataṁ priyavādinaḥ 05037014c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ 05037015a yo hi dharmaṁ vyapāśritya hitvā bhartuḥ priyāpriye 05037015c apriyāṇy āha pathyāni tena rājā sahāyavān 05037016a tyajet kulārthe puruṣaṁ grāmasyārthe kulaṁ tyajet 05037016c grāmaṁ janapadasyārthe ātmārthe pr̥thivīṁ tyajet 05037017a āpadarthaṁ dhanaṁ rakṣed dārān rakṣed dhanair api 05037017c ātmānaṁ satataṁ rakṣed dārair api dhanair api 05037018a uktaṁ mayā dyūtakāle ’pi rājan; naivaṁ yuktaṁ vacanaṁ prātipīya 05037018c tadauṣadhaṁ pathyam ivāturasya; na rocate tava vaicitravīrya 05037019a kākair imāṁś citrabarhān mayūrān; parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ 05037019c hitvā siṁhān kroṣṭukān gūhamānaḥ; prāpte kāle śocitā tvaṁ narendra 05037020a yas tāta na krudhyati sarvakālaṁ; bhr̥tyasya bhaktasya hite ratasya 05037020c tasmin bhr̥tyā bhartari viśvasanti; na cainam āpatsu parityajanti 05037021a na bhr̥tyānāṁ vr̥ttisaṁrodhanena; bāhyaṁ janaṁ saṁjighr̥kṣed apūrvam 05037021c tyajanti hy enam ucitāvaruddhāḥ; snigdhā hy amātyāḥ parihīnabhogāḥ 05037022a kr̥tyāni pūrvaṁ parisaṁkhyāya sarvāṇy; āyavyayāv anurūpāṁ ca vr̥ttim 05037022c saṁgr̥hṇīyād anurūpān sahāyān; sahāyasādhyāni hi duṣkarāṇi 05037023a abhiprāyaṁ yo viditvā tu bhartuḥ; sarvāṇi kāryāṇi karoty atandrīḥ 05037023c vaktā hitānām anurakta āryaḥ; śaktijña ātmeva hi so ’nukampyaḥ 05037024a vākyaṁ tu yo nādriyate ’nuśiṣṭaḥ; pratyāha yaś cāpi niyujyamānaḥ 05037024c prajñābhimānī pratikūlavādī; tyājyaḥ sa tādr̥k tvarayaiva bhr̥tyaḥ 05037025a astabdham aklībam adīrghasūtraṁ; sānukrośaṁ ślakṣṇam ahāryam anyaiḥ 05037025c arogajātīyam udāravākyaṁ; dūtaṁ vadanty aṣṭaguṇopapannam 05037026a na viśvāsāj jātu parasya gehaṁ; gacchen naraś cetayāno vikāle 05037026c na catvare niśi tiṣṭhen nigūḍho; na rājanyāṁ yoṣitaṁ prārthayīta 05037027a na nihnavaṁ satragatasya gacchet; saṁsr̥ṣṭamantrasya kusaṁgatasya 05037027c na ca brūyān nāśvasāmi tvayīti; sakāraṇaṁ vyapadeśaṁ tu kuryāt 05037028a ghr̥ṇī rājā puṁścalī rājabhr̥tyaḥ; putro bhrātā vidhavā bālaputrā 05037028c senājīvī coddhr̥tabhakta eva; vyavahāre vai varjanīyāḥ syur ete 05037029a guṇā daśa snānaśīlaṁ bhajante; balaṁ rūpaṁ svaravarṇapraśuddhiḥ 05037029c sparśaś ca gandhaś ca viśuddhatā ca; śrīḥ saukumāryaṁ pravarāś ca nāryaḥ 05037030a guṇāś ca ṣaṇmitabhuktaṁ bhajante; ārogyam āyuś ca sukhaṁ balaṁ ca 05037030c anāvilaṁ cāsya bhaved apatyaṁ; na cainam ādyūna iti kṣipanti 05037031a akarmaśīlaṁ ca mahāśanaṁ ca; lokadviṣṭaṁ bahumāyaṁ nr̥śaṁsam 05037031c adeśakālajñam aniṣṭaveṣam; etān gr̥he na prativāsayīta 05037032a kadaryam ākrośakam aśrutaṁ ca; varākasaṁbhūtam amānyamāninam 05037032c niṣṭhūriṇaṁ kr̥tavairaṁ kr̥taghnam; etān bhr̥śārto ’pi na jātu yācet 05037033a saṁkliṣṭakarmāṇam atipravādaṁ; nityānr̥taṁ cādr̥ḍhabhaktikaṁ ca 05037033c vikr̥ṣṭarāgaṁ bahumāninaṁ cāpy; etān na seveta narādhamān ṣaṭ 05037034a sahāyabandhanā hy arthāḥ sahāyāś cārthabandhanāḥ 05037034c anyonyabandhanāv etau vinānyonyaṁ na sidhyataḥ 05037035a utpādya putrān anr̥ṇāṁś ca kr̥tvā; vr̥ttiṁ ca tebhyo ’nuvidhāya kāṁ cit 05037035c sthāne kumārīḥ pratipādya sarvā; araṇyasaṁstho munivad bubhūṣet 05037036a hitaṁ yat sarvabhūtānām ātmanaś ca sukhāvaham 05037036c tat kuryād īśvaro hy etan mūlaṁ dharmārthasiddhaye 05037037a buddhiḥ prabhāvas tejaś ca sattvam utthānam eva ca 05037037c vyavasāyaś ca yasya syāt tasyāvr̥ttibhayaṁ kutaḥ 05037038a paśya doṣān pāṇḍavair vigrahe tvaṁ; yatra vyatherann api devāḥ saśakrāḥ 05037038c putrair vairaṁ nityam udvignavāso; yaśaḥpraṇāśo dviṣatāṁ ca harṣaḥ 05037039a bhīṣmasya kopas tava cendrakalpa; droṇasya rājñaś ca yudhiṣṭhirasya 05037039c utsādayel lokam imaṁ pravr̥ddhaḥ; śveto grahas tiryag ivāpatan khe 05037040a tava putraśataṁ caiva karṇaḥ pañca ca pāṇḍavāḥ 05037040c pr̥thivīm anuśāseyur akhilāṁ sāgarāmbarām 05037041a dhārtarāṣṭrā vanaṁ rājan vyāghrāḥ pāṇḍusutā matāḥ 05037041c mā vanaṁ chindhi savyāghraṁ mā vyāghrān nīnaśo vanāt 05037042a na syād vanam r̥te vyāghrān vyāghrā na syur r̥te vanam 05037042c vanaṁ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam 05037043a na tathecchanty akalyāṇāḥ pareṣāṁ vedituṁ guṇān 05037043c yathaiṣāṁ jñātum icchanti nairguṇyaṁ pāpacetasaḥ 05037044a arthasiddhiṁ parām icchan dharmam evāditaś caret 05037044c na hi dharmād apaity arthaḥ svargalokād ivāmr̥tam 05037045a yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ 05037045c tena sarvam idaṁ buddhaṁ prakr̥tir vikr̥tiś ca yā 05037046a yo dharmam arthaṁ kāmaṁ ca yathākālaṁ niṣevate 05037046c dharmārthakāmasaṁyogaṁ so ’mutreha ca vindati 05037047a saṁniyacchati yo vegam utthitaṁ krodhaharṣayoḥ 05037047c sa śriyo bhājanaṁ rājan yaś cāpatsu na muhyati 05037048a balaṁ pañcavidhaṁ nityaṁ puruṣāṇāṁ nibodha me 05037048c yat tu bāhubalaṁ nāma kaniṣṭhaṁ balam ucyate 05037049a amātyalābho bhadraṁ te dvitīyaṁ balam ucyate 05037049c dhanalābhas tr̥tīyaṁ tu balam āhur jigīṣavaḥ 05037050a yat tv asya sahajaṁ rājan pitr̥paitāmahaṁ balam 05037050c abhijātabalaṁ nāma tac caturthaṁ balaṁ smr̥tam 05037051a yena tv etāni sarvāṇi saṁgr̥hītāni bhārata 05037051c yad balānāṁ balaṁ śreṣṭhaṁ tat prajñābalam ucyate 05037052a mahate yo ’pakārāya narasya prabhaven naraḥ 05037052c tena vairaṁ samāsajya dūrastho ’smīti nāśvaset 05037053a strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu 05037053c bhoge cāyuṣi viśvāsaṁ kaḥ prājñaḥ kartum arhati 05037054a prajñāśareṇābhihatasya jantoś; cikitsakāḥ santi na cauṣadhāni 05037054c na homamantrā na ca maṅgalāni; nātharvaṇā nāpy agadāḥ susiddhāḥ 05037055a sarpaś cāgniś ca siṁhaś ca kulaputraś ca bhārata 05037055c nāvajñeyā manuṣyeṇa sarve te hy atitejasaḥ 05037056a agnis tejo mahal loke gūḍhas tiṣṭhati dāruṣu 05037056c na copayuṅkte tad dāru yāvan no dīpyate paraiḥ 05037057a sa eva khalu dārubhyo yadā nirmathya dīpyate 05037057c tadā tac ca vanaṁ cānyan nirdahaty āśu tejasā 05037058a evam eva kule jātāḥ pāvakopamatejasaḥ 05037058c kṣamāvanto nirākārāḥ kāṣṭhe ’gnir iva śerate 05037059a latādharmā tvaṁ saputraḥ śālāḥ pāṇḍusutā matāḥ 05037059c na latā vardhate jātu mahādrumam anāśritā 05037060a vanaṁ rājaṁs tvaṁ saputro ’mbikeya; siṁhān vane pāṇḍavāṁs tāta viddhi 05037060c siṁhair vihīnaṁ hi vanaṁ vinaśyet; siṁhā vinaśyeyur r̥te vanena 05038001 vidura uvāca 05038001a ūrdhvaṁ prāṇā hy utkrāmanti yūnaḥ sthavira āyati 05038001c pratyutthānābhivādābhyāṁ punas tān pratipadyate 05038002a pīṭhaṁ dattvā sādhave ’bhyāgatāya; ānīyāpaḥ parinirṇijya pādau 05038002c sukhaṁ pr̥ṣṭvā prativedyātmasaṁsthaṁ; tato dadyād annam avekṣya dhīraḥ 05038003a yasyodakaṁ madhuparkaṁ ca gāṁ ca; namantravit pratigr̥hṇāti gehe 05038003c lobhād bhayād arthakārpaṇyato vā; tasyānarthaṁ jīvitam āhur āryāḥ 05038004a cikitsakaḥ śalyakartāvakīrṇī; stenaḥ krūro madyapo bhrūṇahā ca 05038004c senājīvī śrutivikrāyakaś ca; bhr̥śaṁ priyo ’py atithir nodakārhaḥ 05038005a avikreyaṁ lavaṇaṁ pakvam annaṁ; dadhi kṣīraṁ madhu tailaṁ ghr̥taṁ ca 05038005c tilā māṁsaṁ mūlaphalāni śākaṁ; raktaṁ vāsaḥ sarvagandhā guḍaś ca 05038006a aroṣaṇo yaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṁdhivigrahaḥ 05038006c nindāpraśaṁsoparataḥ priyāpriye; carann udāsīnavad eṣa bhikṣukaḥ 05038007a nīvāramūleṅgudaśākavr̥ttiḥ; susaṁyatātmāgnikāryeṣv acodyaḥ 05038007c vane vasann atithiṣv apramatto; dhuraṁdharaḥ puṇyakr̥d eṣa tāpasaḥ 05038008a apakr̥tvā buddhimato dūrastho ’smīti nāśvaset 05038008c dīrghau buddhimato bāhū yābhyāṁ hiṁsati hiṁsitaḥ 05038009a na viśvased aviśvaste viśvaste nātiviśvaset 05038009c viśvāsād bhayam utpannaṁ mūlāny api nikr̥ntati 05038010a anīrṣyur guptadāraḥ syāt saṁvibhāgī priyaṁvadaḥ 05038010c ślakṣṇo madhuravāk strīṇāṁ na cāsāṁ vaśago bhavet 05038011a pūjanīyā mahābhāgāḥ puṇyāś ca gr̥hadīptayaḥ 05038011c striyaḥ śriyo gr̥hasyoktās tasmād rakṣyā viśeṣataḥ 05038012a pitur antaḥpuraṁ dadyān mātur dadyān mahānasam 05038012c goṣu cātmasamaṁ dadyāt svayam eva kr̥ṣiṁ vrajet 05038012e bhr̥tyair vaṇijyācāraṁ ca putraiḥ seveta brāhmaṇān 05038013a adbhyo ’gnir brahmataḥ kṣatram aśmano loham utthitam 05038013c teṣāṁ sarvatragaṁ tejaḥ svāsu yoniṣu śāmyati 05038014a nityaṁ santaḥ kule jātāḥ pāvakopamatejasaḥ 05038014c kṣamāvanto nirākārāḥ kāṣṭhe ’gnir iva śerate 05038015a yasya mantraṁ na jānanti bāhyāś cābhyantarāś ca ye 05038015c sa rājā sarvataścakṣuś ciram aiśvaryam aśnute 05038016a kariṣyan na prabhāṣeta kr̥tāny eva ca darśayet 05038016c dharmakāmārthakāryāṇi tathā mantro na bhidyate 05038017a giripr̥ṣṭham upāruhya prāsādaṁ vā rahogataḥ 05038017c araṇye niḥśalāke vā tatra mantro vidhīyate 05038018a nāsuhr̥t paramaṁ mantraṁ bhāratārhati veditum 05038018c apaṇḍito vāpi suhr̥t paṇḍito vāpy anātmavān 05038018e amātye hy arthalipsā ca mantrarakṣaṇam eva ca 05038019a kr̥tāni sarvakāryāṇi yasya vā pārṣadā viduḥ 05038019c gūḍhamantrasya nr̥pates tasya siddhir asaṁśayam 05038020a apraśastāni karmāṇi yo mohād anutiṣṭhati 05038020c sa teṣāṁ viparibhraṁśe bhraśyate jīvitād api 05038021a karmaṇāṁ tu praśastānām anuṣṭhānaṁ sukhāvaham 05038021c teṣām evānanuṣṭhānaṁ paścāttāpakaraṁ mahat 05038022a sthānavr̥ddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ 05038022c anavajñātaśīlasya svādhīnā pr̥thivī nr̥pa 05038023a amoghakrodhaharṣasya svayaṁ kr̥tyānvavekṣiṇaḥ 05038023c ātmapratyayakośasya vasudheyaṁ vasuṁdharā 05038024a nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ 05038024c bhr̥tyebhyo visr̥jed arthān naikaḥ sarvaharo bhavet 05038025a brāhmaṇo brāhmaṇaṁ veda bhartā veda striyaṁ tathā 05038025c amātyaṁ nr̥patir veda rājā rājānam eva ca 05038026a na śatrur aṅkam āpanno moktavyo vadhyatāṁ gataḥ 05038026c ahatād dhi bhayaṁ tasmāj jāyate nacirād iva 05038027a daivateṣu ca yatnena rājasu brāhmaṇeṣu ca 05038027c niyantavyaḥ sadā krodho vr̥ddhabālātureṣu ca 05038028a nirarthaṁ kalahaṁ prājño varjayen mūḍhasevitam 05038028c kīrtiṁ ca labhate loke na cānarthena yujyate 05038029a prasādo niṣphalo yasya krodhaś cāpi nirarthakaḥ 05038029c na taṁ bhartāram icchanti ṣaṇḍhaṁ patim iva striyaḥ 05038030a na buddhir dhanalābhāya na jāḍyam asamr̥ddhaye 05038030c lokaparyāyavr̥ttāntaṁ prājño jānāti netaraḥ 05038031a vidyāśīlavayovr̥ddhān buddhivr̥ddhāṁś ca bhārata 05038031c dhanābhijanavr̥ddhāṁś ca nityaṁ mūḍho ’vamanyate 05038032a anāryavr̥ttam aprājñam asūyakam adhārmikam 05038032c anarthāḥ kṣipram āyānti vāgduṣṭaṁ krodhanaṁ tathā 05038033a avisaṁvādanaṁ dānaṁ samayasyāvyatikramaḥ 05038033c āvartayanti bhūtāni samyak praṇihitā ca vāk 05038034a avisaṁvādako dakṣaḥ kr̥tajño matimān r̥juḥ 05038034c api saṁkṣīṇakośo ’pi labhate parivāraṇam 05038035a dhr̥tiḥ śamo damaḥ śaucaṁ kāruṇyaṁ vāg aniṣṭhurā 05038035c mitrāṇāṁ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ 05038036a asaṁvibhāgī duṣṭātmā kr̥taghno nirapatrapaḥ 05038036c tādr̥ṅ narādhamo loke varjanīyo narādhipa 05038037a na sa rātrau sukhaṁ śete sasarpa iva veśmani 05038037c yaḥ kopayati nirdoṣaṁ sadoṣo ’bhyantaraṁ janam 05038038a yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata 05038038c sadā prasādanaṁ teṣāṁ devatānām ivācaret 05038039a ye ’rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca 05038039c ye cānāryasamāsaktāḥ sarve te saṁśayaṁ gatāḥ 05038040a yatra strī yatra kitavo yatra bālo ’nuśāsti ca 05038040c majjanti te ’vaśā deśā nadyām aśmaplavā iva 05038041a prayojaneṣu ye saktā na viśeṣeṣu bhārata 05038041c tān ahaṁ paṇḍitān manye viśeṣā hi prasaṅginaḥ 05038042a yaṁ praśaṁsanti kitavā yaṁ praśaṁsanti cāraṇāḥ 05038042c yaṁ praśaṁsanti bandhakyo na sa jīvati mānavaḥ 05038043a hitvā tān parameṣvāsān pāṇḍavān amitaujasaḥ 05038043c āhitaṁ bhārataiśvaryaṁ tvayā duryodhane mahat 05038044a taṁ drakṣyasi paribhraṣṭaṁ tasmāt tvaṁ nacirād iva 05038044c aiśvaryamadasaṁmūḍhaṁ baliṁ lokatrayād iva 05039001 dhr̥tarāṣṭra uvāca 05039001a anīśvaro ’yaṁ puruṣo bhavābhave; sūtraprotā dārumayīva yoṣā 05039001c dhātrā tu diṣṭasya vaśe kilāyaṁ; tasmād vada tvaṁ śravaṇe dhr̥to ’ham 05039002 vidura uvāca 05039002a aprāptakālaṁ vacanaṁ br̥haspatir api bruvan 05039002c labhate buddhyavajñānam avamānaṁ ca bhārata 05039003a priyo bhavati dānena priyavādena cāparaḥ 05039003c mantraṁ mūlabalenānyo yaḥ priyaḥ priya eva saḥ 05039004a dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ 05039004c priye śubhāni karmāṇi dveṣye pāpāni bhārata 05039005a na sa kṣayo mahārāja yaḥ kṣayo vr̥ddhim āvahet 05039005c kṣayaḥ sa tv iha mantavyo yaṁ labdhvā bahu nāśayet 05039006a samr̥ddhā guṇataḥ ke cid bhavanti dhanato ’pare 05039006c dhanavr̥ddhān guṇair hīnān dhr̥tarāṣṭra vivarjayet 05039007 dhr̥tarāṣṭra uvāca 05039007a sarvaṁ tvam āyatīyuktaṁ bhāṣase prājñasaṁmatam 05039007c na cotsahe sutaṁ tyaktuṁ yato dharmas tato jayaḥ 05039008 vidura uvāca 05039008a svabhāvaguṇasaṁpanno na jātu vinayānvitaḥ 05039008c susūkṣmam api bhūtānām upamardaṁ prayokṣyate 05039009a parāpavādaniratāḥ paraduḥkhodayeṣu ca 05039009c parasparavirodhe ca yatante satatotthitāḥ 05039010a sadoṣaṁ darśanaṁ yeṣāṁ saṁvāse sumahad bhayam 05039010c arthādāne mahān doṣaḥ pradāne ca mahad bhayam 05039011a ye pāpā iti vikhyātāḥ saṁvāse parigarhitāḥ 05039011c yuktāś cānyair mahādoṣair ye narās tān vivarjayet 05039012a nivartamāne sauhārde prītir nīce praṇaśyati 05039012c yā caiva phalanirvr̥ttiḥ sauhr̥de caiva yat sukham 05039013a yatate cāpavādāya yatnam ārabhate kṣaye 05039013c alpe ’py apakr̥te mohān na śāntim upagacchati 05039014a tādr̥śaiḥ saṁgataṁ nīcair nr̥śaṁsair akr̥tātmabhiḥ 05039014c niśāmya nipuṇaṁ buddhyā vidvān dūrād vivarjayet 05039015a yo jñātim anugr̥hṇāti daridraṁ dīnam āturam 05039015c sa putrapaśubhir vr̥ddhiṁ yaśaś cāvyayam aśnute 05039016a jñātayo vardhanīyās tair ya icchanty ātmanaḥ śubham 05039016c kulavr̥ddhiṁ ca rājendra tasmāt sādhu samācara 05039017a śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām 05039017c viguṇā hy api saṁrakṣyā jñātayo bharatarṣabha 05039018a kiṁ punar guṇavantas te tvatprasādābhikāṅkṣiṇaḥ 05039018c prasādaṁ kuru dīnānāṁ pāṇḍavānāṁ viśāṁ pate 05039019a dīyantāṁ grāmakāḥ ke cit teṣāṁ vr̥ttyartham īśvara 05039019c evaṁ loke yaśaḥprāpto bhaviṣyasi narādhipa 05039020a vr̥ddhena hi tvayā kāryaṁ putrāṇāṁ tāta rakṣaṇam 05039020c mayā cāpi hitaṁ vācyaṁ viddhi māṁ tvaddhitaiṣiṇam 05039021a jñātibhir vigrahas tāta na kartavyo bhavārthinā 05039021c sukhāni saha bhojyāni jñātibhir bharatarṣabha 05039022a saṁbhojanaṁ saṁkathanaṁ saṁprītiś ca parasparam 05039022c jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṁ cana 05039023a jñātayas tārayantīha jñātayo majjayanti ca 05039023c suvr̥ttās tārayantīha durvr̥ttā majjayanti ca 05039024a suvr̥tto bhava rājendra pāṇḍavān prati mānada 05039024c adharṣaṇīyaḥ śatrūṇāṁ tair vr̥tas tvaṁ bhaviṣyasi 05039025a śrīmantaṁ jñātim āsādya yo jñātir avasīdati 05039025c digdhahastaṁ mr̥ga iva sa enas tasya vindati 05039026a paścād api naraśreṣṭha tava tāpo bhaviṣyati 05039026c tān vā hatān sutān vāpi śrutvā tad anucintaya 05039027a yena khaṭvāṁ samārūḍhaḥ paritapyeta karmaṇā 05039027c ādāv eva na tat kuryād adhruve jīvite sati 05039028a na kaś cin nāpanayate pumān anyatra bhārgavāt 05039028c śeṣasaṁpratipattis tu buddhimatsv eva tiṣṭhati 05039029a duryodhanena yady etat pāpaṁ teṣu purā kr̥tam 05039029c tvayā tat kulavr̥ddhena pratyāneyaṁ nareśvara 05039030a tāṁs tvaṁ pade pratiṣṭhāpya loke vigatakalmaṣaḥ 05039030c bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām 05039031a suvyāhr̥tāni dhīrāṇāṁ phalataḥ pravicintya yaḥ 05039031c adhyavasyati kāryeṣu ciraṁ yaśasi tiṣṭhati 05039032a avr̥ttiṁ vinayo hanti hanty anarthaṁ parākramaḥ 05039032c hanti nityaṁ kṣamā krodham ācāro hanty alakṣaṇam 05039033a paricchadena kṣetreṇa veśmanā paricaryayā 05039033c parīkṣeta kulaṁ rājan bhojanācchādanena ca 05039034a yayoś cittena vā cittaṁ naibhr̥taṁ naibhr̥tena vā 05039034c sameti prajñayā prajñā tayor maitrī na jīryate 05039035a durbuddhim akr̥taprajñaṁ channaṁ kūpaṁ tr̥ṇair iva 05039035c vivarjayīta medhāvī tasmin maitrī praṇaśyati 05039036a avalipteṣu mūrkheṣu raudrasāhasikeṣu ca 05039036c tathaivāpetadharmeṣu na maitrīm ācared budhaḥ 05039037a kr̥tajñaṁ dhārmikaṁ satyam akṣudraṁ dr̥ḍhabhaktikam 05039037c jitendriyaṁ sthitaṁ sthityāṁ mitram atyāgi ceṣyate 05039038a indriyāṇām anutsargo mr̥tyunā na viśiṣyate 05039038c atyarthaṁ punar utsargaḥ sādayed daivatāny api 05039039a mārdavaṁ sarvabhūtānām anasūyā kṣamā dhr̥tiḥ 05039039c āyuṣyāṇi budhāḥ prāhur mitrāṇāṁ cāvimānanā 05039040a apanītaṁ sunītena yo ’rthaṁ pratyāninīṣate 05039040c matim āsthāya sudr̥ḍhāṁ tad akāpuruṣavratam 05039041a āyatyāṁ pratikārajñas tadātve dr̥ḍhaniścayaḥ 05039041c atīte kāryaśeṣajño naro ’rthair na prahīyate 05039042a karmaṇā manasā vācā yad abhīkṣṇaṁ niṣevate 05039042c tad evāpaharaty enaṁ tasmāt kalyāṇam ācaret 05039043a maṅgalālambhanaṁ yogaḥ śrutam utthānam ārjavam 05039043c bhūtim etāni kurvanti satāṁ cābhīkṣṇadarśanam 05039044a anirvedaḥ śriyo mūlaṁ duḥkhanāśe sukhasya ca 05039044c mahān bhavaty anirviṇṇaḥ sukhaṁ cātyantam aśnute 05039045a nātaḥ śrīmattaraṁ kiṁ cid anyat pathyatamaṁ tathā 05039045c prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā 05039046a kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt 05039046c arthānarthau samau yasya tasya nityaṁ kṣamā hitā 05039047a yat sukhaṁ sevamāno ’pi dharmārthābhyāṁ na hīyate 05039047c kāmaṁ tad upaseveta na mūḍhavratam ācaret 05039048a duḥkhārteṣu pramatteṣu nāstikeṣv alaseṣu ca 05039048c na śrīr vasaty adānteṣu ye cotsāhavivarjitāḥ 05039049a ārjavena naraṁ yuktam ārjavāt savyapatrapam 05039049c aśaktimantaṁ manyanto dharṣayanti kubuddhayaḥ 05039050a atyāryam atidātāram atiśūram ativratam 05039050c prajñābhimāninaṁ caiva śrīr bhayān nopasarpati 05039051a agnihotraphalā vedāḥ śīlavr̥ttaphalaṁ śrutam 05039051c ratiputraphalā dārā dattabhuktaphalaṁ dhanam 05039052a adharmopārjitair arthair yaḥ karoty aurdhvadehikam 05039052c na sa tasya phalaṁ pretya bhuṅkte ’rthasya durāgamāt 05039053a kāntāravanadurgeṣu kr̥cchrāsv āpatsu saṁbhrame 05039053c udyateṣu ca śastreṣu nāsti śeṣavatāṁ bhayam 05039054a utthānaṁ saṁyamo dākṣyam apramādo dhr̥tiḥ smr̥tiḥ 05039054c samīkṣya ca samārambho viddhi mūlaṁ bhavasya tat 05039055a tapo balaṁ tāpasānāṁ brahma brahmavidāṁ balam 05039055c hiṁsā balam asādhūnāṁ kṣamā guṇavatāṁ balam 05039056a aṣṭau tāny avrataghnāni āpo mūlaṁ phalaṁ payaḥ 05039056c havir brāhmaṇakāmyā ca guror vacanam auṣadham 05039057a na tat parasya saṁdadhyāt pratikūlaṁ yad ātmanaḥ 05039057c saṁgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate 05039058a akrodhena jayet krodham asādhuṁ sādhunā jayet 05039058c jayet kadaryaṁ dānena jayet satyena cānr̥tam 05039059a strīdhūrtake ’lase bhīrau caṇḍe puruṣamānini 05039059c caure kr̥taghne viśvāso na kāryo na ca nāstike 05039060a abhivādanaśīlasya nityaṁ vr̥ddhopasevinaḥ 05039060c catvāri saṁpravardhante kīrtir āyur yaśobalam 05039061a atikleśena ye ’rthāḥ syur dharmasyātikrameṇa ca 05039061c arer vā praṇipātena mā sma teṣu manaḥ kr̥thāḥ 05039062a avidyaḥ puruṣaḥ śocyaḥ śocyaṁ mithunam aprajam 05039062c nirāhārāḥ prajāḥ śocyāḥ śocyaṁ rāṣṭram arājakam 05039063a adhvā jarā dehavatāṁ parvatānāṁ jalaṁ jarā 05039063c asaṁbhogo jarā strīṇāṁ vākśalyaṁ manaso jarā 05039064a anāmnāyamalā vedā brāhmaṇasyāvrataṁ malam 05039064c kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ 05039065a suvarṇasya malaṁ rūpyaṁ rūpyasyāpi malaṁ trapu 05039065c jñeyaṁ trapumalaṁ sīsaṁ sīsasyāpi malaṁ malam 05039066a na svapnena jayen nidrāṁ na kāmena striyaṁ jayet 05039066c nendhanena jayed agniṁ na pānena surāṁ jayet 05039067a yasya dānajitaṁ mitram amitrā yudhi nirjitāḥ 05039067c annapānajitā dārāḥ saphalaṁ tasya jīvitam 05039068a sahasriṇo ’pi jīvanti jīvanti śatinas tathā 05039068c dhr̥tarāṣṭraṁ vimuñcecchāṁ na kathaṁ cin na jīvyate 05039069a yat pr̥thivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ 05039069c nālam ekasya tat sarvam iti paśyan na muhyati 05039070a rājan bhūyo bravīmi tvāṁ putreṣu samam ācara 05039070c samatā yadi te rājan sveṣu pāṇḍusuteṣu ca 05040001 vidura uvāca 05040001a yo ’bhyarthitaḥ sadbhir asajjamānaḥ; karoty arthaṁ śaktim ahāpayitvā 05040001c kṣipraṁ yaśas taṁ samupaiti santam; alaṁ prasannā hi sukhāya santaḥ 05040002a mahāntam apy artham adharmayuktaṁ; yaḥ saṁtyajaty anupākruṣṭa eva 05040002c sukhaṁ sa duḥkhāny avamucya śete; jīrṇāṁ tvacaṁ sarpa ivāvamucya 05040003a anr̥taṁ ca samutkarṣe rājagāmi ca paiśunam 05040003c guroś cālīkanirbandhaḥ samāni brahmahatyayā 05040004a asūyaikapadaṁ mr̥tyur ativādaḥ śriyo vadhaḥ 05040004c aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravas trayaḥ 05040005a sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham 05040005c sukhārthī vā tyajed vidyāṁ vidyārthī vā sukhaṁ tyajet 05040006a nāgnis tr̥pyati kāṣṭhānāṁ nāpagānāṁ mahodadhiḥ 05040006c nāntakaḥ sarvabhūtānāṁ na puṁsāṁ vāmalocanā 05040007a āśā dhr̥tiṁ hanti samr̥ddhim antakaḥ; krodhaḥ śriyaṁ hanti yaśaḥ kadaryatā 05040007c apālanaṁ hanti paśūṁś ca rājann; ekaḥ kruddho brāhmaṇo hanti rāṣṭram 05040008a ajaś ca kāṁsyaṁ ca rathaś ca nityaṁ; madhv ākarṣaḥ śakuniḥ śrotriyaś ca 05040008c vr̥ddho jñātir avasanno vayasya; etāni te santu gr̥he sadaiva 05040009a ajokṣā candanaṁ vīṇā ādarśo madhusarpiṣī 05040009c viṣam audumbaraṁ śaṅkhaḥ svarṇaṁ nābhiś ca rocanā 05040010a gr̥he sthāpayitavyāni dhanyāni manur abravīt 05040010c devabrāhmaṇapūjārtham atithīnāṁ ca bhārata 05040011a idaṁ ca tvāṁ sarvaparaṁ bravīmi; puṇyaṁ padaṁ tāta mahāviśiṣṭam 05040011c na jātu kāmān na bhayān na lobhād; dharmaṁ tyajej jīvitasyāpi hetoḥ 05040012a nityo dharmaḥ sukhaduḥkhe tv anitye; nityo jīvo dhātur asya tv anityaḥ 05040012c tyaktvānityaṁ pratitiṣṭhasva nitye; saṁtuṣya tvaṁ toṣaparo hi lābhaḥ 05040013a mahābalān paśya mahānubhāvān; praśāsya bhūmiṁ dhanadhānyapūrṇām 05040013c rājyāni hitvā vipulāṁś ca bhogān; gatān narendrān vaśam antakasya 05040014a mr̥taṁ putraṁ duḥkhapuṣṭaṁ manuṣyā; utkṣipya rājan svagr̥hān nirharanti 05040014c taṁ muktakeśāḥ karuṇaṁ rudantaś; citāmadhye kāṣṭham iva kṣipanti 05040015a anyo dhanaṁ pretagatasya bhuṅkte; vayāṁsi cāgniś ca śarīradhātūn 05040015c dvābhyām ayaṁ saha gacchaty amutra; puṇyena pāpena ca veṣṭyamānaḥ 05040016a utsr̥jya vinivartante jñātayaḥ suhr̥daḥ sutāḥ 05040016c agnau prāstaṁ tu puruṣaṁ karmānveti svayaṁkr̥tam 05040017a asmāl lokād ūrdhvam amuṣya cādho; mahat tamas tiṣṭhati hy andhakāram 05040017c tad vai mahāmohanam indriyāṇāṁ; budhyasva mā tvāṁ pralabheta rājan 05040018a idaṁ vacaḥ śakṣyasi ced yathāvan; niśamya sarvaṁ pratipattum evam 05040018c yaśaḥ paraṁ prāpsyasi jīvaloke; bhayaṁ na cāmutra na ceha te ’sti 05040019a ātmā nadī bhārata puṇyatīrthā; satyodakā dhr̥tikūlā damormiḥ 05040019c tasyāṁ snātaḥ pūyate puṇyakarmā; puṇyo hy ātmā nityam ambho ’mbha eva 05040020a kāmakrodhagrāhavatīṁ pañcendriyajalāṁ nadīm 05040020c kr̥tvā dhr̥timayīṁ nāvaṁ janmadurgāṇi saṁtara 05040021a prajñāvr̥ddhaṁ dharmavr̥ddhaṁ svabandhuṁ; vidyāvr̥ddhaṁ vayasā cāpi vr̥ddham 05040021c kāryākārye pūjayitvā prasādya; yaḥ saṁpr̥cchen na sa muhyet kadā cit 05040022a dhr̥tyā śiśnodaraṁ rakṣet pāṇipādaṁ ca cakṣuṣā 05040022c cakṣuḥśrotre ca manasā mano vācaṁ ca karmaṇā 05040023a nityodakī nityayajñopavītī; nityasvādhyāyī patitānnavarjī 05040023c r̥taṁ bruvan gurave karma kurvan; na brāhmaṇaś cyavate brahmalokāt 05040024a adhītya vedān parisaṁstīrya cāgnīn; iṣṭvā yajñaiḥ pālayitvā prajāś ca 05040024c gobrāhmaṇārthe śastrapūtāntarātmā; hataḥ saṁgrāme kṣatriyaḥ svargam eti 05040025a vaiśyo ’dhītya brāhmaṇān kṣatriyāṁś ca; dhanaiḥ kāle saṁvibhajyāśritāṁś ca 05040025c tretāpūtaṁ dhūmam āghrāya puṇyaṁ; pretya svarge devasukhāni bhuṅkte 05040026a brahmakṣatraṁ vaiśyavarṇaṁ ca śūdraḥ; krameṇaitān nyāyataḥ pūjayānaḥ 05040026c tuṣṭeṣv eteṣv avyatho dagdhapāpas; tyaktvā dehaṁ svargasukhāni bhuṅkte 05040027a cāturvarṇyasyaiṣa dharmas tavokto; hetuṁ cātra bruvato me nibodha 05040027c kṣātrād dharmād dhīyate pāṇḍuputras; taṁ tvaṁ rājan rājadharme niyuṅkṣva 05040028 dhr̥tarāṣṭra uvāca 05040028a evam etad yathā māṁ tvam anuśāsasi nityadā 05040028c mamāpi ca matiḥ saumya bhavaty evaṁ yathāttha mām 05040029a sā tu buddhiḥ kr̥tāpy evaṁ pāṇḍavān prati me sadā 05040029c duryodhanaṁ samāsādya punar viparivartate 05040030a na diṣṭam abhyatikrāntuṁ śakyaṁ martyena kena cit 05040030c diṣṭam eva kr̥taṁ manye pauruṣaṁ tu nirarthakam 05041001 dhr̥tarāṣṭra uvāca 05041001a anuktaṁ yadi te kiṁ cid vācā vidura vidyate 05041001c tan me śuśrūṣave brūhi vicitrāṇi hi bhāṣase 05041002 vidura uvāca 05041002a dhr̥tarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ 05041002c sanatsujātaḥ provāca mr̥tyur nāstīti bhārata 05041003a sa te guhyān prakāśāṁś ca sarvān hr̥dayasaṁśrayān 05041003c pravakṣyati mahārāja sarvabuddhimatāṁ varaḥ 05041004 dhr̥tarāṣṭra uvāca 05041004a kiṁ tvaṁ na veda tad bhūyo yan me brūyāt sanātanaḥ 05041004c tvam eva vidura brūhi prajñāśeṣo ’sti cet tava 05041005 vidura uvāca 05041005a śūdrayonāv ahaṁ jāto nāto ’nyad vaktum utsahe 05041005c kumārasya tu yā buddhir veda tāṁ śāśvatīm aham 05041006a brāhmīṁ hi yonim āpannaḥ suguhyam api yo vadet 05041006c na tena garhyo devānāṁ tasmād etad bravīmi te 05041007 dhr̥tarāṣṭra uvāca 05041007a bravīhi vidura tvaṁ me purāṇaṁ taṁ sanātanam 05041007c katham etena dehena syād ihaiva samāgamaḥ 05041008 vaiśaṁpāyana uvāca 05041008a cintayām āsa viduras tam r̥ṣiṁ saṁśitavratam 05041008c sa ca tac cintitaṁ jñātvā darśayām āsa bhārata 05041009a sa cainaṁ pratijagrāha vidhidr̥ṣṭena karmaṇā 05041009c sukhopaviṣṭaṁ viśrāntam athainaṁ viduro ’bravīt 05041010a bhagavan saṁśayaḥ kaś cid dhr̥tarāṣṭrasya mānase 05041010c yo na śakyo mayā vaktuṁ tam asmai vaktum arhasi 05041010e yaṁ śrutvāyaṁ manuṣyendraḥ sukhaduḥkhātigo bhavet 05041011a lābhālābhau priyadveṣyau yathainaṁ na jarāntakau 05041011c viṣaheran bhayāmarṣau kṣutpipāse madodbhavau 05041011e aratiś caiva tandrī ca kāmakrodhau kṣayodayau 05042001 vaiśaṁpāyana uvāca 05042001a tato rājā dhr̥tarāṣṭro manīṣī; saṁpūjya vākyaṁ vidureritaṁ tat 05042001c sanatsujātaṁ rahite mahātmā; papraccha buddhiṁ paramāṁ bubhūṣan 05042002 dhr̥tarāṣṭra uvāca 05042002a sanatsujāta yadīdaṁ śr̥ṇomi; mr̥tyur hi nāstīti tavopadeśam 05042002c devāsurā hy ācaran brahmacaryam; amr̥tyave tat kataran nu satyam 05042003 sanatsujāta uvāca 05042003a amr̥tyuḥ karmaṇā ke cin mr̥tyur nāstīti cāpare 05042003c śr̥ṇu me bruvato rājan yathaitan mā viśaṅkithāḥ 05042004a ubhe satye kṣatriyādyapravr̥tte; moho mr̥tyuḥ saṁmato yaḥ kavīnām 05042004c pramādaṁ vai mr̥tyum ahaṁ bravīmi; sadāpramādam amr̥tatvaṁ bravīmi 05042005a pramādād vai asurāḥ parābhavann; apramādād brahmabhūtā bhavanti 05042005c na vai mr̥tyur vyāghra ivātti jantūn; na hy asya rūpam upalabhyate ha 05042006a yamaṁ tv eke mr̥tyum ato ’nyam āhur; ātmāvasannam amr̥taṁ brahmacaryam 05042006c pitr̥loke rājyam anuśāsti devaḥ; śivaḥ śivānām aśivo ’śivānām 05042007a āsyād eṣa niḥsarate narāṇāṁ; krodhaḥ pramādo moharūpaś ca mr̥tyuḥ 05042007c te mohitās tadvaśe vartamānā; itaḥ pretās tatra punaḥ patanti 05042008a tatas taṁ devā anu viplavante; ato mr̥tyur maraṇākhyām upaiti 05042008c karmodaye karmaphalānurāgās; tatrānu yānti na taranti mr̥tyum 05042009a yo ’bhidhyāyann utpatiṣṇūn nihanyād; anādareṇāpratibudhyamānaḥ 05042009c sa vai mr̥tyur mr̥tyur ivātti bhūtvā; evaṁ vidvān yo vinihanti kāmān 05042010a kāmānusārī puruṣaḥ kāmān anu vinaśyati 05042010c kāmān vyudasya dhunute yat kiṁ cit puruṣo rajaḥ 05042011a tamo ’prakāśo bhūtānāṁ narako ’yaṁ pradr̥śyate 05042011c gr̥hyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ 05042012a abhidhyā vai prathamaṁ hanti cainaṁ; kāmakrodhau gr̥hya cainaṁ tu paścāt 05042012c ete bālān mr̥tyave prāpayanti; dhīrās tu dhairyeṇa taranti mr̥tyum 05042013a amanyamānaḥ kṣatriya kiṁ cid anyan; nādhīyate tārṇa ivāsya vyāghraḥ 05042013c krodhāl lobhān mohamayāntarātmā; sa vai mr̥tyus tvac charīre ya eṣaḥ 05042014a evaṁ mr̥tyuṁ jāyamānaṁ viditvā; jñāne tiṣṭhan na bibhetīha mr̥tyoḥ 05042014c vinaśyate viṣaye tasya mr̥tyur; mr̥tyor yathā viṣayaṁ prāpya martyaḥ 05042015 dhr̥tarāṣṭra uvāca 05042015a ye ’smin dharmān nācarantīha ke cit; tathā dharmān ke cid ihācaranti 05042015c dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam 05042016 sanatsujāta uvāca 05042016a ubhayam eva tatropabhujyate phalaṁ; dharmasyaivetarasya ca 05042016c dharmeṇādharmaṁ praṇudatīha vidvān; dharmo balīyān iti tasya viddhi 05042017 dhr̥tarāṣṭra uvāca 05042017a yān imān āhuḥ svasya dharmasya lokān; dvijātīnāṁ puṇyakr̥tāṁ sanātanān 05042017c teṣāṁ parikramān kathayantas tato ’nyān; naitad vidvan naiva kr̥taṁ ca karma 05042018 sanatsujāta uvāca 05042018a yeṣāṁ bale na vispardhā bale balavatām iva 05042018c te brāhmaṇā itaḥ pretya svargaloke prakāśate 05042019a yatra manyeta bhūyiṣṭhaṁ prāvr̥ṣīva tr̥ṇolapam 05042019c annaṁ pānaṁ ca brāhmaṇas taj jīvan nānusaṁjvaret 05042020a yatrākathayamānasya prayacchaty aśivaṁ bhayam 05042020c atiriktam ivākurvan sa śreyān netaro janaḥ 05042021a yo vākathayamānasya ātmānaṁ nānusaṁjvaret 05042021c brahmasvaṁ nopabhuñjed vā tadannaṁ saṁmataṁ satām 05042022a yathā svaṁ vāntam aśnāti śvā vai nityam abhūtaye 05042022c evaṁ te vāntam aśnanti svavīryasyopajīvanāt 05042023a nityam ajñātacaryā me iti manyeta brāhmaṇaḥ 05042023c jñātīnāṁ tu vasan madhye naiva vidyeta kiṁ cana 05042024a ko hy evam antarātmānaṁ brāhmaṇo hantum arhati 05042024c tasmād dhi kiṁ cit kṣatriya brahmāvasati paśyati 05042025a aśrāntaḥ syād anādānāt saṁmato nirupadravaḥ 05042025c śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ 05042026a anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ 05042026c te durdharṣā duṣprakampyā vidyāt tān brahmaṇas tanum 05042027a sarvān sviṣṭakr̥to devān vidyād ya iha kaś cana 05042027c na samāno brāhmaṇasya yasmin prayatate svayam 05042028a yam aprayatamānaṁ tu mānayanti sa mānitaḥ 05042028c na mānyamāno manyeta nāmānād abhisaṁjvaret 05042029a vidvāṁso mānayantīha iti manyeta mānitaḥ 05042029c adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ 05042029e na mānyaṁ mānayiṣyanti iti manyed amānitaḥ 05042030a na vai mānaṁ ca maunaṁ ca sahitau carataḥ sadā 05042030c ayaṁ hi loko mānasya asau mānasya tad viduḥ 05042031a śrīḥ sukhasyeha saṁvāsaḥ sā cāpi paripanthinī 05042031c brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya 05042032a dvārāṇi tasyā hi vadanti santo; bahuprakārāṇi durāvarāṇi 05042032c satyārjave hrīr damaśaucavidyāḥ; ṣaṇmānamohapratibādhanāni 05043001 dhr̥tarāṣṭra uvāca 05043001a r̥co yajūṁṣy adhīte yaḥ sāmavedaṁ ca yo dvijaḥ 05043001c pāpāni kurvan pāpena lipyate na sa lipyate 05043002 sanatsujāta uvāca 05043002a nainaṁ sāmāny r̥co vāpi na yajūṁṣi vicakṣaṇa 05043002c trāyante karmaṇaḥ pāpān na te mithyā bravīmy aham 05043003a na chandāṁsi vr̥jināt tārayanti; māyāvinaṁ māyayā vartamānam 05043003c nīḍaṁ śakuntā iva jātapakṣāś; chandāṁsy enaṁ prajahaty antakāle 05043004 dhr̥tarāṣṭra uvāca 05043004a na ced vedā vedavidaṁ śaktās trātuṁ vicakṣaṇa 05043004c atha kasmāt pralāpo ’yaṁ brāhmaṇānāṁ sanātanaḥ 05043005 sanatsujāta uvāca 05043005a asmim̐l loke tapas taptaṁ phalam anyatra dr̥śyate 05043005c brāhmaṇānām ime lokā r̥ddhe tapasi saṁyatāḥ 05043006 dhr̥tarāṣṭra uvāca 05043006a kathaṁ samr̥ddham apy r̥ddhaṁ tapo bhavati kevalam 05043006c sanatsujāta tad brūhi yathā vidyāma tad vayam 05043007 sanatsujāta uvāca 05043007a krodhādayo dvādaśa yasya doṣās; tathā nr̥śaṁsādi ṣaḍ atra rājan 05043007c dharmādayo dvādaśa cātatānāḥ; śāstre guṇā ye viditā dvijānām 05043008a krodhaḥ kāmo lobhamohau vivitsā;kr̥pāsūyā mānaśokau spr̥hā ca 05043008c īrṣyā jugupsā ca manuṣyadoṣā; varjyāḥ sadā dvādaśaite nareṇa 05043009a ekaikam ete rājendra manuṣyān paryupāsate 05043009c lipsamāno ’ntaraṁ teṣāṁ mr̥gāṇām iva lubdhakaḥ 05043010a vikatthanaḥ spr̥hayālur manasvī; bibhrat kopaṁ capalo ’rakṣaṇaś ca 05043010c ete prāptāḥ ṣaṇ narān pāpadharmān; prakurvate nota santaḥ sudurge 05043011a saṁbhogasaṁvid dviṣam edhamāno; dattānutāpī kr̥paṇo ’balīyān 05043011c vargapraśaṁsī vanitāsu dveṣṭā; ete ’pare sapta nr̥śaṁsadharmāḥ 05043012a dharmaś ca satyaṁ ca damas tapaś ca; amātsaryaṁ hrīs titikṣānasūyā 05043012c yajñaś ca dānaṁ ca dhr̥tiḥ śrutaṁ ca; mahāvratā dvādaśa brāhmaṇasya 05043013a yas tv etebhyaḥ pravased dvādaśebhyaḥ; sarvām apīmāṁ pr̥thivīṁ praśiṣyāt 05043013c tribhir dvābhyām ekato vā viśiṣṭo; nāsya svam astīti sa veditavyaḥ 05043014a damas tyāgo ’pramādaś ca eteṣv amr̥tam āhitam 05043014c tāni satyamukhāny āhur brāhmaṇā ye manīṣiṇaḥ 05043015a damo ’ṣṭādaśadoṣaḥ syāt pratikūlaṁ kr̥tākr̥te 05043015c anr̥taṁ cābhyasūyā ca kāmārthau ca tathā spr̥hā 05043016a krodhaḥ śokas tathā tr̥ṣṇā lobhaḥ paiśunyam eva ca 05043016c matsaraś ca vivitsā ca paritāpas tathā ratiḥ 05043017a apasmāraḥ sātivādas tathā saṁbhāvanātmani 05043017c etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate 05043018a śreyāṁs tu ṣaḍvidhas tyāgaḥ priyaṁ prāpya na hr̥ṣyati 05043018c apriye tu samutpanne vyathāṁ jātu na cārcchati 05043019a iṣṭān dārāṁś ca putrāṁś ca na cānyaṁ yad vaco bhavet 05043019c arhate yācamānāya pradeyaṁ tad vaco bhavet 05043019e apy avācyaṁ vadaty eva sa tr̥tīyo guṇaḥ smr̥taḥ 05043020a tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ 05043020c na ca karmasu tad dhīnaḥ śiṣyabuddhir naro yathā 05043020e sarvair eva guṇair yukto dravyavān api yo bhavet 05043021a apramādo ’ṣṭadoṣaḥ syāt tān doṣān parivarjayet 05043021c indriyebhyaś ca pañcabhyo manasaś caiva bhārata 05043021e atītānāgatebhyaś ca mukto hy etaiḥ sukhī bhavet 05043022a doṣair etair vimuktaṁ tu guṇair etaiḥ samanvitam 05043022c etat samr̥ddham apy r̥ddhaṁ tapo bhavati kevalam 05043022e yan māṁ pr̥cchasi rājendra kiṁ bhūyaḥ śrotum icchasi 05043023 dhr̥tarāṣṭra uvāca 05043023a ākhyānapañcamair vedair bhūyiṣṭhaṁ kathyate janaḥ 05043023c tathaivānye caturvedās trivedāś ca tathāpare 05043024a dvivedāś caikavedāś ca anr̥caś ca tathāpare 05043024c teṣāṁ tu katamaḥ sa syād yam ahaṁ veda brāhmaṇam 05043025 sanatsujāta uvāca 05043025a ekasya vedasyājñānād vedās te bahavo ’bhavan 05043025c satyasyaikasya rājendra satye kaś cid avasthitaḥ 05043025e evaṁ vedam anutsādya prajñāṁ mahati kurvate 05043026a dānam adhyayanaṁ yajño lobhād etat pravartate 05043026c satyāt pracyavamānānāṁ saṁkalpo vitatho bhavet 05043027a tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt 05043027c manasānyasya bhavati vācānyasyota karmaṇā 05043027e saṁkalpasiddhaḥ puruṣaḥ saṁkalpān adhitiṣṭhati 05043028a anaibhr̥tyena vai tasya dīkṣitavratam ācaret 05043028c nāmaitad dhātunirvr̥ttaṁ satyam eva satāṁ param 05043028e jñānaṁ vai nāma pratyakṣaṁ parokṣaṁ jāyate tapaḥ 05043029a vidyād bahu paṭhantaṁ tu bahupāṭhīti brāhmaṇam 05043029c tasmāt kṣatriya mā maṁsthā jalpitenaiva brāhmaṇam 05043029e ya eva satyān nāpaiti sa jñeyo brāhmaṇas tvayā 05043030a chandāṁsi nāma kṣatriya tāny atharvā; jagau purastād r̥ṣisarga eṣaḥ 05043030c chandovidas te ya u tān adhītya; na vedyavedasya vidur na vedyam 05043031a na vedānāṁ veditā kaś cid asti; kaś cid vedān budhyate vāpi rājan 05043031c yo veda vedān na sa veda vedyaṁ; satye sthito yas tu sa veda vedyam 05043032a abhijānāmi brāhmaṇam ākhyātāraṁ vicakṣaṇam 05043032c yaś chinnavicikitsaḥ sann ācaṣṭe sarvasaṁśayān 05043033a tasya paryeṣaṇaṁ gacchet prācīnaṁ nota dakṣiṇam 05043033c nārvācīnaṁ kutas tiryaṅ nādiśaṁ tu kathaṁ cana 05043034a tūṣṇīṁbhūta upāsīta na ceṣṭen manasā api 05043034c abhyāvarteta brahmāsya antarātmani vai śritam 05043035a maunād dhi sa munir bhavati nāraṇyavasanān muniḥ 05043035c akṣaraṁ tat tu yo veda sa muniḥ śreṣṭha ucyate 05043036a sarvārthānāṁ vyākaraṇād vaiyākaraṇa ucyate 05043036c pratyakṣadarśī lokānāṁ sarvadarśī bhaven naraḥ 05043037a satye vai brāhmaṇas tiṣṭhan brahma paśyati kṣatriya 05043037c vedānāṁ cānupūrvyeṇa etad vidvan bravīmi te 05044001 dhr̥tarāṣṭra uvāca 05044001a sanatsujāta yad imāṁ parārthāṁ; brāhmīṁ vācaṁ pravadasi viśvarūpām 05044001c parāṁ hi kāmeṣu sudurlabhāṁ kathāṁ; tad brūhi me vākyam etat kumāra 05044002 sanatsujāta uvāca 05044002a naitad brahma tvaramāṇena labhyaṁ; yan māṁ pr̥cchasy abhihr̥ṣyasy atīva 05044002c avyaktavidyām abhidhāsye purāṇīṁ; buddhyā ca teṣāṁ brahmacaryeṇa siddhām 05044003 dhr̥tarāṣṭra uvāca 05044003a avyaktavidyām iti yat sanātanīṁ; bravīṣi tvaṁ brahmacaryeṇa siddhām 05044003c anārabhyā vasatīhārya kāle; kathaṁ brāhmaṇyam amr̥tatvaṁ labheta 05044004 sanatsujāta uvāca 05044004a ye ’smim̐l loke vijayantīha kāmān; brāhmīṁ sthitim anutitikṣamāṇāḥ 05044004c ta ātmānaṁ nirharantīha dehān; muñjād iṣīkām iva sattvasaṁsthāḥ 05044005a śarīram etau kurutaḥ pitā mātā ca bhārata 05044005c ācāryaśāstā yā jātiḥ sā satyā sājarāmarā 05044006a ācāryayonim iha ye praviśya; bhūtvā garbhaṁ brahmacaryaṁ caranti 05044006c ihaiva te śāstrakārā bhavanti; prahāya dehaṁ paramaṁ yānti yogam 05044007a ya āvr̥ṇoty avitathena karṇā;vr̥taṁ kurvann amr̥taṁ saṁprayacchan 05044007c taṁ manyeta pitaraṁ mātaraṁ ca; tasmai na druhyet kr̥tam asya jānan 05044008a guruṁ śiṣyo nityam abhimanyamānaḥ; svādhyāyam icchec chucir apramattaḥ 05044008c mānaṁ na kuryān na dadhīta roṣam; eṣa prathamo brahmacaryasya pādaḥ 05044009a ācāryasya priyaṁ kuryāt prāṇair api dhanair api 05044009c karmaṇā manasā vācā dvitīyaḥ pāda ucyate 05044010a samā gurau yathā vr̥ttir gurupatnyāṁ tathā bhavet 05044010c yathoktakārī priyakr̥t tr̥tīyaḥ pāda ucyate 05044011a nācāryāyehopakr̥tvā pravādaṁ; prājñaḥ kurvīta naitad ahaṁ karomi 05044011c itīva manyeta na bhāṣayeta; sa vai caturtho brahmacaryasya pādaḥ 05044012a evaṁ vasantaṁ yad upaplaved dhanam; ācāryāya tad anuprayacchet 05044012c satāṁ vr̥ttiṁ bahuguṇām evam eti; guroḥ putre bhavati ca vr̥ttir eṣā 05044013a evaṁ vasan sarvato vardhatīha; bahūn putrām̐l labhate ca pratiṣṭhām 05044013c varṣanti cāsmai pradiśo diśaś ca; vasanty asmin brahmacarye janāś ca 05044014a etena brahmacaryeṇa devā devatvam āpnuvan 05044014c r̥ṣayaś ca mahābhāgā brahmalokaṁ manīṣiṇaḥ 05044015a gandharvāṇām anenaiva rūpam apsarasām abhūt 05044015c etena brahmacaryeṇa sūryo ahnāya jāyate 05044016a ya āśayet pāṭayec cāpi rājan; sarvaṁ śarīraṁ tapasā tapyamānaḥ 05044016c etenāsau bālyam atyeti vidvān; mr̥tyuṁ tathā rodhayaty antakāle 05044017a antavantaḥ kṣatriya te jayanti; lokāñ janāḥ karmaṇā nirmitena 05044017c brahmaiva vidvāṁs tena abhyeti sarvaṁ; nānyaḥ panthā ayanāya vidyate 05044018 dhr̥tarāṣṭra uvāca 05044018a ābhāti śuklam iva lohitam iva; atho kr̥ṣṇam athāñjanaṁ kādravaṁ vā 05044018c tad brāhmaṇaḥ paśyati yo ’tra vidvān; kathaṁrūpaṁ tad amr̥tam akṣaraṁ padam 05044019 sanatsujāta uvāca 05044019a nābhāti śuklam iva lohitam iva; atho kr̥ṣṇam āyasam arkavarṇam 05044019c na pr̥thivyāṁ tiṣṭhati nāntarikṣe; naitat samudre salilaṁ bibharti 05044020a na tārakāsu na ca vidyud āśritaṁ; na cābhreṣu dr̥śyate rūpam asya 05044020c na cāpi vāyau na ca devatāsu; na tac candre dr̥śyate nota sūrye 05044021a naivarkṣu tan na yajuḥṣu nāpy atharvasu; na caiva dr̥śyaty amaleṣu sāmasu 05044021c rathaṁtare bārhate cāpi rājan; mahāvrate naiva dr̥śyed dhruvaṁ tat 05044022a apāraṇīyaṁ tamasaḥ parastāt; tad antako ’py eti vināśakāle 05044022c aṇīyarūpaṁ kṣuradhārayā tan; mahac ca rūpaṁ tv api parvatebhyaḥ 05044023a sā pratiṣṭhā tad amr̥taṁ lokās tad brahma tad yaśaḥ 05044023c bhūtāni jajñire tasmāt pralayaṁ yānti tatra ca 05044024a anāmayaṁ tan mahad udyataṁ yaśo; vāco vikārān kavayo vadanti 05044024c tasmiñ jagat sarvam idaṁ pratiṣṭhitaṁ; ye tad vidur amr̥tās te bhavanti 05045001 sanatsujāta uvāca 05045001a yat tac chukraṁ mahaj jyotir dīpyamānaṁ mahad yaśaḥ 05045001c tad vai devā upāsante yasmād arko virājate 05045001e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045002a śukrād brahma prabhavati brahma śukreṇa vardhate 05045002c tac chukraṁ jyotiṣāṁ madhye ’taptaṁ tapati tāpanam 05045002e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045003a āpo ’tha adbhyaḥ salilasya madhye; ubhau devau śiśriyāte ’ntarikṣe 05045003c sa sadhrīcīḥ sa viṣūcīr vasānā; ubhe bibharti pr̥thivīṁ divaṁ ca 05045003e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045004a ubhau ca devau pr̥thivīṁ divaṁ ca; diśaś ca śukraṁ bhuvanaṁ bibharti 05045004c tasmād diśaḥ saritaś ca sravanti; tasmāt samudrā vihitā mahāntaḥ 05045004e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045005a cakre rathasya tiṣṭhantaṁ dhruvasyāvyayakarmaṇaḥ 05045005c ketumantaṁ vahanty aśvās taṁ divyam ajaraṁ divi 05045005e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045006a na sādr̥śye tiṣṭhati rūpam asya; na cakṣuṣā paśyati kaś cid enam 05045006c manīṣayātho manasā hr̥dā ca; ya evaṁ vidur amr̥tās te bhavanti 05045006e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045007a dvādaśapūgāṁ saritaṁ devarakṣitam 05045007c madhu īśantas tadā saṁcaranti ghoram 05045007e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045008a tad ardhamāsaṁ pibati saṁcitya bhramaro madhu 05045008c īśānaḥ sarvabhūteṣu havirbhūtam akalpayat 05045008e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045009a hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ 05045009c te tatra pakṣiṇo bhūtvā prapatanti yathādiśam 05045009e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045010a pūrṇāt pūrṇāny uddharanti pūrṇāt pūrṇāni cakrire 05045010c haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate 05045010e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045011a tasmād vai vāyur āyātas tasmiṁś ca prayataḥ sadā 05045011c tasmād agniś ca somaś ca tasmiṁś ca prāṇa ātataḥ 05045012a sarvam eva tato vidyāt tat tad vaktuṁ na śaknumaḥ 05045012c yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045013a apānaṁ girati prāṇaḥ prāṇaṁ girati candramāḥ 05045013c ādityo girate candram ādityaṁ girate paraḥ 05045013e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045014a ekaṁ pādaṁ notkṣipati salilād dhaṁsa uccaran 05045014c taṁ cet satatam r̥tvijaṁ na mr̥tyur nāmr̥taṁ bhavet 05045014e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045015a evaṁ devo mahātmā sa pāvakaṁ puruṣo giran 05045015c yo vai taṁ puruṣaṁ veda tasyehātmā na riṣyate 05045015e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045016a yaḥ sahasraṁ sahasrāṇāṁ pakṣān saṁtatya saṁpatet 05045016c madhyame madhya āgacched api cet syān manojavaḥ 05045016e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045017a na darśane tiṣṭhati rūpam asya; paśyanti cainaṁ suviśuddhasattvāḥ 05045017c hito manīṣī manasābhipaśyed; ye taṁ śrayeyur amr̥tās te bhavanti 05045017e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045018a gūhanti sarpā iva gahvarāṇi; svaśikṣayā svena vr̥ttena martyāḥ 05045018c teṣu pramuhyanti janā vimūḍhā; yathādhvānaṁ mohayante bhayāya 05045018e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045019a sadā sadāsatkr̥taḥ syān na mr̥tyur amr̥taṁ kutaḥ 05045019c satyānr̥te satyasamānabandhane; sataś ca yonir asataś caika eva 05045019e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045020a na sādhunā nota asādhunā vā; samānam etad dr̥śyate mānuṣeṣu 05045020c samānam etad amr̥tasya vidyād; evaṁyukto madhu tad vai parīpset 05045020e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045021a nāsyātivādā hr̥dayaṁ tāpayanti; nānadhītaṁ nāhutam agnihotram 05045021c mano brāhmīṁ laghutām ādadhīta; prajñānam asya nāma dhīrā labhante 05045021e yoginas taṁ prapaśyanti bhagavantaṁ sanātanam 05045022a evaṁ yaḥ sarvabhūteṣu ātmānam anupaśyati 05045022c anyatrānyatra yukteṣu kiṁ sa śocet tataḥ param 05045023a yathodapāne mahati sarvataḥ saṁplutodake 05045023c evaṁ sarveṣu vedeṣu brāhmaṇasya vijānataḥ 05045024a aṅguṣṭhamātraḥ puruṣo mahātmā; na dr̥śyate ’sau hr̥daye niviṣṭaḥ 05045024c ajaś caro divārātram atandritaś ca; sa taṁ matvā kavir āste prasannaḥ 05045025a aham evāsmi vo mātā pitā putro ’smy ahaṁ punaḥ 05045025c ātmāham api sarvasya yac ca nāsti yad asti ca 05045026a pitāmaho ’smi sthaviraḥ pitā putraś ca bhārata 05045026c mamaiva yūyam ātmasthā na me yūyaṁ na vo ’py aham 05045027a ātmaiva sthānaṁ mama janma cātmā; vedaprokto ’ham ajarapratiṣṭhaḥ 05045028a aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgr̥mi 05045028c pitaraṁ sarvabhūtānāṁ puṣkare nihitaṁ viduḥ 05046001 vaiśaṁpāyana uvāca 05046001a evaṁ sanatsujātena vidureṇa ca dhīmatā 05046001c sārdhaṁ kathayato rājñaḥ sā vyatīyāya śarvarī 05046002a tasyāṁ rajanyāṁ vyuṣṭāyāṁ rājānaḥ sarva eva te 05046002c sabhām āviviśur hr̥ṣṭāḥ sūtasyopadidr̥kṣayā 05046003a śuśrūṣamāṇāḥ pārthānāṁ vaco dharmārthasaṁhitam 05046003c dhr̥tarāṣṭramukhāḥ sarve yayū rājasabhāṁ śubhām 05046004a sudhāvadātāṁ vistīrṇāṁ kanakājirabhūṣitām 05046004c candraprabhāṁ surucirāṁ siktāṁ paramavāriṇā 05046005a rucirair āsanaiḥ stīrṇāṁ kāñcanair dāravair api 05046005c aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ 05046006a bhīṣmo droṇaḥ kr̥paḥ śalyaḥ kr̥tavarmā jayadrathaḥ 05046006c aśvatthāmā vikarṇaś ca somadattaś ca bāhlikaḥ 05046007a viduraś ca mahāprājño yuyutsuś ca mahārathaḥ 05046007c sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha 05046007e dhr̥tarāṣṭraṁ puraskr̥tya viviśus tāṁ sabhāṁ śubhām 05046008a duḥśāsanaś citrasenaḥ śakuniś cāpi saubalaḥ 05046008c durmukho duḥsahaḥ karṇa ulūko ’tha viviṁśatiḥ 05046009a kururājaṁ puraskr̥tya duryodhanam amarṣaṇam 05046009c viviśus tāṁ sabhāṁ rājan surāḥ śakrasado yathā 05046010a āviśadbhis tadā rājañ śūraiḥ parighabāhubhiḥ 05046010c śuśubhe sā sabhā rājan siṁhair iva girer guhā 05046011a te praviśya maheṣvāsāḥ sabhāṁ samitiśobhanāḥ 05046011c āsanāni mahārhāṇi bhejire sūryavarcasaḥ 05046012a āsanastheṣu sarveṣu teṣu rājasu bhārata 05046012c dvāḥstho nivedayām āsa sūtaputram upasthitam 05046013a ayaṁ sa ratha āyāti yo ’yāsīt pāṇḍavān prati 05046013c dūto nas tūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ 05046014a upayāya tu sa kṣipraṁ rathāt praskandya kuṇḍalī 05046014c praviveśa sabhāṁ pūrṇāṁ mahīpālair mahātmabhiḥ 05046015 saṁjaya uvāca 05046015a prāpto ’smi pāṇḍavān gatvā tad vijānīta kauravāḥ 05046015c yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ 05046016a abhivādayanti vr̥ddhāṁś ca vayasyāṁś ca vayasyavat 05046016c yūnaś cābhyavadan pārthāḥ pratipūjya yathāvayaḥ 05046017a yathāhaṁ dhr̥tarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ 05046017c abruvaṁ pāṇḍavān gatvā tan nibodhata pārthivāḥ 05047001 dhr̥tarāṣṭra uvāca 05047001a pr̥cchāmi tvāṁ saṁjaya rājamadhye; kim abravīd vākyam adīnasattvaḥ 05047001c dhanaṁjayas tāta yudhāṁ praṇetā; durātmanāṁ jīvitacchin mahātmā 05047002 saṁjaya uvāca 05047002a duryodhano vācam imāṁ śr̥ṇotu; yad abravīd arjuno yotsyamānaḥ 05047002c yudhiṣṭhirasyānumate mahātmā; dhanaṁjayaḥ śr̥ṇvataḥ keśavasya 05047003a anvatrasto bāhuvīryaṁ vidāna; upahvare vāsudevasya dhīraḥ 05047003c avocan māṁ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṁ kurūṇām 05047004a ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śr̥ṇvatāṁ cāpi teṣām 05047004c yathā samagraṁ vacanaṁ mayoktaṁ; sahāmātyaṁ śrāvayethā nr̥paṁ tam 05047005a yathā nūnaṁ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve 05047005c tathāśr̥ṇvan pāṇḍavāḥ sr̥ñjayāś ca; kirīṭinā vācam uktāṁ samarthām 05047006a ity abravīd arjuno yotsyamāno; gāṇḍīvadhanvā lohitapadmanetraḥ 05047006c na ced rājyaṁ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ 05047006e asti nūnaṁ karma kr̥taṁ purastād; anirviṣṭaṁ pāpakaṁ dhārtarāṣṭraiḥ 05047007a yeṣāṁ yuddhaṁ bhīmasenārjunābhyāṁ; tathāśvibhyāṁ vāsudevena caiva 05047007c śaineyena dhruvam āttāyudhena; dhr̥ṣṭadyumnenātha śikhaṇḍinā ca 05047007e yudhiṣṭhireṇendrakalpena caiva; yo ’padhyānān nirdahed gāṁ divaṁ ca 05047008a taiś ced yuddhaṁ manyate dhārtarāṣṭro; nirvr̥tto ’rthaḥ sakalaḥ pāṇḍavānām 05047008c mā tat kārṣīḥ pāṇḍavārthāya hetor; upaihi yuddhaṁ yadi manyase tvam 05047009a yāṁ tāṁ vane duḥkhaśayyām uvāsa; pravrājitaḥ pāṇḍavo dharmacārī 05047009c āśiṣyate duḥkhatarām anarthām; antyāṁ śayyāṁ dhārtarāṣṭraḥ parāsuḥ 05047010a hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena 05047010c anyāyavr̥ttaḥ kurupāṇḍaveyān; adhyātiṣṭhad dhārtarāṣṭro durātmā 05047011a māyopadhaḥ praṇidhānārjavābhyāṁ; tapodamābhyāṁ dharmaguptyā balena 05047011c satyaṁ bruvan prītiyuktyānr̥tena; titikṣamāṇaḥ kliśyamāno ’tivelam 05047012a yadā jyeṣṭhaḥ pāṇḍavaḥ saṁśitātmā; krodhaṁ yat taṁ varṣapūgān sughoram 05047012c avasraṣṭā kuruṣūdvr̥ttacetās; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047013a kr̥ṣṇavartmeva jvalitaḥ samiddho; yathā dahet kakṣam agnir nidāghe 05047013c evaṁ dagdhā dhārtarāṣṭrasya senāṁ; yudhiṣṭhiraḥ krodhadīpto ’nuvīkṣya 05047014a yadā draṣṭā bhīmasenaṁ raṇasthaṁ; gadāhastaṁ krodhaviṣaṁ vamantam 05047014c durmarṣaṇaṁ pāṇḍavaṁ bhīmavegaṁ; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047015a mahāsiṁho gāva iva praviśya; gadāpāṇir dhārtarāṣṭrān upetya 05047015c yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047016a mahābhaye vītabhayaḥ kr̥tāstraḥ; samāgame śatrubalāvamardī 05047016c sakr̥d rathena pratiyād rathaughān; padātisaṁghān gadayābhinighnan 05047017a sainyān anekāṁs tarasā vimr̥dnan; yadā kṣeptā dhārtarāṣṭrasya sainyam 05047017c chindan vanaṁ paraśuneva śūras; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047018a tr̥ṇaprāyaṁ jvalaneneva dagdhaṁ; grāmaṁ yathā dhārtarāṣṭraḥ samīkṣya 05047018c pakvaṁ sasyaṁ vaidyuteneva dagdhaṁ; parāsiktaṁ vipulaṁ svaṁ balaugham 05047019a hatapravīraṁ vimukhaṁ bhayārtaṁ; parāṅmukhaṁ prāyaśo ’dhr̥ṣṭayodham 05047019c śastrārciṣā bhīmasenena dagdhaṁ; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047020a upāsaṅgād uddharan dakṣiṇena; paraḥśatān nakulaś citrayodhī 05047020c yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047021a sukhocito duḥkhaśayyāṁ vaneṣu; dīrghaṁ kālaṁ nakulo yām aśeta 05047021c āśīviṣaḥ kruddha iva śvasan bhr̥śaṁ; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047022a tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ 05047022c rathaiḥ śubhraiḥ sainyam abhidravanto; dr̥ṣṭvā paścāt tapsyate dhārtarāṣṭraḥ 05047023a śiśūn kr̥tāstrān aśiśuprakāśān; yadā draṣṭā kauravaḥ pañca śūrān 05047023c tyaktvā prāṇān kekayān ādravantas; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047024a yadā gatodvāham akūjanākṣaṁ; suvarṇatāraṁ ratham ātatāyī 05047024c dāntair yuktaṁ sahadevo ’dhirūḍhaḥ; śirāṁsi rājñāṁ kṣepsyate mārgaṇaughaiḥ 05047025a mahābhaye saṁpravr̥tte rathasthaṁ; vivartamānaṁ samare kr̥tāstram 05047025c sarvāṁ diśaṁ saṁpatantaṁ samīkṣya; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047026a hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ 05047026c gāndhārim ārcchaṁs tumule kṣiprakārī; kṣeptā janān sahadevas tarasvī 05047027a yadā draṣṭā draupadeyān maheṣūñ; śūrān kr̥tāstrān rathayuddhakovidān 05047027c āśīviṣān ghoraviṣān ivāyatas; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047028a yadābhimanyuḥ paravīraghātī; śaraiḥ parān megha ivābhivarṣan 05047028c vigāhitā kr̥ṣṇasamaḥ kr̥tāstras; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047029a yadā draṣṭā bālam abālavīryaṁ; dviṣaccamūṁ mr̥tyum ivāpatantam 05047029c saubhadram indrapratimaṁ kr̥tāstraṁ; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047030a prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṁhasamānavīryāḥ 05047030c yadā kṣeptāro dhārtarāṣṭrān sasainyāṁs; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047031a vr̥ddhau virāṭadrupadau mahārathau; pr̥thak camūbhyām abhivartamānau 05047031c yadā draṣṭārau dhārtarāṣṭrān sasainyāṁs; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047032a yadā kr̥tāstro drupadaḥ pracinvañ; śirāṁsi yūnāṁ samare rathasthaḥ 05047032c kruddhaḥ śaraiś chetsyati cāpamuktais; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047033a yadā virāṭaḥ paravīraghātī; marmāntare śatrucamūṁ praveṣṭā 05047033c matsyaiḥ sārdham anr̥śaṁsarūpais; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047034a jyeṣṭhaṁ mātsyānām anr̥śaṁsarūpaṁ; virāṭaputraṁ rathinaṁ purastāt 05047034c yadā draṣṭā daṁśitaṁ pāṇḍavārthe; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047035a raṇe hate kauravāṇāṁ pravīre; śikhaṇḍinā sattame śaṁtanūje 05047035c na jātu naḥ śatravo dhārayeyur; asaṁśayaṁ satyam etad bravīmi 05047036a yadā śikhaṇḍī rathinaḥ pracinvan; bhīṣmaṁ rathenābhiyātā varūthī 05047036c divyair hayair avamr̥dnan rathaughāṁs; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047037a yadā draṣṭā sr̥ñjayānām anīke; dhr̥ṣṭadyumnaṁ pramukhe rocamānam 05047037c astraṁ yasmai guhyam uvāca dhīmān; droṇas tadā tapsyati dhārtarāṣṭraḥ 05047038a yadā sa senāpatir aprameyaḥ; parābhavann iṣubhir dhārtarāṣṭrān 05047038c droṇaṁ raṇe śatrusaho ’bhiyātā; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047039a hrīmān manīṣī balavān manasvī; sa lakṣmīvān somakānāṁ prabarhaḥ 05047039c na jātu taṁ śatravo ’nye saheran; yeṣāṁ sa syād agraṇīr vr̥ṣṇisiṁhaḥ 05047040a brūyāc ca mā pravr̥ṇīṣveti loke; yuddhe ’dvitīyaṁ sacivaṁ rathastham 05047040c śiner naptāraṁ pravr̥ṇīma sātyakiṁ; mahābalaṁ vītabhayaṁ kr̥tāstram 05047041a yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan 05047041c pracchādayiṣyañ śarajālena yodhāṁs; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047042a yadā dhr̥tiṁ kurute yotsyamānaḥ; sa dīrghabāhur dr̥ḍhadhanvā mahātmā 05047042c siṁhasyeva gandham āghrāya gāvaḥ; saṁveṣṭante śatravo ’smād yathāgneḥ 05047043a sa dīrghabāhur dr̥ḍhadhanvā mahātmā; bhindyād girīn saṁharet sarvalokān 05047043c astre kr̥tī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti 05047044a citraḥ sūkṣmaḥ sukr̥to yādavasya; astre yogo vr̥ṣṇisiṁhasya bhūyān 05047044c yathāvidhaṁ yogam āhuḥ praśastaṁ; sarvair guṇaiḥ sātyakis tair upetaḥ 05047045a hiraṇmayaṁ śvetahayaiś caturbhir; yadā yuktaṁ syandanaṁ mādhavasya 05047045c draṣṭā yuddhe sātyaker vai suyodhanas; tadā tapsyaty akr̥tātmā sa mandaḥ 05047046a yadā rathaṁ hemamaṇiprakāśaṁ; śvetāśvayuktaṁ vānaraketum ugram 05047046c draṣṭā raṇe saṁyataṁ keśavena; tadā tapsyaty akr̥tātmā sa mandaḥ 05047047a yadā maurvyās talaniṣpeṣam ugraṁ; mahāśabdaṁ vajraniṣpeṣatulyam 05047047c vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhiḥ 05047048a tadā mūḍho dhr̥tarāṣṭrasya putras; taptā yuddhe durmatir duḥsahāyaḥ 05047048c dr̥ṣṭvā sainyaṁ bāṇavarṣāndhakāraṁ; prabhajyantaṁ gokulavad raṇāgre 05047049a balāhakād uccarantīva vidyut; sahasraghnī dviṣatāṁ saṁgameṣu 05047049c asthicchido marmabhido vamec charāṁs; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047050a yadā draṣṭā jyāmukhād bāṇasaṁghān; gāṇḍīvamuktān patataḥ śitāgrān 05047050c nāgān hayān varmiṇaś cādadānāṁs; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047051a yadā mandaḥ parabāṇān vimuktān; mameṣubhir hriyamāṇān pratīpam 05047051c tiryag vidvāṁś chidyamānān kṣuraprais; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047052a yadā vipāṭhā madbhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt 05047052c pracchettāra uttamāṅgāni yūnāṁ; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047053a yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo ’śvagatāṁś ca yodhān 05047053c śarair hatān pātitāṁś caiva raṅge; tadā yuddhaṁ dhārtarāṣṭro ’nvatapsyat 05047054a padātisaṁghān rathasaṁghān samantād; vyāttānanaḥ kāla ivātateṣuḥ 05047054c praṇotsyāmi jvalitair bāṇavarṣaiḥ; śatrūṁs tadā tapsyati mandabuddhiḥ 05047055a sarvā diśaḥ saṁpatatā rathena; rajodhvastaṁ gāṇḍivenāpakr̥ttam 05047055c yadā draṣṭā svabalaṁ saṁpramūḍhaṁ; tadā paścāt tapsyati mandabuddhiḥ 05047056a kāṁdigbhūtaṁ chinnagātraṁ visaṁjñaṁ; duryodhano drakṣyati sarvasainyam 05047056c hatāśvavīrāgryanarendranāgaṁ; pipāsitaṁ śrāntapatraṁ bhayārtam 05047057a ārtasvaraṁ hanyamānaṁ hataṁ ca; vikīrṇakeśāsthikapālasaṁgham 05047057c prajāpateḥ karma yathārdhaniṣṭhitaṁ; tadā dr̥ṣṭvā tapsyate mandabuddhiḥ 05047058a yadā rathe gāṇḍivaṁ vāsudevaṁ; divyaṁ śaṅkhaṁ pāñcajanyaṁ hayāṁś ca 05047058c tūṇāv akṣayyau devadattaṁ ca māṁ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān 05047059a udvartayan dasyusaṁghān sametān; pravartayan yugam anyad yugānte 05047059c yadā dhakṣyāmy agnivat kauraveyāṁs; tadā taptā dhr̥tarāṣṭraḥ saputraḥ 05047060a sahabhrātā sahaputraḥ sasainyo; bhraṣṭaiśvaryaḥ krodhavaśo ’lpacetāḥ 05047060c darpasyānte vihite vepamānaḥ; paścān mandas tapsyati dhārtarāṣṭraḥ 05047061a pūrvāhṇe māṁ kr̥tajapyaṁ kadā cid; vipraḥ provācodakānte manojñam 05047061c kartavyaṁ te duṣkaraṁ karma pārtha; yoddhavyaṁ te śatrubhiḥ savyasācin 05047062a indro vā te harivān vajrahastaḥ; purastād yātu samare ’rīn vinighnan 05047062c sugrīvayuktena rathena vā te; paścāt kr̥ṣṇo rakṣatu vāsudevaḥ 05047063a vavre cāhaṁ vajrahastān mahendrād; asmin yuddhe vāsudevaṁ sahāyam 05047063c sa me labdho dasyuvadhāya kr̥ṣṇo; manye caitad vihitaṁ daivatair me 05047064a ayudhyamāno manasāpi yasya; jayaṁ kr̥ṣṇaḥ puruṣasyābhinandet 05047064c dhruvaṁ sarvān so ’bhyatīyād amitrān; sendrān devān mānuṣe nāsti cintā 05047065a sa bāhubhyāṁ sāgaram uttitīrṣen; mahodadhiṁ salilasyāprameyam 05047065c tejasvinaṁ kr̥ṣṇam atyantaśūraṁ; yuddhena yo vāsudevaṁ jigīṣet 05047066a giriṁ ya iccheta talena bhettuṁ; śiloccayaṁ śvetam atipramāṇam 05047066c tasyaiva pāṇiḥ sanakho viśīryen; na cāpi kiṁ cit sa gires tu kuryāt 05047067a agniṁ samiddhaṁ śamayed bhujābhyāṁ; candraṁ ca sūryaṁ ca nivārayeta 05047067c hared devānām amr̥taṁ prasahya; yuddhena yo vāsudevaṁ jigīṣet 05047068a yo rukmiṇīm ekarathena bhojyām; utsādya rājñāṁ viṣayaṁ prasahya 05047068c uvāha bhāryāṁ yaśasā jvalantīṁ; yasyāṁ jajñe raukmiṇeyo mahātmā 05047069a ayaṁ gāndhārāṁs tarasā saṁpramathya; jitvā putrān nagnajitaḥ samagrān 05047069c baddhaṁ mumoca vinadantaṁ prasahya; sudarśanīyaṁ devatānāṁ lalāmam 05047070a ayaṁ kavāṭe nijaghāna pāṇḍyaṁ; tathā kaliṅgān dantakūre mamarda 05047070c anena dagdhā varṣapūgān vināthā; vārāṇasī nagarī saṁbabhūva 05047071a yaṁ sma yuddhe manyate ’nyair ajeyam; ekalavyaṁ nāma niṣādarājam 05047071c vegeneva śailam abhihatya jambhaḥ; śete sa kr̥ṣṇena hataḥ parāsuḥ 05047072a tathograsenasya sutaṁ praduṣṭaṁ; vr̥ṣṇyandhakānāṁ madhyagāṁ tapantam 05047072c apātayad baladevadvitīyo; hatvā dadau cograsenāya rājyam 05047073a ayaṁ saubhaṁ yodhayām āsa khasthaṁ; vibhīṣaṇaṁ māyayā śālvarājam 05047073c saubhadvāri pratyagr̥hṇāc chataghnīṁ; dorbhyāṁ ka enaṁ viṣaheta martyaḥ 05047074a prāgjyotiṣaṁ nāma babhūva durgaṁ; puraṁ ghoram asurāṇām asahyam 05047074c mahābalo narakas tatra bhaumo; jahārādityā maṇikuṇḍale śubhe 05047075a na taṁ devāḥ saha śakreṇa sehire; samāgatā āharaṇāya bhītāḥ 05047075c dr̥ṣṭvā ca te vikramaṁ keśavasya; balaṁ tathaivāstram avāraṇīyam 05047076a jānanto ’sya prakr̥tiṁ keśavasya; nyayojayan dasyuvadhāya kr̥ṣṇam 05047076c sa tat karma pratiśuśrāva duṣkaram; aiśvaryavān siddhiṣu vāsudevaḥ 05047077a nirmocane ṣaṭ sahasrāṇi hatvā; saṁchidya pāśān sahasā kṣurāntān 05047077c muraṁ hatvā vinihatyaugharākṣasaṁ; nirmocanaṁ cāpi jagāma vīraḥ 05047078a tatraiva tenāsya babhūva yuddhaṁ; mahābalenātibalasya viṣṇoḥ 05047078c śete sa kr̥ṣṇena hataḥ parāsur; vāteneva mathitaḥ karṇikāraḥ 05047079a āhr̥tya kr̥ṣṇo maṇikuṇḍale te; hatvā ca bhaumaṁ narakaṁ muraṁ ca 05047079c śriyā vr̥to yaśasā caiva dhīmān; pratyājagāmāpratimaprabhāvaḥ 05047080a tasmai varān adadaṁs tatra devā; dr̥ṣṭvā bhīmaṁ karma raṇe kr̥taṁ tat 05047080c śramaś ca te yudhyamānasya na syād; ākāśe vā apsu caiva kramaḥ syāt 05047081a śastrāṇi gātre ca na te kramerann; ity eva kr̥ṣṇaś ca tataḥ kr̥tārthaḥ 05047081c evaṁrūpe vāsudeve ’prameye; mahābale guṇasaṁpat sadaiva 05047082a tam asahyaṁ viṣṇum anantavīryam; āśaṁsate dhārtarāṣṭro balena 05047082c yadā hy enaṁ tarkayate durātmā; tac cāpy ayaṁ sahate ’smān samīkṣya 05047083a paryāgataṁ mama kr̥ṣṇasya caiva; yo manyate kalahaṁ saṁprayujya 05047083c śakyaṁ hartuṁ pāṇḍavānāṁ mamatvaṁ; tad veditā saṁyugaṁ tatra gatvā 05047084a namaskr̥tvā śāṁtanavāya rājñe; droṇāyātho sahaputrāya caiva 05047084c śāradvatāyāpratidvandvine ca; yotsyāmy ahaṁ rājyam abhīpsamānaḥ 05047085a dharmeṇāstraṁ niyataṁ tasya manye; yo yotsyate pāṇḍavair dharmacārī 05047085c mithyāglahe nirjitā vai nr̥śaṁsaiḥ; saṁvatsarān dvādaśa pāṇḍuputrāḥ 05047086a avāpya kr̥cchraṁ vihitaṁ hy araṇye; dīrghaṁ kālaṁ caikam ajñātacaryām 05047086c te hy akasmāj jīvitaṁ pāṇḍavānāṁ; na mr̥ṣyante dhārtarāṣṭrāḥ padasthāḥ 05047087a te ced asmān yudhyamānāñ jayeyur; devair apīndrapramukhaiḥ sahāyaiḥ 05047087c dharmād adharmaś carito garīyān; iti dhruvaṁ nāsti kr̥taṁ na sādhu 05047088a na ced imaṁ puruṣaṁ karmabaddhaṁ; na ced asmān manyate ’sau viśiṣṭān 05047088c āśaṁse ’haṁ vāsudevadvitīyo; duryodhanaṁ sānubandhaṁ nihantum 05047089a na ced idaṁ karma nareṣu baddhaṁ; na vidyate puruṣasya svakarma 05047089c idaṁ ca tac cāpi samīkṣya nūnaṁ; parājayo dhārtarāṣṭrasya sādhuḥ 05047090a pratyakṣaṁ vaḥ kuravo yad bravīmi; yudhyamānā dhārtarāṣṭrā na santi 05047090c anyatra yuddhāt kuravaḥ parīpsan; na yudhyatāṁ śeṣa ihāsti kaś cit 05047091a hatvā tv ahaṁ dhārtarāṣṭrān sakarṇān; rājyaṁ kurūṇām avajetā samagram 05047091c yad vaḥ kāryaṁ tat kurudhvaṁ yathāsvam; iṣṭān dārān ātmajāṁś copabhuṅkta 05047092a apy evaṁ no brāhmaṇāḥ santi vr̥ddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ 05047092c sāṁvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ 05047093a uccāvacaṁ daivayuktaṁ rahasyaṁ; divyāḥ praśnā mr̥gacakrā muhūrtāḥ 05047093c kṣayaṁ mahāntaṁ kurusr̥ñjayānāṁ; nivedayante pāṇḍavānāṁ jayaṁ ca 05047094a tathā hi no manyate ’jātaśatruḥ; saṁsiddhārtho dviṣatāṁ nigrahāya 05047094c janārdanaś cāpy aparokṣavidyo; na saṁśayaṁ paśyati vr̥ṣṇisiṁhaḥ 05047095a ahaṁ ca jānāmi bhaviṣyarūpaṁ; paśyāmi buddhyā svayam apramattaḥ 05047095c dr̥ṣṭiś ca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi 05047096a anālabdhaṁ jr̥mbhati gāṇḍivaṁ dhanur; anālabdhā kampati me dhanurjyā 05047096c bāṇāś ca me tūṇamukhād visr̥jya; muhur muhur gantum uśanti caiva 05047097a saikyaḥ kośān niḥsarati prasanno; hitveva jīrṇām uragas tvacaṁ svām 05047097c dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin 05047098a gomāyusaṁghāś ca vadanti rātrau; rakṣāṁsy atho niṣpatanty antarikṣāt 05047098c mr̥gāḥ śr̥gālāḥ śitikaṇṭhāś ca kākā; gr̥dhrā baḍāś caiva tarakṣavaś ca 05047099a suparṇapātāś ca patanti paścād; dr̥ṣṭvā rathaṁ śvetahayaprayuktam 05047099c ahaṁ hy ekaḥ pārthivān sarvayodhāñ; śarān varṣan mr̥tyulokaṁ nayeyam 05047100a samādadānaḥ pr̥thag astramārgān; yathāgnir iddho gahanaṁ nidāghe 05047100c sthūṇākarṇaṁ pāśupataṁ ca ghoraṁ; tathā brahmāstraṁ yac ca śakro viveda 05047101a vadhe dhr̥to vegavataḥ pramuñcan; nāhaṁ prajāḥ kiṁ cid ivāvaśiṣye 05047101c śāntiṁ lapsye paramo hy eṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān 05047102a nityaṁ punaḥ sacivair yair avocad; devān apīndrapramukhān sahāyān 05047102c tair manyate kalahaṁ saṁprayujya; sa dhārtarāṣṭraḥ paśyata moham asya 05047103a vr̥ddho bhīṣmaḥ śāṁtanavaḥ kr̥paś ca; droṇaḥ saputro viduraś ca dhīmān 05047103c ete sarve yad vadante tad astu; āyuṣmantaḥ kuravaḥ santu sarve 05048001 vaiśaṁpāyana uvāca 05048001a samaveteṣu sarveṣu teṣu rājasu bhārata 05048001c duryodhanam idaṁ vākyaṁ bhīṣmaḥ śāṁtanavo ’bravīt 05048002a br̥haspatiś cośanā ca brahmāṇaṁ paryupasthitau 05048002c marutaś ca sahendreṇa vasavaś ca sahāśvinau 05048003a ādityāś caiva sādhyāś ca ye ca saptarṣayo divi 05048003c viśvāvasuś ca gandharvaḥ śubhāś cāpsarasāṁ gaṇāḥ 05048004a namaskr̥tvopajagmus te lokavr̥ddhaṁ pitāmaham 05048004c parivārya ca viśveśaṁ paryāsata divaukasaḥ 05048005a teṣāṁ manaś ca tejaś cāpy ādadānau divaukasām 05048005c pūrvadevau vyatikrāntau naranārāyaṇāv r̥ṣī 05048006a br̥haspatiś ca papraccha brāhmaṇaṁ kāv imāv iti 05048006c bhavantaṁ nopatiṣṭhete tau naḥ śaṁsa pitāmaha 05048007 brahmovāca 05048007a yāv etau pr̥thivīṁ dyāṁ ca bhāsayantau tapasvinau 05048007c jvalantau rocamānau ca vyāpyātītau mahābalau 05048008a naranārāyaṇāv etau lokāl lokaṁ samāsthitau 05048008c ūrjitau svena tapasā mahāsattvaparākramau 05048009a etau hi karmaṇā lokān nandayām āsatur dhruvau 05048009c asurāṇām abhāvāya devagandharvapūjitau 05048010 vaiśaṁpāyana uvāca 05048010a jagāma śakras tac chrutvā yatra tau tepatus tapaḥ 05048010c sārdhaṁ devagaṇaiḥ sarvair br̥haspatipurogamaiḥ 05048011a tadā devāsure ghore bhaye jāte divaukasām 05048011c ayācata mahātmānau naranārāyaṇau varam 05048012a tāv abrūtāṁ vr̥ṇīṣveti tadā bharatasattama 05048012c athaitāv abravīc chakraḥ sāhyaṁ naḥ kriyatām iti 05048013a tatas tau śakram abrūtāṁ kariṣyāvo yad icchasi 05048013c tābhyāṁ ca sahitaḥ śakro vijigye daityadānavān 05048014a nara indrasya saṁgrāme hatvā śatrūn paraṁtapaḥ 05048014c paulomān kālakhañjāṁś ca sahasrāṇi śatāni ca 05048015a eṣa bhrānte rathe tiṣṭhan bhallenāpaharac chiraḥ 05048015c jambhasya grasamānasya yajñam arjuna āhave 05048016a eṣa pāre samudrasya hiraṇyapuram ārujat 05048016c hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe 05048017a eṣa devān sahendreṇa jitvā parapuraṁjayaḥ 05048017c atarpayan mahābāhur arjuno jātavedasam 05048017e nārāyaṇas tathaivātra bhūyaso ’nyāñ jaghāna ha 05048018a evam etau mahāvīryau tau paśyata samāgatau 05048018c vāsudevārjunau vīrau samavetau mahārathau 05048019a naranārāyaṇau devau pūrvadevāv iti śrutiḥ 05048019c ajeyau mānuṣe loke sendrair api surāsuraiḥ 05048020a eṣa nārāyaṇaḥ kr̥ṣṇaḥ phalgunas tu naraḥ smr̥taḥ 05048020c nārāyaṇo naraś caiva sattvam ekaṁ dvidhākr̥tam 05048021a etau hi karmaṇā lokān aśnuvāte ’kṣayān dhruvān 05048021c tatra tatraiva jāyete yuddhakāle punaḥ punaḥ 05048022a tasmāt karmaiva kartavyam iti hovāca nāradaḥ 05048022c etad dhi sarvam ācaṣṭa vr̥ṣṇicakrasya vedavit 05048023a śaṅkhacakragadāhastaṁ yadā drakṣyasi keśavam 05048023c paryādadānaṁ cāstrāṇi bhīmadhanvānam arjunam 05048024a sanātanau mahātmānau kr̥ṣṇāv ekarathe sthitau 05048024c duryodhana tadā tāta smartāsi vacanaṁ mama 05048025a no ced ayam abhāvaḥ syāt kurūṇāṁ pratyupasthitaḥ 05048025c arthāc ca tāta dharmāc ca tava buddhir upaplutā 05048026a na ced grahīṣyase vākyaṁ śrotāsi subahūn hatān 05048026c tavaiva hi mataṁ sarve kuravaḥ paryupāsate 05048027a trayāṇām eva ca mataṁ tattvam eko ’numanyase 05048027c rāmeṇa caiva śaptasya karṇasya bharatarṣabha 05048028a durjāteḥ sūtaputrasya śakuneḥ saubalasya ca 05048028c tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca 05048029 karṇa uvāca 05048029a naivam āyuṣmatā vācyaṁ yan mām āttha pitāmaha 05048029c kṣatradharme sthito hy asmi svadharmād anapeyivān 05048030a kiṁ cānyan mayi durvr̥ttaṁ yena māṁ parigarhase 05048030c na hi me vr̥jinaṁ kiṁ cid dhārtarāṣṭrā viduḥ kva cit 05048031a rājño hi dhr̥tarāṣṭrasya sarvaṁ kāryaṁ priyaṁ mayā 05048031c tathā duryodhanasyāpi sa hi rājye samāhitaḥ 05048032 vaiśaṁpāyana uvāca 05048032a karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṁtanavaḥ punaḥ 05048032c dhr̥tarāṣṭraṁ mahārājam ābhāṣyedaṁ vaco ’bravīt 05048033a yad ayaṁ katthate nityaṁ hantāhaṁ pāṇḍavān iti 05048033c nāyaṁ kalāpi saṁpūrṇā pāṇḍavānāṁ mahātmanām 05048034a anayo yo ’yam āgantā putrāṇāṁ te durātmanām 05048034c tad asya karma jānīhi sūtaputrasya durmateḥ 05048035a enam āśritya putras te mandabuddhiḥ suyodhanaḥ 05048035c avamanyata tān vīrān devaputrān ariṁdamān 05048036a kiṁ cāpy anena tat karma kr̥taṁ pūrvaṁ suduṣkaram 05048036c tair yathā pāṇḍavaiḥ sarvair ekaikena kr̥taṁ purā 05048037a dr̥ṣṭvā virāṭanagare bhrātaraṁ nihataṁ priyam 05048037c dhanaṁjayena vikramya kim anena tadā kr̥tam 05048038a sahitān hi kurūn sarvān abhiyāto dhanaṁjayaḥ 05048038c pramathya cācchinad gāvaḥ kim ayaṁ proṣitas tadā 05048039a gandharvair ghoṣayātrāyāṁ hriyate yat sutas tava 05048039c kva tadā sūtaputro ’bhūd ya idānīṁ vr̥ṣāyate 05048040a nanu tatrāpi pārthena bhīmena ca mahātmanā 05048040c yamābhyām eva cāgamya gandharvās te parājitāḥ 05048041a etāny asya mr̥ṣoktāni bahūni bharatarṣabha 05048041c vikatthanasya bhadraṁ te sadā dharmārthalopinaḥ 05048042a bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ 05048042c dhr̥tarāṣṭram uvācedaṁ rājamadhye ’bhipūjayan 05048043a yad āha bharataśreṣṭho bhīṣmas tat kriyatāṁ nr̥pa 05048043c na kāmam arthalipsūnāṁ vacanaṁ kartum arhasi 05048044a purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṁgamam 05048044c yad vākyam arjunenoktaṁ saṁjayena niveditam 05048045a sarvaṁ tad abhijānāmi kariṣyati ca pāṇḍavaḥ 05048045c na hy asya triṣu lokeṣu sadr̥śo ’sti dhanurdharaḥ 05048046a anādr̥tya tu tad vākyam arthavad droṇabhīṣmayoḥ 05048046c tataḥ sa saṁjayaṁ rājā paryapr̥cchata pāṇḍavam 05048047a tadaiva kuravaḥ sarve nirāśā jīvite ’bhavan 05048047c bhīṣmadroṇau yadā rājā na samyag anubhāṣate 05049001 dhr̥tarāṣṭra uvāca 05049001a kim asau pāṇḍavo rājā dharmaputro ’bhyabhāṣata 05049001c śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ 05049002a kim icchaty abhisaṁrambhād yotsyamāno yudhiṣṭhiraḥ 05049002c kasya svid bhrātr̥putrāṇāṁ cintāsu mukham īkṣate 05049003a ke svid enaṁ vārayanti śāmya yudhyeti vā punaḥ 05049003c nikr̥tyā kopitaṁ mandair dharmajñaṁ dharmacāriṇam 05049004 saṁjaya uvāca 05049004a rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha 05049004c yudhiṣṭhirasya bhadraṁ te sa sarvān anuśāsti ca 05049005a pr̥thagbhūtāḥ pāṇḍavānāṁ pāñcālānāṁ rathavrajāḥ 05049005c āyāntam abhinandanti kuntīputraṁ yudhiṣṭhiram 05049006a tamaḥ sūryam ivodyantaṁ kaunteyaṁ dīptatejasam 05049006c pāñcālāḥ pratinandanti tejorāśim ivodyatam 05049007a ā gopālāvipālebhyo nandamānaṁ yudhiṣṭhiram 05049007c pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam 05049008a brāhmaṇyo rājaputryaś ca viśāṁ duhitaraś ca yāḥ 05049008c krīḍantyo ’bhisamāyānti pārthaṁ saṁnaddham īkṣitum 05049009 dhr̥tarāṣṭra uvāca 05049009a saṁjayācakṣva kenāsmān pāṇḍavā abhyayuñjata 05049009c dhr̥ṣṭadyumnena senānyā somakāḥ kiṁbalā iva 05049010 vaiśaṁpāyana uvāca 05049010a gāvalgaṇis tu tat pr̥ṣṭaḥ sabhāyāṁ kurusaṁsadi 05049010c niḥśvasya subhr̥śaṁ dīrghaṁ muhuḥ saṁcintayann iva 05049010e tatrānimittato daivāt sūtaṁ kaśmalam āviśat 05049011a tadācacakṣe puruṣaḥ sabhāyāṁ rājasaṁsadi 05049011c saṁjayo ’yaṁ mahārāja mūrcchitaḥ patito bhuvi 05049011e vācaṁ na sr̥jate kāṁ cid dhīnaprajño ’lpacetanaḥ 05049012 dhr̥tarāṣṭra uvāca 05049012a apaśyat saṁjayo nūnaṁ kuntīputrān mahārathān 05049012c tair asya puruṣavyāghrair bhr̥śam udvejitaṁ manaḥ 05049013 vaiśaṁpāyana uvāca 05049013a saṁjayaś cetanāṁ labdhvā pratyāśvasyedam abravīt 05049013c dhr̥tarāṣṭraṁ mahārāja sabhāyāṁ kurusaṁsadi 05049014a dr̥ṣṭavān asmi rājendra kuntīputrān mahārathān 05049014c matsyarājagr̥hāvāsād avarodhena karśitān 05049014e śr̥ṇu yair hi mahārāja pāṇḍavā abhyayuñjata 05049015a yo naiva roṣān na bhayān na kāmān nārthakāraṇāt 05049015c na hetuvādād dharmātmā satyaṁ jahyāt kathaṁ cana 05049016a yaḥ pramāṇaṁ mahārāja dharme dharmabhr̥tāṁ varaḥ 05049016c ajātaśatruṇā tena pāṇḍavā abhyayuñjata 05049017a yasya bāhubale tulyaḥ pr̥thivyāṁ nāsti kaś cana 05049017c yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ 05049017e tena vo bhīmasenena pāṇḍavā abhyayuñjata 05049018a niḥsr̥tānāṁ jatugr̥hād dhiḍimbāt puruṣādakāt 05049018c ya eṣām abhavad dvīpaḥ kuntīputro vr̥kodaraḥ 05049019a yājñasenīm atho yatra sindhurājo ’pakr̥ṣṭavān 05049019c tatraiṣām abhavad dvīpaḥ kuntīputro vr̥kodaraḥ 05049020a yaś ca tān saṁgatān sarvān pāṇḍavān vāraṇāvate 05049020c dahyato mocayām āsa tena vas te ’bhyayuñjata 05049021a kr̥ṣṇāyāś caratā prītiṁ yena krodhavaśā hatāḥ 05049021c praviśya viṣamaṁ ghoraṁ parvataṁ gandhamādanam 05049022a yasya nāgāyutaṁ vīryaṁ bhujayoḥ sāram arpitam 05049022c tena vo bhīmasenena pāṇḍavā abhyayuñjata 05049023a kr̥ṣṇadvitīyo vikramya tuṣṭyarthaṁ jātavedasaḥ 05049023c ajayad yaḥ purā vīro yudhyamānaṁ puraṁdaram 05049024a yaḥ sa sākṣān mahādevaṁ giriśaṁ śūlapāṇinam 05049024c toṣayām āsa yuddhena devadevam umāpatim 05049025a yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ 05049025c tena vo vijayenājau pāṇḍavā abhyayuñjata 05049026a yaḥ pratīcīṁ diśaṁ cakre vaśe mlecchagaṇāyutām 05049026c sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ 05049027a tena vo darśanīyena vīreṇātidhanurbhr̥tā 05049027c mādrīputreṇa kauravya pāṇḍavā abhyayuñjata 05049028a yaḥ kāśīn aṅgamagadhān kaliṅgāṁś ca yudhājayat 05049028c tena vaḥ sahadevena pāṇḍavā abhyayuñjata 05049029a yasya vīryeṇa sadr̥śāś catvāro bhuvi mānavāḥ 05049029c aśvatthāmā dhr̥ṣṭaketuḥ pradyumno rukmir eva ca 05049030a tena vaḥ sahadevena pāṇḍavā abhyayuñjata 05049030c yavīyasā nr̥vīreṇa mādrīnandikareṇa ca 05049031a tapaś cacāra yā ghoraṁ kāśikanyā purā satī 05049031c bhīṣmasya vadham icchantī pretyāpi bharatarṣabha 05049032a pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān 05049032c strīpuṁsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān 05049033a yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ 05049033c śikhaṇḍinā vaḥ kuravaḥ kr̥tāstreṇābhyayuñjata 05049034a yāṁ yakṣaḥ puruṣaṁ cakre bhīṣmasya nidhane kila 05049034c maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata 05049035a maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ 05049035c sumr̥ṣṭakavacāḥ śūrās taiś ca vas te ’bhyayuñjata 05049036a yo dīrghabāhuḥ kṣiprāstro dhr̥timān satyavikramaḥ 05049036c tena vo vr̥ṣṇivīreṇa yuyudhānena saṁgaraḥ 05049037a ya āsīc charaṇaṁ kāle pāṇḍavānāṁ mahātmanām 05049037c raṇe tena virāṭena pāṇḍavā abhyayuñjata 05049038a yaḥ sa kāśipatī rājā vārāṇasyāṁ mahārathaḥ 05049038c sa teṣām abhavad yoddhā tena vas te ’bhyayuñjata 05049039a śiśubhir durjayaiḥ saṁkhye draupadeyair mahātmabhiḥ 05049039c āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata 05049040a yaḥ kr̥ṣṇasadr̥śo vīrye yudhiṣṭhirasamo dame 05049040c tenābhimanyunā saṁkhye pāṇḍavā abhyayuñjata 05049041a yaś caivāpratimo vīrye dhr̥ṣṭaketur mahāyaśāḥ 05049041c duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ 05049041e tena vaś cedirājena pāṇḍavā abhyayuñjata 05049042a yaḥ saṁśrayaḥ pāṇḍavānāṁ devānām iva vāsavaḥ 05049042c tena vo vāsudevena pāṇḍavā abhyayuñjata 05049043a tathā cedipater bhrātā śarabho bharatarṣabha 05049043c karakarṣeṇa sahitas tābhyāṁ vas te ’bhyayuñjata 05049044a jārāsaṁdhiḥ sahadevo jayatsenaś ca tāv ubhau 05049044c drupadaś ca mahātejā balena mahatā vr̥taḥ 05049044e tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ 05049045a ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ 05049045c śataśo yān apāśritya dharmarājo vyavasthitaḥ 05050001 dhr̥tarāṣṭra uvāca 05050001a sarva ete mahotsāhā ye tvayā parikīrtitāḥ 05050001c ekatas tv eva te sarve sametā bhīma ekataḥ 05050002a bhīmasenād dhi me bhūyo bhayaṁ saṁjāyate mahat 05050002c kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ 05050003a jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṁ ca niḥśvasan 05050003c bhīto vr̥kodarāt tāta siṁhāt paśur ivābalaḥ 05050004a na hi tasya mahābāhoḥ śakrapratimatejasaḥ 05050004c sainye ’smin pratipaśyāmi ya enaṁ viṣahed yudhi 05050005a amarṣaṇaś ca kaunteyo dr̥ḍhavairaś ca pāṇḍavaḥ 05050005c anarmahāsī sonmādas tiryakprekṣī mahāsvanaḥ 05050006a mahāvego mahotsāho mahābāhur mahābalaḥ 05050006c mandānāṁ mama putrāṇāṁ yuddhenāntaṁ kariṣyati 05050007a ūrugrāhagr̥hītānāṁ gadāṁ bibhrad vr̥kodaraḥ 05050007c kurūṇām r̥ṣabho yuddhe daṇḍapāṇir ivāntakaḥ 05050008a śaikyāyasamayīṁ ghorāṁ gadāṁ kāñcanabhūṣitām 05050008c manasāhaṁ prapaśyāmi brahmadaṇḍam ivodyatam 05050009a yathā rurūṇāṁ yūtheṣu siṁho jātabalaś caret 05050009c māmakeṣu tathā bhīmo baleṣu vicariṣyati 05050010a sarveṣāṁ mama putrāṇāṁ sa ekaḥ krūravikramaḥ 05050010c bahvāśī vipratīpaś ca bālye ’pi rabhasaḥ sadā 05050011a udvepate me hr̥dayaṁ yadā duryodhanādayaḥ 05050011c bālye ’pi tena yudhyanto vāraṇeneva marditāḥ 05050012a tasya vīryeṇa saṁkliṣṭā nityam eva sutā mama 05050012c sa eva hetur bhedasya bhīmo bhīmaparākramaḥ 05050013a grasamānam anīkāni naravāraṇavājinām 05050013c paśyāmīvāgrato bhīmaṁ krodhamūrchitam āhave 05050014a astre droṇārjunasamaṁ vāyuvegasamaṁ jave 05050014c saṁjayācakṣva me śūraṁ bhīmasenam amarṣaṇam 05050015a atilābhaṁ tu manye ’haṁ yat tena ripughātinā 05050015c tadaiva na hatāḥ sarve mama putrā manasvinā 05050016a yena bhīmabalā yakṣā rākṣasāś ca samāhatāḥ 05050016c kathaṁ tasya raṇe vegaṁ mānuṣaḥ prasahiṣyati 05050017a na sa jātu vaśe tasthau mama bālo ’pi saṁjaya 05050017c kiṁ punar mama duṣputraiḥ kliṣṭaḥ saṁprati pāṇḍavaḥ 05050018a niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṁnamet 05050018c tiryakprekṣī saṁhatabhrūḥ kathaṁ śāmyed vr̥kodaraḥ 05050019a br̥hadaṁso ’pratibalo gauras tāla ivodgataḥ 05050019c pramāṇato bhīmasenaḥ prādeśenādhiko ’rjunāt 05050020a javena vājino ’tyeti balenātyeti kuñjarān 05050020c avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī 05050021a iti bālye śrutaḥ pūrvaṁ mayā vyāsamukhāt purā 05050021c rūpato vīryataś caiva yāthātathyena pāṇḍavaḥ 05050022a āyasena sa daṇḍena rathān nāgān hayān narān 05050022c haniṣyati raṇe kruddho bhīmaḥ praharatāṁ varaḥ 05050023a amarṣī nityasaṁrabdho raudraḥ krūraparākramaḥ 05050023c mama tāta pratīpāni kurvan pūrvaṁ vimānitaḥ 05050024a niṣkīrṇām āyasīṁ sthūlāṁ suparvāṁ kāñcanīṁ gadām 05050024c śataghnīṁ śatanirhrādāṁ kathaṁ śakṣyanti me sutāḥ 05050025a apāram aplavāgādhaṁ samudraṁ śaraveginam 05050025c bhīmasenamayaṁ durgaṁ tāta mandās titīrṣavaḥ 05050026a krośato me na śr̥ṇvanti bālāḥ paṇḍitamāninaḥ 05050026c viṣamaṁ nāvabudhyante prapātaṁ madhudarśinaḥ 05050027a saṁyugaṁ ye kariṣyanti nararūpeṇa vāyunā 05050027c niyataṁ coditā dhātrā siṁheneva mahāmr̥gāḥ 05050028a śaikyāṁ tāta catuṣkiṣkuṁ ṣaḍasrim amitaujasam 05050028c prahitāṁ duḥkhasaṁsparśāṁ kathaṁ śakṣyanti me sutāḥ 05050029a gadāṁ bhrāmayatas tasya bhindato hastimastakān 05050029c sr̥kkiṇī lelihānasya bāṣpam utsr̥jato muhuḥ 05050030a uddiśya pātān patataḥ kurvato bhairavān ravān 05050030c pratīpān patato mattān kuñjarān pratigarjataḥ 05050031a vigāhya rathamārgeṣu varān uddiśya nighnataḥ 05050031c agneḥ prajvalitasyeva api mucyeta me prajā 05050032a vīthīṁ kurvan mahābāhur drāvayan mama vāhinīm 05050032c nr̥tyann iva gadāpāṇir yugāntaṁ darśayiṣyati 05050033a prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān 05050033c pravekṣyati raṇe senāṁ putrāṇāṁ me vr̥kodaraḥ 05050034a kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān 05050034c ārujan puruṣavyāghro rathinaḥ sādinas tathā 05050035a gaṅgāvega ivānūpāṁs tīrajān vividhān drumān 05050035c pravekṣyati mahāsenāṁ putrāṇāṁ mama saṁjaya 05050036a vaśaṁ nūnaṁ gamiṣyanti bhīmasenabalārditāḥ 05050036c mama putrāś ca bhr̥tyāś ca rājānaś caiva saṁjaya 05050037a yena rājā mahāvīryaḥ praviśyāntaḥpuraṁ purā 05050037c vāsudevasahāyena jarāsaṁdho nipātitaḥ 05050038a kr̥tsneyaṁ pr̥thivī devī jarāsaṁdhena dhīmatā 05050038c māgadhendreṇa balinā vaśe kr̥tvā pratāpitā 05050039a bhīṣmapratāpāt kuravo nayenāndhakavr̥ṣṇayaḥ 05050039c te na tasya vaśaṁ jagmuḥ kevalaṁ daivam eva vā 05050040a sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā 05050040c anāyudhena vīreṇa nihataḥ kiṁ tato ’dhikam 05050041a dīrghakālena saṁsiktaṁ viṣam āśīviṣo yathā 05050041c sa mokṣyati raṇe tejaḥ putreṣu mama saṁjaya 05050042a mahendra iva vajreṇa dānavān devasattamaḥ 05050042c bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān 05050043a aviṣahyam anāvāryaṁ tīvravegaparākramam 05050043c paśyāmīvātitāmrākṣam āpatantaṁ vr̥kodaram 05050044a agadasyāpy adhanuṣo virathasya vivarmaṇaḥ 05050044c bāhubhyāṁ yudhyamānasya kas tiṣṭhed agrataḥ pumān 05050045a bhīṣmo droṇaś ca vipro ’yaṁ kr̥paḥ śāradvatas tathā 05050045c jānanty ete yathaivāhaṁ vīryajñas tasya dhīmataḥ 05050046a āryavrataṁ tu jānantaḥ saṁgarān na bibhitsavaḥ 05050046c senāmukheṣu sthāsyanti māmakānāṁ nararṣabhāḥ 05050047a balīyaḥ sarvato diṣṭaṁ puruṣasya viśeṣataḥ 05050047c paśyann api jayaṁ teṣāṁ na niyacchāmi yat sutān 05050048a te purāṇaṁ maheṣvāsā mārgam aindraṁ samāsthitāḥ 05050048c tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṁ yaśaḥ 05050049a yathaiṣāṁ māmakās tāta tathaiṣāṁ pāṇḍavā api 05050049c pautrā bhīṣmasya śiṣyāś ca droṇasya ca kr̥pasya ca 05050050a yat tv asmad āśrayaṁ kiṁ cid dattam iṣṭaṁ ca saṁjaya 05050050c tasyāpacitim āryatvāt kartāraḥ sthavirās trayaḥ 05050051a ādadānasya śastraṁ hi kṣatradharmaṁ parīpsataḥ 05050051c nidhanaṁ brāhmaṇasyājau varam evāhur uttamam 05050052a sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān 05050052c vikruṣṭaṁ vidureṇādau tad etad bhayam āgatam 05050053a na tu manye vighātāya jñānaṁ duḥkhasya saṁjaya 05050053c bhavaty atibale hy etaj jñānam apy upaghātakam 05050054a r̥ṣayo hy api nirmuktāḥ paśyanto lokasaṁgrahān 05050054c sukhe bhavanti sukhinas tathā duḥkhena duḥkhitāḥ 05050055a kiṁ punar yo ’ham āsaktas tatra tatra sahasradhā 05050055c putreṣu rājyadāreṣu pautreṣv api ca bandhuṣu 05050056a saṁśaye tu mahaty asmin kiṁ nu me kṣamam uttamam 05050056c vināśaṁ hy eva paśyāmi kurūṇām anucintayan 05050057a dyūtapramukham ābhāti kurūṇāṁ vyasanaṁ mahat 05050057c mandenaiśvaryakāmena lobhāt pāpam idaṁ kr̥tam 05050058a manye paryāyadharmo ’yaṁ kālasyātyantagāminaḥ 05050058c cakre pradhir ivāsakto nāsya śakyaṁ palāyitum 05050059a kiṁ nu kāryaṁ kathaṁ kuryāṁ kva nu gacchāmi saṁjaya 05050059c ete naśyanti kuravo mandāḥ kālavaśaṁ gatāḥ 05050060a avaśo ’haṁ purā tāta putrāṇāṁ nihate śate 05050060c śroṣyāmi ninadaṁ strīṇāṁ kathaṁ māṁ maraṇaṁ spr̥śet 05050061a yathā nidāghe jvalanaḥ samiddho; dahet kakṣaṁ vāyunā codyamānaḥ 05050061c gadāhastaḥ pāṇḍavas tadvad eva; hantā madīyān sahito ’rjunena 05051001 dhr̥tarāṣṭra uvāca 05051001a yasya vai nānr̥tā vācaḥ pravr̥ttā anuśuśrumaḥ 05051001c trailokyam api tasya syād yoddhā yasya dhanaṁjayaḥ 05051002a tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ 05051002c aniśaṁ cintayāno ’pi yaḥ pratīyād rathena tam 05051003a asyataḥ karṇinālīkān mārgaṇān hr̥dayacchidaḥ 05051003c pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvanaḥ 05051004a droṇakarṇau pratīyātāṁ yadi vīrau nararṣabhau 05051004c māhātmyāt saṁśayo loke na tv asti vijayo mama 05051005a ghr̥ṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ 05051005c samartho balavān pārtho dr̥ḍhadhanvā jitaklamaḥ 05051005e bhavet sutumulaṁ yuddhaṁ sarvaśo ’py aparājayaḥ 05051006a sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ 05051006c api sarvāmaraiśvaryaṁ tyajeyur na punar jayam 05051006e vadhe nūnaṁ bhavec chāntis tayor vā phalgunasya vā 05051007a na tu jetārjunasyāsti hantā cāsya na vidyate 05051007c manyus tasya kathaṁ śāmyen mandān prati ya utthitaḥ 05051008a anye ’py astrāṇi jānanti jīyante ca jayanti ca 05051008c ekāntavijayas tv eva śrūyate phalgunasya ha 05051009a trayastriṁśat samāhūya khāṇḍave ’gnim atarpayat 05051009c jigāya ca surān sarvān nāsya vedmi parājayam 05051010a yasya yantā hr̥ṣīkeśaḥ śīlavr̥ttasamo yudhi 05051010c dhruvas tasya jayas tāta yathendrasya jayas tathā 05051011a kr̥ṣṇāv ekarathe yattāv adhijyaṁ gāṇḍivaṁ dhanuḥ 05051011c yugapat trīṇi tejāṁsi sametāny anuśuśrumaḥ 05051012a naiva no ’sti dhanus tādr̥ṅ na yoddhā na ca sārathiḥ 05051012c tac ca mandā na jānanti duryodhanavaśānugāḥ 05051013a śeṣayed aśanir dīpto nipatan mūrdhni saṁjaya 05051013c na tu śeṣaṁ śarāḥ kuryur astās tāta kirīṭinā 05051014a api cāsyann ivābhāti nighnann iva ca phalgunaḥ 05051014c uddharann iva kāyebhyaḥ śirāṁsi śaravr̥ṣṭibhiḥ 05051015a api bāṇamayaṁ tejaḥ pradīptam iva sarvataḥ 05051015c gāṇḍīveddhaṁ dahetājau putrāṇāṁ mama vāhinīm 05051016a api sā rathaghoṣeṇa bhayārtā savyasācinaḥ 05051016c vitrastā bahulā senā bhāratī pratibhāti me 05051017a yathā kakṣaṁ dahaty agniḥ pravr̥ddhaḥ sarvataś caran 05051017c mahārcir aniloddhūtas tadvad dhakṣyati māmakān 05051018a yadodvaman niśitān bāṇasaṁghān; sthātātatāyī samare kirīṭī 05051018c sr̥ṣṭo ’ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīyaḥ 05051019a yadā hy abhīkṣṇaṁ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām 05051019c teṣāṁ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṁ bharatān upaiti 05052001 dhr̥tarāṣṭra uvāca 05052001a yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ 05052001c tathaivābhisarās teṣāṁ tyaktātmāno jaye dhr̥tāḥ 05052002a tvam eva hi parākrāntān ācakṣīthāḥ parān mama 05052002c pāñcālān kekayān matsyān māgadhān vatsabhūmipān 05052003a yaś ca sendrān imām̐l lokān icchan kuryād vaśe balī 05052003c sa śreṣṭho jagataḥ kr̥ṣṇaḥ pāṇḍavānāṁ jaye dhr̥taḥ 05052004a samastām arjunād vidyāṁ sātyakiḥ kṣipram āptavān 05052004c śaineyaḥ samare sthātā bījavat pravapañ śarān 05052005a dhr̥ṣṭadyumnaś ca pāñcālyaḥ krūrakarmā mahārathaḥ 05052005c māmakeṣu raṇaṁ kartā baleṣu paramāstravit 05052006a yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt 05052006c yamābhyāṁ bhīmasenāc ca bhayaṁ me tāta jāyate 05052007a amānuṣaṁ manuṣyendrair jālaṁ vitatam antarā 05052007c mama senāṁ haniṣyanti tataḥ krośāmi saṁjaya 05052008a darśanīyo manasvī ca lakṣmīvān brahmavarcasī 05052008c medhāvī sukr̥taprajño dharmātmā pāṇḍunandanaḥ 05052009a mitrāmātyaiḥ susaṁpannaḥ saṁpanno yojyayojakaiḥ 05052009c bhrātr̥bhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ 05052010a dhr̥tyā ca puruṣavyāghro naibhr̥tyena ca pāṇḍavaḥ 05052010c anr̥śaṁso vadānyaś ca hrīmān satyaparākramaḥ 05052011a bahuśrutaḥ kr̥tātmā ca vr̥ddhasevī jitendriyaḥ 05052011c taṁ sarvaguṇasaṁpannaṁ samiddham iva pāvakam 05052012a tapantam iva ko mandaḥ patiṣyati pataṁgavat 05052012c pāṇḍavāgnim anāvāryaṁ mumūrṣur mūḍhacetanaḥ 05052013a tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ 05052013c mandānāṁ mama putrāṇāṁ yuddhenāntaṁ kariṣyati 05052014a tair ayuddhaṁ sādhu manye kuravas tan nibodhata 05052014c yuddhe vināśaḥ kr̥tsnasya kulasya bhavitā dhruvam 05052015a eṣā me paramā śāntir yayā śāmyati me manaḥ 05052015c yadi tv ayuddham iṣṭaṁ vo vayaṁ śāntyai yatāmahe 05052016a na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ 05052016c jugupsati hy adharmeṇa mām evoddiśya kāraṇam 05053001 saṁjaya uvāca 05053001a evam etan mahārāja yathā vadasi bhārata 05053001c yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradr̥śyate 05053002a idaṁ tu nābhijānāmi tava dhīrasya nityaśaḥ 05053002c yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ 05053003a naiṣa kālo mahārāja tava śaśvat kr̥tāgasaḥ 05053003c tvayā hy evāditaḥ pārthā nikr̥tā bharatarṣabha 05053004a pitā śreṣṭhaḥ suhr̥d yaś ca samyak praṇihitātmavān 05053004c āstheyaṁ hi hitaṁ tena na drogdhā gurur ucyate 05053005a idaṁ jitam idaṁ labdham iti śrutvā parājitān 05053005c dyūtakāle mahārāja smayase sma kumāravat 05053006a paruṣāṇy ucyamānān sma purā pārthān upekṣase 05053006c kr̥tsnaṁ rājyaṁ jayantīti prapātaṁ nānupaśyasi 05053007a pitryaṁ rājyaṁ mahārāja kuravas te sajāṅgalāḥ 05053007c atha vīrair jitāṁ bhūmim akhilāṁ pratyapadyathāḥ 05053008a bāhuvīryārjitā bhūmis tava pārthair niveditā 05053008c mayedaṁ kr̥tam ity eva manyase rājasattama 05053009a grastān gandharvarājena majjato hy aplave ’mbhasi 05053009c ānināya punaḥ pārthaḥ putrāṁs te rājasattama 05053010a kumāravac ca smayase dyūte vinikr̥teṣu yat 05053010c pāṇḍaveṣu vanaṁ rājan pravrajatsu punaḥ punaḥ 05053011a pravarṣataḥ śaravrātān arjunasya śitān bahūn 05053011c apy arṇavā viśuṣyeyuḥ kiṁ punar māṁsayonayaḥ 05053012a asyatāṁ phalgunaḥ śreṣṭho gāṇḍīvaṁ dhanuṣāṁ varam 05053012c keśavaḥ sarvabhūtānāṁ cakrāṇāṁ ca sudarśanam 05053013a vānaro rocamānaś ca ketuḥ ketumatāṁ varaḥ 05053013c evam etāni saratho vahañ śvetahayo raṇe 05053013e kṣapayiṣyati no rājan kālacakram ivodyatam 05053014a tasyādya vasudhā rājan nikhilā bharatarṣabha 05053014c yasya bhīmārjunau yodhau sa rājā rājasattama 05053015a tathā bhīmahataprāyāṁ majjantīṁ tava vāhinīm 05053015c duryodhanamukhā dr̥ṣṭvā kṣayaṁ yāsyanti kauravāḥ 05053016a na hi bhīmabhayād bhītā lapsyante vijayaṁ vibho 05053016c tava putrā mahārāja rājānaś cānusāriṇaḥ 05053017a matsyās tvām adya nārcanti pāñcālāś ca sakekayāḥ 05053017c śālveyāḥ śūrasenāś ca sarve tvām avajānate 05053017e pārthaṁ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ 05053018a anarhān eva tu vadhe dharmayuktān vikarmaṇā 05053018c sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ 05053018e tava putro mahārāja nātra śocitum arhasi 05053019a dyūtakāle mayā coktaṁ vidureṇa ca dhīmatā 05053019c yad idaṁ te vilapitaṁ pāṇḍavān prati bhārata 05053019e anīśeneva rājendra sarvam etan nirarthakam 05054001 duryodhana uvāca 05054001a na bhetavyaṁ mahārāja na śocyā bhavatā vayam 05054001c samarthāḥ sma parān rājan vijetuṁ samare vibho 05054002a vanaṁ pravrājitān pārthān yad āyān madhusūdanaḥ 05054002c mahatā balacakreṇa pararāṣṭrāvamardinā 05054003a kekayā dhr̥ṣṭaketuś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 05054003c rājānaś cānvayuḥ pārthān bahavo ’nye ’nuyāyinaḥ 05054004a indraprasthasya cādūrāt samājagmur mahārathāḥ 05054004c vyagarhayaṁś ca saṁgamya bhavantaṁ kurubhiḥ saha 05054005a te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam 05054005c kr̥ṣṇapradhānāḥ saṁhatya paryupāsanta bhārata 05054006a pratyādānaṁ ca rājyasya kāryam ūcur narādhipāḥ 05054006c bhavataḥ sānubandhasya samucchedaṁ cikīrṣavaḥ 05054007a śrutvā caitan mayoktās tu bhīṣmadroṇakr̥pās tadā 05054007c jñātikṣayabhayād rājan bhītena bharatarṣabha 05054008a na te sthāsyanti samaye pāṇḍavā iti me matiḥ 05054008c samucchedaṁ hi naḥ kr̥tsnaṁ vāsudevaś cikīrṣati 05054009a r̥te ca viduraṁ sarve yūyaṁ vadhyā mahātmanaḥ 05054009c dhr̥tarāṣṭraś ca dharmajño na vadhyaḥ kurusattamaḥ 05054010a samucchedaṁ ca kr̥tsnaṁ naḥ kr̥tvā tāta janārdanaḥ 05054010c ekarājyaṁ kurūṇāṁ sma cikīrṣati yudhiṣṭhire 05054011a tatra kiṁ prāptakālaṁ naḥ praṇipātaḥ palāyanam 05054011c prāṇān vā saṁparityajya pratiyudhyāmahe parān 05054012a pratiyuddhe tu niyataḥ syād asmākaṁ parājayaḥ 05054012c yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ 05054013a viraktarāṣṭrāś ca vayaṁ mitrāṇi kupitāni naḥ 05054013c dhikkr̥tāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ 05054014a praṇipāte tu doṣo ’sti bandhūnāṁ śāśvatīḥ samāḥ 05054014c pitaraṁ tv eva śocāmi prajñānetraṁ janeśvaram 05054014e matkr̥te duḥkham āpannaṁ kleśaṁ prāptam anantakam 05054015a kr̥taṁ hi tava putraiś ca pareṣām avarodhanam 05054015c matpriyārthaṁ puraivaitad viditaṁ te narottama 05054016a te rājño dhr̥tarāṣṭrasya sāmātyasya mahārathāḥ 05054016c vairaṁ pratikariṣyanti kulocchedena pāṇḍavāḥ 05054017a tato droṇo ’bravīd bhīṣmaḥ kr̥po drauṇiś ca bhārata 05054017c matvā māṁ mahatīṁ cintām āsthitaṁ vyathitendriyam 05054018a abhidrugdhāḥ pare cen no na bhetavyaṁ paraṁtapa 05054018c asamarthāḥ pare jetum asmān yudhi janeśvara 05054019a ekaikaśaḥ samarthāḥ smo vijetuṁ sarvapārthivān 05054019c āgacchantu vineṣyāmo darpam eṣāṁ śitaiḥ śaraiḥ 05054020a puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ 05054020c mr̥te pitary abhikruddho rathenaikena bhārata 05054021a jaghāna subahūṁs teṣāṁ saṁrabdhaḥ kurusattamaḥ 05054021c tatas te śaraṇaṁ jagmur devavratam imaṁ bhayāt 05054022a sa bhīṣmaḥ susamartho ’yam asmābhiḥ sahito raṇe 05054022c parān vijetuṁ tasmāt te vyetu bhīr bharatarṣabha 05054022e ity eṣāṁ niścayo hy āsīt tatkālam amitaujasām 05054023a purā pareṣāṁ pr̥thivī kr̥tsnāsīd vaśavartinī 05054023c asmān punar amī nādya samarthā jetum āhave 05054023e chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ 05054024a asmatsaṁsthā ca pr̥thivī vartate bharatarṣabha 05054024c ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ 05054025a apy agniṁ praviśeyus te samudraṁ vā paraṁtapa 05054025c madarthe pārthivāḥ sarve tad viddhi kurusattama 05054026a unmattam iva cāpi tvāṁ prahasantīha duḥkhitam 05054026c vilapantaṁ bahuvidhaṁ bhītaṁ paravikatthane 05054027a eṣāṁ hy ekaikaśo rājñāṁ samarthaḥ pāṇḍavān prati 05054027c ātmānaṁ manyate sarvo vyetu te bhayam āgatam 05054028a sarvāṁ samagrāṁ senāṁ me vāsavo ’pi na śaknuyāt 05054028c hantum akṣayyarūpeyaṁ brahmaṇāpi svayambhuvā 05054029a yudhiṣṭhiraḥ puraṁ hitvā pañca grāmān sa yācati 05054029c bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho 05054030a samarthaṁ manyase yac ca kuntīputraṁ vr̥kodaram 05054030c tan mithyā na hi me kr̥tsnaṁ prabhāvaṁ vettha bhārata 05054031a matsamo hi gadāyuddhe pr̥thivyāṁ nāsti kaś cana 05054031c nāsīt kaś cid atikrānto bhavitā na ca kaś cana 05054032a yukto duḥkhocitaś cāhaṁ vidyāpāragatas tathā 05054032c tasmān na bhīmān nānyebhyo bhayaṁ me vidyate kva cit 05054033a duryodhanasamo nāsti gadāyām iti niścayaḥ 05054033c saṁkarṣaṇasya bhadraṁ te yat tadainam upāvasam 05054034a yuddhe saṁkarṣaṇasamo balenābhyadhiko bhuvi 05054034c gadāprahāraṁ bhīmo me na jātu viṣahed yudhi 05054035a ekaṁ prahāraṁ yaṁ dadyāṁ bhīmāya ruṣito nr̥pa 05054035c sa evainaṁ nayed ghoraṁ kṣipraṁ vaivasvatakṣayam 05054036a iccheyaṁ ca gadāhastaṁ rājan draṣṭuṁ vr̥kodaram 05054036c suciraṁ prārthito hy eṣa mama nityaṁ manorathaḥ 05054037a gadayā nihato hy ājau mama pārtho vr̥kodaraḥ 05054037c viśīrṇagātraḥ pr̥thivīṁ parāsuḥ prapatiṣyati 05054038a gadāprahārābhihato himavān api parvataḥ 05054038c sakr̥n mayā viśīryeta giriḥ śatasahasradhā 05054039a sa cāpy etad vijānāti vāsudevārjunau tathā 05054039c duryodhanasamo nāsti gadāyām iti niścayaḥ 05054040a tat te vr̥kodaramayaṁ bhayaṁ vyetu mahāhave 05054040c vyapaneṣyāmy ahaṁ hy enaṁ mā rājan vimanā bhava 05054041a tasmin mayā hate kṣipram arjunaṁ bahavo rathāḥ 05054041c tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha 05054042a bhīṣmo droṇaḥ kr̥po drauṇiḥ karṇo bhūriśravās tathā 05054042c prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ 05054043a ekaika eṣāṁ śaktas tu hantuṁ bhārata pāṇḍavān 05054043c samastās tu kṣaṇenaitān neṣyanti yamasādanam 05054044a samagrā pārthivī senā pārtham ekaṁ dhanaṁjayam 05054044c kasmād aśaktā nirjetum iti hetur na vidyate 05054045a śaravrātais tu bhīṣmeṇa śataśo ’tha sahasraśaḥ 05054045c droṇadrauṇikr̥paiś caiva gantā pārtho yamakṣayam 05054046a pitāmaho hi gāṅgeyaḥ śaṁtanor adhi bhārata 05054046c brahmarṣisadr̥śo jajñe devair api durutsahaḥ 05054046e pitrā hy uktaḥ prasannena nākāmas tvaṁ mariṣyasi 05054047a brahmarṣeś ca bharadvājād droṇyāṁ droṇo vyajāyata 05054047c droṇāj jajñe mahārāja drauṇiś ca paramāstravit 05054048a kr̥paś cācāryamukhyo ’yaṁ maharṣer gautamād api 05054048c śarastambodbhavaḥ śrīmān avadhya iti me matiḥ 05054049a ayonijaṁ trayaṁ hy etat pitā mātā ca mātulaḥ 05054049c aśvatthāmno mahārāja sa ca śūraḥ sthito mama 05054050a sarva ete mahārāja devakalpā mahārathāḥ 05054050c śakrasyāpi vyathāṁ kuryuḥ saṁyuge bharatarṣabha 05054051a bhīṣmadroṇakr̥pāṇāṁ ca tulyaḥ karṇo mato mama 05054051c anujñātaś ca rāmeṇa matsamo ’sīti bhārata 05054052a kuṇḍale rucire cāstāṁ karṇasya sahaje śubhe 05054052c te śacyarthe mahendreṇa yācitaḥ sa paraṁtapaḥ 05054052e amoghayā mahārāja śaktyā paramabhīmayā 05054053a tasya śaktyopagūḍhasya kasmāj jīved dhanaṁjayaḥ 05054053c vijayo me dhruvaṁ rājan phalaṁ pāṇāv ivāhitam 05054053e abhivyaktaḥ pareṣāṁ ca kr̥tsno bhuvi parājayaḥ 05054054a ahnā hy ekena bhīṣmo ’yam ayutaṁ hanti bhārata 05054054c tat samāś ca maheṣvāsā droṇadrauṇikr̥pā api 05054055a saṁśaptāni ca vr̥ndāni kṣatriyāṇāṁ paraṁtapa 05054055c arjunaṁ vayam asmān vā dhanaṁjaya iti sma ha 05054056a tāṁś cālam iti manyante savyasācivadhe vibho 05054056c pārthivāḥ sa bhavān rājann akasmād vyathate katham 05054057a bhīmasene ca nihate ko ’nyo yudhyeta bhārata 05054057c pareṣāṁ tan mamācakṣva yadi vettha paraṁtapa 05054058a pañca te bhrātaraḥ sarve dhr̥ṣṭadyumno ’tha sātyakiḥ 05054058c pareṣāṁ sapta ye rājan yodhāḥ paramakaṁ balam 05054059a asmākaṁ tu viśiṣṭā ye bhīṣmadroṇakr̥pādayaḥ 05054059c drauṇir vaikartanaḥ karṇaḥ somadatto ’tha bāhlikaḥ 05054060a prāgjyotiṣādhipaḥ śalya āvantyo ’tha jayadrathaḥ 05054060c duḥśāsano durmukhaś ca duḥsahaś ca viśāṁ pate 05054061a śrutāyuś citrasenaś ca purumitro viviṁśatiḥ 05054061c śalo bhūriśravāś cobhau vikarṇaś ca tavātmajaḥ 05054062a akṣauhiṇyo hi me rājan daśaikā ca samāhr̥tāḥ 05054062c nyūnāḥ pareṣāṁ saptaiva kasmān me syāt parājayaḥ 05054063a balaṁ triguṇato hīnaṁ yodhyaṁ prāha br̥haspatiḥ 05054063c parebhyas triguṇā ceyaṁ mama rājann anīkinī 05054064a guṇahīnaṁ pareṣāṁ ca bahu paśyāmi bhārata 05054064c guṇodayaṁ bahuguṇam ātmanaś ca viśāṁ pate 05054065a etat sarvaṁ samājñāya balāgryaṁ mama bhārata 05054065c nyūnatāṁ pāṇḍavānāṁ ca na mohaṁ gantum arhasi 05054066 vaiśaṁpāyana uvāca 05054066a ity uktvā saṁjayaṁ bhūyaḥ paryapr̥cchata bhārata 05054066c vidhitsuḥ prāptakālāni jñātvā parapuraṁjayaḥ 05055001 duryodhana uvāca 05055001a akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṁjaya 05055001c kiṁ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ 05055002 saṁjaya uvāca 05055002a atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ 05055002c bhīmasenārjunau cobhau yamāv api na bibhyataḥ 05055003a rathaṁ tu divyaṁ kaunteyaḥ sarvā vibhrājayan diśaḥ 05055003c mantraṁ jijñāsamānaḥ san bībhatsuḥ samayojayat 05055004a tam apaśyāma saṁnaddhaṁ meghaṁ vidyutprabhaṁ yathā 05055004c sa mantrān samabhidhyāya hr̥ṣyamāṇo ’bhyabhāṣata 05055005a pūrvarūpam idaṁ paśya vayaṁ jeṣyāma saṁjaya 05055005c bībhatsur māṁ yathovāca tathāvaimy aham apy uta 05055006 duryodhana uvāca 05055006a praśaṁsasy abhinandaṁs tān pārthān akṣaparājitān 05055006c arjunasya rathe brūhi katham aśvāḥ kathaṁ dhvajaḥ 05055007 saṁjaya uvāca 05055007a bhauvanaḥ saha śakreṇa bahucitraṁ viśāṁ pate 05055007c rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho 05055008a dhvaje hi tasmin rūpāṇi cakrus te devamāyayā 05055008c mahādhanāni divyāni mahānti ca laghūni ca 05055009a sarvā diśo yojanamātram antaraṁ; sa tiryag ūrdhvaṁ ca rurodha vai dhvajaḥ 05055009c na saṁsajjet tarubhiḥ saṁvr̥to ’pi; tathā hi māyā vihitā bhauvanena 05055010a yathākāśe śakradhanuḥ prakāśate; na caikavarṇaṁ na ca vidma kiṁ nu tat 05055010c tathā dhvajo vihito bhauvanena; bahvākāraṁ dr̥śyate rūpam asya 05055011a yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṁ tac charīram 05055011c tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodhaḥ 05055012a śvetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ 05055012c śataṁ yat tat pūryate nityakālaṁ; hataṁ hataṁ dattavaraṁ purastāt 05055013a tathā rājño dantavarṇā br̥hanto; rathe yuktā bhānti tadvīryatulyāḥ 05055013c r̥śyaprakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvuḥ 05055014a kalmāṣāṅgās tittiricitrapr̥ṣṭhā; bhrātrā dattāḥ prīyatā phalgunena 05055014c bhrātur vīrasya svais turaṁgair viśiṣṭā; mudā yuktāḥ sahadevaṁ vahanti 05055015a mādrīputraṁ nakulaṁ tv ājamīḍhaṁ; mahendradattā harayo vājimukhyāḥ 05055015c samā vāyor balavantas tarasvino; vahanti vīraṁ vr̥traśatruṁ yathendram 05055016a tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ 05055016c saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā br̥hantaḥ 05056001 dhr̥tarāṣṭra uvāca 05056001a kāṁs tatra saṁjayāpaśyaḥ pratyarthena samāgatān 05056001c ye yotsyante pāṇḍavārthe putrasya mama vāhinīm 05056002 saṁjaya uvāca 05056002a mukhyam andhakavr̥ṣṇīnām apaśyaṁ kr̥ṣṇam āgatam 05056002c cekitānaṁ ca tatraiva yuyudhānaṁ ca sātyakim 05056003a pr̥thag akṣauhiṇībhyāṁ tau pāṇḍavān abhisaṁśritau 05056003c mahārathau samākhyātāv ubhau puruṣamāninau 05056004a akṣauhiṇyātha pāñcālyo daśabhis tanayair vr̥taḥ 05056004c satyajitpramukhair vīrair dhr̥ṣṭadyumnapurogamaiḥ 05056005a drupado vardhayan mānaṁ śikhaṇḍiparipālitaḥ 05056005c upāyāt sarvasainyānāṁ praticchādya tadā vapuḥ 05056006a virāṭaḥ saha putrābhyāṁ śaṅkhenaivottareṇa ca 05056006c sūryadattādibhir vīrair madirāśvapurogamaiḥ 05056007a sahitaḥ pr̥thivīpālo bhrātr̥bhis tanayais tathā 05056007c akṣauhiṇyaiva sainyasya vr̥taḥ pārthaṁ samāśritaḥ 05056008a jārāsaṁdhir māgadhaś ca dhr̥ṣṭaketuś ca cedirāṭ 05056008c pr̥thak pr̥thag anuprāptau pr̥thag akṣauhiṇīvr̥tau 05056009a kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ 05056009c akṣauhiṇīparivr̥tāḥ pāṇḍavān abhisaṁśritāḥ 05056010a etān etāvatas tatra yān apaśyaṁ samāgatān 05056010c ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm 05056011a yo veda mānuṣaṁ vyūhaṁ daivaṁ gāndharvam āsuram 05056011c sa tasya senāpramukhe dhr̥ṣṭadyumno mahāmanāḥ 05056012a bhīṣmaḥ śāṁtanavo rājan bhāgaḥ kl̥ptaḥ śikhaṇḍinaḥ 05056012c taṁ virāṭo ’nu saṁyātā saha matsyaiḥ prahāribhiḥ 05056013a jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī 05056013c tau tu tatrābruvan ke cid viṣamau no matāv iti 05056014a duryodhanaḥ sahasutaḥ sārdhaṁ bhrātr̥śatena ca 05056014c prācyāś ca dākṣiṇātyāś ca bhīmasenasya bhāgataḥ 05056015a arjunasya tu bhāgena karṇo vaikartano mataḥ 05056015c aśvatthāmā vikarṇaś ca saindhavaś ca jayadrathaḥ 05056016a aśakyāś caiva ye ke cit pr̥thivyāṁ śūramāninaḥ 05056016c sarvāṁs tān arjunaḥ pārthaḥ kalpayām āsa bhāgataḥ 05056017a maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ 05056017c kekayān eva bhāgena kr̥tvā yotsyanti saṁyuge 05056018a teṣām eva kr̥to bhāgo mālavāḥ śālvakekayāḥ 05056018c trigartānāṁ ca dvau mukhyau yau tau saṁśaptakāv iti 05056019a duryodhanasutāḥ sarve tathā duḥśāsanasya ca 05056019c saubhadreṇa kr̥to bhāgo rājā caiva br̥hadbalaḥ 05056020a draupadeyā maheṣvāsāḥ suvarṇavikr̥tadhvajāḥ 05056020c dhr̥ṣṭadyumnamukhā droṇam abhiyāsyanti bhārata 05056021a cekitānaḥ somadattaṁ dvairathe yoddhum icchati 05056021c bhojaṁ tu kr̥tavarmāṇaṁ yuyudhāno yuyutsati 05056022a sahadevas tu mādreyaḥ śūraḥ saṁkrandano yudhi 05056022c svam aṁśaṁ kalpayām āsa śyālaṁ te subalātmajam 05056023a ulūkaṁ cāpi kaitavyaṁ ye ca sārasvatā gaṇāḥ 05056023c nakulaḥ kalpayām āsa bhāgaṁ mādravatīsutaḥ 05056024a ye cānye pārthivā rājan pratyudyāsyanti saṁyuge 05056024c samāhvānena tāṁś cāpi pāṇḍuputrā akalpayan 05056025a evam eṣām anīkāni pravibhaktāni bhāgaśaḥ 05056025c yat te kāryaṁ saputrasya kriyatāṁ tad akālikam 05056026 dhr̥tarāṣṭra uvāca 05056026a na santi sarve putrā me mūḍhā durdyūtadevinaḥ 05056026c yeṣāṁ yuddhaṁ balavatā bhīmena raṇamūrdhani 05056027a rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā 05056027c gāṇḍīvāgniṁ pravekṣyanti pataṅgā iva pāvakam 05056028a vidrutāṁ vāhinīṁ manye kr̥tavairair mahātmabhiḥ 05056028c tāṁ raṇe ke ’nuyāsyanti prabhagnāṁ pāṇḍavair yudhi 05056029a sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ 05056029c sūryapāvakayos tulyās tejasā samitiṁjayāḥ 05056030a yeṣāṁ yudhiṣṭhiro netā goptā ca madhusūdanaḥ 05056030c yodhau ca pāṇḍavau vīrau savyasācivr̥kodarau 05056031a nakulaḥ sahadevaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 05056031c sātyakir drupadaś caiva dhr̥ṣṭadyumnasya cātmajaḥ 05056032a uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ 05056032c śikhaṇḍī kṣatradevaś ca tathā vairāṭir uttaraḥ 05056033a kāśayaś cedayaś caiva matsyāḥ sarve ca sr̥ñjayāḥ 05056033c virāṭaputro babhruś ca pāñcālāś ca prabhadrakāḥ 05056034a yeṣām indro ’py akāmānāṁ na haret pr̥thivīm imām 05056034c vīrāṇāṁ raṇadhīrāṇāṁ ye bhindyuḥ parvatān api 05056035a tān sarvān guṇasaṁpannān amanuṣyapratāpinaḥ 05056035c krośato mama duṣputro yoddhum icchati saṁjaya 05056036 duryodhana uvāca 05056036a ubhau sva ekajātīyau tathobhau bhūmigocarau 05056036c atha kasmāt pāṇḍavānām ekato manyase jayam 05056037a pitāmahaṁ ca droṇaṁ ca kr̥paṁ karṇaṁ ca durjayam 05056037c jayadrathaṁ somadattam aśvatthāmānam eva ca 05056038a sucetaso maheṣvāsān indro ’pi sahito ’maraiḥ 05056038c aśaktaḥ samare jetuṁ kiṁ punas tāta pāṇḍavāḥ 05056039a sarvā ca pr̥thivī sr̥ṣṭā madarthe tāta pāṇḍavān 05056039c āryān dhr̥timataḥ śūrān agnikalpān prabādhitum 05056040a na māmakān pāṇḍavās te samarthāḥ prativīkṣitum 05056040c parākrānto hy ahaṁ pāṇḍūn saputrān yoddhum āhave 05056041a matpriyaṁ pārthivāḥ sarve ye cikīrṣanti bhārata 05056041c te tān āvārayiṣyanti aiṇeyān iva tantunā 05056042a mahatā rathavaṁśena śarajālaiś ca māmakaiḥ 05056042c abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha 05056043 dhr̥tarāṣṭra uvāca 05056043a unmatta iva me putro vilapaty eṣa saṁjaya 05056043c na hi śakto yudhā jetuṁ dharmarājaṁ yudhiṣṭhiram 05056044a jānāti hi sadā bhīṣmaḥ pāṇḍavānāṁ yaśasvinām 05056044c balavattāṁ saputrāṇāṁ dharmajñānāṁ mahātmanām 05056045a yato nārocayam ahaṁ vigrahaṁ tair mahātmabhiḥ 05056045c kiṁ tu saṁjaya me brūhi punas teṣāṁ viceṣṭitam 05056046a kas tāṁs tarasvino bhūyaḥ saṁdīpayati pāṇḍavān 05056046c arciṣmato maheṣvāsān haviṣā pāvakān iva 05056047 saṁjaya uvāca 05056047a dhr̥ṣṭadyumnaḥ sadaivaitān saṁdīpayati bhārata 05056047c yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ 05056048a ye ke cit pārthivās tatra dhārtarāṣṭreṇa saṁvr̥tāḥ 05056048c yuddhe samāgamiṣyanti tumule kavacahrade 05056049a tān sarvān āhave kruddhān sānubandhān samāgatān 05056049c aham ekaḥ samādāsye timir matsyān ivaudakān 05056050a bhīṣmaṁ droṇaṁ kr̥paṁ karṇaṁ drauṇiṁ śalyaṁ suyodhanam 05056050c etāṁś cāpi nirotsyāmi veleva makarālayam 05056051a tathā bruvāṇaṁ dharmātmā prāha rājā yudhiṣṭhiraḥ 05056051c tava dhairyaṁ ca vīryaṁ ca pāñcālāḥ pāṇḍavaiḥ saha 05056051e sarve samadhirūḍhāḥ sma saṁgrāmān naḥ samuddhara 05056052a jānāmi tvāṁ mahābāho kṣatradharme vyavasthitam 05056052c samartham ekaṁ paryāptaṁ kauravāṇāṁ yuyutsatām 05056052e bhavatā yad vidhātavyaṁ tan naḥ śreyaḥ paraṁtapa 05056053a saṁgrāmād apayātānāṁ bhagnānāṁ śaraṇaiṣiṇām 05056053c pauruṣaṁ darśayañ śūro yas tiṣṭhed agrataḥ pumān 05056053e krīṇīyāt taṁ sahasreṇa nītiman nāma tat padam 05056054a sa tvaṁ śūraś ca vīraś ca vikrāntaś ca nararṣabha 05056054c bhayārtānāṁ paritrātā saṁyugeṣu na saṁśayaḥ 05056055a evaṁ bruvati kaunteye dharmātmani yudhiṣṭhire 05056055c dhr̥ṣṭadyumna uvācedaṁ māṁ vaco gatasādhvasaḥ 05056056a sarvāñ janapadān sūta yodhā duryodhanasya ye 05056056c sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ 05056057a sūtaputraṁ tathā droṇaṁ sahaputraṁ jayadratham 05056057c duḥśāsanaṁ vikarṇaṁ ca tathā duryodhanaṁ nr̥pam 05056058a bhīṣmaṁ caiva brūhi gatvā tvam āśu; yudhiṣṭhiraṁ sādhunaivābhyupeta 05056058c mā vo vadhīd arjuno devaguptaḥ; kṣipraṁ yācadhvaṁ pāṇḍavaṁ lokavīram 05056059a naitādr̥śo hi yodho ’sti pr̥thivyām iha kaś cana 05056059c yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ 05056060a devair hi saṁbhr̥to divyo ratho gāṇḍīvadhanvanaḥ 05056060c na sa jeyo manuṣyeṇa mā sma kr̥dhvaṁ mano yudhi 05057001 dhr̥tarāṣṭra uvāca 05057001a kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ 05057001c tena saṁyugam eṣyanti mandā vilapato mama 05057002a duryodhana nivartasva yuddhād bharatasattama 05057002c na hi yuddhaṁ praśaṁsanti sarvāvastham ariṁdama 05057003a alam ardhaṁ pr̥thivyās te sahāmātyasya jīvitum 05057003c prayaccha pāṇḍuputrāṇāṁ yathocitam ariṁdama 05057004a etad dhi kuravaḥ sarve manyante dharmasaṁhitam 05057004c yat tvaṁ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ 05057005a aṅgemāṁ samavekṣasva putra svām eva vāhinīm 05057005c jāta eva tava srāvas tvaṁ tu mohān na budhyase 05057006a na hy ahaṁ yuddham icchāmi naitad icchati bāhlikaḥ 05057006c na ca bhīṣmo na ca droṇo nāśvatthāmā na saṁjayaḥ 05057007a na somadatto na śalyo na kr̥po yuddham icchati 05057007c satyavrataḥ purumitro jayo bhūriśravās tathā 05057008a yeṣu saṁpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ 05057008c te yuddhaṁ nābhinandanti tat tubhyaṁ tāta rocatām 05057009a na tvaṁ karoṣi kāmena karṇaḥ kārayitā tava 05057009c duḥśāsanaś ca pāpātmā śakuniś cāpi saubalaḥ 05057010 duryodhana uvāca 05057010a nāhaṁ bhavati na droṇe nāśvatthāmni na saṁjaye 05057010c na vikarṇe na kāmboje na kr̥pe na ca bāhlike 05057011a satyavrate purumitre bhūriśravasi vā punaḥ 05057011c anyeṣu vā tāvakeṣu bhāraṁ kr̥tvā samāhvaye 05057012a ahaṁ ca tāta karṇaś ca raṇayajñaṁ vitatya vai 05057012c yudhiṣṭhiraṁ paśuṁ kr̥tvā dīkṣitau bharatarṣabha 05057013a ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṁ sadaḥ 05057013c cāturhotraṁ ca dhuryā me śarā darbhā havir yaśaḥ 05057014a ātmayajñena nr̥pate iṣṭvā vaivasvataṁ raṇe 05057014c vijitya svayam eṣyāvo hatāmitrau śriyā vr̥tau 05057015a ahaṁ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me 05057015c ete vayaṁ haniṣyāmaḥ pāṇḍavān samare trayaḥ 05057016a ahaṁ hi pāṇḍavān hatvā praśāstā pr̥thivīm imām 05057016c māṁ vā hatvā pāṇḍuputrā bhoktāraḥ pr̥thivīm imām 05057017a tyaktaṁ me jīvitaṁ rājan dhanaṁ rājyaṁ ca pārthiva 05057017c na jātu pāṇḍavaiḥ sārdhaṁ vaseyam aham acyuta 05057018a yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa māriṣa 05057018c tāvad apy aparityājyaṁ bhūmer naḥ pāṇḍavān prati 05057019 dhr̥tarāṣṭra uvāca 05057019a sarvān vas tāta śocāmi tyakto duryodhano mayā 05057019c ye mandam anuyāsyadhvaṁ yāntaṁ vaivasvatakṣayam 05057020a rurūṇām iva yūtheṣu vyāghrāḥ praharatāṁ varāḥ 05057020c varān varān haniṣyanti sametā yudhi pāṇḍavāḥ 05057021a pratīpam iva me bhāti yuyudhānena bhāratī 05057021c vyastā sīmantinī trastā pramr̥ṣṭā dīrghabāhunā 05057022a saṁpūrṇaṁ pūrayan bhūyo balaṁ pārthasya mādhavaḥ 05057022c śaineyaḥ samare sthātā bījavat pravapañ śarān 05057023a senāmukhe prayuddhānāṁ bhīmaseno bhaviṣyati 05057023c taṁ sarve saṁśrayiṣyanti prākāram akutobhayam 05057024a yadā drakṣyasi bhīmena kuñjarān vinipātitān 05057024c viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān 05057025a tān abhiprekṣya saṁgrāme viśīrṇān iva parvatān 05057025c bhīto bhīmasya saṁsparśāt smartāsi vacanasya me 05057026a nirdagdhaṁ bhīmasenena sainyaṁ hatarathadvipam 05057026c gatim agner iva prekṣya smartāsi vacanasya me 05057027a mahad vo bhayam āgāmi na cec chāmyatha pāṇḍavaiḥ 05057027c gadayā bhīmasenena hatāḥ śamam upaiṣyatha 05057028a mahāvanam iva chinnaṁ yadā drakṣyasi pātitam 05057028c balaṁ kurūṇāṁ saṁgrāme tadā smartāsi me vacaḥ 05057029 vaiśaṁpāyana uvāca 05057029a etāvad uktvā rājā tu sa sarvān pr̥thivīpatīn 05057029c anubhāṣya mahārāja punaḥ papraccha saṁjayam 05058001 dhr̥tarāṣṭra uvāca 05058001a yad abrūtāṁ mahātmānau vāsudevadhanaṁjayau 05058001c tan me brūhi mahāprājña śuśrūṣe vacanaṁ tava 05058002 saṁjaya uvāca 05058002a śr̥ṇu rājan yathā dr̥ṣṭau mayā kr̥ṣṇadhanaṁjayau 05058002c ūcatuś cāpi yad vīrau tat te vakṣyāmi bhārata 05058003a pādāṅgulīr abhiprekṣan prayato ’haṁ kr̥tāñjaliḥ 05058003c śuddhāntaṁ prāviśaṁ rājann ākhyātuṁ naradevayoḥ 05058004a naivābhimanyur na yamau taṁ deśam abhiyānti vai 05058004c yatra kr̥ṣṇau ca kr̥ṣṇā ca satyabhāmā ca bhāminī 05058005a ubhau madhvāsavakṣībāv ubhau candanarūṣitau 05058005c sragviṇau varavastrau tau divyābharaṇabhūṣitau 05058006a naikaratnavicitraṁ tu kāñcanaṁ mahad āsanam 05058006c vividhāstaraṇāstīrṇaṁ yatrāsātām ariṁdamau 05058007a arjunotsaṅgagau pādau keśavasyopalakṣaye 05058007c arjunasya ca kr̥ṣṇāyāṁ satyāyāṁ ca mahātmanaḥ 05058008a kāñcanaṁ pādapīṭhaṁ tu pārtho me prādiśat tadā 05058008c tad ahaṁ pāṇinā spr̥ṣṭvā tato bhūmāv upāviśam 05058009a ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau 05058009c pādapīṭhād apahr̥tau tatrāpaśyam ahaṁ śubhau 05058010a śyāmau br̥hantau taruṇau śālaskandhāv ivodgatau 05058010c ekāsanagatau dr̥ṣṭvā bhayaṁ māṁ mahad āviśat 05058011a indraviṣṇusamāv etau mandātmā nāvabudhyate 05058011c saṁśrayād droṇabhīṣmābhyāṁ karṇasya ca vikatthanāt 05058012a nideśasthāv imau yasya mānasas tasya setsyate 05058012c saṁkalpo dharmarājasya niścayo me tadābhavat 05058013a satkr̥taś cānnapānābhyām ācchanno labdhasatkriyaḥ 05058013c añjaliṁ mūrdhni saṁdhāya tau saṁdeśam acodayam 05058014a dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam 05058014c pādam ānamayan pārthaḥ keśavaṁ samacodayat 05058015a indraketur ivotthāya sarvābharaṇabhūṣitaḥ 05058015c indravīryopamaḥ kr̥ṣṇaḥ saṁviṣṭo mābhyabhāṣata 05058016a vācaṁ sa vadatāṁ śreṣṭho hlādinīṁ vacanakṣamām 05058016c trāsanīṁ dhārtarāṣṭrāṇāṁ mr̥dupūrvāṁ sudāruṇām 05058017a vācaṁ tāṁ vacanārhasya śikṣākṣarasamanvitām 05058017c aśrauṣam aham iṣṭārthāṁ paścād dhr̥dayaśoṣiṇīm 05058018 vāsudeva uvāca 05058018a saṁjayedaṁ vaco brūyā dhr̥tarāṣṭraṁ manīṣiṇam 05058018c śr̥ṇvataḥ kurumukhyasya droṇasyāpi ca śr̥ṇvataḥ 05058019a yajadhvaṁ vipulair yajñair viprebhyo datta dakṣiṇāḥ 05058019c putrair dāraiś ca modadhvaṁ mahad vo bhayam āgatam 05058020a arthāṁs tyajata pātrebhyaḥ sutān prāpnuta kāmajān 05058020c priyaṁ priyebhyaś carata rājā hi tvarate jaye 05058021a r̥ṇam etat pravr̥ddhaṁ me hr̥dayān nāpasarpati 05058021c yad govindeti cukrośa kr̥ṣṇā māṁ dūravāsinam 05058022a tejomayaṁ durādharṣaṁ gāṇḍīvaṁ yasya kārmukam 05058022c maddvitīyena teneha vairaṁ vaḥ savyasācinā 05058023a maddvitīyaṁ punaḥ pārthaṁ kaḥ prārthayitum icchati 05058023c yo na kālaparīto vāpy api sākṣāt puraṁdaraḥ 05058024a bāhubhyām udvahed bhūmiṁ dahet kruddha imāḥ prajāḥ 05058024c pātayet tridivād devān yo ’rjunaṁ samare jayet 05058025a devāsuramanuṣyeṣu yakṣagandharvabhogiṣu 05058025c na taṁ paśyāmy ahaṁ yuddhe pāṇḍavaṁ yo ’bhyayād raṇe 05058026a yat tad virāṭanagare śrūyate mahad adbhutam 05058026c ekasya ca bahūnāṁ ca paryāptaṁ tan nidarśanam 05058027a ekena pāṇḍuputreṇa virāṭanagare yadā 05058027c bhagnāḥ palāyanta diśaḥ paryāptaṁ tan nidarśanam 05058028a balaṁ vīryaṁ ca tejaś ca śīghratā laghuhastatā 05058028c aviṣādaś ca dhairyaṁ ca pārthān nānyatra vidyate 05058029 saṁjaya uvāca 05058029a ity abravīd dhr̥ṣīkeśaḥ pārtham uddharṣayan girā 05058029c garjan samayavarṣīva gagane pākaśāsanaḥ 05058030a keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ 05058030c arjunas tan mahad vākyam abravīl lomaharṣaṇam 05059001 vaiśaṁpāyana uvāca 05059001a saṁjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ 05059001c tataḥ saṁkhyātum ārebhe tad vaco guṇadoṣataḥ 05059002a prasaṁkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ 05059002c yathāvan matitattvena jayakāmaḥ sutān prati 05059003a balābale viniścitya yāthātathyena buddhimān 05059003c śaktiṁ saṁkhyātum ārebhe tadā vai manujādhipaḥ 05059004a devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān 05059004c kurūñ śaktyālpatarayā duryodhanam athābravīt 05059005a duryodhaneyaṁ cintā me śaśvan nāpy upaśāmyati 05059005c satyaṁ hy etad ahaṁ manye pratyakṣaṁ nānumānataḥ 05059006a ātmajeṣu paraṁ snehaṁ sarvabhūtāni kurvate 05059006c priyāṇi caiṣāṁ kurvanti yathāśakti hitāni ca 05059007a evam evopakartr̥̄ṇāṁ prāyaśo lakṣayāmahe 05059007c icchanti bahulaṁ santaḥ pratikartuṁ mahat priyam 05059008a agniḥ sācivyakartā syāt khāṇḍave tat kr̥taṁ smaran 05059008c arjunasyātibhīme ’smin kurupāṇḍusamāgame 05059009a jātagr̥dhyābhipannāś ca pāṇḍavānām anekaśaḥ 05059009c dharmādayo bhaviṣyanti samāhūtā divaukasaḥ 05059010a bhīṣmadroṇakr̥pādīnāṁ bhayād aśanisaṁmitam 05059010c rirakṣiṣantaḥ saṁrambhaṁ gamiṣyantīti me matiḥ 05059011a te devasahitāḥ pārthā na śakyāḥ prativīkṣitum 05059011c mānuṣeṇa naravyāghrā vīryavanto ’strapāragāḥ 05059012a durāsadaṁ yasya divyaṁ gāṇḍīvaṁ dhanur uttamam 05059012c vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī 05059013a vānaraś ca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ 05059013c rathaś ca caturantāyāṁ yasya nāsti samas tviṣā 05059014a mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ 05059014c mahāśanisamaḥ śabdaḥ śātravāṇāṁ bhayaṁkaraḥ 05059015a yaṁ cātimānuṣaṁ vīrye kr̥tsno loko vyavasyati 05059015c devānām api jetāraṁ yaṁ viduḥ pārthivā raṇe 05059016a śatāni pañca caiveṣūn udvapann iva dr̥śyate 05059016c nimeṣāntaramātreṇa muñcan dūraṁ ca pātayan 05059017a yam āha bhīṣmo droṇaś ca kr̥po drauṇis tathaiva ca 05059017c madrarājas tathā śalyo madhyasthā ye ca mānavāḥ 05059018a yuddhāyāvasthitaṁ pārthaṁ pārthivair atimānuṣaiḥ 05059018c aśakyaṁ rathaśārdūlaṁ parājetum ariṁdamam 05059019a kṣipaty ekena vegena pañca bāṇaśatāni yaḥ 05059019c sadr̥śaṁ bāhuvīryeṇa kārtavīryasya pāṇḍavam 05059020a tam arjunaṁ maheṣvāsaṁ mahendropendrarakṣitam 05059020c nighnantam iva paśyāmi vimarde ’smin mahāmr̥dhe 05059021a ity evaṁ cintayan kr̥tsnam ahorātrāṇi bhārata 05059021c anidro niḥsukhaś cāsmi kurūṇāṁ śamacintayā 05059022a kṣayodayo ’yaṁ sumahān kurūṇāṁ pratyupasthitaḥ 05059022c asya cet kalahasyāntaḥ śamād anyo na vidyate 05059023a śamo me rocate nityaṁ pārthais tāta na vigrahaḥ 05059023c kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān 05060001 vaiśaṁpāyana uvāca 05060001a pitur etad vacaḥ śrutvā dhārtarāṣṭro ’tyamarṣaṇaḥ 05060001c ādhāya vipulaṁ krodhaṁ punar evedam abravīt 05060002a aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān 05060002c manyate tadbhayaṁ vyetu bhavato rājasattama 05060003a akāmadveṣasaṁyogād drohāl lobhāc ca bhārata 05060003c upekṣayā ca bhāvānāṁ devā devatvam āpnuvan 05060004a iti dvaipāyano vyāso nāradaś ca mahātapāḥ 05060004c jāmadagnyaś ca rāmo naḥ kathām akathayat purā 05060005a naiva mānuṣavad devāḥ pravartante kadā cana 05060005c kāmāl lobhād anukrośād dveṣāc ca bharatarṣabha 05060006a yadi hy agniś ca vāyuś ca dharma indro ’śvināv api 05060006c kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ 05060007a tasmān na bhavatā cintā kāryaiṣā syāt kadā cana 05060007c daiveṣv apekṣakā hy ete śaśvad bhāveṣu bhārata 05060008a atha cet kāmasaṁyogād dveṣāl lobhāc ca lakṣyate 05060008c deveṣu devaprāmāṇyaṁ naiva tad vikramiṣyati 05060009a mayābhimantritaḥ śaśvaj jātavedāḥ praśaṁsati 05060009c didhakṣuḥ sakalām̐l lokān parikṣipya samantataḥ 05060010a yad vā paramakaṁ tejo yena yuktā divaukasaḥ 05060010c mamāpy anupamaṁ bhūyo devebhyo viddhi bhārata 05060011a pradīryamāṇāṁ vasudhāṁ girīṇāṁ śikharāṇi ca 05060011c lokasya paśyato rājan sthāpayāmy abhimantraṇāt 05060012a cetanācetanasyāsya jaṅgamasthāvarasya ca 05060012c vināśāya samutpannaṁ mahāghoraṁ mahāsvanam 05060013a aśmavarṣaṁ ca vāyuṁ ca śamayāmīha nityaśaḥ 05060013c jagataḥ paśyato ’bhīkṣṇaṁ bhūtānām anukampayā 05060014a stambhitāsv apsu gacchanti mayā rathapadātayaḥ 05060014c devāsurāṇāṁ bhāvānām aham ekaḥ pravartitā 05060015a akṣauhiṇībhir yān deśān yāmi kāryeṇa kena cit 05060015c tatrāpo me pravartante yatra yatrābhikāmaye 05060016a bhayāni viṣaye rājan vyālādīni na santi me 05060016c mattaḥ suptāni bhūtāni na hiṁsanti bhayaṁkarāḥ 05060017a nikāmavarṣī parjanyo rājan viṣayavāsinām 05060017c dharmiṣṭhāś ca prajāḥ sarvā ītayaś ca na santi me 05060018a aśvināv atha vāyvagnī marudbhiḥ saha vr̥trahā 05060018c dharmaś caiva mayā dviṣṭān notsahante ’bhirakṣitum 05060019a yadi hy ete samarthāḥ syur maddviṣas trātum ojasā 05060019c na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ 05060020a naiva devā na gandharvā nāsurā na ca rākṣasāḥ 05060020c śaktās trātuṁ mayā dviṣṭaṁ satyam etad bravīmi te 05060021a yad abhidhyāmy ahaṁ śaśvac chubhaṁ vā yadi vāśubham 05060021c naitad vipannapūrvaṁ me mitreṣv ariṣu cobhayoḥ 05060022a bhaviṣyatīdam iti vā yad bravīmi paraṁtapa 05060022c nānyathā bhūtapūrvaṁ tat satyavāg iti māṁ viduḥ 05060023a lokasākṣikam etan me māhātmyaṁ dikṣu viśrutam 05060023c āśvāsanārthaṁ bhavataḥ proktaṁ na ślāghayā nr̥pa 05060024a na hy ahaṁ ślāghano rājan bhūtapūrvaḥ kadā cana 05060024c asad ācaritaṁ hy etad yad ātmānaṁ praśaṁsati 05060025a pāṇḍavāṁś caiva matsyāṁś ca pāñcālān kekayaiḥ saha 05060025c sātyakiṁ vāsudevaṁ ca śrotāsi vijitān mayā 05060026a saritaḥ sāgaraṁ prāpya yathā naśyanti sarvaśaḥ 05060026c tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ 05060027a parā buddhiḥ paraṁ tejo vīryaṁ ca paramaṁ mayi 05060027c parā vidyā paro yogo mama tebhyo viśiṣyate 05060028a pitāmahaś ca droṇaś ca kr̥paḥ śalyaḥ śalas tathā 05060028c astreṣu yat prajānanti sarvaṁ tan mayi vidyate 05060029a ity uktvā saṁjayaṁ bhūyaḥ paryapr̥cchata bhārata 05060029c jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṁdama 05061001 vaiśaṁpāyana uvāca 05061001a tathā tu pr̥cchantam atīva pārthān; vaicitravīryaṁ tam acintayitvā 05061001c uvāca karṇo dhr̥tarāṣṭraputraṁ; praharṣayan saṁsadi kauravāṇām 05061002a mithyā pratijñāya mayā yad astraṁ; rāmād dhr̥taṁ brahmapuraṁ purastāt 05061002c vijñāya tenāsmi tadaivam uktas; tavāntakāle ’pratibhāsyatīti 05061003a mahāparādhe hy api saṁnatena; maharṣiṇāhaṁ guruṇā ca śaptaḥ 05061003c śaktaḥ pradagdhuṁ hy api tigmatejāḥ; sasāgarām apy avaniṁ maharṣiḥ 05061004a prasāditaṁ hy asya mayā mano ’bhūc; chuśrūṣayā svena ca pauruṣeṇa 05061004c tatas tad astraṁ mama sāvaśeṣaṁ; tasmāt samartho ’smi mamaiṣa bhāraḥ 05061005a nimeṣamātraṁ tam r̥ṣiprasādam; avāpya pāñcālakarūṣamatsyān 05061005c nihatya pārthāṁś ca saputrapautrām̐l; lokān ahaṁ śastrajitān prapatsye 05061006a pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ 05061006c yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāraḥ 05061007a evaṁ bruvāṇaṁ tam uvāca bhīṣmaḥ; kiṁ katthase kālaparītabuddhe 05061007c na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhr̥tarāṣṭraputrāḥ 05061008a yat khāṇḍavaṁ dāhayatā kr̥taṁ hi; kr̥ṣṇadvitīyena dhanaṁjayena 05061008c śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena 05061009a yāṁ cāpi śaktiṁ tridaśādhipas te; dadau mahātmā bhagavān mahendraḥ 05061009c bhasmīkr̥tāṁ tāṁ patitāṁ viśīrṇāṁ; cakrāhatāṁ drakṣyasi keśavena 05061010a yas te śaraḥ sarpamukho vibhāti; sadāgryamālyair mahitaḥ prayatnāt 05061010c sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam 05061011a bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṁ rakṣati vāsudevaḥ 05061011c yas tvādr̥śānāṁ ca garīyasāṁ ca; hantā ripūṇāṁ tumule pragāḍhe 05061012 karṇa uvāca 05061012a asaṁśayaṁ vr̥ṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā 05061012c ahaṁ yad uktaḥ paruṣaṁ tu kiṁ cit; pitāmahas tasya phalaṁ śr̥ṇotu 05061013a nyasyāmi śastrāṇi na jātu saṁkhye; pitāmaho drakṣyati māṁ sabhāyām 05061013c tvayi praśānte tu mama prabhāvaṁ; drakṣyanti sarve bhuvi bhūmipālāḥ 05061014 vaiśaṁpāyana uvāca 05061014a ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṁ svaṁ bhavanaṁ jagāma 05061014c bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṁ prahasann uvāca 05061015a satyapratijñaḥ kila sūtaputras; tathā sa bhāraṁ viṣaheta kasmāt 05061015c vyūhaṁ prativyūhya śirāṁsi bhittvā; lokakṣayaṁ paśyata bhīmasenāt 05061016a āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca 05061016c ahaṁ haniṣyāmi sadā pareṣāṁ; sahasraśaś cāyutaśaś ca yodhān 05061017a yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kr̥tavāṁs tad astram 05061017c tadaiva dharmaś ca tapaś ca naṣṭaṁ; vaikartanasyādhamapūruṣasya 05061018a athoktavākye nr̥patau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe 05061018c vaicitravīryasya suto ’lpabuddhir; duryodhanaḥ śāṁtanavaṁ babhāṣe 05062001 duryodhana uvāca 05062001a sadr̥śānāṁ manuṣyeṣu sarveṣāṁ tulyajanmanām 05062001c katham ekāntatas teṣāṁ pārthānāṁ manyase jayam 05062002a sarve sma samajātīyāḥ sarve mānuṣayonayaḥ 05062002c pitāmaha vijānīṣe pārtheṣu vijayaṁ katham 05062003a nāhaṁ bhavati na droṇe na kr̥pe na ca bāhlike 05062003c anyeṣu ca narendreṣu parākramya samārabhe 05062004a ahaṁ vaikartanaḥ karṇo bhrātā duḥśāsanaś ca me 05062004c pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ 05062005a tato rājan mahāyajñair vividhair bhūridakṣiṇaiḥ 05062005c brāhmaṇāṁs tarpayiṣyāmi gobhir aśvair dhanena ca 05062006 vidura uvāca 05062006a śakunīnām ihārthāya pāśaṁ bhūmāv ayojayat 05062006c kaś cic chākunikas tāta pūrveṣām iti śuśruma 05062007a tasmin dvau śakunau baddhau yugapat samapauruṣau 05062007c tāv upādāya taṁ pāśaṁ jagmatuḥ khacarāv ubhau 05062008a tau vihāyasam ākrāntau dr̥ṣṭvā śākunikas tadā 05062008c anvadhāvad anirviṇṇo yena yena sma gacchataḥ 05062009a tathā tam anudhāvantaṁ mr̥gayuṁ śakunārthinam 05062009c āśramastho muniḥ kaś cid dadarśātha kr̥tāhnikaḥ 05062010a tāv antarikṣagau śīghram anuyāntaṁ mahīcaram 05062010c ślokenānena kauravya papraccha sa munis tadā 05062011a vicitram idam āścaryaṁ mr̥gahan pratibhāti me 05062011c plavamānau hi khacarau padātir anudhāvasi 05062012 śākunika uvāca 05062012a pāśam ekam ubhāv etau sahitau harato mama 05062012c yatra vai vivadiṣyete tatra me vaśam eṣyataḥ 05062013 vidura uvāca 05062013a tau vivādam anuprāptau śakunau mr̥tyusaṁdhitau 05062013c vigr̥hya ca sudurbuddhī pr̥thivyāṁ saṁnipetatuḥ 05062014a tau yudhyamānau saṁrabdhau mr̥tyupāśavaśānugau 05062014c upasr̥tyāparijñāto jagrāha mr̥gayus tadā 05062015a evaṁ ye jñātayo ’rtheṣu mitho gacchanti vigraham 05062015c te ’mitravaśam āyānti śakunāv iva vigrahāt 05062016a saṁbhojanaṁ saṁkathanaṁ saṁpraśno ’tha samāgamaḥ 05062016c etāni jñātikāryāṇi na virodhaḥ kadā cana 05062017a yasmin kāle sumanasaḥ sarve vr̥ddhān upāsate 05062017c siṁhaguptam ivāraṇyam apradhr̥ṣyā bhavanti te 05062018a ye ’rthaṁ saṁtatam āsādya dīnā iva samāsate 05062018c śriyaṁ te saṁprayacchanti dviṣadbhyo bharatarṣabha 05062019a dhūmāyante vyapetāni jvalanti sahitāni ca 05062019c dhr̥tarāṣṭrolmukānīva jñātayo bharatarṣabha 05062020a idam anyat pravakṣyāmi yathā dr̥ṣṭaṁ girau mayā 05062020c śrutvā tad api kauravya yathā śreyas tathā kuru 05062021a vayaṁ kirātaiḥ sahitā gacchāmo girim uttaram 05062021c brāhmaṇair devakalpaiś ca vidyājambhakavātikaiḥ 05062022a kuñjabhūtaṁ giriṁ sarvam abhito gandhamādanam 05062022c dīpyamānauṣadhigaṇaṁ siddhagandharvasevitam 05062023a tatra paśyāmahe sarve madhu pītam amākṣikam 05062023c maruprapāte viṣame niviṣṭaṁ kumbhasaṁmitam 05062024a āśīviṣai rakṣyamāṇaṁ kuberadayitaṁ bhr̥śam 05062024c yat prāśya puruṣo martyo amaratvaṁ nigacchati 05062025a acakṣur labhate cakṣur vr̥ddho bhavati vai yuvā 05062025c iti te kathayanti sma brāhmaṇā jambhasādhakāḥ 05062026a tataḥ kirātās tad dr̥ṣṭvā prārthayanto mahīpate 05062026c vineśur viṣame tasmin sasarpe girigahvare 05062027a tathaiva tava putro ’yaṁ pr̥thivīm eka icchati 05062027c madhu paśyati saṁmohāt prapātaṁ nānupaśyati 05062028a duryodhano yoddhumanāḥ samare savyasācinā 05062028c na ca paśyāmi tejo ’sya vikramaṁ vā tathāvidham 05062029a ekena ratham āsthāya pr̥thivī yena nirjitā 05062029c pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṁ tava 05062030a drupado matsyarājaś ca saṁkruddhaś ca dhanaṁjayaḥ 05062030c na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ 05062031a aṅke kuruṣva rājānaṁ dhr̥tarāṣṭra yudhiṣṭhiram 05062031c yudhyator hi dvayor yuddhe naikāntena bhavej jayaḥ 05063001 dhr̥tarāṣṭra uvāca 05063001a duryodhana vijānīhi yat tvāṁ vakṣyāmi putraka 05063001c utpathaṁ manyase mārgam anabhijña ivādhvagaḥ 05063002a pañcānāṁ pāṇḍuputrāṇāṁ yat tejaḥ pramimīṣasi 05063002c pañcānām iva bhūtānāṁ mahatāṁ sumahātmanām 05063003a yudhiṣṭhiraṁ hi kaunteyaṁ paraṁ dharmam ihāsthitam 05063003c parāṁ gatim asaṁprekṣya na tvaṁ vettum ihārhasi 05063004a bhīmasenaṁ ca kaunteyaṁ yasya nāsti samo bale 05063004c raṇāntakaṁ tarkayase mahāvātam iva drumaḥ 05063005a sarvaśastrabhr̥tāṁ śreṣṭhaṁ meruṁ śikhariṇām iva 05063005c yudhi gāṇḍīvadhanvānaṁ ko nu yudhyeta buddhimān 05063006a dhr̥ṣṭadyumnaś ca pāñcālyaḥ kam ivādya na śātayet 05063006c śatrumadhye śarān muñcan devarāḍ aśanīm iva 05063007a sātyakiś cāpi durdharṣaḥ saṁmato ’ndhakavr̥ṣṇiṣu 05063007c dhvaṁsayiṣyati te senāṁ pāṇḍaveyahite rataḥ 05063008a yaḥ punaḥ pratimānena trīm̐l lokān atiricyate 05063008c taṁ kr̥ṣṇaṁ puṇḍarīkākṣaṁ ko nu yudhyeta buddhimān 05063009a ekato hy asya dārāś ca jñātayaś ca sabāndhavāḥ 05063009c ātmā ca pr̥thivī ceyam ekataś ca dhanaṁjayaḥ 05063010a vāsudevo ’pi durdharṣo yatātmā yatra pāṇḍavaḥ 05063010c aviṣahyaṁ pr̥thivyāpi tad balaṁ yatra keśavaḥ 05063011a tiṣṭha tāta satāṁ vākye suhr̥dām arthavādinām 05063011c vr̥ddhaṁ śāṁtanavaṁ bhīṣmaṁ titikṣasva pitāmaham 05063012a māṁ ca bruvāṇaṁ śuśrūṣa kurūṇām arthavādinam 05063012c droṇaṁ kr̥paṁ vikarṇaṁ ca mahārājaṁ ca bāhlikam 05063013a ete hy api yathaivāhaṁ mantum arhasi tāṁs tathā 05063013c sarve dharmavido hy ete tulyasnehāś ca bhārata 05063014a yat tad virāṭanagare saha bhrātr̥bhir agrataḥ 05063014c utsr̥jya gāḥ susaṁtrastaṁ balaṁ te samaśīryata 05063015a yac caiva tasmin nagare śrūyate mahad adbhutam 05063015c ekasya ca bahūnāṁ ca paryāptaṁ tan nidarśanam 05063016a arjunas tat tathākārṣīt kiṁ punaḥ sarva eva te 05063016c sabhrātr̥̄n abhijānīhi vr̥ttyā ca pratipādaya 05064001 vaiśaṁpāyana uvāca 05064001a evam uktvā mahāprājño dhr̥tarāṣṭraḥ suyodhanam 05064001c punar eva mahābhāgaḥ saṁjayaṁ paryapr̥cchata 05064002a brūhi saṁjaya yac cheṣaṁ vāsudevād anantaram 05064002c yad arjuna uvāca tvāṁ paraṁ kautūhalaṁ hi me 05064003 saṁjaya uvāca 05064003a vāsudevavacaḥ śrutvā kuntīputro dhanaṁjayaḥ 05064003c uvāca kāle durdharṣo vāsudevasya śr̥ṇvataḥ 05064004a pitāmahaṁ śāṁtanavaṁ dhr̥tarāṣṭraṁ ca saṁjaya 05064004c droṇaṁ kr̥paṁ ca karṇaṁ ca mahārājaṁ ca bāhlikam 05064005a drauṇiṁ ca somadattaṁ ca śakuniṁ cāpi saubalam 05064005c duḥśāsanaṁ śalaṁ caiva purumitraṁ viviṁśatim 05064006a vikarṇaṁ citrasenaṁ ca jayatsenaṁ ca pārthivam 05064006c vindānuvindāv āvantyau durmukhaṁ cāpi kauravam 05064007a saindhavaṁ duḥsahaṁ caiva bhūriśravasam eva ca 05064007c bhagadattaṁ ca rājānaṁ jalasaṁdhaṁ ca pārthivam 05064008a ye cāpy anye pārthivās tatra yoddhuṁ; samāgatāḥ kauravāṇāṁ priyārtham 05064008c mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta 05064009a yathānyāyaṁ kauśalaṁ vandanaṁ ca; samāgatā madvacanena vācyāḥ 05064009c idaṁ brūyāḥ saṁjaya rājamadhye; suyodhanaṁ pāpakr̥tāṁ pradhānam 05064010a amarṣaṇaṁ durmatiṁ rājaputraṁ; pāpātmānaṁ dhārtarāṣṭraṁ sulubdham 05064010c sarvaṁ mamaitad vacanaṁ samagraṁ; sahāmātyaṁ saṁjaya śrāvayethāḥ 05064011a evaṁ pratiṣṭhāpya dhanaṁjayo māṁ; tato ’rthavad dharmavac cāpi vākyam 05064011c provācedaṁ vāsudevaṁ samīkṣya; pārtho dhīmām̐l lohitāntāyatākṣaḥ 05064012a yathā śrutaṁ te vadato mahātmano; madhupravīrasya vacaḥ samāhitam 05064012c tathaiva vācyaṁ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ 05064013a śarāgnidhūme rathaneminādite; dhanuḥsruveṇāstrabalāpahāriṇā 05064013c yathā na homaḥ kriyate mahāmr̥dhe; tathā sametya prayatadhvam ādr̥tāḥ 05064014a na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṁśam abhīpsitaṁ svakam 05064014c nayāmi vaḥ svāśvapadātikuñjarān; diśaṁ pitr̥̄ṇām aśivāṁ śitaiḥ śaraiḥ 05064015a tato ’ham āmantrya caturbhujaṁ hariṁ; dhanaṁjayaṁ caiva namasya satvaraḥ 05064015c javena saṁprāpta ihāmaradyute; tavāntikaṁ prāpayituṁ vaco mahat 05065001 vaiśaṁpāyana uvāca 05065001a duryodhane dhārtarāṣṭre tad vaco ’pratinandati 05065001c tūṣṇīṁbhūteṣu sarveṣu samuttasthur nareśvarāḥ 05065002a utthiteṣu mahārāja pr̥thivyāṁ sarvarājasu 05065002c rahite saṁjayaṁ rājā paripraṣṭuṁ pracakrame 05065003a āśaṁsamāno vijayaṁ teṣāṁ putravaśānugaḥ 05065003c ātmanaś ca pareṣāṁ ca pāṇḍavānāṁ ca niścayam 05065004 dhr̥tarāṣṭra uvāca 05065004a gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṁ yāvad ihāsti kiṁ cit 05065004c tvaṁ pāṇḍavānāṁ nipuṇaṁ vettha sarvaṁ; kim eṣāṁ jyāyaḥ kim u teṣāṁ kanīyaḥ 05065005a tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ 05065005c sa me pr̥ṣṭaḥ saṁjaya brūhi sarvaṁ; yudhyamānāḥ katare ’smin na santi 05065006 saṁjaya uvāca 05065006a na tvāṁ brūyāṁ rahite jātu kiṁ cid; asūyā hi tvāṁ prasaheta rājan 05065006c ānayasva pitaraṁ saṁśitavrataṁ; gāṁdhārīṁ ca mahiṣīm ājamīḍha 05065007a tau te ’sūyāṁ vinayetāṁ narendra; dharmajñau tau nipuṇau niścayajñau 05065007c tayos tu tvāṁ saṁnidhau tad vadeyaṁ; kr̥tsnaṁ mataṁ vāsudevārjunābhyām 05065008 vaiśaṁpāyana uvāca 05065008a tatas tan matam ājñāya saṁjayasyātmajasya ca 05065008c abhyupetya mahāprājñaḥ kr̥ṣṇadvaipāyano ’bravīt 05065009a saṁpr̥cchate dhr̥tarāṣṭrāya saṁjaya; ācakṣva sarvaṁ yāvad eṣo ’nuyuṅkte 05065009c sarvaṁ yāvad vettha tasmin yathāvad; yāthātathyaṁ vāsudeve ’rjune ca 05066001 saṁjaya uvāca 05066001a arjuno vāsudevaś ca dhanvinau paramārcitau 05066001c kāmād anyatra saṁbhūtau sarvābhāvāya saṁmitau 05066002a dyām antaraṁ samāsthāya yathāyuktaṁ manasvinaḥ 05066002c cakraṁ tad vāsudevasya māyayā vartate vibho 05066003a sāpahnavaṁ pāṇḍaveṣu pāṇḍavānāṁ susaṁmatam 05066003c sārāsārabalaṁ jñātvā tat samāsena me śr̥ṇu 05066004a narakaṁ śambaraṁ caiva kaṁsaṁ caidyaṁ ca mādhavaḥ 05066004c jitavān ghorasaṁkāśān krīḍann iva janārdanaḥ 05066005a pr̥thivīṁ cāntarikṣaṁ ca dyāṁ caiva puruṣottamaḥ 05066005c manasaiva viśiṣṭātmā nayaty ātmavaśaṁ vaśī 05066006a bhūyo bhūyo hi yad rājan pr̥cchase pāṇḍavān prati 05066006c sārāsārabalaṁ jñātuṁ tan me nigadataḥ śr̥ṇu 05066007a ekato vā jagat kr̥tsnam ekato vā janārdanaḥ 05066007c sārato jagataḥ kr̥tsnād atirikto janārdanaḥ 05066008a bhasma kuryāj jagad idaṁ manasaiva janārdanaḥ 05066008c na tu kr̥tsnaṁ jagac chaktaṁ bhasma kartuṁ janārdanam 05066009a yataḥ satyaṁ yato dharmo yato hrīr ārjavaṁ yataḥ 05066009c tato bhavati govindo yataḥ kr̥ṣṇas tato jayaḥ 05066010a pr̥thivīṁ cāntarikṣaṁ ca divaṁ ca puruṣottamaḥ 05066010c viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ 05066011a sa kr̥tvā pāṇḍavān satraṁ lokaṁ saṁmohayann iva 05066011c adharmaniratān mūḍhān dagdhum icchati te sutān 05066012a kālacakraṁ jagaccakraṁ yugacakraṁ ca keśavaḥ 05066012c ātmayogena bhagavān parivartayate ’niśam 05066013a kālasya ca hi mr̥tyoś ca jaṅgamasthāvarasya ca 05066013c īśate bhagavān ekaḥ satyam etad bravīmi te 05066014a īśann api mahāyogī sarvasya jagato hariḥ 05066014c karmāṇy ārabhate kartuṁ kīnāśa iva durbalaḥ 05066015a tena vañcayate lokān māyāyogena keśavaḥ 05066015c ye tam eva prapadyante na te muhyanti mānavāḥ 05067001 dhr̥tarāṣṭra uvāca 05067001a kathaṁ tvaṁ mādhavaṁ vettha sarvalokamaheśvaram 05067001c katham enaṁ na vedāhaṁ tan mamācakṣva saṁjaya 05067002 saṁjaya uvāca 05067002a vidyā rājan na te vidyā mama vidyā na hīyate 05067002c vidyāhīnas tamodhvasto nābhijānāti keśavam 05067003a vidyayā tāta jānāmi triyugaṁ madhusūdanam 05067003c kartāram akr̥taṁ devaṁ bhūtānāṁ prabhavāpyayam 05067004 dhr̥tarāṣṭra uvāca 05067004a gāvalgaṇe ’tra kā bhaktir yā te nityā janārdane 05067004c yayā tvam abhijānāsi triyugaṁ madhusūdanam 05067005 saṁjaya uvāca 05067005a māyāṁ na seve bhadraṁ te na vr̥thādharmam ācare 05067005c śuddhabhāvaṁ gato bhaktyā śāstrād vedmi janārdanam 05067006 dhr̥tarāṣṭra uvāca 05067006a duryodhana hr̥ṣīkeśaṁ prapadyasva janārdanam 05067006c āpto naḥ saṁjayas tāta śaraṇaṁ gaccha keśavam 05067007 duryodhana uvāca 05067007a bhagavān devakīputro lokaṁ cen nihaniṣyati 05067007c pravadann arjune sakhyaṁ nāhaṁ gacche ’dya keśavam 05067008 dhr̥tarāṣṭra uvāca 05067008a avāg gāndhāri putras te gacchaty eṣa sudurmatiḥ 05067008c īrṣyur durātmā mānī ca śreyasāṁ vacanātigaḥ 05067009 gāndhāry uvāca 05067009a aiśvaryakāma duṣṭātman vr̥ddhānāṁ śāsanātiga 05067009c aiśvaryajīvite hitvā pitaraṁ māṁ ca bāliśa 05067010a vardhayan durhr̥dāṁ prītiṁ māṁ ca śokena vardhayan 05067010c nihato bhīmasenena smartāsi vacanaṁ pituḥ 05067011 vyāsa uvāca 05067011a dayito ’si rājan kr̥ṣṇasya dhr̥tarāṣṭra nibodha me 05067011c yasya te saṁjayo dūto yas tvāṁ śreyasi yokṣyate 05067012a jānāty eṣa hr̥ṣīkeśaṁ purāṇaṁ yac ca vai navam 05067012c śuśrūṣamāṇam ekāgraṁ mokṣyate mahato bhayāt 05067013a vaicitravīrya puruṣāḥ krodhaharṣatamovr̥tāḥ 05067013c sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ 05067014a yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ 05067014c andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ 05067015a eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ 05067015c taṁ dr̥ṣṭvā mr̥tyum atyeti mahāṁs tatra na sajjate 05067016 dhr̥tarāṣṭra uvāca 05067016a aṅga saṁjaya me śaṁsa panthānam akutobhayam 05067016c yena gatvā hr̥ṣīkeśaṁ prāpnuyāṁ śāntim uttamām 05067017 saṁjaya uvāca 05067017a nākr̥tātmā kr̥tātmānaṁ jātu vidyāj janārdanam 05067017c ātmanas tu kriyopāyo nānyatrendriyanigrahāt 05067018a indriyāṇām udīrṇānāṁ kāmatyāgo ’pramādataḥ 05067018c apramādo ’vihiṁsā ca jñānayonir asaṁśayam 05067019a indriyāṇāṁ yame yatto bhava rājann atandritaḥ 05067019c buddhiś ca mā te cyavatu niyacchaitāṁ yatas tataḥ 05067020a etaj jñānaṁ vidur viprā dhruvam indriyadhāraṇam 05067020c etaj jñānaṁ ca panthāś ca yena yānti manīṣiṇaḥ 05067021a aprāpyaḥ keśavo rājann indriyair ajitair nr̥bhiḥ 05067021c āgamādhigato yogād vaśī tattve prasīdati 05068001 dhr̥tarāṣṭra uvāca 05068001a bhūyo me puṇḍarīkākṣaṁ saṁjayācakṣva pr̥cchate 05068001c nāmakarmārthavit tāta prāpnuyāṁ puruṣottamam 05068002 saṁjaya uvāca 05068002a śrutaṁ me tasya devasya nāmanirvacanaṁ śubham 05068002c yāvat tatrābhijāne ’ham aprameyo hi keśavaḥ 05068003a vasanāt sarvabhūtānāṁ vasutvād devayonitaḥ 05068003c vāsudevas tato vedyo vr̥ṣatvād vr̥ṣṇir ucyate 05068004a maunād dhyānāc ca yogāc ca viddhi bhārata mādhavam 05068004c sarvatattvalayāc caiva madhuhā madhusūdanaḥ 05068005a kr̥ṣir bhūvācakaḥ śabdo ṇaś ca nirvr̥tivācakaḥ 05068005c kr̥ṣṇas tadbhāvayogāc ca kr̥ṣṇo bhavati śāśvataḥ 05068006a puṇḍarīkaṁ paraṁ dhāma nityam akṣayam akṣaram 05068006c tadbhāvāt puṇḍarīkākṣo dasyutrāsāj janārdanaḥ 05068007a yataḥ sattvaṁ na cyavate yac ca sattvān na hīyate 05068007c sattvataḥ sātvatas tasmād ārṣabhād vr̥ṣabhekṣaṇaḥ 05068008a na jāyate janitryāṁ yad ajas tasmād anīkajit 05068008c devānāṁ svaprakāśatvād damād dāmodaraṁ viduḥ 05068009a harṣāt saukhyāt sukhaiśvaryād dhr̥ṣīkeśatvam aśnute 05068009c bāhubhyāṁ rodasī bibhran mahābāhur iti smr̥taḥ 05068010a adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ 05068010c narāṇām ayanāc cāpi tena nārāyaṇaḥ smr̥taḥ 05068010e pūraṇāt sadanāc caiva tato ’sau puruṣottamaḥ 05068011a asataś ca sataś caiva sarvasya prabhavāpyayāt 05068011c sarvasya ca sadā jñānāt sarvam enaṁ pracakṣate 05068012a satye pratiṣṭhitaḥ kr̥ṣṇaḥ satyam atra pratiṣṭhitam 05068012c satyāt satyaṁ ca govindas tasmāt satyo ’pi nāmataḥ 05068013a viṣṇur vikramaṇād eva jayanāj jiṣṇur ucyate 05068013c śāśvatatvād anantaś ca govindo vedanād gavām 05068014a atattvaṁ kurute tattvaṁ tena mohayate prajāḥ 05068014c evaṁvidho dharmanityo bhagavān munibhiḥ saha 05068014e āgantā hi mahābāhur ānr̥śaṁsyārtham acyutaḥ 05069001 dhr̥tarāṣṭra uvāca 05069001a cakṣuṣmatāṁ vai spr̥hayāmi saṁjaya; drakṣyanti ye vāsudevaṁ samīpe 05069001c vibhrājamānaṁ vapuṣā pareṇa; prakāśayantaṁ pradiśo diśaś ca 05069002a īrayantaṁ bhāratīṁ bhāratānām; abhyarcanīyāṁ śaṁkarīṁ sr̥ñjayānām 05069002c bubhūṣadbhir grahaṇīyām anindyāṁ; parāsūnām agrahaṇīyarūpām 05069003a samudyantaṁ sātvatam ekavīraṁ; praṇetāram r̥ṣabhaṁ yādavānām 05069003c nihantāraṁ kṣobhaṇaṁ śātravāṇāṁ; muṣṇantaṁ ca dviṣatāṁ vai yaśāṁsi 05069004a draṣṭāro hi kuravas taṁ sametā; mahātmānaṁ śatruhaṇaṁ vareṇyam 05069004c bruvantaṁ vācam anr̥śaṁsarūpāṁ; vr̥ṣṇiśreṣṭhaṁ mohayantaṁ madīyān 05069005a r̥ṣiṁ sanātanatamaṁ vipaścitaṁ; vācaḥ samudraṁ kalaśaṁ yatīnām 05069005c ariṣṭanemiṁ garuḍaṁ suparṇaṁ; patiṁ prajānāṁ bhuvanasya dhāma 05069006a sahasraśīrṣaṁ puruṣaṁ purāṇam; anādimadhyāntam anantakīrtim 05069006c śukrasya dhātāram ajaṁ janitraṁ; paraṁ parebhyaḥ śaraṇaṁ prapadye 05069007a trailokyanirmāṇakaraṁ janitraṁ; devāsurāṇām atha nāgarakṣasām 05069007c narādhipānāṁ viduṣāṁ pradhānam; indrānujaṁ taṁ śaraṇaṁ prapadye 05070001 vaiśaṁpāyana uvāca 05070001a saṁjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ 05070001c abhyabhāṣata dāśārham r̥ṣabhaṁ sarvasātvatām 05070002a ayaṁ sa kālaḥ saṁprāpto mitrāṇāṁ me janārdana 05070002c na ca tvad anyaṁ paśyāmi yo na āpatsu tārayet 05070003a tvāṁ hi mādhava saṁśritya nirbhayā mohadarpitam 05070003c dhārtarāṣṭraṁ sahāmātyaṁ svam aṁśam anuyuñjmahe 05070004a yathā hi sarvāsv āpatsu pāsi vr̥ṣṇīn ariṁdama 05070004c tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt 05070005 bhagavān uvāca 05070005a ayam asmi mahābāho brūhi yat te vivakṣitam 05070005c kariṣyāmi hi tat sarvaṁ yat tvaṁ vakṣyasi bhārata 05070006 yudhiṣṭhira uvāca 05070006a śrutaṁ te dhr̥tarāṣṭrasya saputrasya cikīrṣitam 05070006c etad dhi sakalaṁ kr̥ṣṇa saṁjayo māṁ yad abravīt 05070007a tan mataṁ dhr̥tarāṣṭrasya so ’syātmā vivr̥tāntaraḥ 05070007c yathoktaṁ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan 05070008a apradānena rājyasya śāntim asmāsu mārgati 05070008c lubdhaḥ pāpena manasā carann asamam ātmanaḥ 05070009a yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam 05070009c chadmanā śaradaṁ caikāṁ dhr̥tarāṣṭrasya śāsanāt 05070010a sthātā naḥ samaye tasmin dhr̥tarāṣṭra iti prabho 05070010c nāhāsma samayaṁ kr̥ṣṇa tad dhi no brāhmaṇā viduḥ 05070011a vr̥ddho rājā dhr̥tarāṣṭraḥ svadharmaṁ nānupaśyati 05070011c paśyan vā putragr̥ddhitvān mandasyānveti śāsanam 05070012a suyodhanamate tiṣṭhan rājāsmāsu janārdana 05070012c mithyā carati lubdhaḥ saṁś caran priyam ivātmanaḥ 05070013a ito duḥkhataraṁ kiṁ nu yatrāhaṁ mātaraṁ tataḥ 05070013c saṁvidhātuṁ na śaknomi mitrāṇāṁ vā janārdana 05070014a kāśibhiś cedipāñcālair matsyaiś ca madhusūdana 05070014c bhavatā caiva nāthena pañca grāmā vr̥tā mayā 05070015a kuśasthalaṁ vr̥kasthalam āsandī vāraṇāvatam 05070015c avasānaṁ ca govinda kiṁ cid evātra pañcamam 05070016a pañca nas tāta dīyantāṁ grāmā vā nagarāṇi vā 05070016c vasema sahitā yeṣu mā ca no bharatā naśan 05070017a na ca tān api duṣṭātmā dhārtarāṣṭro ’numanyate 05070017c svāmyam ātmani matvāsāv ato duḥkhataraṁ nu kim 05070018a kule jātasya vr̥ddhasya paravitteṣu gr̥dhyataḥ 05070018c lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam 05070019a hrīr hatā bādhate dharmaṁ dharmo hanti hataḥ śriyam 05070019c śrīr hatā puruṣaṁ hanti puruṣasyāsvatā vadhaḥ 05070020a asvato hi nivartante jñātayaḥ suhr̥dartvijaḥ 05070020c apuṣpād aphalād vr̥kṣād yathā tāta patatriṇaḥ 05070021a etac ca maraṇaṁ tāta yad asmāt patitād iva 05070021c jñātayo vinivartante pretasattvād ivāsavaḥ 05070022a nātaḥ pāpīyasīṁ kāṁ cid avasthāṁ śambaro ’bravīt 05070022c yatra naivādya na prātar bhojanaṁ pratidr̥śyate 05070023a dhanam āhuḥ paraṁ dharmaṁ dhane sarvaṁ pratiṣṭhitam 05070023c jīvanti dhanino loke mr̥tā ye tv adhanā narāḥ 05070024a ye dhanād apakarṣanti naraṁ svabalam āśritāḥ 05070024c te dharmam arthaṁ kāmaṁ ca pramathnanti naraṁ ca tam 05070025a etām avasthāṁ prāpyaike maraṇaṁ vavrire janāḥ 05070025c grāmāyaike vanāyaike nāśāyaike pravavrajuḥ 05070026a unmādam eke puṣyanti yānty anye dviṣatāṁ vaśam 05070026c dāsyam eke nigacchanti pareṣām arthahetunā 05070027a āpad evāsya maraṇāt puruṣasya garīyasī 05070027c śriyo vināśas tad dhy asya nimittaṁ dharmakāmayoḥ 05070028a yad asya dharmyaṁ maraṇaṁ śāśvataṁ lokavartma tat 05070028c samantāt sarvabhūtānāṁ na tad atyeti kaś cana 05070029a na tathā bādhyate kr̥ṣṇa prakr̥tyā nirdhano janaḥ 05070029c yathā bhadrāṁ śriyaṁ prāpya tayā hīnaḥ sukhaidhitaḥ 05070030a sa tadātmāparādhena saṁprāpto vyasanaṁ mahat 05070030c sendrān garhayate devān nātmānaṁ ca kathaṁ cana 05070031a na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām 05070031c so ’bhikrudhyati bhr̥tyānāṁ suhr̥daś cābhyasūyati 05070032a taṁ tadā manyur evaiti sa bhūyaḥ saṁpramuhyati 05070032c sa mohavaśam āpannaḥ krūraṁ karma niṣevate 05070033a pāpakarmātyayāyaiva saṁkaraṁ tena puṣyati 05070033c saṁkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām 05070034a na cet prabudhyate kr̥ṣṇa narakāyaiva gacchati 05070034c tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati 05070035a prajñālābhe hi puruṣaḥ śāstrāṇy evānvavekṣate 05070035c śāstranityaḥ punar dharmaṁ tasya hrīr aṅgam uttamam 05070036a hrīmān hi pāpaṁ pradveṣṭi tasya śrīr abhivardhate 05070036c śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ 05070037a dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā 05070037c nādharme kurute buddhiṁ na ca pāpeṣu vartate 05070038a ahrīko vā vimūḍho vā naiva strī na punaḥ pumān 05070038c nāsyādhikāro dharme ’sti yathā śūdras tathaiva saḥ 05070039a hrīmān avati devāṁś ca pitr̥̄n ātmānam eva ca 05070039c tenāmr̥tatvaṁ vrajati sā kāṣṭhā puṇyakarmaṇām 05070040a tad idaṁ mayi te dr̥ṣṭaṁ pratyakṣaṁ madhusūdana 05070040c yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ 05070041a te vayaṁ na śriyaṁ hātum alaṁ nyāyena kena cit 05070041c atra no yatamānānāṁ vadhaś ced api sādhu tat 05070042a tatra naḥ prathamaḥ kalpo yad vayaṁ te ca mādhava 05070042c praśāntāḥ samabhūtāś ca śriyaṁ tām aśnuvīmahi 05070043a tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā 05070043c yad vayaṁ kauravān hatvā tāni rāṣṭrāṇy aśīmahi 05070044a ye punaḥ syur asaṁbaddhā anāryāḥ kr̥ṣṇa śatravaḥ 05070044c teṣām apy avadhaḥ kāryaḥ kiṁ punar ye syur īdr̥śāḥ 05070045a jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ 05070045c teṣāṁ vadho ’tipāpīyān kiṁ nu yuddhe ’sti śobhanam 05070046a pāpaḥ kṣatriyadharmo ’yaṁ vayaṁ ca kṣatrabāndhavāḥ 05070046c sa naḥ svadharmo ’dharmo vā vr̥ttir anyā vigarhitā 05070047a śūdraḥ karoti śuśrūṣāṁ vaiśyā vipaṇijīvinaḥ 05070047c vayaṁ vadhena jīvāmaḥ kapālaṁ brāhmaṇair vr̥tam 05070048a kṣatriyaḥ kṣatriyaṁ hanti matsyo matsyena jīvati 05070048c śvā śvānaṁ hanti dāśārha paśya dharmo yathāgataḥ 05070049a yuddhe kr̥ṣṇa kalir nityaṁ prāṇāḥ sīdanti saṁyuge 05070049c balaṁ tu nītimātrāya haṭhe jayaparājayau 05070050a nātmacchandena bhūtānāṁ jīvitaṁ maraṇaṁ tathā 05070050c nāpy akāle sukhaṁ prāpyaṁ duḥkhaṁ vāpi yadūttama 05070051a eko hy api bahūn hanti ghnanty ekaṁ bahavo ’py uta 05070051c śūraṁ kāpuruṣo hanti ayaśasvī yaśasvinam 05070052a jayaś caivobhayor dr̥ṣṭa ubhayoś ca parājayaḥ 05070052c tathaivāpacayo dr̥ṣṭo vyapayāne kṣayavyayau 05070053a sarvathā vr̥jinaṁ yuddhaṁ ko ghnan na pratihanyate 05070053c hatasya ca hr̥ṣīkeśa samau jayaparājayau 05070054a parājayaś ca maraṇān manye naiva viśiṣyate 05070054c yasya syād vijayaḥ kr̥ṣṇa tasyāpy apacayo dhruvam 05070055a antato dayitaṁ ghnanti ke cid apy apare janāḥ 05070055c tasyāṅga balahīnasya putrān bhrātr̥̄n apaśyataḥ 05070055e nirvedo jīvite kr̥ṣṇa sarvataś copajāyate 05070056a ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ 05070056c ta eva yuddhe hanyante yavīyān mucyate janaḥ 05070057a hatvāpy anuśayo nityaṁ parān api janārdana 05070057c anubandhaś ca pāpo ’tra śeṣaś cāpy avaśiṣyate 05070058a śeṣo hi balam āsādya na śeṣam avaśeṣayet 05070058c sarvocchede ca yatate vairasyāntavidhitsayā 05070059a jayo vairaṁ prasr̥jati duḥkham āste parājitaḥ 05070059c sukhaṁ praśāntaḥ svapiti hitvā jayaparājayau 05070060a jātavairaś ca puruṣo duḥkhaṁ svapiti nityadā 05070060c anirvr̥tena manasā sasarpa iva veśmani 05070061a utsādayati yaḥ sarvaṁ yaśasā sa viyujyate 05070061c akīrtiṁ sarvabhūteṣu śāśvatīṁ sa niyacchati 05070062a na hi vairāṇi śāmyanti dīrghakālakr̥tāny api 05070062c ākhyātāraś ca vidyante pumāṁś cotpadyate kule 05070063a na cāpi vairaṁ vaireṇa keśava vyupaśāmyati 05070063c haviṣāgnir yathā kr̥ṣṇa bhūya evābhivardhate 05070064a ato ’nyathā nāsti śāntir nityam antaram antataḥ 05070064c antaraṁ lipsamānānām ayaṁ doṣo nirantaraḥ 05070065a pauruṣeyo hi balavān ādhir hr̥dayabādhanaḥ 05070065c tasya tyāgena vā śāntir nivr̥ttyā manaso ’pi vā 05070066a atha vā mūlaghātena dviṣatāṁ madhusūdana 05070066c phalanirvr̥ttir iddhā syāt tan nr̥śaṁsataraṁ bhavet 05070067a yā tu tyāgena śāntiḥ syāt tad r̥te vadha eva saḥ 05070067c saṁśayāc ca samucchedād dviṣatām ātmanas tathā 05070068a na ca tyaktuṁ tad icchāmo na cecchāmaḥ kulakṣayam 05070068c atra yā praṇipātena śāntiḥ saiva garīyasī 05070069a sarvathā yatamānānām ayuddham abhikāṅkṣatām 05070069c sāntve pratihate yuddhaṁ prasiddham aparākramam 05070070a pratighātena sāntvasya dāruṇaṁ saṁpravartate 05070070c tac chunām iva gopāde paṇḍitair upalakṣitam 05070071a lāṅgūlacālanaṁ kṣveḍaḥ pratirāvo vivartanam 05070071c dantadarśanam ārāvas tato yuddhaṁ pravartate 05070072a tatra yo balavān kr̥ṣṇa jitvā so ’tti tad āmiṣam 05070072c evam eva manuṣyeṣu viśeṣo nāsti kaś cana 05070073a sarvathā tv etad ucitaṁ durbaleṣu balīyasām 05070073c anādaro virodhaś ca praṇipātī hi durbalaḥ 05070074a pitā rājā ca vr̥ddhaś ca sarvathā mānam arhati 05070074c tasmān mānyaś ca pūjyaś ca dhr̥tarāṣṭro janārdana 05070075a putrasnehas tu balavān dhr̥tarāṣṭrasya mādhava 05070075c sa putravaśam āpannaḥ praṇipātaṁ prahāsyati 05070076a tatra kiṁ manyase kr̥ṣṇa prāptakālam anantaram 05070076c katham arthāc ca dharmāc ca na hīyemahi mādhava 05070077a īdr̥śe hy arthakr̥cchre ’smin kam anyaṁ madhusūdana 05070077c upasaṁpraṣṭum arhāmi tvām r̥te puruṣottama 05070078a priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām 05070078c ko hi kr̥ṣṇāsti nas tvādr̥k sarvaniścayavit suhr̥t 05070079 vaiśaṁpāyana uvāca 05070079a evam uktaḥ pratyuvāca dharmarājaṁ janārdanaḥ 05070079c ubhayor eva vām arthe yāsyāmi kurusaṁsadam 05070080a śamaṁ tatra labheyaṁ ced yuṣmadartham ahāpayan 05070080c puṇyaṁ me sumahad rājaṁś caritaṁ syān mahāphalam 05070081a mocayeyaṁ mr̥tyupāśāt saṁrabdhān kurusr̥ñjayān 05070081c pāṇḍavān dhārtarāṣṭrāṁś ca sarvāṁ ca pr̥thivīm imām 05070082 yudhiṣṭhira uvāca 05070082a na mamaitan mataṁ kr̥ṣṇa yat tvaṁ yāyāḥ kurūn prati 05070082c suyodhanaḥ sūktam api na kariṣyati te vacaḥ 05070083a sametaṁ pārthivaṁ kṣatraṁ suyodhanavaśānugam 05070083c teṣāṁ madhyāvataraṇaṁ tava kr̥ṣṇa na rocaye 05070084a na hi naḥ prīṇayed dravyaṁ na devatvaṁ kutaḥ sukham 05070084c na ca sarvāmaraiśvaryaṁ tava rodhena mādhava 05070085 bhagavān uvāca 05070085a jānāmy etāṁ mahārāja dhārtarāṣṭrasya pāpatām 05070085c avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām 05070086a na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ 05070086c kruddhasya pramukhe sthātuṁ siṁhasyevetare mr̥gāḥ 05070087a atha cet te pravarteran mayi kiṁ cid asāṁpratam 05070087c nirdaheyaṁ kurūn sarvān iti me dhīyate matiḥ 05070088a na jātu gamanaṁ tatra bhavet pārtha nirarthakam 05070088c arthaprāptiḥ kadā cit syād antato vāpy avācyatā 05070089 yudhiṣṭhira uvāca 05070089a yat tubhyaṁ rocate kr̥ṣṇa svasti prāpnuhi kauravān 05070089c kr̥tārthaṁ svastimantaṁ tvāṁ drakṣyāmi punarāgatam 05070090a viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho 05070090c yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ 05070091a bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ 05070091c sauhr̥denāviśaṅkyo ’si svasti prāpnuhi bhūtaye 05070092a asmān vettha parān vettha vetthārthaṁ vettha bhāṣitam 05070092c yad yad asmaddhitaṁ kr̥ṣṇa tat tad vācyaḥ suyodhanaḥ 05070093a yad yad dharmeṇa saṁyuktam upapadyed dhitaṁ vacaḥ 05070093c tat tat keśava bhāṣethāḥ sāntvaṁ vā yadi vetarat 05071001 bhagavān uvāca 05071001a saṁjayasya śrutaṁ vākyaṁ bhavataś ca śrutaṁ mayā 05071001c sarvaṁ jānāmy abhiprāyaṁ teṣāṁ ca bhavataś ca yaḥ 05071002a tava dharmāśritā buddhis teṣāṁ vairāśritā matiḥ 05071002c yad ayuddhena labhyeta tat te bahumataṁ bhavet 05071003a na ca tan naiṣṭhikaṁ karma kṣatriyasya viśāṁ pate 05071003c āhur āśramiṇaḥ sarve yad bhaikṣaṁ kṣatriyaś caret 05071004a jayo vadho vā saṁgrāme dhātrā diṣṭaḥ sanātanaḥ 05071004c svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṁ na praśasyate 05071005a na hi kārpaṇyam āsthāya śakyā vr̥ttir yudhiṣṭhira 05071005c vikramasva mahābāho jahi śatrūn ariṁdama 05071006a atigr̥ddhāḥ kr̥tasnehā dīrghakālaṁ sahoṣitāḥ 05071006c kr̥tamitrāḥ kr̥tabalā dhārtarāṣṭrāḥ paraṁtapa 05071007a na paryāyo ’sti yat sāmyaṁ tvayi kuryur viśāṁ pate 05071007c balavattāṁ hi manyante bhīṣmadroṇakr̥pādibhiḥ 05071008a yāvac ca mārdavenaitān rājann upacariṣyasi 05071008c tāvad ete hariṣyanti tava rājyam ariṁdama 05071009a nānukrośān na kārpaṇyān na ca dharmārthakāraṇāt 05071009c alaṁ kartuṁ dhārtarāṣṭrās tava kāmam ariṁdama 05071010a etad eva nimittaṁ te pāṇḍavās tu yathā tvayi 05071010c nānvatapyanta kaupīnaṁ tāvat kr̥tvāpi duṣkaram 05071011a pitāmahasya droṇasya vidurasya ca dhīmataḥ 05071011c paśyatāṁ kurumukhyānāṁ sarveṣām eva tattvataḥ 05071012a dānaśīlaṁ mr̥duṁ dāntaṁ dharmakāmam anuvratam 05071012c yat tvām upadhinā rājan dyūtenāvañcayat tadā 05071012e na cāpatrapate pāpo nr̥śaṁsas tena karmaṇā 05071013a tathāśīlasamācāre rājan mā praṇayaṁ kr̥thāḥ 05071013c vadhyās te sarvalokasya kiṁ punas tava bhārata 05071014a vāgbhis tv apratirūpābhir atudat sakanīyasam 05071014c ślāghamānaḥ prahr̥ṣṭaḥ san bhāṣate bhrātr̥bhiḥ saha 05071015a etāvat pāṇḍavānāṁ hi nāsti kiṁ cid iha svakam 05071015c nāmadheyaṁ ca gotraṁ ca tad apy eṣāṁ na śiṣyate 05071016a kālena mahatā caiṣāṁ bhaviṣyati parābhavaḥ 05071016c prakr̥tiṁ te bhajiṣyanti naṣṭaprakr̥tayo janāḥ 05071017a etāś cānyāś ca paruṣā vācaḥ sa samudīrayan 05071017c ślāghate jñātimadhye sma tvayi pravrajite vanam 05071018a ye tatrāsan samānītās te dr̥ṣṭvā tvām anāgasam 05071018c aśrukaṇṭhā rudantaś ca sabhāyām āsate tadā 05071019a na cainam abhyanandaṁs te rājāno brāhmaṇaiḥ saha 05071019c sarve duryodhanaṁ tatra nindanti sma sabhāsadaḥ 05071020a kulīnasya ca yā nindā vadhaś cāmitrakarśana 05071020c mahāguṇo vadho rājan na tu nindā kujīvikā 05071021a tadaiva nihato rājan yadaiva nirapatrapaḥ 05071021c ninditaś ca mahārāja pr̥thivyāṁ sarvarājasu 05071022a īṣatkāryo vadhas tasya yasya cāritram īdr̥śam 05071022c praskambhanapratistabdhaś chinnamūla iva drumaḥ 05071023a vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ 05071023c jahy enaṁ tvam amitraghna mā rājan vicikitsithāḥ 05071024a sarvathā tvatkṣamaṁ caitad rocate ca mamānagha 05071024c yat tvaṁ pitari bhīṣme ca praṇipātaṁ samācareḥ 05071025a ahaṁ tu sarvalokasya gatvā chetsyāmi saṁśayam 05071025c yeṣām asti dvidhābhāvo rājan duryodhanaṁ prati 05071026a madhye rājñām ahaṁ tatra prātipauruṣikān guṇān 05071026c tava saṁkīrtayiṣyāmi ye ca tasya vyatikramāḥ 05071027a bruvatas tatra me vākyaṁ dharmārthasahitaṁ hitam 05071027c niśamya pārthivāḥ sarve nānājanapadeśvarāḥ 05071028a tvayi saṁpratipatsyante dharmātmā satyavāg iti 05071028c tasmiṁś cādhigamiṣyanti yathā lobhād avartata 05071029a garhayiṣyāmi caivainaṁ paurajānapadeṣv api 05071029c vr̥ddhabālān upādāya cāturvarṇyasamāgame 05071030a śamaṁ ced yācamānas tvaṁ na dharmaṁ tatra lapsyase 05071030c kurūn vigarhayiṣyanti dhr̥tarāṣṭraṁ ca pārthivāḥ 05071031a tasmim̐l lokaparityakte kiṁ kāryam avaśiṣyate 05071031c hate duryodhane rājan yad anyat kriyatām iti 05071032a yātvā cāhaṁ kurūn sarvān yuṣmadartham ahāpayan 05071032c yatiṣye praśamaṁ kartuṁ lakṣayiṣye ca ceṣṭitam 05071033a kauravāṇāṁ pravr̥ttiṁ ca gatvā yuddhādhikārikām 05071033c niśāmya vinivartiṣye jayāya tava bhārata 05071034a sarvathā yuddham evāham āśaṁsāmi paraiḥ saha 05071034c nimittāni hi sarvāṇi tathā prādurbhavanti me 05071035a mr̥gāḥ śakuntāś ca vadanti ghoraṁ; hastyaśvamukhyeṣu niśāmukheṣu 05071035c ghorāṇi rūpāṇi tathaiva cāgnir; varṇān bahūn puṣyati ghorarūpān 05071035e manuṣyalokakṣapaṇo ’tha ghoro; no ced anuprāpta ihāntakaḥ syāt 05071036a śastrāṇi patraṁ kavacān rathāṁś ca; nāgān dhvajāṁś ca pratipādayitvā 05071036c yodhāś ca sarve kr̥taniśramās te; bhavantu hastyaśvaratheṣu yattāḥ 05071036e sāṁgrāmikaṁ te yad upārjanīyaṁ; sarvaṁ samagraṁ kuru tan narendra 05071037a duryodhano na hy alam adya dātuṁ; jīvaṁs tavaitan nr̥pate kathaṁ cit 05071037c yat te purastād abhavat samr̥ddhaṁ; dyūte hr̥taṁ pāṇḍavamukhya rājyam 05072001 bhīmasena uvāca 05072001a yathā yathaiva śāntiḥ syāt kurūṇāṁ madhusūdana 05072001c tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ 05072002a amarṣī nityasaṁrabdhaḥ śreyodveṣī mahāmanāḥ 05072002c nograṁ duryodhano vācyaḥ sāmnaivainaṁ samācareḥ 05072003a prakr̥tyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ 05072003c aiśvaryamadamattaś ca kr̥tavairaś ca pāṇḍavaiḥ 05072004a adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ 05072004c dīrghamanyur aneyaś ca pāpātmā nikr̥tipriyaḥ 05072005a mriyetāpi na bhajyeta naiva jahyāt svakaṁ matam 05072005c tādr̥śena śamaṁ kr̥ṣṇa manye paramaduṣkaram 05072006a suhr̥dām apy avācīnas tyaktadharmaḥ priyānr̥taḥ 05072006c pratihanty eva suhr̥dāṁ vācaś caiva manāṁsi ca 05072007a sa manyuvaśam āpannaḥ svabhāvaṁ duṣṭam āsthitaḥ 05072007c svabhāvāt pāpam anveti tr̥ṇais tunna ivoragaḥ 05072008a duryodhano hi yatsenaḥ sarvathā viditas tava 05072008c yacchīlo yatsvabhāvaś ca yadbalo yatparākramaḥ 05072009a purā prasannāḥ kuravaḥ sahaputrās tathā vayam 05072009c indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ 05072010a duryodhanasya krodhena bhāratā madhusūdana 05072010c dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ 05072011a aṣṭādaśeme rājānaḥ prakhyātā madhusūdana 05072011c ye samuccicchidur jñātīn suhr̥daś ca sabāndhavān 05072012a asurāṇāṁ samr̥ddhānāṁ jvalatām iva tejasā 05072012c paryāyakāle dharmasya prāpte balir ajāyata 05072013a haihayānām udāvarto nīpānāṁ janamejayaḥ 05072013c bahulas tālajaṅghānāṁ kr̥mīṇām uddhato vasuḥ 05072014a ajabinduḥ suvīrāṇāṁ surāṣṭrāṇāṁ kuśarddhikaḥ 05072014c arkajaś ca balīhānāṁ cīnānāṁ dhautamūlakaḥ 05072015a hayagrīvo videhānāṁ varapraś ca mahaujasām 05072015c bāhuḥ sundaravegānāṁ dīptākṣāṇāṁ purūravāḥ 05072016a sahajaś cedimatsyānāṁ pracetānāṁ br̥hadbalaḥ 05072016c dhāraṇaś cendravatsānāṁ mukuṭānāṁ vigāhanaḥ 05072017a śamaś ca nandivegānām ity ete kulapāṁsanāḥ 05072017c yugānte kr̥ṣṇa saṁbhūtāḥ kuleṣu puruṣādhamāḥ 05072018a apy ayaṁ naḥ kurūṇāṁ syād yugānte kālasaṁbhr̥taḥ 05072018c duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ 05072019a tasmān mr̥du śanair enaṁ brūyā dharmārthasaṁhitam 05072019c kāmānubandhabahulaṁ nogram ugraparākramam 05072020a api duryodhanaṁ kr̥ṣṇa sarve vayam adhaścarāḥ 05072020c nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan 05072021a apy udāsīnavr̥ttiḥ syād yathā naḥ kurubhiḥ saha 05072021c vāsudeva tathā kāryaṁ na kurūn anayaḥ spr̥śet 05072022a vācyaḥ pitāmaho vr̥ddho ye ca kr̥ṣṇa sabhāsadaḥ 05072022c bhrātr̥̄ṇām astu saubhrātraṁ dhārtarāṣṭraḥ praśāmyatām 05072023a aham etad bravīmy evaṁ rājā caiva praśaṁsati 05072023c arjuno naiva yuddhārthī bhūyasī hi dayārjune 05073001 vaiśaṁpāyana uvāca 05073001a etac chrutvā mahābāhuḥ keśavaḥ prahasann iva 05073001c abhūtapūrvaṁ bhīmasya mārdavopagataṁ vacaḥ 05073002a girer iva laghutvaṁ tac chītatvam iva pāvake 05073002c matvā rāmānujaḥ śauriḥ śārṅgadhanvā vr̥kodaram 05073003a saṁtejayaṁs tadā vāgbhir mātariśveva pāvakam 05073003c uvāca bhīmam āsīnaṁ kr̥payābhipariplutam 05073004a tvam anyadā bhīmasena yuddham eva praśaṁsasi 05073004c vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ 05073005a na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṁtapa 05073005c ghorām aśāntāṁ ruśatīṁ sadā vācaṁ prabhāṣase 05073006a niḥśvasann agnivarṇena saṁtaptaḥ svena manyunā 05073006c apraśāntamanā bhīma sadhūma iva pāvakaḥ 05073007a ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ 05073007c api tvāṁ ke cid unmattaṁ manyante ’tadvido janāḥ 05073008a ārujya vr̥kṣān nirmūlān gajaḥ paribhujann iva 05073008c nighnan padbhiḥ kṣitiṁ bhīma niṣṭanan paridhāvasi 05073009a nāsmiñ jane ’bhiramase rahaḥ kṣiyasi pāṇḍava 05073009c nānyaṁ niśi divā vāpi kadā cid abhinandasi 05073010a akasmāt smayamānaś ca rahasy āsse rudann iva 05073010c jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ 05073011a bhrukuṭiṁ ca punaḥ kurvann oṣṭhau ca vilihann iva 05073011c abhīkṣṇaṁ dr̥śyase bhīma sarvaṁ tan manyukāritam 05073012a yathā purastāt savitā dr̥śyate śukram uccaran 05073012c yathā ca paścān nirmukto dhruvaṁ paryeti raśmivān 05073013a tathā satyaṁ bravīmy etan nāsti tasya vyatikramaḥ 05073013c hantāhaṁ gadayābhyetya duryodhanam amarṣaṇam 05073014a iti sma madhye bhrātr̥̄ṇāṁ satyenālabhase gadām 05073014c tasya te praśame buddhir dhīyate ’dya paraṁtapa 05073015a aho yuddhapratīpāni yuddhakāla upasthite 05073015c paśyasīvāpratīpāni kiṁ tvāṁ bhīr bhīma vindati 05073016a aho pārtha nimittāni viparītāni paśyasi 05073016c svapnānte jāgarānte ca tasmāt praśamam icchasi 05073017a aho nāśaṁsase kiṁ cit puṁstvaṁ klība ivātmani 05073017c kaśmalenābhipanno ’si tena te vikr̥taṁ manaḥ 05073018a udvepate te hr̥dayaṁ manas te praviṣīdati 05073018c ūrustambhagr̥hīto ’si tasmāt praśamam icchasi 05073019a anityaṁ kila martyasya cittaṁ pārtha calācalam 05073019c vātavegapracalitā aṣṭhīlā śālmaler iva 05073020a tavaiṣā vikr̥tā buddhir gavāṁ vāg iva mānuṣī 05073020c manāṁsi pāṇḍuputrāṇāṁ majjayaty aplavān iva 05073021a idaṁ me mahad āścaryaṁ parvatasyeva sarpaṇam 05073021c yad īdr̥śaṁ prabhāṣethā bhīmasenāsamaṁ vacaḥ 05073022a sa dr̥ṣṭvā svāni karmāṇi kule janma ca bhārata 05073022c uttiṣṭhasva viṣādaṁ mā kr̥thā vīra sthiro bhava 05073023a na caitad anurūpaṁ te yat te glānir ariṁdama 05073023c yad ojasā na labhate kṣatriyo na tad aśnute 05074001 vaiśaṁpāyana uvāca 05074001a tathokto vāsudevena nityamanyur amarṣaṇaḥ 05074001c sadaśvavat samādhāvad babhāṣe tadanantaram 05074002a anyathā māṁ cikīrṣantam anyathā manyase ’cyuta 05074002c praṇītabhāvam atyantaṁ yudhi satyaparākramam 05074003a vettha dāśārha sattvaṁ me dīrghakālaṁ sahoṣitaḥ 05074003c uta vā māṁ na jānāsi plavan hrada ivāplavaḥ 05074003e tasmād apratirūpābhir vāgbhir māṁ tvaṁ samarchasi 05074004a kathaṁ hi bhīmasenaṁ māṁ jānan kaś cana mādhava 05074004c brūyād apratirūpāṇi yathā māṁ vaktum arhasi 05074005a tasmād idaṁ pravakṣyāmi vacanaṁ vr̥ṣṇinandana 05074005c ātmanaḥ pauruṣaṁ caiva balaṁ ca na samaṁ paraiḥ 05074006a sarvathā nāryakarmaitat praśaṁsā svayam ātmanaḥ 05074006c ativādāpaviddhas tu vakṣyāmi balam ātmanaḥ 05074007a paśyeme rodasī kr̥ṣṇa yayor āsann imāḥ prajāḥ 05074007c acale cāpy anante ca pratiṣṭhe sarvamātarau 05074008a yadīme sahasā kruddhe sameyātāṁ śile iva 05074008c aham ete nigr̥hṇīyāṁ bāhubhyāṁ sacarācare 05074009a paśyaitad antaraṁ bāhvor mahāparighayor iva 05074009c ya etat prāpya mucyeta na taṁ paśyāmi pūruṣam 05074010a himavāṁś ca samudraś ca vajrī ca balabhit svayam 05074010c mayābhipannaṁ trāyeran balam āsthāya na trayaḥ 05074011a yudhyeyaṁ kṣatriyān sarvān pāṇḍaveṣv ātatāyinaḥ 05074011c adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale 05074012a na hi tvaṁ nābhijānāsi mama vikramam acyuta 05074012c yathā mayā vinirjitya rājāno vaśagāḥ kr̥tāḥ 05074013a atha cen māṁ na jānāsi sūryasyevodyataḥ prabhām 05074013c vigāḍhe yudhi saṁbādhe vetsyase māṁ janārdana 05074014a kiṁ mātyavākṣīḥ paruṣair vraṇaṁ sūcyā ivānagha 05074014c yathāmati bravīmy etad viddhi mām adhikaṁ tataḥ 05074015a draṣṭāsi yudhi saṁbādhe pravr̥tte vaiśase ’hani 05074015c mayā praṇunnān mātaṅgān rathinaḥ sādinas tathā 05074016a tathā narān abhikruddhaṁ nighnantaṁ kṣatriyarṣabhān 05074016c draṣṭā māṁ tvaṁ ca lokaś ca vikarṣantaṁ varān varān 05074017a na me sīdanti majjāno na mamodvepate manaḥ 05074017c sarvalokād abhikruddhān na bhayaṁ vidyate mama 05074018a kiṁ tu sauhr̥dam evaitat kr̥payā madhusūdana 05074018c sarvāṁs titikṣe saṁkleśān mā sma no bharatā naśan 05075001 bhagavān uvāca 05075001a bhāvaṁ jijñāsamāno ’haṁ praṇayād idam abruvam 05075001c na cākṣepān na pāṇḍityān na krodhān na vivakṣayā 05075002a vedāhaṁ tava māhātmyam uta te veda yad balam 05075002c uta te veda karmāṇi na tvāṁ paribhavāmy aham 05075003a yathā cātmani kalyāṇaṁ saṁbhāvayasi pāṇḍava 05075003c sahasraguṇam apy etat tvayi saṁbhāvayāmy aham 05075004a yādr̥śe ca kule janma sarvarājābhipūjite 05075004c bandhubhiś ca suhr̥dbhiś ca bhīma tvam asi tādr̥śaḥ 05075005a jijñāsanto hi dharmasya saṁdigdhasya vr̥kodara 05075005c paryāyaṁ na vyavasyanti daivamānuṣayor janāḥ 05075006a sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu 05075006c vināśe ’pi sa evāsya saṁdigdhaṁ karma pauruṣam 05075007a anyathā paridr̥ṣṭāni kavibhir doṣadarśibhiḥ 05075007c anyathā parivartante vegā iva nabhasvataḥ 05075008a sumantritaṁ sunītaṁ ca nyāyataś copapāditam 05075008c kr̥taṁ mānuṣyakaṁ karma daivenāpi virudhyate 05075009a daivam apy akr̥taṁ karma pauruṣeṇa vihanyate 05075009c śītam uṣṇaṁ tathā varṣaṁ kṣutpipāse ca bhārata 05075010a yad anyad diṣṭabhāvasya puruṣasya svayaṁkr̥tam 05075010c tasmād anavarodhaś ca vidyate tatra lakṣaṇam 05075011a lokasya nānyato vr̥ttiḥ pāṇḍavānyatra karmaṇaḥ 05075011c evaṁbuddhiḥ pravarteta phalaṁ syād ubhayānvayāt 05075012a ya evaṁ kr̥tabuddhiḥ san karmasv eva pravartate 05075012c nāsiddhau vyathate tasya na siddhau harṣam aśnute 05075013a tatreyam arthamātrā me bhīmasena vivakṣitā 05075013c naikāntasiddhir mantavyā kurubhiḥ saha saṁyuge 05075014a nātipraṇītaraśmiḥ syāt tathā bhavati paryaye 05075014c viṣādam arched glāniṁ vā etadarthaṁ bravīmi te 05075015a śvobhūte dhr̥tarāṣṭrasya samīpaṁ prāpya pāṇḍava 05075015c yatiṣye praśamaṁ kartuṁ yuṣmadartham ahāpayan 05075016a śamaṁ cet te kariṣyanti tato ’nantaṁ yaśo mama 05075016c bhavatāṁ ca kr̥taḥ kāmas teṣāṁ ca śreya uttamam 05075017a te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ 05075017c kuravo yuddham evātra raudraṁ karma bhaviṣyati 05075018a asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ 05075018c dhūr arjunena dhāryā syād voḍhavya itaro janaḥ 05075019a ahaṁ hi yantā bībhatsor bhavitā saṁyuge sati 05075019c dhanaṁjayasyaiṣa kāmo na hi yuddhaṁ na kāmaye 05075020a tasmād āśaṅkamāno ’haṁ vr̥kodara matiṁ tava 05075020c tudann aklībayā vācā tejas te samadīpayam 05076001 arjuna uvāca 05076001a uktaṁ yudhiṣṭhireṇaiva yāvad vācyaṁ janārdana 05076001c tava vākyaṁ tu me śrutvā pratibhāti paraṁtapa 05076002a naiva praśamam atra tvaṁ manyase sukaraṁ prabho 05076002c lobhād vā dhr̥tarāṣṭrasya dainyād vā samupasthitāt 05076003a aphalaṁ manyase cāpi puruṣasya parākramam 05076003c na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ 05076004a tad idaṁ bhāṣitaṁ vākyaṁ tathā ca na tathaiva ca 05076004c na caitad evaṁ draṣṭavyam asādhyam iti kiṁ cana 05076005a kiṁ caitan manyase kr̥cchram asmākaṁ pāpam āditaḥ 05076005c kurvanti teṣāṁ karmāṇi yeṣāṁ nāsti phalodayaḥ 05076006a saṁpādyamānaṁ samyak ca syāt karma saphalaṁ prabho 05076006c sa tathā kr̥ṣṇa vartasva yathā śarma bhavet paraiḥ 05076007a pāṇḍavānāṁ kurūṇāṁ ca bhavān paramakaḥ suhr̥t 05076007c surāṇām asurāṇāṁ ca yathā vīra prajāpatiḥ 05076008a kurūṇāṁ pāṇḍavānāṁ ca pratipatsva nirāmayam 05076008c asmaddhitam anuṣṭhātuṁ na manye tava duṣkaram 05076009a evaṁ cet kāryatām eti kāryaṁ tava janārdana 05076009c gamanād evam eva tvaṁ kariṣyasi na saṁśayaḥ 05076010a cikīrṣitam athānyat te tasmin vīra durātmani 05076010c bhaviṣyati tathā sarvaṁ yathā tava cikīrṣitam 05076011a śarma taiḥ saha vā no ’stu tava vā yac cikīrṣitam 05076011c vicāryamāṇo yaḥ kāmas tava kr̥ṣṇa sa no guruḥ 05076012a na sa nārhati duṣṭātmā vadhaṁ sasutabāndhavaḥ 05076012c yena dharmasute dr̥ṣṭvā na sā śrīr upamarṣitā 05076013a yac cāpy apaśyatopāyaṁ dharmiṣṭhaṁ madhusūdana 05076013c upāyena nr̥śaṁsena hr̥tā durdyūtadevinā 05076014a kathaṁ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ 05076014c samāhūto nivarteta prāṇatyāge ’py upasthite 05076015a adharmeṇa jitān dr̥ṣṭvā vane pravrajitāṁs tathā 05076015c vadhyatāṁ mama vārṣṇeya nirgato ’sau suyodhanaḥ 05076016a na caitad adbhutaṁ kr̥ṣṇa mitrārthe yac cikīrṣasi 05076016c kriyā kathaṁ nu mukhyā syān mr̥dunā vetareṇa vā 05076017a atha vā manyase jyāyān vadhas teṣām anantaram 05076017c tad eva kriyatām āśu na vicāryam atas tvayā 05076018a jānāsi hi yathā tena draupadī pāpabuddhinā 05076018c parikliṣṭā sabhāmadhye tac ca tasyāpi marṣitam 05076019a sa nāma samyag varteta pāṇḍaveṣv iti mādhava 05076019c na me saṁjāyate buddhir bījam uptam ivoṣare 05076020a tasmād yan manyase yuktaṁ pāṇḍavānāṁ ca yad dhitam 05076020c tad āśu kuru vārṣṇeya yan naḥ kāryam anantaram 05077001 bhagavān uvāca 05077001a evam etan mahābāho yathā vadasi pāṇḍava 05077001c sarvaṁ tv idaṁ samāyattaṁ bībhatso karmaṇor dvayoḥ 05077002a kṣetraṁ hi rasavac chuddhaṁ karṣakeṇopapāditam 05077002c r̥te varṣaṁ na kaunteya jātu nirvartayet phalam 05077003a tatra vai pauruṣaṁ brūyur āsekaṁ yatnakāritam 05077003c tatra cāpi dhruvaṁ paśyec choṣaṇaṁ daivakāritam 05077004a tad idaṁ niścitaṁ buddhyā pūrvair api mahātmabhiḥ 05077004c daive ca mānuṣe caiva saṁyuktaṁ lokakāraṇam 05077005a ahaṁ hi tat kariṣyāmi paraṁ puruṣakārataḥ 05077005c daivaṁ tu na mayā śakyaṁ karma kartuṁ kathaṁ cana 05077006a sa hi dharmaṁ ca satyaṁ ca tyaktvā carati durmatiḥ 05077006c na hi saṁtapyate tena tathārūpeṇa karmaṇā 05077007a tāṁ cāpi buddhiṁ pāpiṣṭhāṁ vardhayanty asya mantriṇaḥ 05077007c śakuniḥ sūtaputraś ca bhrātā duḥśāsanas tathā 05077008a sa hi tyāgena rājyasya na śamaṁ samupeṣyati 05077008c antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ 05077009a na cāpi praṇipātena tyaktum icchati dharmarāṭ 05077009c yācyamānas tu rājyaṁ sa na pradāsyati durmatiḥ 05077010a na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam 05077010c uktaṁ prayojanaṁ tatra dharmarājena bhārata 05077011a tathā pāpas tu tat sarvaṁ na kariṣyati kauravaḥ 05077011c tasmiṁś cākriyamāṇe ’sau lokavadhyo bhaviṣyati 05077012a mama cāpi sa vadhyo vai jagataś cāpi bhārata 05077012c yena kaumārake yūyaṁ sarve viprakr̥tās tathā 05077013a vipraluptaṁ ca vo rājyaṁ nr̥śaṁsena durātmanā 05077013c na copaśāmyate pāpaḥ śriyaṁ dr̥ṣṭvā yudhiṣṭhire 05077014a asakr̥c cāpy ahaṁ tena tvatkr̥te pārtha bheditaḥ 05077014c na mayā tad gr̥hītaṁ ca pāpaṁ tasya cikīrṣitam 05077015a jānāsi hi mahābāho tvam apy asya paraṁ matam 05077015c priyaṁ cikīrṣamāṇaṁ ca dharmarājasya mām api 05077016a sa jānaṁs tasya cātmānaṁ mama caiva paraṁ matam 05077016c ajānann iva cākasmād arjunādyābhiśaṅkase 05077017a yac cāpi paramaṁ divyaṁ tac cāpy avagataṁ tvayā 05077017c vidhānavihitaṁ pārtha kathaṁ śarma bhavet paraiḥ 05077018a yat tu vācā mayā śakyaṁ karmaṇā cāpi pāṇḍava 05077018c kariṣye tad ahaṁ pārtha na tv āśaṁse śamaṁ paraiḥ 05077019a kathaṁ goharaṇe brūyād icchañ śarma tathāvidham 05077019c yācyamāno ’pi bhīṣmeṇa saṁvatsaragate ’dhvani 05077020a tadaiva te parābhūtā yadā saṁkalpitās tvayā 05077020c lavaśaḥ kṣaṇaśaś cāpi na ca tuṣṭaḥ suyodhanaḥ 05077021a sarvathā tu mayā kāryaṁ dharmarājasya śāsanam 05077021c vibhāvyaṁ tasya bhūyaś ca karma pāpaṁ durātmanaḥ 05078001 nakula uvāca 05078001a uktaṁ bahuvidhaṁ vākyaṁ dharmarājena mādhava 05078001c dharmajñena vadānyena dharmayuktaṁ ca tattvataḥ 05078002a matam ājñāya rājñaś ca bhīmasenena mādhava 05078002c saṁśamo bāhuvīryaṁ ca khyāpitaṁ mādhavātmanaḥ 05078003a tathaiva phalgunenāpi yad uktaṁ tat tvayā śrutam 05078003c ātmanaś ca mataṁ vīra kathitaṁ bhavatāsakr̥t 05078004a sarvam etad atikramya śrutvā paramataṁ bhavān 05078004c yat prāptakālaṁ manyethās tat kuryāḥ puruṣottama 05078005a tasmiṁs tasmin nimitte hi mataṁ bhavati keśava 05078005c prāptakālaṁ manuṣyeṇa svayaṁ kāryam ariṁdama 05078006a anyathā cintito hy arthaḥ punar bhavati so ’nyathā 05078006c anityamatayo loke narāḥ puruṣasattama 05078007a anyathā buddhayo hy āsann asmāsu vanavāsiṣu 05078007c adr̥śyeṣv anyathā kr̥ṣṇa dr̥śyeṣu punar anyathā 05078008a asmākam api vārṣṇeya vane vicaratāṁ tadā 05078008c na tathā praṇayo rājye yathā saṁprati vartate 05078009a nivr̥ttavanavāsān naḥ śrutvā vīra samāgatāḥ 05078009c akṣauhiṇyo hi saptemās tvatprasādāj janārdana 05078010a imān hi puruṣavyāghrān acintyabalapauruṣān 05078010c āttaśastrān raṇe dr̥ṣṭvā na vyathed iha kaḥ pumān 05078011a sa bhavān kurumadhye taṁ sāntvapūrvaṁ bhayānvitam 05078011c brūyād vākyaṁ yathā mando na vyatheta suyodhanaḥ 05078012a yudhiṣṭhiraṁ bhīmasenaṁ bībhatsuṁ cāparājitam 05078012c sahadevaṁ ca māṁ caiva tvāṁ ca rāmaṁ ca keśava 05078013a sātyakiṁ ca mahāvīryaṁ virāṭaṁ ca sahātmajam 05078013c drupadaṁ ca sahāmātyaṁ dhr̥ṣṭadyumnaṁ ca pārṣatam 05078014a kāśirājaṁ ca vikrāntaṁ dhr̥ṣṭaketuṁ ca cedipam 05078014c māṁsaśoṇitabhr̥n martyaḥ pratiyudhyeta ko yudhi 05078015a sa bhavān gamanād eva sādhayiṣyaty asaṁśayam 05078015c iṣṭam arthaṁ mahābāho dharmarājasya kevalam 05078016a viduraś caiva bhīṣmaś ca droṇaś ca sahabāhlikaḥ 05078016c śreyaḥ samarthā vijñātum ucyamānaṁ tvayānagha 05078017a te cainam anuneṣyanti dhr̥tarāṣṭraṁ janādhipam 05078017c taṁ ca pāpasamācāraṁ sahāmātyaṁ suyodhanam 05078018a śrotā cārthasya viduras tvaṁ ca vaktā janārdana 05078018c kam ivārthaṁ vivartantaṁ sthāpayetāṁ na vartmani 05079001 sahadeva uvāca 05079001a yad etat kathitaṁ rājñā dharma eṣa sanātanaḥ 05079001c yathā tu yuddham eva syāt tathā kāryam ariṁdama 05079002a yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha 05079002c tathāpi yuddhaṁ dāśārha yojayethāḥ sahaiva taiḥ 05079003a kathaṁ nu dr̥ṣṭvā pāñcālīṁ tathā kliṣṭāṁ sabhāgatām 05079003c avadhena praśāmyeta mama manyuḥ suyodhane 05079004a yadi bhīmārjunau kr̥ṣṇa dharmarājaś ca dhārmikaḥ 05079004c dharmam utsr̥jya tenāhaṁ yoddhum icchāmi saṁyuge 05079005 sātyakir uvāca 05079005a satyam āha mahābāho sahadevo mahāmatiḥ 05079005c duryodhanavadhe śāntis tasya kopasya me bhavet 05079006a jānāsi hi yathā dr̥ṣṭvā cīrājinadharān vane 05079006c tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān 05079007a tasmān mādrīsutaḥ śūro yad āha puruṣarṣabhaḥ 05079007c vacanaṁ sarvayodhānāṁ tan mataṁ puruṣottama 05079008 vaiśaṁpāyana uvāca 05079008a evaṁ vadati vākyaṁ tu yuyudhāne mahāmatau 05079008c subhīmaḥ siṁhanādo ’bhūd yodhānāṁ tatra sarvaśaḥ 05079009a sarve hi sarvato vīrās tad vacaḥ pratyapūjayan 05079009c sādhu sādhv iti śaineyaṁ harṣayanto yuyutsavaḥ 05080001 vaiśaṁpāyana uvāca 05080001a rājñas tu vacanaṁ śrutvā dharmārthasahitaṁ hitam 05080001c kr̥ṣṇā dāśārham āsīnam abravīc chokakarṣitā 05080002a sutā drupadarājasya svasitāyatamūrdhajā 05080002c saṁpūjya sahadevaṁ ca sātyakiṁ ca mahāratham 05080003a bhīmasenaṁ ca saṁśāntaṁ dr̥ṣṭvā paramadurmanāḥ 05080003c aśrupūrṇekṣaṇā vākyam uvācedaṁ manasvinī 05080004a viditaṁ te mahābāho dharmajña madhusūdana 05080004c yathā nikr̥tim āsthāya bhraṁśitāḥ pāṇḍavāḥ sukhāt 05080005a dhr̥tarāṣṭrasya putreṇa sāmātyena janārdana 05080005c yathā ca saṁjayo rājñā mantraṁ rahasi śrāvitaḥ 05080006a yudhiṣṭhireṇa dāśārha tac cāpi viditaṁ tava 05080006c yathoktaḥ saṁjayaś caiva tac ca sarvaṁ śrutaṁ tvayā 05080007a pañca nas tāta dīyantāṁ grāmā iti mahādyute 05080007c kuśasthalaṁ vr̥kasthalam āsandī vāraṇāvatam 05080008a avasānaṁ mahābāho kiṁ cid eva tu pañcamam 05080008c iti duryodhano vācyaḥ suhr̥daś cāsya keśava 05080009a tac cāpi nākarod vākyaṁ śrutvā kr̥ṣṇa suyodhanaḥ 05080009c yudhiṣṭhirasya dāśārha hrīmataḥ saṁdhim icchataḥ 05080010a apradānena rājyasya yadi kr̥ṣṇa suyodhanaḥ 05080010c saṁdhim icchen na kartavyas tatra gatvā kathaṁ cana 05080011a śakṣyanti hi mahābāho pāṇḍavāḥ sr̥ñjayaiḥ saha 05080011c dhārtarāṣṭrabalaṁ ghoraṁ kruddhaṁ pratisamāsitum 05080012a na hi sāmnā na dānena śakyo ’rthas teṣu kaś cana 05080012c tasmāt teṣu na kartavyā kr̥pā te madhusūdana 05080013a sāmnā dānena vā kr̥ṣṇa ye na śāmyanti śatravaḥ 05080013c moktavyas teṣu daṇḍaḥ syāj jīvitaṁ parirakṣatā 05080014a tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta 05080014c tvayā caiva mahābāho pāṇḍavaiḥ saha sr̥ñjayaiḥ 05080015a etat samarthaṁ pārthānāṁ tava caiva yaśaskaram 05080015c kriyamāṇaṁ bhavet kr̥ṣṇa kṣatrasya ca sukhāvaham 05080016a kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ 05080016c akṣatriyo vā dāśārha svadharmam anutiṣṭhatā 05080017a anyatra brāhmaṇāt tāta sarvapāpeṣv avasthitāt 05080017c gurur hi sarvavarṇānāṁ brāhmaṇaḥ prasr̥tāgrabhuk 05080018a yathāvadhye bhaved doṣo vadhyamāne janārdana 05080018c sa vadhyasyāvadhe dr̥ṣṭa iti dharmavido viduḥ 05080019a yathā tvāṁ na spr̥śed eṣa doṣaḥ kr̥ṣṇa tathā kuru 05080019c pāṇḍavaiḥ saha dāśārha sr̥ñjayaiś ca sasainikaiḥ 05080020a punar uktaṁ ca vakṣyāmi viśrambheṇa janārdana 05080020c kā nu sīmantinī mādr̥k pr̥thivyām asti keśava 05080021a sutā drupadarājasya vedimadhyāt samutthitā 05080021c dhr̥ṣṭadyumnasya bhaginī tava kr̥ṣṇa priyā sakhī 05080022a ājamīḍhakulaṁ prāptā snuṣā pāṇḍor mahātmanaḥ 05080022c mahiṣī pāṇḍuputrāṇāṁ pañcendrasamavarcasām 05080023a sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ 05080023c abhimanyur yathā kr̥ṣṇa tathā te tava dharmataḥ 05080024a sāhaṁ keśagrahaṁ prāptā parikliṣṭā sabhāṁ gatā 05080024c paśyatāṁ pāṇḍuputrāṇāṁ tvayi jīvati keśava 05080025a jīvatsu kauraveyeṣu pāñcāleṣv atha vr̥ṣṇiṣu 05080025c dāsībhūtāsmi pāpānāṁ sabhāmadhye vyavasthitā 05080026a nirāmarṣeṣv aceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu 05080026c trāhi mām iti govinda manasā kāṅkṣito ’si me 05080027a yatra māṁ bhagavān rājā śvaśuro vākyam abravīt 05080027c varaṁ vr̥ṇīṣva pāñcāli varārhāsi matāsi me 05080028a adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti 05080028c mayokte yatra nirmuktā vanavāsāya keśava 05080029a evaṁvidhānāṁ duḥkhānām abhijño ’si janārdana 05080029c trāhi māṁ puṇḍarīkākṣa sabhartr̥jñātibāndhavām 05080030a nanv ahaṁ kr̥ṣṇa bhīṣmasya dhr̥tarāṣṭrasya cobhayoḥ 05080030c snuṣā bhavāmi dharmeṇa sāhaṁ dāsīkr̥tābhavam 05080031a dhig balaṁ bhīmasenasya dhik pārthasya dhanuṣmatām 05080031c yatra duryodhanaḥ kr̥ṣṇa muhūrtam api jīvati 05080032a yadi te ’ham anugrāhyā yadi te ’sti kr̥pā mayi 05080032c dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kr̥ṣṇa vidhīyatām 05080033a ity uktvā mr̥dusaṁhāraṁ vr̥jināgraṁ sudarśanam 05080033c sunīlam asitāpāṅgī puṇyagandhādhivāsitam 05080034a sarvalakṣaṇasaṁpannaṁ mahābhujagavarcasam 05080034c keśapakṣaṁ varārohā gr̥hya savyena pāṇinā 05080035a padmākṣī puṇḍarīkākṣam upetya gajagāminī 05080035c aśrupūrṇekṣaṇā kr̥ṣṇā kr̥ṣṇaṁ vacanam abravīt 05080036a ayaṁ te puṇḍarīkākṣa duḥśāsanakaroddhr̥taḥ 05080036c smartavyaḥ sarvakāleṣu pareṣāṁ saṁdhim icchatā 05080037a yadi bhīmārjunau kr̥ṣṇa kr̥paṇau saṁdhikāmukau 05080037c pitā me yotsyate vr̥ddhaḥ saha putrair mahārathaiḥ 05080038a pañca caiva mahāvīryāḥ putrā me madhusūdana 05080038c abhimanyuṁ puraskr̥tya yotsyanti kurubhiḥ saha 05080039a duḥśāsanabhujaṁ śyāmaṁ saṁchinnaṁ pāṁsuguṇṭhitam 05080039c yady ahaṁ taṁ na paśyāmi kā śāntir hr̥dayasya me 05080040a trayodaśa hi varṣāṇi pratīkṣantyā gatāni me 05080040c nidhāya hr̥daye manyuṁ pradīptam iva pāvakam 05080041a vidīryate me hr̥dayaṁ bhīmavākśalyapīḍitam 05080041c yo ’yam adya mahābāhur dharmaṁ samanupaśyati 05080042a ity uktvā bāṣpasannena kaṇṭhenāyatalocanā 05080042c ruroda kr̥ṣṇā sotkampaṁ sasvaraṁ bāṣpagadgadam 05080043a stanau pīnāyataśroṇī sahitāv abhivarṣatī 05080043c dravībhūtam ivātyuṣṇam utsr̥jad vāri netrajam 05080044a tām uvāca mahābāhuḥ keśavaḥ parisāntvayan 05080044c acirād drakṣyase kr̥ṣṇe rudatīr bharatastriyaḥ 05080045a evaṁ tā bhīru rotsyanti nihatajñātibāndhavāḥ 05080045c hatamitrā hatabalā yeṣāṁ kruddhāsi bhāmini 05080046a ahaṁ ca tat kariṣyāmi bhīmārjunayamaiḥ saha 05080046c yudhiṣṭhiraniyogena daivāc ca vidhinirmitāt 05080047a dhārtarāṣṭrāḥ kālapakvā na cec chr̥ṇvanti me vacaḥ 05080047c śeṣyante nihatā bhūmau śvaśr̥gālādanīkr̥tāḥ 05080048a caled dhi himavāñ śailo medinī śatadhā bhavet 05080048c dyauḥ patec ca sanakṣatrā na me moghaṁ vaco bhavet 05080049a satyaṁ te pratijānāmi kr̥ṣṇe bāṣpo nigr̥hyatām 05080049c hatāmitrāñ śriyā yuktān acirād drakṣyase patīn 05081001 arjuna uvāca 05081001a kurūṇām adya sarveṣāṁ bhavān suhr̥d anuttamaḥ 05081001c saṁbandhī dayito nityam ubhayoḥ pakṣayor api 05081002a pāṇḍavair dhārtarāṣṭrāṇāṁ pratipādyam anāmayam 05081002c samarthaḥ praśamaṁ caiṣāṁ kartuṁ tvam asi keśava 05081003a tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam 05081003c śāntyarthaṁ bhārataṁ brūyā yat tad vācyam amitrahan 05081004a tvayā dharmārthayuktaṁ ced uktaṁ śivam anāmayam 05081004c hitaṁ nādāsyate bālo diṣṭasya vaśam eṣyati 05081005 bhagavān uvāca 05081005a dharmyam asmaddhitaṁ caiva kurūṇāṁ yad anāmayam 05081005c eṣa yāsyāmi rājānaṁ dhr̥tarāṣṭram abhīpsayā 05081006 vaiśaṁpāyana uvāca 05081006a tato vyapete tamasi sūrye vimala udgate 05081006c maitre muhūrte saṁprāpte mr̥dvarciṣi divākare 05081007a kaumude māsi revatyāṁ śaradante himāgame 05081007c sphītasasyasukhe kāle kalyaḥ sattvavatāṁ varaḥ 05081008a maṅgalyāḥ puṇyanirghoṣā vācaḥ śr̥ṇvaṁś ca sūnr̥tāḥ 05081008c brāhmaṇānāṁ pratītānām r̥ṣīṇām iva vāsavaḥ 05081009a kr̥tvā paurvāhṇikaṁ kr̥tyaṁ snātaḥ śucir alaṁkr̥taḥ 05081009c upatasthe vivasvantaṁ pāvakaṁ ca janārdanaḥ 05081010a r̥ṣabhaṁ pr̥ṣṭha ālabhya brāhmaṇān abhivādya ca 05081010c agniṁ pradakṣiṇaṁ kr̥tvā paśyan kalyāṇam agrataḥ 05081011a tat pratijñāya vacanaṁ pāṇḍavasya janārdanaḥ 05081011c śiner naptāram āsīnam abhyabhāṣata sātyakim 05081012a ratha āropyatāṁ śaṅkhaś cakraṁ ca gadayā saha 05081012c upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca 05081013a duryodhano hi duṣṭātmā karṇaś ca sahasaubalaḥ 05081013c na ca śatrur avajñeyaḥ prākr̥to ’pi balīyasā 05081014a tatas tan matam ājñāya keśavasya puraḥsarāḥ 05081014c prasasrur yojayiṣyanto rathaṁ cakragadābhr̥taḥ 05081015a taṁ dīptam iva kālāgnim ākāśagam ivādhvagam 05081015c candrasūryaprakāśābhyāṁ cakrābhyāṁ samalaṁkr̥tam 05081016a ardhacandraiś ca candraiś ca matsyaiḥ samr̥gapakṣibhiḥ 05081016c puṣpaiś ca vividhaiś citraṁ maṇiratnaiś ca sarvaśaḥ 05081017a taruṇādityasaṁkāśaṁ br̥hantaṁ cārudarśanam 05081017c maṇihemavicitrāṅgaṁ sudhvajaṁ supatākinam 05081018a sūpaskaram anādhr̥ṣyaṁ vaiyāghraparivāraṇam 05081018c yaśoghnaṁ pratyamitrāṇāṁ yadūnāṁ nandivardhanam 05081019a vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ 05081019c snātaiḥ saṁpādayāṁ cakruḥ saṁpannaiḥ sarvasaṁpadā 05081020a mahimānaṁ tu kr̥ṣṇasya bhūya evābhivardhayan 05081020c sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ 05081021a taṁ meruśikharaprakhyaṁ meghadundubhinisvanam 05081021c āruroha rathaṁ śaurir vimānam iva puṇyakr̥t 05081022a tataḥ sātyakim āropya prayayau puruṣottamaḥ 05081022c pr̥thivīṁ cāntarikṣaṁ ca rathaghoṣeṇa nādayan 05081023a vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata 05081023c śivaś cānuvavau vāyuḥ praśāntam abhavad rajaḥ 05081024a pradakṣiṇānulomāś ca maṅgalyā mr̥gapakṣiṇaḥ 05081024c prayāṇe vāsudevasya babhūvur anuyāyinaḥ 05081025a maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ 05081025c sārasāḥ śatapatrāś ca haṁsāś ca madhusūdanam 05081026a mantrāhutimahāhomair hūyamānaś ca pāvakaḥ 05081026c pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata 05081027a vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ 05081027c śukranāradavālmīkā marutaḥ kuśiko bhr̥guḥ 05081028a brahmadevarṣayaś caiva kr̥ṣṇaṁ yadusukhāvaham 05081028c pradakṣiṇam avartanta sahitā vāsavānujam 05081029a evam etair mahābhāgair maharṣigaṇasādhubhiḥ 05081029c pūjitaḥ prayayau kr̥ṣṇaḥ kurūṇāṁ sadanaṁ prati 05081030a taṁ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ 05081030c bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau 05081031a cekitānaś ca vikrānto dhr̥ṣṭaketuś ca cedipaḥ 05081031c drupadaḥ kāśirājaś ca śikhaṇḍī ca mahārathaḥ 05081032a dhr̥ṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha 05081032c saṁsādhanārthaṁ prayayuḥ kṣatriyāḥ kṣatriyarṣabham 05081033a tato ’nuvrajya govindaṁ dharmarājo yudhiṣṭhiraḥ 05081033c rājñāṁ sakāśe dyutimān uvācedaṁ vacas tadā 05081034a yo naiva kāmān na bhayān na lobhān nārthakāraṇāt 05081034c anyāyam anuvarteta sthirabuddhir alolupaḥ 05081035a dharmajño dhr̥timān prājñaḥ sarvabhūteṣu keśavaḥ 05081035c īśvaraḥ sarvabhūtānāṁ devadevaḥ pratāpavān 05081036a taṁ sarvaguṇasaṁpannaṁ śrīvatsakr̥talakṣaṇam 05081036c saṁpariṣvajya kaunteyaḥ saṁdeṣṭum upacakrame 05081037a yā sā bālyāt prabhr̥ty asmān paryavardhayatābalā 05081037c upavāsatapaḥśīlā sadā svastyayane ratā 05081038a devatātithipūjāsu guruśuśrūṣaṇe ratā 05081038c vatsalā priyaputrā ca priyāsmākaṁ janārdana 05081039a suyodhanabhayād yā no ’trāyatāmitrakarśana 05081039c mahato mr̥tyusaṁbādhād uttaran naur ivārṇavāt 05081040a asmatkr̥te ca satataṁ yayā duḥkhāni mādhava 05081040c anubhūtāny aduḥkhārhā tāṁ sma pr̥ccher anāmayam 05081041a bhr̥śam āśvāsayeś caināṁ putraśokapariplutām 05081041c abhivādya svajethāś ca pāṇḍavān parikīrtayan 05081042a ūḍhāt prabhr̥ti duḥkhāni śvaśurāṇām ariṁdama 05081042c nikārān atadarhā ca paśyantī duḥkham aśnute 05081043a api jātu sa kālaḥ syāt kr̥ṣṇa duḥkhaviparyayaḥ 05081043c yad ahaṁ mātaraṁ kliṣṭāṁ sukhe dadhyām ariṁdama 05081044a pravrajanto ’nvadhāvat sā kr̥paṇā putragr̥ddhinī 05081044c rudatīm apahāyainām upagacchāma yad vanam 05081045a na nūnaṁ mriyate duḥkhaiḥ sā cej jīvati keśava 05081045c tathā putrādhibhir gāḍham ārtā hy ānartasatkr̥tā 05081046a abhivādyā tu sā kr̥ṣṇa tvayā madvacanād vibho 05081046c dhr̥tarāṣṭraś ca kauravyo rājānaś ca vayo ’dhikāḥ 05081047a bhīṣmaṁ droṇaṁ kr̥paṁ caiva mahārājaṁ ca bāhlikam 05081047c drauṇiṁ ca somadattaṁ ca sarvāṁś ca bharatān pr̥thak 05081048a viduraṁ ca mahāprājñaṁ kurūṇāṁ mantradhāriṇam 05081048c agādhabuddhiṁ dharmajñaṁ svajethā madhusūdana 05081049a ity uktvā keśavaṁ tatra rājamadhye yudhiṣṭhiraḥ 05081049c anujñāto nivavr̥te kr̥ṣṇaṁ kr̥tvā pradakṣiṇam 05081050a vrajann eva tu bībhatsuḥ sakhāyaṁ puruṣarṣabham 05081050c abravīt paravīraghnaṁ dāśārham aparājitam 05081051a yad asmākaṁ vibho vr̥ttaṁ purā vai mantraniścaye 05081051c ardharājyasya govinda viditaṁ sarvarājasu 05081052a tac ced dadyād asaṅgena satkr̥tyānavamanya ca 05081052c priyaṁ me syān mahābāho mucyeran mahato bhayāt 05081053a ataś ced anyathā kartā dhārtarāṣṭro ’nupāyavit 05081053c antaṁ nūnaṁ kariṣyāmi kṣatriyāṇāṁ janārdana 05081054a evam ukte pāṇḍavena paryahr̥ṣyad vr̥kodaraḥ 05081054c muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ 05081055a vepamānaś ca kaunteyaḥ prākrośan mahato ravān 05081055c dhanaṁjayavacaḥ śrutvā harṣotsiktamanā bhr̥śam 05081056a tasya taṁ ninadaṁ śrutvā saṁprāvepanta dhanvinaḥ 05081056c vāhanāni ca sarvāṇi śakr̥nmūtraṁ prasusruvuḥ 05081057a ity uktvā keśavaṁ tatra tathā coktvā viniścayam 05081057c anujñāto nivavr̥te pariṣvajya janārdanam 05081058a teṣu rājasu sarveṣu nivr̥tteṣu janārdanaḥ 05081058c tūrṇam abhyapatad dhr̥ṣṭaḥ sainyasugrīvavāhanaḥ 05081059a te hayā vāsudevasya dārukeṇa pracoditāḥ 05081059c panthānam ācemur iva grasamānā ivāmbaram 05081060a athāpaśyan mahābāhur r̥ṣīn adhvani keśavaḥ 05081060c brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi 05081061a so ’vatīrya rathāt tūrṇam abhivādya janārdanaḥ 05081061c yathāvat tān r̥ṣīn sarvān abhyabhāṣata pūjayan 05081062a kaccil lokeṣu kuśalaṁ kaccid dharmaḥ svanuṣṭhitaḥ 05081062c brāhmaṇānāṁ trayo varṇāḥ kaccit tiṣṭhanti śāsane 05081063a tebhyaḥ prayujya tāṁ pūjāṁ provāca madhusūdanaḥ 05081063c bhagavantaḥ kva saṁsiddhāḥ kā vīthī bhavatām iha 05081064a kiṁ vā bhagavatāṁ kāryam ahaṁ kiṁ karavāṇi vaḥ 05081064c kenārthenopasaṁprāptā bhagavanto mahītalam 05081065a tam abravīj jāmadagnya upetya madhusūdanam 05081065c pariṣvajya ca govindaṁ purā sucarite sakhā 05081066a devarṣayaḥ puṇyakr̥to brāhmaṇāś ca bahuśrutāḥ 05081066c rājarṣayaś ca dāśārha mānayantas tapasvinaḥ 05081067a devāsurasya draṣṭāraḥ purāṇasya mahādyute 05081067c sametaṁ pārthivaṁ kṣatraṁ didr̥kṣantaś ca sarvataḥ 05081068a sabhāsadaś ca rājānas tvāṁ ca satyaṁ janārdana 05081068c etan mahat prekṣaṇīyaṁ draṣṭuṁ gacchāma keśava 05081069a dharmārthasahitā vācaḥ śrotum icchāma mādhava 05081069c tvayocyamānāḥ kuruṣu rājamadhye paraṁtapa 05081070a bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ 05081070c tvaṁ ca yādavaśārdūla sabhāyāṁ vai sameṣyatha 05081071a tava vākyāni divyāni tatra teṣāṁ ca mādhava 05081071c śrotum icchāma govinda satyāni ca śubhāni ca 05081072a āpr̥ṣṭo ’si mahābāho punar drakṣyāmahe vayam 05081072c yāhy avighnena vai vīra drakṣyāmas tvāṁ sabhāgatam 05082001 vaiśaṁpāyana uvāca 05082001a prayāntaṁ devakīputraṁ paravīrarujo daśa 05082001c mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ 05082002a padātīnāṁ sahasraṁ ca sādināṁ ca paraṁtapa 05082002c bhojyaṁ ca vipulaṁ rājan preṣyāś ca śataśo ’pare 05082003 janamejaya uvāca 05082003a kathaṁ prayāto dāśārho mahātmā madhusūdanaḥ 05082003c kāni vā vrajatas tasya nimittāni mahaujasaḥ 05082004 vaiśaṁpāyana uvāca 05082004a tasya prayāṇe yāny āsann adbhutāni mahātmanaḥ 05082004c tāni me śr̥ṇu divyāni daivāny autpātikāni ca 05082005a anabhre ’śaninirghoṣaḥ savidyutsamajāyata 05082005c anvag eva ca parjanyaḥ prāvarṣad vighane bhr̥śam 05082006a pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ 05082006c viparītā diśaḥ sarvā na prājñāyata kiṁ cana 05082007a prājvalann agnayo rājan pr̥thivī samakampata 05082007c udapānāś ca kumbhāś ca prāsiñcañ śataśo jalam 05082008a tamaḥsaṁvr̥tam apy āsīt sarvaṁ jagad idaṁ tadā 05082008c na diśo nādiśo rājan prajñāyante sma reṇunā 05082009a prādurāsīn mahāñ śabdaḥ khe śarīraṁ na dr̥śyate 05082009c sarveṣu rājan deśeṣu tad adbhutam ivābhavat 05082010a prāmathnād dhāstinapuraṁ vāto dakṣiṇapaścimaḥ 05082010c ārujan gaṇaśo vr̥kṣān paruṣo bhīmanisvanaḥ 05082011a yatra yatra tu vārṣṇeyo vartate pathi bhārata 05082011c tatra tatra sukho vāyuḥ sarvaṁ cāsīt pradakṣiṇam 05082012a vavarṣa puṣpavarṣaṁ ca kamalāni ca bhūriśaḥ 05082012c samaś ca panthā nirduḥkho vyapetakuśakaṇṭakaḥ 05082013a sa gacchan brāhmaṇai rājaṁs tatra tatra mahābhujaḥ 05082013c arcyate madhuparkaiś ca sumanobhir vasupradaḥ 05082014a taṁ kiranti mahātmānaṁ vanyaiḥ puṣpaiḥ sugandhibhiḥ 05082014c striyaḥ pathi samāgamya sarvabhūtahite ratam 05082015a sa śālibhavanaṁ ramyaṁ sarvasasyasamācitam 05082015c sukhaṁ paramadharmiṣṭham atyagād bharatarṣabha 05082016a paśyan bahupaśūn grāmān ramyān hr̥dayatoṣaṇān 05082016c purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca 05082017a nityahr̥ṣṭāḥ sumanaso bhāratair abhirakṣitāḥ 05082017c nodvignāḥ paracakrāṇām anayānām akovidāḥ 05082018a upaplavyād athāyāntaṁ janāḥ puranivāsinaḥ 05082018c pathy atiṣṭhanta sahitā viṣvaksenadidr̥kṣayā 05082019a te tu sarve sunāmānam agnim iddham iva prabhum 05082019c arcayām āsur arcyaṁ taṁ deśātithim upasthitam 05082020a vr̥kasthalaṁ samāsādya keśavaḥ paravīrahā 05082020c prakīrṇaraśmāv āditye vimale lohitāyati 05082021a avatīrya rathāt tūrṇaṁ kr̥tvā śaucaṁ yathāvidhi 05082021c rathamocanam ādiśya saṁdhyām upaviveśa ha 05082022a dāruko ’pi hayān muktvā paricarya ca śāstrataḥ 05082022c mumoca sarvaṁ varmāṇi muktvā cainān avāsr̥jat 05082023a abhyatītya tu tat sarvam uvāca madhusūdanaḥ 05082023c yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām 05082024a tasya tan matam ājñāya cakrur āvasathaṁ narāḥ 05082024c kṣaṇena cānnapānāni guṇavanti samārjayan 05082025a tasmin grāme pradhānās tu ya āsan brāhmaṇā nr̥pa 05082025c āryāḥ kulīnā hrīmanto brāhmīṁ vr̥ttim anuṣṭhitāḥ 05082026a te ’bhigamya mahātmānaṁ hr̥ṣīkeśam ariṁdamam 05082026c pūjāṁ cakrur yathānyāyam āśīrmaṅgalasaṁyutām 05082027a te pūjayitvā dāśārhaṁ sarvalokeṣu pūjitam 05082027c nyavedayanta veśmāni ratnavanti mahātmane 05082028a tān prabhuḥ kr̥tam ity uktvā satkr̥tya ca yathārhataḥ 05082028c abhyetya teṣāṁ veśmāni punar āyāt sahaiva taiḥ 05082029a sumr̥ṣṭaṁ bhojayitvā ca brāhmaṇāṁs tatra keśavaḥ 05082029c bhuktvā ca saha taiḥ sarvair avasat tāṁ kṣapāṁ sukham 05083001 vaiśaṁpāyana uvāca 05083001a tathā dūtaiḥ samājñāya āyāntaṁ madhusūdanam 05083001c dhr̥tarāṣṭro ’bravīd bhīṣmam arcayitvā mahābhujam 05083002a droṇaṁ ca saṁjayaṁ caiva viduraṁ ca mahāmatim 05083002c duryodhanaṁ ca sāmātyaṁ hr̥ṣṭaromābravīd idam 05083003a adbhutaṁ mahad āścaryaṁ śrūyate kurunandana 05083003c striyo bālāś ca vr̥ddhāś ca kathayanti gr̥he gr̥he 05083004a satkr̥tyācakṣate cānye tathaivānye samāgatāḥ 05083004c pr̥thagvādāś ca vartante catvareṣu sabhāsu ca 05083005a upayāsyati dāśārhaḥ pāṇḍavārthe parākramī 05083005c sa no mānyaś ca pūjyaś ca sarvathā madhusūdanaḥ 05083006a tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ 05083006c tasmin dhr̥tiś ca vīryaṁ ca prajñā caujaś ca mādhave 05083007a sa mānyatāṁ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ 05083007c pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ 05083008a sa cet tuṣyati dāśārha upacārair ariṁdamaḥ 05083008c kr̥tsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu 05083009a tasya pūjārtham adyaiva saṁvidhatsva paraṁtapa 05083009c sabhāḥ pathi vidhīyantāṁ sarvakāmasamāhitāḥ 05083010a yathā prītir mahābāho tvayi jāyeta tasya vai 05083010c tathā kuruṣva gāndhāre kathaṁ vā bhīṣma manyase 05083011a tato bhīṣmādayaḥ sarve dhr̥tarāṣṭraṁ janādhipam 05083011c ūcuḥ paramam ity evaṁ pūjayanto ’sya tad vacaḥ 05083012a teṣām anumataṁ jñātvā rājā duryodhanas tadā 05083012c sabhāvāstūni ramyāṇi pradeṣṭum upacakrame 05083013a tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ 05083013c sarvaratnasamākīrṇāḥ sabhāś cakrur anekaśaḥ 05083014a āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ 05083014c striyo gandhān alaṁkārān sūkṣmāṇi vasanāni ca 05083015a guṇavanty annapānāni bhojyāni vividhāni ca 05083015c mālyāni ca sugandhīni tāni rājā dadau tataḥ 05083016a viśeṣataś ca vāsārthaṁ sabhāṁ grāme vr̥kasthale 05083016c vidadhe kauravo rājā bahuratnāṁ manoramām 05083017a etad vidhāya vai sarvaṁ devārham atimānuṣam 05083017c ācakhyau dhr̥tarāṣṭrāya rājā duryodhanas tadā 05083018a tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca 05083018c asamīkṣyaiva dāśārha upāyāt kurusadma tat 05084001 dhr̥tarāṣṭra uvāca 05084001a upaplavyād iha kṣattar upayāto janārdanaḥ 05084001c vr̥kasthale nivasati sa ca prātar iheṣyati 05084002a āhukānām adhipatiḥ purogaḥ sarvasātvatām 05084002c mahāmanā mahāvīryo mahāmātro janārdanaḥ 05084003a sphītasya vr̥ṣṇivaṁśasya bhartā goptā ca mādhavaḥ 05084003c trayāṇām api lokānāṁ bhagavān prapitāmahaḥ 05084004a vr̥ṣṇyandhakāḥ sumanaso yasya prajñām upāsate 05084004c ādityā vasavo rudrā yathā buddhiṁ br̥haspateḥ 05084005a tasmai pūjāṁ prayokṣyāmi dāśārhāya mahātmane 05084005c pratyakṣaṁ tava dharmajña tan me kathayataḥ śr̥ṇu 05084006a ekavarṇaiḥ sukr̥ṣṇāṅgair bāhlijātair hayottamaiḥ 05084006c caturyuktān rathāṁs tasmai raukmān dāsyāmi ṣoḍaśa 05084007a nityaprabhinnān mātaṅgān īṣādantān prahāriṇaḥ 05084007c aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave 05084008a dāsīnām aprajātānāṁ śubhānāṁ rukmavarcasām 05084008c śatam asmai pradāsyāmi dāsānām api tāvataḥ 05084009a āvikaṁ bahu susparśaṁ pārvatīyair upāhr̥tam 05084009c tad apy asmai pradāsyāmi sahasrāṇi daśāṣṭa ca 05084010a ajinānāṁ sahasrāṇi cīnadeśodbhavāni ca 05084010c tāny apy asmai pradāsyāmi yāvad arhati keśavaḥ 05084011a divā rātrau ca bhāty eṣa sutejā vimalo maṇiḥ 05084011c tam apy asmai pradāsyāmi tam apy arhati keśavaḥ 05084012a ekenāpi pataty ahnā yojanāni caturdaśa 05084012c yānam aśvatarīyuktaṁ dāsye tasmai tad apy aham 05084013a yāvanti vāhanāny asya yāvantaḥ puruṣāś ca te 05084013c tato ’ṣṭaguṇam apy asmai bhojyaṁ dāsyāmy ahaṁ sadā 05084014a mama putrāś ca pautrāś ca sarve duryodhanād r̥te 05084014c pratyudyāsyanti dāśārhaṁ rathair mr̥ṣṭair alaṁkr̥tāḥ 05084015a svalaṁkr̥tāś ca kalyāṇyaḥ pādair eva sahasraśaḥ 05084015c vāramukhyā mahābhāgaṁ pratyudyāsyanti keśavam 05084016a nagarād api yāḥ kāś cid gamiṣyanti janārdanam 05084016c draṣṭuṁ kanyāś ca kalyāṇyas tāś ca yāsyanty anāvr̥tāḥ 05084017a sastrīpuruṣabālaṁ hi nagaraṁ madhusūdanam 05084017c udīkṣate mahātmānaṁ bhānumantam iva prajāḥ 05084018a mahādhvajapatākāś ca kriyantāṁ sarvatodiśam 05084018c jalāvasikto virajāḥ panthās tasyeti cānvaśāt 05084019a duḥśāsanasya ca gr̥haṁ duryodhanagr̥hād varam 05084019c tad asya kriyatāṁ kṣipraṁ susaṁmr̥ṣṭam alaṁkr̥tam 05084020a etad dhi rucirākāraiḥ prāsādair upaśobhitam 05084020c śivaṁ ca ramaṇīyaṁ ca sarvartu sumahādhanam 05084021a sarvam asmin gr̥he ratnaṁ mama duryodhanasya ca 05084021c yad yad arhet sa vārṣṇeyas tat tad deyam asaṁśayam 05085001 vidura uvāca 05085001a rājan bahumataś cāsi trailokyasyāpi sattamaḥ 05085001c saṁbhāvitaś ca lokasya saṁmataś cāsi bhārata 05085002a yat tvam evaṁgate brūyāḥ paścime vayasi sthitaḥ 05085002c śāstrād vā supratarkād vā susthiraḥ sthaviro hy asi 05085003a lekhāśmanīva bhāḥ sūrye mahormir iva sāgare 05085003c dharmas tvayi mahān rājann iti vyavasitāḥ prajāḥ 05085004a sadaiva bhāvito loko guṇaughais tava pārthiva 05085004c guṇānāṁ rakṣaṇe nityaṁ prayatasva sabāndhavaḥ 05085005a ārjavaṁ pratipadyasva mā bālyād bahudhā naśīḥ 05085005c rājyaṁ putrāṁś ca pautrāṁś ca suhr̥daś cāpi supriyān 05085006a yat tvaṁ ditsasi kr̥ṣṇāya rājann atithaye bahu 05085006c etad anyac ca dāśārhaḥ pr̥thivīm api cārhati 05085007a na tu tvaṁ dharmam uddiśya tasya vā priyakāraṇāt 05085007c etad icchasi kr̥ṣṇāya satyenātmānam ālabhe 05085008a māyaiṣātattvam evaitac chadmaitad bhūridakṣiṇa 05085008c jānāmi te mataṁ rājan gūḍhaṁ bāhyena karmaṇā 05085009a pañca pañcaiva lipsanti grāmakān pāṇḍavā nr̥pa 05085009c na ca ditsasi tebhyas tāṁs tac chamaṁ kaḥ kariṣyati 05085010a arthena tu mahābāhuṁ vārṣṇeyaṁ tvaṁ jihīrṣasi 05085010c anenaivābhyupāyena pāṇḍavebhyo bibhitsasi 05085011a na ca vittena śakyo ’sau nodyamena na garhayā 05085011c anyo dhanaṁjayāt kartum etat tattvaṁ bravīmi te 05085012a veda kr̥ṣṇasya māhātmyaṁ vedāsya dr̥ḍhabhaktitām 05085012c atyājyam asya jānāmi prāṇais tulyaṁ dhanaṁjayam 05085013a anyat kumbhād apāṁ pūrṇād anyat pādāvasecanāt 05085013c anyat kuśalasaṁpraśnān naiṣiṣyati janārdanaḥ 05085014a yat tv asya priyam ātithyaṁ mānārhasya mahātmanaḥ 05085014c tad asmai kriyatāṁ rājan mānārho hi janārdanaḥ 05085015a āśaṁsamānaḥ kalyāṇaṁ kurūn abhyeti keśavaḥ 05085015c yenaiva rājann arthena tad evāsmā upākuru 05085016a śamam icchati dāśārhas tava duryodhanasya ca 05085016c pāṇḍavānāṁ ca rājendra tad asya vacanaṁ kuru 05085017a pitāsi rājan putrās te vr̥ddhas tvaṁ śiśavaḥ pare 05085017c vartasva pitr̥vat teṣu vartante te hi putravat 05086001 duryodhana uvāca 05086001a yad āha viduraḥ kr̥ṣṇe sarvaṁ tat satyam ucyate 05086001c anurakto hy asaṁhāryaḥ pārthān prati janārdanaḥ 05086002a yat tu satkārasaṁyuktaṁ deyaṁ vasu janārdane 05086002c anekarūpaṁ rājendra na tad deyaṁ kadā cana 05086003a deśaḥ kālas tathāyukto na hi nārhati keśavaḥ 05086003c maṁsyaty adhokṣajo rājan bhayād arcati mām iti 05086004a avamānaś ca yatra syāt kṣatriyasya viśāṁ pate 05086004c na tat kuryād budhaḥ kāryam iti me niścitā matiḥ 05086005a sa hi pūjyatamo devaḥ kr̥ṣṇaḥ kamalalocanaḥ 05086005c trayāṇām api lokānāṁ viditaṁ mama sarvathā 05086006a na tu tasmin pradeyaṁ syāt tathā kāryagatiḥ prabho 05086006c vigrahaḥ samupārabdho na hi śāmyaty avigrahāt 05086007 vaiśaṁpāyana uvāca 05086007a tasya tad vacanaṁ śrutvā bhīṣmaḥ kurupitāmahaḥ 05086007c vaicitravīryaṁ rājānam idaṁ vacanam abravīt 05086008a satkr̥to ’satkr̥to vāpi na krudhyeta janārdanaḥ 05086008c nālam anyam avajñātum avajñāto ’pi keśavaḥ 05086009a yat tu kāryaṁ mahābāho manasā kāryatāṁ gatam 05086009c sarvopāyair na tac chakyaṁ kena cit kartum anyathā 05086010a sa yad brūyān mahābāhus tat kāryam aviśaṅkayā 05086010c vāsudevena tīrthena kṣipraṁ saṁśāmya pāṇḍavaiḥ 05086011a dharmyam arthyaṁ sa dharmātmā dhruvaṁ vaktā janārdanaḥ 05086011c tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha 05086012 duryodhana uvāca 05086012a na paryāyo ’sti yad rājañ śriyaṁ niṣkevalām aham 05086012c taiḥ sahemām upāśnīyāṁ jīvañ jīvaiḥ pitāmaha 05086013a idaṁ tu sumahat kāryaṁ śr̥ṇu me yat samarthitam 05086013c parāyaṇaṁ pāṇḍavānāṁ niyaṁsyāmi janārdanam 05086014a tasmin baddhe bhaviṣyanti vr̥ṣṇayaḥ pr̥thivī tathā 05086014c pāṇḍavāś ca vidheyā me sa ca prātar iheṣyati 05086015a atropāyaṁ yathā samyaṅ na budhyeta janārdanaḥ 05086015c na cāpāyo bhavet kaś cit tad bhavān prabravītu me 05086016 vaiśaṁpāyana uvāca 05086016a tasya tad vacanaṁ śrutvā ghoraṁ kr̥ṣṇābhisaṁhitam 05086016c dhr̥tarāṣṭraḥ sahāmātyo vyathito vimanābhavat 05086017a tato duryodhanam idaṁ dhr̥tarāṣṭro ’bravīd vacaḥ 05086017c maivaṁ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ 05086018a dūtaś ca hi hr̥ṣīkeśaḥ saṁbandhī ca priyaś ca naḥ 05086018c apāpaḥ kauraveyeṣu kathaṁ bandhanam arhati 05086019 bhīṣma uvāca 05086019a parīto dhr̥tarāṣṭrāyaṁ tava putraḥ sumandadhīḥ 05086019c vr̥ṇoty anarthaṁ na tv arthaṁ yācyamānaḥ suhr̥dgaṇaiḥ 05086020a imam utpathi vartantaṁ pāpaṁ pāpānubandhinam 05086020c vākyāni suhr̥dāṁ hitvā tvam apy asyānuvartase 05086021a kr̥ṣṇam akliṣṭakarmāṇam āsādyāyaṁ sudurmatiḥ 05086021c tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati 05086022a pāpasyāsya nr̥śaṁsasya tyaktadharmasya durmateḥ 05086022c notsahe ’narthasaṁyuktāṁ vācaṁ śrotuṁ kathaṁ cana 05086023 vaiśaṁpāyana uvāca 05086023a ity uktvā bharataśreṣṭho vr̥ddhaḥ paramamanyumān 05086023c utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ 05087001 vaiśaṁpāyana uvāca 05087001a prātar utthāya kr̥ṣṇas tu kr̥tavān sarvam āhnikam 05087001c brāhmaṇair abhyanujñātaḥ prayayau nagaraṁ prati 05087002a taṁ prayāntaṁ mahābāhum anujñāpya tato nr̥pa 05087002c paryavartanta te sarve vr̥kasthalanivāsinaḥ 05087003a dhārtarāṣṭrās tam āyāntaṁ pratyujjagmuḥ svalaṁkr̥tāḥ 05087003c duryodhanam r̥te sarve bhīṣmadroṇakr̥pādayaḥ 05087004a paurāś ca bahulā rājan hr̥ṣīkeśaṁ didr̥kṣavaḥ 05087004c yānair bahuvidhair anye padbhir eva tathāpare 05087005a sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā 05087005c droṇena dhārtarāṣṭraiś ca tair vr̥to nagaraṁ yayau 05087006a kr̥ṣṇasaṁmānanārthaṁ ca nagaraṁ samalaṁkr̥tam 05087006c babhūvū rājamārgāś ca bahuratnasamācitāḥ 05087007a na sma kaś cid gr̥he rājaṁs tadāsīd bharatarṣabha 05087007c na strī na vr̥ddho na śiśur vāsudevadidr̥kṣayā 05087008a rājamārge narā na sma saṁbhavanty avaniṁ gatāḥ 05087008c tathā hi sumahad rājan hr̥ṣīkeśapraveśane 05087009a āvr̥tāni varastrībhir gr̥hāṇi sumahānty api 05087009c pracalantīva bhāreṇa dr̥śyante sma mahītale 05087010a tathā ca gatimantas te vāsudevasya vājinaḥ 05087010c pranaṣṭagatayo ’bhūvan rājamārge narair vr̥te 05087011a sa gr̥haṁ dhr̥tarāṣṭrasya prāviśac chatrukarśanaḥ 05087011c pāṇḍuraṁ puṇḍarīkākṣaḥ prāsādair upaśobhitam 05087012a tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ 05087012c vaicitravīryaṁ rājānam abhyagacchad ariṁdamaḥ 05087013a abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ 05087013c sahaiva droṇabhīṣmābhyām udatiṣṭhan mahāyaśāḥ 05087014a kr̥paś ca somadattaś ca mahārājaś ca bāhlikaḥ 05087014c āsanebhyo ’calan sarve pūjayanto janārdanam 05087015a tato rājānam āsādya dhr̥tarāṣṭraṁ yaśasvinam 05087015c sa bhīṣmaṁ pūjayām āsa vārṣṇeyo vāgbhir añjasā 05087016a teṣu dharmānupūrvīṁ tāṁ prayujya madhusūdanaḥ 05087016c yathāvayaḥ samīyāya rājabhis tatra mādhavaḥ 05087017a atha droṇaṁ saputraṁ sa bāhlīkaṁ ca yaśasvinam 05087017c kr̥paṁ ca somadattaṁ ca samīyāya janārdanaḥ 05087018a tatrāsīd ūrjitaṁ mr̥ṣṭaṁ kāñcanaṁ mahad āsanam 05087018c śāsanād dhr̥tarāṣṭrasya tatropāviśad acyutaḥ 05087019a atha gāṁ madhuparkaṁ cāpy udakaṁ ca janārdane 05087019c upajahrur yathānyāyaṁ dhr̥tarāṣṭrapurohitāḥ 05087020a kr̥tātithyas tu govindaḥ sarvān parihasan kurūn 05087020c āste saṁbandhakaṁ kurvan kurubhiḥ parivāritaḥ 05087021a so ’rcito dhr̥tarāṣṭreṇa pūjitaś ca mahāyaśāḥ 05087021c rājānaṁ samanujñāpya nirākrāmad ariṁdamaḥ 05087022a taiḥ sametya yathānyāyaṁ kurubhiḥ kurusaṁsadi 05087022c vidurāvasathaṁ ramyam upātiṣṭhata mādhavaḥ 05087023a viduraḥ sarvakalyāṇair abhigamya janārdanam 05087023c arcayām āsa dāśārhaṁ sarvakāmair upasthitam 05087024a kr̥tātithyaṁ tu govindaṁ viduraḥ sarvadharmavit 05087024c kuśalaṁ pāṇḍuputrāṇām apr̥cchan madhusūdanam 05087025a prīyamāṇasya suhr̥do viduṣo buddhisattamaḥ 05087025c dharmanityasya ca tadā gatadoṣasya dhīmataḥ 05087026a tasya sarvaṁ savistāraṁ pāṇḍavānāṁ viceṣṭitam 05087026c kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān 05088001 vaiśaṁpāyana uvāca 05088001a athopagamya viduram aparāhṇe janārdanaḥ 05088001c pitr̥ṣvasāraṁ govindaḥ so ’bhyagacchad ariṁdamaḥ 05088002a sā dr̥ṣṭvā kr̥ṣṇam āyāntaṁ prasannādityavarcasam 05088002c kaṇṭhe gr̥hītvā prākrośat pr̥thā pārthān anusmaran 05088003a teṣāṁ sattvavatāṁ madhye govindaṁ sahacāriṇam 05088003c cirasya dr̥ṣṭvā vārṣṇeyaṁ bāṣpam āhārayat pr̥thā 05088004a sābravīt kr̥ṣṇam āsīnaṁ kr̥tātithyaṁ yudhāṁ patim 05088004c bāṣpagadgadapūrṇena mukhena pariśuṣyatā 05088005a ye te bālyāt prabhr̥tyeva guruśuśrūṣaṇe ratāḥ 05088005c parasparasya suhr̥daḥ saṁmatāḥ samacetasaḥ 05088006a nikr̥tyā bhraṁśitā rājyāj janārhā nirjanaṁ gatāḥ 05088006c vinītakrodhaharṣāś ca brahmaṇyāḥ satyavādinaḥ 05088007a tyaktvā priyasukhe pārthā rudantīm apahāya mām 05088007c ahārṣuś ca vanaṁ yāntaḥ samūlaṁ hr̥dayaṁ mama 05088008a atadarhā mahātmānaḥ kathaṁ keśava pāṇḍavāḥ 05088008c ūṣur mahāvane tāta siṁhavyāghragajākule 05088009a bālā vihīnāḥ pitrā te mayā satatalālitāḥ 05088009c apaśyantaḥ svapitarau katham ūṣur mahāvane 05088010a śaṅkhadundubhinirghoṣair mr̥daṅgair vaiṇavair api 05088010c pāṇḍavāḥ samabodhyanta bālyāt prabhr̥ti keśava 05088011a ye sma vāraṇaśabdena hayānāṁ heṣitena ca 05088011c rathanemininādaiś ca vyabodhyanta sadā gr̥he 05088012a śaṅkhabherīninādena veṇuvīṇānunādinā 05088012c puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ 05088013a vastrai ratnair alaṁkāraiḥ pūjayanto dvijanmanaḥ 05088013c gīrbhir maṅgalayuktābhir brāhmaṇānāṁ mahātmanām 05088014a arcitair arcanārhaiś ca stuvadbhir abhinanditāḥ 05088014c prāsādāgreṣv abodhyanta rāṅkavājinaśāyinaḥ 05088015a te nūnaṁ ninadaṁ śrutvā śvāpadānāṁ mahāvane 05088015c na smopayānti nidrāṁ vai atadarhā janārdana 05088016a bherīmr̥daṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ 05088016c strīṇāṁ gītaninādaiś ca madhurair madhusūdana 05088017a bandimāgadhasūtaiś ca stuvadbhir bodhitāḥ katham 05088017c mahāvane vyabodhyanta śvāpadānāṁ rutena te 05088018a hrīmān satyadhr̥tir dānto bhūtānām anukampitā 05088018c kāmadveṣau vaśe kr̥tvā satāṁ vartmānuvartate 05088019a ambarīṣasya māndhātur yayāter nahuṣasya ca 05088019c bharatasya dilīpasya śiber auśīnarasya ca 05088020a rājarṣīṇāṁ purāṇānāṁ dhuraṁ dhatte durudvahām 05088020c śīlavr̥ttopasaṁpanno dharmajñaḥ satyasaṁgaraḥ 05088021a rājā sarvaguṇopetas trailokyasyāpi yo bhavet 05088021c ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ 05088022a śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavr̥ttataḥ 05088022c priyadarśano dīrghabhujaḥ kathaṁ kr̥ṣṇa yudhiṣṭhiraḥ 05088023a yaḥ sa nāgāyutaprāṇo vātaraṁhā vr̥kodaraḥ 05088023c amarṣī pāṇḍavo nityaṁ priyo bhrātuḥ priyaṁkaraḥ 05088024a kīcakasya ca sajñāter yo hantā madhusūdana 05088024c śūraḥ krodhavaśānāṁ ca hiḍimbasya bakasya ca 05088025a parākrame śakrasamo vāyuvegasamo jave 05088025c maheśvarasamaḥ krodhe bhīmaḥ praharatāṁ varaḥ 05088026a krodhaṁ balam amarṣaṁ ca yo nidhāya paraṁtapaḥ 05088026c jitātmā pāṇḍavo ’marṣī bhrātus tiṣṭhati śāsane 05088027a tejorāśiṁ mahātmānaṁ balaugham amitaujasam 05088027c bhīmaṁ pradarśanenāpi bhīmasenaṁ janārdana 05088027e taṁ mamācakṣva vārṣṇeya katham adya vr̥kodaraḥ 05088028a āste parighabāhuḥ sa madhyamaḥ pāṇḍavo ’cyuta 05088028c arjunenārjuno yaḥ sa kr̥ṣṇa bāhusahasriṇā 05088028e dvibāhuḥ spardhate nityam atītenāpi keśava 05088029a kṣipaty ekena vegena pañca bāṇaśatāni yaḥ 05088029c iṣvastre sadr̥śo rājñaḥ kārtavīryasya pāṇḍavaḥ 05088030a tejasādityasadr̥śo maharṣipratimo dame 05088030c kṣamayā pr̥thivītulyo mahendrasamavikramaḥ 05088031a ādhirājyaṁ mahad dīptaṁ prathitaṁ madhusūdana 05088031c āhr̥taṁ yena vīryeṇa kurūṇāṁ sarvarājasu 05088032a yasya bāhubalaṁ ghoraṁ kauravāḥ paryupāsate 05088032c sa sarvarathināṁ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ 05088033a yo ’pāśrayaḥ pāṇḍavānāṁ devānām iva vāsavaḥ 05088033c sa te bhrātā sakhā caiva katham adya dhanaṁjayaḥ 05088034a dayāvān sarvabhūteṣu hrīniṣedho mahāstravit 05088034c mr̥duś ca sukumāraś ca dhārmikaś ca priyaś ca me 05088035a sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ 05088035c bhrātr̥̄ṇāṁ kr̥ṣṇa śuśrūṣur dharmārthakuśalo yuvā 05088036a sadaiva sahadevasya bhrātaro madhusūdana 05088036c vr̥ttaṁ kalyāṇavr̥ttasya pūjayanti mahātmanaḥ 05088037a jyeṣṭhāpacāyinaṁ vīraṁ sahadevaṁ yudhāṁ patim 05088037c śuśrūṣuṁ mama vārṣṇeya mādrīputraṁ pracakṣva me 05088038a sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ 05088038c bhrātr̥̄ṇāṁ kr̥ṣṇa sarveṣāṁ priyaḥ prāṇo bahiścaraḥ 05088039a citrayodhī ca nakulo maheṣvāso mahābalaḥ 05088039c kaccit sa kuśalī kr̥ṣṇa vatso mama sukhaidhitaḥ 05088040a sukhocitam aduḥkhārhaṁ sukumāraṁ mahāratham 05088040c api jātu mahābāho paśyeyaṁ nakulaṁ punaḥ 05088041a pakṣmasaṁpātaje kāle nakulena vinākr̥tā 05088041c na labhāmi sukhaṁ vīra sādya jīvāmi paśya mām 05088042a sarvaiḥ putraiḥ priyatamā draupadī me janārdana 05088042c kulīnā śīlasaṁpannā sarvaiḥ samuditā guṇaiḥ 05088043a putralokāt patilokān vr̥ṇvānā satyavādinī 05088043c priyān putrān parityajya pāṇḍavān anvapadyata 05088044a mahābhijanasaṁpannā sarvakāmaiḥ supūjitā 05088044c īśvarī sarvakalyāṇī draupadī katham acyuta 05088045a patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ 05088045c upapannā maheṣvāsair draupadī duḥkhabhāginī 05088046a caturdaśam imaṁ varṣaṁ yan nāpaśyam ariṁdama 05088046c putrādhibhiḥ paridyūnāṁ draupadīṁ satyavādinīm 05088047a na nūnaṁ karmabhiḥ puṇyair aśnute puruṣaḥ sukham 05088047c draupadī cet tathāvr̥ttā nāśnute sukham avyayam 05088048a na priyo mama kr̥ṣṇāya bībhatsur na yudhiṣṭhiraḥ 05088048c bhīmaseno yamau vāpi yad apaśyaṁ sabhāgatām 05088049a na me duḥkhataraṁ kiṁ cid bhūtapūrvaṁ tato ’dhikam 05088049c yad draupadīṁ nivātasthāṁ śvaśurāṇāṁ samīpagām 05088050a ānāyitām anāryeṇa krodhalobhānuvartinā 05088050c sarve praikṣanta kurava ekavastrāṁ sabhāgatām 05088051a tatraiva dhr̥tarāṣṭraś ca mahārājaś ca bāhlikaḥ 05088051c kr̥paś ca somadattaś ca nirviṇṇāḥ kuravas tathā 05088052a tasyāṁ saṁsadi sarvasyāṁ kṣattāraṁ pūjayāmy aham 05088052c vr̥ttena hi bhavaty āryo na dhanena na vidyayā 05088053a tasya kr̥ṣṇa mahābuddher gambhīrasya mahātmanaḥ 05088053c kṣattuḥ śīlam alaṁkāro lokān viṣṭabhya tiṣṭhati 05088054a sā śokārtā ca hr̥ṣṭā ca dr̥ṣṭvā govindam āgatam 05088054c nānāvidhāni duḥkhāni sarvāṇy evānvakīrtayat 05088055a pūrvair ācaritaṁ yat tat kurājabhir ariṁdama 05088055c akṣadyūtaṁ mr̥gavadhaḥ kaccid eṣāṁ sukhāvaham 05088056a tan māṁ dahati yat kr̥ṣṇā sabhāyāṁ kurusaṁnidhau 05088056c dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṁ tathā 05088057a nirvāsanaṁ ca nagarāt pravrajyā ca paraṁtapa 05088057c nānāvidhānāṁ duḥkhānām āvāso ’smi janārdana 05088057e ajñātacaryā bālānām avarodhaś ca keśava 05088058a na sma kleśatamaṁ me syāt putraiḥ saha paraṁtapa 05088058c duryodhanena nikr̥tā varṣam adya caturdaśam 05088059a duḥkhād api sukhaṁ na syād yadi puṇyaphalakṣayaḥ 05088059c na me viśeṣo jātv āsīd dhārtarāṣṭreṣu pāṇḍavaiḥ 05088060a tena satyena kr̥ṣṇa tvāṁ hatāmitraṁ śriyā vr̥tam 05088060c asmād vimuktaṁ saṁgrāmāt paśyeyaṁ pāṇḍavaiḥ saha 05088060e naiva śakyāḥ parājetuṁ sattvaṁ hy eṣāṁ tathāgatam 05088061a pitaraṁ tv eva garheyaṁ nātmānaṁ na suyodhanam 05088061c yenāhaṁ kuntibhojāya dhanaṁ dhūrtair ivārpitā 05088062a bālāṁ mām āryakas tubhyaṁ krīḍantīṁ kanduhastakām 05088062c adadāt kuntibhojāya sakhā sakhye mahātmane 05088063a sāhaṁ pitrā ca nikr̥tā śvaśuraiś ca paraṁtapa 05088063c atyantaduḥkhitā kr̥ṣṇa kiṁ jīvitaphalaṁ mama 05088064a yan mā vāg abravīn naktaṁ sūtake savyasācinaḥ 05088064c putras te pr̥thivīṁ jetā yaśaś cāsya divaṁ spr̥śet 05088065a hatvā kurūn grāmajanye rājyaṁ prāpya dhanaṁjayaḥ 05088065c bhrātr̥bhiḥ saha kaunteyas trīn medhān āhariṣyati 05088066a nāhaṁ tām abhyasūyāmi namo dharmāya vedhase 05088066c kr̥ṣṇāya mahate nityaṁ dharmo dhārayati prajāḥ 05088067a dharmaś ced asti vārṣṇeya tathā satyaṁ bhaviṣyati 05088067c tvaṁ cāpi tat tathā kr̥ṣṇa sarvaṁ saṁpādayiṣyasi 05088068a na māṁ mādhava vaidhavyaṁ nārthanāśo na vairitā 05088068c tathā śokāya bhavati yathā putrair vinābhavaḥ 05088069a yāhaṁ gāṇḍīvadhanvānaṁ sarvaśastrabhr̥tāṁ varam 05088069c dhanaṁjayaṁ na paśyāmi kā śāntir hr̥dayasya me 05088070a idaṁ caturdaśaṁ varṣaṁ yan nāpaśyaṁ yudhiṣṭhiram 05088070c dhanaṁjayaṁ ca govinda yamau taṁ ca vr̥kodaram 05088071a jīvanāśaṁ pranaṣṭānāṁ śrāddhaṁ kurvanti mānavāḥ 05088071c arthatas te mama mr̥tās teṣāṁ cāhaṁ janārdana 05088072a brūyā mādhava rājānaṁ dharmātmānaṁ yudhiṣṭhiram 05088072c bhūyāṁs te hīyate dharmo mā putraka vr̥thā kr̥thāḥ 05088073a parāśrayā vāsudeva yā jīvāmi dhig astu mām 05088073c vr̥tteḥ kr̥paṇalabdhāyā apratiṣṭhaiva jyāyasī 05088074a atho dhanaṁjayaṁ brūyā nityodyuktaṁ vr̥kodaram 05088074c yadarthaṁ kṣatriyā sūte tasya kālo ’yam āgataḥ 05088075a asmiṁś ced āgate kāle kālo vo ’tikramiṣyati 05088075c lokasaṁbhāvitāḥ santaḥ sunr̥śaṁsaṁ kariṣyatha 05088076a nr̥śaṁsena ca vo yuktāṁs tyajeyaṁ śāśvatīḥ samāḥ 05088076c kāle hi samanuprāpte tyaktavyam api jīvitam 05088077a mādrīputrau ca vaktavyau kṣatradharmaratau sadā 05088077c vikrameṇārjitān bhogān vr̥ṇītaṁ jīvitād api 05088078a vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ 05088078c mano manuṣyasya sadā prīṇanti puruṣottama 05088079a gatvā brūhi mahābāho sarvaśastrabhr̥tāṁ varam 05088079c arjunaṁ pāṇḍavaṁ vīraṁ draupadyāḥ padavīṁ cara 05088080a viditau hi tavātyantaṁ kruddhāv iva yathāntakau 05088080c bhīmārjunau nayetāṁ hi devān api parāṁ gatim 05088081a tayoś caitad avajñānaṁ yat sā kr̥ṣṇā sabhāṁ gatā 05088081c duḥśāsanaś ca karṇaś ca paruṣāṇy abhyabhāṣatām 05088082a duryodhano bhīmasenam abhyagacchan manasvinam 05088082c paśyatāṁ kurumukhyānāṁ tasya drakṣyati yat phalam 05088083a na hi vairaṁ samāsādya praśāmyati vr̥kodaraḥ 05088083c sucirād api bhīmasya na hi vairaṁ praśāmyati 05088083e yāvadantaṁ na nayati śātravāñ śatrukarśanaḥ 05088084a na duḥkhaṁ rājyaharaṇaṁ na ca dyūte parājayaḥ 05088084c pravrājanaṁ ca putrāṇāṁ na me tad duḥkhakāraṇam 05088085a yat tu sā br̥hatī śyāmā ekavastrā sabhāṁ gatā 05088085c aśr̥ṇot paruṣā vācas tato duḥkhataraṁ nu kim 05088086a strīdharmiṇī varārohā kṣatradharmaratā sadā 05088086c nādhyagacchat tathā nāthaṁ kr̥ṣṇā nāthavatī satī 05088087a yasyā mama saputrāyās tvaṁ nātho madhusūdana 05088087c rāmaś ca balināṁ śreṣṭhaḥ pradyumnaś ca mahārathaḥ 05088088a sāham evaṁvidhaṁ duḥkhaṁ sahe ’dya puruṣottama 05088088c bhīme jīvati durdharṣe vijaye cāpalāyini 05088089a tata āśvāsayām āsa putrādhibhir abhiplutām 05088089c pitr̥ṣvasāraṁ śocantīṁ śauriḥ pārthasakhaḥ pr̥thām 05088090a kā nu sīmantinī tvādr̥g lokeṣv asti pitr̥ṣvasaḥ 05088090c śūrasya rājño duhitā ājamīḍhakulaṁ gatā 05088091a mahākulīnā bhavatī hradād dhradam ivāgatā 05088091c īśvarī sarvakalyāṇī bhartrā paramapūjitā 05088092a vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ 05088092c sukhaduḥkhe mahāprājñe tvādr̥śī soḍhum arhati 05088093a nidrātandrī krodhaharṣau kṣutpipāse himātapau 05088093c etāni pārthā nirjitya nityaṁ vīrāḥ sukhe ratāḥ 05088094a tyaktagrāmyasukhāḥ pārthā nityaṁ vīrasukhapriyāḥ 05088094c na te svalpena tuṣyeyur mahotsāhā mahābalāḥ 05088095a antaṁ dhīrā niṣevante madhyaṁ grāmyasukhapriyāḥ 05088095c uttamāṁś ca parikleśān bhogāṁś cātīva mānuṣān 05088096a anteṣu remire dhīrā na te madhyeṣu remire 05088096c antaprāptiṁ sukhām āhur duḥkham antaram antayoḥ 05088097a abhivādayanti bhavatīṁ pāṇḍavāḥ saha kr̥ṣṇayā 05088097c ātmānaṁ ca kuśalinaṁ nivedyāhur anāmayam 05088098a arogān sarvasiddhārthān kṣipraṁ drakṣyasi pāṇḍavān 05088098c īśvarān sarvalokasya hatāmitrāñ śriyā vr̥tān 05088099a evam āśvāsitā kuntī pratyuvāca janārdanam 05088099c putrādhibhir abhidhvastā nigr̥hyābuddhijaṁ tamaḥ 05088100a yad yat teṣāṁ mahābāho pathyaṁ syān madhusūdana 05088100c yathā yathā tvaṁ manyethāḥ kuryāḥ kr̥ṣṇa tathā tathā 05088101a avilopena dharmasya anikr̥tyā paraṁtapa 05088101c prabhāvajñāsmi te kr̥ṣṇa satyasyābhijanasya ca 05088102a vyavasthāyāṁ ca mitreṣu buddhivikramayos tathā 05088102c tvam eva naḥ kule dharmas tvaṁ satyaṁ tvaṁ tapo mahat 05088103a tvaṁ trātā tvaṁ mahad brahma tvayi sarvaṁ pratiṣṭhitam 05088103c yathaivāttha tathaivaitat tvayi satyaṁ bhaviṣyati 05088104a tām āmantrya ca govindaḥ kr̥tvā cābhipradakṣiṇam 05088104c prātiṣṭhata mahābāhur duryodhanagr̥hān prati 05089001 vaiśaṁpāyana uvāca 05089001a pr̥thām āmantrya govindaḥ kr̥tvā cāpi pradakṣiṇam 05089001c duryodhanagr̥haṁ śaurir abhyagacchad ariṁdamaḥ 05089002a lakṣmyā paramayā yuktaṁ puraṁdaragr̥hopamam 05089002c tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ 05089003a tato ’bhraghanasaṁkāśaṁ girikūṭam ivocchritam 05089003c śriyā jvalantaṁ prāsādam āruroha mahāyaśāḥ 05089004a tatra rājasahasraiś ca kurubhiś cābhisaṁvr̥tam 05089004c dhārtarāṣṭraṁ mahābāhuṁ dadarśāsīnam āsane 05089005a duḥśāsanaṁ ca karṇaṁ ca śakuniṁ cāpi saubalam 05089005c duryodhanasamīpe tān āsanasthān dadarśa saḥ 05089006a abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ 05089006c udatiṣṭhat sahāmātyaḥ pūjayan madhusūdanam 05089007a sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ 05089007c rājabhis tatra vārṣṇeyaḥ samāgacchad yathāvayaḥ 05089008a tatra jāmbūnadamayaṁ paryaṅkaṁ supariṣkr̥tam 05089008c vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ 05089009a tasmin gāṁ madhuparkaṁ ca upahr̥tya janārdane 05089009c nivedayām āsa tadā gr̥hān rājyaṁ ca kauravaḥ 05089010a tatra govindam āsīnaṁ prasannādityavarcasam 05089010c upāsāṁ cakrire sarve kuravo rājabhiḥ saha 05089011a tato duryodhano rājā vārṣṇeyaṁ jayatāṁ varam 05089011c nyamantrayad bhojanena nābhyanandac ca keśavaḥ 05089012a tato duryodhanaḥ kr̥ṣṇam abravīd rājasaṁsadi 05089012c mr̥dupūrvaṁ śaṭhodarkaṁ karṇam ābhāṣya kauravaḥ 05089013a kasmād annāni pānāni vāsāṁsi śayanāni ca 05089013c tvadartham upanītāni nāgrahīs tvaṁ janārdana 05089014a ubhayoś cādadaḥ sāhyam ubhayoś ca hite rataḥ 05089014c saṁbandhī dayitaś cāsi dhr̥tarāṣṭrasya mādhava 05089015a tvaṁ hi govinda dharmārthau vettha tattvena sarvaśaḥ 05089015c tatra kāraṇam icchāmi śrotuṁ cakragadādhara 05089016a sa evam ukto govindaḥ pratyuvāca mahāmanāḥ 05089016c oghameghasvanaḥ kāle pragr̥hya vipulaṁ bhujam 05089017a anambūkr̥tam agrastam anirastam asaṁkulam 05089017c rājīvanetro rājānaṁ hetumadvākyam uttamam 05089018a kr̥tārthā bhuñjate dūtāḥ pūjāṁ gr̥hṇanti caiva hi 05089018c kr̥tārthaṁ māṁ sahāmātyas tvam arciṣyasi bhārata 05089019a evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam 05089019c na yuktaṁ bhavatāsmāsu pratipattum asāṁpratam 05089020a kr̥tārthaṁ cākr̥tārthaṁ ca tvāṁ vayaṁ madhusūdana 05089020c yatāmahe pūjayituṁ govinda na ca śaknumaḥ 05089021a na ca tat kāraṇaṁ vidmo yasmin no madhusūdana 05089021c pūjāṁ kr̥tāṁ prīyamāṇair nāmaṁsthāḥ puruṣottama 05089022a vairaṁ no nāsti bhavatā govinda na ca vigrahaḥ 05089022c sa bhavān prasamīkṣyaitan nedr̥śaṁ vaktum arhati 05089023a evam uktaḥ pratyuvāca dhārtarāṣṭraṁ janārdanaḥ 05089023c abhivīkṣya sahāmātyaṁ dāśārhaḥ prahasann iva 05089024a nāhaṁ kāmān na saṁrambhān na dveṣān nārthakāraṇāt 05089024c na hetuvādāl lobhād vā dharmaṁ jahyāṁ kathaṁ cana 05089025a saṁprītibhojyāny annāni āpadbhojyāni vā punaḥ 05089025c na ca saṁprīyase rājan na cāpy āpadgatā vayam 05089026a akasmād dviṣase rājañ janmaprabhr̥ti pāṇḍavān 05089026c priyānuvartino bhrātr̥̄n sarvaiḥ samuditān guṇaiḥ 05089027a akasmāc caiva pārthānāṁ dveṣaṇaṁ nopapadyate 05089027c dharme sthitāḥ pāṇḍaveyāḥ kas tān kiṁ vaktum arhati 05089028a yas tān dveṣṭi sa māṁ dveṣṭi yas tān anu sa mām anu 05089028c aikātmyaṁ māṁ gataṁ viddhi pāṇḍavair dharmacāribhiḥ 05089029a kāmakrodhānuvartī hi yo mohād virurutsate 05089029c guṇavantaṁ ca yo dveṣṭi tam āhuḥ puruṣādhamam 05089030a yaḥ kalyāṇaguṇāñ jñātīn mohāl lobhād didr̥kṣate 05089030c so ’jitātmājitakrodho na ciraṁ tiṣṭhati śriyam 05089031a atha yo guṇasaṁpannān hr̥dayasyāpriyān api 05089031c priyeṇa kurute vaśyāṁś ciraṁ yaśasi tiṣṭhati 05089032a sarvam etad abhoktavyam annaṁ duṣṭābhisaṁhitam 05089032c kṣattur ekasya bhoktavyam iti me dhīyate matiḥ 05089033a evam uktvā mahābāhur duryodhanam amarṣaṇam 05089033c niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt 05089034a niryāya ca mahābāhur vāsudevo mahāmanāḥ 05089034c niveśāya yayau veśma vidurasya mahātmanaḥ 05089035a tam abhyagacchad droṇaś ca kr̥po bhīṣmo ’tha bāhlikaḥ 05089035c kuravaś ca mahābāhuṁ vidurasya gr̥he sthitam 05089036a te ’bhigamyābruvaṁs tatra kuravo madhusūdanam 05089036c nivedayāmo vārṣṇeya saratnāṁs te gr̥hānvayam 05089037a tān uvāca mahātejāḥ kauravān madhusūdanaḥ 05089037c sarve bhavanto gacchantu sarvā me ’pacitiḥ kr̥tā 05089038a yāteṣu kuruṣu kṣattā dāśārham aparājitam 05089038c abhyarcayām āsa tadā sarvakāmaiḥ prayatnavān 05089039a tataḥ kṣattānnapānāni śucīni guṇavanti ca 05089039c upāharad anekāni keśavāya mahātmane 05089040a tair tarpayitvā prathamaṁ brāhmaṇān madhusūdanaḥ 05089040c vedavidbhyo dadau kr̥ṣṇaḥ paramadraviṇāny api 05089041a tato ’nuyāyibhiḥ sārdhaṁ marudbhir iva vāsavaḥ 05089041c vidurānnāni bubhuje śucīni guṇavanti ca 05090001 vaiśaṁpāyana uvāca 05090001a taṁ bhuktavantam āśvastaṁ niśāyāṁ viduro ’bravīt 05090001c nedaṁ samyag vyavasitaṁ keśavāgamanaṁ tava 05090002a arthadharmātigo mūḍhaḥ saṁrambhī ca janārdana 05090002c mānaghno mānakāmaś ca vr̥ddhānāṁ śāsanātigaḥ 05090003a dharmaśāstrātigo mando durātmā pragrahaṁ gataḥ 05090003c aneyaḥ śreyasāṁ pāpo dhārtarāṣṭro janārdana 05090004a kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ 05090004c akartā cākr̥tajñaś ca tyaktadharmaḥ priyānr̥taḥ 05090005a etaiś cānyaiś ca bahubhir doṣair eṣa samanvitaḥ 05090005c tvayocyamānaḥ śreyo ’pi saṁrambhān na grahīṣyati 05090006a senāsamudayaṁ dr̥ṣṭvā pārthivaṁ madhusūdana 05090006c kr̥tārthaṁ manyate bāla ātmānam avicakṣaṇaḥ 05090007a ekaḥ karṇaḥ parāñ jetuṁ samartha iti niścitam 05090007c dhārtarāṣṭrasya durbuddheḥ sa śamaṁ nopayāsyati 05090008a bhīṣme droṇe kr̥pe karṇe droṇaputre jayadrathe 05090008c bhūyasīṁ vartate vr̥ttiṁ na śame kurute manaḥ 05090009a niścitaṁ dhārtarāṣṭrāṇāṁ sakarṇānāṁ janārdana 05090009c bhīṣmadroṇakr̥pān pārthā na śaktāḥ prativīkṣitum 05090010a saṁvic ca dhārtarāṣṭrāṇāṁ sarveṣām eva keśava 05090010c śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ 05090011a na pāṇḍavānām asmābhiḥ pratideyaṁ yathocitam 05090011c iti vyavasitās teṣu vacanaṁ syān nirarthakam 05090012a yatra sūktaṁ duruktaṁ ca samaṁ syān madhusūdana 05090012c na tatra pralapet prājño badhireṣv iva gāyanaḥ 05090013a avijānatsu mūḍheṣu nirmaryādeṣu mādhava 05090013c na tvaṁ vākyaṁ bruvan yuktaś cāṇḍāleṣu dvijo yathā 05090014a so ’yaṁ balastho mūḍhaś ca na kariṣyati te vacaḥ 05090014c tasmin nirarthakaṁ vākyam uktaṁ saṁpatsyate tava 05090015a teṣāṁ samupaviṣṭānāṁ sarveṣāṁ pāpacetasām 05090015c tava madhyāvataraṇaṁ mama kr̥ṣṇa na rocate 05090016a durbuddhīnām aśiṣṭānāṁ bahūnāṁ pāpacetasām 05090016c pratīpaṁ vacanaṁ madhye tava kr̥ṣṇa na rocate 05090017a anupāsitavr̥ddhatvāc chriyā mohāc ca darpitaḥ 05090017c vayodarpād amarṣāc ca na te śreyo grahīṣyati 05090018a balaṁ balavad apy asya yadi vakṣyasi mādhava 05090018c tvayy asya mahatī śaṅkā na kariṣyati te vacaḥ 05090019a nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ 05090019c iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana 05090020a teṣv evam upapanneṣu kāmakrodhānuvartiṣu 05090020c samartham api te vākyam asamarthaṁ bhaviṣyati 05090021a madhye tiṣṭhan hastyanīkasya mando; rathāśvayuktasya balasya mūḍhaḥ 05090021c duryodhano manyate vītamanyuḥ; kr̥tsnā mayeyaṁ pr̥thivī jiteti 05090022a āśaṁsate dhr̥tarāṣṭrasya putro; mahārājyam asapatnaṁ pr̥thivyām 05090022c tasmiñ śamaḥ kevalo nopalabhyo; baddhaṁ santam āgataṁ manyate ’rtham 05090023a paryasteyaṁ pr̥thivī kālapakvā; duryodhanārthe pāṇḍavān yoddhukāmāḥ 05090023c samāgatāḥ sarvayodhāḥ pr̥thivyāṁ; rājānaś ca kṣitipālaiḥ sametāḥ 05090024a sarve caite kr̥tavairāḥ purastāt; tvayā rājāno hr̥tasārāś ca kr̥ṣṇa 05090024c tavodvegāt saṁśritā dhārtarāṣṭrān; susaṁhatāḥ saha karṇena vīrāḥ 05090025a tyaktātmānaḥ saha duryodhanena; sr̥ṣṭā yoddhuṁ pāṇḍavān sarvayodhāḥ 05090025c teṣāṁ madhye praviśethā yadi tvaṁ; na tan mataṁ mama dāśārha vīra 05090026a teṣāṁ samupaviṣṭānāṁ bahūnāṁ duṣṭacetasām 05090026c kathaṁ madhyaṁ prapadyethāḥ śatrūṇāṁ śatrukarśana 05090027a sarvathā tvaṁ mahābāho devair api durutsahaḥ 05090027c prabhāvaṁ pauruṣaṁ buddhiṁ jānāmi tava śatruhan 05090028a yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava 05090028c premṇā ca bahumānāc ca sauhr̥dāc ca bravīmy aham 05091001 bhagavān uvāca 05091001a yathā brūyān mahāprājño yathā brūyād vicakṣaṇaḥ 05091001c yathā vācyas tvadvidhena suhr̥dā madvidhaḥ suhr̥t 05091002a dharmārthayuktaṁ tathyaṁ ca yathā tvayy upapadyate 05091002c tathā vacanam ukto ’smi tvayaitat pitr̥mātr̥vat 05091003a satyaṁ prāptaṁ ca yuktaṁ cāpy evam eva yathāttha mām 05091003c śr̥ṇuṣvāgamane hetuṁ vidurāvahito bhava 05091004a daurātmyaṁ dhārtarāṣṭrasya kṣatriyāṇāṁ ca vairitām 05091004c sarvam etad ahaṁ jānan kṣattaḥ prāpto ’dya kauravān 05091005a paryastāṁ pr̥thivīṁ sarvāṁ sāśvāṁ sarathakuñjarām 05091005c yo mocayen mr̥tyupāśāt prāpnuyād dharmam uttamam 05091006a dharmakāryaṁ yatañ śaktyā na cec chaknoti mānavaḥ 05091006c prāpto bhavati tat puṇyam atra me nāsti saṁśayaḥ 05091007a manasā cintayan pāpaṁ karmaṇā nābhirocayan 05091007c na prāpnoti phalaṁ tasya evaṁ dharmavido viduḥ 05091008a so ’haṁ yatiṣye praśamaṁ kṣattaḥ kartum amāyayā 05091008c kurūṇāṁ sr̥ñjayānāṁ ca saṁgrāme vinaśiṣyatām 05091009a seyam āpan mahāghorā kuruṣv eva samutthitā 05091009c karṇaduryodhanakr̥tā sarve hy ete tadanvayāḥ 05091010a vyasanaiḥ kliśyamānaṁ hi yo mitraṁ nābhipadyate 05091010c anunīya yathāśakti taṁ nr̥śaṁsaṁ vidur budhāḥ 05091011a ā keśagrahaṇān mitram akāryāt saṁnivartayan 05091011c avācyaḥ kasya cid bhavati kr̥tayatno yathābalam 05091012a tat samarthaṁ śubhaṁ vākyaṁ dharmārthasahitaṁ hitam 05091012c dhārtarāṣṭraḥ sahāmātyo grahītuṁ vidurārhati 05091013a hitaṁ hi dhārtarāṣṭrāṇāṁ pāṇḍavānāṁ tathaiva ca 05091013c pr̥thivyāṁ kṣatriyāṇāṁ ca yatiṣye ’ham amāyayā 05091014a hite prayatamānaṁ māṁ śaṅked duryodhano yadi 05091014c hr̥dayasya ca me prītir ānr̥ṇyaṁ ca bhaviṣyati 05091015a jñātīnāṁ hi mitho bhede yan mitraṁ nābhipadyate 05091015c sarvayatnena madhyasthaṁ na tan mitraṁ vidur budhāḥ 05091016a na māṁ brūyur adharmajñā mūḍhā asuhr̥das tathā 05091016c śakto nāvārayat kr̥ṣṇaḥ saṁrabdhān kurupāṇḍavān 05091017a ubhayoḥ sādhayann artham aham āgata ity uta 05091017c tatra yatnam ahaṁ kr̥tvā gaccheyaṁ nr̥ṣv avācyatām 05091018a mama dharmārthayuktaṁ hi śrutvā vākyam anāmayam 05091018c na ced ādāsyate bālo diṣṭasya vaśam eṣyati 05091019a ahāpayan pāṇḍavārthaṁ yathāvac; chamaṁ kurūṇāṁ yadi cācareyam 05091019c puṇyaṁ ca me syāc caritaṁ mahārthaṁ; mucyeraṁś ca kuravo mr̥tyupāśāt 05091020a api vācaṁ bhāṣamāṇasya kāvyāṁ; dharmārāmām arthavatīm ahiṁsrām 05091020c avekṣeran dhārtarāṣṭrāḥ samarthāṁ; māṁ ca prāptaṁ kuravaḥ pūjayeyuḥ 05091021a na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ 05091021c kruddhasya pramukhe sthātuṁ siṁhasyevetare mr̥gāḥ 05091022 vaiśaṁpāyana uvāca 05091022a ity evam uktvā vacanaṁ vr̥ṣṇīnām r̥ṣabhas tadā 05091022c śayane sukhasaṁsparśe śiśye yadusukhāvahaḥ 05092001 vaiśaṁpāyana uvāca 05092001a tathā kathayator eva tayor buddhimatos tadā 05092001c śivā nakṣatrasaṁpannā sā vyatīyāya śarvarī 05092002a dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ 05092002c śr̥ṇvato vividhā vāco vidurasya mahātmanaḥ 05092003a kathābhir anurūpābhiḥ kr̥ṣṇasyāmitatejasaḥ 05092003c akāmasyeva kr̥ṣṇasya sā vyatīyāya śarvarī 05092004a tatas tu svarasaṁpannā bahavaḥ sūtamāgadhāḥ 05092004c śaṅkhadundubhinirghoṣaiḥ keśavaṁ pratyabodhayan 05092005a tata utthāya dāśārha r̥ṣabhaḥ sarvasātvatām 05092005c sarvam āvaśyakaṁ cakre prātaḥkāryaṁ janārdanaḥ 05092006a kr̥todakāryajapyaḥ sa hutāgniḥ samalaṁkr̥taḥ 05092006c tata ādityam udyantam upātiṣṭhata mādhavaḥ 05092007a atha duryodhanaḥ kr̥ṣṇaṁ śakuniś cāpi saubalaḥ 05092007c saṁdhyāṁ tiṣṭhantam abhyetya dāśārham aparājitam 05092008a ācakṣetāṁ tu kr̥ṣṇasya dhr̥tarāṣṭraṁ sabhāgatam 05092008c kurūṁś ca bhīṣmapramukhān rājñaḥ sarvāṁś ca pārthivān 05092009a tvām arthayante govinda divi śakram ivāmarāḥ 05092009c tāv abhyanandad govindaḥ sāmnā paramavalgunā 05092010a tato vimala āditye brāhmaṇebhyo janārdanaḥ 05092010c dadau hiraṇyaṁ vāsāṁsi gāś cāśvāṁś ca paraṁtapaḥ 05092011a visr̥ṣṭavantaṁ ratnāni dāśārham aparājitam 05092011c tiṣṭhantam upasaṁgamya vavande sārathis tadā 05092012a tam upasthitam ājñāya rathaṁ divyaṁ mahāmanāḥ 05092012c mahābhraghananirghoṣaṁ sarvaratnavibhūṣitam 05092013a agniṁ pradakṣiṇaṁ kr̥tvā brāhmaṇāṁś ca janārdanaḥ 05092013c kaustubhaṁ maṇim āmucya śriyā paramayā jvalan 05092014a kurubhiḥ saṁvr̥taḥ kr̥ṣṇo vr̥ṣṇibhiś cābhirakṣitaḥ 05092014c ātiṣṭhata rathaṁ śauriḥ sarvayādavanandanaḥ 05092015a anvāruroha dāśārhaṁ viduraḥ sarvadharmavit 05092015c sarvaprāṇabhr̥tāṁ śreṣṭhaṁ sarvadharmabhr̥tāṁ varam 05092016a tato duryodhanaḥ kr̥ṣṇaṁ śakuniś cāpi saubalaḥ 05092016c dvitīyena rathenainam anvayātāṁ paraṁtapam 05092017a sātyakiḥ kr̥tavarmā ca vr̥ṣṇīnāṁ ca mahārathāḥ 05092017c pr̥ṣṭhato ’nuyayuḥ kr̥ṣṇaṁ rathair aśvair gajair api 05092018a teṣāṁ hemapariṣkārā yuktāḥ paramavājibhiḥ 05092018c gacchatāṁ ghoṣiṇaś citrāś cāru babhrājire rathāḥ 05092019a saṁmr̥ṣṭasaṁsiktarajaḥ pratipede mahāpatham 05092019c rājarṣicaritaṁ kāle kr̥ṣṇo dhīmāñ śriyā jvalan 05092020a tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ 05092020c śaṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca 05092021a pravīrāḥ sarvalokasya yuvānaḥ siṁhavikramāḥ 05092021c parivārya rathaṁ śaurer agacchanta paraṁtapāḥ 05092022a tato ’nye bahusāhasrā vicitrādbhutavāsasaḥ 05092022c asiprāsāyudhadharāḥ kr̥ṣṇasyāsan puraḥsarāḥ 05092023a gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ 05092023c prayāntam anvayur vīraṁ dāśārham aparājitam 05092024a puraṁ kurūṇāṁ saṁvr̥ttaṁ draṣṭukāmaṁ janārdanam 05092024c savr̥ddhabālaṁ sastrīkaṁ rathyāgatam ariṁdamam 05092025a vedikāpāśritābhiś ca samākrāntāny anekaśaḥ 05092025c pracalantīva bhāreṇa yoṣidbhir bhavanāny uta 05092026a saṁpūjyamānaḥ kurubhiḥ saṁśr̥ṇvan vividhāḥ kathāḥ 05092026c yathārhaṁ pratisatkurvan prekṣamāṇaḥ śanair yayau 05092027a tataḥ sabhāṁ samāsādya keśavasyānuyāyinaḥ 05092027c saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan 05092028a tataḥ sā samitiḥ sarvā rājñām amitatejasām 05092028c saṁprākampata harṣeṇa kr̥ṣṇāgamanakāṅkṣayā 05092029a tato ’bhyāśagate kr̥ṣṇe samahr̥ṣyan narādhipāḥ 05092029c śrutvā taṁ rathanirghoṣaṁ parjanyaninadopamam 05092030a āsādya tu sabhādvāram r̥ṣabhaḥ sarvasātvatām 05092030c avatīrya rathāc chauriḥ kailāsaśikharopamāt 05092031a nagameghapratīkāśāṁ jvalantīm iva tejasā 05092031c mahendrasadanaprakhyāṁ praviveśa sabhāṁ tataḥ 05092032a pāṇau gr̥hītvā viduraṁ sātyakiṁ ca mahāyaśāḥ 05092032c jyotīṁṣy ādityavad rājan kurūn pracchādayañ śriyā 05092033a agrato vāsudevasya karṇaduryodhanāv ubhau 05092033c vr̥ṣṇayaḥ kr̥tavarmā ca āsan kr̥ṣṇasya pr̥ṣṭhataḥ 05092034a dhr̥tarāṣṭraṁ puraskr̥tya bhīṣmadroṇādayas tataḥ 05092034c āsanebhyo ’calan sarve pūjayanto janārdanam 05092035a abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ 05092035c sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ 05092036a uttiṣṭhati mahārāje dhr̥tarāṣṭre janeśvare 05092036c tāni rājasahasrāṇi samuttasthuḥ samantataḥ 05092037a āsanaṁ sarvatobhadraṁ jāmbūnadapariṣkr̥tam 05092037c kr̥ṣṇārthe kalpitaṁ tatra dhr̥tarāṣṭrasya śāsanāt 05092038a smayamānas tu rājānaṁ bhīṣmadroṇau ca mādhavaḥ 05092038c abhyabhāṣata dharmātmā rājñaś cānyān yathāvayaḥ 05092039a tatra keśavam ānarcuḥ samyag abhyāgataṁ sabhām 05092039c rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam 05092040a tatra tiṣṭhan sa dāśārho rājamadhye paraṁtapaḥ 05092040c apaśyad antarikṣasthān r̥ṣīn parapuraṁjayaḥ 05092041a tatas tān abhisaṁprekṣya nāradapramukhān r̥ṣīn 05092041c abhyabhāṣata dāśārho bhīṣmaṁ śāṁtanavaṁ śanaiḥ 05092042a pārthivīṁ samitiṁ draṣṭum r̥ṣayo ’bhyāgatā nr̥pa 05092042c nimantryantām āsanaiś ca satkāreṇa ca bhūyasā 05092043a naiteṣv anupaviṣṭeṣu śakyaṁ kena cid āsitum 05092043c pūjā prayujyatām āśu munīnāṁ bhāvitātmanām 05092044a r̥ṣīñ śāṁtanavo dr̥ṣṭvā sabhādvāram upasthitān 05092044c tvaramāṇas tato bhr̥tyān āsanānīty acodayat 05092045a āsanāny atha mr̥ṣṭāni mahānti vipulāni ca 05092045c maṇikāñcanacitrāṇi samājahrus tatas tataḥ 05092046a teṣu tatropaviṣṭeṣu gr̥hītārgheṣu bhārata 05092046c niṣasādāsane kr̥ṣṇo rājānaś ca yathāsanam 05092047a duḥśāsanaḥ sātyakaye dadāv āsanam uttamam 05092047c viviṁśatir dadau pīṭhaṁ kāñcanaṁ kr̥tavarmaṇe 05092048a avidūre ’tha kr̥ṣṇasya karṇaduryodhanāv ubhau 05092048c ekāsane mahātmānau niṣīdatur amarṣaṇau 05092049a gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ 05092049c niṣasādāsane rājā sahaputro viśāṁ pate 05092050a viduro maṇipīṭhe tu śuklaspardhyājinottare 05092050c saṁspr̥śann āsanaṁ śaurer mahāmatir upāviśat 05092051a cirasya dr̥ṣṭvā dāśārhaṁ rājānaḥ sarvapārthivāḥ 05092051c amr̥tasyeva nātr̥pyan prekṣamāṇā janārdanam 05092052a atasīpuṣpasaṁkāśaḥ pītavāsā janārdanaḥ 05092052c vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ 05092053a tatas tūṣṇīṁ sarvam āsīd govindagatamānasam 05092053c na tatra kaś cit kiṁ cid dhi vyājahāra pumān kva cit 05093001 vaiśaṁpāyana uvāca 05093001a teṣv āsīneṣu sarveṣu tūṣṇīṁbhūteṣu rājasu 05093001c vākyam abhyādade kr̥ṣṇaḥ sudaṁṣṭro dundubhisvanaḥ 05093002a jīmūta iva gharmānte sarvāṁ saṁśrāvayan sabhām 05093002c dhr̥tarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ 05093003a kurūṇāṁ pāṇḍavānāṁ ca śamaḥ syād iti bhārata 05093003c aprayatnena vīrāṇām etad yatitum āgataḥ 05093004a rājan nānyat pravaktavyaṁ tava niḥśreyasaṁ vacaḥ 05093004c viditaṁ hy eva te sarvaṁ veditavyam ariṁdama 05093005a idam adya kulaṁ śreṣṭhaṁ sarvarājasu pārthiva 05093005c śrutavr̥ttopasaṁpannaṁ sarvaiḥ samuditaṁ guṇaiḥ 05093006a kr̥pānukampā kāruṇyam ānr̥śaṁsyaṁ ca bhārata 05093006c tathārjavaṁ kṣamā satyaṁ kuruṣv etad viśiṣyate 05093007a tasminn evaṁvidhe rājan kule mahati tiṣṭhati 05093007c tvannimittaṁ viśeṣeṇa neha yuktam asāṁpratam 05093008a tvaṁ hi vārayitā śreṣṭhaḥ kurūṇāṁ kurusattama 05093008c mithyā pracaratāṁ tāta bāhyeṣv ābhyantareṣu ca 05093009a te putrās tava kauravya duryodhanapurogamāḥ 05093009c dharmārthau pr̥ṣṭhataḥ kr̥tvā pracaranti nr̥śaṁsavat 05093010a aśiṣṭā gatamaryādā lobhena hr̥tacetasaḥ 05093010c sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha 05093011a seyam āpan mahāghorā kuruṣv eva samutthitā 05093011c upekṣyamāṇā kauravya pr̥thivīṁ ghātayiṣyati 05093012a śakyā ceyaṁ śamayituṁ tvaṁ ced icchasi bhārata 05093012c na duṣkaro hy atra śamo mato me bharatarṣabha 05093013a tvayy adhīnaḥ śamo rājan mayi caiva viśāṁ pate 05093013c putrān sthāpaya kauravya sthāpayiṣyāmy ahaṁ parān 05093014a ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ 05093014c hitaṁ balavad apy eṣāṁ tiṣṭhatāṁ tava śāsane 05093015a tava caiva hitaṁ rājan pāṇḍavānām atho hitam 05093015c śame prayatamānasya mama śāsanakāṅkṣiṇām 05093016a svayaṁ niṣkalam ālakṣya saṁvidhatsva viśāṁ pate 05093016c sahabhūtās tu bharatās tavaiva syur janeśvara 05093017a dharmārthayos tiṣṭha rājan pāṇḍavair abhirakṣitaḥ 05093017c na hi śakyās tathābhūtā yatnād api narādhipa 05093018a na hi tvāṁ pāṇḍavair jetuṁ rakṣyamāṇaṁ mahātmabhiḥ 05093018c indro ’pi devaiḥ sahitaḥ prasaheta kuto nr̥pāḥ 05093019a yatra bhīṣmaś ca droṇaś ca kr̥paḥ karṇo viviṁśatiḥ 05093019c aśvatthāmā vikarṇaś ca somadatto ’tha bāhlikaḥ 05093020a saindhavaś ca kaliṅgaś ca kāmbojaś ca sudakṣiṇaḥ 05093020c yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā 05093021a sātyakiś ca mahātejā yuyutsuś ca mahārathaḥ 05093021c ko nu tān viparītātmā yudhyeta bharatarṣabha 05093022a lokasyeśvaratāṁ bhūyaḥ śatrubhiś cāpradhr̥ṣyatām 05093022c prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ 05093023a tasya te pr̥thivīpālās tvatsamāḥ pr̥thivīpate 05093023c śreyāṁsaś caiva rājānaḥ saṁdhāsyante paraṁtapa 05093024a sa tvaṁ putraiś ca pautraiś ca bhrātr̥bhiḥ pitr̥bhis tathā 05093024c suhr̥dbhiḥ sarvato guptaḥ sukhaṁ śakṣyasi jīvitum 05093025a etān eva purodhāya satkr̥tya ca yathā purā 05093025c akhilāṁ bhokṣyase sarvāṁ pr̥thivīṁ pr̥thivīpate 05093026a etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiś ca bhārata 05093026c anyān vijeṣyase śatrūn eṣa svārthas tavākhilaḥ 05093027a tair evopārjitāṁ bhūmiṁ bhokṣyase ca paraṁtapa 05093027c yadi saṁpatsyase putraiḥ sahāmātyair narādhipa 05093028a saṁyuge vai mahārāja dr̥śyate sumahān kṣayaḥ 05093028c kṣaye cobhayato rājan kaṁ dharmam anupaśyasi 05093029a pāṇḍavair nihataiḥ saṁkhye putrair vāpi mahābalaiḥ 05093029c yad vindethāḥ sukhaṁ rājaṁs tad brūhi bharatarṣabha 05093030a śūrāś ca hi kr̥tāstrāś ca sarve yuddhābhikāṅkṣiṇaḥ 05093030c pāṇḍavās tāvakāś caiva tān rakṣa mahato bhayāt 05093031a na paśyema kurūn sarvān pāṇḍavāṁś caiva saṁyuge 05093031c kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān 05093032a samavetāḥ pr̥thivyāṁ hi rājāno rājasattama 05093032c amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ 05093033a trāhi rājann imaṁ lokaṁ na naśyeyur imāḥ prajāḥ 05093033c tvayi prakr̥tim āpanne śeṣaṁ syāt kurunandana 05093034a śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ 05093034c anyonyasacivā rājaṁs tān pāhi mahato bhayāt 05093035a śiveneme bhūmipālāḥ samāgamya parasparam 05093035c saha bhuktvā ca pītvā ca pratiyāntu yathāgr̥ham 05093036a suvāsasaḥ sragviṇaś ca satkr̥tya bharatarṣabha 05093036c amarṣāṁś ca nirākr̥tya vairāṇi ca paraṁtapa 05093037a hārdaṁ yat pāṇḍaveṣv āsīt prāpte ’sminn āyuṣaḥ kṣaye 05093037c tad eva te bhavatv adya śaśvac ca bharatarṣabha 05093038a bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ 05093038c tān pālaya yathānyāyaṁ putrāṁś ca bharatarṣabha 05093039a bhavataiva hi rakṣyās te vyasaneṣu viśeṣataḥ 05093039c mā te dharmas tathaivārtho naśyeta bharatarṣabha 05093040a āhus tvāṁ pāṇḍavā rājann abhivādya prasādya ca 05093040c bhavataḥ śāsanād duḥkham anubhūtaṁ sahānugaiḥ 05093041a dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ 05093041c trayodaśaṁ tathājñātaiḥ sajane parivatsaram 05093042a sthātā naḥ samaye tasmin piteti kr̥taniścayāḥ 05093042c nāhāsma samayaṁ tāta tac ca no brāhmaṇā viduḥ 05093043a tasmin naḥ samaye tiṣṭha sthitānāṁ bharatarṣabha 05093043c nityaṁ saṁkleśitā rājan svarājyāṁśaṁ labhemahi 05093044a tvaṁ dharmam arthaṁ yuñjānaḥ samyaṅ nas trātum arhasi 05093044c gurutvaṁ bhavati prekṣya bahūn kleśāṁs titikṣmahe 05093045a sa bhavān mātr̥pitr̥vad asmāsu pratipadyatām 05093045c guror garīyasī vr̥ttir yā ca śiṣyasya bhārata 05093046a pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ 05093046c saṁsthāpaya pathiṣv asmāṁs tiṣṭha rājan svavartmani 05093047a āhuś cemāṁ pariṣadaṁ putrās te bharatarṣabha 05093047c dharmajñeṣu sabhāsatsu neha yuktam asāṁpratam 05093048a yatra dharmo hy adharmeṇa satyaṁ yatrānr̥tena ca 05093048c hanyate prekṣamāṇānāṁ hatās tatra sabhāsadaḥ 05093049a viddho dharmo hy adharmeṇa sabhāṁ yatra prapadyate 05093049c na cāsya śalyaṁ kr̥ntanti viddhās tatra sabhāsadaḥ 05093049e dharma etān ārujati yathā nady anukūlajān 05093050a ye dharmam anupaśyantas tūṣṇīṁ dhyāyanta āsate 05093050c te satyam āhur dharmaṁ ca nyāyyaṁ ca bharatarṣabha 05093051a śakyaṁ kim anyad vaktuṁ te dānād anyaj janeśvara 05093051c bruvantu vā mahīpālāḥ sabhāyāṁ ye samāsate 05093051e dharmārthau saṁpradhāryaiva yadi satyaṁ bravīmy aham 05093052a pramuñcemān mr̥tyupāśāt kṣatriyān kṣatriyarṣabha 05093052c praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ 05093053a pitryaṁ tebhyaḥ pradāyāṁśaṁ pāṇḍavebhyo yathocitam 05093053c tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṁtapa 05093054a ajātaśatruṁ jānīṣe sthitaṁ dharme satāṁ sadā 05093054c saputre tvayi vr̥ttiṁ ca vartate yāṁ narādhipa 05093055a dāhitaś ca nirastaś ca tvām evopāśritaḥ punaḥ 05093055c indraprasthaṁ tvayaivāsau saputreṇa vivāsitaḥ 05093056a sa tatra nivasan sarvān vaśam ānīya pārthivān 05093056c tvanmukhān akarod rājan na ca tvām atyavartata 05093057a tasyaivaṁ vartamānasya saubalena jihīrṣatā 05093057c rāṣṭrāṇi dhanadhānyaṁ ca prayuktaḥ paramopadhiḥ 05093058a sa tām avasthāṁ saṁprāpya kr̥ṣṇāṁ prekṣya sabhāgatām 05093058c kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ 05093059a ahaṁ tu tava teṣāṁ ca śreya icchāmi bhārata 05093059c dharmād arthāt sukhāc caiva mā rājan nīnaśaḥ prajāḥ 05093060a anartham arthaṁ manvānā arthaṁ vānartham ātmanaḥ 05093060c lobhe ’tiprasr̥tān putrān nigr̥hṇīṣva viśāṁ pate 05093061a sthitāḥ śuśrūṣituṁ pārthāḥ sthitā yoddhum ariṁdamāḥ 05093061c yat te pathyatamaṁ rājaṁs tasmiṁs tiṣṭha paraṁtapa 05093062a tad vākyaṁ pārthivāḥ sarve hr̥dayaiḥ samapūjayan 05093062c na tatra kaś cid vaktuṁ hi vācaṁ prākrāmad agrataḥ 05094001 vaiśaṁpāyana uvāca 05094001a tasminn abhihite vākye keśavena mahātmanā 05094001c stimitā hr̥ṣṭaromāṇa āsan sarve sabhāsadaḥ 05094002a kaḥ svid uttaram etasmād vaktum utsahate pumān 05094002c iti sarve manobhis te cintayanti sma pārthivāḥ 05094003a tathā teṣu ca sarveṣu tūṣṇīṁbhūteṣu rājasu 05094003c jāmadagnya idaṁ vākyam abravīt kurusaṁsadi 05094004a imām ekopamāṁ rājañ śr̥ṇu satyām aśaṅkitaḥ 05094004c tāṁ śrutvā śreya ādatsva yadi sādhv iti manyase 05094005a rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat 05094005c akhilāṁ bubhuje sarvāṁ pr̥thivīm iti naḥ śrutam 05094006a sa sma nityaṁ niśāpāye prātar utthāya vīryavān 05094006c brāhmaṇān kṣatriyāṁś caiva pr̥cchann āste mahārathaḥ 05094007a asti kaś cid viśiṣṭo vā madvidho vā bhaved yudhi 05094007c śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhr̥t 05094008a iti bruvann anvacarat sa rājā pr̥thivīm imām 05094008c darpeṇa mahatā mattaḥ kaṁ cid anyam acintayan 05094009a taṁ sma vaidyā akr̥paṇā brāhmaṇāḥ sarvato ’bhayāḥ 05094009c pratyaṣedhanta rājānaṁ ślāghamānaṁ punaḥ punaḥ 05094010a pratiṣidhyamāno ’py asakr̥t pr̥cchaty eva sa vai dvijān 05094010c abhimānī śriyā mattas tam ūcur brāhmaṇās tadā 05094011a tapasvino mahātmāno vedavratasamanvitāḥ 05094011c udīryamāṇaṁ rājānaṁ krodhadīptā dvijātayaḥ 05094012a anekajananaṁ sakhyaṁ yayoḥ puruṣasiṁhayoḥ 05094012c tayos tvaṁ na samo rājan bhavitāsi kadā cana 05094013a evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān 05094013c kva tau vīrau kvajanmānau kiṁkarmāṇau ca kau ca tau 05094014 brāhmaṇā ūcuḥ 05094014a naro nārāyaṇaś caiva tāpasāv iti naḥ śrutam 05094014c āyātau mānuṣe loke tābhyāṁ yudhyasva pārthiva 05094015a śrūyate tau mahātmānau naranārāyaṇāv ubhau 05094015c tapo ghoram anirdeśyaṁ tapyete gandhamādane 05094016 rāma uvāca 05094016a sa rājā mahatīṁ senāṁ yojayitvā ṣaḍaṅginīm 05094016c amr̥ṣyamāṇaḥ saṁprāyād yatra tāv aparājitau 05094017a sa gatvā viṣamaṁ ghoraṁ parvataṁ gandhamādanam 05094017c mr̥gayāṇo ’nvagacchat tau tāpasāv aparājitau 05094018a tau dr̥ṣṭvā kṣutpipāsābhyāṁ kr̥śau dhamanisaṁtatau 05094018c śītavātātapaiś caiva karśitau puruṣottamau 05094018e abhigamyopasaṁgr̥hya paryapr̥cchad anāmayam 05094019a tam arcitvā mūlaphalair āsanenodakena ca 05094019c nyamantrayetāṁ rājānaṁ kiṁ kāryaṁ kriyatām iti 05094020 dambhodbhava uvāca 05094020a bāhubhyāṁ me jitā bhūmir nihatāḥ sarvaśatravaḥ 05094020c bhavadbhyāṁ yuddham ākāṅkṣann upayāto ’smi parvatam 05094020e ātithyaṁ dīyatām etat kāṅkṣitaṁ me ciraṁ prati 05094021 naranārāyaṇāv ūcatuḥ 05094021a apetakrodhalobho ’yam āśramo rājasattama 05094021c na hy asminn āśrame yuddhaṁ kutaḥ śastraṁ kuto ’nr̥juḥ 05094021e anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau 05094022 rāma uvāca 05094022a ucyamānas tathāpi sma bhūya evābhyabhāṣata 05094022c punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaś ca bhārata 05094022e dambhodbhavo yuddham icchann āhvayaty eva tāpasau 05094023a tato naras tv iṣīkāṇāṁ muṣṭim ādāya kaurava 05094023c abravīd ehi yudhyasva yuddhakāmuka kṣatriya 05094024a sarvaśastrāṇi cādatsva yojayasva ca vāhinīm 05094024c ahaṁ hi te vineṣyāmi yuddhaśraddhām itaḥ param 05094025 dambhodbhava uvāca 05094025a yady etad astram asmāsu yuktaṁ tāpasa manyase 05094025c etenāpi tvayā yotsye yuddhārthī hy aham āgataḥ 05094026 rāma uvāca 05094026a ity uktvā śaravarṣeṇa sarvataḥ samavākirat 05094026c dambhodbhavas tāpasaṁ taṁ jighāṁsuḥ sahasainikaḥ 05094027a tasya tān asyato ghorān iṣūn paratanucchidaḥ 05094027c kadarthīkr̥tya sa munir iṣīkābhir apānudat 05094028a tato ’smai prāsr̥jad ghoram aiṣīkam aparājitaḥ 05094028c astram apratisaṁdheyaṁ tad adbhutam ivābhavat 05094029a teṣām akṣīṇi karṇāṁś ca nastakāṁś caiva māyayā 05094029c nimittavedhī sa munir iṣīkābhiḥ samarpayat 05094030a sa dr̥ṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam 05094030c pādayor nyapatad rājā svasti me ’stv iti cābravīt 05094031a tam abravīn naro rājañ śaraṇyaḥ śaraṇaiṣiṇām 05094031c brahmaṇyo bhava dharmātmā mā ca smaivaṁ punaḥ kr̥thāḥ 05094032a mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṁś cit kadā cana 05094032c alpīyāṁsaṁ viśiṣṭaṁ vā tat te rājan paraṁ hitam 05094033a kr̥taprajño vītalobho nirahaṁkāra ātmavān 05094033c dāntaḥ kṣānto mr̥duḥ kṣemaḥ prajāḥ pālaya pārthiva 05094034a anujñātaḥ svasti gaccha maivaṁ bhūyaḥ samācareḥ 05094034c kuśalaṁ brāhmaṇān pr̥ccher āvayor vacanād bhr̥śam 05094035a tato rājā tayoḥ pādāv abhivādya mahātmanoḥ 05094035c pratyājagāma svapuraṁ dharmaṁ caivācinod bhr̥śam 05094036a sumahac cāpi tat karma yan nareṇa kr̥taṁ purā 05094036c tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo ’bhavat 05094037a tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve ’straṁ na yujyate 05094037c tāvat tvaṁ mānam utsr̥jya gaccha rājan dhanaṁjayam 05094038a kākudīkaṁ śukaṁ nākam akṣisaṁtarjanaṁ tathā 05094038c saṁtānaṁ nartanaṁ ghoram āsyamodakam aṣṭamam 05094039a etair viddhāḥ sarva eva maraṇaṁ yānti mānavāḥ 05094039c unmattāś ca viceṣṭante naṣṭasaṁjñā vicetasaḥ 05094040a svapante ca plavante ca chardayanti ca mānavāḥ 05094040c mūtrayante ca satataṁ rudanti ca hasanti ca 05094041a asaṁkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ 05094041c tvam eva bhūyo jānāsi kuntīputraṁ dhanaṁjayam 05094042a naranārāyaṇau yau tau tāv evārjunakeśavau 05094042c vijānīhi mahārāja pravīrau puruṣarṣabhau 05094043a yady etad evaṁ jānāsi na ca mām atiśaṅkase 05094043c āryāṁ matiṁ samāsthāya śāmya bhārata pāṇḍavaiḥ 05094044a atha cen manyase śreyo na me bhedo bhaved iti 05094044c praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kr̥thāḥ 05094045a bhavatāṁ ca kuruśreṣṭha kulaṁ bahumataṁ bhuvi 05094045c tat tathaivāstu bhadraṁ te svārtham evānucintaya 05095001 vaiśaṁpāyana uvāca 05095001a jāmadagnyavacaḥ śrutvā kaṇvo ’pi bhagavān r̥ṣiḥ 05095001c duryodhanam idaṁ vākyam abravīt kurusaṁsadi 05095002a akṣayaś cāvyayaś caiva brahmā lokapitāmahaḥ 05095002c tathaiva bhagavantau tau naranārāyaṇāv r̥ṣī 05095003a ādityānāṁ hi sarveṣāṁ viṣṇur ekaḥ sanātanaḥ 05095003c ajayyaś cāvyayaś caiva śāśvataḥ prabhur īśvaraḥ 05095004a nimittamaraṇās tv anye candrasūryau mahī jalam 05095004c vāyur agnis tathākāśaṁ grahās tārāgaṇās tathā 05095005a te ca kṣayānte jagato hitvā lokatrayaṁ sadā 05095005c kṣayaṁ gacchanti vai sarve sr̥jyante ca punaḥ punaḥ 05095006a muhūrtamaraṇās tv anye mānuṣā mr̥gapakṣiṇaḥ 05095006c tiryagyonyaś ca ye cānye jīvalokacarāḥ smr̥tāḥ 05095007a bhūyiṣṭhena tu rājānaḥ śriyaṁ bhuktvāyuṣaḥ kṣaye 05095007c maraṇaṁ pratigacchanti bhoktuṁ sukr̥taduṣkr̥tam 05095008a sa bhavān dharmaputreṇa śamaṁ kartum ihārhati 05095008c pāṇḍavāḥ kuravaś caiva pālayantu vasuṁdharām 05095009a balavān aham ity eva na mantavyaṁ suyodhana 05095009c balavanto hi balibhir dr̥śyante puruṣarṣabha 05095010a na balaṁ balināṁ madhye balaṁ bhavati kaurava 05095010c balavanto hi te sarve pāṇḍavā devavikramāḥ 05095011a atrāpy udāharantīmam itihāsaṁ purātanam 05095011c mātaler dātukāmasya kanyāṁ mr̥gayato varam 05095012a matas trailokyarājasya mātalir nāma sārathiḥ 05095012c tasyaikaiva kule kanyā rūpato lokaviśrutā 05095013a guṇakeśīti vikhyātā nāmnā sā devarūpiṇī 05095013c śriyā ca vapuṣā caiva striyo ’nyāḥ sātiricyate 05095014a tasyāḥ pradānasamayaṁ mātaliḥ saha bhāryayā 05095014c jñātvā vimamr̥śe rājaṁs tatparaḥ paricintayan 05095015a dhik khalv alaghuśīlānām ucchritānāṁ yaśasvinām 05095015c narāṇām r̥ddhasattvānāṁ kule kanyāprarohaṇam 05095016a mātuḥ kulaṁ pitr̥kulaṁ yatra caiva pradīyate 05095016c kulatrayaṁ saṁśayitaṁ kurute kanyakā satām 05095017a devamānuṣalokau dvau mānasenaiva cakṣuṣā 05095017c avagāhyaiva vicitau na ca me rocate varaḥ 05095018a na devān naiva ditijān na gandharvān na mānuṣān 05095018c arocayaṁ varakr̥te tathaiva bahulān r̥ṣīn 05095019a bhāryayā tu sa saṁmantrya saha rātrau sudharmayā 05095019c mātalir nāgalokāya cakāra gamane matim 05095020a na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ 05095020c rūpato dr̥śyate kaś cin nāgeṣu bhavitā dhruvam 05095021a ity āmantrya sudharmāṁ sa kr̥tvā cābhipradakṣiṇam 05095021c kanyāṁ śirasy upāghrāya praviveśa mahītalam 05096001 kaṇva uvāca 05096001a mātalis tu vrajan mārge nāradena maharṣiṇā 05096001c varuṇaṁ gacchatā draṣṭuṁ samāgacchad yadr̥cchayā 05096002a nārado ’thābravīd enaṁ kva bhavān gantum udyataḥ 05096002c svena vā sūta kāryeṇa śāsanād vā śatakratoḥ 05096003a mātalir nāradenaivaṁ saṁpr̥ṣṭaḥ pathi gacchatā 05096003c yathāvat sarvam ācaṣṭa svakāryaṁ varuṇaṁ prati 05096004a tam uvācātha sa munir gacchāvaḥ sahitāv iti 05096004c salileśadidr̥kṣārtham aham apy udyato divaḥ 05096005a ahaṁ te sarvam ākhyāsye darśayan vasudhātalam 05096005c dr̥ṣṭvā tatra varaṁ kaṁ cid rocayiṣyāva mātale 05096006a avagāhya tato bhūmim ubhau mātalināradau 05096006c dadr̥śāte mahātmānau lokapālam apāṁ patim 05096007a tatra devarṣisadr̥śīṁ pūjāṁ prāpa sa nāradaḥ 05096007c mahendrasadr̥śīṁ caiva mātaliḥ pratyapadyata 05096008a tāv ubhau prītamanasau kāryavattāṁ nivedya ha 05096008c varuṇenābhyanujñātau nāgalokaṁ viceratuḥ 05096009a nāradaḥ sarvabhūtānām antarbhūminivāsinām 05096009c jānaṁś cakāra vyākhyānaṁ yantuḥ sarvam aśeṣataḥ 05096010 nārada uvāca 05096010a dr̥ṣṭas te varuṇas tāta putrapautrasamāvr̥taḥ 05096010c paśyodakapateḥ sthānaṁ sarvatobhadram r̥ddhimat 05096011a eṣa putro mahāprājño varuṇasyeha gopateḥ 05096011c eṣa taṁ śīlavr̥ttena śaucena ca viśiṣyate 05096012a eṣo ’sya putro ’bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ 05096012c rūpavān darśanīyaś ca somaputryā vr̥taḥ patiḥ 05096013a jyotsnākālīti yām āhur dvitīyāṁ rūpataḥ śriyam 05096013c ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kr̥taḥ smr̥taḥ 05096014a bhavanaṁ paśya vāruṇyā yad etat sarvakāñcanam 05096014c yāṁ prāpya suratāṁ prāptāḥ surāḥ surapateḥ sakhe 05096015a etāni hr̥tarājyānāṁ daiteyānāṁ sma mātale 05096015c dīpyamānāni dr̥śyante sarvapraharaṇāny uta 05096016a akṣayāṇi kilaitāni vivartante sma mātale 05096016c anubhāvaprayuktāni surair avajitāni ha 05096017a atra rākṣasajātyaś ca bhūtajātyaś ca mātale 05096017c divyapraharaṇāś cāsan pūrvadaivatanirmitāḥ 05096018a agnir eṣa mahārciṣmāñ jāgarti varuṇahrade 05096018c vaiṣṇavaṁ cakram āviddhaṁ vidhūmena haviṣmatā 05096019a eṣa gāṇḍīmayaś cāpo lokasaṁhārasaṁbhr̥taḥ 05096019c rakṣyate daivatair nityaṁ yatas tad gāṇḍivaṁ dhanuḥ 05096020a eṣa kr̥tye samutpanne tat tad dhārayate balam 05096020c sahasraśatasaṁkhyena prāṇena satataṁ dhruvam 05096021a aśāsyān api śāsty eṣa rakṣobandhuṣu rājasu 05096021c sr̥ṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā 05096022a etac chatraṁ narendrāṇāṁ mahac chakreṇa bhāṣitam 05096022c putrāḥ salilarājasya dhārayanti mahodayam 05096023a etat salilarājasya chatraṁ chatragr̥he sthitam 05096023c sarvataḥ salilaṁ śītaṁ jīmūta iva varṣati 05096024a etac chatrāt paribhraṣṭaṁ salilaṁ somanirmalam 05096024c tamasā mūrchitaṁ yāti yena nārchati darśanam 05096025a bahūny adbhutarūpāṇi draṣṭavyānīha mātale 05096025c tava kāryoparodhas tu tasmād gacchāva māciram 05097001 nārada uvāca 05097001a etat tu nāgalokasya nābhisthāne sthitaṁ puram 05097001c pātālam iti vikhyātaṁ daityadānavasevitam 05097002a idam adbhiḥ samaṁ prāptā ye ke cid dhruvajaṅgamāḥ 05097002c praviśanto mahānādaṁ nadanti bhayapīḍitāḥ 05097003a atrāsuro ’gniḥ satataṁ dīpyate vāribhojanaḥ 05097003c vyāpāreṇa dhr̥tātmānaṁ nibaddhaṁ samabudhyata 05097004a atrāmr̥taṁ suraiḥ pītvā nihitaṁ nihatāribhiḥ 05097004c ataḥ somasya hāniś ca vr̥ddhiś caiva pradr̥śyate 05097005a atra divyaṁ hayaśiraḥ kāle parvaṇi parvaṇi 05097005c uttiṣṭhati suvarṇābhaṁ vārbhir āpūrayañ jagat 05097006a yasmād atra samagrās tāḥ patanti jalamūrtayaḥ 05097006c tasmāt pātālam ity etat khyāyate puram uttamam 05097007a airāvato ’smāt salilaṁ gr̥hītvā jagato hitaḥ 05097007c megheṣv āmuñcate śītaṁ yan mahendraḥ pravarṣati 05097008a atra nānāvidhākārās timayo naikarūpiṇaḥ 05097008c apsu somaprabhāṁ pītvā vasanti jalacāriṇaḥ 05097009a atra sūryāṁśubhir bhinnāḥ pātālatalam āśritāḥ 05097009c mr̥tā divasataḥ sūta punar jīvanti te niśi 05097010a udaye nityaśaś cātra candramā raśmibhir vr̥taḥ 05097010c amr̥taṁ spr̥śya saṁsparśāt saṁjīvayati dehinaḥ 05097011a atra te ’dharmaniratā baddhāḥ kālena pīḍitāḥ 05097011c daiteyā nivasanti sma vāsavena hr̥taśriyaḥ 05097012a atra bhūtapatir nāma sarvabhūtamaheśvaraḥ 05097012c bhūtaye sarvabhūtānām acarat tapa uttamam 05097013a atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ 05097013c tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ 05097014a yatratatraśayo nityaṁ yenakenacidāśitaḥ 05097014c yenakenacidācchannaḥ sa govrata ihocyate 05097015a airāvato nāgarājo vāmanaḥ kumudo ’ñjanaḥ 05097015c prasūtāḥ supratīkasya vaṁśe vāraṇasattamāḥ 05097016a paśya yady atra te kaś cid rocate guṇato varaḥ 05097016c varayiṣyāva taṁ gatvā yatnam āsthāya mātale 05097017a aṇḍam etaj jale nyastaṁ dīpyamānam iva śriyā 05097017c ā prajānāṁ nisargād vai nodbhidyati na sarpati 05097018a nāsya jātiṁ nisargaṁ vā kathyamānaṁ śr̥ṇomi vai 05097018c pitaraṁ mātaraṁ vāpi nāsya jānāti kaś cana 05097019a ataḥ kila mahān agnir antakāle samutthitaḥ 05097019c dhakṣyate mātale sarvaṁ trailokyaṁ sacarācaram 05097020 kaṇva uvāca 05097020a mātalis tv abravīc chrutvā nāradasyātha bhāṣitam 05097020c na me ’tra rocate kaś cid anyato vraja māciram 05098001 nārada uvāca 05098001a hiraṇyapuram ity etat khyātaṁ puravaraṁ mahat 05098001c daityānāṁ dānavānāṁ ca māyāśatavicāriṇām 05098002a analpena prayatnena nirmitaṁ viśvakarmaṇā 05098002c mayena manasā sr̥ṣṭaṁ pātālatalam āśritam 05098003a atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ 05098003c dānavā nivasanti sma śūrā dattavarāḥ purā 05098004a naite śakreṇa nānyena varuṇena yamena vā 05098004c śakyante vaśam ānetuṁ tathaiva dhanadena ca 05098005a asurāḥ kālakhañjāś ca tathā viṣṇupadodbhavāḥ 05098005c nairr̥tā yātudhānāś ca brahmavedodbhavāś ca ye 05098006a daṁṣṭriṇo bhīmarūpāś ca nivasanty ātmarakṣiṇaḥ 05098006c māyāvīryopasaṁpannā nivasanty ātmarakṣiṇaḥ 05098007a nivātakavacā nāma dānavā yuddhadurmadāḥ 05098007c jānāsi ca yathā śakro naitāñ śaknoti bādhitum 05098008a bahuśo mātale tvaṁ ca tava putraś ca gomukhaḥ 05098008c nirbhagno devarājaś ca sahaputraḥ śacīpatiḥ 05098009a paśya veśmāni raukmāṇi mātale rājatāni ca 05098009c karmaṇā vidhiyuktena yuktāny upagatāni ca 05098010a vaiḍūryaharitānīva pravālarucirāṇi ca 05098010c arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca 05098011a pārthivānīva cābhānti punar nagamayāni ca 05098011c śailānīva ca dr̥śyante tārakāṇīva cāpy uta 05098012a sūryarūpāṇi cābhānti dīptāgnisadr̥śāni ca 05098012c maṇijālavicitrāṇi prāṁśūni nibiḍāni ca 05098013a naitāni śakyaṁ nirdeṣṭuṁ rūpato dravyatas tathā 05098013c guṇataś caiva siddhāni pramāṇaguṇavanti ca 05098014a ākrīḍān paśya daityānāṁ tathaiva śayanāny uta 05098014c ratnavanti mahārhāṇi bhājanāny āsanāni ca 05098015a jaladābhāṁs tathā śailāṁs toyaprasravaṇānvitān 05098015c kāmapuṣpaphalāṁś caiva pādapān kāmacāriṇaḥ 05098016a mātale kaś cid atrāpi rucitas te varo bhavet 05098016c atha vānyāṁ diśaṁ bhūmer gacchāva yadi manyase 05098017 kaṇva uvāca 05098017a mātalis tv abravīd enaṁ bhāṣamāṇaṁ tathāvidham 05098017c devarṣe naiva me kāryaṁ vipriyaṁ tridivaukasām 05098018a nityānuṣaktavairā hi bhrātaro devadānavāḥ 05098018c aripakṣeṇa saṁbandhaṁ rocayiṣyāmy ahaṁ katham 05098019a anyatra sādhu gacchāvo draṣṭuṁ nārhāmi dānavān 05098019c jānāmi tu tathātmānaṁ ditsātmakamalaṁ yathā 05099001 nārada uvāca 05099001a ayaṁ lokaḥ suparṇānāṁ pakṣiṇāṁ pannagāśinām 05099001c vikrame gamane bhāre naiṣām asti pariśramaḥ 05099002a vainateyasutaiḥ sūta ṣaḍbhis tatam idaṁ kulam 05099002c sumukhena sunāmnā ca sunetreṇa suvarcasā 05099003a surūpapakṣirājena subalena ca mātale 05099003c vardhitāni prasūtyā vai vinatākulakartr̥bhiḥ 05099004a pakṣirājābhijātyānāṁ sahasrāṇi śatāni ca 05099004c kaśyapasya tato vaṁśe jātair bhūtivivardhanaiḥ 05099005a sarve hy ete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ 05099005c sarve śriyam abhīpsanto dhārayanti balāny uta 05099006a karmaṇā kṣatriyāś caite nirghr̥ṇā bhogibhojinaḥ 05099006c jñātisaṁkṣayakartr̥tvād brāhmaṇyaṁ na labhanti vai 05099007a nāmāni caiṣāṁ vakṣyāmi yathā prādhānyataḥ śr̥ṇu 05099007c mātale ślāghyam etad dhi kulaṁ viṣṇuparigraham 05099008a daivataṁ viṣṇur eteṣāṁ viṣṇur eva parāyaṇam 05099008c hr̥di caiṣāṁ sadā viṣṇur viṣṇur eva gatiḥ sadā 05099009a suvarṇacūḍo nāgāśī dāruṇaś caṇḍatuṇḍakaḥ 05099009c analaś cānilaś caiva viśālākṣo ’tha kuṇḍalī 05099010a kāśyapir dhvajaviṣkambho vainateyo ’tha vāmanaḥ 05099010c vātavego diśācakṣur nimeṣo nimiṣas tathā 05099011a trivāraḥ saptavāraś ca vālmīkir dvīpakas tathā 05099011c daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ 05099012a sumukhaḥ sukhaketuś ca citrabarhas tathānaghaḥ 05099012c meghakr̥t kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ 05099013a gurubhāraḥ kapotaś ca sūryanetraś cirāntakaḥ 05099013c viṣṇudhanvā kumāraś ca paribarho haris tathā 05099014a susvaro madhuparkaś ca hemavarṇas tathaiva ca 05099014c malayo mātariśvā ca niśākaradivākarau 05099015a ete pradeśamātreṇa mayoktā garuḍātmajāḥ 05099015c prādhānyato ’tha yaśasā kīrtitāḥ prāṇataś ca te 05099016a yady atra na ruciḥ kā cid ehi gacchāva mātale 05099016c taṁ nayiṣyāmi deśaṁ tvāṁ ruciṁ yatropalapsyase 05100001 nārada uvāca 05100001a idaṁ rasātalaṁ nāma saptamaṁ pr̥thivītalam 05100001c yatrāste surabhir mātā gavām amr̥tasaṁbhavā 05100002a kṣarantī satataṁ kṣīraṁ pr̥thivīsārasaṁbhavam 05100002c ṣaṇṇāṁ rasānāṁ sāreṇa rasam ekam anuttamam 05100003a amr̥tenābhitr̥ptasya sāram udgirataḥ purā 05100003c pitāmahasya vadanād udatiṣṭhad aninditā 05100004a yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale 05100004c hradaḥ kr̥taḥ kṣīranidhiḥ pavitraṁ param uttamam 05100005a puṣpitasyeva phenasya paryantam anuveṣṭitam 05100005c pibanto nivasanty atra phenapā munisattamāḥ 05100006a phenapā nāma nāmnā te phenāhārāś ca mātale 05100006c ugre tapasi vartante yeṣāṁ bibhyati devatāḥ 05100007a asyāś catasro dhenvo ’nyā dikṣu sarvāsu mātale 05100007c nivasanti diśāpālyo dhārayantyo diśaḥ smr̥tāḥ 05100008a pūrvāṁ diśaṁ dhārayate surūpā nāma saurabhī 05100008c dakṣiṇāṁ haṁsakā nāma dhārayaty aparāṁ diśam 05100009a paścimā vāruṇī dik ca dhāryate vai subhadrayā 05100009c mahānubhāvayā nityaṁ mātale viśvarūpayā 05100010a sarvakāmadughā nāma dhenur dhārayate diśam 05100010c uttarāṁ mātale dharmyāṁ tathailavilasaṁjñitām 05100011a āsāṁ tu payasā miśraṁ payo nirmathya sāgare 05100011c manthānaṁ mandaraṁ kr̥tvā devair asurasaṁhitaiḥ 05100012a uddhr̥tā vāruṇī lakṣmīr amr̥taṁ cāpi mātale 05100012c uccaiḥśravāś cāśvarājo maṇiratnaṁ ca kaustubham 05100013a sudhāhāreṣu ca sudhāṁ svadhābhojiṣu ca svadhām 05100013c amr̥taṁ cāmr̥tāśeṣu surabhiḥ kṣarate payaḥ 05100014a atra gāthā purā gītā rasātalanivāsibhiḥ 05100014c paurāṇī śrūyate loke gīyate yā manīṣibhiḥ 05100015a na nāgaloke na svarge na vimāne triviṣṭape 05100015c parivāsaḥ sukhas tādr̥g rasātalatale yathā 05101001 nārada uvāca 05101001a iyaṁ bhogavatī nāma purī vāsukipālitā 05101001c yādr̥śī devarājasya purīvaryāmarāvatī 05101002a eṣa śeṣaḥ sthito nāgo yeneyaṁ dhāryate sadā 05101002c tapasā lokamukhyena prabhāvamahatā mahī 05101003a śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ 05101003c sahasraṁ dhārayan mūrdhnāṁ jvālājihvo mahābalaḥ 05101004a iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ 05101004c surasāyāḥ sutā nāgā nivasanti gatavyathāḥ 05101005a maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ 05101005c sahasrasaṁkhyā balinaḥ sarve raudrāḥ svabhāvataḥ 05101006a sahasraśirasaḥ ke cit ke cit pañcaśatānanāḥ 05101006c śataśīrṣās tathā ke cit ke cit triśiraso ’pi ca 05101007a dvipañcaśirasaḥ ke cit ke cit saptamukhās tathā 05101007c mahābhogā mahākāyāḥ parvatābhogabhoginaḥ 05101008a bahūnīha sahasrāṇi prayutāny arbudāni ca 05101008c nāgānām ekavaṁśānāṁ yathāśreṣṭhāṁs tu me śr̥ṇu 05101009a vāsukis takṣakaś caiva karkoṭakadhanaṁjayau 05101009c kālīyo nahuṣaś caiva kambalāśvatarāv ubhau 05101010a bāhyakuṇḍo maṇir nāgas tathaivāpūraṇaḥ khagaḥ 05101010c vāmanaś cailapatraś ca kukuraḥ kukuṇas tathā 05101011a āryako nandakaś caiva tathā kalaśapotakau 05101011c kailāsakaḥ piñjarako nāgaś cairāvatas tathā 05101012a sumanomukho dadhimukhaḥ śaṅkho nandopanandakau 05101012c āptaḥ koṭanakaś caiva śikhī niṣṭhūrikas tathā 05101013a tittirir hastibhadraś ca kumudo mālyapiṇḍakaḥ 05101013c dvau padmau puṇḍarīkaś ca puṣpo mudgaraparṇakaḥ 05101014a karavīraḥ pīṭharakaḥ saṁvr̥tto vr̥tta eva ca 05101014c piṇḍāro bilvapatraś ca mūṣikādaḥ śirīṣakaḥ 05101015a dilīpaḥ śaṅkhaśīrṣaś ca jyotiṣko ’thāparājitaḥ 05101015c kauravyo dhr̥tarāṣṭraś ca kumāraḥ kuśakas tathā 05101016a virajā dhāraṇaś caiva subāhur mukharo jayaḥ 05101016c badhirāndhau vikuṇḍaś ca virasaḥ surasas tathā 05101017a ete cānye ca bahavaḥ kaśyapasyātmajāḥ smr̥tāḥ 05101017c mātale paśya yady atra kaś cit te rocate varaḥ 05101018 kaṇva uvāca 05101018a mātalis tv ekam avyagraḥ satataṁ saṁnirīkṣya vai 05101018c papraccha nāradaṁ tatra prītimān iva cābhavat 05101019a sthito ya eṣa purataḥ kauravyasyāryakasya ca 05101019c dyutimān darśanīyaś ca kasyaiṣa kulanandanaḥ 05101020a kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ 05101020c vaṁśasya kasyaiṣa mahān ketubhūta iva sthitaḥ 05101021a praṇidhānena dhairyeṇa rūpeṇa vayasā ca me 05101021c manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ 05101022a mātaliṁ prītimanasaṁ dr̥ṣṭvā sumukhadarśanāt 05101022c nivedayām āsa tadā māhātmyaṁ janma karma ca 05101023a airāvatakule jātaḥ sumukho nāma nāgarāṭ 05101023c āryakasya mataḥ pautro dauhitro vāmanasya ca 05101024a etasya hi pitā nāgaś cikuro nāma mātale 05101024c nacirād vainateyena pañcatvam upapāditaḥ 05101025a tato ’bravīt prītamanā mātalir nāradaṁ vacaḥ 05101025c eṣa me rucitas tāta jāmātā bhujagottamaḥ 05101026a kriyatām atra yatno hi prītimān asmy anena vai 05101026c asya nāgapater dātuṁ priyāṁ duhitaraṁ mune 05102001 nārada uvāca 05102001a sūto ’yaṁ mātalir nāma śakrasya dayitaḥ suhr̥t 05102001c śuciḥ śīlaguṇopetas tejasvī vīryavān balī 05102002a śakrasyāyaṁ sakhā caiva mantrī sārathir eva ca 05102002c alpāntaraprabhāvaś ca vāsavena raṇe raṇe 05102003a ayaṁ harisahasreṇa yuktaṁ jaitraṁ rathottamam 05102003c devāsureṣu yuddheṣu manasaiva niyacchati 05102004a anena vijitān aśvair dorbhyāṁ jayati vāsavaḥ 05102004c anena prahr̥te pūrvaṁ balabhit praharaty uta 05102005a asya kanyā varārohā rūpeṇāsadr̥śī bhuvi 05102005c sattvaśīlaguṇopetā guṇakeśīti viśrutā 05102006a tasyāsya yatnāc caratas trailokyam amaradyute 05102006c sumukho bhavataḥ pautro rocate duhituḥ patiḥ 05102007a yadi te rocate saumya bhujagottama māciram 05102007c kriyatām āryaka kṣipraṁ buddhiḥ kanyāpratigrahe 05102008a yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ 05102008c kule tava tathaivāstu guṇakeśī sumadhyamā 05102009a pautrasyārthe bhavāṁs tasmād guṇakeśīṁ pratīcchatu 05102009c sadr̥śīṁ pratirūpasya vāsavasya śacīm iva 05102010a pitr̥hīnam api hy enaṁ guṇato varayāmahe 05102010c bahumānāc ca bhavatas tathaivairāvatasya ca 05102010e sumukhasya guṇaiś caiva śīlaśaucadamādibhiḥ 05102011a abhigamya svayaṁ kanyām ayaṁ dātuṁ samudyataḥ 05102011c mātales tasya saṁmānaṁ kartum arho bhavān api 05102012 kaṇva uvāca 05102012a sa tu dīnaḥ prahr̥ṣṭaś ca prāha nāradam āryakaḥ 05102012c vriyamāṇe tathā pautre putre ca nidhanaṁ gate 05102013a na me naitad bahumataṁ devarṣe vacanaṁ tava 05102013c sakhā śakrasya saṁyuktaḥ kasyāyaṁ nepsito bhavet 05102014a kāraṇasya tu daurbalyāc cintayāmi mahāmune 05102014c asya dehakaras tāta mama putro mahādyute 05102014e bhakṣito vainateyena duḥkhārtās tena vai vayam 05102015a punar eva ca tenoktaṁ vainateyena gacchatā 05102015c māsenānyena sumukhaṁ bhakṣayiṣya iti prabho 05102016a dhruvaṁ tathā tad bhavitā jānīmas tasya niścayam 05102016c tena harṣaḥ pranaṣṭo me suparṇavacanena vai 05102017a mātalis tv abravīd enaṁ buddhir atra kr̥tā mayā 05102017c jāmātr̥bhāvena vr̥taḥ sumukhas tava putrajaḥ 05102018a so ’yaṁ mayā ca sahito nāradena ca pannagaḥ 05102018c trilokeśaṁ surapatiṁ gatvā paśyatu vāsavam 05102019a śeṣeṇaivāsya kāryeṇa prajñāsyāmy aham āyuṣaḥ 05102019c suparṇasya vighāte ca prayatiṣyāmi sattama 05102020a sumukhaś ca mayā sārdhaṁ deveśam abhigacchatu 05102020c kāryasaṁsādhanārthāya svasti te ’stu bhujaṁgama 05102021a tatas te sumukhaṁ gr̥hya sarva eva mahaujasaḥ 05102021c dadr̥śuḥ śakram āsīnaṁ devarājaṁ mahādyutim 05102022a saṁgatyā tatra bhagavān viṣṇur āsīc caturbhujaḥ 05102022c tatas tat sarvam ācakhyau nārado mātaliṁ prati 05102023a tataḥ puraṁdaraṁ viṣṇur uvāca bhuvaneśvaram 05102023c amr̥taṁ dīyatām asmai kriyatām amaraiḥ samaḥ 05102024a mātalir nāradaś caiva sumukhaś caiva vāsava 05102024c labhantāṁ bhavataḥ kāmāt kāmam etaṁ yathepsitam 05102025a puraṁdaro ’tha saṁcintya vainateyaparākramam 05102025c viṣṇum evābravīd enaṁ bhavān eva dadātv iti 05102026 viṣṇur uvāca 05102026a īśas tvam asi lokānāṁ carāṇām acarāś ca ye 05102026c tvayā dattam adattaṁ kaḥ kartum utsahate vibho 05102027 kaṇva uvāca 05102027a prādāc chakras tatas tasmai pannagāyāyur uttamam 05102027c na tv enam amr̥taprāśaṁ cakāra balavr̥trahā 05102028a labdhvā varaṁ tu sumukhaḥ sumukhaḥ saṁbabhūva ha 05102028c kr̥tadāro yathākāmaṁ jagāma ca gr̥hān prati 05102029a nāradas tv āryakaś caiva kr̥takāryau mudā yutau 05102029c pratijagmatur abhyarcya devarājaṁ mahādyutim 05103001 kaṇva uvāca 05103001a garuḍas tat tu śuśrāva yathāvr̥ttaṁ mahābalaḥ 05103001c āyuḥpradānaṁ śakreṇa kr̥taṁ nāgasya bhārata 05103002a pakṣavātena mahatā ruddhvā tribhuvanaṁ khagaḥ 05103002c suparṇaḥ paramakruddho vāsavaṁ samupādravat 05103003 garuḍa uvāca 05103003a bhagavan kim avajñānāt kṣudhāṁ prati bhaye mama 05103003c kāmakāravaraṁ dattvā punaś calitavān asi 05103004a nisargāt sarvabhūtānāṁ sarvabhūteśvareṇa me 05103004c āhāro vihito dhātrā kimarthaṁ vāryate tvayā 05103005a vr̥taś caiṣa mahānāgaḥ sthāpitaḥ samayaś ca me 05103005c anena ca mayā deva bhartavyaḥ prasavo mahān 05103006a etasmiṁs tv anyathābhūte nānyaṁ hiṁsitum utsahe 05103006c krīḍase kāmakāreṇa devarāja yathecchakam 05103007a so ’haṁ prāṇān vimokṣyāmi tathā parijano mama 05103007c ye ca bhr̥tyā mama gr̥he prītimān bhava vāsava 05103008a etac caivāham arhāmi bhūyaś ca balavr̥trahan 05103008c trailokyasyeśvaro yo ’haṁ parabhr̥tyatvam āgataḥ 05103009a tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṁ mama 05103009c trailokyarāja rājyaṁ hi tvayi vāsava śāśvatam 05103010a mamāpi dakṣasya sutā jananī kaśyapaḥ pitā 05103010c aham apy utsahe lokān samastān voḍhum añjasā 05103011a asahyaṁ sarvabhūtānāṁ mamāpi vipulaṁ balam 05103011c mayāpi sumahat karma kr̥taṁ daiteyavigrahe 05103012a śrutaśrīḥ śrutasenaś ca vivasvān rocanāmukhaḥ 05103012c prasabhaḥ kālakākṣaś ca mayāpi ditijā hatāḥ 05103013a yat tu dhvajasthānagato yatnāt paricarāmy aham 05103013c vahāmi caivānujaṁ te tena mām avamanyase 05103014a ko ’nyo bhārasaho hy asti ko ’nyo ’sti balavattaraḥ 05103014c mayā yo ’haṁ viśiṣṭaḥ san vahāmīmaṁ sabāndhavam 05103015a avajñāya tu yat te ’haṁ bhojanād vyaparopitaḥ 05103015c tena me gauravaṁ naṣṭaṁ tvattaś cāsmāc ca vāsava 05103016a adityāṁ ya ime jātā balavikramaśālinaḥ 05103016c tvam eṣāṁ kila sarveṣāṁ viśeṣād balavattaraḥ 05103017a so ’haṁ pakṣaikadeśena vahāmi tvāṁ gataklamaḥ 05103017c vimr̥śa tvaṁ śanais tāta ko nv atra balavān iti 05103018 kaṇva uvāca 05103018a tasya tad vacanaṁ śrutvā khagasyodarkadāruṇam 05103018c akṣobhyaṁ kṣobhayaṁs tārkṣyam uvāca rathacakrabhr̥t 05103019a garutman manyase ’’tmānaṁ balavantaṁ sudurbalam 05103019c alam asmatsamakṣaṁ te stotum ātmānam aṇḍaja 05103020a trailokyam api me kr̥tsnam aśaktaṁ dehadhāraṇe 05103020c aham evātmanātmānaṁ vahāmi tvāṁ ca dhāraye 05103021a imaṁ tāvan mamaikaṁ tvaṁ bāhuṁ savyetaraṁ vaha 05103021c yady enaṁ dhārayasy ekaṁ saphalaṁ te vikatthitam 05103022a tataḥ sa bhagavāṁs tasya skandhe bāhuṁ samāsajat 05103022c nipapāta sa bhārārto vihvalo naṣṭacetanaḥ 05103023a yāvān hi bhāraḥ kr̥tsnāyāḥ pr̥thivyāḥ parvataiḥ saha 05103023c ekasyā dehaśākhāyās tāvad bhāram amanyata 05103024a na tv enaṁ pīḍayām āsa balena balavattaraḥ 05103024c tato hi jīvitaṁ tasya na vyanīnaśad acyutaḥ 05103025a vipakṣaḥ srastakāyaś ca vicetā vihvalaḥ khagaḥ 05103025c mumoca patrāṇi tadā gurubhāraprapīḍitaḥ 05103026a sa viṣṇuṁ śirasā pakṣī praṇamya vinatāsutaḥ 05103026c vicetā vihvalo dīnaḥ kiṁ cid vacanam abravīt 05103027a bhagavam̐l lokasārasya sadr̥śena vapuṣmatā 05103027c bhujena svairamuktena niṣpiṣṭo ’smi mahītale 05103028a kṣantum arhasi me deva vihvalasyālpacetasaḥ 05103028c baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ 05103029a na vijñātaṁ balaṁ deva mayā te paramaṁ vibho 05103029c tena manyāmy ahaṁ vīryam ātmano ’sadr̥śaṁ paraiḥ 05103030a tataś cakre sa bhagavān prasādaṁ vai garutmataḥ 05103030c maivaṁ bhūya iti snehāt tadā cainam uvāca ha 05103031a tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe 05103031c nāsādayasi tān vīrāṁs tāvaj jīvasi putraka 05103032a bhīmaḥ praharatāṁ śreṣṭho vāyuputro mahābalaḥ 05103032c dhanaṁjayaś cendrasuto na hanyātāṁ tu kaṁ raṇe 05103033a viṣṇur vāyuś ca śakraś ca dharmas tau cāśvināv ubhau 05103033c ete devās tvayā kena hetunā śakyam īkṣitum 05103034a tad alaṁ te virodhena śamaṁ gaccha nr̥pātmaja 05103034c vāsudevena tīrthena kulaṁ rakṣitum arhasi 05103035a pratyakṣo hy asya sarvasya nārado ’yaṁ mahātapāḥ 05103035c māhātmyaṁ yat tadā viṣṇor yo ’yaṁ cakragadādharaḥ 05103036 vaiśaṁpāyana uvāca 05103036a duryodhanas tu tac chrutvā niḥśvasan bhr̥kuṭīmukhaḥ 05103036c rādheyam abhisaṁprekṣya jahāsa svanavat tadā 05103037a kadarthīkr̥tya tad vākyam r̥ṣeḥ kaṇvasya durmatiḥ 05103037c ūruṁ gajakarākāraṁ tāḍayann idam abravīt 05103038a yathaiveśvarasr̥ṣṭo ’smi yad bhāvi yā ca me gatiḥ 05103038c tathā maharṣe vartāmi kiṁ pralāpaḥ kariṣyati 05104001 janamejaya uvāca 05104001a anarthe jātanirbandhaṁ parārthe lobhamohitam 05104001c anāryakeṣv abhirataṁ maraṇe kr̥taniścayam 05104002a jñātīnāṁ duḥkhakartāraṁ bandhūnāṁ śokavardhanam 05104002c suhr̥dāṁ kleśadātāraṁ dviṣatāṁ harṣavardhanam 05104003a kathaṁ nainaṁ vimārgasthaṁ vārayantīha bāndhavāḥ 05104003c sauhr̥dād vā suhr̥tsnigdho bhagavān vā pitāmahaḥ 05104004 vaiśaṁpāyana uvāca 05104004a uktaṁ bhagavatā vākyam uktaṁ bhīṣmeṇa yat kṣamam 05104004c uktaṁ bahuvidhaṁ caiva nāradenāpi tac chr̥ṇu 05104005 nārada uvāca 05104005a durlabho vai suhr̥c chrotā durlabhaś ca hitaḥ suhr̥t 05104005c tiṣṭhate hi suhr̥d yatra na bandhus tatra tiṣṭhati 05104006a śrotavyam api paśyāmi suhr̥dāṁ kurunandana 05104006c na kartavyaś ca nirbandho nirbandho hi sudāruṇaḥ 05104007a atrāpy udāharantīmam itihāsaṁ purātanam 05104007c yathā nirbandhataḥ prāpto gālavena parājayaḥ 05104008a viśvāmitraṁ tapasyantaṁ dharmo jijñāsayā purā 05104008c abhyagacchat svayaṁ bhūtvā vasiṣṭho bhagavān r̥ṣiḥ 05104009a saptarṣīṇām anyatamaṁ veṣam āsthāya bhārata 05104009c bubhukṣuḥ kṣudhito rājann āśramaṁ kauśikasya ha 05104010a viśvāmitro ’tha saṁbhrāntaḥ śrapayām āsa vai carum 05104010c paramānnasya yatnena na ca sa pratyapālayat 05104011a annaṁ tena yadā bhuktam anyair dattaṁ tapasvibhiḥ 05104011c atha gr̥hyānnam atyuṣṇaṁ viśvāmitro ’bhyupāgamat 05104012a bhuktaṁ me tiṣṭha tāvat tvam ity uktvā bhagavān yayau 05104012c viśvāmitras tato rājan sthita eva mahādyutiḥ 05104013a bhaktaṁ pragr̥hya mūrdhnā tad bāhubhyāṁ pārśvato ’gamat 05104013c sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ 05104014a tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ 05104014c gauravād bahumānāc ca hārdena priyakāmyayā 05104015a atha varṣaśate pūrṇe dharmaḥ punar upāgamat 05104015c vāsiṣṭhaṁ veṣam āsthāya kauśikaṁ bhojanepsayā 05104016a sa dr̥ṣṭvā śirasā bhaktaṁ dhriyamāṇaṁ maharṣiṇā 05104016c tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā 05104017a pratigr̥hya tato dharmas tathaivoṣṇaṁ tathā navam 05104017c bhuktvā prīto ’smi viprarṣe tam uktvā sa munir gataḥ 05104018a kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ 05104018c dharmasya vacanāt prīto viśvāmitras tadābhavat 05104019a viśvāmitras tu śiṣyasya gālavasya tapasvinaḥ 05104019c śuśrūṣayā ca bhaktyā ca prītimān ity uvāca tam 05104019e anujñāto mayā vatsa yatheṣṭaṁ gaccha gālava 05104020a ity uktaḥ pratyuvācedaṁ gālavo munisattamam 05104020c prīto madhurayā vācā viśvāmitraṁ mahādyutim 05104021a dakṣiṇāṁ kāṁ prayacchāmi bhavate gurukarmaṇi 05104021c dakṣiṇābhir upetaṁ hi karma sidhyati mānavam 05104022a dakṣiṇānāṁ hi sr̥ṣṭānām apavargeṇa bhujyate 05104022c svarge kratuphalaṁ sadbhir dakṣiṇā śāntir ucyate 05104022e kim āharāmi gurvarthaṁ bravītu bhagavān iti 05104023a jānamānas tu bhagavāñ jitaḥ śuśrūṣaṇena ca 05104023c viśvāmitras tam asakr̥d gaccha gacchety acodayat 05104024a asakr̥d gaccha gaccheti viśvāmitreṇa bhāṣitaḥ 05104024c kiṁ dadānīti bahuśo gālavaḥ pratyabhāṣata 05104025a nirbandhatas tu bahuśo gālavasya tapasvinaḥ 05104025c kiṁ cid āgatasaṁrambho viśvāmitro ’bravīd idam 05104026a ekataḥśyāmakarṇānāṁ śatāny aṣṭau dadasva me 05104026c hayānāṁ candraśubhrāṇāṁ gaccha gālava māciram 05105001 nārada uvāca 05105001a evam uktas tadā tena viśvāmitreṇa dhīmatā 05105001c nāste na śete nāhāraṁ kurute gālavas tadā 05105002a tvagasthibhūto hariṇaś cintāśokaparāyaṇaḥ 05105002c śocamāno ’timātraṁ sa dahyamānaś ca manyunā 05105003a kutaḥ puṣṭāni mitrāṇi kuto ’rthāḥ saṁcayaḥ kutaḥ 05105003c hayānāṁ candraśubhrāṇāṁ śatāny aṣṭau kuto mama 05105004a kuto me bhojanaśraddhā sukhaśraddhā kutaś ca me 05105004c śraddhā me jīvitasyāpi chinnā kiṁ jīvitena me 05105005a ahaṁ pāraṁ samudrasya pr̥thivyā vā paraṁ parāt 05105005c gatvātmānaṁ vimuñcāmi kiṁ phalaṁ jīvitena me 05105006a adhanasyākr̥tārthasya tyaktasya vividhaiḥ phalaiḥ 05105006c r̥ṇaṁ dhārayamāṇasya kutaḥ sukham anīhayā 05105007a suhr̥dāṁ hi dhanaṁ bhuktvā kr̥tvā praṇayam īpsitam 05105007c pratikartum aśaktasya jīvitān maraṇaṁ varam 05105008a pratiśrutya kariṣyeti kartavyaṁ tad akurvataḥ 05105008c mithyāvacanadagdhasya iṣṭāpūrtaṁ praṇaśyati 05105009a na rūpam anr̥tasyāsti nānr̥tasyāsti saṁtatiḥ 05105009c nānr̥tasyādhipatyaṁ ca kuta eva gatiḥ śubhā 05105010a kutaḥ kr̥taghnasya yaśaḥ kutaḥ sthānaṁ kutaḥ sukham 05105010c aśraddheyaḥ kr̥taghno hi kr̥taghne nāsti niṣkr̥tiḥ 05105011a na jīvaty adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam 05105011c pāpo dhruvam avāpnoti vināśaṁ nāśayan kr̥tam 05105012a so ’haṁ pāpaḥ kr̥taghnaś ca kr̥paṇaś cānr̥to ’pi ca 05105012c guror yaḥ kr̥takāryaḥ saṁs tat karomi na bhāṣitam 05105012e so ’haṁ prāṇān vimokṣyāmi kr̥tvā yatnam anuttamam 05105013a arthanā na mayā kā cit kr̥tapūrvā divaukasām 05105013c mānayanti ca māṁ sarve tridaśā yajñasaṁstare 05105014a ahaṁ tu vibudhaśreṣṭhaṁ devaṁ tribhuvaneśvaram 05105014c viṣṇuṁ gacchāmy ahaṁ kr̥ṣṇaṁ gatiṁ gatimatāṁ varam 05105015a bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān 05105015c prayato draṣṭum icchāmi mahāyoginam avyayam 05105016a evam ukte sakhā tasya garuḍo vinatātmajaḥ 05105016c darśayām āsa taṁ prāha saṁhr̥ṣṭaḥ priyakāmyayā 05105017a suhr̥d bhavān mama mataḥ suhr̥dāṁ ca mataḥ suhr̥t 05105017c īpsitenābhilāṣeṇa yoktavyo vibhave sati 05105018a vibhavaś cāsti me vipra vāsavāvarajo dvija 05105018c pūrvam uktas tvadarthaṁ ca kr̥taḥ kāmaś ca tena me 05105019a sa bhavān etu gacchāva nayiṣye tvāṁ yathāsukham 05105019c deśaṁ pāraṁ pr̥thivyā vā gaccha gālava māciram 05106001 suparṇa uvāca 05106001a anuśiṣṭo ’smi devena gālavājñātayoninā 05106001c brūhi kām anusaṁyāmi draṣṭuṁ prathamato diśam 05106002a pūrvāṁ vā dakṣiṇāṁ vāham atha vā paścimāṁ diśam 05106002c uttarāṁ vā dvijaśreṣṭha kuto gacchāmi gālava 05106003a yasyām udayate pūrvaṁ sarvalokaprabhāvanaḥ 05106003c savitā yatra saṁdhyāyāṁ sādhyānāṁ vartate tapaḥ 05106004a yasyāṁ pūrvaṁ matir jātā yayā vyāptam idaṁ jagat 05106004c cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ 05106005a hutaṁ yatomukhair havyaṁ sarpate sarvatodiśam 05106005c etad dvāraṁ dvijaśreṣṭha divasasya tathādhvanaḥ 05106006a yatra pūrvaṁ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ 05106006c yasyāṁ diśi pravr̥ddhāś ca kaśyapasyātmasaṁbhavāḥ 05106007a yatomūlā surāṇāṁ śrīr yatra śakro ’bhyaṣicyata 05106007c surarājyena viprarṣe devaiś cātra tapaś citam 05106008a etasmāt kāraṇād brahman pūrvety eṣā dig ucyate 05106008c yasmāt pūrvatare kāle pūrvam eṣāvr̥tā suraiḥ 05106009a ata eva ca pūrveṣāṁ pūrvām āśām avekṣatām 05106009c pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā 05106010a atra vedāñ jagau pūrvaṁ bhagavām̐l lokabhāvanaḥ 05106010c atraivoktā savitrāsīt sāvitrī brahmavādiṣu 05106011a atra dattāni sūryeṇa yajūṁṣi dvijasattama 05106011c atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate 05106012a atra tr̥ptā hutavahāḥ svāṁ yonim upabhuñjate 05106012c atra pātālam āśritya varuṇaḥ śriyam āpa ca 05106013a atra pūrvaṁ vasiṣṭhasya paurāṇasya dvijarṣabha 05106013c sūtiś caiva pratiṣṭhā ca nidhanaṁ ca prakāśate 05106014a oṁkārasyātra jāyante sūtayo daśatīr daśa 05106014c pibanti munayo yatra havirdhāne sma somapāḥ 05106015a prokṣitā yatra bahavo varāhādyā mr̥gā vane 05106015c śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ 05106016a atrāhitāḥ kr̥taghnāś ca mānuṣāś cāsurāś ca ye 05106016c udayaṁs tān hi sarvān vai krodhād dhanti vibhāvasuḥ 05106017a etad dvāraṁ trilokasya svargasya ca sukhasya ca 05106017c eṣa pūrvo diśābhāgo viśāvainaṁ yadīcchasi 05106018a priyaṁ kāryaṁ hi me tasya yasyāsmi vacane sthitaḥ 05106018c brūhi gālava yāsyāmi śr̥ṇu cāpy aparāṁ diśam 05107001 suparṇa uvāca 05107001a iyaṁ vivasvatā pūrvaṁ śrautena vidhinā kila 05107001c gurave dakṣiṇā dattā dakṣiṇety ucyate ’tha dik 05107002a atra lokatrayasyāsya pitr̥pakṣaḥ pratiṣṭhitaḥ 05107002c atroṣmapānāṁ devānāṁ nivāsaḥ śrūyate dvija 05107003a atra viśve sadā devāḥ pitr̥bhiḥ sārdham āsate 05107003c ijyamānāḥ sma lokeṣu saṁprāptās tulyabhāgatām 05107004a etad dvitīyaṁ dharmasya dvāram ācakṣate dvija 05107004c truṭiśo lavaśaś cātra gaṇyate kālaniścayaḥ 05107005a atra devarṣayo nityaṁ pitr̥lokarṣayas tathā 05107005c tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ 05107006a atra dharmaś ca satyaṁ ca karma cātra niśāmyate 05107006c gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ 05107007a eṣā dik sā dvijaśreṣṭha yāṁ sarvaḥ pratipadyate 05107007c vr̥tā tv anavabodhena sukhaṁ tena na gamyate 05107008a nairr̥tānāṁ sahasrāṇi bahūny atra dvijarṣabha 05107008c sr̥ṣṭāni pratikūlāni draṣṭavyāny akr̥tātmabhiḥ 05107009a atra mandarakuñjeṣu viprarṣisadaneṣu ca 05107009c gandharvā gānti gāthā vai cittabuddhiharā dvija 05107010a atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ 05107010c gatadāro gatāmātyo gatarājyo vanaṁ gataḥ 05107011a atra sāvarṇinā caiva yavakrītātmajena ca 05107011c maryādā sthāpitā brahman yāṁ sūryo nātivartate 05107012a atra rākṣasarājena paulastyena mahātmanā 05107012c rāvaṇena tapaś cīrtvā surebhyo ’maratā vr̥tā 05107013a atra vr̥ttena vr̥tro ’pi śakraśatrutvam īyivān 05107013c atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā 05107014a atra duṣkr̥takarmāṇo narāḥ pacyanti gālava 05107014c atra vaitaraṇī nāma nadī vitaraṇair vr̥tā 05107014e atra gatvā sukhasyāntaṁ duḥkhasyāntaṁ prapadyate 05107015a atrāvr̥tto dinakaraḥ kṣarate surasaṁ payaḥ 05107015c kāṣṭhāṁ cāsādya dhāniṣṭhāṁ himam utsr̥jate punaḥ 05107016a atrāhaṁ gālava purā kṣudhārtaḥ paricintayan 05107016c labdhavān yudhyamānau dvau br̥hantau gajakacchapau 05107017a atra śakradhanur nāma sūryāj jāto mahān r̥ṣiḥ 05107017c vidur yaṁ kapilaṁ devaṁ yenāttāḥ sagarātmajāḥ 05107018a atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ 05107018c adhītya sakhilān vedān ālabhante yamakṣayam 05107019a atra bhogavatī nāma purī vāsukipālitā 05107019c takṣakeṇa ca nāgena tathaivairāvatena ca 05107020a atra niryāṇakāleṣu tamaḥ saṁprāpyate mahat 05107020c abhedyaṁ bhāskareṇāpi svayaṁ vā kr̥ṣṇavartmanā 05107021a eṣa tasyāpi te mārgaḥ paritāpasya gālava 05107021c brūhi me yadi gantavyaṁ pratīcīṁ śr̥ṇu vā mama 05108001 suparṇa uvāca 05108001a iyaṁ dig dayitā rājño varuṇasya tu gopateḥ 05108001c sadā salilarājasya pratiṣṭhā cādir eva ca 05108002a atra paścād ahaḥ sūryo visarjayati bhāḥ svayam 05108002c paścimety abhivikhyātā dig iyaṁ dvijasattama 05108003a yādasām atra rājyena salilasya ca guptaye 05108003c kaśyapo bhagavān devo varuṇaṁ smābhyaṣecayat 05108004a atra pītvā samastān vai varuṇasya rasāṁs tu ṣaṭ 05108004c jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā 05108005a atra paścāt kr̥tā daityā vāyunā saṁyatās tadā 05108005c niḥśvasanto mahānāgair arditāḥ suṣupur dvija 05108006a atra sūryaṁ praṇayinaṁ pratigr̥hṇāti parvataḥ 05108006c asto nāma yataḥ saṁdhyā paścimā pratisarpati 05108007a ato rātriś ca nidrā ca nirgatā divasakṣaye 05108007c jāyate jīvalokasya hartum ardham ivāyuṣaḥ 05108008a atra devīṁ ditiṁ suptām ātmaprasavadhāriṇīm 05108008c vigarbhām akaroc chakro yatra jāto marudgaṇaḥ 05108009a atra mūlaṁ himavato mandaraṁ yāti śāśvatam 05108009c api varṣasahasreṇa na cāsyānto ’dhigamyate 05108010a atra kāñcanaśailasya kāñcanāmbuvahasya ca 05108010c udadhes tīram āsādya surabhiḥ kṣarate payaḥ 05108011a atra madhye samudrasya kabandhaḥ pratidr̥śyate 05108011c svarbhānoḥ sūryakalpasya somasūryau jighāṁsataḥ 05108012a suvarṇaśiraso ’py atra hariromṇaḥ pragāyataḥ 05108012c adr̥śyasyāprameyasya śrūyate vipulo dhvaniḥ 05108013a atra dhvajavatī nāma kumārī harimedhasaḥ 05108013c ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt 05108014a atra vāyus tathā vahnir āpaḥ khaṁ caiva gālava 05108014c āhnikaṁ caiva naiśaṁ ca duḥkhasparśaṁ vimuñcati 05108014e ataḥ prabhr̥ti sūryasya tiryag āvartate gatiḥ 05108015a atra jyotīṁṣi sarvāṇi viśanty ādityamaṇḍalam 05108015c aṣṭāviṁśatirātraṁ ca caṅkramya saha bhānunā 05108015e niṣpatanti punaḥ sūryāt somasaṁyogayogataḥ 05108016a atra nityaṁ sravantīnāṁ prabhavaḥ sāgarodayaḥ 05108016c atra lokatrayasyāpas tiṣṭhanti varuṇāśrayāḥ 05108017a atra pannagarājasyāpy anantasya niveśanam 05108017c anādinidhanasyātra viṣṇoḥ sthānam anuttamam 05108018a atrānalasakhasyāpi pavanasya niveśanam 05108018c maharṣeḥ kaśyapasyātra mārīcasya niveśanam 05108019a eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ 05108019c brūhi gālava gacchāvo buddhiḥ kā dvijasattama 05109001 suparṇa uvāca 05109001a yasmād uttāryate pāpād yasmān niḥśreyaso ’śnute 05109001c tasmād uttāraṇaphalād uttarety ucyate budhaiḥ 05109002a uttarasya hiraṇyasya parivāpasya gālava 05109002c mārgaḥ paścimapūrvābhyāṁ digbhyāṁ vai madhyamaḥ smr̥taḥ 05109003a asyāṁ diśi variṣṭhāyām uttarāyāṁ dvijarṣabha 05109003c nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ 05109004a atra nārāyaṇaḥ kr̥ṣṇo jiṣṇuś caiva narottamaḥ 05109004c badaryām āśramapade tathā brahmā ca śāśvataḥ 05109005a atra vai himavatpr̥ṣṭhe nityam āste maheśvaraḥ 05109005c atra rājyena viprāṇāṁ candramāś cābhyaṣicyata 05109006a atra gaṅgāṁ mahādevaḥ patantīṁ gaganāc cyutām 05109006c pratigr̥hya dadau loke mānuṣe brahmavittama 05109007a atra devyā tapas taptaṁ maheśvaraparīpsayā 05109007c atra kāmaś ca roṣaś ca śailaś comā ca saṁbabhuḥ 05109008a atra rākṣasayakṣāṇāṁ gandharvāṇāṁ ca gālava 05109008c ādhipatyena kailāse dhanado ’py abhiṣecitaḥ 05109009a atra caitrarathaṁ ramyam atra vaikhānasāśramaḥ 05109009c atra mandākinī caiva mandaraś ca dvijarṣabha 05109010a atra saugandhikavanaṁ nairr̥tair abhirakṣyate 05109010c śāḍvalaṁ kadalīskandham atra saṁtānakā nagāḥ 05109011a atra saṁyamanityānāṁ siddhānāṁ svairacāriṇām 05109011c vimānāny anurūpāṇi kāmabhogyāni gālava 05109012a atra te r̥ṣayaḥ sapta devī cārundhatī tathā 05109012c atra tiṣṭhati vai svātir atrāsyā udayaḥ smr̥taḥ 05109013a atra yajñaṁ samāruhya dhruvaṁ sthātā pitāmahaḥ 05109013c jyotīṁṣi candrasūryau ca parivartanti nityaśaḥ 05109014a atra gāyantikādvāraṁ rakṣanti dvijasattamāḥ 05109014c dhāmā nāma mahātmāno munayaḥ satyavādinaḥ 05109015a na teṣāṁ jñāyate sūtir nākr̥tir na tapaś citam 05109015c parivartasahasrāṇi kāmabhogyāni gālava 05109016a yathā yathā praviśati tasmāt parataraṁ naraḥ 05109016c tathā tathā dvijaśreṣṭha pravilīyati gālava 05109017a na tat kena cid anyena gatapūrvaṁ dvijarṣabha 05109017c r̥te nārāyaṇaṁ devaṁ naraṁ vā jiṣṇum avyayam 05109018a atra kailāsam ity uktaṁ sthānam ailavilasya tat 05109018c atra vidyutprabhā nāma jajñire ’psaraso daśa 05109019a atra viṣṇupadaṁ nāma kramatā viṣṇunā kr̥tam 05109019c trilokavikrame brahmann uttarāṁ diśam āśritam 05109020a atra rājñā maruttena yajñeneṣṭaṁ dvijottama 05109020c uśīrabīje viprarṣe yatra jāmbūnadaṁ saraḥ 05109021a jīmūtasyātra viprarṣer upatasthe mahātmanaḥ 05109021c sākṣād dhaimavataḥ puṇyo vimalaḥ kamalākaraḥ 05109022a brāhmaṇeṣu ca yat kr̥tsnaṁ svantaṁ kr̥tvā dhanaṁ mahat 05109022c vavre vanaṁ maharṣiḥ sa jaimūtaṁ tad vanaṁ tataḥ 05109023a atra nityaṁ diśāpālāḥ sāyaṁ prātar dvijarṣabha 05109023c kasya kāryaṁ kim iti vai parikrośanti gālava 05109024a evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā 05109024c uttareti parikhyātā sarvakarmasu cottarā 05109025a etā vistaraśas tāta tava saṁkīrtitā diśaḥ 05109025c catasraḥ kramayogena kāmāśāṁ gantum icchasi 05109026a udyato ’haṁ dvijaśreṣṭha tava darśayituṁ diśaḥ 05109026c pr̥thivīṁ cākhilāṁ brahmaṁs tasmād āroha māṁ dvija 05110001 gālava uvāca 05110001a garutman bhujagendrāre suparṇa vinatātmaja 05110001c naya māṁ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī 05110002a pūrvam etāṁ diśaṁ gaccha yā pūrvaṁ parikīrtitā 05110002c daivatānāṁ hi sāṁnidhyam atra kīrtitavān asi 05110003a atra satyaṁ ca dharmaś ca tvayā samyak prakīrtitaḥ 05110003c iccheyaṁ tu samāgantuṁ samastair daivatair aham 05110003e bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja 05110004 nārada uvāca 05110004a tam āha vinatāsūnur ārohasveti vai dvijam 05110004c ārurohātha sa munir garuḍaṁ gālavas tadā 05110005 gālava uvāca 05110005a kramamāṇasya te rūpaṁ dr̥śyate pannagāśana 05110005c bhāskarasyeva pūrvāhṇe sahasrāṁśor vivasvataḥ 05110006a pakṣavātapraṇunnānāṁ vr̥kṣāṇām anugāminām 05110006c prasthitānām iva samaṁ paśyāmīha gatiṁ khaga 05110007a sasāgaravanām urvīṁ saśailavanakānanām 05110007c ākarṣann iva cābhāsi pakṣavātena khecara 05110008a samīnanāganakraṁ ca kham ivāropyate jalam 05110008c vāyunā caiva mahatā pakṣavātena cāniśam 05110009a tulyarūpānanān matsyāṁs timimatsyāṁs timiṁgilān 05110009c nāgāṁś ca naravaktrāṁś ca paśyāmy unmathitān iva 05110010a mahārṇavasya ca ravaiḥ śrotre me badhirīkr̥te 05110010c na śr̥ṇomi na paśyāmi nātmano vedmi kāraṇam 05110011a śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran 05110011c na dr̥śyate ravis tāta na diśo na ca khaṁ khaga 05110012a tama eva tu paśyāmi śarīraṁ te na lakṣaye 05110012c maṇīva jātyau paśyāmi cakṣuṣī te ’ham aṇḍaja 05110013a śarīre tu na paśyāmi tava caivātmanaś ca ha 05110013c pade pade tu paśyāmi salilād agnim utthitam 05110014a sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ 05110014c tan nivarta mahān kālo gacchato vinatātmaja 05110015a na me prayojanaṁ kiṁ cid gamane pannagāśana 05110015c saṁnivarta mahāvega na vegaṁ viṣahāmi te 05110016a gurave saṁśrutānīha śatāny aṣṭau hi vājinām 05110016c ekataḥśyāmakarṇānāṁ śubhrāṇāṁ candravarcasām 05110017a teṣāṁ caivāpavargāya mārgaṁ paśyāmi nāṇḍaja 05110017c tato ’yaṁ jīvitatyāge dr̥ṣṭo mārgo mayātmanaḥ 05110018a naiva me ’sti dhanaṁ kiṁ cin na dhanenānvitaḥ suhr̥t 05110018c na cārthenāpi mahatā śakyam etad vyapohitum 05110019 nārada uvāca 05110019a evaṁ bahu ca dīnaṁ ca bruvāṇaṁ gālavaṁ tadā 05110019c pratyuvāca vrajann eva prahasan vinatātmajaḥ 05110020a nātiprajño ’si viprarṣe yo ’’tmānaṁ tyaktum icchasi 05110020c na cāpi kr̥trimaḥ kālaḥ kālo hi parameśvaraḥ 05110021a kim ahaṁ pūrvam eveha bhavatā nābhicoditaḥ 05110021c upāyo ’tra mahān asti yenaitad upapadyate 05110022a tad eṣa r̥ṣabho nāma parvataḥ sāgarorasi 05110022c atra viśramya bhuktvā ca nivartiṣyāva gālava 05111001 nārada uvāca 05111001a r̥ṣabhasya tataḥ śr̥ṅge nipatya dvijapakṣiṇau 05111001c śāṇḍilīṁ brāhmaṇīṁ tatra dadr̥śāte taponvitām 05111002a abhivādya suparṇas tu gālavaś cābhipūjya tām 05111002c tayā ca svāgatenoktau viṣṭare saṁniṣīdatuḥ 05111003a siddham annaṁ tayā kṣipraṁ balimantropabr̥ṁhitam 05111003c bhuktvā tr̥ptāv ubhau bhūmau suptau tāv annamohitau 05111004a muhūrtāt pratibuddhas tu suparṇo gamanepsayā 05111004c atha bhraṣṭatanūjāṅgam ātmānaṁ dadr̥śe khagaḥ 05111005a māṁsapiṇḍopamo ’bhūt sa mukhapādānvitaḥ khagaḥ 05111005c gālavas taṁ tathā dr̥ṣṭvā viṣaṇṇaḥ paryapr̥cchata 05111006a kim idaṁ bhavatā prāptam ihāgamanajaṁ phalam 05111006c vāso ’yam iha kālaṁ tu kiyantaṁ nau bhaviṣyati 05111007a kiṁ nu te manasā dhyātam aśubhaṁ dharmadūṣaṇam 05111007c na hy ayaṁ bhavataḥ svalpo vyabhicāro bhaviṣyati 05111008a suparṇo ’thābravīd vipraṁ pradhyātaṁ vai mayā dvija 05111008c imāṁ siddhām ito netuṁ tatra yatra prajāpatiḥ 05111009a yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ 05111009c yatra dharmaś ca yajñaś ca tatreyaṁ nivased iti 05111010a so ’haṁ bhagavatīṁ yāce praṇataḥ priyakāmyayā 05111010c mayaitan nāma pradhyātaṁ manasā śocatā kila 05111011a tad evaṁ bahumānāt te mayehānīpsitaṁ kr̥tam 05111011c sukr̥taṁ duṣkr̥taṁ vā tvaṁ māhātmyāt kṣantum arhasi 05111012a sā tau tadābravīt tuṣṭā patagendradvijarṣabhau 05111012c na bhetavyaṁ suparṇo ’si suparṇa tyaja saṁbhramam 05111013a ninditāsmi tvayā vatsa na ca nindāṁ kṣamāmy aham 05111013c lokebhyaḥ sa paribhraśyed yo māṁ nindeta pāpakr̥t 05111014a hīnayālakṣaṇaiḥ sarvais tathāninditayā mayā 05111014c ācāraṁ pratigr̥hṇantyā siddhiḥ prāpteyam uttamā 05111015a ācārāl labhate dharmam ācārāl labhate dhanam 05111015c ācārāc chriyam āpnoti ācāro hanty alakṣaṇam 05111016a tadāyuṣman khagapate yatheṣṭaṁ gamyatām itaḥ 05111016c na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kva cit 05111017a bhavitāsi yathāpūrvaṁ balavīryasamanvitaḥ 05111017c babhūvatus tatas tasya pakṣau draviṇavattarau 05111018a anujñātaś ca śāṇḍilyā yathāgatam upāgamat 05111018c naiva cāsādayām āsa tathārūpāṁs turaṁgamān 05111019a viśvāmitro ’tha taṁ dr̥ṣṭvā gālavaṁ cādhvani sthitam 05111019c uvāca vadatāṁ śreṣṭho vainateyasya saṁnidhau 05111020a yas tvayā svayam evārthaḥ pratijñāto mama dvija 05111020c tasya kālo ’pavargasya yathā vā manyate bhavān 05111021a pratīkṣiṣyāmy ahaṁ kālam etāvantaṁ tathā param 05111021c yathā saṁsidhyate vipra sa mārgas tu niśamyatām 05111022a suparṇo ’thābravīd dīnaṁ gālavaṁ bhr̥śaduḥkhitam 05111022c pratyakṣaṁ khalv idānīṁ me viśvāmitro yad uktavān 05111023a tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava 05111023c nādattvā gurave śakyaṁ kr̥tsnam arthaṁ tvayāsitum 05112001 nārada uvāca 05112001a athāha gālavaṁ dīnaṁ suparṇaḥ patatāṁ varaḥ 05112001c nirmitaṁ vahninā bhūmau vāyunā vaidhitaṁ tathā 05112001e yasmād dhiraṇmayaṁ sarvaṁ hiraṇyaṁ tena cocyate 05112002a dhatte dhārayate cedam etasmāt kāraṇād dhanam 05112002c tad etat triṣu lokeṣu dhanaṁ tiṣṭhati śāśvatam 05112003a nityaṁ proṣṭhapadābhyāṁ ca śukre dhanapatau tathā 05112003c manuṣyebhyaḥ samādatte śukraś cittārjitaṁ dhanam 05112004a ajaikapādahirbudhnyai rakṣyate dhanadena ca 05112004c evaṁ na śakyate labdhum alabdhavyaṁ dvijarṣabha 05112005a r̥te ca dhanam aśvānāṁ nāvāptir vidyate tava 05112005c arthaṁ yācātra rājānaṁ kaṁ cid rājarṣivaṁśajam 05112005e apīḍya rājā paurān hi yo nau kuryāt kr̥tārthinau 05112006a asti somānvavāye me jātaḥ kaś cin nr̥paḥ sakhā 05112006c abhigacchāvahe taṁ vai tasyāsti vibhavo bhuvi 05112007a yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ 05112007c sa dāsyati mayā cokto bhavatā cārthitaḥ svayam 05112008a vibhavaś cāsya sumahān āsīd dhanapater iva 05112008c evaṁ sa tu dhanaṁ vidvān dānenaiva vyaśodhayat 05112009a tathā tau kathayantau ca cintayantau ca yat kṣamam 05112009c pratiṣṭhāne narapatiṁ yayātiṁ pratyupasthitau 05112010a pratigr̥hya ca satkāram arghādiṁ bhojanaṁ varam 05112010c pr̥ṣṭaś cāgamane hetum uvāca vinatāsutaḥ 05112011a ayaṁ me nāhuṣa sakhā gālavas tapaso nidhiḥ 05112011c viśvāmitrasya śiṣyo ’bhūd varṣāṇy ayutaśo nr̥pa 05112012a so ’yaṁ tenābhyanujñāta upakārepsayā dvijaḥ 05112012c tam āha bhagavān kāṁ te dadāni gurudakṣiṇām 05112013a asakr̥t tena coktena kiṁ cid āgatamanyunā 05112013c ayam uktaḥ prayaccheti jānatā vibhavaṁ laghu 05112014a ekataḥśyāmakarṇānāṁ śubhrāṇāṁ śuddhajanmanām 05112014c aṣṭau śatāni me dehi hayānāṁ candravarcasām 05112015a gurvartho dīyatām eṣa yadi gālava manyase 05112015c ity evam āha sakrodho viśvāmitras tapodhanaḥ 05112016a so ’yaṁ śokena mahatā tapyamāno dvijarṣabhaḥ 05112016c aśaktaḥ pratikartuṁ tad bhavantaṁ śaraṇaṁ gataḥ 05112017a pratigr̥hya naravyāghra tvatto bhikṣāṁ gatavyathaḥ 05112017c kr̥tvāpavargaṁ gurave cariṣyati mahat tapaḥ 05112018a tapasaḥ saṁvibhāgena bhavantam api yokṣyate 05112018c svena rājarṣitapasā pūrṇaṁ tvāṁ pūrayiṣyati 05112019a yāvanti romāṇi haye bhavanti hi nareśvara 05112019c tāvato vājidā lokān prāpnuvanti mahīpate 05112020a pātraṁ pratigrahasyāyaṁ dātuṁ pātraṁ tathā bhavān 05112020c śaṅkhe kṣīram ivāsaktaṁ bhavatv etat tathopamam 05113001 nārada uvāca 05113001a evam uktaḥ suparṇena tathyaṁ vacanam uttamam 05113001c vimr̥śyāvahito rājā niścitya ca punaḥ punaḥ 05113002a yaṣṭā kratusahasrāṇāṁ dātā dānapatiḥ prabhuḥ 05113002c yayātir vatsakāśīśa idaṁ vacanam abravīt 05113003a dr̥ṣṭvā priyasakhaṁ tārkṣyaṁ gālavaṁ ca dvijarṣabham 05113003c nidarśanaṁ ca tapaso bhikṣāṁ ślāghyāṁ ca kīrtitām 05113004a atītya ca nr̥pān anyān ādityakulasaṁbhavān 05113004c matsakāśam anuprāptāv etau buddhim avekṣya ca 05113005a adya me saphalaṁ janma tāritaṁ cādya me kulam 05113005c adyāyaṁ tārito deśo mama tārkṣya tvayānagha 05113006a vaktum icchāmi tu sakhe yathā jānāsi māṁ purā 05113006c na tathā vittavān asmi kṣīṇaṁ vittaṁ hi me sakhe 05113007a na ca śakto ’smi te kartuṁ mogham āgamanaṁ khaga 05113007c na cāśām asya viprarṣer vitathāṁ kartum utsahe 05113008a tat tu dāsyāmi yat kāryam idaṁ saṁpādayiṣyati 05113008c abhigamya hatāśo hi nivr̥tto dahate kulam 05113009a nātaḥ paraṁ vainateya kiṁ cit pāpiṣṭham ucyate 05113009c yathāśānāśanaṁ loke dehi nāstīti vā vacaḥ 05113010a hatāśo hy akr̥tārthaḥ san hataḥ saṁbhāvito naraḥ 05113010c hinasti tasya putrāṁś ca pautrāṁś cākurvato ’rthinām 05113011a tasmāc caturṇāṁ vaṁśānāṁ sthāpayitrī sutā mama 05113011c iyaṁ surasutaprakhyā sarvadharmopacāyinī 05113012a sadā devamanuṣyāṇām asurāṇāṁ ca gālava 05113012c kāṅkṣitā rūpato bālā sutā me pratigr̥hyatām 05113013a asyāḥ śulkaṁ pradāsyanti nr̥pā rājyam api dhruvam 05113013c kiṁ punaḥ śyāmakarṇānāṁ hayānāṁ dve catuḥśate 05113014a sa bhavān pratigr̥hṇātu mamemāṁ mādhavīṁ sutām 05113014c ahaṁ dauhitravān syāṁ vai vara eṣa mama prabho 05113015a pratigr̥hya ca tāṁ kanyāṁ gālavaḥ saha pakṣiṇā 05113015c punar drakṣyāva ity uktvā pratasthe saha kanyayā 05113016a upalabdham idaṁ dvāram aśvānām iti cāṇḍajaḥ 05113016c uktvā gālavam āpr̥cchya jagāma bhavanaṁ svakam 05113017a gate patagarāje tu gālavaḥ saha kanyayā 05113017c cintayānaḥ kṣamaṁ dāne rājñāṁ vai śulkato ’gamat 05113018a so ’gacchan manasekṣvākuṁ haryaśvaṁ rājasattamam 05113018c ayodhyāyāṁ mahāvīryaṁ caturaṅgabalānvitam 05113019a kośadhānyabalopetaṁ priyapauraṁ dvijapriyam 05113019c prajābhikāmaṁ śāmyantaṁ kurvāṇaṁ tapa uttamam 05113020a tam upāgamya vipraḥ sa haryaśvaṁ gālavo ’bravīt 05113020c kanyeyaṁ mama rājendra prasavaiḥ kulavardhinī 05113021a iyaṁ śulkena bhāryārthe haryaśva pratigr̥hyatām 05113021c śulkaṁ te kīrtayiṣyāmi tac chrutvā saṁpradhāryatām 05114001 nārada uvāca 05114001a haryaśvas tv abravīd rājā vicintya bahudhā tataḥ 05114001c dīrgham uṣṇaṁ ca niḥśvasya prajāhetor nr̥pottamaḥ 05114002a unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu 05114002c gambhīrā triṣu gambhīreṣv iyaṁ raktā ca pañcasu 05114003a bahudevāsurālokā bahugandharvadarśanā 05114003c bahulakṣaṇasaṁpannā bahuprasavadhāriṇī 05114004a samartheyaṁ janayituṁ cakravartinam ātmajam 05114004c brūhi śulkaṁ dvijaśreṣṭha samīkṣya vibhavaṁ mama 05114005 gālava uvāca 05114005a ekataḥśyāmakarṇānāṁ śatāny aṣṭau dadasva me 05114005c hayānāṁ candraśubhrāṇāṁ deśajānāṁ vapuṣmatām 05114006a tatas tava bhavitrīyaṁ putrāṇāṁ jananī śubhā 05114006c araṇīva hutāśānāṁ yonir āyatalocanā 05114007 nārada uvāca 05114007a etac chrutvā vaco rājā haryaśvaḥ kāmamohitaḥ 05114007c uvāca gālavaṁ dīno rājarṣir r̥ṣisattamam 05114008a dve me śate saṁnihite hayānāṁ yad vidhās tava 05114008c eṣṭavyāḥ śataśas tv anye caranti mama vājinaḥ 05114009a so ’ham ekam apatyaṁ vai janayiṣyāmi gālava 05114009c asyām etaṁ bhavān kāmaṁ saṁpādayatu me varam 05114010a etac chrutvā tu sā kanyā gālavaṁ vākyam abravīt 05114010c mama datto varaḥ kaś cit kena cid brahmavādinā 05114011a prasūtyante prasūtyante kanyaiva tvaṁ bhaviṣyasi 05114011c sa tvaṁ dadasva māṁ rājñe pratigr̥hya hayottamān 05114012a nr̥pebhyo hi caturbhyas te pūrṇāny aṣṭau śatāni vai 05114012c bhaviṣyanti tathā putrā mama catvāra eva ca 05114013a kriyatāṁ mama saṁhāro gurvarthaṁ dvijasattama 05114013c eṣā tāvan mama prajñā yathā vā manyase dvija 05114014a evam uktas tu sa muniḥ kanyayā gālavas tadā 05114014c haryaśvaṁ pr̥thivīpālam idaṁ vacanam abravīt 05114015a iyaṁ kanyā naraśreṣṭha haryaśva pratigr̥hyatām 05114015c caturbhāgena śulkasya janayasvaikam ātmajam 05114016a pratigr̥hya sa tāṁ kanyāṁ gālavaṁ pratinandya ca 05114016c samaye deśakāle ca labdhavān sutam īpsitam 05114017a tato vasumanā nāma vasubhyo vasumattaraḥ 05114017c vasuprakhyo narapatiḥ sa babhūva vasupradaḥ 05114018a atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ 05114018c upasaṁgamya covāca haryaśvaṁ prītimānasam 05114019a jāto nr̥pa sutas te ’yaṁ bālabhāskarasaṁnibhaḥ 05114019c kālo gantuṁ naraśreṣṭha bhikṣārtham aparaṁ nr̥pam 05114020a haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe 05114020c durlabhatvād dhayānāṁ ca pradadau mādhavīṁ punaḥ 05114021a mādhavī ca punar dīptāṁ parityajya nr̥paśriyam 05114021c kumārī kāmato bhūtvā gālavaṁ pr̥ṣṭhato ’nvagāt 05114022a tvayy eva tāvat tiṣṭhantu hayā ity uktavān dvijaḥ 05114022c prayayau kanyayā sārdhaṁ divodāsaṁ prajeśvaram 05115001 gālava uvāca 05115001a mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ 05115001c divodāsa iti khyāto bhaimasenir narādhipaḥ 05115002a tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ 05115002c dhārmikaḥ saṁyame yuktaḥ satyaś caiva janeśvaraḥ 05115003 nārada uvāca 05115003a tam upāgamya sa munir nyāyatas tena satkr̥taḥ 05115003c gālavaḥ prasavasyārthe taṁ nr̥paṁ pratyacodayat 05115004 divodāsa uvāca 05115004a śrutam etan mayā pūrvaṁ kim uktvā vistaraṁ dvija 05115004c kāṅkṣito hi mayaiṣo ’rthaḥ śrutvaitad dvijasattama 05115005a etac ca me bahumataṁ yad utsr̥jya narādhipān 05115005c mām evam upayāto ’si bhāvi caitad asaṁśayam 05115006a sa eva vibhavo ’smākam aśvānām api gālava 05115006c aham apy ekam evāsyāṁ janayiṣyāmi pārthivam 05115007 nārada uvāca 05115007a tathety uktvā dvijaśreṣṭhaḥ prādāt kanyāṁ mahīpateḥ 05115007c vidhipūrvaṁ ca tāṁ rājā kanyāṁ pratigr̥hītavān 05115008a reme sa tasyāṁ rājarṣiḥ prabhāvatyāṁ yathā raviḥ 05115008c svāhāyāṁ ca yathā vahnir yathā śacyāṁ sa vāsavaḥ 05115009a yathā candraś ca rohiṇyāṁ yathā dhūmorṇayā yamaḥ 05115009c varuṇaś ca yathā gauryāṁ yathā carddhyāṁ dhaneśvaraḥ 05115010a yathā nārāyaṇo lakṣmyāṁ jāhnavyāṁ ca yathodadhiḥ 05115010c yathā rudraś ca rudrāṇyāṁ yathā vedyāṁ pitāmahaḥ 05115011a adr̥śyantyāṁ ca vāsiṣṭho vasiṣṭhaś cākṣamālayā 05115011c cyavanaś ca sukanyāyāṁ pulastyaḥ saṁdhyayā yathā 05115012a agastyaś cāpi vaidarbhyāṁ sāvitryāṁ satyavān yathā 05115012c yathā bhr̥guḥ pulomāyām adityāṁ kaśyapo yathā 05115013a reṇukāyāṁ yathārcīko haimavatyāṁ ca kauśikaḥ 05115013c br̥haspatiś ca tārāyāṁ śukraś ca śataparvayā 05115014a yathā bhūmyāṁ bhūmipatir urvaśyāṁ ca purūravāḥ 05115014c r̥cīkaḥ satyavatyāṁ ca sarasvatyāṁ yathā manuḥ 05115015a tathā tu ramamāṇasya divodāsasya bhūpateḥ 05115015c mādhavī janayām āsa putram ekaṁ pratardanam 05115016a athājagāma bhagavān divodāsaṁ sa gālavaḥ 05115016c samaye samanuprāpte vacanaṁ cedam abravīt 05115017a niryātayatu me kanyāṁ bhavāṁs tiṣṭhantu vājinaḥ 05115017c yāvad anyatra gacchāmi śulkārthaṁ pr̥thivīpate 05115018a divodāso ’tha dharmātmā samaye gālavasya tām 05115018c kanyāṁ niryātayām āsa sthitaḥ satye mahīpatiḥ 05116001 nārada uvāca 05116001a tathaiva sā śriyaṁ tyaktvā kanyā bhūtvā yaśasvinī 05116001c mādhavī gālavaṁ vipram anvayāt satyasaṁgarā 05116002a gālavo vimr̥śann eva svakāryagatamānasaḥ 05116002c jagāma bhojanagaraṁ draṣṭum auśīnaraṁ nr̥pam 05116003a tam uvācātha gatvā sa nr̥patiṁ satyavikramam 05116003c iyaṁ kanyā sutau dvau te janayiṣyati pārthivau 05116004a asyāṁ bhavān avāptārtho bhavitā pretya ceha ca 05116004c somārkapratisaṁkāśau janayitvā sutau nr̥pa 05116005a śulkaṁ tu sarvadharmajña hayānāṁ candravarcasām 05116005c ekataḥśyāmakarṇānāṁ deyaṁ mahyaṁ catuḥśatam 05116006a gurvartho ’yaṁ samārambho na hayaiḥ kr̥tyam asti me 05116006c yadi śakyaṁ mahārāja kriyatāṁ mā vicāryatām 05116007a anapatyo ’si rājarṣe putrau janaya pārthiva 05116007c pitr̥̄n putraplavena tvam ātmānaṁ caiva tāraya 05116008a na putraphalabhoktā hi rājarṣe pātyate divaḥ 05116008c na yāti narakaṁ ghoraṁ yatra gacchanty anātmajāḥ 05116009a etac cānyac ca vividhaṁ śrutvā gālavabhāṣitam 05116009c uśīnaraḥ prativaco dadau tasya narādhipaḥ 05116010a śrutavān asmi te vākyaṁ yathā vadasi gālava 05116010c vidhis tu balavān brahman pravaṇaṁ hi mano mama 05116011a śate dve tu mamāśvānām īdr̥śānāṁ dvijottama 05116011c itareṣāṁ sahasrāṇi subahūni caranti me 05116012a aham apy ekam evāsyāṁ janayiṣyāmi gālava 05116012c putraṁ dvija gataṁ mārgaṁ gamiṣyāmi parair aham 05116013a mūlyenāpi samaṁ kuryāṁ tavāhaṁ dvijasattama 05116013c paurajānapadārthaṁ tu mamārtho nātmabhogataḥ 05116014a kāmato hi dhanaṁ rājā pārakyaṁ yaḥ prayacchati 05116014c na sa dharmeṇa dharmātman yujyate yaśasā na ca 05116015a so ’haṁ pratigrahīṣyāmi dadātv etāṁ bhavān mama 05116015c kumārīṁ devagarbhābhām ekaputrabhavāya me 05116016a tathā tu bahukalyāṇam uktavantaṁ narādhipam 05116016c uśīnaraṁ dvijaśreṣṭho gālavaḥ pratyapūjayat 05116017a uśīnaraṁ pratigrāhya gālavaḥ prayayau vanam 05116017c reme sa tāṁ samāsādya kr̥tapuṇya iva śriyam 05116018a kandareṣu ca śailānāṁ nadīnāṁ nirjhareṣu ca 05116018c udyāneṣu vicitreṣu vaneṣūpavaneṣu ca 05116019a harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca 05116019c vātāyanavimāneṣu tathā garbhagr̥heṣu ca 05116020a tato ’sya samaye jajñe putro bālaraviprabhaḥ 05116020c śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ 05116021a upasthāya sa taṁ vipro gālavaḥ pratigr̥hya ca 05116021c kanyāṁ prayātas tāṁ rājan dr̥ṣṭavān vinatātmajam 05117001 nārada uvāca 05117001a gālavaṁ vainateyo ’tha prahasann idam abravīt 05117001c diṣṭyā kr̥tārthaṁ paśyāmi bhavantam iha vai dvija 05117002a gālavas tu vacaḥ śrutvā vainateyena bhāṣitam 05117002c caturbhāgāvaśiṣṭaṁ tad ācakhyau kāryam asya hi 05117003a suparṇas tv abravīd enaṁ gālavaṁ patatāṁ varaḥ 05117003c prayatnas te na kartavyo naiṣa saṁpatsyate tava 05117004a purā hi kanyakubje vai gādheḥ satyavatīṁ sutām 05117004c bhāryārthe ’varayat kanyām r̥cīkas tena bhāṣitaḥ 05117005a ekataḥśyāmakarṇānāṁ hayānāṁ candravarcasām 05117005c bhagavan dīyatāṁ mahyaṁ sahasram iti gālava 05117006a r̥cīkas tu tathety uktvā varuṇasyālayaṁ gataḥ 05117006c aśvatīrthe hayām̐l labdhvā dattavān pārthivāya vai 05117007a iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu 05117007c tebhyo dve dve śate krītvā prāptās te pārthivais tadā 05117008a aparāṇy api catvāri śatāni dvijasattama 05117008c nīyamānāni saṁtāre hr̥tāny āsan vitastayā 05117008e evaṁ na śakyam aprāpyaṁ prāptuṁ gālava karhi cit 05117009a imām aśvaśatābhyāṁ vai dvābhyāṁ tasmai nivedaya 05117009c viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha 05117009e tato ’si gatasaṁmohaḥ kr̥takr̥tyo dvijarṣabha 05117010a gālavas taṁ tathety uktvā suparṇasahitas tataḥ 05117010c ādāyāśvāṁś ca kanyāṁ ca viśvāmitram upāgamat 05117011 gālava uvāca 05117011a aśvānāṁ kāṅkṣitārthānāṁ ṣaḍ imāni śatāni vai 05117011c śatadvayena kanyeyaṁ bhavatā pratigr̥hyatām 05117012a asyāṁ rājarṣibhiḥ putrā jātā vai dhārmikās trayaḥ 05117012c caturthaṁ janayatv ekaṁ bhavān api narottama 05117013a pūrṇāny evaṁ śatāny aṣṭau turagāṇāṁ bhavantu te 05117013c bhavato hy anr̥ṇo bhūtvā tapaḥ kuryāṁ yathāsukham 05117014 nārada uvāca 05117014a viśvāmitras tu taṁ dr̥ṣṭvā gālavaṁ saha pakṣiṇā 05117014c kanyāṁ ca tāṁ varārohām idam ity abravīd vacaḥ 05117015a kim iyaṁ pūrvam eveha na dattā mama gālava 05117015c putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ 05117016a pratigr̥hṇāmi te kanyām ekaputraphalāya vai 05117016c aśvāś cāśramam āsādya tiṣṭhantu mama sarvaśaḥ 05117017a sa tayā ramamāṇo ’tha viśvāmitro mahādyutiḥ 05117017c ātmajaṁ janayām āsa mādhavīputram aṣṭakam 05117018a jātamātraṁ sutaṁ taṁ ca viśvāmitro mahādyutiḥ 05117018c saṁyojyārthais tathā dharmair aśvais taiḥ samayojayat 05117019a athāṣṭakaḥ puraṁ prāyāt tadā somapuraprabham 05117019c niryātya kanyāṁ śiṣyāya kauśiko ’pi vanaṁ yayau 05117020a gālavo ’pi suparṇena saha niryātya dakṣiṇām 05117020c manasābhipratītena kanyām idam uvāca ha 05117021a jāto dānapatiḥ putras tvayā śūras tathāparaḥ 05117021c satyadharmarataś cānyo yajvā cāpi tathāparaḥ 05117022a tad āgaccha varārohe tāritas te pitā sutaiḥ 05117022c catvāraś caiva rājānas tathāhaṁ ca sumadhyame 05117023a gālavas tv abhyanujñāya suparṇaṁ pannagāśanam 05117023c pitur niryātya tāṁ kanyāṁ prayayau vanam eva ha 05118001 nārada uvāca 05118001a sa tu rājā punas tasyāḥ kartukāmaḥ svayaṁvaram 05118001c upagamyāśramapadaṁ gaṅgāyamunasaṁgame 05118002a gr̥hītamālyadāmāṁ tāṁ ratham āropya mādhavīm 05118002c pūrur yaduś ca bhaginīm āśrame paryadhāvatām 05118003a nāgayakṣamanuṣyāṇāṁ patatrimr̥gapakṣiṇām 05118003c śailadrumavanaukānām āsīt tatra samāgamaḥ 05118004a nānāpuruṣadeśānām īśvaraiś ca samākulam 05118004c r̥ṣibhir brahmakalpaiś ca samantād āvr̥taṁ vanam 05118005a nirdiśyamāneṣu tu sā vareṣu varavarṇinī 05118005c varān utkramya sarvāṁs tān vanaṁ vr̥tavatī varam 05118006a avatīrya rathāt kanyā namaskr̥tvā ca bandhuṣu 05118006c upagamya vanaṁ puṇyaṁ tapas tepe yayātijā 05118007a upavāsaiś ca vividhair dīkṣābhir niyamais tathā 05118007c ātmano laghutāṁ kr̥tvā babhūva mr̥gacāriṇī 05118008a vaiḍūryāṅkurakalpāni mr̥dūni haritāni ca 05118008c carantī śaṣpamukhyāni tiktāni madhurāṇi ca 05118009a sravantīnāṁ ca puṇyānāṁ surasāni śucīni ca 05118009c pibantī vārimukhyāni śītāni vimalāni ca 05118010a vaneṣu mr̥garājeṣu siṁhaviproṣiteṣu ca 05118010c dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca 05118011a carantī hariṇaiḥ sārdhaṁ mr̥gīva vanacāriṇī 05118011c cacāra vipulaṁ dharmaṁ brahmacaryeṇa saṁvr̥tā 05118012a yayātir api pūrveṣāṁ rājñāṁ vr̥ttam anuṣṭhitaḥ 05118012c bahuvarṣasahasrāyur ayujat kāladharmaṇā 05118013a pūrur yaduś ca dvau vaṁśau vardhamānau narottamau 05118013c tābhyāṁ pratiṣṭhito loke paraloke ca nāhuṣaḥ 05118014a mahīyate narapatir yayātiḥ svargam āsthitaḥ 05118014c maharṣikalpo nr̥patiḥ svargāgryaphalabhug vibhuḥ 05118015a bahuvarṣasahasrākhye kāle bahuguṇe gate 05118015c rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu 05118016a avamene narān sarvān devān r̥ṣigaṇāṁs tathā 05118016c yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ 05118017a tatas taṁ bubudhe devaḥ śakro balaniṣūdanaḥ 05118017c te ca rājarṣayaḥ sarve dhig dhig ity evam abruvan 05118018a vicāraś ca samutpanno nirīkṣya nahuṣātmajam 05118018c ko nv ayaṁ kasya vā rājñaḥ kathaṁ vā svargam āgataḥ 05118019a karmaṇā kena siddho ’yaṁ kva vānena tapaś citam 05118019c kathaṁ vā jñāyate svarge kena vā jñāyate ’py uta 05118020a evaṁ vicārayantas te rājānaḥ svargavāsinaḥ 05118020c dr̥ṣṭvā papracchur anyonyaṁ yayātiṁ nr̥patiṁ prati 05118021a vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ 05118021c pr̥ṣṭā āsanapālāś ca na jānīmety athābruvan 05118022a sarve te hy āvr̥tajñānā nābhyajānanta taṁ nr̥pam 05118022c sa muhūrtād atha nr̥po hataujā abhavat tadā 05119001 nārada uvāca 05119001a atha pracalitaḥ sthānād āsanāc ca paricyutaḥ 05119001c kampitenaiva manasā dharṣitaḥ śokavahninā 05119002a mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ 05119002c vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ 05119003a adr̥śyamānas tān paśyann apaśyaṁś ca punaḥ punaḥ 05119003c śūnyaḥ śūnyena manasā prapatiṣyan mahītalam 05119004a kiṁ mayā manasā dhyātam aśubhaṁ dharmadūṣaṇam 05119004c yenāhaṁ calitaḥ sthānād iti rājā vyacintayat 05119005a te tu tatraiva rājānaḥ siddhāś cāpsarasas tathā 05119005c apaśyanta nirālambaṁ yayātiṁ taṁ paricyutam 05119006a athaitya puruṣaḥ kaś cit kṣīṇapuṇyanipātakaḥ 05119006c yayātim abravīd rājan devarājasya śāsanāt 05119007a atīva madamattas tvaṁ na kaṁ cin nāvamanyase 05119007c mānena bhraṣṭaḥ svargas te nārhas tvaṁ pārthivātmaja 05119007e na ca prajñāyase gaccha patasveti tam abravīt 05119008a pateyaṁ satsv iti vacas trir uktvā nahuṣātmajaḥ 05119008c patiṣyaṁś cintayām āsa gatiṁ gatimatāṁ varaḥ 05119009a etasminn eva kāle tu naimiṣe pārthivarṣabhān 05119009c caturo ’paśyata nr̥pas teṣāṁ madhye papāta saḥ 05119010a pratardano vasumanāḥ śibirauśīnaro ’ṣṭakaḥ 05119010c vājapeyena yajñena tarpayanti sureśvaram 05119011a teṣām adhvarajaṁ dhūmaṁ svargadvāram upasthitam 05119011c yayātir upajighran vai nipapāta mahīṁ prati 05119012a bhūmau svarge ca saṁbaddhāṁ nadīṁ dhūmamayīṁ nr̥paḥ 05119012c sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ 05119013a śrīmatsv avabhr̥thāgryeṣu caturṣu pratibandhuṣu 05119013c madhye nipatito rājā lokapālopameṣu ca 05119014a caturṣu hutakalpeṣu rājasiṁhamahāgniṣu 05119014c papāta madhye rājarṣir yayātiḥ puṇyasaṁkṣaye 05119015a tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ 05119015c ko bhavān kasya vā bandhur deśasya nagarasya vā 05119016a yakṣo vāpy atha vā devo gandharvo rākṣaso ’pi vā 05119016c na hi mānuṣarūpo ’si ko vārthaḥ kāṅkṣitas tvayā 05119017 yayātir uvāca 05119017a yayātir asmi rājarṣiḥ kṣīṇapuṇyaś cyuto divaḥ 05119017c pateyaṁ satsv iti dhyāyan bhavatsu patitas tataḥ 05119018 rājāna ūcuḥ 05119018a satyam etad bhavatu te kāṅkṣitaṁ puruṣarṣabha 05119018c sarveṣāṁ naḥ kratuphalaṁ dharmaś ca pratigr̥hyatām 05119019 yayātir uvāca 05119019a nāhaṁ pratigrahadhano brāhmaṇaḥ kṣatriyo hy aham 05119019c na ca me pravaṇā buddhiḥ parapuṇyavināśane 05119020 nārada uvāca 05119020a etasminn eva kāle tu mr̥gacaryākramāgatām 05119020c mādhavīṁ prekṣya rājānas te ’bhivādyedam abruvan 05119021a kim āgamanakr̥tyaṁ te kiṁ kurmaḥ śāsanaṁ tava 05119021c ājñāpyā hi vayaṁ sarve tava putrās tapodhane 05119022a teṣāṁ tad bhāṣitaṁ śrutvā mādhavī parayā mudā 05119022c pitaraṁ samupāgacchad yayātiṁ sā vavanda ca 05119023a dr̥ṣṭvā mūrdhnā natān putrāṁs tāpasī vākyam abravīt 05119023c dauhitrās tava rājendra mama putrā na te parāḥ 05119023e ime tvāṁ tārayiṣyanti diṣṭam etat purātanam 05119024a ahaṁ te duhitā rājan mādhavī mr̥gacāriṇī 05119024c mayāpy upacito dharmas tato ’rdhaṁ pratigr̥hyatām 05119025a yasmād rājan narāḥ sarve apatyaphalabhāginaḥ 05119025c tasmād icchanti dauhitrān yathā tvaṁ vasudhādhipa 05119026a tatas te pārthivāḥ sarve śirasā jananīṁ tadā 05119026c abhivādya namaskr̥tya mātāmaham athābruvan 05119027a uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm 05119027c mātāmahaṁ nr̥patayas tārayanto divaś cyutam 05119028a atha tasmād upagato gālavo ’py āha pārthivam 05119028c tapaso me ’ṣṭabhāgena svargam ārohatāṁ bhavān 05120001 nārada uvāca 05120001a pratyabhijñātamātro ’tha sadbhis tair narapuṁgavaḥ 05120001c yayātir divyasaṁsthāno babhūva vigatajvaraḥ 05120002a divyamālyāmbaradharo divyābharaṇabhūṣitaḥ 05120002c divyagandhaguṇopeto na pr̥thvīm aspr̥śat padā 05120003a tato vasumanāḥ pūrvam uccair uccārayan vacaḥ 05120003c khyāto dānapatir loke vyājahāra nr̥paṁ tadā 05120004a prāptavān asmi yal loke sarvavarṇeṣv agarhayā 05120004c tad apy atha ca dāsyāmi tena saṁyujyatāṁ bhavān 05120005a yat phalaṁ dānaśīlasya kṣamāśīlasya yat phalam 05120005c yac ca me phalam ādhāne tena saṁyujyatāṁ bhavān 05120006a tataḥ pratardano ’py āha vākyaṁ kṣatriyapuṁgavaḥ 05120006c yathā dharmaratir nityaṁ nityaṁ yuddhaparāyaṇaḥ 05120007a prāptavān asmi yal loke kṣatradharmodbhavaṁ yaśaḥ 05120007c vīraśabdaphalaṁ caiva tena saṁyujyatāṁ bhavān 05120008a śibirauśīnaro dhīmān uvāca madhurāṁ giram 05120008c yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca 05120009a saṁgareṣu nipāteṣu tathāpad vyasaneṣu ca 05120009c anr̥taṁ noktapūrvaṁ me tena satyena khaṁ vraja 05120010a yathā prāṇāṁś ca rājyaṁ ca rājan karma sukhāni ca 05120010c tyajeyaṁ na punaḥ satyaṁ tena satyena khaṁ vraja 05120011a yathā satyena me dharmo yathā satyena pāvakaḥ 05120011c prītaḥ śakraś ca satyena tena satyena khaṁ vraja 05120012a aṣṭakas tv atha rājarṣiḥ kauśiko mādhavīsutaḥ 05120012c anekaśatayajvānaṁ vacanaṁ prāha dharmavit 05120013a śataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho 05120013c kratavo vājapeyāś ca teṣāṁ phalam avāpnuhi 05120014a na me ratnāni na dhanaṁ na tathānye paricchadāḥ 05120014c kratuṣv anupayuktāni tena satyena khaṁ vraja 05120015a yathā yathā hi jalpanti dauhitrās taṁ narādhipam 05120015c tathā tathā vasumatīṁ tyaktvā rājā divaṁ yayau 05120016a evaṁ sarve samastās te rājānaḥ sukr̥tais tadā 05120016c yayātiṁ svargato bhraṣṭaṁ tārayām āsur añjasā 05120017a dauhitrāḥ svena dharmeṇa yajñadānakr̥tena vai 05120017c caturṣu rājavaṁśeṣu saṁbhūtāḥ kulavardhanāḥ 05120017e mātāmahaṁ mahāprājñaṁ divam āropayanti te 05120018 rājāna ūcuḥ 05120018a rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ 05120018c dauhitrās te vayaṁ rājan divam āroha pārthivaḥ 05121001 nārada uvāca 05121001a sadbhir āropitaḥ svargaṁ pārthivair bhūridakṣiṇaiḥ 05121001c abhyanujñāya dauhitrān yayātir divam āsthitaḥ 05121002a abhivr̥ṣṭaś ca varṣeṇa nānāpuṣpasugandhinā 05121002c pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā 05121003a acalaṁ sthānam āruhya dauhitraphalanirjitam 05121003c karmabhiḥ svair upacito jajvāla parayā śriyā 05121004a upagītopanr̥ttaś ca gandharvāpsarasāṁ gaṇaiḥ 05121004c prītyā pratigr̥hītaś ca svarge dundubhinisvanaiḥ 05121005a abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ 05121005c arcitaś cottamārgheṇa daivatair abhinanditaḥ 05121006a prāptaḥ svargaphalaṁ caiva tam uvāca pitāmahaḥ 05121006c nirvr̥taṁ śāntamanasaṁ vacobhis tarpayann iva 05121007a catuṣpādas tvayā dharmaś cito lokyena karmaṇā 05121007c akṣayas tava loko ’yaṁ kīrtiś caivākṣayā divi 05121007e punas tavādya rājarṣe sukr̥teneha karmaṇā 05121008a āvr̥taṁ tamasā cetaḥ sarveṣāṁ svargavāsinām 05121008c yena tvāṁ nābhijānanti tato ’jñātvāsi pātitaḥ 05121009a prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ 05121009c sthānaṁ ca pratipanno ’si karmaṇā svena nirjitam 05121009e acalaṁ śāśvataṁ puṇyam uttamaṁ dhruvam avyayam 05121010 yayātir uvāca 05121010a bhagavan saṁśayo me ’sti kaś cit taṁ chettum arhasi 05121010c na hy anyam aham arhāmi praṣṭuṁ lokapitāmaha 05121011a bahuvarṣasahasrāntaṁ prajāpālanavardhitam 05121011c anekakratudānaughair arjitaṁ me mahat phalam 05121012a kathaṁ tad alpakālena kṣīṇaṁ yenāsmi pātitaḥ 05121012c bhagavan vettha lokāṁś ca śāśvatān mama nirjitān 05121013 pitāmaha uvāca 05121013a bahuvarṣasahasrāntaṁ prajāpālanavardhitam 05121013c anekakratudānaughair yat tvayopārjitaṁ phalam 05121014a tad anenaiva doṣeṇa kṣīṇaṁ yenāsi pātitaḥ 05121014c abhimānena rājendra dhikkr̥taḥ svargavāsibhiḥ 05121015a nāyaṁ mānena rājarṣe na balena na hiṁsayā 05121015c na śāṭhyena na māyābhir loko bhavati śāśvataḥ 05121016a nāvamānyās tvayā rājann avarotkr̥ṣṭamadhyamāḥ 05121016c na hi mānapradagdhānāṁ kaś cid asti samaḥ kva cit 05121017a patanārohaṇam idaṁ kathayiṣyanti ye narāḥ 05121017c viṣamāṇy api te prāptās tariṣyanti na saṁśayaḥ 05121018 nārada uvāca 05121018a eṣa doṣo ’bhimānena purā prāpto yayātinā 05121018c nirbandhataś cātimātraṁ gālavena mahīpate 05121019a śrotavyaṁ hitakāmānāṁ suhr̥dāṁ bhūtim icchatām 05121019c na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ 05121020a tasmāt tvam api gāndhāre mānaṁ krodhaṁ ca varjaya 05121020c saṁdhatsva pāṇḍavair vīra saṁrambhaṁ tyaja pārthiva 05121021a dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti 05121021c na tasya nāśo ’sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā 05121022a idaṁ mahākhyānam anuttamaṁ mataṁ; bahuśrutānāṁ gataroṣarāgiṇām 05121022c samīkṣya loke bahudhā pradhāvitā; trivargadr̥ṣṭiḥ pr̥thivīm upāśnute 05122001 dhr̥tarāṣṭra uvāca 05122001a bhagavann evam evaitad yathā vadasi nārada 05122001c icchāmi cāham apy evaṁ na tv īśo bhagavann aham 05122002 vaiśaṁpāyana uvāca 05122002a evam uktvā tataḥ kr̥ṣṇam abhyabhāṣata bhārata 05122002c svargyaṁ lokyaṁ ca mām āttha dharmyaṁ nyāyyaṁ ca keśava 05122003a na tv ahaṁ svavaśas tāta kriyamāṇaṁ na me priyam 05122003c aṅga duryodhanaṁ kr̥ṣṇa mandaṁ śāstrātigaṁ mama 05122004a anunetuṁ mahābāho yatasva puruṣottama 05122004c suhr̥tkāryaṁ tu sumahat kr̥taṁ te syāj janārdana 05122005a tato ’bhyāvr̥tya vārṣṇeyo duryodhanam amarṣaṇam 05122005c abravīn madhurāṁ vācaṁ sarvadharmārthatattvavit 05122006a duryodhana nibodhedaṁ madvākyaṁ kurusattama 05122006c samarthaṁ te viśeṣeṇa sānubandhasya bhārata 05122007a mahāprājña kule jātaḥ sādhv etat kartum arhasi 05122007c śrutavr̥ttopasaṁpannaḥ sarvaiḥ samudito guṇaiḥ 05122008a dauṣkuleyā durātmāno nr̥śaṁsā nirapatrapāḥ 05122008c ta etad īdr̥śaṁ kuryur yathā tvaṁ tāta manyase 05122009a dharmārthayuktā loke ’smin pravr̥ttir lakṣyate satām 05122009c asatāṁ viparītā tu lakṣyate bharatarṣabha 05122010a viparītā tv iyaṁ vr̥ttir asakr̥l lakṣyate tvayi 05122010c adharmaś cānubandho ’tra ghoraḥ prāṇaharo mahān 05122011a anekaśas tvannimittam ayaśasyaṁ ca bhārata 05122011c tam anarthaṁ pariharann ātmaśreyaḥ kariṣyasi 05122012a bhrātr̥̄ṇām atha bhr̥tyānāṁ mitrāṇāṁ ca paraṁtapa 05122012c adharmyād ayaśasyāc ca karmaṇas tvaṁ pramokṣyase 05122013a prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ 05122013c saṁdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha 05122014a tad dhitaṁ ca priyaṁ caiva dhr̥tarāṣṭrasya dhīmataḥ 05122014c pitāmahasya droṇasya vidurasya mahāmateḥ 05122015a kr̥pasya somadattasya bāhlīkasya ca dhīmataḥ 05122015c aśvatthāmno vikarṇasya saṁjayasya viśāṁ pate 05122016a jñātīnāṁ caiva bhūyiṣṭhaṁ mitrāṇāṁ ca paraṁtapa 05122016c śame śarma bhavet tāta sarvasya jagatas tathā 05122017a hrīmān asi kule jātaḥ śrutavān anr̥śaṁsavān 05122017c tiṣṭha tāta pituḥ śāstre mātuś ca bharatarṣabha 05122018a etac chreyo hi manyante pitā yac chāsti bhārata 05122018c uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam 05122019a rocate te pitus tāta pāṇḍavaiḥ saha saṁgamaḥ 05122019c sāmātyasya kuruśreṣṭha tat tubhyaṁ tāta rocatām 05122020a śrutvā yaḥ suhr̥dāṁ śāstraṁ martyo na pratipadyate 05122020c vipākānte dahaty enaṁ kiṁpākam iva bhakṣitam 05122021a yas tu niḥśreyasaṁ vākyaṁ mohān na pratipadyate 05122021c sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate 05122022a yas tu niḥśreyasaṁ śrutvā prāptam evābhipadyate 05122022c ātmano matam utsr̥jya sa loke sukham edhate 05122023a yo ’rthakāmasya vacanaṁ prātikūlyān na mr̥ṣyate 05122023c śr̥ṇoti pratikūlāni dviṣatāṁ vaśam eti saḥ 05122024a satāṁ matam atikramya yo ’satāṁ vartate mate 05122024c śocante vyasane tasya suhr̥do nacirād iva 05122025a mukhyān amātyān utsr̥jya yo nihīnān niṣevate 05122025c sa ghorām āpadaṁ prāpya nottāram adhigacchati 05122026a yo ’satsevī vr̥thācāro na śrotā suhr̥dāṁ sadā 05122026c parān vr̥ṇīte svān dveṣṭi taṁ gauḥ śapati bhārata 05122027a sa tvaṁ virudhya tair vīrair anyebhyas trāṇam icchasi 05122027c aśiṣṭebhyo ’samarthebhyo mūḍhebhyo bharatarṣabha 05122028a ko hi śakrasamāñ jñātīn atikramya mahārathān 05122028c anyebhyas trāṇam āśaṁset tvad anyo bhuvi mānavaḥ 05122029a janmaprabhr̥ti kaunteyā nityaṁ vinikr̥tās tvayā 05122029c na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ 05122030a mithyāpracaritās tāta janmaprabhr̥ti pāṇḍavāḥ 05122030c tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ 05122031a tvayāpi pratipattavyaṁ tathaiva bharatarṣabha 05122031c sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ 05122032a trivargayuktā prājñānām ārambhā bharatarṣabha 05122032c dharmārthāv anurudhyante trivargāsaṁbhave narāḥ 05122033a pr̥thak tu viniviṣṭānāṁ dharmaṁ dhīro ’nurudhyate 05122033c madhyamo ’rthaṁ kaliṁ bālaḥ kāmam evānurudhyate 05122034a indriyaiḥ prasr̥to lobhād dharmaṁ viprajahāti yaḥ 05122034c kāmārthāv anupāyena lipsamāno vinaśyati 05122035a kāmārthau lipsamānas tu dharmam evāditaś caret 05122035c na hi dharmād apaity arthaḥ kāmo vāpi kadā cana 05122036a upāyaṁ dharmam evāhus trivargasya viśāṁ pate 05122036c lipsamāno hi tenāśu kakṣe ’gnir iva vardhate 05122037a sa tvaṁ tātānupāyena lipsase bharatarṣabha 05122037c ādhirājyaṁ mahad dīptaṁ prathitaṁ sarvarājasu 05122038a ātmānaṁ takṣati hy eṣa vanaṁ paraśunā yathā 05122038c yaḥ samyag vartamāneṣu mithyā rājan pravartate 05122039a na tasya hi matiṁ chindyād yasya necchet parābhavam 05122039c avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ 05122040a tyaktātmānaṁ na bādheta triṣu lokeṣu bhārata 05122040c apy anyaṁ prākr̥taṁ kiṁ cit kim u tān pāṇḍavarṣabhān 05122041a amarṣavaśam āpanno na kiṁ cid budhyate naraḥ 05122041c chidyate hy ātataṁ sarvaṁ pramāṇaṁ paśya bhārata 05122042a śreyas te durjanāt tāta pāṇḍavaiḥ saha saṁgamaḥ 05122042c tair hi saṁprīyamāṇas tvaṁ sarvān kāmān avāpsyasi 05122043a pāṇḍavair nirjitāṁ bhūmiṁ bhuñjāno rājasattama 05122043c pāṇḍavān pr̥ṣṭhataḥ kr̥tvā trāṇam āśaṁsase ’nyataḥ 05122044a duḥśāsane durviṣahe karṇe cāpi sasaubale 05122044c eteṣv aiśvaryam ādhāya bhūtim icchasi bhārata 05122045a na caite tava paryāptā jñāne dharmārthayos tathā 05122045c vikrame cāpy aparyāptāḥ pāṇḍavān prati bhārata 05122046a na hīme sarvarājānaḥ paryāptāḥ sahitās tvayā 05122046c kruddhasya bhīmasenasya prekṣituṁ mukham āhave 05122047a idaṁ saṁnihitaṁ tāta samagraṁ pārthivaṁ balam 05122047c ayaṁ bhīṣmas tathā droṇaḥ karṇaś cāyaṁ tathā kr̥paḥ 05122048a bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ 05122048c aśaktāḥ sarva evaite pratiyoddhuṁ dhanaṁjayam 05122049a ajeyo hy arjunaḥ kruddhaḥ sarvair api surāsuraiḥ 05122049c mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ 05122050a dr̥śyatāṁ vā pumān kaś cit samagre pārthive bale 05122050c yo ’rjunaṁ samare prāpya svastimān āvrajed gr̥hān 05122051a kiṁ te janakṣayeṇeha kr̥tena bharatarṣabha 05122051c yasmiñ jite jitaṁ te syāt pumān ekaḥ sa dr̥śyatām 05122052a yaḥ sa devān sagandharvān sayakṣāsurapannagān 05122052c ajayat khāṇḍavaprasthe kas taṁ yudhyeta mānavaḥ 05122053a tathā virāṭanagare śrūyate mahad adbhutam 05122053c ekasya ca bahūnāṁ ca paryāptaṁ tan nidarśanam 05122054a tam ajeyam anādhr̥ṣyaṁ vijetuṁ jiṣṇum acyutam 05122054c āśaṁsasīha samare vīram arjunam ūrjitam 05122055a maddvitīyaṁ punaḥ pārthaṁ kaḥ prārthayitum arhati 05122055c yuddhe pratīpam āyāntam api sākṣāt puraṁdaraḥ 05122056a bāhubhyām uddhared bhūmiṁ dahet kruddha imāḥ prajāḥ 05122056c pātayet tridivād devān yo ’rjunaṁ samare jayet 05122057a paśya putrāṁs tathā bhrātr̥̄ñ jñātīn saṁbandhinas tathā 05122057c tvatkr̥te na vinaśyeyur ete bharatasattama 05122058a astu śeṣaṁ kauravāṇāṁ mā parābhūd idaṁ kulam 05122058c kulaghna iti nocyethā naṣṭakīrtir narādhipa 05122059a tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ 05122059c mahārājye ca pitaraṁ dhr̥tarāṣṭraṁ janeśvaram 05122060a mā tāta śriyam āyāntīm avamaṁsthāḥ samudyatām 05122060c ardhaṁ pradāya pārthebhyo mahatīṁ śriyam āpsyasi 05122061a pāṇḍavaiḥ saṁśamaṁ kr̥tvā kr̥tvā ca suhr̥dāṁ vacaḥ 05122061c saṁprīyamāṇo mitraiś ca ciraṁ bhadrāṇy avāpsyasi 05123001 vaiśaṁpāyana uvāca 05123001a tataḥ śāṁtanavo bhīṣmo duryodhanam amarṣaṇam 05123001c keśavasya vacaḥ śrutvā provāca bharatarṣabha 05123002a kr̥ṣṇena vākyam ukto ’si suhr̥dāṁ śamam icchatā 05123002c anupaśyasva tat tāta mā manyuvaśam anvagāḥ 05123003a akr̥tvā vacanaṁ tāta keśavasya mahātmanaḥ 05123003c śreyo na jātu na sukhaṁ na kalyāṇam avāpsyasi 05123004a dharmyam arthaṁ mahābāhur āha tvāṁ tāta keśavaḥ 05123004c tam artham abhipadyasva mā rājan nīnaśaḥ prajāḥ 05123005a imāṁ śriyaṁ prajvalitāṁ bhāratīṁ sarvarājasu 05123005c jīvato dhr̥tarāṣṭrasya daurātmyād bhraṁśayiṣyasi 05123006a ātmānaṁ ca sahāmātyaṁ saputrapaśubāndhavam 05123006c sahamitram asadbuddhyā jīvitād bhraṁśayiṣyasi 05123007a atikrāman keśavasya tathyaṁ vacanam arthavat 05123007c pituś ca bharataśreṣṭha vidurasya ca dhīmataḥ 05123008a mā kulaghno ’ntapuruṣo durmatiḥ kāpathaṁ gamaḥ 05123008c pitaraṁ mātaraṁ caiva vr̥ddhau śokāya mā dadaḥ 05123009a atha droṇo ’bravīt tatra duryodhanam idaṁ vacaḥ 05123009c amarṣavaśam āpannaṁ niḥśvasantaṁ punaḥ punaḥ 05123010a dharmārthayuktaṁ vacanam āha tvāṁ tāta keśavaḥ 05123010c tathā bhīṣmaḥ śāṁtanavas taj juṣasva narādhipa 05123011a prājñau medhāvinau dāntāv arthakāmau bahuśrutau 05123011c āhatus tvāṁ hitaṁ vākyaṁ tad ādatsva paraṁtapa 05123012a anutiṣṭha mahāprājña kr̥ṣṇabhīṣmau yad ūcatuḥ 05123012c mā vaco laghubuddhīnāṁ samāsthās tvaṁ paraṁtapa 05123013a ye tvāṁ protsāhayanty ete naite kr̥tyāya karhi cit 05123013c vairaṁ pareṣāṁ grīvāyāṁ pratimokṣyanti saṁyuge 05123014a mā kurūñ jīghanaḥ sarvān putrān bhrātr̥̄ṁs tathaiva ca 05123014c vāsudevārjunau yatra viddhy ajeyaṁ balaṁ hi tat 05123015a etac caiva mataṁ satyaṁ suhr̥doḥ kr̥ṣṇabhīṣmayoḥ 05123015c yadi nādāsyase tāta paścāt tapsyasi bhārata 05123016a yathoktaṁ jāmadagnyena bhūyān eva tato ’rjunaḥ 05123016c kr̥ṣṇo hi devakīputro devair api durutsahaḥ 05123017a kiṁ te sukhapriyeṇeha proktena bharatarṣabha 05123017c etat te sarvam ākhyātaṁ yathecchasi tathā kuru 05123017e na hi tvām utsahe vaktuṁ bhūyo bharatasattama 05123018a tasmin vākyāntare vākyaṁ kṣattāpi viduro ’bravīt 05123018c duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam 05123019a duryodhana na śocāmi tvām ahaṁ bharatarṣabha 05123019c imau tu vr̥ddhau śocāmi gāndhārīṁ pitaraṁ ca te 05123020a yāv anāthau cariṣyete tvayā nāthena durhr̥dā 05123020c hatamitrau hatāmātyau lūnapakṣāv iva dvijau 05123021a bhikṣukau vicariṣyete śocantau pr̥thivīm imām 05123021c kulaghnam īdr̥śaṁ pāpaṁ janayitvā kupūruṣam 05123022a atha duryodhanaṁ rājā dhr̥tarāṣṭro ’bhyabhāṣata 05123022c āsīnaṁ bhrātr̥bhiḥ sārdhaṁ rājabhiḥ parivāritam 05123023a duryodhana nibodhedaṁ śauriṇoktaṁ mahātmanā 05123023c ādatsva śivam atyantaṁ yogakṣemavad avyayam 05123024a anena hi sahāyena kr̥ṣṇenākliṣṭakarmaṇā 05123024c iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu 05123025a susaṁhitaḥ keśavena gaccha tāta yudhiṣṭhiram 05123025c cara svastyayanaṁ kr̥tsnaṁ bhāratānām anāmayam 05123026a vāsudevena tīrthena tāta gacchasva saṁgamam 05123026c kālaprāptam idaṁ manye mā tvaṁ duryodhanātigāḥ 05123027a śamaṁ ced yācamānaṁ tvaṁ pratyākhyāsyasi keśavam 05123027c tvadartham abhijalpantaṁ na tavāsty aparābhavaḥ 05124001 vaiśaṁpāyana uvāca 05124001a dhr̥tarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau 05124001c duryodhanam idaṁ vākyam ūcatuḥ śāsanātigam 05124002a yāvat kr̥ṣṇāv asaṁnaddhau yāvat tiṣṭhati gāṇḍivam 05124002c yāvad dhaumyo na senāgnau juhotīha dviṣadbalam 05124003a yāvan na prekṣate kruddhaḥ senāṁ tava yudhiṣṭhiraḥ 05124003c hrīniṣedho maheṣvāsas tāvac chāmyatu vaiśasam 05124004a yāvan na dr̥śyate pārthaḥ sveṣv anīkeṣv avasthitaḥ 05124004c bhīmaseno maheṣvāsas tāvac chāmyatu vaiśasam 05124005a yāvan na carate mārgān pr̥tanām abhiharṣayan 05124005c yāvan na śātayaty ājau śirāṁsi gajayodhinām 05124006a gadayā vīraghātinyā phalānīva vanaspateḥ 05124006c kālena paripakvāni tāvac chāmyatu vaiśasam 05124007a nakulaḥ sahadevaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 05124007c virāṭaś ca śikhaṇḍī ca śaiśupāliś ca daṁśitāḥ 05124008a yāvan na praviśanty ete nakrā iva mahārṇavam 05124008c kr̥tāstrāḥ kṣipram asyantas tāvac chāmyatu vaiśasam 05124009a yāvan na sukumāreṣu śarīreṣu mahīkṣitām 05124009c gārdhrapatrāḥ patanty ugrās tāvac chāmyatu vaiśasam 05124010a candanāgarudigdheṣu hāraniṣkadhareṣu ca 05124010c noraḥsu yāvad yodhānāṁ maheṣvāsair maheṣavaḥ 05124011a kr̥tāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ 05124011c abhilakṣyair nipātyante tāvac chāmyatu vaiśasam 05124012a abhivādayamānaṁ tvāṁ śirasā rājakuñjaraḥ 05124012c pāṇibhyāṁ pratigr̥hṇātu dharmarājo yudhiṣṭhiraḥ 05124013a dhvajāṅkuśapatākāṅkaṁ dakṣiṇaṁ te sudakṣiṇaḥ 05124013c skandhe nikṣipatāṁ bāhuṁ śāntaye bharatarṣabha 05124014a ratnauṣadhisametena ratnāṅgulitalena ca 05124014c upaviṣṭasya pr̥ṣṭhaṁ te pāṇinā parimārjatu 05124015a śālaskandho mahābāhus tvāṁ svajāno vr̥kodaraḥ 05124015c sāmnābhivadatāṁ cāpi śāntaye bharatarṣabha 05124016a arjunena yamābhyāṁ ca tribhis tair abhivāditaḥ 05124016c mūrdhni tān samupāghrāya premṇābhivada pārthiva 05124017a dr̥ṣṭvā tvāṁ pāṇḍavair vīrair bhrātr̥bhiḥ saha saṁgatam 05124017c yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ 05124018a ghuṣyatāṁ rājadhānīṣu sarvasaṁpan mahīkṣitām 05124018c pr̥thivī bhrātr̥bhāvena bhujyatāṁ vijvaro bhava 05125001 vaiśaṁpāyana uvāca 05125001a śrutvā duryodhano vākyam apriyaṁ kurusaṁsadi 05125001c pratyuvāca mahābāhuṁ vāsudevaṁ yaśasvinam 05125002a prasamīkṣya bhavān etad vaktum arhati keśava 05125002c mām eva hi viśeṣeṇa vibhāṣya parigarhase 05125003a bhaktivādena pārthānām akasmān madhusūdana 05125003c bhavān garhayate nityaṁ kiṁ samīkṣya balābalam 05125004a bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ 05125004c mām eva parigarhante nānyaṁ kaṁ cana pārthivam 05125005a na cāhaṁ lakṣaye kaṁ cid vyabhicāram ihātmanaḥ 05125005c atha sarve bhavanto māṁ vidviṣanti sarājakāḥ 05125006a na cāhaṁ kaṁ cid atyartham aparādham ariṁdama 05125006c vicintayan prapaśyāmi susūkṣmam api keśava 05125007a priyābhyupagate dyūte pāṇḍavā madhusūdana 05125007c jitāḥ śakuninā rājyaṁ tatra kiṁ mama duṣkr̥tam 05125008a yat punar draviṇaṁ kiṁ cit tatrājīyanta pāṇḍavāḥ 05125008c tebhya evābhyanujñātaṁ tat tadā madhusūdana 05125009a aparādho na cāsmākaṁ yat te hy akṣaparājitāḥ 05125009c ajeyā jayatāṁ śreṣṭha pārthāḥ pravrājitā vanam 05125010a kena cāpy apavādena virudhyante ’ribhiḥ saha 05125010c aśaktāḥ pāṇḍavāḥ kr̥ṣṇa prahr̥ṣṭāḥ pratyamitravat 05125011a kim asmābhiḥ kr̥taṁ teṣāṁ kasmin vā punar āgasi 05125011c dhārtarāṣṭrāñ jighāṁsanti pāṇḍavāḥ sr̥ñjayaiḥ saha 05125012a na cāpi vayam ugreṇa karmaṇā vacanena vā 05125012c vitrastāḥ praṇamāmeha bhayād api śatakratoḥ 05125013a na ca taṁ kr̥ṣṇa paśyāmi kṣatradharmam anuṣṭhitam 05125013c utsaheta yudhā jetuṁ yo naḥ śatrunibarhaṇa 05125014a na hi bhīṣmakr̥padroṇāḥ sagaṇā madhusūdana 05125014c devair api yudhā jetuṁ śakyāḥ kim uta pāṇḍavaiḥ 05125015a svadharmam anutiṣṭhanto yadi mādhava saṁyuge 05125015c śastreṇa nidhanaṁ kāle prāpsyāmaḥ svargam eva tat 05125016a mukhyaś caivaiṣa no dharmaḥ kṣatriyāṇāṁ janārdana 05125016c yac chayīmahi saṁgrāme śaratalpagatā vayam 05125017a te vayaṁ vīraśayanaṁ prāpsyāmo yadi saṁyuge 05125017c apraṇamyaiva śatrūṇāṁ na nas tapsyati mādhava 05125018a kaś ca jātu kule jātaḥ kṣatradharmeṇa vartayan 05125018c bhayād vr̥ttiṁ samīkṣyaivaṁ praṇamed iha kasya cit 05125019a udyacched eva na named udyamo hy eva pauruṣam 05125019c apy aparvaṇi bhajyeta na named iha kasya cit 05125020a iti mātaṅgavacanaṁ parīpsanti hitepsavaḥ 05125020c dharmāya caiva praṇamed brāhmaṇebhyaś ca madvidhaḥ 05125021a acintayan kaṁ cid anyaṁ yāvajjīvaṁ tathācaret 05125021c eṣa dharmaḥ kṣatriyāṇāṁ matam etac ca me sadā 05125022a rājyāṁśaś cābhyanujñāto yo me pitrā purābhavat 05125022c na sa labhyaḥ punar jātu mayi jīvati keśava 05125023a yāvac ca rājā dhriyate dhr̥tarāṣṭro janārdana 05125023c nyastaśastrā vayaṁ te vāpy upajīvāma mādhava 05125024a yady adeyaṁ purā dattaṁ rājyaṁ paravato mama 05125024c ajñānād vā bhayād vāpi mayi bāle janārdana 05125025a na tad adya punar labhyaṁ pāṇḍavair vr̥ṣṇinandana 05125025c dhriyamāṇe mahābāho mayi saṁprati keśava 05125026a yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa mādhava 05125026c tāvad apy aparityājyaṁ bhūmer naḥ pāṇḍavān prati 05126001 vaiśaṁpāyana uvāca 05126001a tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ 05126001c duryodhanam idaṁ vākyam abravīt kurusaṁsadi 05126002a lapsyase vīraśayanaṁ kāmam etad avāpsyasi 05126002c sthiro bhava sahāmātyo vimardo bhavitā mahān 05126003a yac caivaṁ manyase mūḍha na me kaś cid vyatikramaḥ 05126003c pāṇḍaveṣv iti tat sarvaṁ nibodhata narādhipāḥ 05126004a śriyā saṁtapyamānena pāṇḍavānāṁ mahātmanām 05126004c tvayā durmantritaṁ dyūtaṁ saubalena ca bhārata 05126005a kathaṁ ca jñātayas tāta śreyāṁsaḥ sādhusaṁmatāḥ 05126005c tathānyāyyam upasthātuṁ jihmenājihmacāriṇaḥ 05126006a akṣadyūtaṁ mahāprājña satām aratināśanam 05126006c asatāṁ tatra jāyante bhedāś ca vyasanāni ca 05126007a tad idaṁ vyasanaṁ ghoraṁ tvayā dyūtamukhaṁ kr̥tam 05126007c asamīkṣya sadācāraiḥ sārdhaṁ pāpānubandhanaiḥ 05126008a kaś cānyo jñātibhāryāṁ vai viprakartuṁ tathārhati 05126008c ānīya ca sabhāṁ vaktuṁ yathoktā draupadī tvayā 05126009a kulīnā śīlasaṁpannā prāṇebhyo ’pi garīyasī 05126009c mahiṣī pāṇḍuputrāṇāṁ tathā vinikr̥tā tvayā 05126010a jānanti kuravaḥ sarve yathoktāḥ kurusaṁsadi 05126010c duḥśāsanena kaunteyāḥ pravrajantaḥ paraṁtapāḥ 05126011a samyagvr̥tteṣv alubdheṣu satataṁ dharmacāriṣu 05126011c sveṣu bandhuṣu kaḥ sādhuś cared evam asāṁpratam 05126012a nr̥śaṁsānām anāryāṇāṁ paruṣāṇāṁ ca bhāṣaṇam 05126012c karṇaduḥśāsanābhyāṁ ca tvayā ca bahuśaḥ kr̥tam 05126013a saha mātrā pradagdhuṁ tān bālakān vāraṇāvate 05126013c āsthitaḥ paramaṁ yatnaṁ na samr̥ddhaṁ ca tat tava 05126014a ūṣuś ca suciraṁ kālaṁ pracchannāḥ pāṇḍavās tadā 05126014c mātrā sahaikacakrāyāṁ brāhmaṇasya niveśane 05126015a viṣeṇa sarpabandhaiś ca yatitāḥ pāṇḍavās tvayā 05126015c sarvopāyair vināśāya na samr̥ddhaṁ ca tat tava 05126016a evaṁbuddhiḥ pāṇḍaveṣu mithyāvr̥ttiḥ sadā bhavān 05126016c kathaṁ te nāparādho ’sti pāṇḍaveṣu mahātmasu 05126017a kr̥tvā bahūny akāryāṇi pāṇḍaveṣu nr̥śaṁsavat 05126017c mithyāvr̥ttir anāryaḥ sann adya vipratipadyase 05126018a mātāpitr̥bhyāṁ bhīṣmeṇa droṇena vidureṇa ca 05126018c śāmyeti muhur ukto ’si na ca śāmyasi pārthiva 05126019a śame hi sumahān arthas tava pārthasya cobhayoḥ 05126019c na ca rocayase rājan kim anyad buddhilāghavāt 05126020a na śarma prāpsyase rājann utkramya suhr̥dāṁ vacaḥ 05126020c adharmyam ayaśasyaṁ ca kriyate pārthiva tvayā 05126021a evaṁ bruvati dāśārhe duryodhanam amarṣaṇam 05126021c duḥśāsana idaṁ vākyam abravīt kurusaṁsadi 05126022a na cet saṁdhāsyase rājan svena kāmena pāṇḍavaiḥ 05126022c baddhvā kila tvāṁ dāsyanti kuntīputrāya kauravāḥ 05126023a vaikartanaṁ tvāṁ ca māṁ ca trīn etān manujarṣabha 05126023c pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te 05126024a bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ 05126024c kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan 05126025a viduraṁ dhr̥tarāṣṭraṁ ca mahārājaṁ ca bāhlikam 05126025c kr̥paṁ ca somadattaṁ ca bhīṣmaṁ droṇaṁ janārdanam 05126026a sarvān etān anādr̥tya durmatir nirapatrapaḥ 05126026c aśiṣṭavad amaryādo mānī mānyāvamānitā 05126027a taṁ prasthitam abhiprekṣya bhrātaro manujarṣabham 05126027c anujagmuḥ sahāmātyā rājānaś cāpi sarvaśaḥ 05126028a sabhāyām utthitaṁ kruddhaṁ prasthitaṁ bhrātr̥bhiḥ saha 05126028c duryodhanam abhiprekṣya bhīṣmaḥ śāṁtanavo ’bravīt 05126029a dharmārthāv abhisaṁtyajya saṁrambhaṁ yo ’numanyate 05126029c hasanti vyasane tasya durhr̥do nacirād iva 05126030a durātmā rājaputro ’yaṁ dhārtarāṣṭro ’nupāyavit 05126030c mithyābhimānī rājyasya krodhalobhavaśānugaḥ 05126031a kālapakvam idaṁ manye sarvakṣatraṁ janārdana 05126031c sarve hy anusr̥tā mohāt pārthivāḥ saha mantribhiḥ 05126032a bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ 05126032c bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān 05126033a sarveṣāṁ kuruvr̥ddhānāṁ mahān ayam atikramaḥ 05126033c prasahya mandam aiśvarye na niyacchata yan nr̥pam 05126034a tatra kāryam ahaṁ manye prāptakālam ariṁdamāḥ 05126034c kriyamāṇe bhavec chreyas tat sarvaṁ śr̥ṇutānaghāḥ 05126035a pratyakṣam etad bhavatāṁ yad vakṣyāmi hitaṁ vacaḥ 05126035c bhavatām ānukūlyena yadi roceta bhāratāḥ 05126036a bhojarājasya vr̥ddhasya durācāro hy anātmavān 05126036c jīvataḥ pitur aiśvaryaṁ hr̥tvā manyuvaśaṁ gataḥ 05126037a ugrasenasutaḥ kaṁsaḥ parityaktaḥ sa bāndhavaiḥ 05126037c jñātīnāṁ hitakāmena mayā śasto mahāmr̥dhe 05126038a āhukaḥ punar asmābhir jñātibhiś cāpi satkr̥taḥ 05126038c ugrasenaḥ kr̥to rājā bhojarājanyavardhanaḥ 05126039a kaṁsam ekaṁ parityajya kulārthe sarvayādavāḥ 05126039c saṁbhūya sukham edhante bhāratāndhakavr̥ṣṇayaḥ 05126040a api cāpy avadad rājan parameṣṭhī prajāpatiḥ 05126040c vyūḍhe devāsure yuddhe ’bhyudyateṣv āyudheṣu ca 05126041a dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata 05126041c abravīt sr̥ṣṭimān devo bhagavām̐l lokabhāvanaḥ 05126042a parābhaviṣyanty asurā daiteyā dānavaiḥ saha 05126042c ādityā vasavo rudrā bhaviṣyanti divaukasaḥ 05126043a devāsuramanuṣyāś ca gandharvoragarākṣasāḥ 05126043c asmin yuddhe susaṁyattā haniṣyanti parasparam 05126044a iti matvābravīd dharmaṁ parameṣṭhī prajāpatiḥ 05126044c varuṇāya prayacchaitān baddhvā daiteyadānavān 05126045a evam uktas tato dharmo niyogāt parameṣṭhinaḥ 05126045c varuṇāya dadau sarvān baddhvā daiteyadānavān 05126046a tān baddhvā dharmapāśaiś ca svaiś ca pāśair jaleśvaraḥ 05126046c varuṇaḥ sāgare yatto nityaṁ rakṣati dānavān 05126047a tathā duryodhanaṁ karṇaṁ śakuniṁ cāpi saubalam 05126047c baddhvā duḥśāsanaṁ cāpi pāṇḍavebhyaḥ prayacchata 05126048a tyajet kulārthe puruṣaṁ grāmasyārthe kulaṁ tyajet 05126048c grāmaṁ janapadasyārthe ātmārthe pr̥thivīṁ tyajet 05126049a rājan duryodhanaṁ baddhvā tataḥ saṁśāmya pāṇḍavaiḥ 05126049c tvatkr̥te na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha 05127001 vaiśaṁpāyana uvāca 05127001a kr̥ṣṇasya vacanaṁ śrutvā dhr̥tarāṣṭro janeśvaraḥ 05127001c viduraṁ sarvadharmajñaṁ tvaramāṇo ’bhyabhāṣata 05127002a gaccha tāta mahāprājñāṁ gāndhārīṁ dīrghadarśinīm 05127002c ānayeha tayā sārdham anuneṣyāmi durmatim 05127003a yadi sāpi durātmānaṁ śamayed duṣṭacetasam 05127003c api kr̥ṣṇasya suhr̥das tiṣṭhema vacane vayam 05127004a api lobhābhibhūtasya panthānam anudarśayet 05127004c durbuddher duḥsahāyasya samarthaṁ bruvatī vacaḥ 05127005a api no vyasanaṁ ghoraṁ duryodhanakr̥taṁ mahat 05127005c śamayec cirarātrāya yogakṣemavad avyayam 05127006a rājñas tu vacanaṁ śrutvā viduro dīrghadarśinīm 05127006c ānayām āsa gāndhārīṁ dhr̥tarāṣṭrasya śāsanāt 05127007 dhr̥tarāṣṭra uvāca 05127007a eṣa gāndhāri putras te durātmā śāsanātigaḥ 05127007c aiśvaryalobhād aiśvaryaṁ jīvitaṁ ca prahāsyati 05127008a aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ 05127008c sabhāyā nirgato mūḍho vyatikramya suhr̥dvacaḥ 05127009 vaiśaṁpāyana uvāca 05127009a sā bhartur vacanaṁ śrutvā rājaputrī yaśasvinī 05127009c anvicchantī mahac chreyo gāndhārī vākyam abravīt 05127010a ānayeha sutaṁ kṣipraṁ rājyakāmukam āturam 05127010c na hi rājyam aśiṣṭena śakyaṁ dharmārthalopinā 05127011a tvaṁ hy evātra bhr̥śaṁ garhyo dhr̥tarāṣṭra sutapriyaḥ 05127011c yo jānan pāpatām asya tatprajñām anuvartase 05127012a sa eṣa kāmamanyubhyāṁ pralabdho moham āsthitaḥ 05127012c aśakyo ’dya tvayā rājan vinivartayituṁ balāt 05127013a rājyapradāne mūḍhasya bāliśasya durātmanaḥ 05127013c duḥsahāyasya lubdhasya dhr̥tarāṣṭro ’śnute phalam 05127014a kathaṁ hi svajane bhedam upekṣeta mahāmatiḥ 05127014c bhinnaṁ hi svajanena tvāṁ prasahiṣyanti śatravaḥ 05127015a yā hi śakyā mahārāja sāmnā dānena vā punaḥ 05127015c nistartum āpadaḥ sveṣu daṇḍaṁ kas tatra pātayet 05127016a śāsanād dhr̥tarāṣṭrasya duryodhanam amarṣaṇam 05127016c mātuś ca vacanāt kṣattā sabhāṁ prāveśayat punaḥ 05127017a sa mātur vacanākāṅkṣī praviveśa sabhāṁ punaḥ 05127017c abhitāmrekṣaṇaḥ krodhān niḥśvasann iva pannagaḥ 05127018a taṁ praviṣṭam abhiprekṣya putram utpatham āsthitam 05127018c vigarhamāṇā gāndhārī samarthaṁ vākyam abravīt 05127019a duryodhana nibodhedaṁ vacanaṁ mama putraka 05127019c hitaṁ te sānubandhasya tathāyatyāṁ sukhodayam 05127020a bhīṣmasya tu pituś caiva mama cāpacitiḥ kr̥tā 05127020c bhaved droṇamukhānāṁ ca suhr̥dāṁ śāmyatā tvayā 05127021a na hi rājyaṁ mahāprājña svena kāmena śakyate 05127021c avāptuṁ rakṣituṁ vāpi bhoktuṁ vā bharatarṣabha 05127022a na hy avaśyendriyo rājyam aśnīyād dīrgham antaram 05127022c vijitātmā tu medhāvī sa rājyam abhipālayet 05127023a kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ 05127023c tau tu śatrū vinirjitya rājā vijayate mahīm 05127024a lokeśvaraprabhutvaṁ hi mahad etad durātmabhiḥ 05127024c rājyaṁ nāmepsitaṁ sthānaṁ na śakyam abhirakṣitum 05127025a indriyāṇi mahat prepsur niyacched arthadharmayoḥ 05127025c indriyair niyatair buddhir vardhate ’gnir ivendhanaiḥ 05127026a avidheyāni hīmāni vyāpādayitum apy alam 05127026c avidheyā ivādāntā hayāḥ pathi kusārathim 05127027a avijitya ya ātmānam amātyān vijigīṣate 05127027c ajitātmājitāmātyaḥ so ’vaśaḥ parihīyate 05127028a ātmānam eva prathamaṁ deśarūpeṇa yo jayet 05127028c tato ’mātyān amitrāṁś ca na moghaṁ vijigīṣate 05127029a vaśyendriyaṁ jitāmātyaṁ dhr̥tadaṇḍaṁ vikāriṣu 05127029c parīkṣyakāriṇaṁ dhīram atyantaṁ śrīr niṣevate 05127030a kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau 05127030c kāmakrodhau śarīrasthau prajñānaṁ tau vilumpataḥ 05127031a yābhyāṁ hi devāḥ svaryātuḥ svargasyāpidadhur mukham 05127031c bibhyato ’nuparāgasya kāmakrodhau sma vardhitau 05127032a kāmaṁ krodhaṁ ca lobhaṁ ca dambhaṁ darpaṁ ca bhūmipaḥ 05127032c samyag vijetuṁ yo veda sa mahīm abhijāyate 05127033a satataṁ nigrahe yukta indriyāṇāṁ bhaven nr̥paḥ 05127033c īpsann arthaṁ ca dharmaṁ ca dviṣatāṁ ca parābhavam 05127034a kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate 05127034c sveṣu cānyeṣu vā tasya na sahāyā bhavanty uta 05127035a ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ 05127035c pāṇḍavaiḥ pr̥thivīṁ tāta bhokṣyase sahitaḥ sukhī 05127036a yathā bhīṣmaḥ śāṁtanavo droṇaś cāpi mahārathaḥ 05127036c āhatus tāta tat satyam ajeyau kr̥ṣṇapāṇḍavau 05127037a prapadyasva mahābāhuṁ kr̥ṣṇam akliṣṭakāriṇam 05127037c prasanno hi sukhāya syād ubhayor eva keśavaḥ 05127038a suhr̥dām arthakāmānāṁ yo na tiṣṭhati śāsane 05127038c prājñānāṁ kr̥tavidyānāṁ sa naraḥ śatrunandanaḥ 05127039a na yuddhe tāta kalyāṇaṁ na dharmārthau kutaḥ sukham 05127039c na cāpi vijayo nityaṁ mā yuddhe ceta ādhithāḥ 05127040a bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca 05127040c datto ’ṁśaḥ pāṇḍuputrāṇāṁ bhedād bhītair ariṁdama 05127041a tasya caitat pradānasya phalam adyānupaśyasi 05127041c yad bhuṅkṣe pr̥thivīṁ sarvāṁ śūrair nihatakaṇṭakām 05127042a prayaccha pāṇḍuputrāṇāṁ yathocitam ariṁdama 05127042c yadīcchasi sahāmātyo bhoktum ardhaṁ mahīkṣitām 05127043a alam ardhaṁ pr̥thivyās te sahāmātyasya jīvanam 05127043c suhr̥dāṁ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata 05127044a śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ 05127044c pāṇḍavair vigrahas tāta bhraṁśayen mahataḥ sukhāt 05127045a nigr̥hya suhr̥dāṁ manyuṁ śādhi rājyaṁ yathocitam 05127045c svam aṁśaṁ pāṇḍuputrebhyaḥ pradāya bharatarṣabha 05127046a alam ahnā nikāro ’yaṁ trayodaśa samāḥ kr̥taḥ 05127046c śamayainaṁ mahāprājña kāmakrodhasamedhitam 05127047a na caiṣa śaktaḥ pārthānāṁ yas tvadartham abhīpsati 05127047c sūtaputro dr̥ḍhakrodho bhrātā duḥśāsanaś ca te 05127048a bhīṣme droṇe kr̥pe karṇe bhīmasene dhanaṁjaye 05127048c dhr̥ṣṭadyumne ca saṁkruddhe na syuḥ sarvāḥ prajā dhruvam 05127049a amarṣavaśam āpanno mā kurūṁs tāta jīghanaḥ 05127049c sarvā hi pr̥thivī spr̥ṣṭā tvatpāṇḍavakr̥te vadham 05127050a yac ca tvaṁ manyase mūḍha bhīṣmadroṇakr̥pādayaḥ 05127050c yotsyante sarvaśaktyeti naitad adyopapadyate 05127051a samaṁ hi rājyaṁ prītiś ca sthānaṁ ca vijitātmanām 05127051c pāṇḍaveṣv atha yuṣmāsu dharmas tv abhyadhikas tataḥ 05127052a rājapiṇḍabhayād ete yadi hāsyanti jīvitam 05127052c na hi śakṣyanti rājānaṁ yudhiṣṭhiram udīkṣitum 05127053a na lobhād arthasaṁpattir narāṇām iha dr̥śyate 05127053c tad alaṁ tāta lobhena praśāmya bharatarṣabha 05128001 vaiśaṁpāyana uvāca 05128001a tat tu vākyam anādr̥tya so ’rthavan mātr̥bhāṣitam 05128001c punaḥ pratasthe saṁrambhāt sakāśam akr̥tātmanām 05128002a tataḥ sabhāyā nirgamya mantrayām āsa kauravaḥ 05128002c saubalena matākṣeṇa rājñā śakuninā saha 05128003a duryodhanasya karṇasya śakuneḥ saubalasya ca 05128003c duḥśāsanacaturthānām idam āsīd viceṣṭitam 05128004a purāyam asmān gr̥hṇāti kṣiprakārī janārdanaḥ 05128004c sahito dhr̥tarāṣṭreṇa rājñā śāṁtanavena ca 05128005a vayam eva hr̥ṣīkeśaṁ nigr̥hṇīma balād iva 05128005c prasahya puruṣavyāghram indro vairocaniṁ yathā 05128006a śrutvā gr̥hītaṁ vārṣṇeyaṁ pāṇḍavā hatacetasaḥ 05128006c nirutsāhā bhaviṣyanti bhagnadaṁṣṭrā ivoragāḥ 05128007a ayaṁ hy eṣāṁ mahābāhuḥ sarveṣāṁ śarma varma ca 05128007c asmin gr̥hīte varade r̥ṣabhe sarvasātvatām 05128007e nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha 05128008a tasmād vayam ihaivainaṁ keśavaṁ kṣiprakāriṇam 05128008c krośato dhr̥tarāṣṭrasya baddhvā yotsyāmahe ripūn 05128009a teṣāṁ pāpam abhiprāyaṁ pāpānāṁ duṣṭacetasām 05128009c iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ 05128010a tadartham abhiniṣkramya hārdikyena sahāsthitaḥ 05128010c abravīt kr̥tavarmāṇaṁ kṣipraṁ yojaya vāhinīm 05128011a vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṁśitaḥ 05128011c yāvad ākhyāmy ahaṁ caitat kr̥ṣṇāyākliṣṭakarmaṇe 05128012a sa praviśya sabhāṁ vīraḥ siṁho giriguhām iva 05128012c ācaṣṭa tam abhiprāyaṁ keśavāya mahātmane 05128013a dhr̥tarāṣṭraṁ tataś caiva viduraṁ cānvabhāṣata 05128013c teṣām etam abhiprāyam ācacakṣe smayann iva 05128014a dharmād apetam arthāc ca karma sādhuvigarhitam 05128014c mandāḥ kartum ihecchanti na cāvāpyaṁ kathaṁ cana 05128015a purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ 05128015c dharṣitāḥ kāmamanyubhyāṁ krodhalobhavaśānugāḥ 05128016a imaṁ hi puṇḍarīkākṣaṁ jighr̥kṣanty alpacetasaḥ 05128016c paṭenāgniṁ prajvalitaṁ yathā bālā yathā jaḍāḥ 05128017a sātyakes tad vacaḥ śrutvā viduro dīrghadarśivān 05128017c dhr̥tarāṣṭraṁ mahābāhum abravīt kurusaṁsadi 05128018a rājan parītakālās te putrāḥ sarve paraṁtapa 05128018c ayaśasyam aśakyaṁ ca karma kartuṁ samudyatāḥ 05128019a imaṁ hi puṇḍarīkākṣam abhibhūya prasahya ca 05128019c nigrahītuṁ kilecchanti sahitā vāsavānujam 05128020a imaṁ puruṣaśārdūlam apradhr̥ṣyaṁ durāsadam 05128020c āsādya na bhaviṣyanti pataṁgā iva pāvakam 05128021a ayam icchan hi tān sarvān yatamānāñ janārdanaḥ 05128021c siṁho mr̥gān iva kruddho gamayed yamasādanam 05128022a na tv ayaṁ ninditaṁ karma kuryāt kr̥ṣṇaḥ kathaṁ cana 05128022c na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ 05128023a vidureṇaivam ukte tu keśavo vākyam abravīt 05128023c dhr̥tarāṣṭram abhiprekṣya suhr̥dāṁ śr̥ṇvatāṁ mithaḥ 05128024a rājann ete yadi kruddhā māṁ nigr̥hṇīyur ojasā 05128024c ete vā mām ahaṁ vainān anujānīhi pārthiva 05128025a etān hi sarvān saṁrabdhān niyantum aham utsahe 05128025c na tv ahaṁ ninditaṁ karma kuryāṁ pāpaṁ kathaṁ cana 05128026a pāṇḍavārthe hi lubhyantaḥ svārthād dhāsyanti te sutāḥ 05128026c ete ced evam icchanti kr̥takāryo yudhiṣṭhiraḥ 05128027a adyaiva hy aham etāṁś ca ye caitān anu bhārata 05128027c nigr̥hya rājan pārthebhyo dadyāṁ kiṁ duṣkr̥taṁ bhavet 05128028a idaṁ tu na pravarteyaṁ ninditaṁ karma bhārata 05128028c saṁnidhau te mahārāja krodhajaṁ pāpabuddhijam 05128029a eṣa duryodhano rājan yathecchati tathāstu tat 05128029c ahaṁ tu sarvān samayān anujānāmi bhārata 05128030a etac chrutvā tu viduraṁ dhr̥tarāṣṭro ’bhyabhāṣata 05128030c kṣipram ānaya taṁ pāpaṁ rājyalubdhaṁ suyodhanam 05128031a sahamitraṁ sahāmātyaṁ sasodaryaṁ sahānugam 05128031c śaknuyāṁ yadi panthānam avatārayituṁ punaḥ 05128032a tato duryodhanaṁ kṣattā punaḥ prāveśayat sabhām 05128032c akāmaṁ bhrātr̥bhiḥ sārdhaṁ rājabhiḥ parivāritam 05128033a atha duryodhanaṁ rājā dhr̥tarāṣṭro ’bhyabhāṣata 05128033c karṇaduḥśāsanābhyāṁ ca rājabhiś cābhisaṁvr̥tam 05128034a nr̥śaṁsa pāpabhūyiṣṭha kṣudrakarmasahāyavān 05128034c pāpaiḥ sahāyaiḥ saṁhatya pāpaṁ karma cikīrṣasi 05128035a aśakyam ayaśasyaṁ ca sadbhiś cāpi vigarhitam 05128035c yathā tvādr̥śako mūḍho vyavasyet kulapāṁsanaḥ 05128036a tvam imaṁ puṇḍarīkākṣam apradhr̥ṣyaṁ durāsadam 05128036c pāpaiḥ sahāyaiḥ saṁhatya nigrahītuṁ kilecchasi 05128037a yo na śakyo balātkartuṁ devair api savāsavaiḥ 05128037c taṁ tvaṁ prārthayase manda bālaś candramasaṁ yathā 05128038a devair manuṣyair gandharvair asurair uragaiś ca yaḥ 05128038c na soḍhuṁ samare śakyas taṁ na budhyasi keśavam 05128039a durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī 05128039c durdharā pr̥thivī mūrdhnā durgrahaḥ keśavo balāt 05128040a ity ukte dhr̥tarāṣṭreṇa kṣattāpi viduro ’bravīt 05128040c duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam 05128041a saubhadvāre vānarendro dvivido nāma nāmataḥ 05128041c śilāvarṣeṇa mahatā chādayām āsa keśavam 05128042a grahītukāmo vikramya sarvayatnena mādhavam 05128042c grahītuṁ nāśakat tatra taṁ tvaṁ prārthayase balāt 05128043a nirmocane ṣaṭsahasrāḥ pāśair baddhvā mahāsurāḥ 05128043c grahītuṁ nāśakaṁś cainaṁ taṁ tvaṁ prārthayase balāt 05128044a prāgjyotiṣagataṁ śauriṁ narakaḥ saha dānavaiḥ 05128044c grahītuṁ nāśakat tatra taṁ tvaṁ prārthayase balāt 05128045a anena hi hatā bālye pūtanā śiśunā tathā 05128045c govardhano dhāritaś ca gavārthe bharatarṣabha 05128046a ariṣṭo dhenukaś caiva cāṇūraś ca mahābalaḥ 05128046c aśvarājaś ca nihataḥ kaṁsaś cāriṣṭam ācaran 05128047a jarāsaṁdhaś ca vakraś ca śiśupālaś ca vīryavān 05128047c bāṇaś ca nihataḥ saṁkhye rājānaś ca niṣūditāḥ 05128048a varuṇo nirjito rājā pāvakaś cāmitaujasā 05128048c pārijātaṁ ca haratā jitaḥ sākṣāc chacīpatiḥ 05128049a ekārṇave śayānena hatau tau madhukaiṭabhau 05128049c janmāntaram upāgamya hayagrīvas tathā hataḥ 05128050a ayaṁ kartā na kriyate kāraṇaṁ cāpi pauruṣe 05128050c yad yad icched ayaṁ śauris tat tat kuryād ayatnataḥ 05128051a taṁ na budhyasi govindaṁ ghoravikramam acyutam 05128051c āśīviṣam iva kruddhaṁ tejorāśim anirjitam 05128052a pradharṣayan mahābāhuṁ kr̥ṣṇam akliṣṭakāriṇam 05128052c pataṁgo ’gnim ivāsādya sāmātyo na bhaviṣyasi 05129001 vaiśaṁpāyana uvāca 05129001a vidureṇaivam ukte tu keśavaḥ śatrupūgahā 05129001c duryodhanaṁ dhārtarāṣṭram abhyabhāṣata vīryavān 05129002a eko ’ham iti yan mohān manyase māṁ suyodhana 05129002c paribhūya ca durbuddhe grahītuṁ māṁ cikīrṣasi 05129003a ihaiva pāṇḍavāḥ sarve tathaivāndhakavr̥ṣṇayaḥ 05129003c ihādityāś ca rudrāś ca vasavaś ca maharṣibhiḥ 05129004a evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā 05129004c tasya saṁsmayataḥ śaurer vidyudrūpā mahātmanaḥ 05129004e aṅguṣṭhamātrās tridaśā mumucuḥ pāvakārciṣaḥ 05129005a tasya brahmā lalāṭastho rudro vakṣasi cābhavat 05129005c lokapālā bhujeṣv āsann agnir āsyād ajāyata 05129006a ādityāś caiva sādhyāś ca vasavo ’thāśvināv api 05129006c marutaś ca sahendreṇa viśvedevās tathaiva ca 05129006e babhūvuś caiva rūpāṇi yakṣagandharvarakṣasām 05129007a prādurāstāṁ tathā dorbhyāṁ saṁkarṣaṇadhanaṁjayau 05129007c dakṣiṇe ’thārjuno dhanvī halī rāmaś ca savyataḥ 05129008a bhīmo yudhiṣṭhiraś caiva mādrīputrau ca pr̥ṣṭhataḥ 05129008c andhakā vr̥ṣṇayaś caiva pradyumnapramukhās tataḥ 05129009a agre babhūvuḥ kr̥ṣṇasya samudyatamahāyudhāḥ 05129009c śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ 05129010a adr̥śyantodyatāny eva sarvapraharaṇāni ca 05129010c nānābāhuṣu kr̥ṣṇasya dīpyamānāni sarvaśaḥ 05129011a netrābhyāṁ nastataś caiva śrotrābhyāṁ ca samantataḥ 05129011c prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ 05129011e romakūpeṣu ca tathā sūryasyeva marīcayaḥ 05129012a taṁ dr̥ṣṭvā ghoram ātmānaṁ keśavasya mahātmanaḥ 05129012c nyamīlayanta netrāṇi rājānas trastacetasaḥ 05129013a r̥te droṇaṁ ca bhīṣmaṁ ca viduraṁ ca mahāmatim 05129013c saṁjayaṁ ca mahābhāgam r̥ṣīṁś caiva tapodhanān 05129013e prādāt teṣāṁ sa bhagavān divyaṁ cakṣur janārdanaḥ 05129014a tad dr̥ṣṭvā mahad āścaryaṁ mādhavasya sabhātale 05129014c devadundubhayo neduḥ puṣpavarṣaṁ papāta ca 05129015a cacāla ca mahī kr̥tsnā sāgaraś cāpi cukṣubhe 05129015c vismayaṁ paramaṁ jagmuḥ pārthivā bharatarṣabha 05129016a tataḥ sa puruṣavyāghraḥ saṁjahāra vapuḥ svakam 05129016c tāṁ divyām adbhutāṁ citrām r̥ddhimattām ariṁdamaḥ 05129017a tataḥ sātyakim ādāya pāṇau hārdikyam eva ca 05129017c r̥ṣibhis tair anujñāto niryayau madhusūdanaḥ 05129018a r̥ṣayo ’ntarhitā jagmus tatas te nāradādayaḥ 05129018c tasmin kolāhale vr̥tte tad adbhutam abhūt tadā 05129019a taṁ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ 05129019c anujagmur naravyāghraṁ devā iva śatakratum 05129020a acintayann ameyātmā sarvaṁ tad rājamaṇḍalam 05129020c niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ 05129021a tato rathena śubhreṇa mahatā kiṅkiṇīkinā 05129021c hemajālavicitreṇa laghunā meghanādinā 05129022a sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā 05129022c sainyasugrīvayuktena pratyadr̥śyata dārukaḥ 05129023a tathaiva ratham āsthāya kr̥tavarmā mahārathaḥ 05129023c vr̥ṣṇīnāṁ saṁmato vīro hārdikyaḥ pratyadr̥śyata 05129024a upasthitarathaṁ śauriṁ prayāsyantam ariṁdamam 05129024c dhr̥tarāṣṭro mahārājaḥ punar evābhyabhāṣata 05129025a yāvad balaṁ me putreṣu paśyasy etaj janārdana 05129025c pratyakṣaṁ te na te kiṁ cit parokṣaṁ śatrukarśana 05129026a kurūṇāṁ śamam icchantaṁ yatamānaṁ ca keśava 05129026c viditvaitām avasthāṁ me nātiśaṅkitum arhasi 05129027a na me pāpo ’sty abhiprāyaḥ pāṇḍavān prati keśava 05129027c jñātam eva hi te vākyaṁ yan mayoktaḥ suyodhanaḥ 05129028a jānanti kuravaḥ sarve rājānaś caiva pārthivāḥ 05129028c śame prayatamānaṁ māṁ sarvayatnena mādhava 05129029a tato ’bravīn mahābāhur dhr̥tarāṣṭraṁ janeśvaram 05129029c droṇaṁ pitāmahaṁ bhīṣmaṁ kṣattāraṁ bāhlikaṁ kr̥pam 05129030a pratyakṣam etad bhavatāṁ yad vr̥ttaṁ kurusaṁsadi 05129030c yathā cāśiṣṭavan mando roṣād asakr̥d utthitaḥ 05129031a vadaty anīśam ātmānaṁ dhr̥tarāṣṭro mahīpatiḥ 05129031c āpr̥cche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram 05129032a āmantrya prasthitaṁ śauriṁ rathasthaṁ puruṣarṣabham 05129032c anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ 05129033a bhīṣmo droṇaḥ kr̥paḥ kṣattā dhr̥tarāṣṭro ’tha bāhlikaḥ 05129033c aśvatthāmā vikarṇaś ca yuyutsuś ca mahārathaḥ 05129034a tato rathena śubhreṇa mahatā kiṅkiṇīkinā 05129034c kurūṇāṁ paśyatāṁ prāyāt pr̥thāṁ draṣṭuṁ pitr̥ṣvasām 05130001 vaiśaṁpāyana uvāca 05130001a praviśyātha gr̥haṁ tasyāś caraṇāv abhivādya ca 05130001c ācakhyau tat samāsena yad vr̥ttaṁ kurusaṁsadi 05130002 vāsudeva uvāca 05130002a uktaṁ bahuvidhaṁ vākyaṁ grahaṇīyaṁ sahetukam 05130002c r̥ṣibhiś ca mayā caiva na cāsau tad gr̥hītavān 05130003a kālapakvam idaṁ sarvaṁ duryodhanavaśānugam 05130003c āpr̥cche bhavatīṁ śīghraṁ prayāsye pāṇḍavān prati 05130004a kiṁ vācyāḥ pāṇḍaveyās te bhavatyā vacanān mayā 05130004c tad brūhi tvaṁ mahāprājñe śuśrūṣe vacanaṁ tava 05130005 kunty uvāca 05130005a brūyāḥ keśava rājānaṁ dharmātmānaṁ yudhiṣṭhiram 05130005c bhūyāṁs te hīyate dharmo mā putraka vr̥thā kr̥thāḥ 05130006a śrotriyasyeva te rājan mandakasyāvipaścitaḥ 05130006c anuvākahatā buddhir dharmam evaikam īkṣate 05130007a aṅgāvekṣasva dharmaṁ tvaṁ yathā sr̥ṣṭaḥ svayaṁbhuvā 05130007c urastaḥ kṣatriyaḥ sr̥ṣṭo bāhuvīryopajīvitā 05130007e krūrāya karmaṇe nityaṁ prajānāṁ paripālane 05130008a śr̥ṇu cātropamām ekāṁ yā vr̥ddhebhyaḥ śrutā mayā 05130008c mucukundasya rājarṣer adadāt pr̥thivīm imām 05130008e purā vaiśravaṇaḥ prīto na cāsau tāṁ gr̥hītavān 05130009a bāhuvīryārjitaṁ rājyam aśnīyām iti kāmaye 05130009c tato vaiśravaṇaḥ prīto vismitaḥ samapadyata 05130010a mucukundas tato rājā so ’nvaśāsad vasuṁdharām 05130010c bāhuvīryārjitāṁ samyak kṣatradharmam anuvrataḥ 05130011a yaṁ hi dharmaṁ carantīha prajā rājñā surakṣitāḥ 05130011c caturthaṁ tasya dharmasya rājā bhārata vindati 05130012a rājā carati ced dharmaṁ devatvāyaiva kalpate 05130012c sa ced adharmaṁ carati narakāyaiva gacchati 05130013a daṇḍanītiḥ svadharmeṇa cāturvarṇyaṁ niyacchati 05130013c prayuktā svāminā samyag adharmebhyaś ca yacchati 05130014a daṇḍanītyāṁ yadā rājā samyak kārtsnyena vartate 05130014c tadā kr̥tayugaṁ nāma kālaḥ śreṣṭhaḥ pravartate 05130015a kālo vā kāraṇaṁ rājño rājā vā kālakāraṇam 05130015c iti te saṁśayo mā bhūd rājā kālasya kāraṇam 05130016a rājā kr̥tayugasraṣṭā tretāyā dvāparasya ca 05130016c yugasya ca caturthasya rājā bhavati kāraṇam 05130017a kr̥tasya kāraṇād rājā svargam atyantam aśnute 05130017c tretāyāḥ kāraṇād rājā svargaṁ nātyantam aśnute 05130017e pravartanād dvāparasya yathābhāgam upāśnute 05130018a tato vasati duṣkarmā narake śāśvatīḥ samāḥ 05130018c rājadoṣeṇa hi jagat spr̥śyate jagataḥ sa ca 05130019a rājadharmān avekṣasva pitr̥paitāmahocitān 05130019c naitad rājarṣivr̥ttaṁ hi yatra tvaṁ sthātum icchasi 05130020a na hi vaiklavyasaṁsr̥ṣṭa ānr̥śaṁsye vyavasthitaḥ 05130020c prajāpālanasaṁbhūtaṁ kiṁ cit prāpa phalaṁ nr̥paḥ 05130021a na hy etām āśiṣaṁ pāṇḍur na cāhaṁ na pitāmahaḥ 05130021c prayuktavantaḥ pūrvaṁ te yayā carasi medhayā 05130022a yajño dānaṁ tapaḥ śauryaṁ prajāsaṁtānam eva ca 05130022c māhātmyaṁ balam ojaś ca nityam āśaṁsitaṁ mayā 05130023a nityaṁ svāhā svadhā nityaṁ dadur mānuṣadevatāḥ 05130023c dīrgham āyur dhanaṁ putrān samyag ārādhitāḥ śubhāḥ 05130024a putreṣv āśāsate nityaṁ pitaro daivatāni ca 05130024c dānam adhyayanaṁ yajñaṁ prajānāṁ paripālanam 05130025a etad dharmam adharmaṁ vā janmanaivābhyajāyathāḥ 05130025c te stha vaidyāḥ kule jātā avr̥ttyā tāta pīḍitāḥ 05130026a yat tu dānapatiṁ śūraṁ kṣudhitāḥ pr̥thivīcarāḥ 05130026c prāpya tr̥ptāḥ pratiṣṭhante dharmaḥ ko ’bhyadhikas tataḥ 05130027a dānenānyaṁ balenānyaṁ tathā sūnr̥tayāparam 05130027c sarvataḥ pratigr̥hṇīyād rājyaṁ prāpyeha dhārmikaḥ 05130028a brāhmaṇaḥ pracared bhaikṣaṁ kṣatriyaḥ paripālayet 05130028c vaiśyo dhanārjanaṁ kuryāc chūdraḥ paricarec ca tān 05130029a bhaikṣaṁ vipratiṣiddhaṁ te kr̥ṣir naivopapadyate 05130029c kṣatriyo ’si kṣatāt trātā bāhuvīryopajīvitā 05130030a pitryam aṁśaṁ mahābāho nimagnaṁ punar uddhara 05130030c sāmnā dānena bhedena daṇḍenātha nayena ca 05130031a ito duḥkhataraṁ kiṁ nu yad ahaṁ hīnabāndhavā 05130031c parapiṇḍam udīkṣāmi tvāṁ sūtvāmitranandana 05130032a yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān 05130032c mā gamaḥ kṣīṇapuṇyas tvaṁ sānujaḥ pāpikāṁ gatim 05131001 kunty uvāca 05131001a atrāpy udāharantīmam itihāsaṁ purātanam 05131001c vidurāyāś ca saṁvādaṁ putrasya ca paraṁtapa 05131002a atra śreyaś ca bhūyaś ca yathā sā vaktum arhati 05131002c yaśasvinī manyumatī kule jātā vibhāvarī 05131003a kṣatradharmaratā dhanyā vidurā dīrghadarśinī 05131003c viśrutā rājasaṁsatsu śrutavākyā bahuśrutā 05131004a vidurā nāma vai satyā jagarhe putram aurasam 05131004c nirjitaṁ sindhurājena śayānaṁ dīnacetasam 05131004e anandanam adharmajñaṁ dviṣatāṁ harṣavardhanam 05131005a na mayā tvaṁ na pitrāsi jātaḥ kvābhyāgato hy asi 05131005c nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ 05131006a yāvajjīvaṁ nirāśo ’si kalyāṇāya dhuraṁ vaha 05131006c mātmānam avamanyasva mainam alpena bībharaḥ 05131006e manaḥ kr̥tvā sukalyāṇaṁ mā bhais tvaṁ pratisaṁstabha 05131007a uttiṣṭha he kāpuruṣa mā śeṣvaivaṁ parājitaḥ 05131007c amitrān nandayan sarvān nirmāno bandhuśokadaḥ 05131008a supūrā vai kunadikā supūro mūṣikāñjaliḥ 05131008c susaṁtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati 05131009a apy arer ārujan daṁṣṭrām āśveva nidhanaṁ vraja 05131009c api vā saṁśayaṁ prāpya jīvite ’pi parākrama 05131010a apy areḥ śyenavac chidraṁ paśyes tvaṁ viparikraman 05131010c vinadan vātha vā tūṣṇīṁ vyomni vāpariśaṅkitaḥ 05131011a tvam evaṁ pretavac cheṣe kasmād vajrahato yathā 05131011c uttiṣṭha he kāpuruṣa mā śeṣvaivaṁ parājitaḥ 05131012a māstaṁ gamas tvaṁ kr̥paṇo viśrūyasva svakarmaṇā 05131012c mā madhye mā jaghanye tvaṁ mādho bhūs tiṣṭha corjitaḥ 05131013a alātaṁ tindukasyeva muhūrtam api vijvala 05131013c mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ 05131013e muhūrtaṁ jvalitaṁ śreyo na tu dhūmāyitaṁ ciram 05131014a mā ha sma kasya cid gehe janī rājñaḥ kharīmr̥duḥ 05131014c kr̥tvā mānuṣyakaṁ karma sr̥tvājiṁ yāvad uttamam 05131014e dharmasyānr̥ṇyam āpnoti na cātmānaṁ vigarhate 05131015a alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ 05131015c ānantaryaṁ cārabhate na prāṇānāṁ dhanāyate 05131016a udbhāvayasva vīryaṁ vā tāṁ vā gaccha dhruvāṁ gatim 05131016c dharmaṁ putrāgrataḥ kr̥tvā kiṁnimittaṁ hi jīvasi 05131017a iṣṭāpūrtaṁ hi te klība kīrtiś ca sakalā hatā 05131017c vicchinnaṁ bhogamūlaṁ te kiṁnimittaṁ hi jīvasi 05131018a śatrur nimajjatā grāhyo jaṅghāyāṁ prapatiṣyatā 05131018c viparicchinnamūlo ’pi na viṣīdet kathaṁ cana 05131018e udyamya dhuram utkarṣed ājāneyakr̥taṁ smaran 05131019a kuru sattvaṁ ca mānaṁ ca viddhi pauruṣam ātmanaḥ 05131019c udbhāvaya kulaṁ magnaṁ tvatkr̥te svayam eva hi 05131020a yasya vr̥ttaṁ na jalpanti mānavā mahad adbhutam 05131020c rāśivardhanamātraṁ sa naiva strī na punaḥ pumān 05131021a dāne tapasi śaurye ca yasya na prathitaṁ yaśaḥ 05131021c vidyāyām arthalābhe vā mātur uccāra eva saḥ 05131022a śrutena tapasā vāpi śriyā vā vikrameṇa vā 05131022c janān yo ’bhibhavaty anyān karmaṇā hi sa vai pumān 05131023a na tv eva jālmīṁ kāpālīṁ vr̥ttim eṣitum arhasi 05131023c nr̥śaṁsyām ayaśasyāṁ ca duḥkhāṁ kāpuruṣocitām 05131024a yam enam abhinandeyur amitrāḥ puruṣaṁ kr̥śam 05131024c lokasya samavajñātaṁ nihīnāśanavāsasam 05131025a aholābhakaraṁ dīnam alpajīvanam alpakam 05131025c nedr̥śaṁ bandhum āsādya bāndhavaḥ sukham edhate 05131026a avr̥ttyaiva vipatsyāmo vayaṁ rāṣṭrāt pravāsitāḥ 05131026c sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṁcanāḥ 05131027a avarṇakāriṇaṁ satsu kulavaṁśasya nāśanam 05131027c kaliṁ putrapravādena saṁjaya tvām ajījanam 05131028a niramarṣaṁ nirutsāhaṁ nirvīryam arinandanam 05131028c mā sma sīmantinī kā cij janayet putram īdr̥śam 05131029a mā dhūmāya jvalātyantam ākramya jahi śātravān 05131029c jvala mūrdhany amitrāṇāṁ muhūrtam api vā kṣaṇam 05131030a etāvān eva puruṣo yad amarṣī yad akṣamī 05131030c kṣamāvān niramarṣaś ca naiva strī na punaḥ pumān 05131031a saṁtoṣo vai śriyaṁ hanti tathānukrośa eva ca 05131031c anutthānabhaye cobhe nirīho nāśnute mahat 05131032a ebhyo nikr̥tipāpebhyaḥ pramuñcātmānam ātmanā 05131032c āyasaṁ hr̥dayaṁ kr̥tvā mr̥gayasva punaḥ svakam 05131033a puraṁ viṣahate yasmāt tasmāt puruṣa ucyate 05131033c tam āhur vyarthanāmānaṁ strīvad ya iha jīvati 05131034a śūrasyorjitasattvasya siṁhavikrāntagāminaḥ 05131034c diṣṭabhāvaṁ gatasyāpi vighase modate prajā 05131035a ya ātmanaḥ priyasukhe hitvā mr̥gayate śriyam 05131035c amātyānām atho harṣam ādadhāty acireṇa saḥ 05131036 putra uvāca 05131036a kiṁ nu te mām apaśyantyāḥ pr̥thivyā api sarvayā 05131036c kim ābharaṇakr̥tyaṁ te kiṁ bhogair jīvitena vā 05131037 mātovāca 05131037a kim adyakānāṁ ye lokā dviṣantas tān avāpnuyuḥ 05131037c ye tv ādr̥tātmanāṁ lokāḥ suhr̥das tān vrajantu naḥ 05131038a bhr̥tyair vihīyamānānāṁ parapiṇḍopajīvinām 05131038c kr̥paṇānām asattvānāṁ mā vr̥ttim anuvartithāḥ 05131039a anu tvāṁ tāta jīvantu brāhmaṇāḥ suhr̥das tathā 05131039c parjanyam iva bhūtāni devā iva śatakratum 05131040a yam ājīvanti puruṣaṁ sarvabhūtāni saṁjaya 05131040c pakvaṁ drumam ivāsādya tasya jīvitam arthavat 05131041a yasya śūrasya vikrāntair edhante bāndhavāḥ sukham 05131041c tridaśā iva śakrasya sādhu tasyeha jīvitam 05131042a svabāhubalam āśritya yo ’bhyujjīvati mānavaḥ 05131042c sa loke labhate kīrtiṁ paratra ca śubhāṁ gatim 05132001 vidurovāca 05132001a athaitasyām avasthāyāṁ pauruṣaṁ hātum icchasi 05132001c nihīnasevitaṁ mārgaṁ gamiṣyasy acirād iva 05132002a yo hi tejo yathāśakti na darśayati vikramāt 05132002c kṣatriyo jīvitākāṅkṣī stena ity eva taṁ viduḥ 05132003a arthavanty upapannāni vākyāni guṇavanti ca 05132003c naiva saṁprāpnuvanti tvāṁ mumūrṣum iva bheṣajam 05132004a santi vai sindhurājasya saṁtuṣṭā bahavo janāḥ 05132004c daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ 05132005a sahāyopacayaṁ kr̥tvā vyavasāyya tatas tataḥ 05132005c anuduṣyeyur apare paśyantas tava pauruṣam 05132006a taiḥ kr̥tvā saha saṁghātaṁ giridurgālayāṁś cara 05132006c kāle vyasanam ākāṅkṣan naivāyam ajarāmaraḥ 05132007a saṁjayo nāmataś ca tvaṁ na ca paśyāmi tat tvayi 05132007c anvarthanāmā bhava me putra mā vyarthanāmakaḥ 05132008a samyagdr̥ṣṭir mahāprājño bālaṁ tvāṁ brāhmaṇo ’bravīt 05132008c ayaṁ prāpya mahat kr̥cchraṁ punar vr̥ddhiṁ gamiṣyati 05132009a tasya smarantī vacanam āśaṁse vijayaṁ tava 05132009c tasmāt tāta bravīmi tvāṁ vakṣyāmi ca punaḥ punaḥ 05132010a yasya hy arthābhinirvr̥ttau bhavanty āpyāyitāḥ pare 05132010c tasyārthasiddhir niyatā nayeṣv arthānusāriṇaḥ 05132011a samr̥ddhir asamr̥ddhir vā pūrveṣāṁ mama saṁjaya 05132011c evaṁ vidvān yuddhamanā bhava mā pratyupāhara 05132012a nātaḥ pāpīyasīṁ kāṁ cid avasthāṁ śambaro ’bravīt 05132012c yatra naivādya na prātar bhojanaṁ pratidr̥śyate 05132013a patiputravadhād etat paramaṁ duḥkham abravīt 05132013c dāridryam iti yat proktaṁ paryāyamaraṇaṁ hi tat 05132014a ahaṁ mahākule jātā hradād dhradam ivāgatā 05132014c īśvarī sarvakalyāṇair bhartrā paramapūjitā 05132015a mahārhamālyābharaṇāṁ sumr̥ṣṭāmbaravāsasam 05132015c purā dr̥ṣṭvā suhr̥dvargo mām apaśyat sudurgatām 05132016a yadā māṁ caiva bhāryāṁ ca draṣṭāsi bhr̥śadurbale 05132016c na tadā jīvitenārtho bhavitā tava saṁjaya 05132017a dāsakarmakarān bhr̥tyān ācāryartvik purohitān 05132017c avr̥ttyāsmān prajahato dr̥ṣṭvā kiṁ jīvitena te 05132018a yadi kr̥tyaṁ na paśyāmi tavādyeha yathā purā 05132018c ślāghanīyaṁ yaśasyaṁ ca kā śāntir hr̥dayasya me 05132019a neti ced brāhmaṇān brūyāṁ dīryate hr̥dayaṁ mama 05132019c na hy ahaṁ na ca me bhartā neti brāhmaṇam uktavān 05132020a vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca 05132020c sānyān āśritya jīvantī parityakṣyāmi jīvitam 05132021a apāre bhava naḥ pāram aplave bhava naḥ plavaḥ 05132021c kuruṣva sthānam asthāne mr̥tān saṁjīvayasva naḥ 05132022a sarve te śatravaḥ sahyā na cej jīvitum icchasi 05132022c atha ced īdr̥śīṁ vr̥ttiṁ klībām abhyupapadyase 05132023a nirviṇṇātmā hatamanā muñcaitāṁ pāpajīvikām 05132023c ekaśatruvadhenaiva śūro gacchati viśrutim 05132024a indro vr̥travadhenaiva mahendraḥ samapadyata 05132024c māhendraṁ ca grahaṁ lebhe lokānāṁ ceśvaro ’bhavat 05132025a nāma viśrāvya vā saṁkhye śatrūn āhūya daṁśitān 05132025c senāgraṁ vāpi vidrāvya hatvā vā puruṣaṁ varam 05132026a yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ 05132026c tadaiva pravyathante ’sya śatravo vinamanti ca 05132027a tyaktvātmānaṁ raṇe dakṣaṁ śūraṁ kāpuruṣā janāḥ 05132027c avaśāḥ pūrayanti sma sarvakāmasamr̥ddhibhiḥ 05132028a rājyaṁ vāpy ugravibhraṁśaṁ saṁśayo jīvitasya vā 05132028c pralabdhasya hi śatror vai śeṣaṁ kurvanti sādhavaḥ 05132029a svargadvāropamaṁ rājyam atha vāpy amr̥topamam 05132029c ruddham ekāyane matvā patolmuka ivāriṣu 05132030a jahi śatrūn raṇe rājan svadharmam anupālaya 05132030c mā tvā paśyet sukr̥paṇaṁ śatruḥ śrīmān kadā cana 05132031a asmadīyaiś ca śocadbhir nadadbhiś ca parair vr̥tam 05132031c api tvāṁ nānupaśyeyaṁ dīnā dīnam avasthitam 05132032a uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā 05132032c mā ca saindhavakanyānām avasan no vaśaṁ gamaḥ 05132033a yuvā rūpeṇa saṁpanno vidyayābhijanena ca 05132033c yas tvādr̥śo vikurvīta yaśasvī lokaviśrutaḥ 05132033e voḍhavye dhury anaḍuvan manye maraṇam eva tat 05132034a yadi tvām anupaśyāmi parasya priyavādinam 05132034c pr̥ṣṭhato ’nuvrajantaṁ vā kā śāntir hr̥dayasya me 05132035a nāsmiñ jātu kule jāto gacched yo ’nyasya pr̥ṣṭhataḥ 05132035c na tvaṁ parasyānudhuraṁ tāta jīvitum arhasi 05132036a ahaṁ hi kṣatrahr̥dayaṁ veda yat pariśāśvatam 05132036c pūrvaiḥ pūrvataraiḥ proktaṁ paraiḥ paratarair api 05132037a yo vai kaś cid ihājātaḥ kṣatriyaḥ kṣatradharmavit 05132037c bhayād vr̥ttisamīkṣo vā na named iha kasya cit 05132038a udyacched eva na named udyamo hy eva pauruṣam 05132038c apy aparvaṇi bhajyeta na named iha kasya cit 05132039a mātaṅgo matta iva ca parīyāt sumahāmanāḥ 05132039c brāhmaṇebhyo namen nityaṁ dharmāyaiva ca saṁjaya 05132040a niyacchann itarān varṇān vinighnan sarvaduṣkr̥taḥ 05132040c sasahāyo ’sahāyo vā yāvajjīvaṁ tathā bhavet 05133001 putra uvāca 05133001a kr̥ṣṇāyasasyeva ca te saṁhatya hr̥dayaṁ kr̥tam 05133001c mama mātas tv akaruṇe vairaprajñe hy amarṣaṇe 05133002a aho kṣatrasamācāro yatra mām aparaṁ yathā 05133002c īdr̥śaṁ vacanaṁ brūyād bhavatī putram ekajam 05133003a kiṁ nu te mām apaśyantyāḥ pr̥thivyā api sarvayā 05133003c kim ābharaṇakr̥tyaṁ te kiṁ bhogair jīvitena vā 05133004 mātovāca 05133004a sarvārambhā hi viduṣāṁ tāta dharmārthakāraṇāt 05133004c tān evābhisamīkṣyāhaṁ saṁjaya tvām acūcudam 05133005a sa samīkṣyakramopeto mukhyaḥ kālo ’yam āgataḥ 05133005c asmiṁś ced āgate kāle kāryaṁ na pratipadyase 05133005e asaṁbhāvitarūpas tvaṁ sunr̥śaṁsaṁ kariṣyasi 05133006a taṁ tvām ayaśasā spr̥ṣṭaṁ na brūyāṁ yadi saṁjaya 05133006c kharīvātsalyam āhus tan niḥsāmarthyam ahetukam 05133007a sadbhir vigarhitaṁ mārgaṁ tyaja mūrkhaniṣevitam 05133007c avidyā vai mahaty asti yām imāṁ saṁśritāḥ prajāḥ 05133008a tava syād yadi sadvr̥ttaṁ tena me tvaṁ priyo bhaveḥ 05133008c dharmārthaguṇayuktena netareṇa kathaṁ cana 05133008e daivamānuṣayuktena sadbhir ācaritena ca 05133009a yo hy evam avinītena ramate putranaptr̥ṇā 05133009c anutthānavatā cāpi moghaṁ tasya prajāphalam 05133010a akurvanto hi karmāṇi kurvanto ninditāni ca 05133010c sukhaṁ naiveha nāmutra labhante puruṣādhamāḥ 05133011a yuddhāya kṣatriyaḥ sr̥ṣṭaḥ saṁjayeha jayāya ca 05133011c krūrāya karmaṇe nityaṁ prajānāṁ paripālane 05133011e jayan vā vadhyamāno vā prāpnotīndrasalokatām 05133012a na śakrabhavane puṇye divi tad vidyate sukham 05133012c yad amitrān vaśe kr̥tvā kṣatriyaḥ sukham aśnute 05133013a manyunā dahyamānena puruṣeṇa manasvinā 05133013c nikr̥teneha bahuśaḥ śatrūn pratijigīṣayā 05133014a ātmānaṁ vā parityajya śatrūn vā vinipātya vai 05133014c ato ’nyena prakāreṇa śāntir asya kuto bhavet 05133015a iha prājño hi puruṣaḥ svalpam apriyam icchati 05133015c yasya svalpaṁ priyaṁ loke dhruvaṁ tasyālpam apriyam 05133016a priyābhāvāc ca puruṣo naiva prāpnoti śobhanam 05133016c dhruvaṁ cābhāvam abhyeti gatvā gaṅgeva sāgaram 05133017 putra uvāca 05133017a neyaṁ matis tvayā vācyā mātaḥ putre viśeṣataḥ 05133017c kāruṇyam evātra paśya bhūtveha jaḍamūkavat 05133018 mātovāca 05133018a ato me bhūyasī nandir yad evam anupaśyasi 05133018c codyaṁ māṁ codayasy etad bhr̥śaṁ vai codayāmi te 05133019a atha tvāṁ pūjayiṣyāmi hatvā vai sarvasaindhavān 05133019c ahaṁ paśyāmi vijayaṁ kr̥tsnaṁ bhāvinam eva te 05133020 putra uvāca 05133020a akośasyāsahāyasya kutaḥ svid vijayo mama 05133020c ity avasthāṁ viditvemām ātmanātmani dāruṇām 05133020e rājyād bhāvo nivr̥tto me tridivād iva duṣkr̥teḥ 05133021a īdr̥śaṁ bhavatī kaṁ cid upāyam anupaśyati 05133021c tan me pariṇataprajñe samyak prabrūhi pr̥cchate 05133021e kariṣyāmi hi tat sarvaṁ yathāvad anuśāsanam 05133022 mātovāca 05133022a putrātmā nāvamantavyaḥ pūrvābhir asamr̥ddhibhiḥ 05133022c abhūtvā hi bhavanty arthā bhūtvā naśyanti cāpare 05133023a amarṣeṇaiva cāpy arthā nārabdhavyāḥ subāliśaiḥ 05133023c sarveṣāṁ karmaṇāṁ tāta phale nityam anityatā 05133024a anityam iti jānanto na bhavanti bhavanti ca 05133024c atha ye naiva kurvanti naiva jātu bhavanti te 05133025a aikaguṇyam anīhāyām abhāvaḥ karmaṇāṁ phalam 05133025c atha dvaiguṇyam īhāyāṁ phalaṁ bhavati vā na vā 05133026a yasya prāg eva viditā sarvārthānām anityatā 05133026c nuded vr̥ddhisamr̥ddhī sa pratikūle nr̥pātmaja 05133027a utthātavyaṁ jāgr̥tavyaṁ yoktavyaṁ bhūtikarmasu 05133027c bhaviṣyatīty eva manaḥ kr̥tvā satatam avyathaiḥ 05133027e maṅgalāni puraskr̥tya brāhmaṇaiś ceśvaraiḥ saha 05133028a prājñasya nr̥pater āśu vr̥ddhir bhavati putraka 05133028c abhivartati lakṣmīs taṁ prācīm iva divākaraḥ 05133029a nidarśanāny upāyāṁś ca bahūny uddharṣaṇāni ca 05133029c anudarśitarūpo ’si paśyāmi kuru pauruṣam 05133029e puruṣārtham abhipretaṁ samāhartum ihārhasi 05133030a kruddhām̐l lubdhān parikṣīṇān avakṣiptān vimānitān 05133030c spardhinaś caiva ye ke cit tān yukta upadhāraya 05133031a etena tvaṁ prakāreṇa mahato bhetsyase gaṇān 05133031c mahāvega ivoddhūto mātariśvā balāhakān 05133032a teṣām agrapradāyī syāḥ kalyotthāyī priyaṁvadaḥ 05133032c te tvāṁ priyaṁ kariṣyanti puro dhāsyanti ca dhruvam 05133033a yadaiva śatrur jānīyāt sapatnaṁ tyaktajīvitam 05133033c tadaivāsmād udvijate sarpād veśmagatād iva 05133034a taṁ viditvā parākrāntaṁ vaśe na kurute yadi 05133034c nirvādair nirvaded enam antatas tad bhaviṣyati 05133035a nirvādād āspadaṁ labdhvā dhanavr̥ddhir bhaviṣyati 05133035c dhanavantaṁ hi mitrāṇi bhajante cāśrayanti ca 05133036a skhalitārthaṁ punas tāta saṁtyajanty api bāndhavāḥ 05133036c apy asminn āśrayante ca jugupsanti ca tādr̥śam 05133037a śatruṁ kr̥tvā yaḥ sahāyaṁ viśvāsam upagacchati 05133037c ataḥ saṁbhāvyam evaitad yad rājyaṁ prāpnuyād iti 05134001 mātovāca 05134001a naiva rājñā daraḥ kāryo jātu kasyāṁ cid āpadi 05134001c atha ced api dīrṇaḥ syān naiva varteta dīrṇavat 05134002a dīrṇaṁ hi dr̥ṣṭvā rājānaṁ sarvam evānudīryate 05134002c rāṣṭraṁ balam amātyāś ca pr̥thak kurvanti te matim 05134003a śatrūn eke prapadyante prajahaty apare punaḥ 05134003c anv eke prajihīrṣanti ye purastād vimānitāḥ 05134004a ya evātyantasuhr̥das ta enaṁ paryupāsate 05134004c aśaktayaḥ svastikāmā baddhavatsā iḍā iva 05134004e śocantam anuśocanti pratītān iva bāndhavān 05134005a api te pūjitāḥ pūrvam api te suhr̥do matāḥ 05134005c ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ 05134005e mā dīdaras tvaṁ suhr̥do mā tvāṁ dīrṇaṁ prahāsiṣuḥ 05134006a prabhāvaṁ pauruṣaṁ buddhiṁ jijñāsantyā mayā tava 05134006c ullapantyā samāśvāsaṁ balavān iva durbalam 05134007a yady etat saṁvijānāsi yadi samyag bravīmy aham 05134007c kr̥tvāsaumyam ivātmānaṁ jayāyottiṣṭha saṁjaya 05134008a asti naḥ kośanicayo mahān aviditas tava 05134008c tam ahaṁ veda nānyas tam upasaṁpādayāmi te 05134009a santi naikaśatā bhūyaḥ suhr̥das tava saṁjaya 05134009c sukhaduḥkhasahā vīra śatārhā anivartinaḥ 05134010a tādr̥śā hi sahāyā vai puruṣasya bubhūṣataḥ 05134010c īṣad ujjihataḥ kiṁ cit sacivāḥ śatrukarśanāḥ 05134011 putra uvāca 05134011a kasya tv īdr̥śakaṁ vākyaṁ śrutvāpi svalpacetasaḥ 05134011c tamo na vyapahanyeta sucitrārthapadākṣaram 05134012a udake dhūr iyaṁ dhāryā sartavyaṁ pravaṇe mayā 05134012c yasya me bhavatī netrī bhaviṣyad bhūtadarśinī 05134013a ahaṁ hi vacanaṁ tvattaḥ śuśrūṣur aparāparam 05134013c kiṁ cit kiṁ cit prativadaṁs tūṣṇīm āsaṁ muhur muhuḥ 05134014a atr̥pyann amr̥tasyeva kr̥cchrāl labdhasya bāndhavāt 05134014c udyacchāmy eṣa śatrūṇāṁ niyamāya jayāya ca 05134015 kunty uvāca 05134015a sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ 05134015c tac cakāra tathā sarvaṁ yathāvad anuśāsanam 05134016a idam uddharṣaṇaṁ bhīmaṁ tejovardhanam uttamam 05134016c rājānaṁ śrāvayen mantrī sīdantaṁ śatrupīḍitam 05134017a jayo nāmetihāso ’yaṁ śrotavyo vijigīṣuṇā 05134017c mahīṁ vijayate kṣipraṁ śrutvā śatrūṁś ca mardati 05134018a idaṁ puṁsavanaṁ caiva vīrājananam eva ca 05134018c abhīkṣṇaṁ garbhiṇī śrutvā dhruvaṁ vīraṁ prajāyate 05134019a vidyāśūraṁ tapaḥśūraṁ damaśūraṁ tapasvinam 05134019c brāhmyā śriyā dīpyamānaṁ sādhuvādena saṁmatam 05134020a arciṣmantaṁ balopetaṁ mahābhāgaṁ mahāratham 05134020c dhr̥ṣṭavantam anādhr̥ṣyaṁ jetāram aparājitam 05134021a niyantāram asādhūnāṁ goptāraṁ dharmacāriṇām 05134021c tadarthaṁ kṣatriyā sūte vīraṁ satyaparākramam 05135001 kunty uvāca 05135001a arjunaṁ keśava brūyās tvayi jāte sma sūtake 05135001c upopaviṣṭā nārībhir āśrame parivāritā 05135002a athāntarikṣe vāg āsīd divyarūpā manoramā 05135002c sahasrākṣasamaḥ kunti bhaviṣyaty eṣa te sutaḥ 05135003a eṣa jeṣyati saṁgrāme kurūn sarvān samāgatān 05135003c bhīmasenadvitīyaś ca lokam udvartayiṣyati 05135004a putras te pr̥thivīṁ jetā yaśaś cāsya divaspr̥śam 05135004c hatvā kurūn grāmajanye vāsudevasahāyavān 05135005a pitryam aṁśaṁ pranaṣṭaṁ ca punar apy uddhariṣyati 05135005c bhrātr̥bhiḥ sahitaḥ śrīmāṁs trīn medhān āhariṣyati 05135006a taṁ satyasaṁdhaṁ bībhatsuṁ savyasācinam acyuta 05135006c yathāham evaṁ jānāmi balavantaṁ durāsadam 05135006e tathā tad astu dāśārha yathā vāg abhyabhāṣata 05135007a dharmaś ced asti vārṣṇeya tathā satyaṁ bhaviṣyati 05135007c tvaṁ cāpi tat tathā kr̥ṣṇa sarvaṁ saṁpādayiṣyasi 05135008a nāhaṁ tad abhyasūyāmi yathā vāg abhyabhāṣata 05135008c namo dharmāya mahate dharmo dhārayati prajāḥ 05135009a etad dhanaṁjayo vācyo nityodyukto vr̥kodaraḥ 05135009c yadarthaṁ kṣatriyā sūte tasya kālo ’yam āgataḥ 05135009e na hi vairaṁ samāsādya sīdanti puruṣarṣabhāḥ 05135010a viditā te sadā buddhir bhīmasya na sa śāmyati 05135010c yāvad antaṁ na kurute śatrūṇāṁ śatrukarśanaḥ 05135011a sarvadharmaviśeṣajñāṁ snuṣāṁ pāṇḍor mahātmanaḥ 05135011c brūyā mādhava kalyāṇīṁ kr̥ṣṇāṁ kr̥ṣṇa yaśasvinīm 05135012a yuktam etan mahābhāge kule jāte yaśasvini 05135012c yan me putreṣu sarveṣu yathāvat tvam avartithāḥ 05135013a mādrīputrau ca vaktavyau kṣatradharmaratāv ubhau 05135013c vikrameṇārjitān bhogān vr̥ṇītaṁ jīvitād api 05135014a vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ 05135014c mano manuṣyasya sadā prīṇanti puruṣottama 05135015a yac ca vaḥ prekṣamāṇānāṁ sarvadharmopacāyinī 05135015c pāñcālī paruṣāṇy uktā ko nu tat kṣantum arhati 05135016a na rājyaharaṇaṁ duḥkhaṁ dyūte cāpi parājayaḥ 05135016c pravrājanaṁ sutānāṁ vā na me tad duḥkhakāraṇam 05135017a yat tu sā br̥hatī śyāmā sabhāyāṁ rudatī tadā 05135017c aśrauṣīt paruṣā vācas tan me duḥkhataraṁ matam 05135018a strīdharmiṇī varārohā kṣatradharmaratā sadā 05135018c nādhyagacchat tadā nāthaṁ kr̥ṣṇā nāthavatī satī 05135019a taṁ vai brūhi mahābāho sarvaśastrabhr̥tāṁ varam 05135019c arjunaṁ puruṣavyāghraṁ draupadyāḥ padavīṁ cara 05135020a viditau hi tavātyantaṁ kruddhāv iva yamāntakau 05135020c bhīmārjunau nayetāṁ hi devān api parāṁ gatim 05135021a tayoś caitad avajñānaṁ yat sā kr̥ṣṇā sabhāgatā 05135021c duḥśāsanaś ca yad bhīmaṁ kaṭukāny abhyabhāṣata 05135021e paśyatāṁ kuruvīrāṇāṁ tac ca saṁsmārayeḥ punaḥ 05135022a pāṇḍavān kuśalaṁ pr̥ccheḥ saputrān kr̥ṣṇayā saha 05135022c māṁ ca kuśalinīṁ brūyās teṣu bhūyo janārdana 05135022e ariṣṭaṁ gaccha panthānaṁ putrān me paripālaya 05135023 vaiśaṁpāyana uvāca 05135023a abhivādyātha tāṁ kr̥ṣṇaḥ kr̥tvā cābhipradakṣiṇam 05135023c niścakrāma mahābāhuḥ siṁhakhelagatis tataḥ 05135024a tato visarjayām āsa bhīṣmādīn kurupuṁgavān 05135024c āropya ca rathe karṇaṁ prāyāt sātyakinā saha 05135025a tataḥ prayāte dāśārhe kuravaḥ saṁgatā mithaḥ 05135025c jajalpur mahad āścaryaṁ keśave paramādbhutam 05135026a pramūḍhā pr̥thivī sarvā mr̥tyupāśasitā kr̥tā 05135026c duryodhanasya bāliśyān naitad astīti cābruvan 05135027a tato niryāya nagarāt prayayau puruṣottamaḥ 05135027c mantrayām āsa ca tadā karṇena suciraṁ saha 05135028a visarjayitvā rādheyaṁ sarvayādavanandanaḥ 05135028c tato javena mahatā tūrṇam aśvān acodayat 05135029a te pibanta ivākāśaṁ dārukeṇa pracoditāḥ 05135029c hayā jagmur mahāvegā manomārutaraṁhasaḥ 05135030a te vyatītya tam adhvānaṁ kṣipraṁ śyenā ivāśugāḥ 05135030c uccaiḥ sūryam upaplavyaṁ śārṅgadhanvānam āvahan 05136001 vaiśaṁpāyana uvāca 05136001a kuntyās tu vacanaṁ śrutvā bhīṣmadroṇau mahārathau 05136001c duryodhanam idaṁ vākyam ūcatuḥ śāsanātigam 05136002a śrutaṁ te puruṣavyāghra kuntyāḥ kr̥ṣṇasya saṁnidhau 05136002c vākyam arthavad avyagram uktaṁ dharmyam anuttamam 05136003a tat kariṣyanti kaunteyā vāsudevasya saṁmatam 05136003c na hi te jātu śāmyerann r̥te rājyena kaurava 05136004a kleśitā hi tvayā pārthā dharmapāśasitās tadā 05136004c sabhāyāṁ draupadī caiva taiś ca tan marṣitaṁ tava 05136005a kr̥tāstraṁ hy arjunaṁ prāpya bhīmaṁ ca kr̥taniśramam 05136005c gāṇḍīvaṁ ceṣudhī caiva rathaṁ ca dhvajam eva ca 05136005e sahāyaṁ vāsudevaṁ ca na kṣaṁsyati yudhiṣṭhiraḥ 05136006a pratyakṣaṁ te mahābāho yathā pārthena dhīmatā 05136006c virāṭanagare pūrvaṁ sarve sma yudhi nirjitāḥ 05136007a dānavān ghorakarmāṇo nivātakavacān yudhi 05136007c raudram astraṁ samādhāya dagdhavān astravahninā 05136008a karṇaprabhr̥tayaś ceme tvaṁ cāpi kavacī rathī 05136008c mokṣitā ghoṣayātrāyāṁ paryāptaṁ tan nidarśanam 05136009a praśāmya bharataśreṣṭha bhrātr̥bhiḥ saha pāṇḍavaiḥ 05136009c rakṣemāṁ pr̥thivīṁ sarvāṁ mr̥tyor daṁṣṭrāntaraṁ gatām 05136010a jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ 05136010c taṁ gaccha puruṣavyāghraṁ vyapanīyeha kilbiṣam 05136011a dr̥ṣṭaś cet tvaṁ pāṇḍavena vyapanītaśarāsanaḥ 05136011c prasannabhrukuṭiḥ śrīmān kr̥tā śāntiḥ kulasya naḥ 05136012a tam abhyetya sahāmātyaḥ pariṣvajya nr̥pātmajam 05136012c abhivādaya rājānaṁ yathāpūrvam ariṁdama 05136013a abhivādayamānaṁ tvāṁ pāṇibhyāṁ bhīmapūrvajaḥ 05136013c pratigr̥hṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ 05136014a siṁhaskandhorubāhus tvāṁ vr̥ttāyatamahābhujaḥ 05136014c pariṣvajatu bāhubhyāṁ bhīmaḥ praharatāṁ varaḥ 05136015a siṁhagrīvo guḍākeśas tatas tvāṁ puṣkarekṣaṇaḥ 05136015c abhivādayatāṁ pārthaḥ kuntīputro dhanaṁjayaḥ 05136016a āśvineyau naravyāghrau rūpeṇāpratimau bhuvi 05136016c tau ca tvāṁ guruvat premṇā pūjayā pratyudīyatām 05136017a muñcantv ānandajāśrūṇi dāśārhapramukhā nr̥pāḥ 05136017c saṁgaccha bhrātr̥bhiḥ sārdhaṁ mānaṁ saṁtyajya pārthiva 05136018a praśādhi pr̥thivīṁ kr̥tsnāṁ tatas taṁ bhrātr̥bhiḥ saha 05136018c samāliṅgya ca harṣeṇa nr̥pā yāntu parasparam 05136019a alaṁ yuddhena rājendra suhr̥dāṁ śr̥ṇu kāraṇam 05136019c dhruvaṁ vināśo yuddhe hi kṣatriyāṇāṁ pradr̥śyate 05136020a jyotīṁṣi pratikūlāni dāruṇā mr̥gapakṣiṇaḥ 05136020c utpātā vividhā vīra dr̥śyante kṣatranāśanāḥ 05136021a viśeṣata ihāsmākaṁ nimittāni vināśane 05136021c ulkābhir hi pradīptābhir vadhyate pr̥tanā tava 05136022a vāhanāny aprahr̥ṣṭāni rudantīva viśāṁ pate 05136022c gr̥dhrās te paryupāsante sainyāni ca samantataḥ 05136023a nagaraṁ na yathāpūrvaṁ tathā rājaniveśanam 05136023c śivāś cāśivanirghoṣā dīptāṁ sevanti vai diśam 05136024a kuru vākyaṁ pitur mātur asmākaṁ ca hitaiṣiṇām 05136024c tvayy āyatto mahābāho śamo vyāyāma eva ca 05136025a na cet kariṣyasi vacaḥ suhr̥dām arikarśana 05136025c tapsyase vāhinīṁ dr̥ṣṭvā pārthabāṇaprapīḍitām 05136026a bhīmasya ca mahānādaṁ nadataḥ śuṣmiṇo raṇe 05136026c śrutvā smartāsi me vākyaṁ gāṇḍīvasya ca nisvanam 05136026e yady etad apasavyaṁ te bhaviṣyati vaco mama 05137001 vaiśaṁpāyana uvāca 05137001a evam uktas tu vimanās tiryagdr̥ṣṭir adhomukhaḥ 05137001c saṁhatya ca bhruvor madhyaṁ na kiṁ cid vyājahāra ha 05137002a taṁ vai vimanasaṁ dr̥ṣṭvā saṁprekṣyānyonyam antikāt 05137002c punar evottaraṁ vākyam uktavantau nararṣabhau 05137003 bhīṣma uvāca 05137003a śuśrūṣum anasūyaṁ ca brahmaṇyaṁ satyasaṁgaram 05137003c pratiyotsyāmahe pārtham ato duḥkhataraṁ nu kim 05137004 droṇa uvāca 05137004a aśvatthāmni yathā putre bhūyo mama dhanaṁjaye 05137004c bahumānaḥ paro rājan saṁnatiś ca kapidhvaje 05137005a taṁ cet putrāt priyataraṁ pratiyotsye dhanaṁjayam 05137005c kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām 05137006a yasya loke samo nāsti kaś cid anyo dhanurdharaḥ 05137006c matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ 05137007a mitradhrug duṣṭabhāvaś ca nāstiko ’thānr̥juḥ śaṭhaḥ 05137007c na satsu labhate pūjāṁ yajñe mūrkha ivāgataḥ 05137008a vāryamāṇo ’pi pāpebhyaḥ pāpātmā pāpam icchati 05137008c codyamāno ’pi pāpena śubhātmā śubham icchati 05137009a mithyopacaritā hy ete vartamānā hy anu priye 05137009c ahitatvāya kalpante doṣā bharatasattama 05137010a tvam uktaḥ kuruvr̥ddhena mayā ca vidureṇa ca 05137010c vāsudevena ca tathā śreyo naivābhipadyase 05137011a asti me balam ity eva sahasā tvaṁ titīrṣasi 05137011c sagrāhanakramakaraṁ gaṅgāvegam ivoṣṇage 05137012a vāsa eva yathā hi tvaṁ prāvr̥ṇvāno ’dya manyase 05137012c srajaṁ tyaktām iva prāpya lobhād yaudhiṣṭhirīṁ śriyam 05137013a draupadīsahitaṁ pārthaṁ sāyudhair bhrātr̥bhir vr̥tam 05137013c vanastham api rājyasthaḥ pāṇḍavaṁ ko ’tijīvati 05137014a nideśe yasya rājānaḥ sarve tiṣṭhanti kiṁkarāḥ 05137014c tam ailavilam āsādya dharmarājo vyarājata 05137015a kuberasadanaṁ prāpya tato ratnāny avāpya ca 05137015c sphītam ākramya te rāṣṭraṁ rājyam icchanti pāṇḍavāḥ 05137016a dattaṁ hutam adhītaṁ ca brāhmaṇās tarpitā dhanaiḥ 05137016c āvayor gatam āyuś ca kr̥takr̥tyau ca viddhi nau 05137017a tvaṁ tu hitvā sukhaṁ rājyaṁ mitrāṇi ca dhanāni ca 05137017c vigrahaṁ pāṇḍavaiḥ kr̥tvā mahad vyasanam āpsyasi 05137018a draupadī yasya cāśāste vijayaṁ satyavādinī 05137018c tapoghoravratā devī na tvaṁ jeṣyasi pāṇḍavam 05137019a mantrī janārdano yasya bhrātā yasya dhanaṁjayaḥ 05137019c sarvaśastrabhr̥tāṁ śreṣṭhaṁ kathaṁ jeṣyasi pāṇḍavam 05137020a sahāyā brāhmaṇā yasya dhr̥timanto jitendriyāḥ 05137020c tam ugratapasaṁ vīraṁ kathaṁ jeṣyasi pāṇḍavam 05137021a punar uktaṁ ca vakṣyāmi yat kāryaṁ bhūtim icchatā 05137021c suhr̥dā majjamāneṣu suhr̥tsu vyasanārṇave 05137022a alaṁ yuddhena tair vīraiḥ śāmya tvaṁ kuruvr̥ddhaye 05137022c mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam 05138001 dhr̥tarāṣṭra uvāca 05138001a rājaputraiḥ parivr̥tas tathāmātyaiś ca saṁjaya 05138001c upāropya rathe karṇaṁ niryāto madhusūdanaḥ 05138002a kim abravīd rathopasthe rādheyaṁ paravīrahā 05138002c kāni sāntvāni govindaḥ sūtaputre prayuktavān 05138003a oghameghasvanaḥ kāle yat kr̥ṣṇaḥ karṇam abravīt 05138003c mr̥du vā yadi vā tīkṣṇaṁ tan mamācakṣva saṁjaya 05138004 saṁjaya uvāca 05138004a ānupūrvyeṇa vākyāni ślakṣṇāni ca mr̥dūni ca 05138004c priyāṇi dharmayuktāni satyāni ca hitāni ca 05138005a hr̥dayagrahaṇīyāni rādheyaṁ madhusūdanaḥ 05138005c yāny abravīd ameyātmā tāni me śr̥ṇu bhārata 05138006 vāsudeva uvāca 05138006a upāsitās te rādheya brāhmaṇā vedapāragāḥ 05138006c tattvārthaṁ paripr̥ṣṭāś ca niyatenānasūyayā 05138007a tvam eva karṇa jānāsi vedavādān sanātanān 05138007c tvaṁ hy eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ 05138008a kānīnaś ca sahoḍhaś ca kanyāyāṁ yaś ca jāyate 05138008c voḍhāraṁ pitaraṁ tasya prāhuḥ śāstravido janāḥ 05138009a so ’si karṇa tathā jātaḥ pāṇḍoḥ putro ’si dharmataḥ 05138009c nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi 05138010a pitr̥pakṣe hi te pārthā mātr̥pakṣe ca vr̥ṣṇayaḥ 05138010c dvau pakṣāv abhijānīhi tvam etau puruṣarṣabha 05138011a mayā sārdham ito yātam adya tvāṁ tāta pāṇḍavāḥ 05138011c abhijānantu kaunteyaṁ pūrvajātaṁ yudhiṣṭhirāt 05138012a pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ 05138012c draupadeyās tathā pañca saubhadraś cāparājitaḥ 05138013a rājāno rājaputrāś ca pāṇḍavārthe samāgatāḥ 05138013c pādau tava grahīṣyanti sarve cāndhakavr̥ṣṇayaḥ 05138014a hiraṇmayāṁś ca te kumbhān rājatān pārthivāṁs tathā 05138014c oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ 05138015a rājanyā rājakanyāś cāpy ānayantv abhiṣecanam 05138015c ṣaṣṭhe ca tvāṁ tathā kāle draupady upagamiṣyati 05138016a adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ 05138016c purohitaḥ pāṇḍavānāṁ vyāghracarmaṇy avasthitam 05138017a tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ 05138017c draupadeyās tathā pañca pāñcālāś cedayas tathā 05138018a ahaṁ ca tvābhiṣekṣyāmi rājānaṁ pr̥thivīpatim 05138018c yuvarājo ’stu te rājā kuntīputro yudhiṣṭhiraḥ 05138019a gr̥hītvā vyajanaṁ śvetaṁ dharmātmā saṁśitavrataḥ 05138019c upānvārohatu rathaṁ kuntīputro yudhiṣṭhiraḥ 05138020a chatraṁ ca te mahac chvetaṁ bhīmaseno mahābalaḥ 05138020c abhiṣiktasya kaunteya kaunteyo dhārayiṣyati 05138021a kiṅkiṇīśatanirghoṣaṁ vaiyāghraparivāraṇam 05138021c rathaṁ śvetahayair yuktam arjuno vāhayiṣyati 05138022a abhimanyuś ca te nityaṁ pratyāsanno bhaviṣyati 05138022c nakulaḥ sahadevaś ca draupadeyāś ca pañca ye 05138023a pāñcālās tvānuyāsyanti śikhaṇḍī ca mahārathaḥ 05138023c ahaṁ ca tvānuyāsyāmi sarve cāndhakavr̥ṣṇayaḥ 05138023e dāśārhāḥ parivārās te dāśārṇāś ca viśāṁ pate 05138024a bhuṅkṣva rājyaṁ mahābāho bhrātr̥bhiḥ saha pāṇḍavaiḥ 05138024c japair homaiś ca saṁyukto maṅgalaiś ca pr̥thagvidhaiḥ 05138025a purogamāś ca te santu draviḍāḥ saha kuntalaiḥ 05138025c āndhrās tālacarāś caiva cūcupā veṇupās tathā 05138026a stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ 05138026c vijayaṁ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ 05138027a sa tvaṁ parivr̥taḥ pārthair nakṣatrair iva candramāḥ 05138027c praśādhi rājyaṁ kaunteya kuntīṁ ca pratinandaya 05138028a mitrāṇi te prahr̥ṣyantu vyathantu ripavas tathā 05138028c saubhrātraṁ caiva te ’dyāstu bhrātr̥bhiḥ saha pāṇḍavaiḥ 05139001 karṇa uvāca 05139001a asaṁśayaṁ sauhr̥dān me praṇayāc cāttha keśava 05139001c sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca 05139002a sarvaṁ caivābhijānāmi pāṇḍoḥ putro ’smi dharmataḥ 05139002c nigrahād dharmaśāstrāṇāṁ yathā tvaṁ kr̥ṣṇa manyase 05139003a kanyā garbhaṁ samādhatta bhāskarān māṁ janārdana 05139003c ādityavacanāc caiva jātaṁ māṁ sā vyasarjayat 05139004a so ’smi kr̥ṣṇa tathā jātaḥ pāṇḍoḥ putro ’smi dharmataḥ 05139004c kuntyā tv aham apākīrṇo yathā na kuśalaṁ tathā 05139005a sūto hi mām adhiratho dr̥ṣṭvaiva anayad gr̥hān 05139005c rādhāyāś caiva māṁ prādāt sauhārdān madhusūdana 05139006a matsnehāc caiva rādhāyāḥ sadyaḥ kṣīram avātarat 05139006c sā me mūtraṁ purīṣaṁ ca pratijagrāha mādhava 05139007a tasyāḥ piṇḍavyapanayaṁ kuryād asmadvidhaḥ katham 05139007c dharmavid dharmaśāstrāṇāṁ śravaṇe satataṁ rataḥ 05139008a tathā mām abhijānāti sūtaś cādhirathaḥ sutam 05139008c pitaraṁ cābhijānāmi tam ahaṁ sauhr̥dāt sadā 05139009a sa hi me jātakarmādi kārayām āsa mādhava 05139009c śāstradr̥ṣṭena vidhinā putraprītyā janārdana 05139010a nāma me vasuṣeṇeti kārayām āsa vai dvijaiḥ 05139010c bhāryāś coḍhā mama prāpte yauvane tena keśava 05139011a tāsu putrāś ca pautrāś ca mama jātā janārdana 05139011c tāsu me hr̥dayaṁ kr̥ṣṇa saṁjātaṁ kāmabandhanam 05139012a na pr̥thivyā sakalayā na suvarṇasya rāśibhiḥ 05139012c harṣād bhayād vā govinda anr̥taṁ vaktum utsahe 05139013a dhr̥tarāṣṭrakule kr̥ṣṇa duryodhanasamāśrayāt 05139013c mayā trayodaśa samā bhuktaṁ rājyam akaṇṭakam 05139014a iṣṭaṁ ca bahubhir yajñaiḥ saha sūtair mayāsakr̥t 05139014c āvāhāś ca vivāhāś ca saha sūtaiḥ kr̥tā mayā 05139015a māṁ ca kr̥ṣṇa samāśritya kr̥taḥ śastrasamudyamaḥ 05139015c duryodhanena vārṣṇeya vigrahaś cāpi pāṇḍavaiḥ 05139016a tasmād raṇe dvairathe māṁ pratyudyātāram acyuta 05139016c vr̥tavān paramaṁ hr̥ṣṭaḥ pratīpaṁ savyasācinaḥ 05139017a vadhād bandhād bhayād vāpi lobhād vāpi janārdana 05139017c anr̥taṁ notsahe kartuṁ dhārtarāṣṭrasya dhīmataḥ 05139018a yadi hy adya na gaccheyaṁ dvairathaṁ savyasācinā 05139018c akīrtiḥ syād dhr̥ṣīkeśa mama pārthasya cobhayoḥ 05139019a asaṁśayaṁ hitārthāya brūyās tvaṁ madhusūdana 05139019c sarvaṁ ca pāṇḍavāḥ kuryus tvadvaśitvān na saṁśayaḥ 05139020a mantrasya niyamaṁ kuryās tvam atra puruṣottama 05139020c etad atra hitaṁ manye sarvayādavanandana 05139021a yadi jānāti māṁ rājā dharmātmā saṁśitavrataḥ 05139021c kuntyāḥ prathamajaṁ putraṁ na sa rājyaṁ grahīṣyati 05139022a prāpya cāpi mahad rājyaṁ tad ahaṁ madhusūdana 05139022c sphītaṁ duryodhanāyaiva saṁpradadyām ariṁdama 05139023a sa eva rājā dharmātmā śāśvato ’stu yudhiṣṭhiraḥ 05139023c netā yasya hr̥ṣīkeśo yoddhā yasya dhanaṁjayaḥ 05139024a pr̥thivī tasya rāṣṭraṁ ca yasya bhīmo mahārathaḥ 05139024c nakulaḥ sahadevaś ca draupadeyāś ca mādhava 05139025a uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ 05139025c caidyaś ca cekitānaś ca śikhaṇḍī cāparājitaḥ 05139026a indragopakavarṇāś ca kekayā bhrātaras tathā 05139026c indrāyudhasavarṇaś ca kuntibhojo mahārathaḥ 05139027a mātulo bhīmasenasya senajic ca mahārathaḥ 05139027c śaṅkhaḥ putro virāṭasya nidhis tvaṁ ca janārdana 05139028a mahān ayaṁ kr̥ṣṇa kr̥taḥ kṣatrasya samudānayaḥ 05139028c rājyaṁ prāptam idaṁ dīptaṁ prathitaṁ sarvarājasu 05139029a dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati 05139029c asya yajñasya vettā tvaṁ bhaviṣyasi janārdana 05139029e ādhvaryavaṁ ca te kr̥ṣṇa kratāv asmin bhaviṣyati 05139030a hotā caivātra bībhatsuḥ saṁnaddhaḥ sa kapidhvajaḥ 05139030c gāṇḍīvaṁ sruk tathājyaṁ ca vīryaṁ puṁsāṁ bhaviṣyati 05139031a aindraṁ pāśupataṁ brāhmaṁ sthūṇākarṇaṁ ca mādhava 05139031c mantrās tatra bhaviṣyanti prayuktāḥ savyasācinā 05139032a anuyātaś ca pitaram adhiko vā parākrame 05139032c grāvastotraṁ sa saubhadraḥ samyak tatra kariṣyati 05139033a udgātātra punar bhīmaḥ prastotā sumahābalaḥ 05139033c vinadan sa naravyāghro nāgānīkāntakr̥d raṇe 05139034a sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ 05139034c japair homaiś ca saṁyukto brahmatvaṁ kārayiṣyati 05139035a śaṅkhaśabdāḥ samurajā bheryaś ca madhusūdana 05139035c utkr̥ṣṭasiṁhanādāś ca subrahmaṇyo bhaviṣyati 05139036a nakulaḥ sahadevaś ca mādrīputrau yaśasvinau 05139036c śāmitraṁ tau mahāvīryau samyak tatra kariṣyataḥ 05139037a kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ 05139037c yūpāḥ samupakalpantām asmin yajñe janārdana 05139038a karṇinālīkanārācā vatsadantopabr̥ṁhaṇāḥ 05139038c tomarāḥ somakalaśāḥ pavitrāṇi dhanūṁṣi ca 05139039a asayo ’tra kapālāni puroḍāśāḥ śirāṁsi ca 05139039c havis tu rudhiraṁ kr̥ṣṇa asmin yajñe bhaviṣyati 05139040a idhmāḥ paridhayaś caiva śaktyo ’tha vimalā gadāḥ 05139040c sadasyā droṇaśiṣyāś ca kr̥pasya ca śaradvataḥ 05139041a iṣavo ’tra paristomā muktā gāṇḍīvadhanvanā 05139041c mahārathaprayuktāś ca droṇadrauṇipracoditāḥ 05139042a prātiprasthānikaṁ karma sātyakiḥ sa kariṣyati 05139042c dīkṣito dhārtarāṣṭro ’tra patnī cāsya mahācamūḥ 05139043a ghaṭotkaco ’tra śāmitraṁ kariṣyati mahābalaḥ 05139043c atirātre mahābāho vitate yajñakarmaṇi 05139044a dakṣiṇā tv asya yajñasya dhr̥ṣṭadyumnaḥ pratāpavān 05139044c vaitāne karmaṇi tate jāto yaḥ kr̥ṣṇa pāvakāt 05139045a yad abruvam ahaṁ kr̥ṣṇa kaṭukāni sma pāṇḍavān 05139045c priyārthaṁ dhārtarāṣṭrasya tena tapye ’dya karmaṇā 05139046a yadā drakṣyasi māṁ kr̥ṣṇa nihataṁ savyasācinā 05139046c punaś citis tadā cāsya yajñasyātha bhaviṣyati 05139047a duḥśāsanasya rudhiraṁ yadā pāsyati pāṇḍavaḥ 05139047c ānardaṁ nardataḥ samyak tadā sutyaṁ bhaviṣyati 05139048a yadā droṇaṁ ca bhīṣmaṁ ca pāñcālyau pātayiṣyataḥ 05139048c tadā yajñāvasānaṁ tad bhaviṣyati janārdana 05139049a duryodhanaṁ yadā hantā bhīmaseno mahābalaḥ 05139049c tadā samāpsyate yajño dhārtarāṣṭrasya mādhava 05139050a snuṣāś ca prasnuṣāś caiva dhr̥tarāṣṭrasya saṁgatāḥ 05139050c hateśvarā hatasutā hatanāthāś ca keśava 05139051a gāndhāryā saha rodantyaḥ śvagr̥dhrakurarākule 05139051c sa yajñe ’sminn avabhr̥tho bhaviṣyati janārdana 05139052a vidyāvr̥ddhā vayovr̥ddhāḥ kṣatriyāḥ kṣatriyarṣabha 05139052c vr̥thāmr̥tyuṁ na kurvīraṁs tvatkr̥te madhusūdana 05139053a śastreṇa nidhanaṁ gacchet samr̥ddhaṁ kṣatramaṇḍalam 05139053c kurukṣetre puṇyatame trailokyasyāpi keśava 05139054a tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam 05139054c yathā kārtsnyena vārṣṇeya kṣatraṁ svargam avāpnuyāt 05139055a yāvat sthāsyanti girayaḥ saritaś ca janārdana 05139055c tāvat kīrtibhavaḥ śabdaḥ śāśvato ’yaṁ bhaviṣyati 05139056a brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam 05139056c samāgameṣu vārṣṇeya kṣatriyāṇāṁ yaśodharam 05139057a samupānaya kaunteyaṁ yuddhāya mama keśava 05139057c mantrasaṁvaraṇaṁ kurvan nityam eva paraṁtapa 05140001 saṁjaya uvāca 05140001a karṇasya vacanaṁ śrutvā keśavaḥ paravīrahā 05140001c uvāca prahasan vākyaṁ smitapūrvam idaṁ tadā 05140002a api tvāṁ na tapet karṇa rājyalābhopapādanā 05140002c mayā dattāṁ hi pr̥thivīṁ na praśāsitum icchasi 05140003a dhruvo jayaḥ pāṇḍavānām itīdaṁ; na saṁśayaḥ kaś cana vidyate ’tra 05140003c jayadhvajo dr̥śyate pāṇḍavasya; samucchrito vānararāja ugraḥ 05140004a divyā māyā vihitā bhauvanena; samucchritā indraketuprakāśā 05140004c divyāni bhūtāni bhayāvahāni; dr̥śyanti caivātra bhayānakāni 05140005a na sajjate śailavanaspatibhya; ūrdhvaṁ tiryag yojanamātrarūpaḥ 05140005c śrīmān dhvajaḥ karṇa dhanaṁjayasya; samucchritaḥ pāvakatulyarūpaḥ 05140006a yadā drakṣyasi saṁgrāme śvetāśvaṁ kr̥ṣṇasārathim 05140006c aindram astraṁ vikurvāṇam ubhe caivāgnimārute 05140007a gāṇḍīvasya ca nirghoṣaṁ visphūrjitam ivāśaneḥ 05140007c na tadā bhavitā tretā na kr̥taṁ dvāparaṁ na ca 05140008a yadā drakṣyasi saṁgrāme kuntīputraṁ yudhiṣṭhiram 05140008c japahomasamāyuktaṁ svāṁ rakṣantaṁ mahācamūm 05140009a ādityam iva durdharṣaṁ tapantaṁ śatruvāhinīm 05140009c na tadā bhavitā tretā na kr̥taṁ dvāparaṁ na ca 05140010a yadā drakṣyasi saṁgrāme bhīmasenaṁ mahābalam 05140010c duḥśāsanasya rudhiraṁ pītvā nr̥tyantam āhave 05140011a prabhinnam iva mātaṅgaṁ pratidviradaghātinam 05140011c na tadā bhavitā tretā na kr̥taṁ dvāparaṁ na ca 05140012a yadā drakṣyasi saṁgrāme mādrīputrau mahārathau 05140012c vāhinīṁ dhārtarāṣṭrāṇāṁ kṣobhayantau gajāv iva 05140013a vigāḍhe śastrasaṁpāte paravīrarathārujau 05140013c na tadā bhavitā tretā na kr̥taṁ dvāparaṁ na ca 05140014a yadā drakṣyasi saṁgrāme droṇaṁ śāṁtanavaṁ kr̥pam 05140014c suyodhanaṁ ca rājānaṁ saindhavaṁ ca jayadratham 05140015a yuddhāyāpatatas tūrṇaṁ vāritān savyasācinā 05140015c na tadā bhavitā tretā na kr̥taṁ dvāparaṁ na ca 05140016a brūyāḥ karṇa ito gatvā droṇaṁ śāṁtanavaṁ kr̥pam 05140016c saumyo ’yaṁ vartate māsaḥ suprāpayavasendhanaḥ 05140017a pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ 05140017c niṣpaṅko rasavat toyo nātyuṣṇaśiśiraḥ sukhaḥ 05140018a saptamāc cāpi divasād amāvāsyā bhaviṣyati 05140018c saṁgrāmaṁ yojayet tatra tāṁ hy āhuḥ śakradevatām 05140019a tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ 05140019c yad vo manīṣitaṁ tad vai sarvaṁ saṁpādayāmi vaḥ 05140020a rājāno rājaputrāś ca duryodhanavaśānugāḥ 05140020c prāpya śastreṇa nidhanaṁ prāpsyanti gatim uttamām 05141001 saṁjaya uvāca 05141001a keśavasya tu tad vākyaṁ karṇaḥ śrutvā hitaṁ śubham 05141001c abravīd abhisaṁpūjya kr̥ṣṇaṁ madhuniṣūdanam 05141001e jānan māṁ kiṁ mahābāho saṁmohayitum icchasi 05141002a yo ’yaṁ pr̥thivyāḥ kārtsnyena vināśaḥ samupasthitaḥ 05141002c nimittaṁ tatra śakunir ahaṁ duḥśāsanas tathā 05141002e duryodhanaś ca nr̥patir dhr̥tarāṣṭrasuto ’bhavat 05141003a asaṁśayam idaṁ kr̥ṣṇa mahad yuddham upasthitam 05141003c pāṇḍavānāṁ kurūṇāṁ ca ghoraṁ rudhirakardamam 05141004a rājāno rājaputrāś ca duryodhanavaśānugāḥ 05141004c raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam 05141005a svapnā hi bahavo ghorā dr̥śyante madhusūdana 05141005c nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ 05141006a parājayaṁ dhārtarāṣṭre vijayaṁ ca yudhiṣṭhire 05141006c śaṁsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ 05141007a prājāpatyaṁ hi nakṣatraṁ grahas tīkṣṇo mahādyutiḥ 05141007c śanaiścaraḥ pīḍayati pīḍayan prāṇino ’dhikam 05141008a kr̥tvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana 05141008c anurādhāṁ prārthayate maitraṁ saṁśamayann iva 05141009a nūnaṁ mahad bhayaṁ kr̥ṣṇa kurūṇāṁ samupasthitam 05141009c viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ 05141010a somasya lakṣma vyāvr̥ttaṁ rāhur arkam upeṣyati 05141010c divaś colkāḥ patanty etāḥ sanirghātāḥ sakampanāḥ 05141011a niṣṭananti ca mātaṅgā muñcanty aśrūṇi vājinaḥ 05141011c pānīyaṁ yavasaṁ cāpi nābhinandanti mādhava 05141012a prādurbhūteṣu caiteṣu bhayam āhur upasthitam 05141012c nimitteṣu mahābāho dāruṇaṁ prāṇināśanam 05141013a alpe bhukte purīṣaṁ ca prabhūtam iha dr̥śyate 05141013c vājināṁ vāraṇānāṁ ca manuṣyāṇāṁ ca keśava 05141014a dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana 05141014c parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ 05141015a prahr̥ṣṭaṁ vāhanaṁ kr̥ṣṇa pāṇḍavānāṁ pracakṣate 05141015c pradakṣiṇā mr̥gāś caiva tat teṣāṁ jayalakṣaṇam 05141016a apasavyā mr̥gāḥ sarve dhārtarāṣṭrasya keśava 05141016c vācaś cāpy aśarīriṇyas tat parābhavalakṣaṇam 05141017a mayūrāḥ puṣpaśakunā haṁsāḥ sārasacātakāḥ 05141017c jīvaṁ jīvakasaṁghāś cāpy anugacchanti pāṇḍavān 05141018a gr̥dhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvr̥kāḥ 05141018c makṣikāṇāṁ ca saṁghātā anugacchanti kauravān 05141019a dhārtarāṣṭrasya sainyeṣu bherīṇāṁ nāsti nisvanaḥ 05141019c anāhatāḥ pāṇḍavānāṁ nadanti paṭahāḥ kila 05141020a udapānāś ca nardanti yathā govr̥ṣabhās tathā 05141020c dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam 05141021a māṁsaśoṇitavarṣaṁ ca vr̥ṣṭaṁ devena mādhava 05141021c tathā gandharvanagaraṁ bhānumantam upasthitam 05141021e saprākāraṁ saparikhaṁ savapraṁ cārutoraṇam 05141022a kr̥ṣṇaś ca parighas tatra bhānum āvr̥tya tiṣṭhati 05141022c udayāstamaye saṁdhye vedayāno mahad bhayam 05141022e ekā sr̥g vāśate ghoraṁ tat parābhavalakṣaṇam 05141023a kr̥ṣṇagrīvāś ca śakunā lambamānā bhayānakāḥ 05141023c saṁdhyām abhimukhā yānti tat parābhavalakṣaṇam 05141024a brāhmaṇān prathamaṁ dveṣṭi gurūṁś ca madhusūdana 05141024c bhr̥tyān bhaktimataś cāpi tat parābhavalakṣaṇam 05141025a pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā 05141025c āmapātrapratīkāśā paścimā madhusūdana 05141026a pradīptāś ca diśaḥ sarvā dhārtarāṣṭrasya mādhava 05141026c mahad bhayaṁ vedayanti tasminn utpātalakṣaṇe 05141027a sahasrapādaṁ prāsādaṁ svapnānte sma yudhiṣṭhiraḥ 05141027c adhirohan mayā dr̥ṣṭaḥ saha bhrātr̥bhir acyuta 05141028a śvetoṣṇīṣāś ca dr̥śyante sarve te śuklavāsasaḥ 05141028c āsanāni ca śubhrāṇi sarveṣām upalakṣaye 05141029a tava cāpi mayā kr̥ṣṇa svapnānte rudhirāvilā 05141029c āntreṇa pr̥thivī dr̥ṣṭā parikṣiptā janārdana 05141030a asthisaṁcayam ārūḍhaś cāmitaujā yudhiṣṭhiraḥ 05141030c suvarṇapātryāṁ saṁhr̥ṣṭo bhuktavān ghr̥tapāyasam 05141031a yudhiṣṭhiro mayā dr̥ṣṭo grasamāno vasuṁdharām 05141031c tvayā dattām imāṁ vyaktaṁ bhokṣyate sa vasuṁdharām 05141032a uccaṁ parvatam ārūḍho bhīmakarmā vr̥kodaraḥ 05141032c gadāpāṇir naravyāghro vīkṣann iva mahīm imām 05141033a kṣapayiṣyati naḥ sarvān sa suvyaktaṁ mahāraṇe 05141033c viditaṁ me hr̥ṣīkeśa yato dharmas tato jayaḥ 05141034a pāṇḍuraṁ gajam ārūḍho gāṇḍīvī sa dhanaṁjayaḥ 05141034c tvayā sārdhaṁ hr̥ṣīkeśa śriyā paramayā jvalan 05141035a yūyaṁ sarvān vadhiṣyadhvaṁ tatra me nāsti saṁśayaḥ 05141035c pārthivān samare kr̥ṣṇa duryodhanapurogamān 05141036a nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ 05141036c śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvr̥tāḥ 05141037a adhirūḍhā naravyāghrā naravāhanam uttamam 05141037c traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ 05141038a śvetoṣṇīṣāś ca dr̥śyante traya eva janārdana 05141038c dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava 05141039a aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 05141039c raktoṣṇīṣāś ca dr̥śyante sarve mādhava pārthivāḥ 05141040a uṣṭrayuktaṁ samārūḍhau bhīṣmadroṇau janārdana 05141040c mayā sārdhaṁ mahābāho dhārtarāṣṭreṇa cābhibho 05141041a agastyaśāstāṁ ca diśaṁ prayātāḥ sma janārdana 05141041c acireṇaiva kālena prāpsyāmo yamasādanam 05141042a ahaṁ cānye ca rājāno yac ca tat kṣatramaṇḍalam 05141042c gāṇḍīvāgniṁ pravekṣyāma iti me nāsti saṁśayaḥ 05141043 kr̥ṣṇa uvāca 05141043a upasthitavināśeyaṁ nūnam adya vasuṁdharā 05141043c tathā hi me vacaḥ karṇa nopaiti hr̥dayaṁ tava 05141044a sarveṣāṁ tāta bhūtānāṁ vināśe samupasthite 05141044c anayo nayasaṁkāśo hr̥dayān nāpasarpati 05141045 karṇa uvāca 05141045a api tvā kr̥ṣṇa paśyāma jīvanto ’smān mahāraṇāt 05141045c samuttīrṇā mahābāho vīrakṣayavināśanāt 05141046a atha vā saṁgamaḥ kr̥ṣṇa svarge no bhavitā dhruvam 05141046c tatredānīṁ sameṣyāmaḥ punaḥ sārdhaṁ tvayānagha 05141047 saṁjaya uvāca 05141047a ity uktvā mādhavaṁ karṇaḥ pariṣvajya ca pīḍitam 05141047c visarjitaḥ keśavena rathopasthād avātarat 05141048a tataḥ svaratham āsthāya jāmbūnadavibhūṣitam 05141048c sahāsmābhir nivavr̥te rādheyo dīnamānasaḥ 05141049a tataḥ śīghrataraṁ prāyāt keśavaḥ sahasātyakiḥ 05141049c punar uccārayan vāṇīṁ yāhi yāhīti sārathim 05142001 vaiśaṁpāyana uvāca 05142001a asiddhānunaye kr̥ṣṇe kurubhyaḥ pāṇḍavān gate 05142001c abhigamya pr̥thāṁ kṣattā śanaiḥ śocann ivābravīt 05142002a jānāsi me jīvaputre bhāvaṁ nityam anugrahe 05142002c krośato na ca gr̥hṇīte vacanaṁ me suyodhanaḥ 05142003a upapanno hy asau rājā cedipāñcālakekayaiḥ 05142003c bhīmārjunābhyāṁ kr̥ṣṇena yuyudhānayamair api 05142004a upaplavye niviṣṭo ’pi dharmam eva yudhiṣṭhiraḥ 05142004c kāṅkṣate jñātisauhārdād balavān durbalo yathā 05142005a rājā tu dhr̥tarāṣṭro ’yaṁ vayovr̥ddho na śāmyati 05142005c mattaḥ putramadenaiva vidharme pathi vartate 05142006a jayadrathasya karṇasya tathā duḥśāsanasya ca 05142006c saubalasya ca durbuddhyā mithobhedaḥ pravartate 05142007a adharmeṇa hi dharmiṣṭhaṁ hr̥taṁ vai rājyam īdr̥śam 05142007c yeṣāṁ teṣām ayaṁ dharmaḥ sānubandho bhaviṣyati 05142008a hriyamāṇe balād dharme kurubhiḥ ko na saṁjvaret 05142008c asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ 05142009a tataḥ kurūṇām anayo bhavitā vīranāśanaḥ 05142009c cintayan na labhe nidrām ahaḥsu ca niśāsu ca 05142010a śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam 05142010c aniṣṭanantī duḥkhārtā manasā vimamarśa ha 05142011a dhig astv arthaṁ yatkr̥te ’yaṁ mahāñ jñātivadhe kṣayaḥ 05142011c vartsyate suhr̥dāṁ hy eṣāṁ yuddhe ’smin vai parābhavaḥ 05142012a pāṇḍavāś cedipāñcālā yādavāś ca samāgatāḥ 05142012c bhāratair yadi yotsyanti kiṁ nu duḥkham ataḥ param 05142013a paśye doṣaṁ dhruvaṁ yuddhe tathā yuddhe parābhavam 05142013c adhanasya mr̥taṁ śreyo na hi jñātikṣaye jayaḥ 05142014a pitāmahaḥ śāṁtanava ācāryaś ca yudhāṁ patiḥ 05142014c karṇaś ca dhārtarāṣṭrārthaṁ vardhayanti bhayaṁ mama 05142015a nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātu cit 05142015c pāṇḍaveṣu kathaṁ hārdaṁ kuryān na ca pitāmahaḥ 05142016a ayaṁ tv eko vr̥thādr̥ṣṭir dhārtarāṣṭrasya durmateḥ 05142016c mohānuvartī satataṁ pāpo dveṣṭi ca pāṇḍavān 05142017a mahaty anarthe nirbandhī balavāṁś ca viśeṣataḥ 05142017c karṇaḥ sadā pāṇḍavānāṁ tan me dahati sāṁpratam 05142018a āśaṁse tv adya karṇasya mano ’haṁ pāṇḍavān prati 05142018c prasādayitum āsādya darśayantī yathātatham 05142019a toṣito bhagavān yatra durvāsā me varaṁ dadau 05142019c āhvānaṁ devasaṁyuktaṁ vasantyāḥ pitr̥veśmani 05142020a sāham antaḥpure rājñaḥ kuntibhojapuraskr̥tā 05142020c cintayantī bahuvidhaṁ hr̥dayena vidūyatā 05142021a balābalaṁ ca mantrāṇāṁ brāhmaṇasya ca vāgbalam 05142021c strībhāvād bālabhāvāc ca cintayantī punaḥ punaḥ 05142022a dhātryā viśrabdhayā guptā sakhījanavr̥tā tadā 05142022c doṣaṁ pariharantī ca pituś cāritrarakṣiṇī 05142023a kathaṁ nu sukr̥taṁ me syān nāparādhavatī katham 05142023c bhaveyam iti saṁcintya brāhmaṇaṁ taṁ namasya ca 05142024a kautūhalāt tu taṁ labdhvā bāliśyād ācaraṁ tadā 05142024c kanyā satī devam arkam āsādayam ahaṁ tataḥ 05142025a yo ’sau kānīnagarbho me putravat parivartitaḥ 05142025c kasmān na kuryād vacanaṁ pathyaṁ bhrātr̥hitaṁ tathā 05142026a iti kuntī viniścitya kāryaṁ niścitam uttamam 05142026c kāryārtham abhiniryāya yayau bhāgīrathīṁ prati 05142027a ātmajasya tatas tasya ghr̥ṇinaḥ satyasaṅginaḥ 05142027c gaṅgātīre pr̥thāśr̥ṇvad upādhyayananisvanam 05142028a prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pr̥ṣṭhataḥ 05142028c japyāvasānaṁ kāryārthaṁ pratīkṣantī tapasvinī 05142029a atiṣṭhat sūryatāpārtā karṇasyottaravāsasi 05142029c kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī 05142030a ā pr̥ṣṭhatāpāj japtvā sa parivr̥tya yatavrataḥ 05142030c dr̥ṣṭvā kuntīm upātiṣṭhad abhivādya kr̥tāñjaliḥ 05142030e yathānyāyaṁ mahātejā mānī dharmabhr̥tāṁ varaḥ 05143001 karṇa uvāca 05143001a rādheyo ’ham ādhirathiḥ karṇas tvām abhivādaye 05143001c prāptā kimarthaṁ bhavatī brūhi kiṁ karavāṇi te 05143002 kunty uvāca 05143002a kaunteyas tvaṁ na rādheyo na tavādhirathaḥ pitā 05143002c nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ 05143003a kānīnas tvaṁ mayā jātaḥ pūrvajaḥ kukṣiṇā dhr̥taḥ 05143003c kuntibhojasya bhavane pārthas tvam asi putraka 05143004a prakāśakarmā tapano yo ’yaṁ devo virocanaḥ 05143004c ajījanat tvāṁ mayy eṣa karṇa śastrabhr̥tāṁ varam 05143005a kuṇḍalī baddhakavaco devagarbhaḥ śriyā vr̥taḥ 05143005c jātas tvam asi durdharṣa mayā putra pitur gr̥he 05143006a sa tvaṁ bhrātr̥̄n asaṁbuddhvā mohād yad upasevase 05143006c dhārtarāṣṭrān na tad yuktaṁ tvayi putra viśeṣataḥ 05143007a etad dharmaphalaṁ putra narāṇāṁ dharmaniścaye 05143007c yat tuṣyanty asya pitaro mātā cāpy ekadarśinī 05143008a arjunenārjitāṁ pūrvaṁ hr̥tāṁ lobhād asādhubhiḥ 05143008c ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṁ śriyam 05143009a adya paśyantu kuravaḥ karṇārjunasamāgamam 05143009c saubhrātreṇa tad ālakṣya saṁnamantām asādhavaḥ 05143010a karṇārjunau vai bhavatāṁ yathā rāmajanārdanau 05143010c asādhyaṁ kiṁ nu loke syād yuvayoḥ sahitātmanoḥ 05143011a karṇa śobhiṣyase nūnaṁ pañcabhir bhrātr̥bhir vr̥taḥ 05143011c vedaiḥ parivr̥to brahmā yathā vedāṅgapañcamaiḥ 05143012a upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu 05143012c sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān 05144001 vaiśaṁpāyana uvāca 05144001a tataḥ sūryān niścaritāṁ karṇaḥ śuśrāva bhāratīm 05144001c duratyayāṁ praṇayinīṁ pitr̥vad bhāskareritām 05144002a satyam āha pr̥thā vākyaṁ karṇa mātr̥vacaḥ kuru 05144002c śreyas te syān naravyāghra sarvam ācaratas tathā 05144003a evam uktasya mātrā ca svayaṁ pitrā ca bhānunā 05144003c cacāla naiva karṇasya matiḥ satyadhr̥tes tadā 05144004 karṇa uvāca 05144004a na te na śraddadhe vākyaṁ kṣatriye bhāṣitaṁ tvayā 05144004c dharmadvāraṁ mamaitat syān niyogakaraṇaṁ tava 05144005a akaron mayi yat pāpaṁ bhavatī sumahātyayam 05144005c avakīrṇo ’smi te tena tad yaśaḥkīrtināśanam 05144006a ahaṁ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām 05144006c tvatkr̥te kiṁ nu pāpīyaḥ śatruḥ kuryān mamāhitam 05144007a kriyākāle tv anukrośam akr̥tvā tvam imaṁ mama 05144007c hīnasaṁskārasamayam adya māṁ samacūcudaḥ 05144008a na vai mama hitaṁ pūrvaṁ mātr̥vac ceṣṭitaṁ tvayā 05144008c sā māṁ saṁbodhayasy adya kevalātmahitaiṣiṇī 05144009a kr̥ṣṇena sahitāt ko vai na vyatheta dhanaṁjayāt 05144009c ko ’dya bhītaṁ na māṁ vidyāt pārthānāṁ samitiṁ gatam 05144010a abhrātā viditaḥ pūrvaṁ yuddhakāle prakāśitaḥ 05144010c pāṇḍavān yadi gacchāmi kiṁ māṁ kṣatraṁ vadiṣyati 05144011a sarvakāmaiḥ saṁvibhaktaḥ pūjitaś ca sadā bhr̥śam 05144011c ahaṁ vai dhārtarāṣṭrāṇāṁ kuryāṁ tad aphalaṁ katham 05144012a upanahya parair vairaṁ ye māṁ nityam upāsate 05144012c namaskurvanti ca sadā vasavo vāsavaṁ yathā 05144013a mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum 05144013c manyante ’dya kathaṁ teṣām ahaṁ bhindyāṁ manoratham 05144014a mayā plavena saṁgrāmaṁ titīrṣanti duratyayam 05144014c apāre pārakāmā ye tyajeyaṁ tān ahaṁ katham 05144015a ayaṁ hi kālaḥ saṁprāpto dhārtarāṣṭropajīvinām 05144015c nirveṣṭavyaṁ mayā tatra prāṇān aparirakṣatā 05144016a kr̥tārthāḥ subhr̥tā ye hi kr̥tyakāla upasthite 05144016c anavekṣya kr̥taṁ pāpā vikurvanty anavasthitāḥ 05144017a rājakilbiṣiṇāṁ teṣāṁ bhartr̥piṇḍāpahāriṇām 05144017c naivāyaṁ na paro loko vidyate pāpakarmaṇām 05144018a dhr̥tarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ 05144018c balaṁ ca śaktiṁ cāsthāya na vai tvayy anr̥taṁ vade 05144019a ānr̥śaṁsyam atho vr̥ttaṁ rakṣan satpuruṣocitam 05144019c ato ’rthakaram apy etan na karomy adya te vacaḥ 05144020a na tu te ’yaṁ samārambho mayi mogho bhaviṣyati 05144020c vadhyān viṣahyān saṁgrāme na haniṣyāmi te sutān 05144020e yudhiṣṭhiraṁ ca bhīmaṁ ca yamau caivārjunād r̥te 05144021a arjunena samaṁ yuddhaṁ mama yaudhiṣṭhire bale 05144021c arjunaṁ hi nihatyājau saṁprāptaṁ syāt phalaṁ mayā 05144021e yaśasā cāpi yujyeyaṁ nihataḥ savyasācinā 05144022a na te jātu naśiṣyanti putrāḥ pañca yaśasvini 05144022c nirarjunāḥ sakarṇā vā sārjunā vā hate mayi 05144023 vaiśaṁpāyana uvāca 05144023a iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī 05144023c uvāca putram āśliṣya karṇaṁ dhairyād akampitam 05144024a evaṁ vai bhāvyam etena kṣayaṁ yāsyanti kauravāḥ 05144024c yathā tvaṁ bhāṣase karṇa daivaṁ tu balavattaram 05144025a tvayā caturṇāṁ bhrātr̥̄ṇām abhayaṁ śatrukarśana 05144025c dattaṁ tat pratijānīhi saṁgarapratimocanam 05144026a anāmayaṁ svasti ceti pr̥thātho karṇam abravīt 05144026c tāṁ karṇo ’bhyavadat prītas tatas tau jagmatuḥ pr̥thak 05145001 vaiśaṁpāyana uvāca 05145001a āgamya hāstinapurād upaplavyam ariṁdamaḥ 05145001c pāṇḍavānāṁ yathāvr̥ttaṁ keśavaḥ sarvam uktavān 05145002a saṁbhāṣya suciraṁ kālaṁ mantrayitvā punaḥ punaḥ 05145002c svam evāvasathaṁ śaurir viśrāmārthaṁ jagāma ha 05145003a visr̥jya sarvān nr̥patīn virāṭapramukhāṁs tadā 05145003c pāṇḍavā bhrātaraḥ pañca bhānāv astaṁgate sati 05145004a saṁdhyām upāsya dhyāyantas tam eva gatamānasāḥ 05145004c ānāyya kr̥ṣṇaṁ dāśārhaṁ punar mantram amantrayan 05145005 yudhiṣṭhira uvāca 05145005a tvayā nāgapuraṁ gatvā sabhāyāṁ dhr̥tarāṣṭrajaḥ 05145005c kim uktaḥ puṇḍarīkākṣa tan naḥ śaṁsitum arhasi 05145006 vāsudeva uvāca 05145006a mayā nāgapuraṁ gatvā sabhāyāṁ dhr̥tarāṣṭrajaḥ 05145006c tathyaṁ pathyaṁ hitaṁ cokto na ca gr̥hṇāti durmatiḥ 05145007 yudhiṣṭhira uvāca 05145007a tasminn utpatham āpanne kuruvr̥ddhaḥ pitāmahaḥ 05145007c kim uktavān hr̥ṣīkeśa duryodhanam amarṣaṇam 05145007e ācāryo vā mahābāho bhāradvājaḥ kim abravīt 05145008a pitā yavīyān asmākaṁ kṣattā dharmabhr̥tāṁ varaḥ 05145008c putraśokābhisaṁtaptaḥ kim āha dhr̥tarāṣṭrajam 05145009a kiṁ ca sarve nr̥patayaḥ sabhāyāṁ ye samāsate 05145009c uktavanto yathātattvaṁ tad brūhi tvaṁ janārdana 05145010a uktavān hi bhavān sarvaṁ vacanaṁ kurumukhyayoḥ 05145010c kāmalobhābhibhūtasya mandasya prājñamāninaḥ 05145011a apriyaṁ hr̥daye mahyaṁ tan na tiṣṭhati keśava 05145011c teṣāṁ vākyāni govinda śrotum icchāmy ahaṁ vibho 05145012a yathā ca nābhipadyeta kālas tāta tathā kuru 05145012c bhavān hi no gatiḥ kr̥ṣṇa bhavān nātho bhavān guruḥ 05145013 vāsudeva uvāca 05145013a śr̥ṇu rājan yathā vākyam ukto rājā suyodhanaḥ 05145013c madhye kurūṇāṁ rājendra sabhāyāṁ tan nibodha me 05145014a mayā vai śrāvite vākye jahāsa dhr̥tarāṣṭrajaḥ 05145014c atha bhīṣmaḥ susaṁkruddha idaṁ vacanam abravīt 05145015a duryodhana nibodhedaṁ kulārthe yad bravīmi te 05145015c tac chrutvā rājaśārdūla svakulasya hitaṁ kuru 05145016a mama tāta pitā rājañ śaṁtanur lokaviśrutaḥ 05145016c tasyāham eka evāsaṁ putraḥ putravatāṁ varaḥ 05145017a tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṁ sutaḥ 05145017c ekaputram aputraṁ vai pravadanti manīṣiṇaḥ 05145018a na cocchedaṁ kulaṁ yāyād vistīryeta kathaṁ yaśaḥ 05145018c tasyāham īpsitaṁ buddhvā kālīṁ mātaram āvaham 05145019a pratijñāṁ duṣkarāṁ kr̥tvā pitur arthe kulasya ca 05145019c arājā cordhvaretāś ca yathā suviditaṁ tava 05145019e pratīto nivasāmy eṣa pratijñām anupālayan 05145020a tasyāṁ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ 05145020c vicitravīryo dharmātmā kanīyān mama pārthivaḥ 05145021a svaryāte ’haṁ pitari taṁ svarājye saṁnyaveśayam 05145021c vicitravīryaṁ rājānaṁ bhr̥tyo bhūtvā hy adhaścaraḥ 05145022a tasyāhaṁ sadr̥śān dārān rājendra samudāvaham 05145022c jitvā pārthivasaṁghātam api te bahuśaḥ śrutam 05145023a tato rāmeṇa samare dvandvayuddham upāgamam 05145023c sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ 05145023e dāreṣv atiprasaktaś ca yakṣmāṇaṁ samapadyata 05145024a yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ 05145024c tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ 05145025 prajā ūcuḥ 05145025a upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ 05145025c ītayo nuda bhadraṁ te śaṁtanoḥ kulavardhana 05145026a pīḍyante te prajāḥ sarvā vyādhibhir bhr̥śadāruṇaiḥ 05145026c alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi 05145027a vyādhīn praṇudya vīra tvaṁ prajā dharmeṇa pālaya 05145027c tvayi jīvati mā rāṣṭraṁ vināśam upagacchatu 05145028 bhīṣma uvāca 05145028a prajānāṁ krośatīnāṁ vai naivākṣubhyata me manaḥ 05145028c pratijñāṁ rakṣamāṇasya sadvr̥ttaṁ smaratas tathā 05145029a tataḥ paurā mahārāja mātā kālī ca me śubhā 05145029c bhr̥tyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ 05145029e mām ūcur bhr̥śasaṁtaptā bhava rājeti saṁtatam 05145030a pratīparakṣitaṁ rāṣṭraṁ tvāṁ prāpya vinaśiṣyati 05145030c sa tvam asmaddhitārthaṁ vai rājā bhava mahāmate 05145031a ity uktaḥ prāñjalir bhūtvā duḥkhito bhr̥śam āturaḥ 05145031c tebhyo nyavedayaṁ putra pratijñāṁ pitr̥gauravāt 05145031e ūrdhvaretā hy arājā ca kulasyārthe punaḥ punaḥ 05145032a tato ’haṁ prāñjalir bhūtvā mātaraṁ saṁprasādayam 05145032c nāmba śaṁtanunā jātaḥ kauravaṁ vaṁśam udvahan 05145032e pratijñāṁ vitathāṁ kuryām iti rājan punaḥ punaḥ 05145033a viśeṣatas tvadarthaṁ ca dhuri mā māṁ niyojaya 05145033c ahaṁ preṣyaś ca dāsaś ca tavāmba sutavatsale 05145034a evaṁ tām anunīyāhaṁ mātaraṁ janam eva ca 05145034c ayācaṁ bhrātr̥dāreṣu tadā vyāsaṁ mahāmunim 05145035a saha mātrā mahārāja prasādya tam r̥ṣiṁ tadā 05145035c apatyārtham ayācaṁ vai prasādaṁ kr̥tavāṁś ca saḥ 05145035e trīn sa putrān ajanayat tadā bharatasattama 05145036a andhaḥ karaṇahīneti na vai rājā pitā tava 05145036c rājā tu pāṇḍur abhavan mahātmā lokaviśrutaḥ 05145037a sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ 05145037c mā tāta kalahaṁ kārṣī rājyasyārdhaṁ pradīyatām 05145038a mayi jīvati rājyaṁ kaḥ saṁpraśāset pumān iha 05145038c māvamaṁsthā vaco mahyaṁ śamam icchāmi vaḥ sadā 05145039a na viśeṣo ’sti me putra tvayi teṣu ca pārthiva 05145039c matam etat pitus tubhyaṁ gāndhāryā vidurasya ca 05145040a śrotavyaṁ yadi vr̥ddhānāṁ mātiśaṅkīr vaco mama 05145040c nāśayiṣyasi mā sarvam ātmānaṁ pr̥thivīṁ tathā 05146001 vāsudeva uvāca 05146001a bhīṣmeṇokte tato droṇo duryodhanam abhāṣata 05146001c madhye nr̥pāṇāṁ bhadraṁ te vacanaṁ vacanakṣamaḥ 05146002a prātīpaḥ śaṁtanus tāta kulasyārthe yathotthitaḥ 05146002c tathā devavrato bhīṣmaḥ kulasyārthe sthito ’bhavat 05146003a tataḥ pāṇḍur narapatiḥ satyasaṁdho jitendriyaḥ 05146003c rājā kurūṇāṁ dharmātmā suvrataḥ susamāhitaḥ 05146004a jyeṣṭhāya rājyam adadād dhr̥tarāṣṭrāya dhīmate 05146004c yavīyasas tathā kṣattuḥ kuruvaṁśavivardhanaḥ 05146005a tataḥ siṁhāsane rājan sthāpayitvainam acyutam 05146005c vanaṁ jagāma kauravyo bhāryābhyāṁ sahito ’nagha 05146006a nīcaiḥ sthitvā tu vidura upāste sma vinītavat 05146006c preṣyavat puruṣavyāghro vālavyajanam utkṣipan 05146007a tataḥ sarvāḥ prajās tāta dhr̥tarāṣṭraṁ janeśvaram 05146007c anvapadyanta vidhivad yathā pāṇḍuṁ narādhipam 05146008a visr̥jya dhr̥tarāṣṭrāya rājyaṁ sa vidurāya ca 05146008c cacāra pr̥thivīṁ pāṇḍuḥ sarvāṁ parapuraṁjayaḥ 05146009a kośasaṁjanane dāne bhr̥tyānāṁ cānvavekṣaṇe 05146009c bharaṇe caiva sarvasya viduraḥ satyasaṁgaraḥ 05146010a saṁdhivigrahasaṁyukto rājñaḥ saṁvāhanakriyāḥ 05146010c avaikṣata mahātejā bhīṣmaḥ parapuraṁjayaḥ 05146011a siṁhāsanastho nr̥patir dhr̥tarāṣṭro mahābalaḥ 05146011c anvāsyamānaḥ satataṁ vidureṇa mahātmanā 05146012a kathaṁ tasya kule jātaḥ kulabhedaṁ vyavasyasi 05146012c saṁbhūya bhrātr̥bhiḥ sārdhaṁ bhuṅkṣva bhogāñ janādhipa 05146013a bravīmy ahaṁ na kārpaṇyān nārthahetoḥ kathaṁ cana 05146013c bhīṣmeṇa dattam aśnāmi na tvayā rājasattama 05146014a nāhaṁ tvatto ’bhikāṅkṣiṣye vr̥ttyupāyaṁ janādhipa 05146014c yato bhīṣmas tato droṇo yad bhīṣmas tv āha tat kuru 05146015a dīyatāṁ pāṇḍuputrebhyo rājyārdham arikarśana 05146015c samam ācāryakaṁ tāta tava teṣāṁ ca me sadā 05146016a aśvatthāmā yathā mahyaṁ tathā śvetahayo mama 05146016c bahunā kiṁ pralāpena yato dharmas tato jayaḥ 05146017a evam ukte mahārāja droṇenāmitatejasā 05146017c vyājahāra tato vākyaṁ viduraḥ satyasaṁgaraḥ 05146017e pitur vadanam anvīkṣya parivr̥tya ca dharmavit 05146018a devavrata nibodhedaṁ vacanaṁ mama bhāṣataḥ 05146018c pranaṣṭaḥ kauravo vaṁśas tvayāyaṁ punar uddhr̥taḥ 05146019a tan me vilapamānasya vacanaṁ samupekṣase 05146019c ko ’yaṁ duryodhano nāma kule ’smin kulapāṁsanaḥ 05146020a yasya lobhābhibhūtasya matiṁ samanuvartase 05146020c anāryasyākr̥tajñasya lobhopahatacetasaḥ 05146020e atikrāmati yaḥ śāstraṁ pitur dharmārthadarśinaḥ 05146021a ete naśyanti kuravo duryodhanakr̥tena vai 05146021c yathā te na praṇaśyeyur mahārāja tathā kuru 05146022a māṁ caiva dhr̥tarāṣṭraṁ ca pūrvam eva mahādyute 05146022c citrakāra ivālekhyaṁ kr̥tvā mā sma vināśaya 05146022e prajāpatiḥ prajāḥ sr̥ṣṭvā yathā saṁharate tathā 05146023a nopekṣasva mahābāho paśyamānaḥ kulakṣayam 05146023c atha te ’dya matir naṣṭā vināśe pratyupasthite 05146023e vanaṁ gaccha mayā sārdhaṁ dhr̥tarāṣṭreṇa caiva ha 05146024a baddhvā vā nikr̥tiprajñaṁ dhārtarāṣṭraṁ sudurmatim 05146024c sādhv idaṁ rājyam adyāstu pāṇḍavair abhirakṣitam 05146025a prasīda rājaśārdūla vināśo dr̥śyate mahān 05146025c pāṇḍavānāṁ kurūṇāṁ ca rājñāṁ cāmitatejasām 05146026a virarāmaivam uktvā tu viduro dīnamānasaḥ 05146026c pradhyāyamānaḥ sa tadā niḥśvasaṁś ca punaḥ punaḥ 05146027a tato ’tha rājñaḥ subalasya putrī; dharmārthayuktaṁ kulanāśabhītā 05146027c duryodhanaṁ pāpamatiṁ nr̥śaṁsaṁ; rājñāṁ samakṣaṁ sutam āha kopāt 05146028a ye pārthivā rājasabhāṁ praviṣṭā; brahmarṣayo ye ca sabhāsado ’nye 05146028c śr̥ṇvantu vakṣyāmi tavāparādhaṁ; pāpasya sāmātyaparicchadasya 05146029a rājyaṁ kurūṇām anupūrvabhogyaṁ; kramāgato naḥ kuladharma eṣaḥ 05146029c tvaṁ pāpabuddhe ’tinr̥śaṁsakarman; rājyaṁ kurūṇām anayād vihaṁsi 05146030a rājye sthito dhr̥tarāṣṭro manīṣī; tasyānujo viduro dīrghadarśī 05146030c etāv atikramya kathaṁ nr̥patvaṁ; duryodhana prārthayase ’dya mohāt 05146031a rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām 05146031c ayaṁ tu dharmajñatayā mahātmā; na rājyakāmo nr̥varo nadījaḥ 05146032a rājyaṁ tu pāṇḍor idam apradhr̥ṣyaṁ; tasyādya putrāḥ prabhavanti nānye 05146032c rājyaṁ tad etan nikhilaṁ pāṇḍavānāṁ; paitāmahaṁ putrapautrānugāmi 05146033a yad vai brūte kurumukhyo mahātmā; devavrataḥ satyasaṁdho manīṣī 05146033c sarvaṁ tad asmābhir ahatya dharmaṁ; grāhyaṁ svadharmaṁ paripālayadbhiḥ 05146034a anujñayā cātha mahāvratasya; brūyān nr̥po yad viduras tathaiva 05146034c kāryaṁ bhavet tat suhr̥dbhir niyujya; dharmaṁ puraskr̥tya sudīrghakālam 05146035a nyāyāgataṁ rājyam idaṁ kurūṇāṁ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ 05146035c pracodito dhr̥tarāṣṭreṇa rājñā; puraskr̥taḥ śāṁtanavena caiva 05147001 vāsudeva uvāca 05147001a evam ukte tu gāndhāryā dhr̥tarāṣṭro janeśvaraḥ 05147001c duryodhanam uvācedaṁ nr̥pamadhye janādhipa 05147002a duryodhana nibodhedaṁ yat tvāṁ vakṣyāmi putraka 05147002c tathā tat kuru bhadraṁ te yady asti pitr̥gauravam 05147003a somaḥ prajāpatiḥ pūrvaṁ kurūṇāṁ vaṁśavardhanaḥ 05147003c somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ 05147004a tasya putrā babhūvuś ca pañca rājarṣisattamāḥ 05147004c teṣāṁ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ 05147005a pūrur yavīyāṁś ca tato yo ’smākaṁ vaṁśavardhanaḥ 05147005c śarmiṣṭhāyāḥ saṁprasūto duhitur vr̥ṣaparvaṇaḥ 05147006a yaduś ca bharataśreṣṭha devayānyāḥ suto ’bhavat 05147006c dauhitras tāta śukrasya kāvyasyāmitatejasaḥ 05147007a yādavānāṁ kulakaro balavān vīryasaṁmataḥ 05147007c avamene sa tu kṣatraṁ darpapūrṇaḥ sumandadhīḥ 05147008a na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ 05147008c avamene ca pitaraṁ bhrātr̥̄ṁś cāpy aparājitaḥ 05147009a pr̥thivyāṁ caturantāyāṁ yadur evābhavad balī 05147009c vaśe kr̥tvā sa nr̥patīn avasan nāgasāhvaye 05147010a taṁ pitā paramakruddho yayātir nahuṣātmajaḥ 05147010c śaśāpa putraṁ gāndhāre rājyāc ca vyaparopayat 05147011a ya cainam anvavartanta bhrātaro baladarpitam 05147011c śaśāpa tān api kruddho yayātis tanayān atha 05147012a yavīyāṁsaṁ tataḥ pūruṁ putraṁ svavaśavartinam 05147012c rājye niveśayām āsa vidheyaṁ nr̥pasattamaḥ 05147013a evaṁ jyeṣṭho ’py athotsikto na rājyam abhijāyate 05147013c yavīyāṁso ’bhijāyante rājyaṁ vr̥ddhopasevayā 05147014a tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ 05147014c pratīpaḥ pr̥thivīpālas triṣu lokeṣu viśrutaḥ 05147015a tasya pārthivasiṁhasya rājyaṁ dharmeṇa śāsataḥ 05147015c trayaḥ prajajñire putrā devakalpā yaśasvinaḥ 05147016a devāpir abhavaj jyeṣṭho bāhlīkas tadanantaram 05147016c tr̥tīyaḥ śaṁtanus tāta dhr̥timān me pitāmahaḥ 05147017a devāpis tu mahātejās tvagdoṣī rājasattamaḥ 05147017c dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ 05147018a paurajānapadānāṁ ca saṁmataḥ sādhusatkr̥taḥ 05147018c sarveṣāṁ bālavr̥ddhānāṁ devāpir hr̥dayaṁgamaḥ 05147019a prājñaś ca satyasaṁdhaś ca sarvabhūtahite rataḥ 05147019c vartamānaḥ pituḥ śāstre brāhmaṇānāṁ tathaiva ca 05147020a bāhlīkasya priyo bhrātā śaṁtanoś ca mahātmanaḥ 05147020c saubhrātraṁ ca paraṁ teṣāṁ sahitānāṁ mahātmanām 05147021a atha kālasya paryāye vr̥ddho nr̥patisattamaḥ 05147021c saṁbhārān abhiṣekārthaṁ kārayām āsa śāstrataḥ 05147021e maṅgalāni ca sarvāṇi kārayām āsa cābhibhūḥ 05147022a taṁ brāhmaṇāś ca vr̥ddhāś ca paurajānapadaiḥ saha 05147022c sarve nivārayām āsur devāper abhiṣecanam 05147023a sa tac chrutvā tu nr̥patir abhiṣekanivāraṇam 05147023c aśrukaṇṭho ’bhavad rājā paryaśocata cātmajam 05147024a evaṁ vadānyo dharmajñaḥ satyasaṁdhaś ca so ’bhavat 05147024c priyaḥ prajānām api saṁs tvagdoṣeṇa pradūṣitaḥ 05147025a hīnāṅgaṁ pr̥thivīpālaṁ nābhinandanti devatāḥ 05147025c iti kr̥tvā nr̥paśreṣṭhaṁ pratyaṣedhan dvijarṣabhāḥ 05147026a tataḥ pravyathitātmāsau putraśokasamanvitaḥ 05147026c mamāra taṁ mr̥taṁ dr̥ṣṭvā devāpiḥ saṁśrito vanam 05147027a bāhlīko mātulakule tyaktvā rājyaṁ vyavasthitaḥ 05147027c pitr̥bhrātr̥̄n parityajya prāptavān puram r̥ddhimat 05147028a bāhlīkena tv anujñātaḥ śaṁtanur lokaviśrutaḥ 05147028c pitary uparate rājan rājā rājyam akārayat 05147029a tathaivāhaṁ matimatā paricintyeha pāṇḍunā 05147029c jyeṣṭhaḥ prabhraṁśito rājyād dhīnāṅga iti bhārata 05147030a pāṇḍus tu rājyaṁ saṁprāptaḥ kanīyān api san nr̥paḥ 05147030c vināśe tasya putrāṇām idaṁ rājyam ariṁdama 05147030e mayy abhāgini rājyāya kathaṁ tvaṁ rājyam icchasi 05147031a yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṁ rājyam idaṁ ca tasya 05147031c sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ 05147032a sa satyasaṁdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ 05147032c priyaḥ prajānāṁ suhr̥dānukampī; jitendriyaḥ sādhujanasya bhartā 05147033a kṣamā titikṣā dama ārjavaṁ ca; satyavratatvaṁ śrutam apramādaḥ 05147033c bhūtānukampā hy anuśāsanaṁ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ 05147034a arājaputras tvam anāryavr̥tto; lubdhas tathā bandhuṣu pāpabuddhiḥ 05147034c kramāgataṁ rājyam idaṁ pareṣāṁ; hartuṁ kathaṁ śakṣyasi durvinītaḥ 05147035a prayaccha rājyārdham apetamohaḥ; savāhanaṁ tvaṁ saparicchadaṁ ca 05147035c tato ’vaśeṣaṁ tava jīvitasya; sahānujasyaiva bhaven narendra 05148001 vāsudeva uvāca 05148001a evam ukte tu bhīṣmeṇa droṇena vidureṇa ca 05148001c gāndhāryā dhr̥tarāṣṭreṇa na ca mando ’nvabudhyata 05148002a avadhūyotthitaḥ kruddho roṣāt saṁraktalocanaḥ 05148002c anvadravanta taṁ paścād rājānas tyaktajīvitāḥ 05148003a ajñāpayac ca rājñas tān pārthivān duṣṭacetasaḥ 05148003c prayādhvaṁ vai kurukṣetraṁ puṣyo ’dyeti punaḥ punaḥ 05148004a tatas te pr̥thivīpālāḥ prayayuḥ sahasainikāḥ 05148004c bhīṣmaṁ senāpatiṁ kr̥tvā saṁhr̥ṣṭāḥ kālacoditāḥ 05148005a akṣauhiṇyo daśaikā ca pārthivānāṁ samāgatāḥ 05148005c tāsāṁ pramukhato bhīṣmas tālaketur vyarocata 05148005e yad atra yuktaṁ prāptaṁ ca tad vidhatsva viśāṁ pate 05148006a uktaṁ bhīṣmeṇa yad vākyaṁ droṇena vidureṇa ca 05148006c gāndhāryā dhr̥tarāṣṭreṇa samakṣaṁ mama bhārata 05148006e etat te kathitaṁ rājan yadvr̥ttaṁ kurusaṁsadi 05148007a sāma ādau prayuktaṁ me rājan saubhrātram icchatā 05148007c abhedāt kuruvaṁśasya prajānāṁ ca vivr̥ddhaye 05148008a punar bhedaś ca me yukto yadā sāma na gr̥hyate 05148008c karmānukīrtanaṁ caiva devamānuṣasaṁhitam 05148009a yadā nādriyate vākyaṁ sāmapūrvaṁ suyodhanaḥ 05148009c tadā mayā samānīya bheditāḥ sarvapārthivāḥ 05148010a adbhutāni ca ghorāṇi dāruṇāni ca bhārata 05148010c amānuṣāṇi karmāṇi darśitāni ca me vibho 05148011a bhartsayitvā tu rājñas tāṁs tr̥ṇīkr̥tya suyodhanam 05148011c rādheyaṁ bhīṣayitvā ca saubalaṁ ca punaḥ punaḥ 05148012a nyūnatāṁ dhārtarāṣṭrāṇāṁ nindāṁ caiva punaḥ punaḥ 05148012c bhedayitvā nr̥pān sarvān vāgbhir mantreṇa cāsakr̥t 05148013a punaḥ sāmābhisaṁyuktaṁ saṁpradānam athābruvam 05148013c abhedāt kuruvaṁśasya kāryayogāt tathaiva ca 05148014a te bālā dhr̥tarāṣṭrasya bhīṣmasya vidurasya ca 05148014c tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ 05148015a prayacchantu ca te rājyam anīśās te bhavantu ca 05148015c yathāha rājā gāṅgeyo viduraś ca tathāstu tat 05148016a sarvaṁ bhavatu te rājyaṁ pañca grāmān visarjaya 05148016c avaśyaṁ bharaṇīyā hi pitus te rājasattama 05148017a evam uktas tu duṣṭātmā naiva bhāvaṁ vyamuñcata 05148017c daṇḍaṁ caturthaṁ paśyāmi teṣu pāpeṣu nānyathā 05148018a niryātāś ca vināśāya kurukṣetraṁ narādhipāḥ 05148018c etat te kathitaṁ sarvaṁ yadvr̥ttaṁ kurusaṁsadi 05148019a na te rājyaṁ prayacchanti vinā yuddhena pāṇḍava 05148019c vināśahetavaḥ sarve pratyupasthitamr̥tyavaḥ 05149001 vaiśaṁpāyana uvāca 05149001a janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ 05149001c bhrātr̥̄n uvāca dharmātmā samakṣaṁ keśavasya ha 05149002a śrutaṁ bhavadbhir yadvr̥ttaṁ sabhāyāṁ kurusaṁsadi 05149002c keśavasyāpi yad vākyaṁ tat sarvam avadhāritam 05149003a tasmāt senāvibhāgaṁ me kurudhvaṁ narasattamāḥ 05149003c akṣauhiṇyas tu saptaitāḥ sametā vijayāya vai 05149004a tāsāṁ me patayaḥ sapta vikhyātās tān nibodhata 05149004c drupadaś ca virāṭaś ca dhr̥ṣṭadyumnaśikhaṇḍinau 05149005a sātyakiś cekitānaś ca bhīmasenaś ca vīryavān 05149005c ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ 05149006a sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ 05149006c hrīmanto nītimantaś ca sarve yuddhaviśāradāḥ 05149006e iṣvastrakuśalāś caiva tathā sarvāstrayodhinaḥ 05149007a saptānām api yo netā senānāṁ pravibhāgavit 05149007c yaḥ saheta raṇe bhīṣmaṁ śarārciḥpāvakopamam 05149008a tvaṁ tāvat sahadevātra prabrūhi kurunandana 05149008c svamataṁ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ 05149009 sahadeva uvāca 05149009a saṁyukta ekaduḥkhaś ca vīryavāṁś ca mahīpatiḥ 05149009c yaṁ samāśritya dharmajñaṁ svam aṁśam anuyuñjmahe 05149010a matsyo virāṭo balavān kr̥tāstro yuddhadurmadaḥ 05149010c prasahiṣyati saṁgrāme bhīṣmaṁ tāṁś ca mahārathān 05149011 vaiśaṁpāyana uvāca 05149011a tathokte sahadevena vākye vākyaviśāradaḥ 05149011c nakulo ’nantaraṁ tasmād idaṁ vacanam ādade 05149012a vayasā śāstrato dhairyāt kulenābhijanena ca 05149012c hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ 05149013a veda cāstraṁ bharadvājād durdharṣaḥ satyasaṁgaraḥ 05149013c yo nityaṁ spardhate droṇaṁ bhīṣmaṁ caiva mahābalam 05149014a ślāghyaḥ pārthivasaṁghasya pramukhe vāhinīpatiḥ 05149014c putrapautraiḥ parivr̥taḥ śataśākha iva drumaḥ 05149015a yas tatāpa tapo ghoraṁ sadāraḥ pr̥thivīpatiḥ 05149015c roṣād droṇavināśāya vīraḥ samitiśobhanaḥ 05149016a pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ 05149016c śvaśuro drupado ’smākaṁ senām agre prakarṣatu 05149017a sa droṇabhīṣmāv āyāntau sahed iti matir mama 05149017c sa hi divyāstravid rājā sakhā cāṅgiraso nr̥paḥ 05149018a mādrīsutābhyām ukte tu svamate kurunandanaḥ 05149018c vāsavir vāsavasamaḥ savyasācy abravīd vacaḥ 05149019a yo ’yaṁ tapaḥprabhāvena r̥ṣisaṁtoṣaṇena ca 05149019c divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ 05149020a dhanuṣmān kavacī khaḍgī ratham āruhya daṁśitaḥ 05149020c divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ 05149021a garjann iva mahāmegho rathaghoṣeṇa vīryavān 05149021c siṁhasaṁhanano vīraḥ siṁhavikrāntavikramaḥ 05149022a siṁhorasko mahābāhuḥ siṁhavakṣā mahābalaḥ 05149022c siṁhapragarjano vīraḥ siṁhaskandho mahādyutiḥ 05149023a subhrūḥ sudaṁṣṭraḥ suhanuḥ subāhuḥ sumukho ’kr̥śaḥ 05149023c sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ 05149024a abhedyaḥ sarvaśastrāṇāṁ prabhinna iva vāraṇaḥ 05149024c jajñe droṇavināśāya satyavādī jitendriyaḥ 05149025a dhr̥ṣṭadyumnam ahaṁ manye sahed bhīṣmasya sāyakān 05149025c vajrāśanisamasparśān dīptāsyān uragān iva 05149026a yamadūtasamān vege nipāte pāvakopamān 05149026c rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān 05149027a puruṣaṁ taṁ na paśyāmi yaḥ saheta mahāvratam 05149027c dhr̥ṣṭadyumnam r̥te rājann iti me dhīyate matiḥ 05149028a kṣiprahastaś citrayodhī mataḥ senāpatir mama 05149028c abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ 05149029 bhīma uvāca 05149029a vadhārthaṁ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ 05149029c vadanti siddhā rājendra r̥ṣayaś ca samāgatāḥ 05149030a yasya saṁgrāmamadhyeṣu divyam astraṁ vikurvataḥ 05149030c rūpaṁ drakṣyanti puruṣā rāmasyeva mahātmanaḥ 05149031a na taṁ yuddheṣu paśyāmi yo vibhindyāc chikhaṇḍinam 05149031c śastreṇa samare rājan saṁnaddhaṁ syandane sthitam 05149032a dvairathe viṣahen nānyo bhīṣmaṁ rājan mahāvratam 05149032c śikhaṇḍinam r̥te vīraṁ sa me senāpatir mataḥ 05149033 yudhiṣṭhira uvāca 05149033a sarvasya jagatas tāta sārāsāraṁ balābalam 05149033c sarvaṁ jānāti dharmātmā gatam eṣyac ca keśavaḥ 05149034a yam āha kr̥ṣṇo dāśārhaḥ so ’stu no vāhinīpatiḥ 05149034c kr̥tāstro hy akr̥tāstro vā vr̥ddho vā yadi vā yuvā 05149035a eṣa no vijaye mūlam eṣa tāta viparyaye 05149035c atra prāṇāś ca rājyaṁ ca bhāvābhāvau sukhāsukhe 05149036a eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā 05149036c yam āha kr̥ṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ 05149036e bravītu vadatāṁ śreṣṭho niśā samativartate 05149037a tataḥ senāpatiṁ kr̥tvā kr̥ṣṇasya vaśavartinam 05149037c rātriśeṣe vyatikrānte prayāsyāmo raṇājiram 05149037e adhivāsitaśastrāś ca kr̥takautukamaṅgalāḥ 05149038 vaiśaṁpāyana uvāca 05149038a tasya tad vacanaṁ śrutvā dharmarājasya dhīmataḥ 05149038c abravīt puṇḍarīkākṣo dhanaṁjayam avekṣya ha 05149039a mamāpy ete mahārāja bhavadbhir ya udāhr̥tāḥ 05149039c netāras tava senāyāḥ śūrā vikrāntayodhinaḥ 05149039e sarva ete samarthā hi tava śatrūn pramarditum 05149040a indrasyāpi bhayaṁ hy ete janayeyur mahāhave 05149040c kiṁ punar dhārtarāṣṭrāṇāṁ lubdhānāṁ pāpacetasām 05149041a mayāpi hi mahābāho tvatpriyārtham ariṁdama 05149041c kr̥to yatno mahāṁs tatra śamaḥ syād iti bhārata 05149041e dharmasya gatam ānr̥ṇyaṁ na sma vācyā vivakṣatām 05149042a kr̥tārthaṁ manyate bālaḥ so ’’tmānam avicakṣaṇaḥ 05149042c dhārtarāṣṭro balasthaṁ ca manyate ’’tmānam āturaḥ 05149043a yujyatāṁ vāhinī sādhu vadhasādhyā hi te matāḥ 05149043c na dhārtarāṣṭrāḥ śakṣyanti sthātuṁ dr̥ṣṭvā dhanaṁjayam 05149044a bhīmasenaṁ ca saṁkruddhaṁ yamau cāpi yamopamau 05149044c yuyudhānadvitīyaṁ ca dhr̥ṣṭadyumnam amarṣaṇam 05149045a abhimanyuṁ draupadeyān virāṭadrupadāv api 05149045c akṣauhiṇīpatīṁś cānyān narendrān dr̥ḍhavikramān 05149046a sāravad balam asmākaṁ duṣpradharṣaṁ durāsadam 05149046c dhārtarāṣṭrabalaṁ saṁkhye vadhiṣyati na saṁśayaḥ 05149047a evam ukte tu kr̥ṣṇena saṁprahr̥ṣyan narottamāḥ 05149047c teṣāṁ prahr̥ṣṭamanasāṁ nādaḥ samabhavan mahān 05149048a yoga ity atha sainyānāṁ tvaratāṁ saṁpradhāvatām 05149048c hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ 05149048e śaṅkhadundubhinirghoṣas tumulaḥ sarvato ’bhavat 05149049a prayāsyatāṁ pāṇḍavānāṁ sasainyānāṁ samantataḥ 05149049c gaṅgeva pūrṇā durdharṣā samadr̥śyata vāhinī 05149050a agrānīke bhīmaseno mādrīputrau ca daṁśitau 05149050c saubhadro draupadeyāś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 05149050e prabhadrakāś ca pāñcālā bhīmasenamukhā yayuḥ 05149051a tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi 05149051c hr̥ṣṭānāṁ saṁprayātānāṁ ghoṣo divam ivāspr̥śat 05149052a prahr̥ṣṭā daṁśitā yodhāḥ parānīkavidāraṇāḥ 05149052c teṣāṁ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ 05149053a śakaṭāpaṇaveśāś ca yānayugyaṁ ca sarvaśaḥ 05149053c kośayantrāyudhaṁ caiva ye ca vaidyāś cikitsakāḥ 05149054a phalgu yac ca balaṁ kiṁ cit tathaiva kr̥śadurbalam 05149054c tat saṁgr̥hya yayau rājā ye cāpi paricārakāḥ 05149055a upaplavye tu pāñcālī draupadī satyavādinī 05149055c saha strībhir nivavr̥te dāsīdāsasamāvr̥tā 05149056a kr̥tvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ 05149056c skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ 05149057a dadato gāṁ hiraṇyaṁ ca brāhmaṇair abhisaṁvr̥tāḥ 05149057c stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ 05149058a kekayā dhr̥ṣṭaketuś ca putraḥ kāśyasya cābhibhūḥ 05149058c śreṇimān vasudānaś ca śikhaṇḍī cāparājitaḥ 05149059a hr̥ṣṭās tuṣṭāḥ kavacinaḥ saśastrāḥ samalaṁkr̥tāḥ 05149059c rājānam anvayuḥ sarve parivārya yudhiṣṭhiram 05149060a jaghanārdhe virāṭaś ca yajñasenaś ca somakiḥ 05149060c sudharmā kuntibhojaś ca dhr̥ṣṭadyumnasya cātmajāḥ 05149061a rathāyutāni catvāri hayāḥ pañcaguṇās tataḥ 05149061c pattisainyaṁ daśaguṇaṁ sādinām ayutāni ṣaṭ 05149062a anādhr̥ṣṭiś cekitānaś cedirājo ’tha sātyakiḥ 05149062c parivārya yayuḥ sarve vāsudevadhanaṁjayau 05149063a āsādya tu kurukṣetraṁ vyūḍhānīkāḥ prahāriṇaḥ 05149063c pāṇḍavāḥ samadr̥śyanta nardanto vr̥ṣabhā iva 05149064a te ’vagāhya kurukṣetraṁ śaṅkhān dadhmur ariṁdamāḥ 05149064c tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṁjayau 05149065a pāñcajanyasya nirghoṣaṁ visphūrjitam ivāśaneḥ 05149065c niśamya sarvasainyāni samahr̥ṣyanta sarvaśaḥ 05149066a śaṅkhadundubhisaṁsr̥ṣṭaḥ siṁhanādas tarasvinām 05149066c pr̥thivīṁ cāntarikṣaṁ ca sāgarāṁś cānvanādayat 05149067a tato deśe same snigdhe prabhūtayavasendhane 05149067c niveśayām āsa tadā senāṁ rājā yudhiṣṭhiraḥ 05149068a parihr̥tya śmaśānāni devatāyatanāni ca 05149068c āśramāṁś ca maharṣīṇāṁ tīrthāny āyatanāni ca 05149069a madhurānūṣare deśe śive puṇye mahīpatiḥ 05149069c niveśaṁ kārayām āsa kuntīputro yudhiṣṭhiraḥ 05149070a tataś ca punar utthāya sukhī viśrāntavāhanaḥ 05149070c prayayau pr̥thivīpālair vr̥taḥ śatasahasraśaḥ 05149071a vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān 05149071c paryakrāmat samantāc ca pārthena saha keśavaḥ 05149072a śibiraṁ māpayām āsa dhr̥ṣṭadyumnaś ca pārṣataḥ 05149072c sātyakiś ca rathodāro yuyudhānaḥ pratāpavān 05149073a āsādya saritaṁ puṇyāṁ kurukṣetre hiraṇvatīm 05149073c sūpatīrthāṁ śucijalāṁ śarkarāpaṅkavarjitām 05149074a khānayām āsa parikhāṁ keśavas tatra bhārata 05149074c guptyartham api cādiśya balaṁ tatra nyaveśayat 05149075a vidhir yaḥ śibirasyāsīt pāṇḍavānāṁ mahātmanām 05149075c tadvidhāni narendrāṇāṁ kārayām āsa keśavaḥ 05149076a prabhūtajalakāṣṭhāni durādharṣatarāṇi ca 05149076c bhakṣyabhojyopapannāni śataśo ’tha sahasraśaḥ 05149077a śibirāṇi mahārhāṇi rājñāṁ tatra pr̥thak pr̥thak 05149077c vimānānīva rājendra niviṣṭāni mahītale 05149078a tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ 05149078c sarvopakaraṇair yuktā vaidyāś ca suviśāradāḥ 05149079a jyādhanurvarmaśastrāṇāṁ tathaiva madhusarpiṣoḥ 05149079c sasarjarasapāṁsūnāṁ rāśayaḥ parvatopamāḥ 05149080a bahūdakaṁ suyavasaṁ tuṣāṅgārasamanvitam 05149080c śibire śibire rājā saṁcakāra yudhiṣṭhiraḥ 05149081a mahāyantrāṇi nārācās tomararṣṭiparaśvadhāḥ 05149081c dhanūṁṣi kavacādīni hr̥dy abhūvan nr̥ṇāṁ tadā 05149082a gajāḥ kaṅkaṭasaṁnāhā lohavarmottaracchadāḥ 05149082c adr̥śyaṁs tatra giryābhāḥ sahasraśatayodhinaḥ 05149083a niviṣṭān pāṇḍavāṁs tatra jñātvā mitrāṇi bhārata 05149083c abhisasrur yathoddeśaṁ sabalāḥ sahavāhanāḥ 05149084a caritabrahmacaryās te somapā bhūridakṣiṇāḥ 05149084c jayāya pāṇḍuputrāṇāṁ samājagmur mahīkṣitaḥ 05150001 janamejaya uvāca 05150001a yudhiṣṭhiraṁ sahānīkam upayāntaṁ yuyutsayā 05150001c saṁniviṣṭaṁ kurukṣetre vāsudevena pālitam 05150002a virāṭadrupadābhyāṁ ca saputrābhyāṁ samanvitam 05150002c kekayair vr̥ṣṇibhiś caiva pārthivaiḥ śataśo vr̥tam 05150003a mahendram iva cādityair abhiguptaṁ mahārathaiḥ 05150003c śrutvā duryodhano rājā kiṁ kāryaṁ pratyapadyata 05150004a etad icchāmy ahaṁ śrotuṁ vistareṇa tapodhana 05150004c saṁbhrame tumule tasmin yadāsīt kurujāṅgale 05150005a vyathayeyur hi devānāṁ senām api samāgame 05150005c pāṇḍavā vāsudevaś ca virāṭadrupadau tathā 05150006a dhr̥ṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ 05150006c yuyudhānaś ca vikrānto devair api durāsadaḥ 05150007a etad icchāmy ahaṁ śrotuṁ vistareṇa tapodhana 05150007c kurūṇāṁ pāṇḍavānāṁ ca yad yad āsīd viceṣṭitam 05150008 vaiśaṁpāyana uvāca 05150008a pratiyāte tu dāśārhe rājā duryodhanas tadā 05150008c karṇaṁ duḥśāsanaṁ caiva śakuniṁ cābravīd idam 05150009a akr̥tenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ 05150009c sa enān manyunāviṣṭo dhruvaṁ vakṣyaty asaṁśayam 05150010a iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ 05150010c bhīmasenārjunau caiva dāśārhasya mate sthitau 05150011a ajātaśatrur apy adya bhīmārjunavaśānugaḥ 05150011c nikr̥taś ca mayā pūrvaṁ saha sarvaiḥ sahodaraiḥ 05150012a virāṭadrupadau caiva kr̥tavairau mayā saha 05150012c tau ca senāpraṇetārau vāsudevavaśānugau 05150013a bhavitā vigrahaḥ so ’yaṁ tumulo lomaharṣaṇaḥ 05150013c tasmāt sāṁgrāmikaṁ sarvaṁ kārayadhvam atandritāḥ 05150014a śibirāṇi kurukṣetre kriyantāṁ vasudhādhipāḥ 05150014c suparyāptāvakāśāni durādeyāni śatrubhiḥ 05150015a āsannajalakāṣṭhāni śataśo ’tha sahasraśaḥ 05150015c acchedyāhāramārgāṇi ratnoccayacitāni ca 05150015e vividhāyudhapūrṇāni patākādhvajavanti ca 05150016a samāś ca teṣāṁ panthānaḥ kriyantāṁ nagarād bahiḥ 05150016c prayāṇaṁ ghuṣyatām adya śvobhūta iti māciram 05150017a te tatheti pratijñāya śvobhūte cakrire tathā 05150017c hr̥ṣṭarūpā mahātmāno vināśāya mahīkṣitām 05150018a tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam 05150018c āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ 05150019a bāhūn parighasaṁkāśān saṁspr̥śantaḥ śanaiḥ śanaiḥ 05150019c kāñcanāṅgadadīptāṁś ca candanāgarubhūṣitān 05150020a uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ 05150020c antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ 05150021a te rathān rathinaḥ śreṣṭhā hayāṁś ca hayakovidāḥ 05150021c sajjayanti sma nāgāṁś ca nāgaśikṣāsu niṣṭhitāḥ 05150022a atha varmāṇi citrāṇi kāñcanāni bahūni ca 05150022c vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ 05150023a padātayaś ca puruṣāḥ śastrāṇi vividhāni ca 05150023c upajahruḥ śarīreṣu hemacitrāṇy anekaśaḥ 05150024a tad utsava ivodagraṁ saṁprahr̥ṣṭanarāvr̥tam 05150024c nagaraṁ dhārtarāṣṭrasya bhāratāsīt samākulam 05150025a janaughasalilāvarto rathanāgāśvamīnavān 05150025c śaṅkhadundubhinirghoṣaḥ kośasaṁcayaratnavān 05150026a citrābharaṇavarmormiḥ śastranirmalaphenavān 05150026c prāsādamālādrivr̥to rathyāpaṇamahāhradaḥ 05150027a yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ 05150027c adr̥śyata tadā rājaṁś candrodaya ivārṇavaḥ 05151001 vaiśaṁpāyana uvāca 05151001a vāsudevasya tad vākyam anusmr̥tya yudhiṣṭhiraḥ 05151001c punaḥ papraccha vārṣṇeyaṁ kathaṁ mando ’bravīd idam 05151002a asminn abhyāgate kāle kiṁ ca naḥ kṣamam acyuta 05151002c kathaṁ ca vartamānā vai svadharmān na cyavemahi 05151003a duryodhanasya karṇasya śakuneḥ saubalasya ca 05151003c vāsudeva matajño ’si mama sabhrātr̥kasya ca 05151004a vidurasyāpi te vākyaṁ śrutaṁ bhīṣmasya cobhayoḥ 05151004c kuntyāś ca vipulaprajña prajñā kārtsnyena te śrutā 05151005a sarvam etad atikramya vicārya ca punaḥ punaḥ 05151005c yan naḥ kṣamaṁ mahābāho tad bravīhy avicārayan 05151006a śrutvaitad dharmarājasya dharmārthasahitaṁ vacaḥ 05151006c meghadundubhinirghoṣaḥ kr̥ṣṇo vacanam abravīt 05151007a uktavān asmi yad vākyaṁ dharmārthasahitaṁ hitam 05151007c na tu tan nikr̥tiprajñe kauravye pratitiṣṭhati 05151008a na ca bhīṣmasya durmedhāḥ śr̥ṇoti vidurasya vā 05151008c mama vā bhāṣitaṁ kiṁ cit sarvam evātivartate 05151009a na sa kāmayate dharmaṁ na sa kāmayate yaśaḥ 05151009c jitaṁ sa manyate sarvaṁ durātmā karṇam āśritaḥ 05151010a bandham ājñāpayām āsa mama cāpi suyodhanaḥ 05151010c na ca taṁ labdhavān kāmaṁ durātmā śāsanātigaḥ 05151011a na ca bhīṣmo na ca droṇo yuktaṁ tatrāhatur vacaḥ 05151011c sarve tam anuvartante r̥te viduram acyuta 05151012a śakuniḥ saubalaś caiva karṇaduḥśāsanāv api 05151012c tvayy ayuktāny abhāṣanta mūḍhā mūḍham amarṣaṇam 05151013a kiṁ ca tena mayoktena yāny abhāṣanta kauravāḥ 05151013c saṁkṣepeṇa durātmāsau na yuktaṁ tvayi vartate 05151014a na pārthiveṣu sarveṣu ya ime tava sainikāḥ 05151014c yat pāpaṁ yan na kalyāṇaṁ sarvaṁ tasmin pratiṣṭhitam 05151015a na cāpi vayam atyarthaṁ parityāgena karhi cit 05151015c kauravaiḥ śamam icchāmas tatra yuddham anantaram 05151016a tac chrutvā pārthivāḥ sarve vāsudevasya bhāṣitam 05151016c abruvanto mukhaṁ rājñaḥ samudaikṣanta bhārata 05151017a yudhiṣṭhiras tv abhiprāyam upalabhya mahīkṣitām 05151017c yogam ājñāpayām āsa bhīmārjunayamaiḥ saha 05151018a tataḥ kilakilābhūtam anīkaṁ pāṇḍavasya ha 05151018c ājñāpite tadā yoge samahr̥ṣyanta sainikāḥ 05151019a avadhyānāṁ vadhaṁ paśyan dharmarājo yudhiṣṭhiraḥ 05151019c niṣṭanan bhīmasenaṁ ca vijayaṁ cedam abravīt 05151020a yadarthaṁ vanavāsaś ca prāptaṁ duḥkhaṁ ca yan mayā 05151020c so ’yam asmān upaity eva paro ’narthaḥ prayatnataḥ 05151021a yasmin yatnaḥ kr̥to ’smābhiḥ sa no hīnaḥ prayatnataḥ 05151021c akr̥te tu prayatne ’smān upāvr̥ttaḥ kalir mahān 05151022a kathaṁ hy avadhyaiḥ saṁgrāmaḥ kāryaḥ saha bhaviṣyati 05151022c kathaṁ hatvā gurūn vr̥ddhān vijayo no bhaviṣyati 05151023a tac chrutvā dharmarājasya savyasācī paraṁtapaḥ 05151023c yad uktaṁ vāsudevena śrāvayām āsa tad vacaḥ 05151024a uktavān devakīputraḥ kuntyāś ca vidurasya ca 05151024c vacanaṁ tat tvayā rājan nikhilenāvadhāritam 05151025a na ca tau vakṣyato ’dharmam iti me naiṣṭhikī matiḥ 05151025c na cāpi yuktaṁ kaunteya nivartitum ayudhyataḥ 05151026a tac chrutvā vāsudevo ’pi savyasācivacas tadā 05151026c smayamāno ’bravīt pārtham evam etad iti bruvan 05151027a tatas te dhr̥tasaṁkalpā yuddhāya sahasainikāḥ 05151027c pāṇḍaveyā mahārāja tāṁ rātriṁ sukham āvasan 05152001 vaiśaṁpāyana uvāca 05152001a vyuṣitāyāṁ rajanyāṁ tu rājā duryodhanas tataḥ 05152001c vyabhajat tāny anīkāni daśa caikaṁ ca bhārata 05152002a narahastirathāśvānāṁ sāraṁ madhyaṁ ca phalgu ca 05152002c sarveṣv eteṣv anīkeṣu saṁdideśa mahīpatiḥ 05152003a sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ 05152003c sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ 05152004a sadhvajāḥ sapatākāś ca saśarāsanatomarāḥ 05152004c rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ 05152005a sakacagrahavikṣepāḥ satailaguḍavālukāḥ 05152005c sāśīviṣaghaṭāḥ sarve sasarjarasapāṁsavaḥ 05152006a saghaṇṭāphalakāḥ sarve vāsīvr̥kṣādanānvitāḥ 05152006c vyāghracarmaparīvārā vr̥tāś ca dvīpicarmabhiḥ 05152007a savastayaḥ saśr̥ṅgāś ca saprāsavividhāyudhāḥ 05152007c sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ 05152008a citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ 05152008c tathā kavacinaḥ śūrāḥ śastreṣu kr̥taniśramāḥ 05152009a kulīnā hayayonijñāḥ sārathye viniveśitāḥ 05152009c baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ 05152010a caturyujo rathāḥ sarve sarve śastrasamāyutāḥ 05152010c saṁhr̥ṣṭavāhanāḥ sarve sarve śataśarāsanāḥ 05152011a dhuryayor hayayor ekas tathānyau pārṣṇisārathī 05152011c tau cāpi rathināṁ śreṣṭhau rathī ca hayavit tathā 05152012a nagarāṇīva guptāni durādeyāni śatrubhiḥ 05152012c āsan rathasahasrāṇi hemamālīni sarvaśaḥ 05152013a yathā rathās tathā nāgā baddhakakṣyāḥ svalaṁkr̥tāḥ 05152013c babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ 05152014a dvāv aṅkuśadharau teṣu dvāv uttamadhanurdharau 05152014c dvau varāsidharau rājann ekaḥ śaktipatākadhr̥k 05152015a gajair mattaiḥ samākīrṇaṁ savarmāyudhakośakaiḥ 05152015c tad babhūva balaṁ rājan kauravyasya sahasraśaḥ 05152016a vicitrakavacāmuktaiḥ sapatākaiḥ svalaṁkr̥taiḥ 05152016c sādibhiś copasaṁpannā āsann ayutaśo hayāḥ 05152017a susaṁgrāhāḥ susaṁtoṣā hemabhāṇḍaparicchadāḥ 05152017c anekaśatasāhasrās te ca sādivaśe sthitāḥ 05152018a nānārūpavikārāś ca nānākavacaśastriṇaḥ 05152018c padātino narās tatra babhūvur hemamālinaḥ 05152019a rathasyāsan daśa gajā gajasya daśa vājinaḥ 05152019c narā daśa hayasyāsan pādarakṣāḥ samantataḥ 05152020a rathasya nāgāḥ pañcāśan nāgasyāsañ śataṁ hayāḥ 05152020c hayasya puruṣāḥ sapta bhinnasaṁdhānakāriṇaḥ 05152021a senā pañcaśataṁ nāgā rathās tāvanta eva ca 05152021c daśasenā ca pr̥tanā pr̥tanā daśavāhinī 05152022a vāhinī pr̥tanā senā dhvajinī sādinī camūḥ 05152022c akṣauhiṇīti paryāyair niruktātha varūthinī 05152022e evaṁ vyūḍhāny anīkāni kauraveyeṇa dhīmatā 05152023a akṣauhiṇyo daśaikā ca saṁkhyātāḥ sapta caiva ha 05152023c akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam 05152023e akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam 05152024a narāṇāṁ pañcapañcāśad eṣā pattir vidhīyate 05152024c senāmukhaṁ ca tisras tā gulma ity abhisaṁjñitaḥ 05152025a daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo ’bhavan 05152025c duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ 05152026a tatra duryodhano rājā śūrān buddhimato narān 05152026c prasamīkṣya mahābāhuś cakre senāpatīṁs tadā 05152027a pr̥thag akṣauhiṇīnāṁ ca praṇetr̥̄n narasattamān 05152027c vidhipūrvaṁ samānīya pārthivān abhyaṣecayat 05152028a kr̥paṁ droṇaṁ ca śalyaṁ ca saindhavaṁ ca mahāratham 05152028c sudakṣiṇaṁ ca kāmbojaṁ kr̥tavarmāṇam eva ca 05152029a droṇaputraṁ ca karṇaṁ ca bhūriśravasam eva ca 05152029c śakuniṁ saubalaṁ caiva bāhlīkaṁ ca mahāratham 05152030a divase divase teṣāṁ prativelaṁ ca bhārata 05152030c cakre sa vividhāḥ saṁjñāḥ pratyakṣaṁ ca punaḥ punaḥ 05152031a tathā viniyatāḥ sarve ye ca teṣāṁ padānugāḥ 05152031c babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ 05153001 vaiśaṁpāyana uvāca 05153001a tataḥ śāṁtanavaṁ bhīṣmaṁ prāñjalir dhr̥tarāṣṭrajaḥ 05153001c saha sarvair mahīpālair idaṁ vacanam abravīt 05153002a r̥te senāpraṇetāraṁ pr̥tanā sumahaty api 05153002c dīryate yuddham āsādya pipīlikapuṭaṁ yathā 05153003a na hi jātu dvayor buddhiḥ samā bhavati karhi cit 05153003c śauryaṁ ca nāma netr̥̄ṇāṁ spardhate ca parasparam 05153004a śrūyate ca mahāprājña haihayān amitaujasaḥ 05153004c abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ 05153005a tān anvayus tadā vaiśyāḥ śūdrāś caiva pitāmaha 05153005c ekatas tu trayo varṇā ekataḥ kṣatriyarṣabhāḥ 05153006a te sma yuddheṣv abhajyanta trayo varṇāḥ punaḥ punaḥ 05153006c kṣatriyās tu jayanty eva bahulaṁ caikato balam 05153007a tatas te kṣatriyān eva papracchur dvijasattamāḥ 05153007c tebhyaḥ śaśaṁsur dharmajñā yāthātathyaṁ pitāmaha 05153008a vayam ekasya śr̥ṇumo mahābuddhimato raṇe 05153008c bhavantas tu pr̥thak sarve svabuddhivaśavartinaḥ 05153009a tatas te brāhmaṇāś cakrur ekaṁ senāpatiṁ dvijam 05153009c nayeṣu kuśalaṁ śūram ajayan kṣatriyāṁs tataḥ 05153010a evaṁ ye kuśalaṁ śūraṁ hite sthitam akalmaṣam 05153010c senāpatiṁ prakurvanti te jayanti raṇe ripūn 05153011a bhavān uśanasā tulyo hitaiṣī ca sadā mama 05153011c asaṁhāryaḥ sthito dharme sa naḥ senāpatir bhava 05153012a raśmīvatām ivādityo vīrudhām iva candramāḥ 05153012c kubera iva yakṣāṇāṁ marutām iva vāsavaḥ 05153013a parvatānāṁ yathā meruḥ suparṇaḥ patatām iva 05153013c kumāra iva bhūtānāṁ vasūnām iva havyavāṭ 05153014a bhavatā hi vayaṁ guptāḥ śakreṇeva divaukasaḥ 05153014c anādhr̥ṣyā bhaviṣyāmas tridaśānām api dhruvam 05153015a prayātu no bhavān agre devānām iva pāvakiḥ 05153015c vayaṁ tvām anuyāsyāmaḥ saurabheyā ivarṣabham 05153016 bhīṣma uvāca 05153016a evam etan mahābāho yathā vadasi bhārata 05153016c yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ 05153017a api caiva mayā śreyo vācyaṁ teṣāṁ narādhipa 05153017c yoddhavyaṁ tu tavārthāya yathā sa samayaḥ kr̥taḥ 05153018a na tu paśyāmi yoddhāram ātmanaḥ sadr̥śaṁ bhuvi 05153018c r̥te tasmān naravyāghrāt kuntīputrād dhanaṁjayāt 05153019a sa hi veda mahābāhur divyāny astrāṇi sarvaśaḥ 05153019c na tu māṁ vivr̥to yuddhe jātu yudhyeta pāṇḍavaḥ 05153020a ahaṁ sa ca kṣaṇenaiva nirmanuṣyam idaṁ jagat 05153020c kuryāṁ śastrabalenaiva sasurāsurarākṣasam 05153021a na tv evotsādanīyā me pāṇḍoḥ putrā narādhipa 05153021c tasmād yodhān haniṣyāmi prayogeṇāyutaṁ sadā 05153022a evam eṣāṁ kariṣyāmi nidhanaṁ kurunandana 05153022c na cet te māṁ haniṣyanti pūrvam eva samāgame 05153023a senāpatis tv ahaṁ rājan samayenāpareṇa te 05153023c bhaviṣyāmi yathākāmaṁ tan me śrotum ihārhasi 05153024a karṇo vā yudhyatāṁ pūrvam ahaṁ vā pr̥thivīpate 05153024c spardhate hi sadātyarthaṁ sūtaputro mayā raṇe 05153025 karṇa uvāca 05153025a nāhaṁ jīvati gāṅgeye yotsye rājan kathaṁ cana 05153025c hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā 05153026 vaiśaṁpāyana uvāca 05153026a tataḥ senāpatiṁ cakre vidhivad bhūridakṣiṇam 05153026c dhr̥tarāṣṭrātmajo bhīṣmaṁ so ’bhiṣikto vyarocata 05153027a tato bherīś ca śaṅkhāṁś ca śataśaś caiva puṣkarān 05153027c vādayām āsur avyagrāḥ puruṣā rājaśāsanāt 05153028a siṁhanādāś ca vividhā vāhanānāṁ ca nisvanāḥ 05153028c prādurāsann anabhre ca varṣaṁ rudhirakardamam 05153029a nirghātāḥ pr̥thivīkampā gajabr̥ṁhitanisvanāḥ 05153029c āsaṁś ca sarvayodhānāṁ pātayanto manāṁsy uta 05153030a vācaś cāpy aśarīriṇyo divaś colkāḥ prapedire 05153030c śivāś ca bhayavedinyo nedur dīptasvarā bhr̥śam 05153031a senāpatye yadā rājā gāṅgeyam abhiṣiktavān 05153031c tadaitāny ugrarūpāṇi abhavañ śataśo nr̥pa 05153032a tataḥ senāpatiṁ kr̥tvā bhīṣmaṁ parabalārdanam 05153032c vācayitvā dvijaśreṣṭhān niṣkair gobhiś ca bhūriśaḥ 05153033a vardhamāno jayāśīrbhir niryayau sainikair vr̥taḥ 05153033c āpageyaṁ puraskr̥tya bhrātr̥bhiḥ sahitas tadā 05153033e skandhāvāreṇa mahatā kurukṣetraṁ jagāma ha 05153034a parikramya kurukṣetraṁ karṇena saha kauravaḥ 05153034c śibiraṁ māpayām āsa same deśe narādhipaḥ 05153035a madhurānūṣare deśe prabhūtayavasendhane 05153035c yathaiva hāstinapuraṁ tadvac chibiram ābabhau 05154001 janamejaya uvāca 05154001a āpageyaṁ mahātmānaṁ bhīṣmaṁ śastrabhr̥tāṁ varam 05154001c pitāmahaṁ bhāratānāṁ dhvajaṁ sarvamahīkṣitām 05154002a br̥haspatisamaṁ buddhyā kṣamayā pr̥thivīsamam 05154002c samudram iva gāmbhīrye himavantam iva sthiram 05154003a prajāpatim ivaudārye tejasā bhāskaropamam 05154003c mahendram iva śatrūṇāṁ dhvaṁsanaṁ śaravr̥ṣṭibhiḥ 05154004a raṇayajñe pratibhaye svābhīle lomaharṣaṇe 05154004c dīkṣitaṁ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ 05154005a kim abravīn mahābāhuḥ sarvadharmaviśāradaḥ 05154005c bhīmasenārjunau vāpi kr̥ṣṇo vā pratyapadyata 05154006 vaiśaṁpāyana uvāca 05154006a āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ 05154006c sarvān bhrātr̥̄n samānīya vāsudevaṁ ca sātvatam 05154006e uvāca vadatāṁ śreṣṭhaḥ sāntvapūrvam idaṁ vacaḥ 05154007a paryākrāmata sainyāni yattās tiṣṭhata daṁśitāḥ 05154007c pitāmahena vo yuddhaṁ pūrvam eva bhaviṣyati 05154007e tasmāt saptasu senāsu praṇetr̥̄n mama paśyata 05154008 vāsudeva uvāca 05154008a yathārhati bhavān vaktum asmin kāla upasthite 05154008c tathedam arthavad vākyam uktaṁ te bharatarṣabha 05154009a rocate me mahābāho kriyatāṁ yad anantaram 05154009c nāyakās tava senāyām abhiṣicyantu sapta vai 05154010 vaiśaṁpāyana uvāca 05154010a tato drupadam ānāyya virāṭaṁ śinipuṁgavam 05154010c dhr̥ṣṭadyumnaṁ ca pāñcālyaṁ dhr̥ṣṭaketuṁ ca pārthivam 05154010e śikhaṇḍinaṁ ca pāñcālyaṁ sahadevaṁ ca māgadham 05154011a etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ 05154011c senāpraṇetr̥̄n vidhivad abhyaṣiñcad yudhiṣṭhiraḥ 05154012a sarvasenāpatiṁ cātra dhr̥ṣṭadyumnam upādiśat 05154012c droṇāntahetor utpanno ya iddhāj jātavedasaḥ 05154013a sarveṣām eva teṣāṁ tu samastānāṁ mahātmanām 05154013c senāpatipatiṁ cakre guḍākeśaṁ dhanaṁjayam 05154014a arjunasyāpi netā ca saṁyantā caiva vājinām 05154014c saṁkarṣaṇānujaḥ śrīmān mahābuddhir janārdanaḥ 05154015a tad dr̥ṣṭvopasthitaṁ yuddhaṁ samāsannaṁ mahātyayam 05154015c prāviśad bhavanaṁ rājñaḥ pāṇḍavasya halāyudhaḥ 05154016a sahākrūraprabhr̥tibhir gadasāmbolmukādibhiḥ 05154016c raukmiṇeyāhukasutaiś cārudeṣṇapurogamaiḥ 05154017a vr̥ṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ 05154017c abhigupto mahābāhur marudbhir iva vāsavaḥ 05154018a nīlakauśeyavasanaḥ kailāsaśikharopamaḥ 05154018c siṁhakhelagatiḥ śrīmān madaraktāntalocanaḥ 05154019a taṁ dr̥ṣṭvā dharmarājaś ca keśavaś ca mahādyutiḥ 05154019c udatiṣṭhat tadā pārtho bhīmakarmā vr̥kodaraḥ 05154020a gāṇḍīvadhanvā ye cānye rājānas tatra ke cana 05154020c pūjayāṁ cakrur abhyetya te sma sarve halāyudham 05154021a tatas taṁ pāṇḍavo rājā kare pasparśa pāṇinā 05154021c vāsudevapurogās tu sarva evābhyavādayan 05154022a virāṭadrupadau vr̥ddhāv abhivādya halāyudhaḥ 05154022c yudhiṣṭhireṇa sahita upāviśad ariṁdamaḥ 05154023a tatas teṣūpaviṣṭeṣu pārthiveṣu samantataḥ 05154023c vāsudevam abhiprekṣya rauhiṇeyo ’bhyabhāṣata 05154024a bhavitāyaṁ mahāraudro dāruṇaḥ puruṣakṣayaḥ 05154024c diṣṭam etad dhruvaṁ manye na śakyam ativartitum 05154025a asmād yuddhāt samuttīrṇān api vaḥ sasuhr̥jjanān 05154025c arogān akṣatair dehaiḥ paśyeyam iti me matiḥ 05154026a sametaṁ pārthivaṁ kṣatraṁ kālapakvam asaṁśayam 05154026c vimardaḥ sumahān bhāvī māṁsaśoṇitakardamaḥ 05154027a ukto mayā vāsudevaḥ punaḥ punar upahvare 05154027c saṁbandhiṣu samāṁ vr̥ttiṁ vartasva madhusūdana 05154028a pāṇḍavā hi yathāsmākaṁ tathā duryodhano nr̥paḥ 05154028c tasyāpi kriyatāṁ yuktyā saparyeti punaḥ punaḥ 05154029a tac ca me nākarod vākyaṁ tvadarthe madhusūdanaḥ 05154029c niviṣṭaḥ sarvabhāvena dhanaṁjayam avekṣya ca 05154030a dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ 05154030c tathā hy abhiniveśo ’yaṁ vāsudevasya bhārata 05154031a na cāham utsahe kr̥ṣṇam r̥te lokam udīkṣitum 05154031c tato ’ham anuvartāmi keśavasya cikīrṣitam 05154032a ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau 05154032c tulyasneho ’smy ato bhīme tathā duryodhane nr̥pe 05154033a tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum 05154033c na hi śakṣyāmi kauravyān naśyamānān upekṣitum 05154034a evam uktvā mahābāhur anujñātaś ca pāṇḍavaiḥ 05154034c tīrthayātrāṁ yayau rāmo nivartya madhusūdanam 05155001 vaiśaṁpāyana uvāca 05155001a etasminn eva kāle tu bhīṣmakasya mahātmanaḥ 05155001c hiraṇyalomno nr̥pateḥ sākṣād indrasakhasya vai 05155002a āhr̥tīnām adhipater bhojasyātiyaśasvinaḥ 05155002c dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ 05155003a yaḥ kiṁpuruṣasiṁhasya gandhamādanavāsinaḥ 05155003c śiṣyaḥ kr̥tsnaṁ dhanurvedaṁ catuṣpādam avāptavān 05155004a yo māhendraṁ dhanur lebhe tulyaṁ gāṇḍīvatejasā 05155004c śārṅgeṇa ca mahābāhuḥ saṁmitaṁ divyam akṣayam 05155005a trīṇy evaitāni divyāni dhanūṁṣi divicāriṇām 05155005c vāruṇaṁ gāṇḍivaṁ tatra māhendraṁ vijayaṁ dhanuḥ 05155006a śārṅgaṁ tu vaiṣṇavaṁ prāhur divyaṁ tejomayaṁ dhanuḥ 05155006c dhārayām āsa yat kr̥ṣṇaḥ parasenābhayāvaham 05155007a gāṇḍīvaṁ pāvakāl lebhe khāṇḍave pākaśāsaniḥ 05155007c drumād rukmī mahātejā vijayaṁ pratyapadyata 05155008a saṁchidya mauravān pāśān nihatya muram ojasā 05155008c nirjitya narakaṁ bhaumam āhr̥tya maṇikuṇḍale 05155009a ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca 05155009c pratipede hr̥ṣīkeśaḥ śārṅgaṁ ca dhanur uttamam 05155010a rukmī tu vijayaṁ labdhvā dhanur meghasamasvanam 05155010c vibhīṣayann iva jagat pāṇḍavān abhyavartata 05155011a nāmr̥ṣyata purā yo ’sau svabāhubaladarpitaḥ 05155011c rukmiṇyā haraṇaṁ vīro vāsudevena dhīmatā 05155012a kr̥tvā pratijñāṁ nāhatvā nivartiṣyāmi keśavam 05155012c tato ’nvadhāvad vārṣṇeyaṁ sarvaśastrabhr̥tāṁ varam 05155013a senayā caturaṅgiṇyā mahatyā dūrapātayā 05155013c vicitrāyudhavarmiṇyā gaṅgayeva pravr̥ddhayā 05155014a sa samāsādya vārṣṇeyaṁ yogānām īśvaraṁ prabhum 05155014c vyaṁsito vrīḍito rājann ājagāma sa kuṇḍinam 05155015a yatraiva kr̥ṣṇena raṇe nirjitaḥ paravīrahā 05155015c tatra bhojakaṭaṁ nāma cakre nagaram uttamam 05155016a sainyena mahatā tena prabhūtagajavājinā 05155016c puraṁ tad bhuvi vikhyātaṁ nāmnā bhojakaṭaṁ nr̥pa 05155017a sa bhojarājaḥ sainyena mahatā parivāritaḥ 05155017c akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat 05155018a tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī 05155018c dhvajenādityavarṇena praviveśa mahācamūm 05155019a viditaḥ pāṇḍaveyānāṁ vāsudevapriyepsayā 05155019c yudhiṣṭhiras tu taṁ rājā pratyudgamyābhyapūjayat 05155020a sa pūjitaḥ pāṇḍusutair yathānyāyaṁ susatkr̥taḥ 05155020c pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ 05155020e uvāca madhye vīrāṇāṁ kuntīputraṁ dhanaṁjayam 05155021a sahāyo ’smi sthito yuddhe yadi bhīto ’si pāṇḍava 05155021c kariṣyāmi raṇe sāhyam asahyaṁ tava śatrubhiḥ 05155022a na hi me vikrame tulyaḥ pumān astīha kaś cana 05155022c nihatya samare śatrūṁs tava dāsyāmi phalguna 05155023a ity ukto dharmarājasya keśavasya ca saṁnidhau 05155023c śr̥ṇvatāṁ pārthivendrāṇām anyeṣāṁ caiva sarvaśaḥ 05155024a vāsudevam abhiprekṣya dharmarājaṁ ca pāṇḍavam 05155024c uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam 05155025a yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ 05155025c sahāyo ghoṣayātrāyāṁ kas tadāsīt sakhā mama 05155026a tathā pratibhaye tasmin devadānavasaṁkule 05155026c khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat 05155027a nivātakavacair yuddhe kālakeyaiś ca dānavaiḥ 05155027c tatra me yudhyamānasya kaḥ sahāyas tadābhavat 05155028a tathā virāṭanagare kurubhiḥ saha saṁgare 05155028c yudhyato bahubhis tāta kaḥ sahāyo ’bhavan mama 05155029a upajīvya raṇe rudraṁ śakraṁ vaiśravaṇaṁ yamam 05155029c varuṇaṁ pāvakaṁ caiva kr̥paṁ droṇaṁ ca mādhavam 05155030a dhārayan gāṇḍivaṁ divyaṁ dhanus tejomayaṁ dr̥ḍham 05155030c akṣayyaśarasaṁyukto divyāstraparibr̥ṁhitaḥ 05155031a kauravāṇāṁ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ 05155031c droṇaṁ vyapadiśañ śiṣyo vāsudevasahāyavān 05155032a katham asmadvidho brūyād bhīto ’smīty ayaśaskaram 05155032c vacanaṁ naraśārdūla vajrāyudham api svayam 05155033a nāsmi bhīto mahābāho sahāyārthaś ca nāsti me 05155033c yathākāmaṁ yathāyogaṁ gaccha vānyatra tiṣṭha vā 05155034a vinivartya tato rukmī senāṁ sāgarasaṁnibhām 05155034c duryodhanam upāgacchat tathaiva bharatarṣabha 05155035a tathaiva cābhigamyainam uvāca sa narādhipaḥ 05155035c pratyākhyātaś ca tenāpi sa tadā śūramāninā 05155036a dvāv eva tu mahārāja tasmād yuddhād vyapeyatuḥ 05155036c rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ 05155037a gate rāme tīrthayātrāṁ bhīṣmakasya sute tathā 05155037c upāviśan pāṇḍaveyā mantrāya punar eva hi 05155038a samitir dharmarājasya sā pārthivasamākulā 05155038c śuśubhe tārakācitrā dyauś candreṇeva bhārata 05156001 janamejaya uvāca 05156001a tathā vyūḍheṣv anīkeṣu kurukṣetre dvijarṣabha 05156001c kim akurvanta kuravaḥ kālenābhipracoditāḥ 05156002 vaiśaṁpāyana uvāca 05156002a tathā vyūḍheṣv anīkeṣu yat teṣu bharatarṣabha 05156002c dhr̥tarāṣṭro mahārāja saṁjayaṁ vākyam abravīt 05156003a ehi saṁjaya me sarvam ācakṣvānavaśeṣataḥ 05156003c senāniveśe yadvr̥ttaṁ kurupāṇḍavasenayoḥ 05156004a diṣṭam eva paraṁ manye pauruṣaṁ cāpy anarthakam 05156004c yad ahaṁ jānamāno ’pi yuddhadoṣān kṣayodayān 05156005a tathāpi nikr̥tiprajñaṁ putraṁ durdyūtadevinam 05156005c na śaknomi niyantuṁ vā kartuṁ vā hitam ātmanaḥ 05156006a bhavaty eva hi me sūta buddhir doṣānudarśinī 05156006c duryodhanaṁ samāsādya punaḥ sā parivartate 05156007a evaṁ gate vai yad bhāvi tad bhaviṣyati saṁjaya 05156007c kṣatradharmaḥ kila raṇe tanutyāgo ’bhipūjitaḥ 05156008 saṁjaya uvāca 05156008a tvadyukto ’yam anupraśno mahārāja yathārhasi 05156008c na tu duryodhane doṣam imam āsaktum arhasi 05156008e śr̥ṇuṣvānavaśeṣeṇa vadato mama pārthiva 05156009a ya ātmano duścaritād aśubhaṁ prāpnuyān naraḥ 05156009c enasā na sa daivaṁ vā kālaṁ vā gantum arhati 05156010a mahārāja manuṣyeṣu nindyaṁ yaḥ sarvam ācaret 05156010c sa vadhyaḥ sarvalokasya ninditāni samācaran 05156011a nikārā manujaśreṣṭha pāṇḍavais tvatpratīkṣayā 05156011c anubhūtāḥ sahāmātyair nikr̥tair adhidevane 05156012a hayānāṁ ca gajānāṁ ca rājñāṁ cāmitatejasām 05156012c vaiśasaṁ samare vr̥ttaṁ yat tan me śr̥ṇu sarvaśaḥ 05156013a sthiro bhūtvā mahārāja sarvalokakṣayodayam 05156013c yathābhūtaṁ mahāyuddhe śrutvā mā vimanā bhava 05156014a na hy eva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ 05156014c asvatantro hi puruṣaḥ kāryate dāruyantravat 05156015a ke cid īśvaranirdiṣṭāḥ ke cid eva yadr̥cchayā 05156015c pūrvakarmabhir apy anye traidham etad vikr̥ṣyate 05157001 saṁjaya uvāca 05157001a hiraṇvatyāṁ niviṣṭeṣu pāṇḍaveṣu mahātmasu 05157001c duryodhano mahārāja karṇena saha bhārata 05157002a saubalena ca rājendra tathā duḥśāsanena ca 05157002c āhūyopahvare rājann ulūkam idam abravīt 05157003a ulūka gaccha kaitavya pāṇḍavān sahasomakān 05157003c gatvā mama vaco brūhi vāsudevasya śr̥ṇvataḥ 05157004a idaṁ tat samanuprāptaṁ varṣapūgābhicintitam 05157004c pāṇḍavānāṁ kurūṇāṁ ca yuddhaṁ lokabhayaṁkaram 05157005a yad etat katthanāvākyaṁ saṁjayo mahad abravīt 05157005c madhye kurūṇāṁ kaunteya tasya kālo ’yam āgataḥ 05157005e yathā vaḥ saṁpratijñātaṁ tat sarvaṁ kriyatām iti 05157006a amarṣaṁ rājyaharaṇaṁ vanavāsaṁ ca pāṇḍava 05157006c draupadyāś ca parikleśaṁ saṁsmaran puruṣo bhava 05157007a yadarthaṁ kṣatriyā sūte garbhaṁ tad idam āgatam 05157007c balaṁ vīryaṁ ca śauryaṁ ca paraṁ cāpy astralāghavam 05157007e pauruṣaṁ darśayan yuddhe kopasya kuru niṣkr̥tim 05157008a parikliṣṭasya dīnasya dīrghakāloṣitasya ca 05157008c na sphuṭed dhr̥dayaṁ kasya aiśvaryād bhraṁśitasya ca 05157009a kule jātasya śūrasya paravitteṣu gr̥dhyataḥ 05157009c ācchinnaṁ rājyam ākramya kopaṁ kasya na dīpayet 05157010a yat tad uktaṁ mahad vākyaṁ karmaṇā tad vibhāvyatām 05157010c akarmaṇā katthitena santaḥ kupuruṣaṁ viduḥ 05157011a amitrāṇāṁ vaśe sthānaṁ rājyasya ca punarbhavaḥ 05157011c dvāv arthau yudhyamānasya tasmāt kuruta pauruṣam 05157012a asmān vā tvaṁ parājitya praśādhi pr̥thivīm imām 05157012c atha vā nihato ’smābhir vīralokaṁ gamiṣyasi 05157013a rāṣṭrāt pravrājanaṁ kleśaṁ vanavāsaṁ ca pāṇḍava 05157013c kr̥ṣṇāyāś ca parikleśaṁ saṁsmaran puruṣo bhava 05157014a apriyāṇāṁ ca vacane pravrajatsu punaḥ punaḥ 05157014c amarṣaṁ darśayādya tvam amarṣo hy eva pauruṣam 05157015a krodho balaṁ tathā vīryaṁ jñānayogo ’stralāghavam 05157015c iha te pārtha dr̥śyantāṁ saṁgrāme puruṣo bhava 05157016a taṁ ca tūbarakaṁ mūḍhaṁ bahvāśinam avidyakam 05157016c ulūka madvaco brūyā asakr̥d bhīmasenakam 05157017a aśaktenaiva yac chaptaṁ sabhāmadhye vr̥kodara 05157017c duḥśāsanasya rudhiraṁ pīyatāṁ yadi śakyate 05157018a lohābhihāro nirvr̥ttaḥ kurukṣetram akardamam 05157018c puṣṭās te ’śvā bhr̥tā yodhāḥ śvo yudhyasva sakeśavaḥ 05158001 saṁjaya uvāca 05158001a senāniveśaṁ saṁprāpya kaitavyaḥ pāṇḍavasya ha 05158001c samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata 05158002a abhijño dūtavākyānāṁ yathoktaṁ bruvato mama 05158002c duryodhanasamādeśaṁ śrutvā na kroddhum arhasi 05158003 yudhiṣṭhira uvāca 05158003a ulūka na bhayaṁ te ’sti brūhi tvaṁ vigatajvaraḥ 05158003c yan mataṁ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ 05158004 saṁjaya uvāca 05158004a tato dyutimatāṁ madhye pāṇḍavānāṁ mahātmanām 05158004c sr̥ñjayānāṁ ca sarveṣāṁ kr̥ṣṇasya ca yaśasvinaḥ 05158005a drupadasya saputrasya virāṭasya ca saṁnidhau 05158005c bhūmipānāṁ ca sarveṣāṁ madhye vākyaṁ jagāda ha 05158006a idaṁ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ 05158006c śr̥ṇvatāṁ kuruvīrāṇāṁ tan nibodha narādhipa 05158007a parājito ’si dyūtena kr̥ṣṇā cānāyitā sabhām 05158007c śakyo ’marṣo manuṣyeṇa kartuṁ puruṣamāninā 05158008a dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ 05158008c saṁvatsaraṁ virāṭasya dāsyam āsthāya coṣitāḥ 05158009a amarṣaṁ rājyaharaṇaṁ vanavāsaṁ ca pāṇḍava 05158009c draupadyāś ca parikleśaṁ saṁsmaran puruṣo bhava 05158010a aśaktena ca yac chaptaṁ bhīmasenena pāṇḍava 05158010c duḥśāsanasya rudhiraṁ pīyatāṁ yadi śakyate 05158011a lohābhihāro nirvr̥ttaḥ kurukṣetram akardamam 05158011c samaḥ panthā bhr̥tā yodhāḥ śvo yudhyasva sakeśavaḥ 05158012a asamāgamya bhīṣmeṇa saṁyuge kiṁ vikatthase 05158012c ārurukṣur yathā mandaḥ parvataṁ gandhamādanam 05158013a droṇaṁ ca yudhyatāṁ śreṣṭhaṁ śacīpatisamaṁ yudhi 05158013c ajitvā saṁyuge pārtha rājyaṁ katham ihecchasi 05158014a brāhme dhanuṣi cācāryaṁ vedayor antaraṁ dvayoḥ 05158014c yudhi dhuryam avikṣobhyam anīkadharam acyutam 05158015a droṇaṁ mohād yudhā pārtha yaj jigīṣasi tan mr̥ṣā 05158015c na hi śuśruma vātena merum unmathitaṁ girim 05158016a anilo vā vahen meruṁ dyaur vāpi nipaten mahīm 05158016c yugaṁ vā parivarteta yady evaṁ syād yathāttha mām 05158017a ko hy ābhyāṁ jīvitākāṅkṣī prāpyāstram arimardanam 05158017c gajo vājī naro vāpi punaḥ svasti gr̥hān vrajet 05158018a katham ābhyām abhidhyātaḥ saṁsr̥ṣṭo dāruṇena vā 05158018c raṇe jīvan vimucyeta padā bhūmim upaspr̥śan 05158019a kiṁ darduraḥ kūpaśayo yathemāṁ; na budhyase rājacamūṁ sametām 05158019c durādharṣāṁ devacamūprakāśāṁ; guptāṁ narendrais tridaśair iva dyām 05158020a prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca 05158020c śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ 05158021a nānājanaughaṁ yudhi saṁpravr̥ddhaṁ; gāṅgaṁ yathā vegam avāraṇīyam 05158021c māṁ ca sthitaṁ nāgabalasya madhye; yuyutsase manda kim alpabuddhe 05158022a ity evam uktvā rājānaṁ dharmaputraṁ yudhiṣṭhiram 05158022c abhyāvr̥tya punar jiṣṇum ulūkaḥ pratyabhāṣata 05158023a akatthamāno yudhyasva katthase ’rjuna kiṁ bahu 05158023c paryāyāt siddhir etasya naitat sidhyati katthanāt 05158024a yadīdaṁ katthanāt sidhyet karma loke dhanaṁjaya 05158024c sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ 05158025a jānāmi te vāsudevaṁ sahāyaṁ; jānāmi te gāṇḍivaṁ tālamātram 05158025c jānāmy etat tvādr̥śo nāsti yoddhā; rājyaṁ ca te jānamāno harāmi 05158026a na tu paryāyadharmeṇa siddhiṁ prāpnoti bhūyasīm 05158026c manasaiva hi bhūtāni dhātā prakurute vaśe 05158027a trayodaśa samā bhuktaṁ rājyaṁ vilapatas tava 05158027c bhūyaś caiva praśāsiṣye nihatya tvāṁ sabāndhavam 05158028a kva tadā gāṇḍivaṁ te ’bhūd yat tvaṁ dāsapaṇe jitaḥ 05158028c kva tadā bhīmasenasya balam āsīc ca phalguna 05158029a sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt 05158029c na vai mokṣas tadā vo ’bhūd vinā kr̥ṣṇām aninditām 05158030a sā vo dāsyaṁ samāpannān mokṣayām āsa bhāminī 05158030c amānuṣyasamāyuktān dāsyakarmaṇy avasthitān 05158031a avocaṁ yat ṣaṇḍhatilān ahaṁ vas tathyam eva tat 05158031c dhr̥tā hi veṇī pārthena virāṭanagare tadā 05158032a sūdakarmaṇi ca śrāntaṁ virāṭasya mahānase 05158032c bhīmasenena kaunteya yac ca tan mama pauruṣam 05158033a evam eva sadā daṇḍaṁ kṣatriyāḥ kṣatriye dadhuḥ 05158033c śreṇyāṁ kakṣyāṁ ca veṇyāṁ ca saṁyuge yaḥ palāyate 05158034a na bhayād vāsudevasya na cāpi tava phalguna 05158034c rājyaṁ pratipradāsyāmi yudhyasva sahakeśavaḥ 05158035a na māyā hīndrajālaṁ vā kuhakā vā vibhīṣaṇī 05158035c āttaśastrasya me yuddhe vahanti pratigarjanāḥ 05158036a vāsudevasahasraṁ vā phalgunānāṁ śatāni vā 05158036c āsādya mām amogheṣuṁ draviṣyanti diśo daśa 05158037a saṁyugaṁ gaccha bhīṣmeṇa bhindhi tvaṁ śirasā girim 05158037c prataremaṁ mahāgādhaṁ bāhubhyāṁ puruṣodadhim 05158038a śāradvatamahīmānaṁ viviṁśatijhaṣākulam 05158038c br̥hadbalasamuccālaṁ saumadattitimiṁgilam 05158039a duḥśāsanaughaṁ śalaśalyamatsyaṁ; suṣeṇacitrāyudhanāganakram 05158039c jayadrathādriṁ purumitragādhaṁ; durmarṣaṇodaṁ śakuniprapātam 05158040a śastraugham akṣayyam atipravr̥ddhaṁ; yadāvagāhya śramanaṣṭacetāḥ 05158040c bhaviṣyasi tvaṁ hatasarvabāndhavas; tadā manas te paritāpam eṣyati 05158041a tadā manas te tridivād ivāśucer; nivartatāṁ pārtha mahīpraśāsanāt 05158041c rājyaṁ praśāstuṁ hi sudurlabhaṁ tvayā; bubhūṣatā svarga ivātapasvinā 05159001 saṁjaya uvāca 05159001a ulūkas tv arjunaṁ bhūyo yathoktaṁ vākyam abravīt 05159001c āśīviṣam iva kruddhaṁ tudan vākyaśalākayā 05159002a tasya tad vacanaṁ śrutvā ruṣitāḥ pāṇḍavā bhr̥śam 05159002c prāg eva bhr̥śasaṁkruddhāḥ kaitavyena pradharṣitāḥ 05159003a nāsaneṣv avatiṣṭhanta bāhūṁś caiva vicikṣipuḥ 05159003c āśīviṣā iva kruddhā vīkṣāṁ cakruḥ parasparam 05159004a avākśirā bhīmasenaḥ samudaikṣata keśavam 05159004c netrābhyāṁ lohitāntābhyām āśīviṣa iva śvasan 05159005a ārtaṁ vātātmajaṁ dr̥ṣṭvā krodhenābhihataṁ bhr̥śam 05159005c utsmayann iva dāśārhaḥ kaitavyaṁ pratyabhāṣata 05159006a prayāhi śīghraṁ kaitavya brūyāś caiva suyodhanam 05159006c śrutaṁ vākyaṁ gr̥hīto ’rtho mataṁ yat te tathāstu tat 05159007a madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ 05159007c śva idānīṁ pradr̥śyethāḥ puruṣo bhava durmate 05159008a manyase yac ca mūḍha tvaṁ na yotsyati janārdanaḥ 05159008c sārathyena vr̥taḥ pārthair iti tvaṁ na bibheṣi ca 05159009a jaghanyakālam apy etad bhaved yat sarvapārthivān 05159009c nirdaheyam ahaṁ krodhāt tr̥ṇānīva hutāśanaḥ 05159010a yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ 05159010c kariṣye yudhyamānasya sārathyaṁ viditātmanaḥ 05159011a yady utpatasi lokāṁs trīn yady āviśasi bhūtalam 05159011c tatra tatrārjunarathaṁ prabhāte drakṣyase ’grataḥ 05159012a yac cāpi bhīmasenasya manyase moghagarjitam 05159012c duḥśāsanasya rudhiraṁ pītam ity avadhāryatām 05159013a na tvāṁ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ 05159013c na bhīmaseno na yamau pratikūlaprabhāṣiṇam 05160001 saṁjaya uvāca 05160001a duryodhanasya tad vākyaṁ niśamya bharatarṣabhaḥ 05160001c netrābhyām atitāmrābhyāṁ kaitavyaṁ samudaikṣata 05160002a sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ 05160002c abhyabhāṣata kaitavyaṁ pragr̥hya vipulaṁ bhujam 05160003a svavīryaṁ yaḥ samāśritya samāhvayati vai parān 05160003c abhītaḥ pūrayañ śaktiṁ sa vai puruṣa ucyate 05160004a paravīryaṁ samāśritya yaḥ samāhvayate parān 05160004c kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ 05160005a sa tvaṁ pareṣāṁ vīryeṇa manyase vīryam ātmanaḥ 05160005c svayaṁ kāpuruṣo mūḍhaḥ parāṁś ca kṣeptum icchasi 05160006a yas tvaṁ vr̥ddhaṁ sarvarājñāṁ hitabuddhiṁ jitendriyam 05160006c maraṇāya mahābuddhiṁ dīkṣayitvā vikatthase 05160007a bhāvas te vidito ’smābhir durbuddhe kulapāṁsana 05160007c na haniṣyanti gāṅgeyaṁ pāṇḍavā ghr̥ṇayeti ca 05160008a yasya vīryaṁ samāśritya dhārtarāṣṭra vikatthase 05160008c hantāsmi prathamaṁ bhīṣmaṁ miṣatāṁ sarvadhanvinām 05160009a kaitavya gatvā bharatān sametya; suyodhanaṁ dhārtarāṣṭraṁ bravīhi 05160009c tathety āha arjunaḥ savyasācī; niśāvyapāye bhavitā vimardaḥ 05160010a yad vo ’bravīd vākyam adīnasattvo; madhye kurūṇāṁ harṣayan satyasaṁdhaḥ 05160010c ahaṁ hantā pāṇḍavānām anīkaṁ; śālveyakāṁś ceti mamaiṣa bhāraḥ 05160011a hanyām ahaṁ droṇam r̥te hi lokaṁ; na te bhayaṁ vidyate pāṇḍavebhyaḥ 05160011c tato hi te labdhatamaṁ ca rājyaṁ; kṣayaṁ gatāḥ pāṇḍavāś ceti bhāvaḥ 05160012a sa darpapūrṇo na samīkṣase tvam; anartham ātmany api vartamānam 05160012c tasmād ahaṁ te prathamaṁ samūhe; hantā samakṣaṁ kuruvr̥ddham eva 05160013a sūryodaye yuktasenaḥ pratīkṣya; dhvajī rathī rakṣa ca satyasaṁdham 05160013c ahaṁ hi vaḥ paśyatāṁ dvīpam enaṁ; rathād bhīṣmaṁ pātayitāsmi bāṇaiḥ 05160014a śvobhūte katthanāvākyaṁ vijñāsyati suyodhanaḥ 05160014c arditaṁ śarajālena mayā dr̥ṣṭvā pitāmaham 05160015a yad uktaś ca sabhāmadhye puruṣo hrasvadarśanaḥ 05160015c kruddhena bhīmasenena bhrātā duḥśāsanas tava 05160016a adharmajño nityavairī pāpabuddhir nr̥śaṁsakr̥t 05160016c satyāṁ pratijñāṁ nacirād rakṣyase tāṁ suyodhana 05160017a abhimānasya darpasya krodhapāruṣyayos tathā 05160017c naiṣṭhuryasyāvalepasya ātmasaṁbhāvanasya ca 05160018a nr̥śaṁsatāyās taikṣṇyasya dharmavidveṣaṇasya ca 05160018c adharmasyātivādasya vr̥ddhātikramaṇasya ca 05160019a darśanasya ca vakrasya kr̥tsnasyāpanayasya ca 05160019c drakṣyasi tvaṁ phalaṁ tīvram acireṇa suyodhana 05160020a vāsudevadvitīye hi mayi kruddhe narādhipa 05160020c āśā te jīvite mūḍha rājye vā kena hetunā 05160021a śānte bhīṣme tathā droṇe sūtaputre ca pātite 05160021c nirāśo jīvite rājye putreṣu ca bhaviṣyasi 05160022a bhrātr̥̄ṇāṁ nidhanaṁ dr̥ṣṭvā putrāṇāṁ ca suyodhana 05160022c bhīmasenena nihato duṣkr̥tāni smariṣyasi 05160023a na dvitīyāṁ pratijñāṁ hi pratijñāsyati keśavaḥ 05160023c satyaṁ bravīmy ahaṁ hy etat sarvaṁ satyaṁ bhaviṣyati 05160024a ity uktaḥ kaitavo rājaṁs tad vākyam upadhārya ca 05160024c anujñāto nivavr̥te punar eva yathāgatam 05160025a upāvr̥tya tu pāṇḍubhyaḥ kaitavyo dhr̥tarāṣṭrajam 05160025c gatvā yathoktaṁ tat sarvam uvāca kurusaṁsadi 05160026a keśavārjunayor vākyaṁ niśamya bharatarṣabhaḥ 05160026c duḥśāsanaṁ ca karṇaṁ ca śakuniṁ cābhyabhāṣata 05160027a ājñāpayata rājñaś ca balaṁ mitrabalaṁ tathā 05160027c yathā prāg udayāt sarvā yuktā tiṣṭhaty anīkinī 05160028a tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ 05160028c uṣṭravāmībhir apy anye sadaśvaiś ca mahājavaiḥ 05160029a tūrṇaṁ pariyayuḥ senāṁ kr̥tsnāṁ karṇasya śāsanāt 05160029c ājñāpayanto rājñas tān yogaḥ prāg udayād iti 05161001 saṁjaya uvāca 05161001a ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ 05161001c senāṁ niryāpayām āsa dhr̥ṣṭadyumnapurogamām 05161002a padātinīṁ nāgavatīṁ rathinīm aśvavr̥ndinīm 05161002c caturvidhabalāṁ bhīmām akampyāṁ pr̥thivīm iva 05161003a bhīmasenādibhir guptāṁ sārjunaiś ca mahārathaiḥ 05161003c dhr̥ṣṭadyumnavaśāṁ durgāṁ sāgarastimitopamām 05161004a tasyās tv agre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ 05161004c droṇaprepsur anīkāni dhr̥ṣṭadyumnaḥ prakarṣati 05161005a yathābalaṁ yathotsāhaṁ rathinaḥ samupādiśat 05161005c arjunaṁ sūtaputrāya bhīmaṁ duryodhanāya ca 05161006a aśvatthāmne ca nakulaṁ śaibyaṁ ca kr̥tavarmaṇe 05161006c saindhavāya ca vārṣṇeyaṁ yuyudhānam upādiśat 05161007a śikhaṇḍinaṁ ca bhīṣmāya pramukhe samakalpayat 05161007c sahadevaṁ śakunaye cekitānaṁ śalāya ca 05161008a dhr̥ṣṭaketuṁ ca śalyāya gautamāyottamaujasam 05161008c draupadeyāṁś ca pañcabhyas trigartebhyaḥ samādiśat 05161009a vr̥ṣasenāya saubhadraṁ śeṣāṇāṁ ca mahīkṣitām 05161009c samarthaṁ taṁ hi mene vai pārthād abhyadhikaṁ raṇe 05161010a evaṁ vibhajya yodhāṁs tān pr̥thak ca saha caiva ha 05161010c jvālāvarṇo maheṣvāso droṇam aṁśam akalpayat 05161011a dhr̥ṣṭadyumno maheṣvāsaḥ senāpatipatis tataḥ 05161011c vidhivad vyūhya medhāvī yuddhāya dhr̥tamānasaḥ 05161012a yathādiṣṭāny anīkāni pāṇḍavānām ayojayat 05161012c jayāya pāṇḍuputrāṇāṁ yattas tasthau raṇājire 05162001 dhr̥tarāṣṭra uvāca 05162001a pratijñāte phalgunena vadhe bhīṣmasya saṁjaya 05162001c kim akurvanta me mandāḥ putrā duryodhanādayaḥ 05162002a hatam eva hi paśyāmi gāṅgeyaṁ pitaraṁ raṇe 05162002c vāsudevasahāyena pārthena dr̥ḍhadhanvanā 05162003a sa cāparimitaprajñas tac chrutvā pārthabhāṣitam 05162003c kim uktavān maheṣvāso bhīṣmaḥ praharatāṁ varaḥ 05162004a senāpatyaṁ ca saṁprāpya kauravāṇāṁ dhuraṁdharaḥ 05162004c kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ 05162005 vaiśaṁpāyana uvāca 05162005a tatas tat saṁjayas tasmai sarvam eva nyavedayat 05162005c yathoktaṁ kuruvr̥ddhena bhīṣmeṇāmitatejasā 05162006 saṁjaya uvāca 05162006a senāpatyam anuprāpya bhīṣmaḥ śāṁtanavo nr̥pa 05162006c duryodhanam uvācedaṁ vacanaṁ harṣayann iva 05162007a namaskr̥tvā kumārāya senānye śaktipāṇaye 05162007c ahaṁ senāpatis te ’dya bhaviṣyāmi na saṁśayaḥ 05162008a senākarmaṇy abhijño ’smi vyūheṣu vividheṣu ca 05162008c karma kārayituṁ caiva bhr̥tān apy abhr̥tāṁs tathā 05162009a yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca 05162009c bhr̥śaṁ veda mahārāja yathā veda br̥haspatiḥ 05162010a vyūhān api mahārambhān daivagāndharvamānuṣān 05162010c tair ahaṁ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ 05162011a so ’haṁ yotsyāmi tattvena pālayaṁs tava vāhinīm 05162011c yathāvac chāstrato rājan vyetu te mānaso jvaraḥ 05162012 duryodhana uvāca 05162012a na vidyate me gāṅgeya bhayaṁ devāsureṣv api 05162012c samasteṣu mahābāho satyam etad bravīmi te 05162013a kiṁ punas tvayi durdharṣe senāpatye vyavasthite 05162013c droṇe ca puruṣavyāghre sthite yuddhābhinandini 05162014a bhavadbhyāṁ puruṣāgryābhyāṁ sthitābhyāṁ vijayo mama 05162014c na durlabhaṁ kuruśreṣṭha devarājyam api dhruvam 05162015a rathasaṁkhyāṁ tu kārtsnyena pareṣām ātmanas tathā 05162015c tathaivātirathānāṁ ca vettum icchāmi kaurava 05162016a pitāmaho hi kuśalaḥ pareṣām ātmanas tathā 05162016c śrotum icchāmy ahaṁ sarvaiḥ sahaibhir vasudhādhipaiḥ 05162017 bhīṣma uvāca 05162017a gāndhāre śr̥ṇu rājendra rathasaṁkhyāṁ svake bale 05162017c ye rathāḥ pr̥thivīpāla tathaivātirathāś ca ye 05162018a bahūnīha sahasrāṇi prayutāny arbudāni ca 05162018c rathānāṁ tava senāyāṁ yathāmukhyaṁ tu me śr̥ṇu 05162019a bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ 05162019c duḥśāsanaprabhr̥tibhir bhrātr̥bhiḥ śatasaṁmitaiḥ 05162020a sarve kr̥tapraharaṇāś chedyabhedyaviśāradāḥ 05162020c rathopasthe gajaskandhe gadāyuddhe ’sicarmaṇi 05162021a saṁyantāraḥ prahartāraḥ kr̥tāstrā bhārasādhanāḥ 05162021c iṣvastre droṇaśiṣyāś ca kr̥pasya ca śaradvataḥ 05162022a ete haniṣyanti raṇe pāñcālān yuddhadurmadān 05162022c kr̥takilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ 05162023a tato ’haṁ bharataśreṣṭha sarvasenāpatis tava 05162023c śatrūn vidhvaṁsayiṣyāmi kadarthīkr̥tya pāṇḍavān 05162023e na tv ātmano guṇān vaktum arhāmi vidito ’smi te 05162024a kr̥tavarmā tv atiratho bhojaḥ praharatāṁ varaḥ 05162024c arthasiddhiṁ tava raṇe kariṣyati na saṁśayaḥ 05162025a astravidbhir anādhr̥ṣyo dūrapātī dr̥ḍhāyudhaḥ 05162025c haniṣyati ripūṁs tubhyaṁ mahendro dānavān iva 05162026a madrarājo maheṣvāsaḥ śalyo me ’tiratho mataḥ 05162026c spardhate vāsudevena yo vai nityaṁ raṇe raṇe 05162027a bhāgineyān nijāṁs tyaktvā śalyas te rathasattamaḥ 05162027c eṣa yotsyati saṁgrāme kr̥ṣṇaṁ cakragadādharam 05162028a sāgarormisamair vegaiḥ plāvayann iva śātravān 05162028c bhūriśravāḥ kr̥tāstraś ca tava cāpi hitaḥ suhr̥t 05162029a saumadattir maheṣvāso rathayūthapayūthapaḥ 05162029c balakṣayam amitrāṇāṁ sumahāntaṁ kariṣyati 05162030a sindhurājo mahārāja mato me dviguṇo rathaḥ 05162030c yotsyate samare rājan vikrānto rathasattamaḥ 05162031a draupadīharaṇe pūrvaṁ parikliṣṭaḥ sa pāṇḍavaiḥ 05162031c saṁsmaraṁs taṁ parikleśaṁ yotsyate paravīrahā 05162032a etena hi tadā rājaṁs tapa āsthāya dāruṇam 05162032c sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave 05162033a sa eṣa rathaśārdūlas tad vairaṁ saṁsmaran raṇe 05162033c yotsyate pāṇḍavāṁs tāta prāṇāṁs tyaktvā sudustyajān 05163001 bhīṣma uvāca 05163001a sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ 05163001c tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ 05163002a etasya rathasiṁhasya tavārthe rājasattama 05163002c parākramaṁ yathendrasya drakṣyanti kuravo yudhi 05163003a etasya rathavaṁśo hi tigmavegaprahāriṇām 05163003c kāmbojānāṁ mahārāja śalabhānām ivāyatiḥ 05163004a nīlo māhiṣmatīvāsī nīlavarmadharas tava 05163004c rathavaṁśena śatrūṇāṁ kadanaṁ vai kariṣyati 05163005a kr̥tavairaḥ purā caiva sahadevena pārthivaḥ 05163005c yotsyate satataṁ rājaṁs tavārthe kurusattama 05163006a vindānuvindāv āvantyau sametau rathasattamau 05163006c kr̥tinau samare tāta dr̥ḍhavīryaparākramau 05163007a etau tau puruṣavyāghrau ripusainyaṁ pradhakṣyataḥ 05163007c gadāprāsāsinārācais tomaraiś ca bhujacyutaiḥ 05163008a yuddhābhikāmau samare krīḍantāv iva yūthapau 05163008c yūthamadhye mahārāja vicarantau kr̥tāntavat 05163009a trigartā bhrātaraḥ pañca rathodārā matā mama 05163009c kr̥tavairāś ca pārthena virāṭanagare tadā 05163010a makarā iva rājendra samuddhatataraṅgiṇīm 05163010c gaṅgāṁ vikṣobhayiṣyanti pārthānāṁ yudhi vāhinīm 05163011a te rathāḥ pañca rājendra yeṣāṁ satyaratho mukham 05163011c ete yotsyanti samare saṁsmarantaḥ purā kr̥tam 05163012a vyalīkaṁ pāṇḍaveyena bhīmasenānujena ha 05163012c diśo vijayatā rājañ śvetavāhena bhārata 05163013a te haniṣyanti pārthānāṁ samāsādya mahārathān 05163013c varān varān maheṣvāsān kṣatriyāṇāṁ dhuraṁdharāḥ 05163014a lakṣmaṇas tava putras tu tathā duḥśāsanasya ca 05163014c ubhau tau puruṣavyāghrau saṁgrāmeṣv anivartinau 05163015a taruṇau sukumārau ca rājaputrau tarasvinau 05163015c yuddhānāṁ ca viśeṣajñau praṇetārau ca sarvaśaḥ 05163016a rathau tau rathaśārdūla matau me rathasattamau 05163016c kṣatradharmaratau vīrau mahat karma kariṣyataḥ 05163017a daṇḍadhāro mahārāja ratha eko nararṣabhaḥ 05163017c yotsyate samaraṁ prāpya svena sainyena pālitaḥ 05163018a br̥hadbalas tathā rājā kausalyo rathasattamaḥ 05163018c ratho mama matas tāta dr̥ḍhavegaparākramaḥ 05163019a eṣa yotsyati saṁgrāme svāṁ camūṁ saṁpraharṣayan 05163019c ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ 05163020a kr̥paḥ śāradvato rājan rathayūthapayūthapaḥ 05163020c priyān prāṇān parityajya pradhakṣyati ripūṁs tava 05163021a gautamasya maharṣer ya ācāryasya śaradvataḥ 05163021c kārttikeya ivājeyaḥ śarastambāt suto ’bhavat 05163022a eṣa senāṁ bahuvidhāṁ vividhāyudhakārmukām 05163022c agnivat samare tāta cariṣyati vimardayan 05164001 bhīṣma uvāca 05164001a śakunir mātulas te ’sau ratha eko narādhipa 05164001c prasajya pāṇḍavair vairaṁ yotsyate nātra saṁśayaḥ 05164002a etasya sainyā durdharṣāḥ samare ’pratiyāyinaḥ 05164002c vikr̥tāyudhabhūyiṣṭhā vāyuvegasamā jave 05164003a droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām 05164003c samare citrayodhī ca dr̥ḍhāstraś ca mahārathaḥ 05164004a etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ 05164004c śarāsanād vinirmuktāḥ saṁsaktā yānti sāyakāḥ 05164005a naiṣa śakyo mayā vīraḥ saṁkhyātuṁ rathasattamaḥ 05164005c nirdahed api lokāṁs trīn icchann eṣa mahāyaśāḥ 05164006a krodhas tejaś ca tapasā saṁbhr̥to ’’śramavāsinā 05164006c droṇenānugr̥hītaś ca divyair astrair udāradhīḥ 05164007a doṣas tv asya mahān eko yenaiṣa bharatarṣabha 05164007c na me ratho nātiratho mataḥ pārthivasattama 05164008a jīvitaṁ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ 05164008c na hy asya sadr̥śaḥ kaś cid ubhayoḥ senayor api 05164009a hanyād ekarathenaiva devānām api vāhinīm 05164009c vapuṣmāṁs talaghoṣeṇa sphoṭayed api parvatān 05164010a asaṁkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ 05164010c daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati 05164011a yugāntāgnisamaḥ krodhe siṁhagrīvo mahāmatiḥ 05164011c eṣa bhārata yuddhasya pr̥ṣṭhaṁ saṁśamayiṣyati 05164012a pitā tv asya mahātejā vr̥ddho ’pi yuvabhir varaḥ 05164012c raṇe karma mahat kartā tatra me nāsti saṁśayaḥ 05164013a astravegāniloddhūtaḥ senākakṣendhanotthitaḥ 05164013c pāṇḍuputrasya sainyāni pradhakṣyati jaye dhr̥taḥ 05164014a rathayūthapayūthānāṁ yūthapaḥ sa nararṣabhaḥ 05164014c bhāradvājātmajaḥ kartā karma tīvraṁ hitāya vaḥ 05164015a sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ 05164015c gacched antaṁ sr̥ñjayānāṁ priyas tv asya dhanaṁjayaḥ 05164016a naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam 05164016c hanyād ācāryakaṁ dīptaṁ saṁsmr̥tya guṇanirjitam 05164017a ślāghaty eṣa sadā vīraḥ pārthasya guṇavistaraiḥ 05164017c putrād abhyadhikaṁ caiva bhāradvājo ’nupaśyati 05164018a hanyād ekarathenaiva devagandharvadānavān 05164018c ekībhūtān api raṇe divyair astraiḥ pratāpavān 05164019a pauravo rājaśārdūlas tava rājan mahārathaḥ 05164019c mato mama ratho vīra paravīrarathārujaḥ 05164020a svena sainyena sahitaḥ pratapañ śatruvāhinīm 05164020c pradhakṣyati sa pāñcālān kakṣaṁ kr̥ṣṇagatir yathā 05164021a satyavrato rathavaro rājaputro mahārathaḥ 05164021c tava rājan ripubale kālavat pracariṣyati 05164022a etasya yodhā rājendra vicitrakavacāyudhāḥ 05164022c vicariṣyanti saṁgrāme nighnantaḥ śātravāṁs tava 05164023a vr̥ṣaseno rathāgryas te karṇaputro mahārathaḥ 05164023c pradhakṣyati ripūṇāṁ te balāni balināṁ varaḥ 05164024a jalasaṁdho mahātejā rājan rathavaras tava 05164024c tyakṣyate samare prāṇān māgadhaḥ paravīrahā 05164025a eṣa yotsyati saṁgrāme gajaskandhaviśāradaḥ 05164025c rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm 05164026a ratha eṣa mahārāja mato mama nararṣabhaḥ 05164026c tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe 05164027a eṣa vikrāntayodhī ca citrayodhī ca saṁgare 05164027c vītabhīś cāpi te rājañ śātravaiḥ saha yotsyate 05164028a bāhlīko ’tirathaś caiva samare cānivartitā 05164028c mama rājan mato yuddhe śūro vaivasvatopamaḥ 05164029a na hy eṣa samaraṁ prāpya nivarteta kathaṁ cana 05164029c yathā satatago rājan nābhihatya parān raṇe 05164030a senāpatir mahārāja satyavāṁs te mahārathaḥ 05164030c raṇeṣv adbhutakarmā ca rathaḥ pararathārujaḥ 05164031a etasya samaraṁ dr̥ṣṭvā na vyathāsti kathaṁ cana 05164031c utsmayann abhyupaity eṣa parān rathapathe sthitān 05164032a eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam 05164032c kartā vimarde sumahat tvadarthe puruṣottamaḥ 05164033a alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ 05164033c haniṣyati parān rājan pūrvavairam anusmaran 05164034a eṣa rākṣasasainyānāṁ sarveṣāṁ rathasattamaḥ 05164034c māyāvī dr̥ḍhavairaś ca samare vicariṣyati 05164035a prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān 05164035c gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ 05164036a etena yuddham abhavat purā gāṇḍīvadhanvanaḥ 05164036c divasān subahūn rājann ubhayor jayagr̥ddhinoḥ 05164037a tataḥ sakhāyaṁ gāndhāre mānayan pākaśāsanam 05164037c akarot saṁvidaṁ tena pāṇḍavena mahātmanā 05164038a eṣa yotsyati saṁgrāme gajaskandhaviśāradaḥ 05164038c airāvatagato rājā devānām iva vāsavaḥ 05165001 bhīṣma uvāca 05165001a acalo vr̥ṣakaś caiva bhrātarau sahitāv ubhau 05165001c rathau tava durādharṣau śatrūn vidhvaṁsayiṣyataḥ 05165002a balavantau naravyāghrau dr̥ḍhakrodhau prahāriṇau 05165002c gāndhāramukhyau taruṇau darśanīyau mahābalau 05165003a sakhā te dayito nityaṁ ya eṣa raṇakarkaśaḥ 05165003c protsāhayati rājaṁs tvāṁ vigrahe pāṇḍavaiḥ saha 05165004a paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava 05165004c mantrī netā ca bandhuś ca mānī cātyantam ucchritaḥ 05165005a eṣa naiva rathaḥ pūrṇo nāpy evātiratho nr̥pa 05165005c viyuktaḥ kavacenaiṣa sahajena vicetanaḥ 05165005e kuṇḍalābhyāṁ ca divyābhyāṁ viyuktaḥ satataṁ ghr̥ṇī 05165006a abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt 05165006c karaṇānāṁ viyogāc ca tena me ’rdharatho mataḥ 05165006e naiṣa phalgunam āsādya punar jīvan vimokṣyate 05165007 saṁjaya uvāca 05165007a tato ’bravīn mahābāhur droṇaḥ śastrabhr̥tāṁ varaḥ 05165007c evam etad yathāttha tvaṁ na mithyāstīti kiṁ cana 05165008a raṇe raṇe ’timānī ca vimukhaś caiva dr̥śyate 05165008c ghr̥ṇī karṇaḥ pramādī ca tena me ’rdharatho mataḥ 05165009a etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ 05165009c uvāca bhīṣmaṁ rājendra tudan vāgbhiḥ pratodavat 05165010a pitāmaha yatheṣṭaṁ māṁ vākśarair upakr̥ntasi 05165010c anāgasaṁ sadā dveṣād evam eva pade pade 05165010e marṣayāmi ca tat sarvaṁ duryodhanakr̥tena vai 05165011a tvaṁ tu māṁ manyase ’śaktaṁ yathā kāpuruṣaṁ tathā 05165011c bhavān ardharatho mahyaṁ mato nāsty atra saṁśayaḥ 05165012a sarvasya jagataś caiva gāṅgeya na mr̥ṣā vade 05165012c kurūṇām ahito nityaṁ na ca rājāvabudhyate 05165013a ko hi nāma samāneṣu rājasūdāttakarmasu 05165013c tejovadham imaṁ kuryād vibhedayiṣur āhave 05165013e yathā tvaṁ guṇanirdeśād aparādhaṁ cikīrṣasi 05165014a na hāyanair na palitair na vittair na ca bandhubhiḥ 05165014c mahārathatvaṁ saṁkhyātuṁ śakyaṁ kṣatrasya kaurava 05165015a balajyeṣṭhaṁ smr̥taṁ kṣatraṁ mantrajyeṣṭhā dvijātayaḥ 05165015c dhanajyeṣṭhāḥ smr̥tā vaiśyāḥ śūdrās tu vayasādhikāḥ 05165016a yathecchakaṁ svayaṁgrāhād rathān atirathāṁs tathā 05165016c kāmadveṣasamāyukto mohāt prakurute bhavān 05165017a duryodhana mahābāho sādhu samyag avekṣyatām 05165017c tyajyatāṁ duṣṭabhāvo ’yaṁ bhīṣmaḥ kilbiṣakr̥t tava 05165018a bhinnā hi senā nr̥pate duḥsaṁdheyā bhavaty uta 05165018c maulāpi puruṣavyāghra kim u nānā samutthitā 05165019a eṣāṁ dvaidhaṁ samutpannaṁ yodhānāṁ yudhi bhārata 05165019c tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ 05165020a rathānāṁ kva ca vijñānaṁ kva ca bhīṣmo ’lpacetanaḥ 05165020c aham āvārayiṣyāmi pāṇḍavānām anīkinīm 05165021a āsādya mām amogheṣuṁ gamiṣyanti diśo daśa 05165021c pāṇḍavāḥ sahapañcālāḥ śārdūlaṁ vr̥ṣabhā iva 05165022a kva ca yuddhavimardo vā mantrāḥ suvyāhr̥tāni vā 05165022c kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ 05165023a spardhate hi sadā nityaṁ sarveṇa jagatā saha 05165023c na cānyaṁ puruṣaṁ kaṁ cin manyate moghadarśanaḥ 05165024a śrotavyaṁ khalu vr̥ddhānām iti śāstranidarśanam 05165024c na tv evāpy ativr̥ddhānāṁ punar bālā hi te matāḥ 05165025a aham eko haniṣyāmi pāṇḍavān nātra saṁśayaḥ 05165025c suyuddhe rājaśārdūla yaśo bhīṣmaṁ gamiṣyati 05165026a kr̥taḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa 05165026c senāpatiṁ guṇo gantā na tu yodhān kathaṁ cana 05165027a nāhaṁ jīvati gāṅgeye yotsye rājan kathaṁ cana 05165027c hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ 05166001 bhīṣma uvāca 05166001a samudyato ’yaṁ bhāro me sumahān sāgaropamaḥ 05166001c dhārtarāṣṭrasya saṁgrāme varṣapūgābhicintitaḥ 05166002a tasminn abhyāgate kāle pratapte lomaharṣaṇe 05166002c mithobhedo na me kāryas tena jīvasi sūtaja 05166003a na hy ahaṁ nādya vikramya sthaviro ’pi śiśos tava 05166003c yuddhaśraddhāṁ raṇe chindyāṁ jīvitasya ca sūtaja 05166004a jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā 05166004c na me vyathābhavat kā cit tvaṁ tu me kiṁ kariṣyasi 05166005a kāmaṁ naitat praśaṁsanti santo ’’tmabalasaṁstavam 05166005c vakṣyāmi tu tvāṁ saṁtapto nihīna kulapāṁsana 05166006a sametaṁ pārthivaṁ kṣatraṁ kāśirājñaḥ svayaṁvare 05166006c nirjityaikarathenaiva yat kanyās tarasā hr̥tāḥ 05166007a īdr̥śānāṁ sahasrāṇi viśiṣṭānām atho punaḥ 05166007c mayaikena nirastāni sasainyāni raṇājire 05166008a tvāṁ prāpya vairapuruṣaṁ kurūṇām anayo mahān 05166008c upasthito vināśāya yatasva puruṣo bhava 05166009a yudhyasva pārthaṁ samare yena vispardhase saha 05166009c drakṣyāmi tvāṁ vinirmuktam asmād yuddhāt sudurmate 05166010 saṁjaya uvāca 05166010a tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ 05166010c mām avekṣasva gāṅgeya kāryaṁ hi mahad udyatam 05166011a cintyatām idam evāgre mama niḥśreyasaṁ param 05166011c ubhāv api bhavantau me mahat karma kariṣyataḥ 05166012a bhūyaś ca śrotum icchāmi pareṣāṁ rathasattamān 05166012c ye caivātirathās tatra tathaiva rathayūthapāḥ 05166013a balābalam amitrāṇāṁ śrotum icchāmi kaurava 05166013c prabhātāyāṁ rajanyāṁ vai idaṁ yuddhaṁ bhaviṣyati 05166014 bhīṣma uvāca 05166014a ete rathās te saṁkhyātās tathaivātirathā nr̥pa 05166014c ye cāpy ardharathā rājan pāṇḍavānām ataḥ śr̥ṇu 05166015a yadi kautūhalaṁ te ’dya pāṇḍavānāṁ bale nr̥pa 05166015c rathasaṁkhyāṁ mahābāho sahaibhir vasudhādhipaiḥ 05166016a svayaṁ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ 05166016c agnivat samare tāta cariṣyati na saṁśayaḥ 05166017a bhīmasenas tu rājendra ratho ’ṣṭaguṇasaṁmitaḥ 05166017c nāgāyutabalo mānī tejasā na sa mānuṣaḥ 05166018a mādrīputrau tu rathinau dvāv eva puruṣarṣabhau 05166018c aśvināv iva rūpeṇa tejasā ca samanvitau 05166019a ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ 05166019c rudravat pracariṣyanti tatra me nāsti saṁśayaḥ 05166020a sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ 05166020c prādeśenādhikāḥ pumbhir anyais te ca pramāṇataḥ 05166021a siṁhasaṁhananāḥ sarve pāṇḍuputrā mahābalāḥ 05166021c caritabrahmacaryāś ca sarve cātitapasvinaḥ 05166022a hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ 05166022c jave prahāre saṁmarde sarva evātimānuṣāḥ 05166022e sarve jitamahīpālā digjaye bharatarṣabha 05166023a na caiṣāṁ puruṣāḥ ke cid āyudhāni gadāḥ śarān 05166023c viṣahanti sadā kartum adhijyāny api kaurava 05166023e udyantuṁ vā gadāṁ gurvīṁ śarān vāpi prakarṣitum 05166024a jave lakṣyasya haraṇe bhojye pāṁsuvikarṣaṇe 05166024c bālair api bhavantas taiḥ sarva eva viśeṣitāḥ 05166025a te te sainyaṁ samāsādya vyāghrā iva balotkaṭāḥ 05166025c vidhvaṁsayiṣyanti raṇe mā sma taiḥ saha saṁgamaḥ 05166026a ekaikaśas te saṁgrāme hanyuḥ sarvān mahīkṣitaḥ 05166026c pratyakṣaṁ tava rājendra rājasūye yathābhavat 05166027a draupadyāś ca parikleśaṁ dyūte ca paruṣā giraḥ 05166027c te saṁsmarantaḥ saṁgrāme vicariṣyanti kālavat 05166028a lohitākṣo guḍākeśo nārāyaṇasahāyavān 05166028c ubhayoḥ senayor vīra ratho nāstīha tādr̥śaḥ 05166029a na hi deveṣu vā pūrvaṁ dānaveṣūrageṣu vā 05166029c rākṣaseṣv atha yakṣeṣu nareṣu kuta eva tu 05166030a bhūto ’tha vā bhaviṣyo vā rathaḥ kaś cin mayā śrutaḥ 05166030c samāyukto mahārāja yathā pārthasya dhīmataḥ 05166031a vāsudevaś ca saṁyantā yoddhā caiva dhanaṁjayaḥ 05166031c gāṇḍīvaṁ ca dhanur divyaṁ te cāśvā vātaraṁhasaḥ 05166032a abhedyaṁ kavacaṁ divyam akṣayyau ca maheṣudhī 05166032c astragrāmaś ca māhendro raudraḥ kaubera eva ca 05166033a yāmyaś ca vāruṇaś caiva gadāś cograpradarśanāḥ 05166033c vajrādīni ca mukhyāni nānāpraharaṇāni vai 05166034a dānavānāṁ sahasrāṇi hiraṇyapuravāsinām 05166034c hatāny ekarathenājau kas tasya sadr̥śo rathaḥ 05166035a eṣa hanyād dhi saṁrambhī balavān satyavikramaḥ 05166035c tava senāṁ mahābāhuḥ svāṁ caiva paripālayan 05166036a ahaṁ cainaṁ pratyudiyām ācāryo vā dhanaṁjayam 05166036c na tr̥tīyo ’sti rājendra senayor ubhayor api 05166036e ya enaṁ śaravarṣāṇi varṣantam udiyād rathī 05166037a jīmūta iva gharmānte mahāvātasamīritaḥ 05166037c samāyuktas tu kaunteyo vāsudevasahāyavān 05166037e taruṇaś ca kr̥tī caiva jīrṇāv āvām ubhāv api 05166038 saṁjaya uvāca 05166038a etac chrutvā tu bhīṣmasya rājñāṁ dadhvaṁsire tadā 05166038c kāñcanāṅgadinaḥ pīnā bhujāś candanarūṣitāḥ 05166039a manobhiḥ saha sāvegaiḥ saṁsmr̥tya ca purātanam 05166039c sāmarthyaṁ pāṇḍaveyānāṁ yathāpratyakṣadarśanāt 05167001 bhīṣma uvāca 05167001a draupadeyā mahārāja sarve pañca mahārathāḥ 05167001c vairāṭir uttaraś caiva ratho mama mahān mataḥ 05167002a abhimanyur mahārāja rathayūthapayūthapaḥ 05167002c samaḥ pārthena samare vāsudevena vā bhavet 05167003a laghv astraś citrayodhī ca manasvī dr̥ḍhavikramaḥ 05167003c saṁsmaran vai parikleśaṁ svapitur vikramiṣyati 05167004a sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ 05167004c eṣa vr̥ṣṇipravīrāṇām amarṣī jitasādhvasaḥ 05167005a uttamaujās tathā rājan ratho mama mahān mataḥ 05167005c yudhāmanyuś ca vikrānto rathodāro nararṣabhaḥ 05167006a eteṣāṁ bahusāhasrā rathā nāgā hayās tathā 05167006c yotsyante te tanuṁ tyaktvā kuntīputrapriyepsayā 05167007a pāṇḍavaiḥ saha rājendra tava senāsu bhārata 05167007c agnimārutavad rājann āhvayantaḥ parasparam 05167008a ajeyau samare vr̥ddhau virāṭadrupadāv ubhau 05167008c mahārathau mahāvīryau matau me puruṣarṣabhau 05167009a vayovr̥ddhāv api tu tau kṣatradharmaparāyaṇau 05167009c yatiṣyete paraṁ śaktyā sthitau vīragate pathi 05167010a saṁbandhakena rājendra tau tu vīryabalānvayāt 05167010c āryavr̥ttau maheṣvāsau snehapāśasitāv ubhau 05167011a kāraṇaṁ prāpya tu narāḥ sarva eva mahābhujāḥ 05167011c śūrā vā kātarā vāpi bhavanti narapuṁgava 05167012a ekāyanagatāv etau pārthena dr̥ḍhabhaktikau 05167012c tyaktvā prāṇān paraṁ śaktyā ghaṭitārau narādhipa 05167013a pr̥thag akṣauhiṇībhyāṁ tāv ubhau saṁyati dāruṇau 05167013c saṁbandhibhāvaṁ rakṣantau mahat karma kariṣyataḥ 05167014a lokavīrau maheṣvāsau tyaktātmānau ca bhārata 05167014c pratyayaṁ parirakṣantau mahat karma kariṣyataḥ 05168001 bhīṣma uvāca 05168001a pāñcālarājasya suto rājan parapuraṁjayaḥ 05168001c śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata 05168002a eṣa yotsyati saṁgrāme nāśayan pūrvasaṁsthitim 05168002c paraṁ yaśo viprathayaṁs tava senāsu bhārata 05168003a etasya bahulāḥ senāḥ pāñcālāś ca prabhadrakāḥ 05168003c tenāsau rathavaṁśena mahat karma kariṣyati 05168004a dhr̥ṣṭadyumnaś ca senānīḥ sarvasenāsu bhārata 05168004c mato me ’tiratho rājan droṇaśiṣyo mahārathaḥ 05168005a eṣa yotsyati saṁgrāme sūdayan vai parān raṇe 05168005c bhagavān iva saṁkruddhaḥ pinākī yugasaṁkṣaye 05168006a etasya tadrathānīkaṁ kathayanti raṇapriyāḥ 05168006c bahutvāt sāgaraprakhyaṁ devānām iva saṁyuge 05168007a kṣatradharmā tu rājendra mato me ’rdharatho nr̥pa 05168007c dhr̥ṣṭadyumnasya tanayo bālyān nātikr̥taśramaḥ 05168008a śiśupālasuto vīraś cedirājo mahārathaḥ 05168008c dhr̥ṣṭaketur maheṣvāsaḥ saṁbandhī pāṇḍavasya ha 05168009a eṣa cedipatiḥ śūraḥ saha putreṇa bhārata 05168009c mahārathenāsukaraṁ mahat karma kariṣyati 05168010a kṣatradharmarato mahyaṁ mataḥ parapuraṁjayaḥ 05168010c kṣatradevas tu rājendra pāṇḍaveṣu rathottamaḥ 05168010e jayantaś cāmitaujāś ca satyajic ca mahārathaḥ 05168011a mahārathā mahātmānaḥ sarve pāñcālasattamāḥ 05168011c yotsyante samare tāta saṁrabdhā iva kuñjarāḥ 05168012a ajo bhojaś ca vikrāntau pāṇḍaveṣu mahārathau 05168012c pāṇḍavānāṁ sahāyārthe paraṁ śaktyā yatiṣyataḥ 05168012e śīghrāstrau citrayoddhārau kr̥tinau dr̥ḍhavikramau 05168013a kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ 05168013c sarva ete rathodārāḥ sarve lohitakadhvajāḥ 05168014a kāśikaḥ sukumāraś ca nīlo yaś cāparo nr̥paḥ 05168014c sūryadattaś ca śaṅkhaś ca madirāśvaś ca nāmataḥ 05168015a sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ 05168015c sarvāstraviduṣaḥ sarve mahātmāno matā mama 05168016a vārdhakṣemir mahārāja ratho mama mahān mataḥ 05168016c citrāyudhaś ca nr̥patir mato me rathasattamaḥ 05168016e sa hi saṁgrāmaśobhī ca bhaktaś cāpi kirīṭinaḥ 05168017a cekitānaḥ satyadhr̥tiḥ pāṇḍavānāṁ mahārathau 05168017c dvāv imau puruṣavyāghrau rathodārau matau mama 05168018a vyāghradattaś ca rājendra candrasenaś ca bhārata 05168018c matau mama rathodārau pāṇḍavānāṁ na saṁśayaḥ 05168019a senābinduś ca rājendra krodhahantā ca nāmataḥ 05168019c yaḥ samo vāsudevena bhīmasenena cābhibhūḥ 05168019e sa yotsyatīha vikramya samare tava sainikaiḥ 05168020a māṁ droṇaṁ ca kr̥paṁ caiva yathā saṁmanyate bhavān 05168020c tathā sa samaraślāghī mantavyo rathasattamaḥ 05168021a kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ 05168021c ratha ekaguṇo mahyaṁ mataḥ parapuraṁjayaḥ 05168022a ayaṁ ca yudhi vikrānto mantavyo ’ṣṭaguṇo rathaḥ 05168022c satyajit samaraślāghī drupadasyātmajo yuvā 05168023a gataḥ so ’tirathatvaṁ hi dhr̥ṣṭadyumnena saṁmitaḥ 05168023c pāṇḍavānāṁ yaśaskāmaḥ paraṁ karma kariṣyati 05168024a anuraktaś ca śūraś ca ratho ’yam aparo mahān 05168024c pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṁ dhuraṁdharaḥ 05168025a dr̥ḍhadhanvā maheṣvāsaḥ pāṇḍavānāṁ rathottamaḥ 05168025c śreṇimān kauravaśreṣṭha vasudānaś ca pārthivaḥ 05168025e ubhāv etāv atirathau matau mama paraṁtapa 05169001 bhīṣma uvāca 05169001a rocamāno mahārāja pāṇḍavānāṁ mahārathaḥ 05169001c yotsyate ’maravat saṁkhye parasainyeṣu bhārata 05169002a purujit kuntibhojaś ca maheṣvāso mahābalaḥ 05169002c mātulo bhīmasenasya sa ca me ’tiratho mataḥ 05169003a eṣa vīro maheṣvāsaḥ kr̥tī ca nipuṇaś ca ha 05169003c citrayodhī ca śaktaś ca mato me rathapuṁgavaḥ 05169004a sa yotsyati hi vikramya maghavān iva dānavaiḥ 05169004c yodhāś cāsya parikhyātāḥ sarve yuddhaviśāradāḥ 05169005a bhāgineyakr̥te vīraḥ sa kariṣyati saṁgare 05169005c sumahat karma pāṇḍūnāṁ sthitaḥ priyahite nr̥paḥ 05169006a bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ 05169006c mato me bahumāyāvī rathayūthapayūthapaḥ 05169007a yotsyate samare tāta māyābhiḥ samarapriyaḥ 05169007c ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ 05169008a ete cānye ca bahavo nānājanapadeśvarāḥ 05169008c sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ 05169009a ete prādhānyato rājan pāṇḍavasya mahātmanaḥ 05169009c rathāś cātirathāś caiva ye cāpy ardharathā matāḥ 05169010a neṣyanti samare senāṁ bhīmāṁ yaudhiṣṭhirīṁ nr̥pa 05169010c mahendreṇeva vīreṇa pālyamānāṁ kirīṭinā 05169011a tair ahaṁ samare vīra tvām āyadbhir jayaiṣibhiḥ 05169011c yotsyāmi jayam ākāṅkṣann atha vā nidhanaṁ raṇe 05169012a pārthaṁ ca vāsudevaṁ ca cakragāṇḍīvadhāriṇau 05169012c saṁdhyāgatāv ivārkendū sameṣye puruṣottamau 05169013a ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ 05169013c sahasainyān ahaṁ tāṁś ca pratīyāṁ raṇamūrdhani 05169014a ete rathāś cātirathāś ca tubhyaṁ; yathāpradhānaṁ nr̥pa kīrtitā mayā 05169014c tathā rājann ardharathāś ca ke cit; tathaiva teṣām api kauravendra 05169015a arjunaṁ vāsudevaṁ ca ye cānye tatra pārthivāḥ 05169015c sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata 05169016a pāñcālyaṁ tu mahābāho nāhaṁ hanyāṁ śikhaṇḍinam 05169016c udyateṣum abhiprekṣya pratiyudhyantam āhave 05169017a lokas tad veda yad ahaṁ pituḥ priyacikīrṣayā 05169017c prāptaṁ rājyaṁ parityajya brahmacarye dhr̥tavrataḥ 05169018a citrāṅgadaṁ kauravāṇām ahaṁ rājye ’bhyaṣecayam 05169018c vicitravīryaṁ ca śiśuṁ yauvarājye ’bhyaṣecayam 05169019a devavratatvaṁ vikhyāpya pr̥thivyāṁ sarvarājasu 05169019c naiva hanyāṁ striyaṁ jātu na strīpūrvaṁ kathaṁ cana 05169020a sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ 05169020c kanyā bhūtvā pumāñ jāto na yotsye tena bhārata 05169021a sarvāṁs tv anyān haniṣyāmi pārthivān bharatarṣabha 05169021c yān sameṣyāmi samare na tu kuntīsutān nr̥pa 05170001 duryodhana uvāca 05170001a kimarthaṁ bharataśreṣṭha na hanyās tvaṁ śikhaṇḍinam 05170001c udyateṣum atho dr̥ṣṭvā samareṣv ātatāyinam 05170002a pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ 05170002c vadhiṣyāmīti gāṅgeya tan me brūhi pitāmaha 05170003 bhīṣma uvāca 05170003a śr̥ṇu duryodhana kathāṁ sahaibhir vasudhādhipaiḥ 05170003c yadarthaṁ yudhi saṁprekṣya nāhaṁ hanyāṁ śikhaṇḍinam 05170004a mahārājo mama pitā śaṁtanur bharatarṣabhaḥ 05170004c diṣṭāntaṁ prāpa dharmātmā samaye puruṣarṣabha 05170005a tato ’haṁ bharataśreṣṭha pratijñāṁ paripālayan 05170005c citrāṅgadaṁ bhrātaraṁ vai mahārājye ’bhyaṣecayam 05170006a tasmiṁś ca nidhanaṁ prāpte satyavatyā mate sthitaḥ 05170006c vicitravīryaṁ rājānam abhyaṣiñcaṁ yathāvidhi 05170007a mayābhiṣikto rājendra yavīyān api dharmataḥ 05170007c vicitravīryo dharmātmā mām eva samudaikṣata 05170008a tasya dārakriyāṁ tāta cikīrṣur aham apy uta 05170008c anurūpād iva kulād iti cintya mano dadhe 05170009a tathāśrauṣaṁ mahābāho tisraḥ kanyāḥ svayaṁvare 05170009c rūpeṇāpratimāḥ sarvāḥ kāśirājasutās tadā 05170009e ambā caivāmbikā caiva tathaivāmbālikāparā 05170010a rājānaś ca samāhūtāḥ pr̥thivyāṁ bharatarṣabha 05170010c ambā jyeṣṭhābhavat tāsām ambikā tv atha madhyamā 05170010e ambālikā ca rājendra rājakanyā yavīyasī 05170011a so ’ham ekarathenaiva gataḥ kāśipateḥ purīm 05170011c apaśyaṁ tā mahābāho tisraḥ kanyāḥ svalaṁkr̥tāḥ 05170011e rājñaś caiva samāvr̥ttān pārthivān pr̥thivīpate 05170012a tato ’haṁ tān nr̥pān sarvān āhūya samare sthitān 05170012c ratham āropayāṁ cakre kanyās tā bharatarṣabha 05170013a vīryaśulkāś ca tā jñātvā samāropya rathaṁ tadā 05170013c avocaṁ pārthivān sarvān ahaṁ tatra samāgatān 05170013e bhīṣmaḥ śāṁtanavaḥ kanyā haratīti punaḥ punaḥ 05170014a te yatadhvaṁ paraṁ śaktyā sarve mokṣāya pārthivāḥ 05170014c prasahya hi nayāmy eṣa miṣatāṁ vo narādhipāḥ 05170015a tatas te pr̥thivīpālāḥ samutpetur udāyudhāḥ 05170015c yogo yoga iti kruddhāḥ sārathīṁś cāpy acodayan 05170016a te rathair meghasaṁkāśair gajaiś ca gajayodhinaḥ 05170016c pr̥ṣṭhyaiś cāśvair mahīpālāḥ samutpetur udāyudhāḥ 05170017a tatas te māṁ mahīpālāḥ sarva eva viśāṁ pate 05170017c rathavrātena mahatā sarvataḥ paryavārayan 05170018a tān ahaṁ śaravarṣeṇa mahatā pratyavārayam 05170018c sarvān nr̥pāṁś cāpy ajayaṁ devarāḍ iva dānavān 05170019a teṣām āpatatāṁ citrān dhvajān hemapariṣkr̥tān 05170019c ekaikena hi bāṇena bhūmau pātitavān aham 05170020a hayāṁś caiṣāṁ gajāṁś caiva sārathīṁś cāpy ahaṁ raṇe 05170020c apātayaṁ śarair dīptaiḥ prahasan puruṣarṣabha 05170021a te nivr̥ttāś ca bhagnāś ca dr̥ṣṭvā tal lāghavaṁ mama 05170021c athāhaṁ hāstinapuram āyāṁ jitvā mahīkṣitaḥ 05170022a ato ’haṁ tāś ca kanyā vai bhrātur arthāya bhārata 05170022c tac ca karma mahābāho satyavatyai nyavedayam 05171001 bhīṣma uvāca 05171001a tato ’haṁ bharataśreṣṭha mātaraṁ vīramātaram 05171001c abhigamyopasaṁgr̥hya dāśeyīm idam abruvam 05171002a imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān 05171002c vicitravīryasya kr̥te vīryaśulkā upārjitāḥ 05171003a tato mūrdhany upāghrāya paryaśrunayanā nr̥pa 05171003c āha satyavatī hr̥ṣṭā diṣṭyā putra jitaṁ tvayā 05171004a satyavatyās tv anumate vivāhe samupasthite 05171004c uvāca vākyaṁ savrīḍā jyeṣṭhā kāśipateḥ sutā 05171005a bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ 05171005c śrutvā ca dharmyaṁ vacanaṁ mahyaṁ kartum ihārhasi 05171006a mayā śālvapatiḥ pūrvaṁ manasābhivr̥to varaḥ 05171006c tena cāsmi vr̥tā pūrvaṁ rahasy avidite pituḥ 05171007a kathaṁ mām anyakāmāṁ tvaṁ rājañ śāstram adhītya vai 05171007c vāsayethā gr̥he bhīṣma kauravaḥ san viśeṣataḥ 05171008a etad buddhyā viniścitya manasā bharatarṣabha 05171008c yat kṣamaṁ te mahābāho tad ihārabdhum arhasi 05171009a sa māṁ pratīkṣate vyaktaṁ śālvarājo viśāṁ pate 05171009c kr̥pāṁ kuru mahābāho mayi dharmabhr̥tāṁ vara 05171009e tvaṁ hi satyavrato vīra pr̥thivyām iti naḥ śrutam 05172001 bhīṣma uvāca 05172001a tato ’haṁ samanujñāpya kālīṁ satyavatīṁ tadā 05172001c mantriṇaś ca dvijāṁś caiva tathaiva ca purohitān 05172001e samanujñāsiṣaṁ kanyāṁ jyeṣṭhām ambāṁ narādhipa 05172002a anujñātā yayau sā tu kanyā śālvapateḥ puram 05172002c vr̥ddhair dvijātibhir guptā dhātryā cānugatā tadā 05172002e atītya ca tam adhvānam āsasāda narādhipam 05172003a sā tam āsādya rājānaṁ śālvaṁ vacanam abravīt 05172003c āgatāhaṁ mahābāho tvām uddiśya mahādyute 05172004a tām abravīc chālvapatiḥ smayann iva viśāṁ pate 05172004c tvayānyapūrvayā nāhaṁ bhāryārthī varavarṇini 05172005a gaccha bhadre punas tatra sakāśaṁ bhāratasya vai 05172005c nāham icchāmi bhīṣmeṇa gr̥hītāṁ tvāṁ prasahya vai 05172006a tvaṁ hi nirjitya bhīṣmeṇa nītā prītimatī tadā 05172006c parāmr̥śya mahāyuddhe nirjitya pr̥thivīpatīn 05172006e nāhaṁ tvayy anyapūrvāyāṁ bhāryārthī varavarṇini 05172007a katham asmadvidho rājā parapūrvāṁ praveśayet 05172007c nārīṁ viditavijñānaḥ pareṣāṁ dharmam ādiśan 05172007e yatheṣṭaṁ gamyatāṁ bhadre mā te kālo ’tyagād ayam 05172008a ambā tam abravīd rājann anaṅgaśarapīḍitā 05172008c maivaṁ vada mahīpāla naitad evaṁ kathaṁ cana 05172009a nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana 05172009c balān nītāsmi rudatī vidrāvya pr̥thivīpatīn 05172010a bhajasva māṁ śālvapate bhaktāṁ bālām anāgasam 05172010c bhaktānāṁ hi parityāgo na dharmeṣu praśasyate 05172011a sāham āmantrya gāṅgeyaṁ samareṣv anivartinam 05172011c anujñātā ca tenaiva tavaiva gr̥ham āgatā 05172012a na sa bhīṣmo mahābāhur mām icchati viśāṁ pate 05172012c bhrātr̥hetoḥ samārambho bhīṣmasyeti śrutaṁ mayā 05172013a bhaginyau mama ye nīte ambikāmbālike nr̥pa 05172013c prādād vicitravīryāya gāṅgeyo hi yavīyase 05172014a yathā śālvapate nānyaṁ naraṁ dhyāmi kathaṁ cana 05172014c tvām r̥te puruṣavyāghra tathā mūrdhānam ālabhe 05172015a na cānyapūrvā rājendra tvām ahaṁ samupasthitā 05172015c satyaṁ bravīmi śālvaitat satyenātmānam ālabhe 05172016a bhajasva māṁ viśālākṣa svayaṁ kanyām upasthitām 05172016c ananyapūrvāṁ rājendra tvatprasādābhikāṅkṣiṇīm 05172017a tām evaṁ bhāṣamāṇāṁ tu śālvaḥ kāśipateḥ sutām 05172017c atyajad bharataśreṣṭha tvacaṁ jīrṇām ivoragaḥ 05172018a evaṁ bahuvidhair vākyair yācyamānas tayānagha 05172018c nāśraddadhac chālvapatiḥ kanyāyā bharatarṣabha 05172019a tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā 05172019c abravīt sāśrunayanā bāṣpavihvalayā girā 05172020a tvayā tyaktā gamiṣyāmi yatra yatra viśāṁ pate 05172020c tatra me santu gatayaḥ santaḥ satyaṁ yathābruvam 05172021a evaṁ saṁbhāṣamāṇāṁ tu nr̥śaṁsaḥ śālvarāṭ tadā 05172021c paryatyajata kauravya karuṇaṁ paridevatīm 05172022a gaccha gaccheti tāṁ śālvaḥ punaḥ punar abhāṣata 05172022c bibhemi bhīṣmāt suśroṇi tvaṁ ca bhīṣmaparigrahaḥ 05172023a evam uktā tu sā tena śālvenādīrghadarśinā 05172023c niścakrāma purād dīnā rudatī kurarī yathā 05173001 bhīṣma uvāca 05173001a sā niṣkramantī nagarāc cintayām āsa bhārata 05173001c pr̥thivyāṁ nāsti yuvatir viṣamasthatarā mayā 05173001e bāndhavair viprahīnāsmi śālvena ca nirākr̥tā 05173002a na ca śakyaṁ punar gantuṁ mayā vāraṇasāhvayam 05173002c anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam 05173003a kiṁ nu garhāmy athātmānam atha bhīṣmaṁ durāsadam 05173003c āhosvit pitaraṁ mūḍhaṁ yo me ’kārṣīt svayaṁvaram 05173004a mamāyaṁ svakr̥to doṣo yāhaṁ bhīṣmarathāt tadā 05173004c pravr̥tte vaiśase yuddhe śālvārthaṁ nāpataṁ purā 05173004e tasyeyaṁ phalanirvr̥ttir yad āpannāsmi mūḍhavat 05173005a dhig bhīṣmaṁ dhik ca me mandaṁ pitaraṁ mūḍhacetasam 05173005c yenāhaṁ vīryaśulkena paṇyastrīvat praveritā 05173006a dhiṅ māṁ dhik śālvarājānaṁ dhig dhātāram athāpi ca 05173006c yeṣāṁ durnītabhāvena prāptāsmy āpadam uttamām 05173007a sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ 05173007c anayasyāsya tu mukhaṁ bhīṣmaḥ śāṁtanavo mama 05173008a sā bhīṣme pratikartavyam ahaṁ paśyāmi sāṁpratam 05173008c tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ 05173008e ko nu bhīṣmaṁ yudhā jetum utsaheta mahīpatiḥ 05173009a evaṁ sā pariniścitya jagāma nagarād bahiḥ 05173009c āśramaṁ puṇyaśīlānāṁ tāpasānāṁ mahātmanām 05173009e tatas tām avasad rātriṁ tāpasaiḥ parivāritā 05173010a ācakhyau ca yathā vr̥ttaṁ sarvam ātmani bhārata 05173010c vistareṇa mahābāho nikhilena śucismitā 05173010e haraṇaṁ ca visargaṁ ca śālvena ca visarjanam 05173011a tatas tatra mahān āsīd brāhmaṇaḥ saṁśitavrataḥ 05173011c śaikhāvatyas tapovr̥ddhaḥ śāstre cāraṇyake guruḥ 05173012a ārtāṁ tām āha sa muniḥ śaikhāvatyo mahātapāḥ 05173012c niḥśvasantīṁ satīṁ bālāṁ duḥkhaśokaparāyaṇām 05173013a evaṁ gate kiṁ nu bhadre śakyaṁ kartuṁ tapasvibhiḥ 05173013c āśramasthair mahābhāgais taponityair mahātmabhiḥ 05173014a sā tv enam abravīd rājan kriyatāṁ madanugrahaḥ 05173014c pravrājitum ihecchāmi tapas tapsyāmi duścaram 05173015a mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā 05173015c kr̥tāni nūnaṁ pāpāni teṣām etat phalaṁ dhruvam 05173016a notsaheyaṁ punar gantuṁ svajanaṁ prati tāpasāḥ 05173016c pratyākhyātā nirānandā śālvena ca nirākr̥tā 05173017a upadiṣṭam ihecchāmi tāpasyaṁ vītakalmaṣāḥ 05173017c yuṣmābhir devasaṁkāśāḥ kr̥pā bhavatu vo mayi 05173018a sa tām āśvāsayat kanyāṁ dr̥ṣṭāntāgamahetubhiḥ 05173018c sāntvayām āsa kāryaṁ ca pratijajñe dvijaiḥ saha 05174001 bhīṣma uvāca 05174001a tatas te tāpasāḥ sarve kāryavanto ’bhavaṁs tadā 05174001c tāṁ kanyāṁ cintayanto vai kiṁ kāryam iti dharmiṇaḥ 05174002a ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ 05174002c ke cid asmadupālambhe matiṁ cakrur dvijottamāḥ 05174003a ke cic chālvapatiṁ gatvā niyojyam iti menire 05174003c neti ke cid vyavasyanti pratyākhyātā hi tena sā 05174004a evaṁ gate kiṁ nu śakyaṁ bhadre kartuṁ manīṣibhiḥ 05174004c punar ūcuś ca te sarve tāpasāḥ saṁśitavratāḥ 05174005a alaṁ pravrajiteneha bhadre śr̥ṇu hitaṁ vacaḥ 05174005c ito gacchasva bhadraṁ te pitur eva niveśanam 05174006a pratipatsyati rājā sa pitā te yad anantaram 05174006c tatra vatsyasi kalyāṇi sukhaṁ sarvaguṇānvitā 05174006e na ca te ’nyā gatir nyāyyā bhaved bhadre yathā pitā 05174007a patir vāpi gatir nāryāḥ pitā vā varavarṇini 05174007c gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ 05174008a pravrajyā hi suduḥkheyaṁ sukumāryā viśeṣataḥ 05174008c rājaputryāḥ prakr̥tyā ca kumāryās tava bhāmini 05174009a bhadre doṣā hi vidyante bahavo varavarṇini 05174009c āśrame vai vasantyās te na bhaveyuḥ pitur gr̥he 05174010a tatas tu te ’bruvan vākyaṁ brāhmaṇās tāṁ tapasvinīm 05174010c tvām ihaikākinīṁ dr̥ṣṭvā nirjane gahane vane 05174010e prārthayiṣyanti rājendrās tasmān maivaṁ manaḥ kr̥thāḥ 05174011 ambovāca 05174011a na śakyaṁ kāśinagarīṁ punar gantuṁ pitur gr̥hān 05174011c avajñātā bhaviṣyāmi bāndhavānāṁ na saṁśayaḥ 05174012a uṣitā hy anyathā bālye pitur veśmani tāpasāḥ 05174012c nāhaṁ gamiṣye bhadraṁ vas tatra yatra pitā mama 05174012e tapas taptum abhīpsāmi tāpasaiḥ paripālitā 05174013a yathā pare ’pi me loke na syād evaṁ mahātyayaḥ 05174013c daurbhāgyaṁ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṁ tapaḥ 05174014 bhīṣma uvāca 05174014a ity evaṁ teṣu vipreṣu cintayatsu tathā tathā 05174014c rājarṣis tad vanaṁ prāptas tapasvī hotravāhanaḥ 05174015a tatas te tāpasāḥ sarve pūjayanti sma taṁ nr̥pam 05174015c pūjābhiḥ svāgatādyābhir āsanenodakena ca 05174016a tasyopaviṣṭasya tato viśrāntasyopaśr̥ṇvataḥ 05174016c punar eva kathāṁ cakruḥ kanyāṁ prati vanaukasaḥ 05174017a ambāyās tāṁ kathāṁ śrutvā kāśirājñaś ca bhārata 05174017c sa vepamāna utthāya mātur asyāḥ pitā tadā 05174017e tāṁ kanyām aṅkam āropya paryāśvāsayata prabho 05174018a sa tām apr̥cchat kārtsnyena vyasanotpattim āditaḥ 05174018c sā ca tasmai yathāvr̥ttaṁ vistareṇa nyavedayat 05174019a tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ 05174019c kāryaṁ ca pratipede tan manasā sumahātapāḥ 05174020a abravīd vepamānaś ca kanyām ārtāṁ suduḥkhitaḥ 05174020c mā gāḥ pitr̥gr̥haṁ bhadre mātus te janako hy aham 05174021a duḥkhaṁ chetsyāmi te ’haṁ vai mayi vartasva putrike 05174021c paryāptaṁ te manaḥ putri yad evaṁ pariśuṣyasi 05174022a gaccha madvacanād rāmaṁ jāmadagnyaṁ tapasvinam 05174022c rāmas tava mahad duḥkhaṁ śokaṁ cāpanayiṣyati 05174022e haniṣyati raṇe bhīṣmaṁ na kariṣyati ced vacaḥ 05174023a taṁ gaccha bhārgavaśreṣṭhaṁ kālāgnisamatejasam 05174023c pratiṣṭhāpayitā sa tvāṁ same pathi mahātapāḥ 05174024a tatas tu sasvaraṁ bāṣpam utsr̥jantī punaḥ punaḥ 05174024c abravīt pitaraṁ mātuḥ sā tadā hotravāhanam 05174025a abhivādayitvā śirasā gamiṣye tava śāsanāt 05174025c api nāmādya paśyeyam āryaṁ taṁ lokaviśrutam 05174026a kathaṁ ca tīvraṁ duḥkhaṁ me haniṣyati sa bhārgavaḥ 05174026c etad icchāmy ahaṁ śrotum atha yāsyāmi tatra vai 05175001 hotravāhana uvāca 05175001a rāmaṁ drakṣyasi vatse tvaṁ jāmadagnyaṁ mahāvane 05175001c ugre tapasi vartantaṁ satyasaṁdhaṁ mahābalam 05175002a mahendre vai giriśreṣṭhe rāmaṁ nityam upāsate 05175002c r̥ṣayo vedaviduṣo gandharvāpsarasas tathā 05175003a tatra gacchasva bhadraṁ te brūyāś cainaṁ vaco mama 05175003c abhivādya pūrvaṁ śirasā tapovr̥ddhaṁ dr̥ḍhavratam 05175004a brūyāś cainaṁ punar bhadre yat te kāryaṁ manīṣitam 05175004c mayi saṁkīrtite rāmaḥ sarvaṁ tat te kariṣyati 05175005a mama rāmaḥ sakhā vatse prītiyuktaḥ suhr̥c ca me 05175005c jamadagnisuto vīraḥ sarvaśastrabhr̥tāṁ varaḥ 05175006a evaṁ bruvati kanyāṁ tu pārthive hotravāhane 05175006c akr̥tavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ 05175007a tatas te munayaḥ sarve samuttasthuḥ sahasraśaḥ 05175007c sa ca rājā vayovr̥ddhaḥ sr̥ñjayo hotravāhanaḥ 05175008a tataḥ pr̥ṣṭvā yathānyāyam anyonyaṁ te vanaukasaḥ 05175008c sahitā bharataśreṣṭha niṣeduḥ parivārya tam 05175009a tatas te kathayām āsuḥ kathās tās tā manoramāḥ 05175009c kāntā divyāś ca rājendra prītiharṣamudā yutāḥ 05175010a tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ 05175010c rāmaṁ śreṣṭhaṁ maharṣīṇām apr̥cchad akr̥tavraṇam 05175011a kva saṁprati mahābāho jāmadagnyaḥ pratāpavān 05175011c akr̥tavraṇa śakyo vai draṣṭuṁ vedavidāṁ varaḥ 05175012 akr̥tavraṇa uvāca 05175012a bhavantam eva satataṁ rāmaḥ kīrtayati prabho 05175012c sr̥ñjayo me priyasakho rājarṣir iti pārthiva 05175013a iha rāmaḥ prabhāte śvo bhaviteti matir mama 05175013c draṣṭāsy enam ihāyāntaṁ tava darśanakāṅkṣayā 05175014a iyaṁ ca kanyā rājarṣe kimarthaṁ vanam āgatā 05175014c kasya ceyaṁ tava ca kā bhavatīcchāmi veditum 05175015 hotravāhana uvāca 05175015a dauhitrīyaṁ mama vibho kāśirājasutā śubhā 05175015c jyeṣṭhā svayaṁvare tasthau bhaginībhyāṁ sahānagha 05175016a iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā 05175016c ambikāmbālike tv anye yavīyasyau tapodhana 05175017a sametaṁ pārthivaṁ kṣatraṁ kāśipuryāṁ tato ’bhavat 05175017c kanyānimittaṁ brahmarṣe tatrāsīd utsavo mahān 05175018a tataḥ kila mahāvīryo bhīṣmaḥ śāṁtanavo nr̥pān 05175018c avākṣipya mahātejās tisraḥ kanyā jahāra tāḥ 05175019a nirjitya pr̥thivīpālān atha bhīṣmo gajāhvayam 05175019c ājagāma viśuddhātmā kanyābhiḥ saha bhārata 05175020a satyavatyai nivedyātha vivāhārtham anantaram 05175020c bhrātur vicitravīryasya samājñāpayata prabhuḥ 05175021a tato vaivāhikaṁ dr̥ṣṭvā kanyeyaṁ samupārjitam 05175021c abravīt tatra gāṅgeyaṁ mantrimadhye dvijarṣabha 05175022a mayā śālvapatir vīra manasābhivr̥taḥ patiḥ 05175022c na mām arhasi dharmajña paracittāṁ pradāpitum 05175023a tac chrutvā vacanaṁ bhīṣmaḥ saṁmantrya saha mantribhiḥ 05175023c niścitya visasarjemāṁ satyavatyā mate sthitaḥ 05175024a anujñātā tu bhīṣmeṇa śālvaṁ saubhapatiṁ tataḥ 05175024c kanyeyaṁ muditā vipra kāle vacanam abravīt 05175025a visarjitāsmi bhīṣmeṇa dharmaṁ māṁ pratipādaya 05175025c manasābhivr̥taḥ pūrvaṁ mayā tvaṁ pārthivarṣabha 05175026a pratyācakhyau ca śālvo ’pi cāritrasyābhiśaṅkitaḥ 05175026c seyaṁ tapovanaṁ prāptā tāpasye ’bhiratā bhr̥śam 05175027a mayā ca pratyabhijñātā vaṁśasya parikīrtanāt 05175027c asya duḥkhasya cotpattiṁ bhīṣmam eveha manyate 05175028 ambovāca 05175028a bhagavann evam evaitad yathāha pr̥thivīpatiḥ 05175028c śarīrakartā mātur me sr̥ñjayo hotravāhanaḥ 05175029a na hy utsahe svanagaraṁ pratiyātuṁ tapodhana 05175029c avamānabhayāc caiva vrīḍayā ca mahāmune 05175030a yat tu māṁ bhagavān rāmo vakṣyati dvijasattama 05175030c tan me kāryatamaṁ kāryam iti me bhagavan matiḥ 05176001 akr̥tavraṇa uvāca 05176001a duḥkhadvayam idaṁ bhadre katarasya cikīrṣasi 05176001c pratikartavyam abale tat tvaṁ vatse bravīhi me 05176002a yadi saubhapatir bhadre niyoktavyo mate tava 05176002c niyokṣyati mahātmā taṁ rāmas tvaddhitakāmyayā 05176003a athāpageyaṁ bhīṣmaṁ taṁ rāmeṇecchasi dhīmatā 05176003c raṇe vinirjitaṁ draṣṭuṁ kuryāt tad api bhārgavaḥ 05176004a sr̥ñjayasya vacaḥ śrutvā tava caiva śucismite 05176004c yad atrānantaraṁ kāryaṁ tad adyaiva vicintyatām 05176005 ambovāca 05176005a apanītāsmi bhīṣmeṇa bhagavann avijānatā 05176005c na hi jānāti me bhīṣmo brahmañ śālvagataṁ manaḥ 05176006a etad vicārya manasā bhavān eva viniścayam 05176006c vicinotu yathānyāyaṁ vidhānaṁ kriyatāṁ tathā 05176007a bhīṣme vā kuruśārdūle śālvarāje ’tha vā punaḥ 05176007c ubhayor eva vā brahman yad yuktaṁ tat samācara 05176008a niveditaṁ mayā hy etad duḥkhamūlaṁ yathātatham 05176008c vidhānaṁ tatra bhagavan kartum arhasi yuktitaḥ 05176009 akr̥tavraṇa uvāca 05176009a upapannam idaṁ bhadre yad evaṁ varavarṇini 05176009c dharmaṁ prati vaco brūyāḥ śr̥ṇu cedaṁ vaco mama 05176010a yadi tvām āpageyo vai na nayed gajasāhvayam 05176010c śālvas tvāṁ śirasā bhīru gr̥hṇīyād rāmacoditaḥ 05176011a tena tvaṁ nirjitā bhadre yasmān nītāsi bhāmini 05176011c saṁśayaḥ śālvarājasya tena tvayi sumadhyame 05176012a bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca 05176012c tasmāt pratikriyā yuktā bhīṣme kārayituṁ tvayā 05176013 ambovāca 05176013a mamāpy eṣa mahān brahman hr̥di kāmo ’bhivartate 05176013c ghātayeyaṁ yadi raṇe bhīṣmam ity eva nityadā 05176014a bhīṣmaṁ vā śālvarājaṁ vā yaṁ vā doṣeṇa gacchasi 05176014c praśādhi taṁ mahābāho yatkr̥te ’haṁ suduḥkhitā 05176015 bhīṣma uvāca 05176015a evaṁ kathayatām eva teṣāṁ sa divaso gataḥ 05176015c rātriś ca bharataśreṣṭha sukhaśītoṣṇamārutā 05176016a tato rāmaḥ prādurāsīt prajvalann iva tejasā 05176016c śiṣyaiḥ parivr̥to rājañ jaṭācīradharo muniḥ 05176017a dhanuṣpāṇir adīnātmā khaḍgaṁ bibhrat paraśvadhī 05176017c virajā rājaśārdūla so ’bhyayāt sr̥ñjayaṁ nr̥pam 05176018a tatas taṁ tāpasā dr̥ṣṭvā sa ca rājā mahātapāḥ 05176018c tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī 05176019a pūjayām āsur avyagrā madhuparkeṇa bhārgavam 05176019c arcitaś ca yathāyogaṁ niṣasāda sahaiva taiḥ 05176020a tataḥ pūrvavyatītāni kathayete sma tāv ubhau 05176020c sr̥ñjayaś ca sa rājarṣir jāmadagnyaś ca bhārata 05176021a tataḥ kathānte rājarṣir bhr̥guśreṣṭhaṁ mahābalam 05176021c uvāca madhuraṁ kāle rāmaṁ vacanam arthavat 05176022a rāmeyaṁ mama dauhitrī kāśirājasutā prabho 05176022c asyāḥ śr̥ṇu yathātattvaṁ kāryaṁ kāryaviśārada 05176023a paramaṁ kathyatāṁ ceti tāṁ rāmaḥ pratyabhāṣata 05176023c tataḥ sābhyagamad rāmaṁ jvalantam iva pāvakam 05176024a sā cābhivādya caraṇau rāmasya śirasā śubhā 05176024c spr̥ṣṭvā padmadalābhābhyāṁ pāṇibhyām agrataḥ sthitā 05176025a ruroda sā śokavatī bāṣpavyākulalocanā 05176025c prapede śaraṇaṁ caiva śaraṇyaṁ bhr̥gunandanam 05176026 rāma uvāca 05176026a yathāsi sr̥ñjayasyāsya tathā mama nr̥pātmaje 05176026c brūhi yat te manoduḥkhaṁ kariṣye vacanaṁ tava 05176027 ambovāca 05176027a bhagavañ śaraṇaṁ tvādya prapannāsmi mahāvrata 05176027c śokapaṅkārṇavād ghorād uddharasva ca māṁ vibho 05176028 bhīṣma uvāca 05176028a tasyāś ca dr̥ṣṭvā rūpaṁ ca vayaś cābhinavaṁ punaḥ 05176028c saukumāryaṁ paraṁ caiva rāmaś cintāparo ’bhavat 05176029a kim iyaṁ vakṣyatīty evaṁ vimr̥śan bhr̥gusattamaḥ 05176029c iti dadhyau ciraṁ rāmaḥ kr̥payābhipariplutaḥ 05176030a kathyatām iti sā bhūyo rāmeṇoktā śucismitā 05176030c sarvam eva yathātattvaṁ kathayām āsa bhārgave 05176031a tac chrutvā jāmadagnyas tu rājaputryā vacas tadā 05176031c uvāca tāṁ varārohāṁ niścityārthaviniścayam 05176032a preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini 05176032c kariṣyati vaco dharmyaṁ śrutvā me sa narādhipaḥ 05176033a na cet kariṣyati vaco mayoktaṁ jāhnavīsutaḥ 05176033c dhakṣyāmy enaṁ raṇe bhadre sāmātyaṁ śastratejasā 05176034a atha vā te matis tatra rājaputri nivartate 05176034c tāvac chālvapatiṁ vīraṁ yojayāmy atra karmaṇi 05176035 ambovāca 05176035a visarjitāsmi bhīṣmeṇa śrutvaiva bhr̥gunandana 05176035c śālvarājagataṁ ceto mama pūrvaṁ manīṣitam 05176036a saubharājam upetyāham abruvaṁ durvacaṁ vacaḥ 05176036c na ca māṁ pratyagr̥hṇāt sa cāritrapariśaṅkitaḥ 05176037a etat sarvaṁ viniścitya svabuddhyā bhr̥gunandana 05176037c yad atraupayikaṁ kāryaṁ tac cintayitum arhasi 05176038a mamātra vyasanasyāsya bhīṣmo mūlaṁ mahāvrataḥ 05176038c yenāhaṁ vaśam ānītā samutkṣipya balāt tadā 05176039a bhīṣmaṁ jahi mahābāho yatkr̥te duḥkham īdr̥śam 05176039c prāptāhaṁ bhr̥guśārdūla carāmy apriyam uttamam 05176040a sa hi lubdhaś ca mānī ca jitakāśī ca bhārgava 05176040c tasmāt pratikriyā kartuṁ yuktā tasmai tvayānagha 05176041a eṣa me hriyamāṇāyā bhāratena tadā vibho 05176041c abhavad dhr̥di saṁkalpo ghātayeyaṁ mahāvratam 05176042a tasmāt kāmaṁ mamādyemaṁ rāma saṁvartayānagha 05176042c jahi bhīṣmaṁ mahābāho yathā vr̥traṁ puraṁdaraḥ 05177001 bhīṣma uvāca 05177001a evam uktas tadā rāmo jahi bhīṣmam iti prabho 05177001c uvāca rudatīṁ kanyāṁ codayantīṁ punaḥ punaḥ 05177002a kāśye kāmaṁ na gr̥hṇāmi śastraṁ vai varavarṇini 05177002c r̥te brahmavidāṁ hetoḥ kim anyat karavāṇi te 05177003a vācā bhīṣmaś ca śālvaś ca mama rājñi vaśānugau 05177003c bhaviṣyato ’navadyāṅgi tat kariṣyāmi mā śucaḥ 05177004a na tu śastraṁ grahīṣyāmi kathaṁ cid api bhāmini 05177004c r̥te niyogād viprāṇām eṣa me samayaḥ kr̥taḥ 05177005 ambovāca 05177005a mama duḥkhaṁ bhagavatā vyapaneyaṁ yatas tataḥ 05177005c tat tu bhīṣmaprasūtaṁ me taṁ jahīśvara māciram 05177006 rāma uvāca 05177006a kāśikanye punar brūhi bhīṣmas te caraṇāv ubhau 05177006c śirasā vandanārho ’pi grahīṣyati girā mama 05177007 ambovāca 05177007a jahi bhīṣmaṁ raṇe rāma mama ced icchasi priyam 05177007c pratiśrutaṁ ca yadi tat satyaṁ kartum ihārhasi 05177008 bhīṣma uvāca 05177008a tayoḥ saṁvadator evaṁ rājan rāmāmbayos tadā 05177008c akr̥tavraṇo jāmadagnyam idaṁ vacanam abravīt 05177009a śaraṇāgatāṁ mahābāho kanyāṁ na tyaktum arhasi 05177009c jahi bhīṣmaṁ raṇe rāma garjantam asuraṁ yathā 05177010a yadi bhīṣmas tvayāhūto raṇe rāma mahāmune 05177010c nirjito ’smīti vā brūyāt kuryād vā vacanaṁ tava 05177011a kr̥tam asyā bhavet kāryaṁ kanyāyā bhr̥gunandana 05177011c vākyaṁ satyaṁ ca te vīra bhaviṣyati kr̥taṁ vibho 05177012a iyaṁ cāpi pratijñā te tadā rāma mahāmune 05177012c jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam 05177013a brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva raṇe yadi 05177013c brahmadviḍ bhavitā taṁ vai haniṣyāmīti bhārgava 05177014a śaraṇaṁ hi prapannānāṁ bhītānāṁ jīvitārthinām 05177014c na śakṣyāmi parityāgaṁ kartuṁ jīvan kathaṁ cana 05177015a yaś ca kṣatraṁ raṇe kr̥tsnaṁ vijeṣyati samāgatam 05177015c dr̥ptātmānam ahaṁ taṁ ca haniṣyāmīti bhārgava 05177016a sa evaṁ vijayī rāma bhīṣmaḥ kurukulodvahaḥ 05177016c tena yudhyasva saṁgrāme sametya bhr̥gunandana 05177017 rāma uvāca 05177017a smarāmy ahaṁ pūrvakr̥tāṁ pratijñām r̥ṣisattama 05177017c tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate 05177018a kāryam etan mahad brahman kāśikanyāmanogatam 05177018c gamiṣyāmi svayaṁ tatra kanyām ādāya yatra saḥ 05177019a yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ 05177019c haniṣyāmy enam udriktam iti me niścitā matiḥ 05177020a na hi bāṇā mayotsr̥ṣṭāḥ sajjantīha śarīriṇām 05177020c kāyeṣu viditaṁ tubhyaṁ purā kṣatriyasaṁgare 05177021 bhīṣma uvāca 05177021a evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ 05177021c prayāṇāya matiṁ kr̥tvā samuttasthau mahāmanāḥ 05177022a tatas te tām uṣitvā tu rajanīṁ tatra tāpasāḥ 05177022c hutāgnayo japtajapyāḥ pratasthur majjighāṁsayā 05177023a abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ 05177023c kurukṣetraṁ mahārāja kanyayā saha bhārata 05177024a nyaviśanta tataḥ sarve parigr̥hya sarasvatīm 05177024c tāpasās te mahātmāno bhr̥guśreṣṭhapuraskr̥tāḥ 05178001 bhīṣma uvāca 05178001a tatas tr̥tīye divase same deśe vyavasthitaḥ 05178001c preṣayām āsa me rājan prāpto ’smīti mahāvrataḥ 05178002a tam āgatam ahaṁ śrutvā viṣayāntaṁ mahābalam 05178002c abhyagacchaṁ javenāśu prītyā tejonidhiṁ prabhum 05178003a gāṁ puraskr̥tya rājendra brāhmaṇaiḥ parivāritaḥ 05178003c r̥tvigbhir devakalpaiś ca tathaiva ca purohitaiḥ 05178004a sa mām abhigataṁ dr̥ṣṭvā jāmadagnyaḥ pratāpavān 05178004c pratijagrāha tāṁ pūjāṁ vacanaṁ cedam abravīt 05178005a bhīṣma kāṁ buddhim āsthāya kāśirājasutā tvayā 05178005c akāmeyam ihānītā punaś caiva visarjitā 05178006a vibhraṁśitā tvayā hīyaṁ dharmāvāpteḥ parāvarāt 05178006c parāmr̥ṣṭāṁ tvayā hīmāṁ ko hi gantum ihārhati 05178007a pratyākhyātā hi śālvena tvayā nīteti bhārata 05178007c tasmād imāṁ manniyogāt pratigr̥hṇīṣva bhārata 05178008a svadharmaṁ puruṣavyāghra rājaputrī labhatv iyam 05178008c na yuktam avamāno ’yaṁ kartuṁ rājñā tvayānagha 05178009a tatas taṁ nātimanasaṁ samudīkṣyāham abruvam 05178009c nāham enāṁ punar dadyāṁ bhrātre brahman kathaṁ cana 05178010a śālvasyāham iti prāha purā mām iha bhārgava 05178010c mayā caivābhyanujñātā gatā saubhapuraṁ prati 05178011a na bhayān nāpy anukrośān na lobhān nārthakāmyayā 05178011c kṣatradharmam ahaṁ jahyām iti me vratam āhitam 05178012a atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ 05178012c na kariṣyasi ced etad vākyaṁ me kurupuṁgava 05178013a haniṣyāmi sahāmātyaṁ tvām adyeti punaḥ punaḥ 05178013c saṁrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ 05178014a tam ahaṁ gīrbhir iṣṭābhiḥ punaḥ punar ariṁdamam 05178014c ayācaṁ bhr̥guśārdūlaṁ na caiva praśaśāma saḥ 05178015a tam ahaṁ praṇamya śirasā bhūyo brāhmaṇasattamam 05178015c abruvaṁ kāraṇaṁ kiṁ tad yat tvaṁ yoddhum ihecchasi 05178016a iṣvastraṁ mama bālasya bhavataiva caturvidham 05178016c upadiṣṭaṁ mahābāho śiṣyo ’smi tava bhārgava 05178017a tato mām abravīd rāmaḥ krodhasaṁraktalocanaḥ 05178017c jānīṣe māṁ guruṁ bhīṣma na cemāṁ pratigr̥hṇase 05178017e sutāṁ kāśyasya kauravya matpriyārthaṁ mahīpate 05178018a na hi te vidyate śāntir anyathā kurunandana 05178018c gr̥hāṇemāṁ mahābāho rakṣasva kulam ātmanaḥ 05178018e tvayā vibhraṁśitā hīyaṁ bhartāraṁ nābhigacchati 05178019a tathā bruvantaṁ tam ahaṁ rāmaṁ parapuraṁjayam 05178019c naitad evaṁ punar bhāvi brahmarṣe kiṁ śrameṇa te 05178020a gurutvaṁ tvayi saṁprekṣya jāmadagnya purātanam 05178020c prasādaye tvāṁ bhagavaṁs tyaktaiṣā hi purā mayā 05178021a ko jātu parabhāvāṁ hi nārīṁ vyālīm iva sthitām 05178021c vāsayeta gr̥he jānan strīṇāṁ doṣān mahātyayān 05178022a na bhayād vāsavasyāpi dharmaṁ jahyāṁ mahādyute 05178022c prasīda mā vā yad vā te kāryaṁ tat kuru māciram 05178023a ayaṁ cāpi viśuddhātman purāṇe śrūyate vibho 05178023c maruttena mahābuddhe gītaḥ śloko mahātmanā 05178024a guror apy avaliptasya kāryākāryam ajānataḥ 05178024c utpathapratipannasya kāryaṁ bhavati śāsanam 05178025a sa tvaṁ gurur iti premṇā mayā saṁmānito bhr̥śam 05178025c guruvr̥ttaṁ na jānīṣe tasmād yotsyāmy ahaṁ tvayā 05178026a guruṁ na hanyāṁ samare brāhmaṇaṁ ca viśeṣataḥ 05178026c viśeṣatas tapovr̥ddham evaṁ kṣāntaṁ mayā tava 05178027a udyateṣum atho dr̥ṣṭvā brāhmaṇaṁ kṣatrabandhuvat 05178027c yo hanyāt samare kruddho yudhyantam apalāyinam 05178027e brahmahatyā na tasya syād iti dharmeṣu niścayaḥ 05178028a kṣatriyāṇāṁ sthito dharme kṣatriyo ’smi tapodhana 05178028c yo yathā vartate yasmiṁs tathā tasmin pravartayan 05178028e nādharmaṁ samavāpnoti naraḥ śreyaś ca vindati 05178029a arthe vā yadi vā dharme samartho deśakālavit 05178029c anarthasaṁśayāpannaḥ śreyān niḥsaṁśayena ca 05178030a yasmāt saṁśayite ’rthe ’smin yathānyāyaṁ pravartase 05178030c tasmād yotsyāmi sahitas tvayā rāma mahāhave 05178030e paśya me bāhuvīryaṁ ca vikramaṁ cātimānuṣam 05178031a evaṁ gate ’pi tu mayā yac chakyaṁ bhr̥gunandana 05178031c tat kariṣye kurukṣetre yotsye vipra tvayā saha 05178031e dvaṁdve rāma yatheṣṭaṁ te sajjo bhava mahāmune 05178032a tatra tvaṁ nihato rāma mayā śaraśatācitaḥ 05178032c lapsyase nirjitām̐l lokāñ śastrapūto mahāraṇe 05178033a sa gaccha vinivartasva kurukṣetraṁ raṇapriya 05178033c tatraiṣyāmi mahābāho yuddhāya tvāṁ tapodhana 05178034a api yatra tvayā rāma kr̥taṁ śaucaṁ purā pituḥ 05178034c tatrāham api hatvā tvāṁ śaucaṁ kartāsmi bhārgava 05178035a tatra gacchasva rāma tvaṁ tvaritaṁ yuddhadurmada 05178035c vyapaneṣyāmi te darpaṁ paurāṇaṁ brāhmaṇabruva 05178036a yac cāpi katthase rāma bahuśaḥ pariṣatsu vai 05178036c nirjitāḥ kṣatriyā loke mayaikeneti tac chr̥ṇu 05178037a na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo ’pi vā 05178037c yas te yuddhamayaṁ darpaṁ kāmaṁ ca vyapanāśayet 05178038a so ’haṁ jāto mahābāho bhīṣmaḥ parapuraṁjayaḥ 05178038c vyapaneṣyāmi te darpaṁ yuddhe rāma na saṁśayaḥ 05179001 bhīṣma uvāca 05179001a tato mām abravīd rāmaḥ prahasann iva bhārata 05179001c diṣṭyā bhīṣma mayā sārdhaṁ yoddhum icchasi saṁgare 05179002a ayaṁ gacchāmi kauravya kurukṣetraṁ tvayā saha 05179002c bhāṣitaṁ tat kariṣyāmi tatrāgaccheḥ paraṁtapa 05179003a tatra tvāṁ nihataṁ mātā mayā śaraśatācitam 05179003c jāhnavī paśyatāṁ bhīṣma gr̥dhrakaṅkabaḍāśanam 05179004a kr̥paṇaṁ tvām abhiprekṣya siddhacāraṇasevitā 05179004c mayā vinihataṁ devī rodatām adya pārthiva 05179005a atadarhā mahābhāgā bhagīrathasutā nadī 05179005c yā tvām ajījanan mandaṁ yuddhakāmukam āturam 05179006a ehi gaccha mayā bhīṣma yuddham adyaiva vartatām 05179006c gr̥hāṇa sarvaṁ kauravya rathādi bharatarṣabha 05179007a iti bruvāṇaṁ tam ahaṁ rāmaṁ parapuraṁjayam 05179007c praṇamya śirasā rājann evam astv ity athābruvam 05179008a evam uktvā yayau rāmaḥ kurukṣetraṁ yuyutsayā 05179008c praviśya nagaraṁ cāhaṁ satyavatyai nyavedayam 05179009a tataḥ kr̥tasvastyayano mātrā pratyabhinanditaḥ 05179009c dvijātīn vācya puṇyāhaṁ svasti caiva mahādyute 05179010a ratham āsthāya ruciraṁ rājataṁ pāṇḍurair hayaiḥ 05179010c sūpaskaraṁ svadhiṣṭhānaṁ vaiyāghraparivāraṇam 05179011a upapannaṁ mahāśastraiḥ sarvopakaraṇānvitam 05179011c tat kulīnena vīreṇa hayaśāstravidā nr̥pa 05179012a yuktaṁ sūtena śiṣṭena bahuśo dr̥ṣṭakarmaṇā 05179012c daṁśitaḥ pāṇḍureṇāhaṁ kavacena vapuṣmatā 05179013a pāṇḍuraṁ kārmukaṁ gr̥hya prāyāṁ bharatasattama 05179013c pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 05179014a pāṇḍuraiś cāmaraiś cāpi vījyamāno narādhipa 05179014c śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ 05179015a stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt 05179015c kurukṣetraṁ raṇakṣetram upāyāṁ bharatarṣabha 05179016a te hayāś coditās tena sūtena paramāhave 05179016c avahan māṁ bhr̥śaṁ rājan manomārutaraṁhasaḥ 05179017a gatvāhaṁ tat kurukṣetraṁ sa ca rāmaḥ pratāpavān 05179017c yuddhāya sahasā rājan parākrāntau parasparam 05179018a tataḥ saṁdarśane ’tiṣṭhaṁ rāmasyātitapasvinaḥ 05179018c pragr̥hya śaṅkhapravaraṁ tataḥ prādhamam uttamam 05179019a tatas tatra dvijā rājaṁs tāpasāś ca vanaukasaḥ 05179019c apaśyanta raṇaṁ divyaṁ devāḥ sarṣigaṇās tadā 05179020a tato divyāni mālyāni prādurāsan muhur muhuḥ 05179020c vāditrāṇi ca divyāni meghavr̥ndāni caiva ha 05179021a tatas te tāpasāḥ sarve bhārgavasyānuyāyinaḥ 05179021c prekṣakāḥ samapadyanta parivārya raṇājiram 05179022a tato mām abravīd devī sarvabhūtahitaiṣiṇī 05179022c mātā svarūpiṇī rājan kim idaṁ te cikīrṣitam 05179023a gatvāhaṁ jāmadagnyaṁ taṁ prayāciṣye kurūdvaha 05179023c bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ 05179024a mā maivaṁ putra nirbandhaṁ kuru vipreṇa pārthiva 05179024c jāmadagnyena samare yoddhum ity avabhartsayat 05179025a kiṁ na vai kṣatriyaharo haratulyaparākramaḥ 05179025c viditaḥ putra rāmas te yatas tvaṁ yoddhum icchasi 05179026a tato ’ham abruvaṁ devīm abhivādya kr̥tāñjaliḥ 05179026c sarvaṁ tad bharataśreṣṭha yathāvr̥ttaṁ svayaṁvare 05179027a yathā ca rāmo rājendra mayā pūrvaṁ prasāditaḥ 05179027c kāśirājasutāyāś ca yathā kāmaḥ purātanaḥ 05179028a tataḥ sā rāmam abhyetya jananī me mahānadī 05179028c madarthaṁ tam r̥ṣiṁ devī kṣamayām āsa bhārgavam 05179028e bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco ’bravīt 05179029a sa ca tām āha yācantīṁ bhīṣmam eva nivartaya 05179029c na hi me kurute kāmam ity ahaṁ tam upāgamam 05179030 saṁjaya uvāca 05179030a tato gaṅgā sutasnehād bhīṣmaṁ punar upāgamat 05179030c na cāsyāḥ so ’karod vākyaṁ krodhaparyākulekṣaṇaḥ 05179031a athādr̥śyata dharmātmā bhr̥guśreṣṭho mahātapāḥ 05179031c āhvayām āsa ca punar yuddhāya dvijasattamaḥ 05180001 bhīṣma uvāca 05180001a tam ahaṁ smayann iva raṇe pratyabhāṣaṁ vyavasthitam 05180001c bhūmiṣṭhaṁ notsahe yoddhuṁ bhavantaṁ ratham āsthitaḥ 05180002a āroha syandanaṁ vīra kavacaṁ ca mahābhuja 05180002c badhāna samare rāma yadi yoddhuṁ mayecchasi 05180003a tato mām abravīd rāmaḥ smayamāno raṇājire 05180003c ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat 05180004a sūto me mātariśvā vai kavacaṁ vedamātaraḥ 05180004c susaṁvīto raṇe tābhir yotsye ’haṁ kurunandana 05180005a evaṁ bruvāṇo gāndhāre rāmo māṁ satyavikramaḥ 05180005c śaravrātena mahatā sarvataḥ paryavārayat 05180006a tato ’paśyaṁ jāmadagnyaṁ rathe divye vyavasthitam 05180006c sarvāyudhadhare śrīmaty adbhutopamadarśane 05180007a manasā vihite puṇye vistīrṇe nagaropame 05180007c divyāśvayuji saṁnaddhe kāñcanena vibhūṣite 05180008a dhvajena ca mahābāho somālaṁkr̥talakṣmaṇā 05180008c dhanurdharo baddhatūṇo baddhagodhāṅgulitravān 05180009a sārathyaṁ kr̥tavāṁs tatra yuyutsor akr̥tavraṇaḥ 05180009c sakhā vedavid atyantaṁ dayito bhārgavasya ha 05180010a āhvayānaḥ sa māṁ yuddhe mano harṣayatīva me 05180010c punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ 05180011a tam ādityam ivodyantam anādhr̥ṣyaṁ mahābalam 05180011c kṣatriyāntakaraṁ rāmam ekam ekaḥ samāsadam 05180012a tato ’haṁ bāṇapāteṣu triṣu vāhān nigr̥hya vai 05180012c avatīrya dhanur nyasya padātir r̥ṣisattamam 05180013a abhyagacchaṁ tadā rāmam arciṣyan dvijasattamam 05180013c abhivādya cainaṁ vidhivad abruvaṁ vākyam uttamam 05180014a yotsye tvayā raṇe rāma viśiṣṭenādhikena ca 05180014c guruṇā dharmaśīlena jayam āśāssva me vibho 05180015 rāma uvāca 05180015a evam etat kuruśreṣṭha kartavyaṁ bhūtim icchatā 05180015c dharmo hy eṣa mahābāho viśiṣṭaiḥ saha yudhyatām 05180016a śapeyaṁ tvāṁ na ced evam āgacchethā viśāṁ pate 05180016c yudhyasva tvaṁ raṇe yatto dhairyam ālambya kaurava 05180017a na tu te jayam āśāse tvāṁ hi jetum ahaṁ sthitaḥ 05180017c gaccha yudhyasva dharmeṇa prīto ’smi caritena te 05180018 bhīṣma uvāca 05180018a tato ’haṁ taṁ namaskr̥tya ratham āruhya satvaraḥ 05180018c prādhmāpayaṁ raṇe śaṅkhaṁ punar hemavibhūṣitam 05180019a tato yuddhaṁ samabhavan mama tasya ca bhārata 05180019c divasān subahūn rājan parasparajigīṣayā 05180020a sa me tasmin raṇe pūrvaṁ prāharat kaṅkapatribhiḥ 05180020c ṣaṣṭyā śataiś ca navabhiḥ śarāṇām agnivarcasām 05180021a catvāras tena me vāhāḥ sūtaś caiva viśāṁ pate 05180021c pratiruddhās tathaivāhaṁ samare daṁśitaḥ sthitaḥ 05180022a namaskr̥tya ca devebhyo brāhmaṇebhyaś ca bhārata 05180022c tam ahaṁ smayann iva raṇe pratyabhāṣaṁ vyavasthitam 05180023a ācāryatā mānitā me nirmaryāde hy api tvayi 05180023c bhūyas tu śr̥ṇu me brahman saṁpadaṁ dharmasaṁgrahe 05180024a ye te vedāḥ śarīrasthā brāhmaṇyaṁ yac ca te mahat 05180024c tapaś ca sumahat taptaṁ na tebhyaḥ praharāmy aham 05180025a prahare kṣatradharmasya yaṁ tvaṁ rāma samāsthitaḥ 05180025c brāhmaṇaḥ kṣatriyatvaṁ hi yāti śastrasamudyamāt 05180026a paśya me dhanuṣo vīryaṁ paśya bāhvor balaṁ ca me 05180026c eṣa te kārmukaṁ vīra dvidhā kurmi sasāyakam 05180027a tasyāhaṁ niśitaṁ bhallaṁ prāhiṇvaṁ bharatarṣabha 05180027c tenāsya dhanuṣaḥ koṭiś chinnā bhūmim athāgamat 05180028a nava cāpi pr̥ṣatkānāṁ śatāni nataparvaṇām 05180028c prāhiṇvaṁ kaṅkapatrāṇāṁ jāmadagnyarathaṁ prati 05180029a kāye viṣaktās tu tadā vāyunābhisamīritāḥ 05180029c celuḥ kṣaranto rudhiraṁ nāgā iva ca te śarāḥ 05180030a kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṁ vraṇaiḥ 05180030c babhau rāmas tadā rājan merur dhātūn ivotsr̥jan 05180031a hemantānte ’śoka iva raktastabakamaṇḍitaḥ 05180031c babhau rāmas tadā rājan kva cit kiṁśukasaṁnibhaḥ 05180032a tato ’nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ 05180032c hemapuṅkhān suniśitāñ śarāṁs tān hi vavarṣa saḥ 05180033a te samāsādya māṁ raudrā bahudhā marmabhedinaḥ 05180033c akampayan mahāvegāḥ sarpānalaviṣopamāḥ 05180034a tato ’haṁ samavaṣṭabhya punar ātmānam āhave 05180034c śatasaṁkhyaiḥ śaraiḥ kruddhas tadā rāmam avākiram 05180035a sa tair agnyarkasaṁkāśaiḥ śarair āśīviṣopamaiḥ 05180035c śitair abhyardito rāmo mandacetā ivābhavat 05180036a tato ’haṁ kr̥payāviṣṭo vinindyātmānam ātmanā 05180036c dhig dhig ity abruvaṁ yuddhaṁ kṣatraṁ ca bharatarṣabha 05180037a asakr̥c cābruvaṁ rājañ śokavegapariplutaḥ 05180037c aho bata kr̥taṁ pāpaṁ mayedaṁ kṣatrakarmaṇā 05180038a gurur dvijātir dharmātmā yad evaṁ pīḍitaḥ śaraiḥ 05180038c tato na prāharaṁ bhūyo jāmadagnyāya bhārata 05180039a athāvatāpya pr̥thivīṁ pūṣā divasasaṁkṣaye 05180039c jagāmāstaṁ sahasrāṁśus tato yuddham upāramat 05181001 bhīṣma uvāca 05181001a ātmanas tu tataḥ sūto hayānāṁ ca viśāṁ pate 05181001c mama cāpanayām āsa śalyān kuśalasaṁmataḥ 05181002a snātopavr̥ttais turagair labdhatoyair avihvalaiḥ 05181002c prabhāta udite sūrye tato yuddham avartata 05181003a dr̥ṣṭvā māṁ tūrṇam āyāntaṁ daṁśitaṁ syandane sthitam 05181003c akarod ratham atyarthaṁ rāmaḥ sajjaṁ pratāpavān 05181004a tato ’haṁ rāmam āyāntaṁ dr̥ṣṭvā samarakāṅkṣiṇam 05181004c dhanuḥśreṣṭhaṁ samutsr̥jya sahasāvataraṁ rathāt 05181005a abhivādya tathaivāhaṁ ratham āruhya bhārata 05181005c yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ 05181006a tato māṁ śaravarṣeṇa mahatā samavākirat 05181006c ahaṁ ca śaravarṣeṇa varṣantaṁ samavākiram 05181007a saṁkruddho jāmadagnyas tu punar eva patatriṇaḥ 05181007c preṣayām āsa me rājan dīptāsyān uragān iva 05181008a tān ahaṁ niśitair bhallaiḥ śataśo ’tha sahasraśaḥ 05181008c acchidaṁ sahasā rājann antarikṣe punaḥ punaḥ 05181009a tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān 05181009c mayi pracodayām āsa tāny ahaṁ pratyaṣedhayam 05181010a astrair eva mahābāho cikīrṣann adhikāṁ kriyām 05181010c tato divi mahān nādaḥ prādurāsīt samantataḥ 05181011a tato ’ham astraṁ vāyavyaṁ jāmadagnye prayuktavān 05181011c pratyājaghne ca tad rāmo guhyakāstreṇa bhārata 05181012a tato ’stram aham āgneyam anumantrya prayuktavān 05181012c vāruṇenaiva rāmas tad vārayām āsa me vibhuḥ 05181013a evam astrāṇi divyāni rāmasyāham avārayam 05181013c rāmaś ca mama tejasvī divyāstravid ariṁdamaḥ 05181014a tato māṁ savyato rājan rāmaḥ kurvan dvijottamaḥ 05181014c urasy avidhyat saṁkruddho jāmadagnyo mahābalaḥ 05181015a tato ’haṁ bharataśreṣṭha saṁnyaṣīdaṁ rathottame 05181015c atha māṁ kaśmalāviṣṭaṁ sūtas tūrṇam apāvahat 05181015e gorutaṁ bharataśreṣṭha rāmabāṇaprapīḍitam 05181016a tato mām apayātaṁ vai bhr̥śaṁ viddham acetasam 05181016c rāmasyānucarā hr̥ṣṭāḥ sarve dr̥ṣṭvā pracukruśuḥ 05181016e akr̥tavraṇaprabhr̥tayaḥ kāśikanyā ca bhārata 05181017a tatas tu labdhasaṁjño ’haṁ jñātvā sūtam athābruvam 05181017c yāhi sūta yato rāmaḥ sajjo ’haṁ gatavedanaḥ 05181018a tato mām avahat sūto hayaiḥ paramaśobhitaiḥ 05181018c nr̥tyadbhir iva kauravya mārutapratimair gatau 05181019a tato ’haṁ rāmam āsādya bāṇajālena kaurava 05181019c avākiraṁ susaṁrabdhaḥ saṁrabdhaṁ vijigīṣayā 05181020a tān āpatata evāsau rāmo bāṇān ajihmagān 05181020c bāṇair evācchinat tūrṇam ekaikaṁ tribhir āhave 05181021a tatas te mr̥ditāḥ sarve mama bāṇāḥ susaṁśitāḥ 05181021c rāmabāṇair dvidhā chinnāḥ śataśo ’tha mahāhave 05181022a tataḥ punaḥ śaraṁ dīptaṁ suprabhaṁ kālasaṁmitam 05181022c asr̥jaṁ jāmadagnyāya rāmāyāhaṁ jighāṁsayā 05181023a tena tv abhihato gāḍhaṁ bāṇacchedavaśaṁ gataḥ 05181023c mumoha sahasā rāmo bhūmau ca nipapāta ha 05181024a tato hāhākr̥taṁ sarvaṁ rāme bhūtalam āśrite 05181024c jagad bhārata saṁvignaṁ yathārkapatane ’bhavat 05181025a tata enaṁ susaṁvignāḥ sarva evābhidudruvuḥ 05181025c tapodhanās te sahasā kāśyā ca bhr̥gunandanam 05181026a ta enaṁ saṁpariṣvajya śanair āśvāsayaṁs tadā 05181026c pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava 05181027a tataḥ sa vihvalo vākyaṁ rāma utthāya mābravīt 05181027c tiṣṭha bhīṣma hato ’sīti bāṇaṁ saṁdhāya kārmuke 05181028a sa mukto nyapatat tūrṇaṁ pārśve savye mahāhave 05181028c yenāhaṁ bhr̥śasaṁvigno vyāghūrṇita iva drumaḥ 05181029a hatvā hayāṁs tato rājañ śīghrāstreṇa mahāhave 05181029c avākiran māṁ viśrabdho bāṇais tair lomavāhibhiḥ 05181030a tato ’ham api śīghrāstraṁ samare ’prativāraṇam 05181030c avāsr̥jaṁ mahābāho te ’ntarādhiṣṭhitāḥ śarāḥ 05181030e rāmasya mama caivāśu vyomāvr̥tya samantataḥ 05181031a na sma sūryaḥ pratapati śarajālasamāvr̥taḥ 05181031c mātariśvāntare tasmin megharuddha ivānadat 05181032a tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ 05181032c abhitāpāt svabhāvāc ca pāvakaḥ samajāyata 05181033a te śarāḥ svasamutthena pradīptāś citrabhānunā 05181033c bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire 05181034a tadā śatasahasrāṇi prayutāny arbudāni ca 05181034c ayutāny atha kharvāṇi nikharvāṇi ca kaurava 05181034e rāmaḥ śarāṇāṁ saṁkruddho mayi tūrṇam apātayat 05181035a tato ’haṁ tān api raṇe śarair āśīviṣopamaiḥ 05181035c saṁchidya bhūmau nr̥pate ’pātayaṁ pannagān iva 05181036a evaṁ tad abhavad yuddhaṁ tadā bharatasattama 05181036c saṁdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ 05182001 bhīṣma uvāca 05182001a samāgatasya rāmeṇa punar evātidāruṇam 05182001c anyedyus tumulaṁ yuddhaṁ tadā bharatasattama 05182002a tato divyāstravic chūro divyāny astrāṇy anekaśaḥ 05182002c ayojayata dharmātmā divase divase vibhuḥ 05182003a tāny ahaṁ tatpratīghātair astrair astrāṇi bhārata 05182003c vyadhamaṁ tumule yuddhe prāṇāṁs tyaktvā sudustyajān 05182004a astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ 05182004c akrudhyata mahātejās tyaktaprāṇaḥ sa saṁyuge 05182005a tataḥ śaktiṁ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā 05182005c kālotsr̥ṣṭāṁ prajvalitām ivolkāṁ; saṁdīptāgrāṁ tejasāvr̥tya lokān 05182006a tato ’haṁ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām 05182006c chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhiḥ 05182007a tasyāṁ chinnāyāṁ krodhadīpto ’tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ 05182007c tāsāṁ rūpaṁ bhārata nota śakyaṁ; tejasvitvāl lāghavāc caiva vaktum 05182008a kiṁ tv evāhaṁ vihvalaḥ saṁpradr̥śya; digbhyaḥ sarvās tā maholkā ivāgneḥ 05182008c nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṁkṣaye 05182009a tato jālaṁ bāṇamayaṁ vivr̥tya; saṁdr̥śya bhittvā śarajālena rājan 05182009c dvādaśeṣūn prāhiṇavaṁ raṇe ’haṁ; tataḥ śaktīr vyadhamaṁ ghorarūpāḥ 05182010a tato ’parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ 05182010c vicitritāḥ kāñcanapaṭṭanaddhā; yathā maholkā jvalitās tathā tāḥ 05182011a tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra 05182011c bāṇair divyair jāmadagnyasya saṁkhye; divyāṁś cāśvān abhyavarṣaṁ sasūtān 05182012a nirmuktānāṁ pannagānāṁ sarūpā; dr̥ṣṭvā śaktīr hemacitrā nikr̥ttāḥ 05182012c prāduścakre divyam astraṁ mahātmā; krodhāviṣṭo haihayeśapramāthī 05182013a tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṁ pradīptāḥ 05182013c samācinoc cāpi bhr̥śaṁ śarīraṁ; hayān sūtaṁ sarathaṁ caiva mahyam 05182014a rathaḥ śarair me nicitaḥ sarvato ’bhūt; tathā hayāḥ sārathiś caiva rājan 05182014c yugaṁ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakr̥tto ’tha bhagnaḥ 05182015a tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṁ guruṁ tam 05182015c sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṁ mumuce bhūri raktam 05182016a yathā rāmo bāṇajālābhitaptas; tathaivāhaṁ subhr̥śaṁ gāḍhaviddhaḥ 05182016c tato yuddhaṁ vyaramac cāparāhṇe; bhānāv astaṁ prārthayāne mahīdhram 05183001 bhīṣma uvāca 05183001a tataḥ prabhāte rājendra sūrye vimala udgate 05183001c bhārgavasya mayā sārdhaṁ punar yuddham avartata 05183002a tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṁ varaḥ 05183002c vavarṣa śaravarṣāṇi mayi śakra ivācale 05183003a tena sūto mama suhr̥c charavarṣeṇa tāḍitaḥ 05183003c nipapāta rathopasthe mano mama viṣādayan 05183004a tataḥ sūtaḥ sa me ’tyarthaṁ kaśmalaṁ prāviśan mahat 05183004c pr̥thivyāṁ ca śarāghātān nipapāta mumoha ca 05183005a tataḥ sūto ’jahāt prāṇān rāmabāṇaprapīḍitaḥ 05183005c muhūrtād iva rājendra māṁ ca bhīr āviśat tadā 05183006a tataḥ sūte hate rājan kṣipatas tasya me śarān 05183006c pramattamanaso rāmaḥ prāhiṇon mr̥tyusaṁmitān 05183007a tataḥ sūtavyasaninaṁ viplutaṁ māṁ sa bhārgavaḥ 05183007c śareṇābhyahanad gāḍhaṁ vikr̥ṣya balavad dhanuḥ 05183008a sa me jatrvantare rājan nipatya rudhirāśanaḥ 05183008c mayaiva saha rājendra jagāma vasudhātalam 05183009a matvā tu nihataṁ rāmas tato māṁ bharatarṣabha 05183009c meghavad vyanadac coccair jahr̥ṣe ca punaḥ punaḥ 05183010a tathā tu patite rājan mayi rāmo mudā yutaḥ 05183010c udakrośan mahānādaṁ saha tair anuyāyibhiḥ 05183011a mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ 05183011c āgatā ye ca yuddhaṁ taj janās tatra didr̥kṣavaḥ 05183011e ārtiṁ paramikāṁ jagmus te tadā mayi pātite 05183012a tato ’paśyaṁ pātito rājasiṁha; dvijān aṣṭau sūryahutāśanābhān 05183012c te māṁ samantāt parivārya tasthuḥ; svabāhubhiḥ parigr̥hyājimadhye 05183013a rakṣyamāṇaś ca tair viprair nāhaṁ bhūmim upāspr̥śam 05183013c antarikṣe sthito hy asmi tair viprair bāndhavair iva 05183013e svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ 05183014a tatas te brāhmaṇā rājann abruvan parigr̥hya mām 05183014c mā bhair iti samaṁ sarve svasti te ’stv iti cāsakr̥t 05183015a tatas teṣām ahaṁ vāgbhis tarpitaḥ sahasotthitaḥ 05183015c mātaraṁ saritāṁ śreṣṭhām apaśyaṁ ratham āsthitām 05183016a hayāś ca me saṁgr̥hītās tayā vai; mahānadyā saṁyati kauravendra 05183016c pādau jananyāḥ pratipūjya cāhaṁ; tathārṣṭiṣeṇaṁ ratham abhyaroham 05183017a rarakṣa sā mama rathaṁ hayāṁś copaskarāṇi ca 05183017c tām ahaṁ prāñjalir bhūtvā punar eva vyasarjayam 05183018a tato ’haṁ svayam udyamya hayāṁs tān vātaraṁhasaḥ 05183018c ayudhyaṁ jāmadagnyena nivr̥tte ’hani bhārata 05183019a tato ’haṁ bharataśreṣṭha vegavantaṁ mahābalam 05183019c amuñcaṁ samare bāṇaṁ rāmāya hr̥dayacchidam 05183020a tato jagāma vasudhāṁ bāṇavegaprapīḍitaḥ 05183020c jānubhyāṁ dhanur utsr̥jya rāmo mohavaśaṁ gataḥ 05183021a tatas tasmin nipatite rāme bhūrisahasrade 05183021c āvavrur jaladā vyoma kṣaranto rudhiraṁ bahu 05183022a ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ 05183022c arkaṁ ca sahasā dīptaṁ svarbhānur abhisaṁvr̥ṇot 05183023a vavuś ca vātāḥ paruṣāś calitā ca vasuṁdharā 05183023c gr̥dhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ 05183024a dīptāyāṁ diśi gomāyur dāruṇaṁ muhur unnadat 05183024c anāhatā dundubhayo vinedur bhr̥śanisvanāḥ 05183025a etad autpātikaṁ ghoram āsīd bharatasattama 05183025c visaṁjñakalpe dharaṇīṁ gate rāme mahātmani 05183026a tato ravir mandamarīcimaṇḍalo; jagāmāstaṁ pāṁsupuñjāvagāḍhaḥ 05183026c niśā vyagāhat sukhaśītamārutā; tato yuddhaṁ pratyavahārayāvaḥ 05183027a evaṁ rājann avahāro babhūva; tataḥ punar vimale ’bhūt sughoram 05183027c kālyaṁ kālyaṁ viṁśatiṁ vai dināni; tathaiva cānyāni dināni trīṇi 05184001 bhīṣma uvāca 05184001a tato ’haṁ niśi rājendra praṇamya śirasā tadā 05184001c brāhmaṇānāṁ pitr̥̄ṇāṁ ca devatānāṁ ca sarvaśaḥ 05184002a naktaṁcarāṇāṁ bhūtānāṁ rajanyāś ca viśāṁ pate 05184002c śayanaṁ prāpya rahite manasā samacintayam 05184003a jāmadagnyena me yuddham idaṁ paramadāruṇam 05184003c ahāni subahūny adya vartate sumahātyayam 05184004a na ca rāmaṁ mahāvīryaṁ śaknomi raṇamūrdhani 05184004c vijetuṁ samare vipraṁ jāmadagnyaṁ mahābalam 05184005a yadi śakyo mayā jetuṁ jāmadagnyaḥ pratāpavān 05184005c daivatāni prasannāni darśayantu niśāṁ mama 05184006a tato ’haṁ niśi rājendra prasuptaḥ śaravikṣataḥ 05184006c dakṣiṇenaiva pārśvena prabhātasamaye iva 05184007a tato ’haṁ vipramukhyais tair yair asmi patito rathāt 05184007c utthāpito dhr̥taś caiva mā bhair iti ca sāntvitaḥ 05184008a ta eva māṁ mahārāja svapnadarśanam etya vai 05184008c parivāryābruvan vākyaṁ tan nibodha kurūdvaha 05184009a uttiṣṭha mā bhair gāṅgeya bhayaṁ te nāsti kiṁ cana 05184009c rakṣāmahe naravyāghra svaśarīraṁ hi no bhavān 05184010a na tvāṁ rāmo raṇe jetā jāmadagnyaḥ kathaṁ cana 05184010c tvam eva samare rāmaṁ vijetā bharatarṣabha 05184011a idam astraṁ sudayitaṁ pratyabhijñāsyate bhavān 05184011c viditaṁ hi tavāpy etat pūrvasmin dehadhāraṇe 05184012a prājāpatyaṁ viśvakr̥taṁ prasvāpaṁ nāma bhārata 05184012c na hīdaṁ veda rāmo ’pi pr̥thivyāṁ vā pumān kva cit 05184013a tat smarasva mahābāho bhr̥śaṁ saṁyojayasva ca 05184013c na ca rāmaḥ kṣayaṁ gantā tenāstreṇa narādhipa 05184014a enasā ca na yogaṁ tvaṁ prāpsyase jātu mānada 05184014c svapsyate jāmadagnyo ’sau tvadbāṇabalapīḍitaḥ 05184015a tato jitvā tvam evainaṁ punar utthāpayiṣyasi 05184015c astreṇa dayitenājau bhīṣma saṁbodhanena vai 05184016a evaṁ kuruṣva kauravya prabhāte ratham āsthitaḥ 05184016c prasuptaṁ vā mr̥taṁ vāpi tulyaṁ manyāmahe vayam 05184017a na ca rāmeṇa martavyaṁ kadā cid api pārthiva 05184017c tataḥ samutpannam idaṁ prasvāpaṁ yujyatām iti 05184018a ity uktvāntarhitā rājan sarva eva dvijottamāḥ 05184018c aṣṭau sadr̥śarūpās te sarve bhāsvaramūrtayaḥ 05185001 bhīṣma uvāca 05185001a tato rātryāṁ vyatītāyāṁ pratibuddho ’smi bhārata 05185001c taṁ ca saṁcintya vai svapnam avāpaṁ harṣam uttamam 05185002a tataḥ samabhavad yuddhaṁ mama tasya ca bhārata 05185002c tumulaṁ sarvabhūtānāṁ lomaharṣaṇam adbhutam 05185003a tato bāṇamayaṁ varṣaṁ vavarṣa mayi bhārgavaḥ 05185003c nyavārayam ahaṁ taṁ ca śarajālena bhārata 05185004a tataḥ paramasaṁkruddhaḥ punar eva mahātapāḥ 05185004c hyastanenaiva kopena śaktiṁ vai prāhiṇon mayi 05185005a indrāśanisamasparśāṁ yamadaṇḍopamaprabhām 05185005c jvalantīm agnivat saṁkhye lelihānāṁ samantataḥ 05185006a tato bharataśārdūla dhiṣṇyam ākāśagaṁ yathā 05185006c sā mām abhyahanat tūrṇam aṁsadeśe ca bhārata 05185007a athāsr̥ṅ me ’sravad ghoraṁ girer gairikadhātuvat 05185007c rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa 05185008a tato ’haṁ jāmadagnyāya bhr̥śaṁ krodhasamanvitaḥ 05185008c preṣayaṁ mr̥tyusaṁkāśaṁ bāṇaṁ sarpaviṣopamam 05185009a sa tenābhihato vīro lalāṭe dvijasattamaḥ 05185009c aśobhata mahārāja saśr̥ṅga iva parvataḥ 05185010a sa saṁrabdhaḥ samāvr̥tya bāṇaṁ kālāntakopamam 05185010c saṁdadhe balavat kr̥ṣya ghoraṁ śatrunibarhaṇam 05185011a sa vakṣasi papātograḥ śaro vyāla iva śvasan 05185011c mahīṁ rājaṁs tataś cāham agacchaṁ rudhirāvilaḥ 05185012a avāpya tu punaḥ saṁjñāṁ jāmadagnyāya dhīmate 05185012c prāhiṇvaṁ vimalāṁ śaktiṁ jvalantīm aśanīm iva 05185013a sā tasya dvijamukhyasya nipapāta bhujāntare 05185013c vihvalaś cābhavad rājan vepathuś cainam āviśat 05185014a tata enaṁ pariṣvajya sakhā vipro mahātapāḥ 05185014c akr̥tavraṇaḥ śubhair vākyair āśvāsayad anekadhā 05185015a samāśvastas tadā rāmaḥ krodhāmarṣasamanvitaḥ 05185015c prāduścakre tadā brāhmaṁ paramāstraṁ mahāvrataḥ 05185016a tatas tatpratighātārthaṁ brāhmam evāstram uttamam 05185016c mayā prayuktaṁ jajvāla yugāntam iva darśayat 05185017a tayor brahmāstrayor āsīd antarā vai samāgamaḥ 05185017c asaṁprāpyaiva rāmaṁ ca māṁ ca bhāratasattama 05185018a tato vyomni prādurabhūt teja eva hi kevalam 05185018c bhūtāni caiva sarvāṇi jagmur ārtiṁ viśāṁ pate 05185019a r̥ṣayaś ca sagandharvā devatāś caiva bhārata 05185019c saṁtāpaṁ paramaṁ jagmur astratejobhipīḍitāḥ 05185020a tataś cacāla pr̥thivī saparvatavanadrumā 05185020c saṁtaptāni ca bhūtāni viṣādaṁ jagmur uttamam 05185021a prajajvāla nabho rājan dhūmāyante diśo daśa 05185021c na sthātum antarikṣe ca śekur ākāśagās tadā 05185022a tato hāhākr̥te loke sadevāsurarākṣase 05185022c idam antaram ity eva yoktukāmo ’smi bhārata 05185023a prasvāpam astraṁ dayitaṁ vacanād brahmavādinām 05185023c cintitaṁ ca tad astraṁ me manasi pratyabhāt tadā 05186001 bhīṣma uvāca 05186001a tato halahalāśabdo divi rājan mahān abhūt 05186001c prasvāpaṁ bhīṣma mā srākṣīr iti kauravanandana 05186002a ayuñjam eva caivāhaṁ tad astraṁ bhr̥gunandane 05186002c prasvāpaṁ māṁ prayuñjānaṁ nārado vākyam abravīt 05186003a ete viyati kauravya divi devagaṇāḥ sthitāḥ 05186003c te tvāṁ nivārayanty adya prasvāpaṁ mā prayojaya 05186004a rāmas tapasvī brahmaṇyo brāhmaṇaś ca guruś ca te 05186004c tasyāvamānaṁ kauravya mā sma kārṣīḥ kathaṁ cana 05186005a tato ’paśyaṁ diviṣṭhān vai tān aṣṭau brahmavādinaḥ 05186005c te māṁ smayanto rājendra śanakair idam abruvan 05186006a yathāha bharataśreṣṭha nāradas tat tathā kuru 05186006c etad dhi paramaṁ śreyo lokānāṁ bharatarṣabha 05186007a tataś ca pratisaṁhr̥tya tad astraṁ svāpanaṁ mr̥dhe 05186007c brahmāstraṁ dīpayāṁ cakre tasmin yudhi yathāvidhi 05186008a tato rāmo ruṣito rājaputra; dr̥ṣṭvā tad astraṁ vinivartitaṁ vai 05186008c jito ’smi bhīṣmeṇa sumandabuddhir; ity eva vākyaṁ sahasā vyamuñcat 05186009a tato ’paśyat pitaraṁ jāmadagnyaḥ; pitus tathā pitaraṁ tasya cānyam 05186009c ta evainaṁ saṁparivārya tasthur; ūcuś cainaṁ sāntvapūrvaṁ tadānīm 05186010a mā smaivaṁ sāhasaṁ vatsa punaḥ kārṣīḥ kathaṁ cana 05186010c bhīṣmeṇa saṁyugaṁ gantuṁ kṣatriyeṇa viśeṣataḥ 05186011a kṣatriyasya tu dharmo ’yaṁ yad yuddhaṁ bhr̥gunandana 05186011c svādhyāyo vratacaryā ca brāhmaṇānāṁ paraṁ dhanam 05186012a idaṁ nimitte kasmiṁś cid asmābhir upamantritam 05186012c śastradhāraṇam atyugraṁ tac ca kāryaṁ kr̥taṁ tvayā 05186013a vatsa paryāptam etāvad bhīṣmeṇa saha saṁyuge 05186013c vimardas te mahābāho vyapayāhi raṇād itaḥ 05186014a paryāptam etad bhadraṁ te tava kārmukadhāraṇam 05186014c visarjayaitad durdharṣa tapas tapyasva bhārgava 05186015a eṣa bhīṣmaḥ śāṁtanavo devaiḥ sarvair nivāritaḥ 05186015c nivartasva raṇād asmād iti caiva pracoditaḥ 05186016a rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ 05186016c na hi rāmo raṇe jetuṁ tvayā nyāyyaḥ kurūdvaha 05186016e mānaṁ kuruṣva gāṅgeya brāhmaṇasya raṇājire 05186017a vayaṁ tu guravas tubhyaṁ tatas tvāṁ vārayāmahe 05186017c bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka 05186018a gāṅgeyaḥ śaṁtanoḥ putro vasur eṣa mahāyaśāḥ 05186018c kathaṁ tvayā raṇe jetuṁ rāma śakyo nivarta vai 05186019a arjunaḥ pāṇḍavaśreṣṭhaḥ puraṁdarasuto balī 05186019c naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ 05186020a savyasācīti vikhyātas triṣu lokeṣu vīryavān 05186020c bhīṣmamr̥tyur yathākālaṁ vihito vai svayaṁbhuvā 05186021a evam uktaḥ sa pitr̥bhiḥ pitr̥̄n rāmo ’bravīd idam 05186021c nāhaṁ yudhi nivarteyam iti me vratam āhitam 05186022a na nivartitapūrvaṁ ca kadā cid raṇamūrdhani 05186022c nivartyatām āpageyaḥ kāmaṁ yuddhāt pitāmahāḥ 05186022e na tv ahaṁ vinivartiṣye yuddhād asmāt kathaṁ cana 05186023a tatas te munayo rājann r̥cīkapramukhās tadā 05186023c nāradenaiva sahitāḥ samāgamyedam abruvan 05186024a nivartasva raṇāt tāta mānayasva dvijottamān 05186024c nety avocam ahaṁ tāṁś ca kṣatradharmavyapekṣayā 05186025a mama vratam idaṁ loke nāhaṁ yuddhāt kathaṁ cana 05186025c vimukho vinivarteyaṁ pr̥ṣṭhato ’bhyāhataḥ śaraiḥ 05186026a nāhaṁ lobhān na kārpaṇyān na bhayān nārthakāraṇāt 05186026c tyajeyaṁ śāśvataṁ dharmam iti me niścitā matiḥ 05186027a tatas te munayaḥ sarve nāradapramukhā nr̥pa 05186027c bhāgīrathī ca me mātā raṇamadhyaṁ prapedire 05186028a tathaivāttaśaro dhanvī tathaiva dr̥ḍhaniścayaḥ 05186028c sthito ’ham āhave yoddhuṁ tatas te rāmam abruvan 05186028e sametya sahitā bhūyaḥ samare bhr̥gunandanam 05186029a nāvanītaṁ hi hr̥dayaṁ viprāṇāṁ śāmya bhārgava 05186029c rāma rāma nivartasva yuddhād asmād dvijottama 05186029e avadhyo hi tvayā bhīṣmas tvaṁ ca bhīṣmasya bhārgava 05186030a evaṁ bruvantas te sarve pratirudhya raṇājiram 05186030c nyāsayāṁ cakrire śastraṁ pitaro bhr̥gunandanam 05186031a tato ’haṁ punar evātha tān aṣṭau brahmavādinaḥ 05186031c adrākṣaṁ dīpyamānān vai grahān aṣṭāv ivoditān 05186032a te māṁ sapraṇayaṁ vākyam abruvan samare sthitam 05186032c praihi rāmaṁ mahābāho guruṁ lokahitaṁ kuru 05186033a dr̥ṣṭvā nivartitaṁ rāmaṁ suhr̥dvākyena tena vai 05186033c lokānāṁ ca hitaṁ kurvann aham apy ādade vacaḥ 05186034a tato ’haṁ rāmam āsādya vavande bhr̥śavikṣataḥ 05186034c rāmaś cābhyutsmayan premṇā mām uvāca mahātapāḥ 05186035a tvatsamo nāsti loke ’smin kṣatriyaḥ pr̥thivīcaraḥ 05186035c gamyatāṁ bhīṣma yuddhe ’smiṁs toṣito ’haṁ bhr̥śaṁ tvayā 05186036a mama caiva samakṣaṁ tāṁ kanyām āhūya bhārgavaḥ 05186036c uvāca dīnayā vācā madhye teṣāṁ tapasvinām 05187001 rāma uvāca 05187001a pratyakṣam etal lokānāṁ sarveṣām eva bhāmini 05187001c yathā mayā paraṁ śaktyā kr̥taṁ vai pauruṣaṁ mahat 05187002a na caiva yudhi śaknomi bhīṣmaṁ śastrabhr̥tāṁ varam 05187002c viśeṣayitum atyartham uttamāstrāṇi darśayan 05187003a eṣā me paramā śaktir etan me paramaṁ balam 05187003c yatheṣṭaṁ gamyatāṁ bhadre kim anyad vā karomi te 05187004a bhīṣmam eva prapadyasva na te ’nyā vidyate gatiḥ 05187004c nirjito hy asmi bhīṣmeṇa mahāstrāṇi pramuñcatā 05187005 bhīṣma uvāca 05187005a evam uktvā tato rāmo viniḥśvasya mahāmanāḥ 05187005c tūṣṇīm āsīt tadā kanyā provāca bhr̥gunandanam 05187006a bhagavann evam evaitad yathāha bhagavāṁs tathā 05187006c ajeyo yudhi bhīṣmo ’yam api devair udāradhīḥ 05187007a yathāśakti yathotsāhaṁ mama kāryaṁ kr̥taṁ tvayā 05187007c anidhāya raṇe vīryam astrāṇi vividhāni ca 05187008a na caiṣa śakyate yuddhe viśeṣayitum antataḥ 05187008c na cāham enaṁ yāsyāmi punar bhīṣmaṁ kathaṁ cana 05187009a gamiṣyāmi tu tatrāhaṁ yatra bhīṣmaṁ tapodhana 05187009c samare pātayiṣyāmi svayam eva bhr̥gūdvaha 05187010a evam uktvā yayau kanyā roṣavyākulalocanā 05187010c tapase dhr̥tasaṁkalpā mama cintayatī vadham 05187011a tato mahendraṁ saha tair munibhir bhr̥gusattamaḥ 05187011c yathāgataṁ yayau rāmo mām upāmantrya bhārata 05187012a tato ’haṁ ratham āruhya stūyamāno dvijātibhiḥ 05187012c praviśya nagaraṁ mātre satyavatyai nyavedayam 05187012e yathāvr̥ttaṁ mahārāja sā ca māṁ pratyanandata 05187013a puruṣāṁś cādiśaṁ prājñān kanyāvr̥ttāntakarmaṇi 05187013c divase divase hy asyā gatajalpitaceṣṭitam 05187013e pratyāharaṁś ca me yuktāḥ sthitāḥ priyahite mama 05187014a yadaiva hi vanaṁ prāyāt kanyā sā tapase dhr̥tā 05187014c tadaiva vyathito dīno gatacetā ivābhavam 05187015a na hi māṁ kṣatriyaḥ kaś cid vīryeṇa vijayed yudhi 05187015c r̥te brahmavidas tāta tapasā saṁśitavratāt 05187016a api caitan mayā rājan nārade ’pi niveditam 05187016c vyāse caiva bhayāt kāryaṁ tau cobhau mām avocatām 05187017a na viṣādas tvayā kāryo bhīṣma kāśisutāṁ prati 05187017c daivaṁ puruṣakāreṇa ko nivartitum utsahet 05187018a sā tu kanyā mahārāja praviśyāśramamaṇḍalam 05187018c yamunātīram āśritya tapas tepe ’timānuṣam 05187019a nirāhārā kr̥śā rūkṣā jaṭilā malapaṅkinī 05187019c ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā 05187020a yamunātīram āsādya saṁvatsaram athāparam 05187020c udavāsaṁ nirāhārā pārayām āsa bhāminī 05187021a śīrṇaparṇena caikena pārayām āsa cāparam 05187021c saṁvatsaraṁ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā 05187022a evaṁ dvādaśa varṣāṇi tāpayām āsa rodasī 05187022c nivartyamānāpi tu sā jñātibhir naiva śakyate 05187023a tato ’gamad vatsabhūmiṁ siddhacāraṇasevitām 05187023c āśramaṁ puṇyaśīlānāṁ tāpasānāṁ mahātmanām 05187024a tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam 05187024c vyacarat kāśikanyā sā yathākāmavicāriṇī 05187025a nandāśrame mahārāja tatolūkāśrame śubhe 05187025c cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca 05187026a prayāge devayajane devāraṇyeṣu caiva ha 05187026c bhogavatyāṁ tathā rājan kauśikasyāśrame tathā 05187027a māṇḍavyasyāśrame rājan dilīpasyāśrame tathā 05187027c rāmahrade ca kauravya pailagārgyasya cāśrame 05187028a eteṣu tīrtheṣu tadā kāśikanyā viśāṁ pate 05187028c āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ 05187029a tām abravīt kauraveya mama mātā jalotthitā 05187029c kimarthaṁ kliśyase bhadre tathyam etad bravīhi me 05187030a sainām athābravīd rājan kr̥tāñjalir aninditā 05187030c bhīṣmo rāmeṇa samare na jitaś cārulocane 05187031a ko ’nyas tam utsahej jetum udyateṣuṁ mahīpatim 05187031c sāhaṁ bhīṣmavināśāya tapas tapsye sudāruṇam 05187032a carāmi pr̥thivīṁ devi yathā hanyām ahaṁ nr̥pam 05187032c etad vrataphalaṁ dehe parasmin syād yathā hi me 05187033a tato ’bravīt sāgaragā jihmaṁ carasi bhāmini 05187033c naiṣa kāmo ’navadyāṅgi śakyaḥ prāptuṁ tvayābale 05187034a yadi bhīṣmavināśāya kāśye carasi vai vratam 05187034c vratasthā ca śarīraṁ tvaṁ yadi nāma vimokṣyasi 05187034e nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā 05187035a dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī 05187035c bhīmagrāhavatī ghorā sarvabhūtabhayaṁkarī 05187036a evam uktvā tato rājan kāśikanyāṁ nyavartata 05187036c mātā mama mahābhāgā smayamāneva bhāminī 05187037a kadā cid aṣṭame māsi kadā cid daśame tathā 05187037c na prāśnītodakam api punaḥ sā varavarṇinī 05187038a sā vatsabhūmiṁ kauravya tīrthalobhāt tatas tataḥ 05187038c patitā paridhāvantī punaḥ kāśipateḥ sutā 05187039a sā nadī vatsabhūmyāṁ tu prathitāmbeti bhārata 05187039c vārṣikī grāhabahulā dustīrthā kuṭilā tathā 05187040a sā kanyā tapasā tena bhāgārdhena vyajāyata 05187040c nadī ca rājan vatseṣu kanyā caivābhavat tadā 05188001 bhīṣma uvāca 05188001a tatas te tāpasāḥ sarve tapase dhr̥taniścayām 05188001c dr̥ṣṭvā nyavartayaṁs tāta kiṁ kāryam iti cābruvan 05188002a tān uvāca tataḥ kanyā tapovr̥ddhān r̥ṣīṁs tadā 05188002c nirākr̥tāsmi bhīṣmeṇa bhraṁśitā patidharmataḥ 05188003a vadhārthaṁ tasya dīkṣā me na lokārthaṁ tapodhanāḥ 05188003c nihatya bhīṣmaṁ gaccheyaṁ śāntim ity eva niścayaḥ 05188004a yatkr̥te duḥkhavasatim imāṁ prāptāsmi śāśvatīm 05188004c patilokād vihīnā ca naiva strī na pumān iha 05188005a nāhatvā yudhi gāṅgeyaṁ nivarteyaṁ tapodhanāḥ 05188005c eṣa me hr̥di saṁkalpo yadartham idam udyatam 05188006a strībhāve parinirviṇṇā puṁstvārthe kr̥taniścayā 05188006c bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ 05188007a tāṁ devo darśayām āsa śūlapāṇir umāpatiḥ 05188007c madhye teṣāṁ maharṣīṇāṁ svena rūpeṇa bhāminīm 05188008a chandyamānā vareṇātha sā vavre matparājayam 05188008c vadhiṣyasīti tāṁ devaḥ pratyuvāca manasvinīm 05188009a tataḥ sā punar evātha kanyā rudram uvāca ha 05188009c upapadyet kathaṁ deva striyo mama jayo yudhi 05188009e strībhāvena ca me gāḍhaṁ manaḥ śāntam umāpate 05188010a pratiśrutaś ca bhūteśa tvayā bhīṣmaparājayaḥ 05188010c yathā sa satyo bhavati tathā kuru vr̥ṣadhvaja 05188010e yathā hanyāṁ samāgamya bhīṣmaṁ śāṁtanavaṁ yudhi 05188011a tām uvāca mahādevaḥ kanyāṁ kila vr̥ṣadhvajaḥ 05188011c na me vāg anr̥taṁ bhadre prāha satyaṁ bhaviṣyati 05188012a vadhiṣyasi raṇe bhīṣmaṁ puruṣatvaṁ ca lapsyase 05188012c smariṣyasi ca tat sarvaṁ deham anyaṁ gatā satī 05188013a drupadasya kule jātā bhaviṣyasi mahārathaḥ 05188013c śīghrāstraś citrayodhī ca bhaviṣyasi susaṁmataḥ 05188014a yathoktam eva kalyāṇi sarvam etad bhaviṣyati 05188014c bhaviṣyasi pumān paścāt kasmāc cit kālaparyayāt 05188015a evam uktvā mahātejāḥ kapardī vr̥ṣabhadhvajaḥ 05188015c paśyatām eva viprāṇāṁ tatraivāntaradhīyata 05188016a tataḥ sā paśyatāṁ teṣāṁ maharṣīṇām aninditā 05188016c samāhr̥tya vanāt tasmāt kāṣṭhāni varavarṇinī 05188017a citāṁ kr̥tvā sumahatīṁ pradāya ca hutāśanam 05188017c pradīpte ’gnau mahārāja roṣadīptena cetasā 05188018a uktvā bhīṣmavadhāyeti praviveśa hutāśanam 05188018c jyeṣṭhā kāśisutā rājan yamunām abhito nadīm 05189001 duryodhana uvāca 05189001a kathaṁ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā 05189001c puruṣo ’bhavad yudhi śreṣṭha tan me brūhi pitāmaha 05189002 bhīṣma uvāca 05189002a bhāryā tu tasya rājendra drupadasya mahīpateḥ 05189002c mahiṣī dayitā hy āsīd aputrā ca viśāṁ pate 05189003a etasminn eva kāle tu drupado vai mahīpatiḥ 05189003c apatyārthaṁ mahārāja toṣayām āsa śaṁkaram 05189004a asmadvadhārthaṁ niścitya tapo ghoraṁ samāsthitaḥ 05189004c lebhe kanyāṁ mahādevāt putro me syād iti bruvan 05189005a bhagavan putram icchāmi bhīṣmaṁ praticikīrṣayā 05189005c ity ukto devadevena strīpumāṁs te bhaviṣyati 05189006a nivartasva mahīpāla naitaj jātv anyathā bhavet 05189006c sa tu gatvā ca nagaraṁ bhāryām idam uvāca ha 05189007a kr̥to yatno mayā devi putrārthe tapasā mahān 05189007c kanyā bhūtvā pumān bhāvī iti cokto ’smi śaṁbhunā 05189008a punaḥ punar yācyamāno diṣṭam ity abravīc chivaḥ 05189008c na tad anyad dhi bhavitā bhavitavyaṁ hi tat tathā 05189009a tataḥ sā niyatā bhūtvā r̥tukāle manasvinī 05189009c patnī drupadarājasya drupadaṁ saṁviveśa ha 05189010a lebhe garbhaṁ yathākālaṁ vidhidr̥ṣṭena hetunā 05189010c pārṣatāt sā mahīpāla yathā māṁ nārado ’bravīt 05189011a tato dadhāra taṁ garbhaṁ devī rājīvalocanā 05189011c tāṁ sa rājā priyāṁ bhāryāṁ drupadaḥ kurunandana 05189011e putrasnehān mahābāhuḥ sukhaṁ paryacarat tadā 05189012a aputrasya tato rājño drupadasya mahīpateḥ 05189012c kanyāṁ pravararūpāṁ tāṁ prājāyata narādhipa 05189013a aputrasya tu rājñaḥ sā drupadasya yaśasvinī 05189013c khyāpayām āsa rājendra putro jāto mameti vai 05189014a tataḥ sa rājā drupadaḥ pracchannāyā narādhipa 05189014c putravat putrakāryāṇi sarvāṇi samakārayat 05189015a rakṣaṇaṁ caiva mantrasya mahiṣī drupadasya sā 05189015c cakāra sarvayatnena bruvāṇā putra ity uta 05189015e na hi tāṁ veda nagare kaś cid anyatra pārṣatāt 05189016a śraddadhāno hi tad vākyaṁ devasyādbhutatejasaḥ 05189016c chādayām āsa tāṁ kanyāṁ pumān iti ca so ’bravīt 05189017a jātakarmāṇi sarvāṇi kārayām āsa pārthivaḥ 05189017c puṁvad vidhānayuktāni śikhaṇḍīti ca tāṁ viduḥ 05189018a aham ekas tu cāreṇa vacanān nāradasya ca 05189018c jñātavān devavākyena ambāyās tapasā tathā 05190001 bhīṣma uvāca 05190001a cakāra yatnaṁ drupadaḥ sarvasmin svajane mahat 05190001c tato lekhyādiṣu tathā śilpeṣu ca paraṁ gatā 05190001e iṣvastre caiva rājendra droṇaśiṣyo babhūva ha 05190002a tasya mātā mahārāja rājānaṁ varavarṇinī 05190002c codayām āsa bhāryārthaṁ kanyāyāḥ putravat tadā 05190003a tatas tāṁ pārṣato dr̥ṣṭvā kanyāṁ saṁprāptayauvanām 05190003c striyaṁ matvā tadā cintāṁ prapede saha bhāryayā 05190004 drupada uvāca 05190004a kanyā mameyaṁ saṁprāptā yauvanaṁ śokavardhinī 05190004c mayā pracchāditā ceyaṁ vacanāc chūlapāṇinaḥ 05190005a na tan mithyā mahārājñi bhaviṣyati kathaṁ cana 05190005c trailokyakartā kasmād dhi tan mr̥ṣā kartum arhati 05190006 bhāryovāca 05190006a yadi te rocate rājan vakṣyāmi śr̥ṇu me vacaḥ 05190006c śrutvedānīṁ prapadyethāḥ svakāryaṁ pr̥ṣatātmaja 05190007a kriyatām asya nr̥pate vidhivad dārasaṁgrahaḥ 05190007c satyaṁ bhavati tad vākyam iti me niścitā matiḥ 05190008 bhīṣma uvāca 05190008a tatas tau niścayaṁ kr̥tvā tasmin kārye ’tha dampatī 05190008c varayāṁ cakratuḥ kanyāṁ daśārṇādhipateḥ sutām 05190009a tato rājā drupado rājasiṁhaḥ; sarvān rājñaḥ kulataḥ saṁniśāmya 05190009c dāśārṇakasya nr̥pates tanūjāṁ; śikhaṇḍine varayām āsa dārān 05190010a hiraṇyavarmeti nr̥po yo ’sau dāśārṇakaḥ smr̥taḥ 05190010c sa ca prādān mahīpālaḥ kanyāṁ tasmai śikhaṇḍine 05190011a sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ 05190011c hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ 05190012a kr̥te vivāhe tu tadā sā kanyā rājasattama 05190012c yauvanaṁ samanuprāptā sā ca kanyā śikhaṇḍinī 05190013a kr̥tadāraḥ śikhaṇḍī tu kāmpilyaṁ punar āgamat 05190013c na ca sā veda tāṁ kanyāṁ kaṁ cit kālaṁ striyaṁ kila 05190014a hiraṇyavarmaṇaḥ kanyā jñātvā tāṁ tu śikhaṇḍinīm 05190014c dhātrīṇāṁ ca sakhīnāṁ ca vrīḍamānā nyavedayat 05190014e kanyāṁ pāñcālarājasya sutāṁ tāṁ vai śikhaṇḍinīm 05190015a tatas tā rājaśārdūla dhātryo dāśārṇikās tadā 05190015c jagmur ārtiṁ parāṁ duḥkhāt preṣayām āsur eva ca 05190016a tato daśārṇādhipateḥ preṣyāḥ sarvaṁ nyavedayan 05190016c vipralambhaṁ yathāvr̥ttaṁ sa ca cukrodha pārthivaḥ 05190017a śikhaṇḍy api mahārāja puṁvad rājakule tadā 05190017c vijahāra mudā yuktaḥ strītvaṁ naivātirocayan 05190018a tataḥ katipayāhasya tac chrutvā bharatarṣabha 05190018c hiraṇyavarmā rājendra roṣād ārtiṁ jagāma ha 05190019a tato dāśārṇako rājā tīvrakopasamanvitaḥ 05190019c dūtaṁ prasthāpayām āsa drupadasya niveśane 05190020a tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ 05190020c eka ekāntam utsārya raho vacanam abravīt 05190021a daśārṇarājo rājaṁs tvām idaṁ vacanam abravīt 05190021c abhiṣaṅgāt prakupito vipralabdhas tvayānagha 05190022a avamanyase māṁ nr̥pate nūnaṁ durmantritaṁ tava 05190022c yan me kanyāṁ svakanyārthe mohād yācitavān asi 05190023a tasyādya vipralambhasya phalaṁ prāpnuhi durmate 05190023c eṣa tvāṁ sajanāmātyam uddharāmi sthiro bhava 05191001 bhīṣma uvāca 05191001a evam uktasya dūtena drupadasya tadā nr̥pa 05191001c corasyeva gr̥hītasya na prāvartata bhāratī 05191002a sa yatnam akarot tīvraṁ saṁbandhair anusāntvanaiḥ 05191002c dūtair madhurasaṁbhāṣair naitad astīti saṁdiśan 05191003a sa rājā bhūya evātha kr̥tvā tattvata āgamam 05191003c kanyeti pāñcālasutāṁ tvaramāṇo ’bhiniryayau 05191004a tataḥ saṁpreṣayām āsa mitrāṇām amitaujasām 05191004c duhitur vipralambhaṁ taṁ dhātrīṇāṁ vacanāt tadā 05191005a tataḥ samudayaṁ kr̥tvā balānāṁ rājasattamaḥ 05191005c abhiyāne matiṁ cakre drupadaṁ prati bhārata 05191006a tataḥ saṁmantrayām āsa mitraiḥ saha mahīpatiḥ 05191006c hiraṇyavarmā rājendra pāñcālyaṁ pārthivaṁ prati 05191007a tatra vai niścitaṁ teṣām abhūd rājñāṁ mahātmanām 05191007c tathyaṁ ced bhavati hy etat kanyā rājañ śikhaṇḍinī 05191007e baddhvā pāñcālarājānam ānayiṣyāmahe gr̥hān 05191008a anyaṁ rājānam ādhāya pāñcāleṣu nareśvaram 05191008c ghātayiṣyāma nr̥patiṁ drupadaṁ saśikhaṇḍinam 05191009a sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ 05191009c prāsthāpayat pārṣatāya hanmīti tvāṁ sthiro bhava 05191010a sa prakr̥tyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ 05191010c bhayaṁ tīvram anuprāpto drupadaḥ pr̥thivīpatiḥ 05191011a visr̥jya dūtaṁ dāśārṇaṁ drupadaḥ śokakarśitaḥ 05191011c sametya bhāryāṁ rahite vākyam āha narādhipaḥ 05191012a bhayena mahatāviṣṭo hr̥di śokena cāhataḥ 05191012c pāñcālarājo dayitāṁ mātaraṁ vai śikhaṇḍinaḥ 05191013a abhiyāsyati māṁ kopāt saṁbandhī sumahābalaḥ 05191013c hiraṇyavarmā nr̥patiḥ karṣamāṇo varūthinīm 05191014a kim idānīṁ kariṣyāmi mūḍhaḥ kanyām imāṁ prati 05191014c śikhaṇḍī kila putras te kanyeti pariśaṅkitaḥ 05191015a iti niścitya tattvena samitraḥ sabalānugaḥ 05191015c vañcito ’smīti manvāno māṁ kiloddhartum icchati 05191016a kim atra tathyaṁ suśroṇi kiṁ mithyā brūhi śobhane 05191016c śrutvā tvattaḥ śubhe vākyaṁ saṁvidhāsyāmy ahaṁ tathā 05191017a ahaṁ hi saṁśayaṁ prāpto bālā ceyaṁ śikhaṇḍinī 05191017c tvaṁ ca rājñi mahat kr̥cchraṁ saṁprāptā varavarṇini 05191018a sā tvaṁ sarvavimokṣāya tattvam ākhyāhi pr̥cchataḥ 05191018c tathā vidadhyāṁ suśroṇi kr̥tyasyāsya śucismite 05191018e śikhaṇḍini ca mā bhais tvaṁ vidhāsye tatra tattvataḥ 05191019a kriyayāhaṁ varārohe vañcitaḥ putradharmataḥ 05191019c mayā dāśārṇako rājā vañcitaś ca mahīpatiḥ 05191019e tad ācakṣva mahābhāge vidhāsye tatra yad dhitam 05191020a jānatāpi narendreṇa khyāpanārthaṁ parasya vai 05191020c prakāśaṁ coditā devī pratyuvāca mahīpatim 05192001 bhīṣma uvāca 05192001a tataḥ śikhaṇḍino mātā yathātattvaṁ narādhipa 05192001c ācacakṣe mahābāho bhartre kanyāṁ śikhaṇḍinīm 05192002a aputrayā mayā rājan sapatnīnāṁ bhayād idam 05192002c kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ 05192003a tvayā caiva naraśreṣṭha tan me prītyānumoditam 05192003c putrakarma kr̥taṁ caiva kanyāyāḥ pārthivarṣabha 05192003e bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā 05192004a tvayā ca prāg abhihitaṁ devavākyārthadarśanāt 05192004c kanyā bhūtvā pumān bhāvīty evaṁ caitad upekṣitam 05192005a etac chrutvā drupado yajñasenaḥ; sarvaṁ tattvaṁ mantravidbhyo nivedya 05192005c mantraṁ rājā mantrayām āsa rājan; yad yad yuktaṁ rakṣaṇe vai prajānām 05192006a saṁbandhakaṁ caiva samarthya tasmin; dāśārṇake vai nr̥patau narendra 05192006c svayaṁ kr̥tvā vipralambhaṁ yathāvan; mantraikāgro niścayaṁ vai jagāma 05192007a svabhāvaguptaṁ nagaram āpatkāle tu bhārata 05192007c gopayām āsa rājendra sarvataḥ samalaṁkr̥tam 05192008a ārtiṁ ca paramāṁ rājā jagāma saha bhāryayā 05192008c daśārṇapatinā sārdhaṁ virodhe bharatarṣabha 05192009a kathaṁ saṁbandhinā sārdhaṁ na me syād vigraho mahān 05192009c iti saṁcintya manasā daivatāny arcayat tadā 05192010a taṁ tu dr̥ṣṭvā tadā rājan devī devaparaṁ tathā 05192010c arcāṁ prayuñjānam atho bhāryā vacanam abravīt 05192011a devānāṁ pratipattiś ca satyā sādhumatā sadā 05192011c sā tu duḥkhārṇavaṁ prāpya naḥ syād arcayatāṁ bhr̥śam 05192012a daivatāni ca sarvāṇi pūjyantāṁ bhūridakṣiṇaiḥ 05192012c agnayaś cāpi hūyantāṁ dāśārṇapratiṣedhane 05192013a ayuddhena nivr̥ttiṁ ca manasā cintayābhibho 05192013c devatānāṁ prasādena sarvam etad bhaviṣyati 05192014a mantribhir mantritaṁ sārdhaṁ tvayā yat pr̥thulocana 05192014c purasyāsyāvināśāya tac ca rājaṁs tathā kuru 05192015a daivaṁ hi mānuṣopetaṁ bhr̥śaṁ sidhyati pārthiva 05192015c parasparavirodhāt tu nānayoḥ siddhir asti vai 05192016a tasmād vidhāya nagare vidhānaṁ sacivaiḥ saha 05192016c arcayasva yathākāmaṁ daivatāni viśāṁ pate 05192017a evaṁ saṁbhāṣamāṇau tau dr̥ṣṭvā śokaparāyaṇau 05192017c śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī 05192018a tataḥ sā cintayām āsa matkr̥te duḥkhitāv ubhau 05192018c imāv iti tataś cakre matiṁ prāṇavināśane 05192019a evaṁ sā niścayaṁ kr̥tvā bhr̥śaṁ śokaparāyaṇā 05192019c jagāma bhavanaṁ tyaktvā gahanaṁ nirjanaṁ vanam 05192020a yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam 05192020c tadbhayād eva ca jano visarjayati tad vanam 05192021a tatra sthūṇasya bhavanaṁ sudhāmr̥ttikalepanam 05192021c lājollāpikadhūmāḍhyam uccaprākāratoraṇam 05192022a tat praviśya śikhaṇḍī sā drupadasyātmajā nr̥pa 05192022c anaśnatī bahutithaṁ śarīram upaśoṣayat 05192023a darśayām āsa tāṁ yakṣaḥ sthūṇo madhvakṣasaṁyutaḥ 05192023c kimartho ’yaṁ tavārambhaḥ kariṣye brūhi māciram 05192024a aśakyam iti sā yakṣaṁ punaḥ punar uvāca ha 05192024c kariṣyāmīti caināṁ sa pratyuvācātha guhyakaḥ 05192025a dhaneśvarasyānucaro varado ’smi nr̥pātmaje 05192025c adeyam api dāsyāmi brūhi yat te vivakṣitam 05192026a tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat 05192026c tasmai yakṣapradhānāya sthūṇākarṇāya bhārata 05192027a āpanno me pitā yakṣa nacirād vinaśiṣyati 05192027c abhiyāsyati saṁkruddho daśārṇādhipatir hi tam 05192028a mahābalo mahotsāhaḥ sa hemakavaco nr̥paḥ 05192028c tasmād rakṣasva māṁ yakṣa pitaraṁ mātaraṁ ca me 05192029a pratijñāto hi bhavatā duḥkhapratinayo mama 05192029c bhaveyaṁ puruṣo yakṣa tvatprasādād aninditaḥ 05192030a yāvad eva sa rājā vai nopayāti puraṁ mama 05192030c tāvad eva mahāyakṣa prasādaṁ kuru guhyaka 05193001 bhīṣma uvāca 05193001a śikhaṇḍivākyaṁ śrutvātha sa yakṣo bharatarṣabha 05193001c provāca manasā cintya daivenopanipīḍitaḥ 05193001e bhavitavyaṁ tathā tad dhi mama duḥkhāya kaurava 05193002a bhadre kāmaṁ kariṣyāmi samayaṁ tu nibodha me 05193002c kiṁ cit kālāntaraṁ dāsye puṁliṅgaṁ svam idaṁ tava 05193002e āgantavyaṁ tvayā kāle satyam etad bravīmi te 05193003a prabhuḥ saṁkalpasiddho ’smi kāmarūpī vihaṁgamaḥ 05193003c matprasādāt puraṁ caiva trāhi bandhūṁś ca kevalān 05193004a strīliṅgaṁ dhārayiṣyāmi tvadīyaṁ pārthivātmaje 05193004c satyaṁ me pratijānīhi kariṣyāmi priyaṁ tava 05193005 śikhaṇḍy uvāca 05193005a pratidāsyāmi bhagavam̐l liṅgaṁ punar idaṁ tava 05193005c kiṁ cit kālāntaraṁ strītvaṁ dhārayasva niśācara 05193006a pratiprayāte dāśārṇe pārthive hemavarmaṇi 05193006c kanyaivāhaṁ bhaviṣyāmi puruṣas tvaṁ bhaviṣyasi 05193007 bhīṣma uvāca 05193007a ity uktvā samayaṁ tatra cakrāte tāv ubhau nr̥pa 05193007c anyonyasyānabhidrohe tau saṁkrāmayatāṁ tataḥ 05193008a strīliṅgaṁ dhārayām āsa sthūṇo yakṣo narādhipa 05193008c yakṣarūpaṁ ca tad dīptaṁ śikhaṇḍī pratyapadyata 05193009a tataḥ śikhaṇḍī pāñcālyaḥ puṁstvam āsādya pārthiva 05193009c viveśa nagaraṁ hr̥ṣṭaḥ pitaraṁ ca samāsadat 05193009e yathāvr̥ttaṁ tu tat sarvam ācakhyau drupadasya ca 05193010a drupadas tasya tac chrutvā harṣam āhārayat param 05193010c sabhāryas tac ca sasmāra maheśvaravacas tadā 05193011a tataḥ saṁpreṣayām āsa daśārṇādhipater nr̥pa 05193011c puruṣo ’yaṁ mama sutaḥ śraddhattāṁ me bhavān iti 05193012a atha dāśārṇako rājā sahasābhyāgamat tadā 05193012c pāñcālarājaṁ drupadaṁ duḥkhāmarṣasamanvitaḥ 05193013a tataḥ kāmpilyam āsādya daśārṇādhipatis tadā 05193013c preṣayām āsa satkr̥tya dūtaṁ brahmavidāṁ varam 05193014a brūhi madvacanād dūta pāñcālyaṁ taṁ nr̥pādhamam 05193014c yad vai kanyāṁ svakanyārthe vr̥tavān asi durmate 05193014e phalaṁ tasyāvalepasya drakṣyasy adya na saṁśayaḥ 05193015a evam uktas tu tenāsau brāhmaṇo rājasattama 05193015c dūtaḥ prayāto nagaraṁ dāśārṇanr̥pacoditaḥ 05193016a tata āsādayām āsa purodhā drupadaṁ pure 05193016c tasmai pāñcālako rājā gām arghyaṁ ca susatkr̥tam 05193016e prāpayām āsa rājendra saha tena śikhaṇḍinā 05193017a tāṁ pūjāṁ nābhyanandat sa vākyaṁ cedam uvāca ha 05193017c yad uktaṁ tena vīreṇa rājñā kāñcanavarmaṇā 05193018a yat te ’ham adhamācāra duhitrarthe ’smi vañcitaḥ 05193018c tasya pāpasya karaṇāt phalaṁ prāpnuhi durmate 05193019a dehi yuddhaṁ narapate mamādya raṇamūrdhani 05193019c uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam 05193020a tad upālambhasaṁyuktaṁ śrāvitaḥ kila pārthivaḥ 05193020c daśārṇapatidūtena mantrimadhye purodhasā 05193021a abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ 05193021c yad āha māṁ bhavān brahman saṁbandhivacanād vacaḥ 05193021e tasyottaraṁ prativaco dūta eva vadiṣyati 05193022a tataḥ saṁpreṣayām āsa drupado ’pi mahātmane 05193022c hiraṇyavarmaṇe dūtaṁ brāhmaṇaṁ vedapāragam 05193023a samāgamya tu rājñā sa daśārṇapatinā tadā 05193023c tad vākyam ādade rājan yad uktaṁ drupadena ha 05193024a āgamaḥ kriyatāṁ vyaktaṁ kumāro vai suto mama 05193024c mithyaitad uktaṁ kenāpi tan na śraddheyam ity uta 05193025a tataḥ sa rājā drupadasya śrutvā; vimarśayukto yuvatīr variṣṭhāḥ 05193025c saṁpreṣayām āsa sucārurūpāḥ; śikhaṇḍinaṁ strī pumān veti vettum 05193026a tāḥ preṣitās tattvabhāvaṁ viditvā; prītyā rājñe tac chaśaṁsur hi sarvam 05193026c śikhaṇḍinaṁ puruṣaṁ kauravendra; daśārṇarājāya mahānubhāvam 05193027a tataḥ kr̥tvā tu rājā sa āgamaṁ prītimān atha 05193027c saṁbandhinā samāgamya hr̥ṣṭo vāsam uvāsa ha 05193028a śikhaṇḍine ca muditaḥ prādād vittaṁ janeśvaraḥ 05193028c hastino ’śvāṁś ca gāś caiva dāsyo bahuśatās tathā 05193028e pūjitaś ca pratiyayau nivartya tanayāṁ kila 05193029a vinītakilbiṣe prīte hemavarmaṇi pārthive 05193029c pratiyāte tu dāśārṇe hr̥ṣṭarūpā śikhaṇḍinī 05193030a kasya cit tv atha kālasya kubero naravāhanaḥ 05193030c lokānuyātrāṁ kurvāṇaḥ sthūṇasyāgān niveśanam 05193031a sa tadgr̥hasyopari vartamāna; ālokayām āsa dhanādhigoptā 05193031c sthūṇasya yakṣasya niśāmya veśma; svalaṁkr̥taṁ mālyaguṇair vicitram 05193032a lājaiś ca gandhaiś ca tathā vitānair; abhyarcitaṁ dhūpanadhūpitaṁ ca 05193032c dhvajaiḥ patākābhir alaṁkr̥taṁ ca; bhakṣyānnapeyāmiṣadattahomam 05193033a tat sthānaṁ tasya dr̥ṣṭvā tu sarvataḥ samalaṁkr̥tam 05193033c athābravīd yakṣapatis tān yakṣān anugāṁs tadā 05193034a svalaṁkr̥tam idaṁ veśma sthūṇasyāmitavikramāḥ 05193034c nopasarpati māṁ cāpi kasmād adya sumandadhīḥ 05193035a yasmāj jānan sumandātmā mām asau nopasarpati 05193035c tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ 05193036 yakṣā ūcuḥ 05193036a drupadasya sutā rājan rājño jātā śikhaṇḍinī 05193036c tasyai nimitte kasmiṁś cit prādāt puruṣalakṣaṇam 05193037a agrahīl lakṣaṇaṁ strīṇāṁ strībhūtas tiṣṭhate gr̥he 05193037c nopasarpati tenāsau savrīḍaḥ strīsvarūpavān 05193038a etasmāt kāraṇād rājan sthūṇo na tvādya paśyati 05193038c śrutvā kuru yathānyāyaṁ vimānam iha tiṣṭhatām 05193039 bhīṣma uvāca 05193039a ānīyatāṁ sthūṇa iti tato yakṣādhipo ’bravīt 05193039c kartāsmi nigrahaṁ tasyety uvāca sa punaḥ punaḥ 05193040a so ’bhyagacchata yakṣendram āhūtaḥ pr̥thivīpate 05193040c strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ 05193041a taṁ śaśāpa susaṁkruddho dhanadaḥ kurunandana 05193041c evam eva bhavatv asya strītvaṁ pāpasya guhyakāḥ 05193042a tato ’bravīd yakṣapatir mahātmā; yasmād adās tv avamanyeha yakṣān 05193042c śikhaṇḍine lakṣaṇaṁ pāpabuddhe; strīlakṣaṇaṁ cāgrahīḥ pāpakarman 05193043a apravr̥ttaṁ sudurbuddhe yasmād etat kr̥taṁ tvayā 05193043c tasmād adya prabhr̥ty eva tvaṁ strī sa puruṣas tathā 05193044a tataḥ prasādayām āsur yakṣā vaiśravaṇaṁ kila 05193044c sthūṇasyārthe kuruṣvāntaṁ śāpasyeti punaḥ punaḥ 05193045a tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ 05193045c sarvān yakṣagaṇāṁs tāta śāpasyāntacikīrṣayā 05193046a hate śikhaṇḍini raṇe svarūpaṁ pratipatsyate 05193046c sthūṇo yakṣo nirudvego bhavatv iti mahāmanāḥ 05193047a ity uktvā bhagavān devo yakṣarākṣasapūjitaḥ 05193047c prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ 05193048a sthūṇas tu śāpaṁ saṁprāpya tatraiva nyavasat tadā 05193048c samaye cāgamat taṁ vai śikhaṇḍī sa kṣapācaram 05193049a so ’bhigamyābravīd vākyaṁ prāpto ’smi bhagavann iti 05193049c tam abravīt tataḥ sthūṇaḥ prīto ’smīti punaḥ punaḥ 05193050a ārjavenāgataṁ dr̥ṣṭvā rājaputraṁ śikhaṇḍinam 05193050c sarvam eva yathāvr̥ttam ācacakṣe śikhaṇḍine 05193051 yakṣa uvāca 05193051a śapto vaiśravaṇenāsmi tvatkr̥te pārthivātmaja 05193051c gacchedānīṁ yathākāmaṁ cara lokān yathāsukham 05193052a diṣṭam etat purā manye na śakyam ativartitum 05193052c gamanaṁ tava ceto hi paulastyasya ca darśanam 05193053 bhīṣma uvāca 05193053a evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata 05193053c pratyājagāma nagaraṁ harṣeṇa mahatānvitaḥ 05193054a pūjayām āsa vividhair gandhamālyair mahādhanaiḥ 05193054c dvijātīn devatāś cāpi caityān atha catuṣpathān 05193055a drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā 05193055c mudaṁ ca paramāṁ lebhe pāñcālyaḥ saha bāndhavaiḥ 05193056a śiṣyārthaṁ pradadau cāpi droṇāya kurupuṁgava 05193056c śikhaṇḍinaṁ mahārāja putraṁ strīpūrviṇaṁ tathā 05193057a pratipede catuṣpādaṁ dhanurvedaṁ nr̥pātmajaḥ 05193057c śikhaṇḍī saha yuṣmābhir dhr̥ṣṭadyumnaś ca pārṣataḥ 05193058a mama tv etac carās tāta yathāvat pratyavedayan 05193058c jaḍāndhabadhirākārā ye yuktā drupade mayā 05193059a evam eṣa mahārāja strīpumān drupadātmajaḥ 05193059c saṁbhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ 05193060a jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā 05193060c drupadasya kule jātā śikhaṇḍī bharatarṣabha 05193061a nāham enaṁ dhanuṣpāṇiṁ yuyutsuṁ samupasthitam 05193061c muhūrtam api paśyeyaṁ prahareyaṁ na cāpy uta 05193062a vratam etan mama sadā pr̥thivyām api viśrutam 05193062c striyāṁ strīpūrvake cāpi strīnāmni strīsvarūpiṇi 05193063a na muñceyam ahaṁ bāṇān iti kauravanandana 05193063c na hanyām aham etena kāraṇena śikhaṇḍinam 05193064a etat tattvam ahaṁ veda janma tāta śikhaṇḍinaḥ 05193064c tato nainaṁ haniṣyāmi samareṣv ātatāyinam 05193065a yadi bhīṣmaḥ striyaṁ hanyād dhanyād ātmānam apy uta 05193065c nainaṁ tasmād dhaniṣyāmi dr̥ṣṭvāpi samare sthitam 05193066 saṁjaya uvāca 05193066a etac chrutvā tu kauravyo rājā duryodhanas tadā 05193066c muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata 05194001 saṁjaya uvāca 05194001a prabhātāyāṁ tu śarvaryāṁ punar eva sutas tava 05194001c madhye sarvasya sainyasya pitāmaham apr̥cchata 05194002a pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam 05194002c prabhūtanaranāgāśvaṁ mahārathasamākulam 05194003a bhīmārjunaprabhr̥tibhir maheṣvāsair mahābalaiḥ 05194003c lokapālopamair guptaṁ dhr̥ṣṭadyumnapurogamaiḥ 05194004a apradhr̥ṣyam anāvāryam udvr̥ttam iva sāgaram 05194004c senāsāgaram akṣobhyam api devair mahāhave 05194005a kena kālena gāṅgeya kṣapayethā mahādyute 05194005c ācāryo vā maheṣvāsaḥ kr̥po vā sumahābalaḥ 05194006a karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ 05194006c divyāstraviduṣaḥ sarve bhavanto hi bale mama 05194007a etad icchāmy ahaṁ jñātuṁ paraṁ kautūhalaṁ hi me 05194007c hr̥di nityaṁ mahābāho vaktum arhasi tan mama 05194008 bhīṣma uvāca 05194008a anurūpaṁ kuruśreṣṭha tvayy etat pr̥thivīpate 05194008c balābalam amitrāṇāṁ sveṣāṁ ca yadi pr̥cchasi 05194009a śr̥ṇu rājan mama raṇe yā śaktiḥ paramā bhavet 05194009c astravīryaṁ raṇe yac ca bhujayoś ca mahābhuja 05194010a ārjavenaiva yuddhena yoddhavya itaro janaḥ 05194010c māyāyuddhena māyāvī ity etad dharmaniścayaḥ 05194011a hanyām ahaṁ mahābāho pāṇḍavānām anīkinīm 05194011c divase divase kr̥tvā bhāgaṁ prāgāhnikaṁ mama 05194012a yodhānāṁ daśasāhasraṁ kr̥tvā bhāgaṁ mahādyute 05194012c sahasraṁ rathinām ekam eṣa bhāgo mato mama 05194013a anenāhaṁ vidhānena saṁnaddhaḥ satatotthitaḥ 05194013c kṣapayeyaṁ mahat sainyaṁ kālenānena bhārata 05194014a yadi tv astrāṇi muñceyaṁ mahānti samare sthitaḥ 05194014c śatasāhasraghātīni hanyāṁ māsena bhārata 05194015 saṁjaya uvāca 05194015a śrutvā bhīṣmasya tad vākyaṁ rājā duryodhanas tadā 05194015c paryapr̥cchata rājendra droṇam aṅgirasāṁ varam 05194016a ācārya kena kālena pāṇḍuputrasya sainikān 05194016c nihanyā iti taṁ droṇaḥ pratyuvāca hasann iva 05194017a sthaviro ’smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ 05194017c astrāgninā nirdaheyaṁ pāṇḍavānām anīkinīm 05194018a yathā bhīṣmaḥ śāṁtanavo māseneti matir mama 05194018c eṣā me paramā śaktir etan me paramaṁ balam 05194019a dvābhyām eva tu māsābhyāṁ kr̥paḥ śāradvato ’bravīt 05194019c drauṇis tu daśarātreṇa pratijajñe balakṣayam 05194019e karṇas tu pañcarātreṇa pratijajñe mahāstravit 05194020a tac chrutvā sūtaputrasya vākyaṁ sāgaragāsutaḥ 05194020c jahāsa sasvanaṁ hāsaṁ vākyaṁ cedam uvāca ha 05194021a na hi tāvad raṇe pārthaṁ bāṇakhaḍgadhanurdharam 05194021c vāsudevasamāyuktaṁ rathenodyantam acyutam 05194022a samāgacchasi rādheya tenaivam abhimanyase 05194022c śakyam evaṁ ca bhūyaś ca tvayā vaktuṁ yatheṣṭataḥ 05195001 vaiśaṁpāyana uvāca 05195001a etac chrutvā tu kaunteyaḥ sarvān bhrātr̥̄n upahvare 05195001c āhūya bharataśreṣṭha idaṁ vacanam abravīt 05195002a dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama 05195002c te pravr̥ttiṁ prayacchanti mamemāṁ vyuṣitāṁ niśām 05195003a duryodhanaḥ kilāpr̥cchad āpageyaṁ mahāvratam 05195003c kena kālena pāṇḍūnāṁ hanyāḥ sainyam iti prabho 05195004a māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ 05195004c tāvatā cāpi kālena droṇo ’pi pratyajānata 05195005a gautamo dviguṇaṁ kālam uktavān iti naḥ śrutam 05195005c drauṇis tu daśarātreṇa pratijajñe mahāstravit 05195006a tathā divyāstravit karṇaḥ saṁpr̥ṣṭaḥ kurusaṁsadi 05195006c pañcabhir divasair hantuṁ sa sainyaṁ pratijajñivān 05195007a tasmād aham apīcchāmi śrotum arjuna te vacaḥ 05195007c kālena kiyatā śatrūn kṣapayer iti saṁyuge 05195008a evam ukto guḍākeśaḥ pārthivena dhanaṁjayaḥ 05195008c vāsudevam avekṣyedaṁ vacanaṁ pratyabhāṣata 05195009a sarva ete mahātmānaḥ kr̥tāstrāś citrayodhinaḥ 05195009c asaṁśayaṁ mahārāja hanyur eva balaṁ tava 05195010a apaitu te manastāpo yathāsatyaṁ bravīmy aham 05195010c hanyām ekarathenāhaṁ vāsudevasahāyavān 05195011a sāmarān api lokāṁs trīn sahasthāvarajaṅgamān 05195011c bhūtaṁ bhavyaṁ bhaviṣyac ca nimeṣād iti me matiḥ 05195012a yat tad ghoraṁ paśupatiḥ prādād astraṁ mahan mama 05195012c kairāte dvandvayuddhe vai tad idaṁ mayi vartate 05195013a yad yugānte paśupatiḥ sarvabhūtāni saṁharan 05195013c prayuṅkte puruṣavyāghra tad idaṁ mayi vartate 05195014a tan na jānāti gāṅgeyo na droṇo na ca gautamaḥ 05195014c na ca droṇasuto rājan kuta eva tu sūtajaḥ 05195015a na tu yuktaṁ raṇe hantuṁ divyair astraiḥ pr̥thagjanam 05195015c ārjavenaiva yuddhena vijeṣyāmo vayaṁ parān 05195016a tatheme puruṣavyāghrāḥ sahāyās tava pārthiva 05195016c sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ 05195017a vedāntāvabhr̥thasnātāḥ sarva ete ’parājitāḥ 05195017c nihanyuḥ samare senāṁ devānām api pāṇḍava 05195018a śikhaṇḍī yuyudhānaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 05195018c bhīmaseno yamau cobhau yudhāmanyūttamaujasau 05195019a virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi 05195019c svayaṁ cāpi samartho ’si trailokyotsādane api 05195020a krodhād yaṁ puruṣaṁ paśyes tvaṁ vāsavasamadyute 05195020c kṣipraṁ na sa bhaved vyaktam iti tvāṁ vedmi kaurava 05196001 vaiśaṁpāyana uvāca 05196001a tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ 05196001c duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati 05196002a āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ 05196002c gr̥hītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ 05196003a sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ 05196003c sarve karmakr̥taś caiva sarve cāhavalakṣaṇāḥ 05196004a āhaveṣu parām̐l lokāñ jigīṣanto mahābalāḥ 05196004c ekāgramanasaḥ sarve śraddadhānāḥ parasya ca 05196005a vindānuvindāv āvantyau kekayā bāhlikaiḥ saha 05196005c prayayuḥ sarva evaite bhāradvājapurogamāḥ 05196006a aśvatthāmā śāṁtanavaḥ saindhavo ’tha jayadrathaḥ 05196006c dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ 05196007a gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ 05196007c śakāḥ kirātā yavanāḥ śibayo ’tha vasātayaḥ 05196008a svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham 05196008c ete mahārathāḥ sarve dvitīye niryayur bale 05196009a kr̥tavarmā sahānīkas trigartāś ca mahābalāḥ 05196009c duryodhanaś ca nr̥patir bhrātr̥bhiḥ parivāritaḥ 05196010a śalo bhūriśravāḥ śalyaḥ kausalyo ’tha br̥hadbalaḥ 05196010c ete paścād avartanta dhārtarāṣṭrapurogamāḥ 05196011a te samena pathā yātvā yotsyamānā mahārathāḥ 05196011c kurukṣetrasya paścārdhe vyavatiṣṭhanta daṁśitāḥ 05196012a duryodhanas tu śibiraṁ kārayām āsa bhārata 05196012c yathaiva hāstinapuraṁ dvitīyaṁ samalaṁkr̥tam 05196013a na viśeṣaṁ vijānanti purasya śibirasya vā 05196013c kuśalā api rājendra narā nagaravāsinaḥ 05196014a tādr̥śāny eva durgāṇi rājñām api mahīpatiḥ 05196014c kārayām āsa kauravyaḥ śataśo ’tha sahasraśaḥ 05196015a pañcayojanam utsr̥jya maṇḍalaṁ tad raṇājiram 05196015c senāniveśās te rājann āviśañ śatasaṁghaśaḥ 05196016a tatra te pr̥thivīpālā yathotsāhaṁ yathābalam 05196016c viviśuḥ śibirāṇy āśu dravyavanti sahasraśaḥ 05196017a teṣāṁ duryodhano rājā sasainyānāṁ mahātmanām 05196017c vyādideśa sabāhyānāṁ bhakṣyabhojyam anuttamam 05196018a sagajāśvamanuṣyāṇāṁ ye ca śilpopajīvinaḥ 05196018c ye cānye ’nugatās tatra sūtamāgadhabandinaḥ 05196019a vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ 05196019c sarvāṁs tān kauravo rājā vidhivat pratyavaikṣata 05197001 vaiśaṁpāyana uvāca 05197001a tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ 05197001c dhr̥ṣṭadyumnamukhān vīrāṁś codayām āsa bhārata 05197002a cedikāśikarūṣāṇāṁ netāraṁ dr̥ḍhavikramam 05197002c senāpatim amitraghnaṁ dhr̥ṣṭaketum athādiśat 05197003a virāṭaṁ drupadaṁ caiva yuyudhānaṁ śikhaṇḍinam 05197003c pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau 05197004a te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ 05197004c ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ 05197004e aśobhanta maheṣvāsā grahāḥ prajvalitā iva 05197005a so ’tha sainyaṁ yathāyogaṁ pūjayitvā nararṣabhaḥ 05197005c dideśa tāny anīkāni prayāṇāya mahīpatiḥ 05197006a abhimanyuṁ br̥hantaṁ ca draupadeyāṁś ca sarvaśaḥ 05197006c dhr̥ṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ 05197007a bhīmaṁ ca yuyudhānaṁ ca pāṇḍavaṁ ca dhanaṁjayam 05197007c dvitīyaṁ preṣayām āsa balaskandhaṁ yudhiṣṭhiraḥ 05197008a bhāṇḍaṁ samāropayatāṁ caratāṁ saṁpradhāvatām 05197008c hr̥ṣṭānāṁ tatra yodhānāṁ śabdo divam ivāspr̥śat 05197009a svayam eva tataḥ paścād virāṭadrupadānvitaḥ 05197009c tathānyaiḥ pr̥thivīpālaiḥ saha prāyān mahīpatiḥ 05197010a bhīmadhanvāyanī senā dhr̥ṣṭadyumnapuraskr̥tā 05197010c gaṅgeva pūrṇā stimitā syandamānā vyadr̥śyata 05197011a tataḥ punar anīkāni vyayojayata buddhimān 05197011c mohayan dhr̥tarāṣṭrasya putrāṇāṁ buddhinisravam 05197012a draupadeyān maheṣvāsān abhimanyuṁ ca pāṇḍavaḥ 05197012c nakulaṁ sahadevaṁ ca sarvāṁś caiva prabhadrakān 05197013a daśa cāśvasahasrāṇi dvisāhasraṁ ca dantinaḥ 05197013c ayutaṁ ca padātīnāṁ rathāḥ pañcaśatās tathā 05197014a bhīmasenaṁ ca durdharṣaṁ prathamaṁ prādiśad balam 05197014c madhyame tu virāṭaṁ ca jayatsenaṁ ca māgadham 05197015a mahārathau ca pāñcālyau yudhāmanyūttamaujasau 05197015c vīryavantau mahātmānau gadākārmukadhāriṇau 05197015e anvayātāṁ tato madhye vāsudevadhanaṁjayau 05197016a babhūvur atisaṁrabdhāḥ kr̥tapraharaṇā narāḥ 05197016c teṣāṁ viṁśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ 05197017a pañca nāgasahasrāṇi rathavaṁśāś ca sarvaśaḥ 05197017c padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ 05197017e sahasraśo ’nvayuḥ paścād agrataś ca sahasraśaḥ 05197018a yudhiṣṭhiro yatra sainye svayam eva balārṇave 05197018c tatra te pr̥thivīpālā bhūyiṣṭhaṁ paryavasthitāḥ 05197019a tatra nāgasahasrāṇi hayānām ayutāni ca 05197019c tathā rathasahasrāṇi padātīnāṁ ca bhārata 05197019e yad āśrityābhiyuyudhe dhārtarāṣṭraṁ suyodhanam 05197020a tato ’nye śataśaḥ paścāt sahasrāyutaśo narāḥ 05197020c nadantaḥ prayayus teṣām anīkāni sahasraśaḥ 05197021a tatra bherīsahasrāṇi śaṅkhānām ayutāni ca 05197021c vādayanti sma saṁhr̥ṣṭāḥ sahasrāyutaśo narāḥ